[1] अग्निमीळ इति नवर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाअग्निर्गायत्री | |
अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज᳚म् |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री} होता᳚रं रत्न॒धात॑मम् ||{1/9}{1.1.1.1}{1.1.1}{1.1.1.1}{1, 1, 1} |
अ॒ग्निः पूर्वे᳚भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री} स दे॒वाँ, एह व॑क्षति ||{2/9}{1.1.1.2}{1.1.2}{1.1.1.2}{2, 1, 2} |
अ॒ग्निना᳚ र॒यिम॑श्नव॒त् पोष॑मे॒व दि॒वेदि॑वे |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री} य॒शसं᳚ वी॒रव॑त्तमम् ||{3/9}{1.1.1.3}{1.1.3}{1.1.1.3}{3, 1, 3} |
अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑ |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री} स इद् दे॒वेषु॑ गच्छति ||{4/9}{1.1.1.4}{1.1.4}{1.1.1.4}{4, 1, 4} |
अ॒ग्निर्होता᳚ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री} दे॒वो दे॒वेभि॒रा ग॑मत् ||{5/9}{1.1.1.5}{1.1.5}{1.1.1.5}{5, 1, 5} |
यद॒ङ्ग दा॒शुषे॒ त्वमग्ने᳚ भ॒द्रं क॑रि॒ष्यसि॑ |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री} तवेत्तत् स॒त्यम᳚ङ्गिरः ||{6/9}{1.1.2.1}{1.1.6}{1.1.1.6}{6, 1, 6} |
उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा᳚वस्तर्धि॒या व॒यम् |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री} नमो॒ भर᳚न्त॒ एम॑सि ||{7/9}{1.1.2.2}{1.1.7}{1.1.1.7}{7, 1, 7} |
राज᳚न्तमध्व॒राणां᳚ गो॒पामृ॒तस्य॒ दीदि॑विम् |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री} वर्ध॑मानं॒ स्वे दमे᳚ ||{8/9}{1.1.2.3}{1.1.8}{1.1.1.8}{8, 1, 8} |
स नः॑ पि॒तेव॑ सू॒नवेऽग्ने᳚ सूपाय॒नो भ॑व |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री} सच॑स्वा नः स्व॒स्तये᳚ ||{9/9}{1.1.2.4}{1.1.9}{1.1.1.9}{9, 1, 9} |
[2] वायवायाहीति नवर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाः आद्यतृचस्यवायुः द्वितीयतृचस्येंद्रवायू तृतीयतृचस्यमित्रावरुणौगायत्री | |
वाय॒वा या᳚हि दर्शते॒मे सोमा॒, अरं᳚कृताः |{वैश्वामित्रो मधुच्छन्दाः | वायुः | गायत्री} तेषां᳚ पाहि श्रु॒धी हव᳚म् ||{1/9}{1.1.3.1}{1.2.1}{1.1.2.1}{10, 2, 10} |
वाय॑ उ॒क्थेभि॑र्जरन्ते॒ त्वामच्छा᳚ जरि॒तारः॑ |{वैश्वामित्रो मधुच्छन्दाः | वायुः | गायत्री} सु॒तसो᳚मा, अह॒र्विदः॑ ||{2/9}{1.1.3.2}{1.2.2}{1.1.2.2}{11, 2, 11} |
वायो॒ तव॑ प्रपृञ्च॒ती धेना᳚ जिगाति दा॒शुषे᳚ |{वैश्वामित्रो मधुच्छन्दाः | वायुः | गायत्री} उ॒रू॒ची सोम॑पीतये ||{3/9}{1.1.3.3}{1.2.3}{1.1.2.3}{12, 2, 12} |
इन्द्र॑वायू, इ॒मे सु॒ता, उप॒ प्रयो᳚भि॒रा ग॑तम् |{वैश्वामित्रो मधुच्छन्दाः | इंद्रवायू | गायत्री} इन्द॑वो वामु॒शन्ति॒ हि ||{4/9}{1.1.3.4}{1.2.4}{1.1.2.4}{13, 2, 13} |
वाय॒विन्द्र॑श्च चेतथः सु॒तानां᳚ वाजिनीवसू |{वैश्वामित्रो मधुच्छन्दाः | इंद्रवायू | गायत्री} तावा या᳚त॒मुप॑ द्र॒वत् ||{5/9}{1.1.3.5}{1.2.5}{1.1.2.5}{14, 2, 14} |
वाय॒विन्द्र॑श्च सुन्व॒त आ या᳚त॒मुप॑ निष्कृ॒तम् |{वैश्वामित्रो मधुच्छन्दाः | इंद्रवायू | गायत्री} म॒क्ष्वि१॑(इ॒)त्था धि॒या न॑रा ||{6/9}{1.1.4.1}{1.2.6}{1.1.2.6}{15, 2, 15} |
मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् |{वैश्वामित्रो मधुच्छन्दाः | मित्रावरुणौ | गायत्री} धियं᳚ घृ॒ताचीं॒ साध᳚न्ता ||{7/9}{1.1.4.2}{1.2.7}{1.1.2.7}{16, 2, 16} |
ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा |{वैश्वामित्रो मधुच्छन्दाः | मित्रावरुणौ | गायत्री} क्रतुं᳚ बृ॒हन्त॑माशाथे ||{8/9}{1.1.4.3}{1.2.8}{1.1.2.8}{17, 2, 17} |
क॒वी नो᳚ मि॒त्रावरु॑णा तुविजा॒ता, उ॑रु॒क्षया᳚ |{वैश्वामित्रो मधुच्छन्दाः | मित्रावरुणौ | गायत्री} दक्षं᳚ दधाते, अ॒पस᳚म् ||{9/9}{1.1.4.4}{1.2.9}{1.1.2.9}{18, 2, 18} |
[3] अश्विनायज्वरीरिति द्वादशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाः आद्यतृचस्याश्विनौ द्वितीयतृचस्येंद्रः तृतीयतृचस्यविश्वेदेवाः चतुर्थतृचस्यसरस्वतीगायत्री | |
अश्वि॑ना॒ यज्व॑री॒रिषो॒ द्रव॑त्पाणी॒ शुभ॑स्पती |{वैश्वामित्रो मधुच्छन्दाः | अश्विनौ | गायत्री} पुरु॑भुजा चन॒स्यत᳚म् ||{1/12}{1.1.5.1}{1.3.1}{1.1.3.1}{19, 3, 19} |
अश्वि॑ना॒ पुरु॑दंससा॒ नरा॒ शवी᳚रया धि॒या |{वैश्वामित्रो मधुच्छन्दाः | अश्विनौ | गायत्री} धिष्ण्या॒ वन॑तं॒ गिरः॑ ||{2/12}{1.1.5.2}{1.3.2}{1.1.3.2}{20, 3, 20} |
दस्रा᳚ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब᳚र्हिषः |{वैश्वामित्रो मधुच्छन्दाः | अश्विनौ | गायत्री} आ या᳚तं रुद्रवर्तनी ||{3/12}{1.1.5.3}{1.3.3}{1.1.3.3}{21, 3, 21} |
इन्द्रा या᳚हि चित्रभानो सु॒ता, इ॒मे त्वा॒यवः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} अण्वी᳚भि॒स्तना᳚ पू॒तासः॑ ||{4/12}{1.1.5.4}{1.3.4}{1.1.3.4}{22, 3, 22} |
इन्द्रा या᳚हि धि॒येषि॒तो विप्र॑जूतः सु॒ताव॑तः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} उप॒ ब्रह्मा᳚णि वा॒घतः॑ ||{5/12}{1.1.5.5}{1.3.5}{1.1.3.5}{23, 3, 23} |
इन्द्रा या᳚हि॒ तूतु॑जान॒ उप॒ ब्रह्मा᳚णि हरिवः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} सु॒ते द॑धिष्व न॒श्चनः॑ ||{6/12}{1.1.5.6}{1.3.6}{1.1.3.6}{24, 3, 24} |
ओमा᳚सश्चर्षणीधृतो॒ विश्वे᳚ देवास॒ आ ग॑त |{वैश्वामित्रो मधुच्छन्दाः | विश्वदेवाः | गायत्री} दा॒श्वांसो᳚ दा॒शुषः॑ सु॒तम् ||{7/12}{1.1.6.1}{1.3.7}{1.1.3.7}{25, 3, 25} |
विश्वे᳚ दे॒वासो᳚, अ॒प्तुरः॑ सु॒तमा ग᳚न्त॒ तूर्ण॑यः |{वैश्वामित्रो मधुच्छन्दाः | विश्वदेवाः | गायत्री} उ॒स्रा, इ॑व॒ स्वस॑राणि ||{8/12}{1.1.6.2}{1.3.8}{1.1.3.8}{26, 3, 26} |
विश्वे᳚ दे॒वासो᳚, अ॒स्रिध॒ एहि॑मायासो, अ॒द्रुहः॑ |{वैश्वामित्रो मधुच्छन्दाः | विश्वदेवाः | गायत्री} मेधं᳚ जुषन्त॒ वह्न॑यः ||{9/12}{1.1.6.3}{1.3.9}{1.1.3.9}{27, 3, 27} |
पा॒व॒का नः॒ सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती |{वैश्वामित्रो मधुच्छन्दाः | सरस्वती | गायत्री} य॒ज्ञं व॑ष्टु धि॒याव॑सुः ||{10/12}{1.1.6.4}{1.3.10}{1.1.3.10}{28, 3, 28} |
चो॒द॒यि॒त्री सू॒नृता᳚नां॒ चेत᳚न्ती सुमती॒नाम् |{वैश्वामित्रो मधुच्छन्दाः | सरस्वती | गायत्री} य॒ज्ञं द॑धे॒ सर॑स्वती ||{11/12}{1.1.6.5}{1.3.11}{1.1.3.11}{29, 3, 29} |
म॒हो, अर्णः॒ सर॑स्वती॒ प्र चे᳚तयति के॒तुना᳚ |{वैश्वामित्रो मधुच्छन्दाः | सरस्वती | गायत्री} धियो॒ विश्वा॒ वि रा᳚जति ||{12/12}{1.1.6.6}{1.3.12}{1.1.3.12}{30, 3, 30} |
[4] सुरूपकृत्नुमिति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री | |
सु॒रू॒प॒कृ॒त्नुमू॒तये᳚ सु॒दुघा᳚मिव गो॒दुहे᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} जु॒हू॒मसि॒ द्यवि॑द्यवि ||{1/10}{1.1.7.1}{1.4.1}{1.2.1.1}{31, 4, 31} |
उप॑ नः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} गो॒दा, इद्रे॒वतो॒ मदः॑ ||{2/10}{1.1.7.2}{1.4.2}{1.2.1.2}{32, 4, 32} |
अथा᳚ ते॒, अन्त॑मानां वि॒द्याम॑ सुमती॒नाम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} मा नो॒, अति॑ ख्य॒ आ ग॑हि ||{3/10}{1.1.7.3}{1.4.3}{1.2.1.3}{33, 4, 33} |
परे᳚हि॒ विग्र॒मस्तृ॑त॒मिन्द्रं᳚ पृच्छा विप॒श्चित᳚म् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} यस्ते॒ सखि॑भ्य॒ आ वर᳚म् ||{4/10}{1.1.7.4}{1.4.4}{1.2.1.4}{34, 4, 34} |
उ॒त ब्रु॑वन्तु नो॒ निदो॒ निर॒न्यत॑श्चिदारत |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} दधा᳚ना॒, इन्द्र॒ इद्दुवः॑ ||{5/10}{1.1.7.5}{1.4.5}{1.2.1.5}{35, 4, 35} |
उ॒त नः॑ सु॒भगाँ᳚, अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टयः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} स्यामेदिन्द्र॑स्य॒ शर्म॑णि ||{6/10}{1.1.8.1}{1.4.6}{1.2.1.6}{36, 4, 36} |
एमा॒शुमा॒शवे᳚ भर यज्ञ॒श्रियं᳚ नृ॒माद॑नम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} प॒त॒यन् म᳚न्द॒यत्स॑खम् ||{7/10}{1.1.8.2}{1.4.7}{1.2.1.7}{37, 4, 37} |
अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा᳚मभवः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} प्रावो॒ वाजे᳚षु वा॒जिन᳚म् ||{8/10}{1.1.8.3}{1.4.8}{1.2.1.8}{38, 4, 38} |
तं त्वा॒ वाजे᳚षु वा॒जिनं᳚ वा॒जया᳚मः शतक्रतो |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} धना᳚नामिन्द्र सा॒तये᳚ ||{9/10}{1.1.8.4}{1.4.9}{1.2.1.9}{39, 4, 39} |
यो रा॒यो॒३॑(ओ॒)वनि᳚र्म॒हान्त्सु॑पा॒रः सु᳚न्व॒तः सखा᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} तस्मा॒, इन्द्रा᳚य गायत ||{10/10}{1.1.8.5}{1.4.10}{1.2.1.10}{40, 4, 40} |
[5] आत्वेतेति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री | |
आ त्वेता॒ नि षी᳚द॒तेन्द्र॑म॒भि प्र गा᳚यत |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} सखा᳚यः॒ स्तोम॑वाहसः ||{1/10}{1.1.9.1}{1.5.1}{1.2.2.1}{41, 5, 41} |
पु॒रू॒तमं᳚ पुरू॒णामीशा᳚नं॒ वार्या᳚णाम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} इन्द्रं॒ सोमे॒ सचा᳚ सु॒ते ||{2/10}{1.1.9.2}{1.5.2}{1.2.2.2}{42, 5, 42} |
स घा᳚ नो॒ योग॒ आ भु॑व॒त्स रा॒ये स पुरं᳚ध्याम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} गम॒द्वाजे᳚भि॒रा स नः॑ ||{3/10}{1.1.9.3}{1.5.3}{1.2.2.3}{43, 5, 43} |
यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी᳚ स॒मत्सु॒ शत्र॑वः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} तस्मा॒, इन्द्रा᳚य गायत ||{4/10}{1.1.9.4}{1.5.4}{1.2.2.4}{44, 5, 44} |
सु॒त॒पाव्ने᳚ सु॒ता, इ॒मे शुच॑यो यन्ति वी॒तये᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} सोमा᳚सो॒ दध्या᳚शिरः ||{5/10}{1.1.9.5}{1.5.5}{1.2.2.5}{45, 5, 45} |
त्वं सु॒तस्य॑ पी॒तये᳚ स॒द्यो वृ॒द्धो, अ॑जायथाः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} इन्द्र॒ ज्यैष्ठ्या᳚य सुक्रतो ||{6/10}{1.1.10.1}{1.5.6}{1.2.2.6}{46, 5, 46} |
आ त्वा᳚ विशन्त्वा॒शवः॒ सोमा᳚स इन्द्र गिर्वणः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} शं ते᳚ सन्तु॒ प्रचे᳚तसे ||{7/10}{1.1.10.2}{1.5.7}{1.2.2.7}{47, 5, 47} |
त्वां स्तोमा᳚, अवीवृध॒न् त्वामु॒क्था श॑तक्रतो |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} त्वां व॑र्धन्तु नो॒ गिरः॑ ||{8/10}{1.1.10.3}{1.5.8}{1.2.2.8}{48, 5, 48} |
अक्षि॑तोतिः सनेदि॒मं वाज॒मिन्द्रः॑ सह॒स्रिण᳚म् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} यस्मि॒न् विश्वा᳚नि॒ पौंस्या᳚ ||{9/10}{1.1.10.4}{1.5.9}{1.2.2.9}{49, 5, 49} |
मा नो॒ मर्ता᳚, अ॒भि द्रु॑हन् त॒नूना᳚मिन्द्र गिर्वणः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} ईशा᳚नो यवया व॒धम् ||{10/10}{1.1.10.5}{1.5.10}{1.2.2.10}{50, 5, 50} |
[6] युंजतीति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाः आद्यानांतिसृणामिंद्रः ततःषण्णांमरुतः (वीळुचिदिंद्रेणेतिद्वयोरिंद्रश्चवा) दशम्याइंद्रोगायत्री | |
यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर᳚न्तं॒ परि॑ त॒स्थुषः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} रोच᳚न्ते रोच॒ना दि॒वि ||{1/10}{1.1.11.1}{1.6.1}{1.2.3.1}{51, 6, 51} |
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} शोणा᳚ धृ॒ष्णू नृ॒वाह॑सा ||{2/10}{1.1.11.2}{1.6.2}{1.2.3.2}{52, 6, 52} |
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो᳚ मर्या, अपे॒शसे᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} समु॒षद्भि॑रजायथाः ||{3/10}{1.1.11.3}{1.6.3}{1.2.3.3}{53, 6, 53} |
आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे᳚रि॒रे |{वैश्वामित्रो मधुच्छन्दाः | मरुतः | गायत्री} दधा᳚ना॒ नाम॑ य॒ज्ञिय᳚म् ||{4/10}{1.1.11.4}{1.6.4}{1.2.3.4}{54, 6, 54} |
वी॒ळु चि॑दारुज॒त्नुभि॒र्गुहा᳚ चिदिन्द्र॒ वह्नि॑भिः |{वैश्वामित्रो मधुच्छन्दाः | मरुत इन्द्रश्च | गायत्री} अवि᳚न्द उ॒स्रिया॒, अनु॑ ||{5/10}{1.1.11.5}{1.6.5}{1.2.3.5}{55, 6, 55} |
दे॒व॒यन्तो॒ यथा᳚ म॒तिमच्छा᳚ वि॒दद्व॑सुं॒ गिरः॑ |{वैश्वामित्रो मधुच्छन्दाः | मरुतः | गायत्री} म॒हाम॑नूषत श्रु॒तम् ||{6/10}{1.1.12.1}{1.6.6}{1.2.3.6}{56, 6, 56} |
इन्द्रे᳚ण॒ सं हि दृक्ष॑से संजग्मा॒नो, अबि॑भ्युषा |{वैश्वामित्रो मधुच्छन्दाः | मरुत इन्द्रश्च | गायत्री} म॒न्दू स॑मा॒नव॑र्चसा ||{7/10}{1.1.12.2}{1.6.7}{1.2.3.7}{57, 6, 57} |
अ॒न॒व॒द्यैर॒भिद्यु॑भिर्म॒खः सह॑स्वदर्चति |{वैश्वामित्रो मधुच्छन्दाः | मरुतः | गायत्री} ग॒णैरिन्द्र॑स्य॒ काम्यैः᳚ ||{8/10}{1.1.12.3}{1.6.8}{1.2.3.8}{58, 6, 58} |
अतः॑ परिज्म॒न्ना ग॑हिदि॒वो वा᳚ रोच॒नादधि॑ |{वैश्वामित्रो मधुच्छन्दाः | मरुतः | गायत्री} सम॑स्मिन्नृञ्जते॒ गिरः॑ ||{9/10}{1.1.12.4}{1.6.9}{1.2.3.9}{59, 6, 59} |
इ॒तो वा᳚ सा॒तिमीम॑हे दि॒वो वा॒ पार्थि॑वा॒दधि॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} इन्द्रं᳚ म॒हो वा॒ रज॑सः ||{10/10}{1.1.12.5}{1.6.10}{1.2.3.10}{60, 6, 60} |
[7] इंद्रमिदिति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री | |
इन्द्र॒मिद्गा॒थिनो᳚ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} इन्द्रं॒ वाणी᳚रनूषत ||{1/10}{1.1.13.1}{1.7.1}{1.2.4.1}{61, 7, 61} |
इन्द्र॒ इद्धर्योः॒ सचा॒ सम्मि॑श्ल॒ आ व॑चो॒युजा᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} इन्द्रो᳚ व॒ज्री हि॑र॒ण्ययः॑ ||{2/10}{1.1.13.2}{1.7.2}{1.2.4.2}{62, 7, 62} |
इन्द्रो᳚ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्यं᳚ रोहयद्दि॒वि |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} वि गोभि॒रद्रि॑मैरयत् ||{3/10}{1.1.13.3}{1.7.3}{1.2.4.3}{63, 7, 63} |
इन्द्र॒ वाजे᳚षु नोव स॒हस्र॑प्रधनेषु च |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ ||{4/10}{1.1.13.4}{1.7.4}{1.2.4.4}{64, 7, 64} |
इन्द्रं᳚ व॒यं म॑हाध॒न इन्द्र॒मर्भे᳚ हवामहे |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} युजं᳚ वृ॒त्रेषु॑ व॒ज्रिण᳚म् ||{5/10}{1.1.13.5}{1.7.5}{1.2.4.5}{65, 7, 65} |
स नो᳚ वृषन्न॒मुं च॒रुं सत्रा᳚दाव॒न्नपा᳚ वृधि |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} अ॒स्मभ्य॒मप्र॑तिष्कुतः ||{6/10}{1.1.14.1}{1.7.6}{1.2.4.6}{66, 7, 66} |
तु॒ञ्जेतु᳚ञ्जे॒ य उत्त॑रे॒ स्तोमा॒, इन्द्र॑स्य व॒ज्रिणः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} न वि᳚न्धे, अस्य सुष्टु॒तिम् ||{7/10}{1.1.14.2}{1.7.7}{1.2.4.7}{67, 7, 67} |
वृषा᳚ यू॒थेव॒ वंस॑गः कृ॒ष्टीरि॑य॒र्त्योज॑सा |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} ईशा᳚नो॒, अप्र॑तिष्कुतः ||{8/10}{1.1.14.3}{1.7.8}{1.2.4.8}{68, 7, 68} |
य एक॑श्चर्षणी॒नां वसू᳚नामिर॒ज्यति॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} इन्द्रः॒ पञ्च॑ क्षिती॒नाम् ||{9/10}{1.1.14.4}{1.7.9}{1.2.4.9}{69, 7, 69} |
इन्द्रं᳚ वो वि॒श्वत॒स्परि॒ हवा᳚महे॒ जने᳚भ्यः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} अ॒स्माक॑मस्तु॒ केव॑लः ||{10/10}{1.1.14.5}{1.7.10}{1.2.4.10}{70, 7, 70} |
[8] एंद्रेति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री | |
एन्द्र॑ सान॒सिं र॒यिं स॒जित्वा᳚नं सदा॒सह᳚म् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} वर्षि॑ष्ठमू॒तये᳚ भर ||{1/10}{1.1.15.1}{1.8.1}{1.3.1.1}{71, 8, 71} |
नि येन॑ मुष्टिह॒त्यया॒ नि वृ॒त्रा रु॒णधा᳚महै |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} त्वोता᳚सो॒ न्यर्व॑ता ||{2/10}{1.1.15.2}{1.8.2}{1.3.1.2}{72, 8, 72} |
इन्द्र॒ त्वोता᳚स॒ आ व॒यं वज्रं᳚ घ॒ना द॑दीमहि |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} जये᳚म॒ सं यु॒धि स्पृधः॑ ||{3/10}{1.1.15.3}{1.8.3}{1.3.1.3}{73, 8, 73} |
व॒यं शूरे᳚भि॒रस्तृ॑भि॒रिन्द्र॒ त्वया᳚ यु॒जा व॒यम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} सा॒स॒ह्याम॑ पृतन्य॒तः ||{4/10}{1.1.15.4}{1.8.4}{1.3.1.4}{74, 8, 74} |
म॒हाँ, इन्द्रः॑ प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} द्यौर्न प्र॑थि॒ना शवः॑ ||{5/10}{1.1.15.5}{1.8.5}{1.3.1.5}{75, 8, 75} |
स॒मो॒हे वा॒ य आश॑त॒ नर॑स्तो॒कस्य॒ सनि॑तौ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} विप्रा᳚सो वा धिया॒यवः॑ ||{6/10}{1.1.16.1}{1.8.6}{1.3.1.6}{76, 8, 76} |
यः कु॒क्षिः सो᳚म॒पात॑मः समु॒द्र इ॑व॒ पिन्व॑ते |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} उ॒र्वीरापो॒ न का॒कुदः॑ ||{7/10}{1.1.16.2}{1.8.7}{1.3.1.7}{77, 8, 77} |
ए॒वा ह्य॑स्य सू॒नृता᳚ विर॒प्शी गोम॑ती म॒ही |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} प॒क्वा शाखा॒ न दा॒शुषे᳚ ||{8/10}{1.1.16.3}{1.8.8}{1.3.1.8}{78, 8, 78} |
ए॒वा हि ते॒ विभू᳚तय ऊ॒तय॑ इन्द्र॒ माव॑ते |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} स॒द्यश्चि॒त् सन्ति॑ दा॒शुषे᳚ ||{9/10}{1.1.16.4}{1.8.9}{1.3.1.9}{79, 8, 79} |
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | वर्धमाना गायत्री} इन्द्रा᳚य॒ सोम॑पीतये ||{10/10}{1.1.16.5}{1.8.10}{1.3.1.10}{80, 8, 80} |
[9] इंद्रेहीति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री | |
इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे᳚भिः सोम॒पर्व॑भिः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} म॒हाँ, अ॑भि॒ष्टिरोज॑सा ||{1/10}{1.1.17.1}{1.9.1}{1.3.2.1}{81, 9, 81} |
एमे᳚नं सृजता सु॒ते म॒न्दिमिन्द्रा᳚य म॒न्दिने᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} चक्रिं॒ विश्वा᳚नि॒ चक्र॑ये ||{2/10}{1.1.17.2}{1.9.2}{1.3.2.2}{82, 9, 82} |
मत्स्वा᳚ सुशिप्र म॒न्दिभिः॒ स्तोमे᳚भिर्विश्वचर्षणे |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} सचै॒षु सव॑ने॒ष्वा ||{3/10}{1.1.17.3}{1.9.3}{1.3.2.3}{83, 9, 83} |
असृ॑ग्रमिन्द्र ते॒ गिरः॒ प्रति॒ त्वामुद॑हासत |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} अजो᳚षा वृष॒भं पति᳚म् ||{4/10}{1.1.17.4}{1.9.4}{1.3.2.4}{84, 9, 84} |
सं चो᳚दय चि॒त्रम॒र्वाग्राध॑ इन्द्र॒ वरे᳚ण्यम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} अस॒दित्ते᳚ वि॒भु प्र॒भु ||{5/10}{1.1.17.5}{1.9.5}{1.3.2.5}{85, 9, 85} |
अ॒स्मान् त्सु तत्र॑ चोद॒येन्द्र॑ रा॒ये रभ॑स्वतः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} तुवि॑द्युम्न॒ यश॑स्वतः ||{6/10}{1.1.18.1}{1.9.6}{1.3.2.6}{86, 9, 86} |
सं गोम॑दिन्द्र॒ वाज॑वद॒स्मे पृ॒थु श्रवो᳚ बृ॒हत् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् ||{7/10}{1.1.18.2}{1.9.7}{1.3.2.7}{87, 9, 87} |
अ॒स्मे धे᳚हि॒ श्रवो᳚ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} इन्द्र॒ ता र॒थिनी॒रिषः॑ ||{8/10}{1.1.18.3}{1.9.8}{1.3.2.8}{88, 9, 88} |
वसो॒रिन्द्रं॒ वसु॑पतिं गी॒र्भिर्गृ॒णन्त॑ ऋ॒ग्मिय᳚म् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} होम॒ गन्ता᳚रमू॒तये᳚ ||{9/10}{1.1.18.4}{1.9.9}{1.3.2.9}{89, 9, 89} |
सु॒तेसु॑ते॒ न्यो᳚कसे बृ॒हद् बृ॑ह॒त एद॒रिः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} इन्द्रा᳚य शू॒षम॑र्चति ||{10/10}{1.1.18.5}{1.9.10}{1.3.2.10}{90, 9, 90} |
[10] गायंतीति द्वादशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोनुष्टुप् | |
गाय᳚न्ति त्वा गाय॒त्रिणोऽर्च᳚न्त्य॒र्कम॒र्किणः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} ब्र॒ह्माण॑स्त्वा शतक्रत॒ उद् वं॒शमि॑व येमिरे ||{1/12}{1.1.19.1}{1.10.1}{1.3.3.1}{91, 10, 91} |
यत्सानोः॒ सानु॒मारु॑ह॒द्भूर्यस्प॑ष्ट॒ कर्त्व᳚म् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} तदिन्द्रो॒, अर्थं᳚ चेतति यू॒थेन॑ वृ॒ष्णिरे᳚जति ||{2/12}{1.1.19.2}{1.10.2}{1.3.3.2}{92, 10, 92} |
यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} अथा᳚ न इन्द्र सोमपा गि॒रामुप॑श्रुतिं चर ||{3/12}{1.1.19.3}{1.10.3}{1.3.3.3}{93, 10, 93} |
एहि॒ स्तोमाँ᳚, अ॒भि स्व॑रा॒भि गृ॑णी॒ह्या रु॑व |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} ब्रह्म॑ च नो वसो॒ सचेन्द्र॑ य॒ज्ञं च॑ वर्धय ||{4/12}{1.1.19.4}{1.10.4}{1.3.3.4}{94, 10, 94} |
उ॒क्थमिन्द्रा᳚य॒ शंस्यं॒ वर्ध॑नं पुरुनि॒ष्षिधे᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} श॒क्रो यथा᳚ सु॒तेषु॑ णो रा॒रण॑त् स॒ख्येषु॑ च ||{5/12}{1.1.19.5}{1.10.5}{1.3.3.5}{95, 10, 95} |
तमित् स॑खि॒त्व ई᳚महे॒ तं रा॒ये तं सु॒वीर्ये᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} स श॒क्र उ॒त नः॑ शक॒दिन्द्रो॒ वसु॒ दय॑मानः ||{6/12}{1.1.19.6}{1.10.6}{1.3.3.6}{96, 10, 96} |
सु॒वि॒वृतं᳚ सुनि॒रज॒मिन्द्र॒ त्वादा᳚त॒मिद्यशः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} गवा॒मप᳚ व्र॒जं वृ॑धि कृणु॒ष्व राधो᳚, अद्रिवः ||{7/12}{1.1.20.1}{1.10.7}{1.3.3.7}{97, 10, 97} |
न॒हि त्वा॒ रोद॑सी, उ॒भे, ऋ॑घा॒यमा᳚ण॒मिन्व॑तः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} जेषः॒ स्व᳚र्वतीर॒पः सं गा, अ॒स्मभ्यं᳚ धूनुहि ||{8/12}{1.1.20.2}{1.10.8}{1.3.3.8}{98, 10, 98} |
आश्रु॑त्कर्ण श्रु॒धी हवं॒ नू चि॑द्दधिष्व मे॒ गिरः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} इन्द्र॒ स्तोम॑मि॒मं मम॑कृ॒ष्वा यु॒जश्चि॒दन्त॑रम् ||{9/12}{1.1.20.3}{1.10.9}{1.3.3.9}{99, 10, 99} |
वि॒द्मा हि त्वा॒ वृष᳚न्तमं॒ वाजे᳚षु हवन॒श्रुत᳚म् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} वृष᳚न्तमस्य हूमह ऊ॒तिं स॑हस्र॒सात॑माम् ||{10/12}{1.1.20.4}{1.10.10}{1.3.3.10}{100, 10, 100} |
आ तू न॑ इन्द्र कौशिक मन्दसा॒नः सु॒तं पि॑ब |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} नव्य॒मायुः॒ प्र सू ति॑रकृ॒धी स॑हस्र॒सामृषि᳚म् ||{11/12}{1.1.20.5}{1.10.11}{1.3.3.11}{101, 10, 101} |
परि॑ त्वा गिर्वणो॒ गिर॑इ॒मा भ॑वन्तु वि॒श्वतः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्} वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा᳚ भवन्तु॒ जुष्ट॑यः ||{12/12}{1.1.20.6}{1.10.12}{1.3.3.12}{102, 10, 102} |
[11] इंद्रंविश्वाइत्यष्टर्चस्य सूक्तस्य जेतामाधुच्छंदसइंद्रोनुष्टुप् | |
इन्द्रं॒ विश्वा᳚, अवीवृधन्त् समु॒द्रव्य॑चसं॒ गिरः॑ |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्} र॒थीत॑मं र॒थीनां॒ वाजा᳚नां॒ सत्प॑तिं॒ पति᳚म् ||{1/8}{1.1.21.1}{1.11.1}{1.3.4.1}{103, 11, 103} |
स॒ख्ये त॑ इन्द्र वा॒जिनो॒ मा भे᳚म शवसस्पते |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्} त्वाम॒भि प्र णो᳚नुमो॒ जेता᳚र॒मप॑राजितम् ||{2/8}{1.1.21.2}{1.11.2}{1.3.4.2}{104, 11, 104} |
पू॒र्वीरिन्द्र॑स्य रा॒तयो॒ न वि द॑स्यन् त्यू॒तयः॑ |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्} यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घम् ||{3/8}{1.1.21.3}{1.11.3}{1.3.4.3}{105, 11, 105} |
पु॒रां भि॒न्दुर्युवा᳚ क॒विरमि॑तौजा, अजायत |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्} इन्द्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः ||{4/8}{1.1.21.4}{1.11.4}{1.3.4.4}{106, 11, 106} |
त्वं व॒लस्य॒ गोम॒तो ऽपा᳚वरद्रिवो॒ बिल᳚म् |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्} त्वां दे॒वा, अबि॑भ्युषस् तु॒ज्यमा᳚नास आविषुः ||{5/8}{1.1.21.5}{1.11.5}{1.3.4.5}{107, 11, 107} |
तवा॒हं शू᳚र रा॒तिभिः॒ प्रत्या᳚यं॒ सिन्धु॑मा॒वद॑न् |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्} उपा᳚तिष्ठन्त गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रवः॑ ||{6/8}{1.1.21.6}{1.11.6}{1.3.4.6}{108, 11, 108} |
मा॒याभि॑रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा᳚तिरः |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्} वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स् तेषां॒ श्रवां॒स्युत्ति॑र ||{7/8}{1.1.21.7}{1.11.7}{1.3.4.7}{109, 11, 109} |
इन्द्र॒मीशा᳚न॒मोज॑सा॒भि स्तोमा᳚, अनूषत |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्} स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ सन्ति॒ भूय॑सीः ||{8/8}{1.1.21.8}{1.11.8}{1.3.4.8}{110, 11, 110} |
[12] अग्निंदूतमिति द्वादशर्चस्य सूक्तस्य काण्वोमेधातिथिरग्निर्गायत्री अग्निनाग्निरित्यस्य निर्मथ्याहवनीयावनीदेवते | |
अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता᳚रं वि॒श्ववे᳚दसम् |{काण्वो मेधातिथि | अग्निः | गायत्री} अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु᳚म् ||{1/12}{1.1.22.1}{1.12.1}{1.4.1.1}{111, 12, 111} |
अ॒ग्निम॑ग्निं॒ हवी᳚मभिः॒ सदा᳚ हवन्त वि॒श्पति᳚म् |{काण्वो मेधातिथि | अग्निः | गायत्री} ह॒व्य॒वाहं᳚ पुरुप्रि॒यम् ||{2/12}{1.1.22.2}{1.12.2}{1.4.1.2}{112, 12, 112} |
अग्ने᳚ दे॒वाँ, इ॒हा व॑ह जज्ञा॒नो वृ॒क्तब᳚र्हिषे |{काण्वो मेधातिथि | अग्निः | गायत्री} असि॒ होता᳚ न॒ ईड्यः॑ ||{3/12}{1.1.22.3}{1.12.3}{1.4.1.3}{113, 12, 113} |
ताँ, उ॑श॒तो वि बो᳚धय॒ यद॑ग्ने॒ यासि॑ दू॒त्य᳚म् |{काण्वो मेधातिथि | अग्निः | गायत्री} दे॒वैरा स॑त्सि ब॒र्हिषि॑ ||{4/12}{1.1.22.4}{1.12.4}{1.4.1.4}{114, 12, 114} |
घृता᳚हवन दीदिवः॒ प्रति॑ ष्म॒ रिष॑तो दह |{काण्वो मेधातिथि | अग्निः | गायत्री} अग्ने॒ त्वं र॑क्ष॒स्विनः॑ ||{5/12}{1.1.22.5}{1.12.5}{1.4.1.5}{115, 12, 115} |
अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा᳚ |{काण्वो मेधातिथि | १/२: निर्मथ्याहवनीयावग्नी २/२: अग्निः | गायत्री} ह॒व्य॒वाड् जु॒ह्वा᳚स्यः ||{6/12}{1.1.22.6}{1.12.6}{1.4.1.6}{116, 12, 116} |
क॒विम॒ग्निमुप॑ स्तुहि स॒त्यध᳚र्माणमध्व॒रे |{काण्वो मेधातिथि | अग्निः | गायत्री} दे॒वम॑मीव॒चात॑नम् ||{7/12}{1.1.23.1}{1.12.7}{1.4.1.7}{117, 12, 117} |
यस्त्वाम॑ग्ने ह॒विष्प॑तिर्दू॒तं दे᳚व सप॒र्यति॑ |{काण्वो मेधातिथि | अग्निः | गायत्री} तस्य॑ स्म प्रावि॒ता भ॑व ||{8/12}{1.1.23.2}{1.12.8}{1.4.1.8}{118, 12, 118} |
यो, अ॒ग्निं दे॒ववी᳚तये ह॒विष्माँ᳚, आ॒विवा᳚सति |{काण्वो मेधातिथि | अग्निः | गायत्री} तस्मै᳚ पावक मृळय ||{9/12}{1.1.23.3}{1.12.9}{1.4.1.9}{119, 12, 119} |
स नः॑ पावक दीदि॒वोऽग्ने᳚ दे॒वाँ, इ॒हा व॑ह |{काण्वो मेधातिथि | अग्निः | गायत्री} उप॑ य॒ज्ञं ह॒विश्च॑ नः ||{10/12}{1.1.23.4}{1.12.10}{1.4.1.10}{120, 12, 120} |
स नः॒ स्तवा᳚न॒ आ भ॑र गाय॒त्रेण॒ नवी᳚यसा |{काण्वो मेधातिथि | अग्निः | गायत्री} र॒यिं वी॒रव॑ती॒मिष᳚म् ||{11/12}{1.1.23.5}{1.12.11}{1.4.1.11}{121, 12, 121} |
अग्ने᳚ शु॒क्रेण॑ शो॒चिषा॒ विश्वा᳚भिर्दे॒वहू᳚तिभिः |{काण्वो मेधातिथि | अग्निः | गायत्री} इ॒मं स्तोमं᳚ जुषस्व नः ||{12/12}{1.1.23.6}{1.12.12}{1.4.1.12}{122, 12, 122} |
[13] सुसमिद्धइति द्वादशर्चस्य सूक्तस्य काण्वोमेधातिथिः प्रथमायाइध्मः (समिद्धोग्निर्वा) द्वितीयायास्तनूनपात् तृतीयायानराशंसः चतुर्थ्याइळः पंचम्याबर्हिः षष्ट्यादेव्योद्वारः सप्तम्याउषासानक्ता अष्टम्यादैव्यौहोतारौ (प्रचेतसावितिगुणः) नवम्याःसरस्वतीळाभारत्यः दशम्यास्त्वष्टा एकादश्यावनस्पतिः द्वादश्याःस्वाहाकृतयोदेवताः गायत्री छंदः (एतदाप्रीसूक्तं) | |
सुस॑मिद्धो न॒ आ व॑ह दे॒वाँ, अ॑ग्ने ह॒विष्म॑ते |{काण्वो मेधातिथि | इध्मः समिद्धोऽग्निर्वा | गायत्री} होतः॑ पावक॒ यक्षि॑ च ||{1/12}{1.1.24.1}{1.13.1}{1.4.2.1}{123, 13, 123} |
मधु॑मन्तं तनूनपाद् य॒ज्ञं दे॒वेषु॑ नः कवे |{काण्वो मेधातिथि | तनूनपात् | गायत्री} अ॒द्या कृ॑णुहि वी॒तये᳚ ||{2/12}{1.1.24.2}{1.13.2}{1.4.2.2}{124, 13, 124} |
नरा॒शंस॑मि॒ह प्रि॒यम॒स्मिन् य॒ज्ञ उप॑ ह्वये |{काण्वो मेधातिथि | नराशंसः | गायत्री} मधु॑जिह्वं हवि॒ष्कृत᳚म् ||{3/12}{1.1.24.3}{1.13.3}{1.4.2.3}{125, 13, 125} |
अग्ने᳚ सु॒खत॑मे॒ रथे᳚ दे॒वाँ, ई᳚ळि॒त आ व॑ह |{काण्वो मेधातिथि | इळः | गायत्री} असि॒ होता॒ मनु᳚र्हितः ||{4/12}{1.1.24.4}{1.13.4}{1.4.2.4}{126, 13, 126} |
स्तृ॒णी॒त ब॒र्हिरा᳚नु॒षग् घृ॒तपृ॑ष्ठं मनीषिणः |{काण्वो मेधातिथि | बर्हिः | गायत्री} यत्रा॒मृत॑स्य॒ चक्ष॑णम् ||{5/12}{1.1.24.5}{1.13.5}{1.4.2.5}{127, 13, 127} |
वि श्र॑यन्तामृता॒वृधो॒ द्वारो᳚ दे॒वीर॑स॒श्चतः॑ |{काण्वो मेधातिथि | देवीर्द्वारः (प्रचेतसावितिगुणः) | गायत्री} अ॒द्या नू॒नं च॒ यष्ट॑वे ||{6/12}{1.1.24.6}{1.13.6}{1.4.2.6}{128, 13, 128} |
नक्तो॒षासा᳚ सु॒पेश॑सा॒ऽस्मिन् य॒ज्ञ उप॑ ह्वये |{काण्वो मेधातिथि | उषासानक्ता | गायत्री} इ॒दं नो᳚ ब॒र्हिरा॒सदे᳚ ||{7/12}{1.1.25.1}{1.13.7}{1.4.2.7}{129, 13, 129} |
ता सु॑जि॒ह्वा, उप॑ ह्वये॒ होता᳚रा॒ दैव्या᳚ क॒वी |{काण्वो मेधातिथि | दैव्यौ होतारौ प्रचेतसौ | गायत्री} य॒ज्ञं नो᳚ यक्षतामि॒मम् ||{8/12}{1.1.25.2}{1.13.8}{1.4.2.8}{130, 13, 130} |
इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ |{काण्वो मेधातिथि | सरस्वतीळाभारत्यः | गायत्री} ब॒र्हिः सी᳚दन्त्व॒स्रिधः॑ ||{9/12}{1.1.25.3}{1.13.9}{1.4.2.9}{131, 13, 131} |
इ॒ह त्वष्टा᳚रमग्रि॒यं वि॒श्वरू᳚प॒मुप॑ ह्वये |{काण्वो मेधातिथि | त्वष्टा | गायत्री} अ॒स्माक॑मस्तु॒ केव॑लः ||{10/12}{1.1.25.4}{1.13.10}{1.4.2.10}{132, 13, 132} |
अव॑ सृजा वनस्पते॒ देव॑ दे॒वेभ्यो᳚ ह॒विः |{काण्वो मेधातिथि | वनस्पतिः | गायत्री} प्र दा॒तुर॑स्तु॒ चेत॑नम् ||{11/12}{1.1.25.5}{1.13.11}{1.4.2.11}{133, 13, 133} |
स्वाहा᳚ य॒ज्ञं कृ॑णोत॒नेन्द्रा᳚य॒ यज्व॑नो गृ॒हे |{काण्वो मेधातिथि | स्वाहाकृतयः | गायत्री} तत्र॑ दे॒वाँ, उप॑ ह्वये ||{12/12}{1.1.25.6}{1.13.12}{1.4.2.12}{134, 13, 134} |
[14] ऐभिरग्नइति द्वादशर्चस्य सूक्तस्य काण्वोमेधातिथिर्विश्वेदेवागायत्री | (वैश्वदेवत्वंसूक्तभेदप्रयोगेयल्लिंगंसादेवतेतिपक्षेआद्ययोर्द्वयोरग्निः तृतीयायाविश्वेदेवाः ततोनवानामग्निः एवंद्वादशर्च) | |
ऐभि॑रग्ने॒ दुवो॒ गिरो॒ विश्वे᳚भिः॒ सोम॑पीतये |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} दे॒वेभि᳚र्याहि॒ यक्षि॑ च ||{1/12}{1.1.26.1}{1.14.1}{1.4.3.1}{135, 14, 135} |
आ त्वा॒ कण्वा᳚, अहूषत गृ॒णन्ति॑ विप्र ते॒ धियः॑ |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} दे॒वेभि॑रग्न॒ आ ग॑हि ||{2/12}{1.1.26.2}{1.14.2}{1.4.3.2}{136, 14, 136} |
इ॒न्द्र॒वा॒यू बृह॒स्पतिं᳚ मि॒त्राग्निं पू॒षणं॒ भग᳚म् |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} आ॒दि॒त्यान् मारु॑तं ग॒णम् ||{3/12}{1.1.26.3}{1.14.3}{1.4.3.3}{137, 14, 137} |
प्र वो᳚ भ्रियन्त॒ इन्द॑वो मत्स॒रा मा᳚दयि॒ष्णवः॑ |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} द्र॒प्सा मध्व॑श्चमू॒षदः॑ ||{4/12}{1.1.26.4}{1.14.4}{1.4.3.4}{138, 14, 138} |
ईळ॑ते॒ त्वाम॑व॒स्यवः॒ कण्वा᳚सो वृ॒क्तब᳚र्हिषः |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} ह॒विष्म᳚न्तो, अरं॒कृतः॑ ||{5/12}{1.1.26.5}{1.14.5}{1.4.3.5}{139, 14, 139} |
घृ॒तपृ॑ष्ठा मनो॒युजो॒ ये त्वा॒ वह᳚न्ति॒ वह्न॑यः |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} आ दे॒वान् त्सोम॑पीतये ||{6/12}{1.1.26.6}{1.14.6}{1.4.3.6}{140, 14, 140} |
तान् यज॑त्राँ, ऋता॒वृधो ऽग्ने॒ पत्नी᳚वतस्कृधि |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} मध्वः॑ सुजिह्व पायय ||{7/12}{1.1.27.1}{1.14.7}{1.4.3.7}{141, 14, 141} |
ये यज॑त्रा॒ य ईड्या॒स् ते ते᳚ पिबन्तु जि॒ह्वया᳚ |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} मधो᳚रग्ने॒ वष॑ट्कृति ||{8/12}{1.1.27.2}{1.14.8}{1.4.3.8}{142, 14, 142} |
आकीं॒ सूर्य॑स्य रोच॒नाद् विश्वा᳚न्दे॒वाँ, उ॑ष॒र्बुधः॑ |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} विप्रो॒ होते॒ह व॑क्षति ||{9/12}{1.1.27.3}{1.14.9}{1.4.3.9}{143, 14, 143} |
विश्वे᳚भिः सो॒म्यं मध्वग्न॒ इन्द्रे᳚ण वा॒युना᳚ |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} पिबा᳚ मि॒त्रस्य॒ धाम॑भिः ||{10/12}{1.1.27.4}{1.14.10}{1.4.3.10}{144, 14, 144} |
त्वं होता॒ मनु᳚र्हि॒तोऽग्ने᳚ य॒ज्ञेषु॑ सीदसि |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} सेमं नो᳚, अध्व॒रं य॑ज ||{11/12}{1.1.27.5}{1.14.11}{1.4.3.11}{145, 14, 145} |
यु॒क्ष्वा ह्यरु॑षी॒ रथे᳚ ह॒रितो᳚ देव रो॒हितः॑ |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} ताभि॑र्दे॒वाँ, इ॒हा व॑ह ||{12/12}{1.1.27.6}{1.14.12}{1.4.3.12}{146, 14, 146} |
[15] इंद्रसोममिति द्वादशर्चस्य सूक्तस्य काण्वोमेधातिथिः आद्यानांषण्णांइंद्रोमरुतस्त्वष्टाग्निरिंद्रोमित्रावरुणौ ततश्चतसृणां द्रविणोदा अग्निः एकादश्याअश्विनौद्वादश्याअग्निर्गायत्री (ऋतुदेवताएताः) | |
इन्द्र॒ सोमं॒ पिब॑ ऋ॒तुना ऽऽ त्वा᳚ विश॒न्त्विन्द॑वः |{काण्वो मेधातिथि | इन्द्रः | गायत्री} म॒त्स॒रास॒स्तदो᳚कसः ||{1/12}{1.1.28.1}{1.15.1}{1.4.4.1}{147, 15, 147} |
मरु॑तः॒ पिब॑त ऋ॒तुना᳚ पो॒त्राद् य॒ज्ञं पु॑नीतन |{काण्वो मेधातिथि | मरुतः | गायत्री} यू॒यं हि ष्ठा सु॑दानवः ||{2/12}{1.1.28.2}{1.15.2}{1.4.4.2}{148, 15, 148} |
अ॒भि य॒ज्ञं गृ॑णीहिनो॒ ग्नावो॒ नेष्टः॒ पिब॑ ऋ॒तुना᳚ |{काण्वो मेधातिथि | त्वष्टा | गायत्री} त्वं हि र॑त्न॒धा, असि॑ ||{3/12}{1.1.28.3}{1.15.3}{1.4.4.3}{149, 15, 149} |
अग्ने᳚ दे॒वाँ, इ॒हा व॑ह सा॒दया॒ योनि॑षु त्रि॒षु |{काण्वो मेधातिथि | अग्निः | गायत्री} परि॑ भूष॒ पिब॑ ऋ॒तुना᳚ ||{4/12}{1.1.28.4}{1.15.4}{1.4.4.4}{150, 15, 150} |
ब्राह्म॑णादिन्द्र॒ राध॑सः॒ पिबा॒ सोम॑मृ॒तूँरनु॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} तवेद्धि स॒ख्यमस्तृ॑तम् ||{5/12}{1.1.28.5}{1.15.5}{1.4.4.5}{151, 15, 151} |
यु॒वं दक्षं᳚ धृतव्रत॒ मित्रा᳚वरुण दू॒ळभ᳚म् |{काण्वो मेधातिथि | मित्रावरुणौ | गायत्री} ऋ॒तुना᳚ य॒ज्ञमा᳚शाथे ||{6/12}{1.1.28.6}{1.15.6}{1.4.4.6}{152, 15, 152} |
द्र॒वि॒णो॒दा द्रवि॑णसो॒ ग्राव॑हस्तासो, अध्व॒रे |{काण्वो मेधातिथि | द्रविणोदाः | गायत्री} य॒ज्ञेषु॑ दे॒वमी᳚ळते ||{7/12}{1.1.29.1}{1.15.7}{1.4.4.7}{153, 15, 153} |
द्र॒वि॒णो॒दा द॑दातु नो॒ वसू᳚नि॒ यानि॑ शृण्वि॒रे |{काण्वो मेधातिथि | द्रविणोदाः | गायत्री} दे॒वेषु॒ ता व॑नामहे ||{8/12}{1.1.29.2}{1.15.8}{1.4.4.8}{154, 15, 154} |
द्र॒वि॒णो॒दाः पि॑पीषति जु॒होत॒ प्र च॑ तिष्ठत |{काण्वो मेधातिथि | द्रविणोदाः | गायत्री} ने॒ष्ट्रादृ॒तुभि॑रिष्यत ||{9/12}{1.1.29.3}{1.15.9}{1.4.4.9}{155, 15, 155} |
यत् त्वा᳚ तु॒रीय॑मृ॒तुभि॒र्द्रवि॑णोदो॒ यजा᳚महे |{काण्वो मेधातिथि | द्रविणोदाः | गायत्री} अध॑ स्मा नो द॒दिर्भ॑व ||{10/12}{1.1.29.4}{1.15.10}{1.4.4.10}{156, 15, 156} |
अश्वि॑ना॒ पिब॑तं॒ मधु॒ दीद्य॑ग्नी शुचिव्रता |{काण्वो मेधातिथि | अश्विनौ | गायत्री} ऋ॒तुना᳚ यज्ञवाहसा ||{11/12}{1.1.29.5}{1.15.11}{1.4.4.11}{157, 15, 157} |
गार्ह॑पत्येन सन्त्य ऋ॒तुना᳚ यज्ञ॒नीर॑सि |{काण्वो मेधातिथि | अग्निः | गायत्री} दे॒वान् दे᳚वय॒ते य॑ज ||{12/12}{1.1.29.6}{1.15.12}{1.4.4.12}{158, 15, 158} |
[16] आत्वावहन्त्विति नवर्चस्य सूक्तस्य काण्वोमेधातिथिरिंद्रोगायत्री | |
आ त्वा᳚ वहन्तु॒ हर॑यो॒ वृष॑णं॒ सोम॑पीतये |{काण्वो मेधातिथि | इन्द्रः | गायत्री} इन्द्र॑ त्वा॒ सूर॑चक्षसः ||{1/9}{1.1.30.1}{1.16.1}{1.4.5.1}{159, 16, 159} |
इ॒मा धा॒ना घृ॑त॒स्नुवो॒ हरी᳚, इ॒होप॑ वक्षतः |{काण्वो मेधातिथि | इन्द्रः | गायत्री} इन्द्रं᳚ सु॒खत॑मे॒ रथे᳚ ||{2/9}{1.1.30.2}{1.16.2}{1.4.5.2}{160, 16, 160} |
इन्द्रं᳚ प्रा॒तर्ह॑वामह॒ इन्द्रं᳚ प्रय॒त्य॑ध्व॒रे |{काण्वो मेधातिथि | इन्द्रः | गायत्री} इन्द्रं॒ सोम॑स्य पी॒तये᳚ ||{3/9}{1.1.30.3}{1.16.3}{1.4.5.3}{161, 16, 161} |
उप॑ नः सु॒तमा ग॑हि॒ हरि॑भिरिन्द्र के॒शिभिः॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} सु॒ते हि त्वा॒ हवा᳚महे ||{4/9}{1.1.30.4}{1.16.4}{1.4.5.4}{162, 16, 162} |
सेमं नः॒ स्तोम॒मा ग॒ह्युपे॒दं सव॑नं सु॒तम् |{काण्वो मेधातिथि | इन्द्रः | गायत्री} गौ॒रो न तृ॑षि॒तः पि॑ब ||{5/9}{1.1.30.5}{1.16.5}{1.4.5.5}{163, 16, 163} |
इ॒मे सोमा᳚स॒ इन्द॑वः सु॒तासो॒, अधि॑ ब॒र्हिषि॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री} ताँ, इ᳚न्द्र॒ सह॑से पिब ||{6/9}{1.1.31.1}{1.16.6}{1.4.5.6}{164, 16, 164} |
अ॒यं ते॒ स्तोमो᳚, अग्रि॒यो हृ॑दि॒स्पृग॑स्तु॒ शंत॑मः |{काण्वो मेधातिथि | इन्द्रः | गायत्री} अथा॒ सोमं᳚ सु॒तं पि॑ब ||{7/9}{1.1.31.2}{1.16.7}{1.4.5.7}{165, 16, 165} |
विश्व॒मित्सव॑नं सु॒तमिन्द्रो॒ मदा᳚य गच्छति |{काण्वो मेधातिथि | इन्द्रः | गायत्री} वृ॒त्र॒हा सोम॑पीतये ||{8/9}{1.1.31.3}{1.16.8}{1.4.5.8}{166, 16, 166} |
सेमं नः॒ काम॒मा पृ॑ण॒ गोभि॒रश्वैः᳚ शतक्रतो |{काण्वो मेधातिथि | इन्द्रः | गायत्री} स्तवा᳚म त्वा स्वा॒ध्यः॑ ||{9/9}{1.1.31.4}{1.16.9}{1.4.5.9}{167, 16, 167} |
[17] इंद्रावरुणयोरिति नवर्चस्य सूक्तस्य काण्वोमेधातिथिरिंद्रावरुणौगायत्री | युवाकुहिद्वृचौपादनिचूतौ (इंद्रः सहस्रेतिह्रसीयसी वा} |
इन्द्रा॒वरु॑णयोर॒हं स॒म्राजो॒रव॒ आ वृ॑णे |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री} ता नो᳚ मृळात ई॒दृशे᳚ ||{1/9}{1.1.32.1}{1.17.1}{1.4.6.1}{168, 17, 168} |
गन्ता᳚रा॒ हि स्थोव॑से॒ हवं॒ विप्र॑स्य॒ माव॑तः |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री} ध॒र्तारा᳚ चर्षणी॒नाम् ||{2/9}{1.1.32.2}{1.17.2}{1.4.6.2}{169, 17, 169} |
अ॒नु॒का॒मं त॑र्पयेथा॒मिन्द्रा᳚वरुण रा॒य आ |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री} ता वां॒ नेदि॑ष्ठमीमहे ||{3/9}{1.1.32.3}{1.17.3}{1.4.6.3}{170, 17, 170} |
यु॒वाकु॒ हि शची᳚नां यु॒वाकु॑ सुमती॒नाम् |{काण्वो मेधातिथि | इन्द्रावरुणौ | पादानिचृत्गायत्री} भू॒याम॑ वाज॒दाव्ना᳚म् ||{4/9}{1.1.32.4}{1.17.4}{1.4.6.4}{171, 17, 171} |
इन्द्रः॑ सहस्र॒दाव्नां॒ वरु॑णः॒ शंस्या᳚नाम् |{काण्वो मेधातिथि | इन्द्रावरुणौ | पादानिचृत्गायत्री} क्रतु॑र्भवत्यु॒क्थ्यः॑ ||{5/9}{1.1.32.5}{1.17.5}{1.4.6.5}{172, 17, 172} |
तयो॒रिदव॑सा व॒यं स॒नेम॒ नि च॑ धीमहि |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री} स्यादु॒त प्र॒रेच॑नम् ||{6/9}{1.1.33.1}{1.17.6}{1.4.6.6}{173, 17, 173} |
इन्द्रा᳚वरुण वाम॒हं हु॒वे चि॒त्राय॒ राध॑से |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री} अ॒स्मान् त्सु जि॒ग्युष॑स्कृतम् ||{7/9}{1.1.33.2}{1.17.7}{1.4.6.7}{174, 17, 174} |
इन्द्रा᳚वरुण॒ नू नु वां॒ सिषा᳚सन्तीषु धी॒ष्वा |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री} अ॒स्मभ्यं॒ शर्म॑ यच्छतम् ||{8/9}{1.1.33.3}{1.17.8}{1.4.6.8}{175, 17, 175} |
प्र वा᳚मश्नोतु सुष्टु॒तिरिन्द्रा᳚वरुण॒ यां हु॒वे |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री} यामृ॒धाथे᳚ स॒धस्तु॑तिम् ||{9/9}{1.1.33.4}{1.17.9}{1.4.6.9}{176, 17, 176} |
[18] सोमानमिति नवर्चस्य सूक्तस्य काण्वो मेधातिथिः आद्यानांतिसृणाम्ब्रह्मणस्पतिः चतुर्थ्याइंद्रसोमब्रह्मणस्पतयः पंचम्याइंद्र सोम ब्रह्मणस्पतयोदक्षिणाच ततश्चतसृणांसदसस्पतिः (अंत्यायानराशंसोवा) गायत्री | |
सो॒मानं॒ स्वर॑णं कृणु॒हि ब्र᳚ह्मणस्पते |{काण्वो मेधातिथि | ब्रह्मणस्पतिः | गायत्री} क॒क्षीव᳚न्तं॒ य औ᳚शि॒जः ||{1/9}{1.1.34.1}{1.18.1}{1.5.1.1}{177, 18, 177} |
यो रे॒वान्यो, अ॑मीव॒हा व॑सु॒वित् पु॑ष्टि॒वर्ध॑नः |{काण्वो मेधातिथि | ब्रह्मणस्पतिः | गायत्री} स नः॑ सिषक्तु॒ यस्तु॒रः ||{2/9}{1.1.34.2}{1.18.2}{1.5.1.2}{178, 18, 178} |
मा नः॒ शंसो॒, अर॑रुषो धू॒र्तिः प्रण॒ङ् मर्त्य॑स्य |{काण्वो मेधातिथि | ब्रह्मणस्पतिः | गायत्री} रक्षा᳚ णो ब्रह्मणस्पते ||{3/9}{1.1.34.3}{1.18.3}{1.5.1.3}{179, 18, 179} |
स घा᳚ वी॒रो न रि॑ष्यति॒ यमिन्द्रो॒ ब्रह्म॑ण॒स्पतिः॑ |{काण्वो मेधातिथि | इन्द्र सोम ब्रह्मणस्पतिः | गायत्री} सोमो᳚ हि॒नोति॒ मर्त्य᳚म् ||{4/9}{1.1.34.4}{1.18.4}{1.5.1.4}{180, 18, 180} |
त्वं तं ब्र᳚ह्मणस्पते॒ सोम॒ इन्द्र॑श्च॒ मर्त्य᳚म् |{काण्वो मेधातिथि | इन्द्र सोम ब्रह्मणस्पतयो दक्षिणा | गायत्री} दक्षि॑णा पा॒त्वंह॑सः ||{5/9}{1.1.34.5}{1.18.5}{1.5.1.5}{181, 18, 181} |
सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य᳚म् |{काण्वो मेधातिथि | सदसस्पतिः | गायत्री} स॒निं मे॒धाम॑यासिषम् ||{6/9}{1.1.35.1}{1.18.6}{1.5.1.6}{182, 18, 182} |
यस्मा᳚दृ॒ते न सिध्य॑ति य॒ज्ञो वि॑प॒श्चित॑श्च॒न |{काण्वो मेधातिथि | सदसस्पतिः | गायत्री} स धी॒नां योग॑मिन्वति ||{7/9}{1.1.35.2}{1.18.7}{1.5.1.7}{183, 18, 183} |
आदृ॑ध्नोति ह॒विष्कृ॑तिं॒ प्राञ्चं᳚ कृणोत्यध्व॒रम् |{काण्वो मेधातिथि | सदसस्पतिः | गायत्री} होत्रा᳚ दे॒वेषु॑ गच्छति ||{8/9}{1.1.35.3}{1.18.8}{1.5.1.8}{184, 18, 184} |
नरा॒शंसं᳚ सु॒धृष्ट॑म॒मप॑श्यं स॒प्रथ॑स्तमम् |{काण्वो मेधातिथि | नराशंसः | गायत्री} दि॒वो न सद्म॑मखसम् ||{9/9}{1.1.35.4}{1.18.9}{1.5.1.9}{185, 18, 185} |
[19] प्रतित्यमिति नवर्चस्य सूक्तस्य काण्वोमेधातिथिरग्नामरुतोगायत्री | |
प्रति॒ त्यं चारु॑मध्व॒रं गो᳚पी॒थाय॒ प्र हू᳚यसे |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री} म॒रुद्भि॑रग्न॒ आ ग॑हि ||{1/9}{1.1.36.1}{1.19.1}{1.5.2.1}{186, 19, 186} |
न॒हि दे॒वो न मर्त्यो᳚ म॒हस्तव॒ क्रतुं᳚ प॒रः |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री} म॒रुद्भि॑रग्न॒ आ ग॑हि ||{2/9}{1.1.36.2}{1.19.2}{1.5.2.2}{187, 19, 187} |
ये म॒हो रज॑सो वि॒दुर्विश्वे᳚ दे॒वासो᳚, अ॒द्रुहः॑ |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री} म॒रुद्भि॑रग्न॒ आ ग॑हि ||{3/9}{1.1.36.3}{1.19.3}{1.5.2.3}{188, 19, 188} |
य उ॒ग्रा, अ॒र्कमा᳚नृ॒चुरना᳚धृष्टास॒ ओज॑सा |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री} म॒रुद्भि॑रग्न॒ आ ग॑हि ||{4/9}{1.1.36.4}{1.19.4}{1.5.2.4}{189, 19, 189} |
ये शु॒भ्रा घो॒रव॑र्पसः सुक्ष॒त्रासो᳚ रि॒शाद॑सः |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री} म॒रुद्भि॑रग्न॒ आ ग॑हि ||{5/9}{1.1.36.5}{1.19.5}{1.5.2.5}{190, 19, 190} |
ये नाक॒स्याधि॑ रोच॒ने दि॒वि दे॒वास॒ आस॑ते |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री} म॒रुद्भि॑रग्न॒ आ ग॑हि ||{6/9}{1.1.37.1}{1.19.6}{1.5.2.6}{191, 19, 191} |
य ई॒ङ्खय᳚न्ति॒ पर्व॑तान् ति॒रः स॑मु॒द्रम᳚र्ण॒वम् |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री} म॒रुद्भि॑रग्न॒ आ ग॑हि ||{7/9}{1.1.37.2}{1.19.7}{1.5.2.7}{192, 19, 192} |
आ ये त॒न्वन्ति॑ र॒श्मिभि॑स् ति॒रः स॑मु॒द्रमोज॑सा |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री} म॒रुद्भि॑रग्न॒ आ ग॑हि ||{8/9}{1.1.37.3}{1.19.8}{1.5.2.8}{193, 19, 193} |
अ॒भि त्वा᳚ पू॒र्वपी᳚तये सृ॒जामि॑ सो॒म्यं मधु॑ |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री} म॒रुद्भि॑रग्न॒ आ ग॑हि ||{9/9}{1.1.37.4}{1.19.9}{1.5.2.9}{194, 19, 194} |
[20] अयंदेवायेत्यष्टर्चस्य सूक्तस्य काण्वो मेधातिथिरृभवो गायत्री | |
अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे᳚भिरास॒या |{काण्वो मेधातिथि | ऋभवः | गायत्री} अका᳚रि रत्न॒धात॑मः ||{1/8}{1.2.1.1}{1.20.1}{1.5.3.1}{195, 20, 195} |
य इन्द्रा᳚य वचो॒युजा᳚ तत॒क्षुर्मन॑सा॒ हरी᳚ |{काण्वो मेधातिथि | ऋभवः | गायत्री} शमी᳚भिर्य॒ज्ञमा᳚शत ||{2/8}{1.2.1.2}{1.20.2}{1.5.3.2}{196, 20, 196} |
तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ᳚म् |{काण्वो मेधातिथि | ऋभवः | गायत्री} तक्ष᳚न् धे॒नुं स॑ब॒र्दुघा᳚म् ||{3/8}{1.2.1.3}{1.20.3}{1.5.3.3}{197, 20, 197} |
युवा᳚ना पि॒तरा॒ पुनः॑ स॒त्यम᳚न्त्रा, ऋजू॒यवः॑ |{काण्वो मेधातिथि | ऋभवः | गायत्री} ऋ॒भवो᳚ वि॒ष्ट्य॑क्रत ||{4/8}{1.2.1.4}{1.20.4}{1.5.3.4}{198, 20, 198} |
सं वो॒ मदा᳚सो, अग्म॒तेन्द्रे᳚ण च म॒रुत्व॑ता |{काण्वो मेधातिथि | ऋभवः | गायत्री} आ॒दि॒त्येभि॑श्च॒ राज॑भिः ||{5/8}{1.2.1.5}{1.20.5}{1.5.3.5}{199, 20, 199} |
उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम् |{काण्वो मेधातिथि | ऋभवः | गायत्री} अक॑र्त च॒तुरः॒ पुनः॑ ||{6/8}{1.2.2.1}{1.20.6}{1.5.3.6}{200, 20, 200} |
ते नो॒ रत्ना᳚नि धत्तन॒ त्रिरा साप्ता᳚नि सुन्व॒ते |{काण्वो मेधातिथि | ऋभवः | गायत्री} एक॑मेकं सुश॒स्तिभिः॑ ||{7/8}{1.2.2.2}{1.20.7}{1.5.3.7}{201, 20, 201} |
अधा᳚रयन्त॒ वह्न॒यो ऽभ॑जन्त सुकृ॒त्यया᳚ |{काण्वो मेधातिथि | ऋभवः | गायत्री} भा॒गं दे॒वेषु॑ य॒ज्ञिय᳚म् ||{8/8}{1.2.2.3}{1.20.8}{1.5.3.8}{202, 20, 202} |
[21] इहेंद्राग्नीइति षळर्चस्य सूक्तस्य काण्वोमेधातिथिरिंद्राग्नीगायत्री | |
इ॒हेन्द्रा॒ग्नी, उप॑ ह्वये॒ तयो॒रित् स्तोम॑मुश्मसि |{काण्वो मेधातिथि | इन्द्राग्नी | गायत्री} ता सोमं᳚ सोम॒पात॑मा ||{1/6}{1.2.3.1}{1.21.1}{1.5.4.1}{203, 21, 203} |
ता य॒ज्ञेषु॒ प्र शं᳚सतेन्द्रा॒ग्नी शु᳚म्भता नरः |{काण्वो मेधातिथि | इन्द्राग्नी | गायत्री} ता गा᳚य॒त्रेषु॑ गायत ||{2/6}{1.2.3.2}{1.21.2}{1.5.4.2}{204, 21, 204} |
ता मि॒त्रस्य॒ प्रश॑स्तय इन्द्रा॒ग्नी ता ह॑वामहे |{काण्वो मेधातिथि | इन्द्राग्नी | गायत्री} सो॒म॒पा सोम॑पीतये ||{3/6}{1.2.3.3}{1.21.3}{1.5.4.3}{205, 21, 205} |
उ॒ग्रा सन्ता᳚ हवामह॒ उपे॒दं सव॑नं सु॒तम् |{काण्वो मेधातिथि | इन्द्राग्नी | गायत्री} इ॒न्द्रा॒ग्नी, एह ग॑च्छताम् ||{4/6}{1.2.3.4}{1.21.4}{1.5.4.4}{206, 21, 206} |
ता म॒हान्ता॒ सद॒स्पती॒, इन्द्रा᳚ग्नी॒ रक्ष॑ उब्जतम् |{काण्वो मेधातिथि | इन्द्राग्नी | गायत्री} अप्र॑जाः सन्त्व॒त्रिणः॑ ||{5/6}{1.2.3.5}{1.21.5}{1.5.4.5}{207, 21, 207} |
तेन॑ स॒त्येन॑ जागृत॒मधि॑ प्रचे॒तुने᳚ प॒दे |{काण्वो मेधातिथि | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒ शर्म॑ यच्छतम् ||{6/6}{1.2.3.6}{1.21.6}{1.5.4.6}{208, 21, 208} |
[22] प्रातर्युजेत्येकविंशत्यृचस्य सूक्तस्य काण्वोमेधातिथिः आद्यानां चतसृणामश्विनौ ततश्चतसृणांसविता ततोद्वयोरग्निः ततएकस्यादेव्यः ततएकस्याइंद्राणी वरुणान्यग्नाय्यः ततोद्वयोर्द्यावापृथिव्यौ ततएकस्याःपृथिवी ततःषण्णां विष्णुः (अतोदेवाइत्यस्यादेवावा ) गायत्री | |
प्रा॒त॒र्युजा॒ वि बो᳚धया॒श्विना॒वेह ग॑च्छताम् |{काण्वो मेधातिथि | अश्विनौ | गायत्री} अ॒स्य सोम॑स्य पी॒तये᳚ ||{1/21}{1.2.4.1}{1.22.1}{1.5.5.1}{209, 22, 209} |
या सु॒रथा᳚ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा᳚ |{काण्वो मेधातिथि | अश्विनौ | गायत्री} अ॒श्विना॒ ता ह॑वामहे ||{2/21}{1.2.4.2}{1.22.2}{1.5.5.2}{210, 22, 210} |
या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता᳚वती |{काण्वो मेधातिथि | अश्विनौ | गायत्री} तया᳚ य॒ज्ञं मि॑मिक्षतम् ||{3/21}{1.2.4.3}{1.22.3}{1.5.5.3}{211, 22, 211} |
न॒हि वा॒मस्ति॑ दूर॒के यत्रा॒ रथे᳚न॒ गच्छ॑थः |{काण्वो मेधातिथि | अश्विनौ | गायत्री} अश्वि॑ना सो॒मिनो᳚ गृ॒हम् ||{4/21}{1.2.4.4}{1.22.4}{1.5.5.4}{212, 22, 212} |
हिर᳚ण्यपाणिमू॒तये᳚ सवि॒तार॒मुप॑ ह्वये |{काण्वो मेधातिथि | सविता | गायत्री} स चेत्ता᳚ दे॒वता᳚ प॒दम् ||{5/21}{1.2.4.5}{1.22.5}{1.5.5.5}{213, 22, 213} |
अ॒पां नपा᳚त॒मव॑से सवि॒तार॒मुप॑ स्तुहि |{काण्वो मेधातिथि | सविता | गायत्री} तस्य᳚ व्र॒तान्यु॑श्मसि ||{6/21}{1.2.5.1}{1.22.6}{1.5.5.6}{214, 22, 214} |
वि॒भ॒क्तारं᳚ हवामहे॒ वसो᳚श्चि॒त्रस्य॒ राध॑सः |{काण्वो मेधातिथि | सविता | गायत्री} स॒वि॒तारं᳚ नृ॒चक्ष॑सम् ||{7/21}{1.2.5.2}{1.22.7}{1.5.5.7}{215, 22, 215} |
सखा᳚य॒ आ नि षी᳚दत सवि॒ता स्तोम्यो॒ नु नः॑ |{काण्वो मेधातिथि | सविता | गायत्री} दाता॒ राधां᳚सि शुम्भति ||{8/21}{1.2.5.3}{1.22.8}{1.5.5.8}{216, 22, 216} |
अग्ने॒ पत्नी᳚रि॒हा व॑ह दे॒वाना᳚मुश॒तीरुप॑ |{काण्वो मेधातिथि | अग्निः | गायत्री} त्वष्टा᳚रं॒ सोम॑पीतये ||{9/21}{1.2.5.4}{1.22.9}{1.5.5.9}{217, 22, 217} |
आ ग्ना, अ॑ग्न इ॒हाव॑से॒ होत्रां᳚ यविष्ठ॒ भार॑तीम् |{काण्वो मेधातिथि | अग्निः | गायत्री} वरू᳚त्रीं धि॒षणां᳚ वह ||{10/21}{1.2.5.5}{1.22.10}{1.5.5.10}{218, 22, 218} |
अ॒भि नो᳚ दे॒वीरव॑सा म॒हः शर्म॑णा नृ॒पत्नीः᳚ |{काण्वो मेधातिथि | देव्यः | गायत्री} अच्छि᳚न्नपत्राः सचन्ताम् ||{11/21}{1.2.6.1}{1.22.11}{1.5.5.11}{219, 22, 219} |
इ॒हेन्द्रा॒णीमुप॑ ह्वये वरुणा॒नीं स्व॒स्तये᳚ |{काण्वो मेधातिथि | इन्द्राणीवरुणान्यग्नाय्यः | गायत्री} अ॒ग्नायीं॒ सोम॑पीतये ||{12/21}{1.2.6.2}{1.22.12}{1.5.5.12}{220, 22, 220} |
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् |{काण्वो मेधातिथि | द्यावापृथिव्यौ | गायत्री} पि॒पृ॒तां नो॒ भरी᳚मभिः ||{13/21}{1.2.6.3}{1.22.13}{1.5.5.13}{221, 22, 221} |
तयो॒रिद् घृ॒तव॒त् पयो॒ विप्रा᳚ रिहन्ति धी॒तिभिः॑ |{काण्वो मेधातिथि | द्यावापृथिव्यौ | गायत्री} ग॒न्ध॒र्वस्य॑ ध्रु॒वे प॒दे ||{14/21}{1.2.6.4}{1.22.14}{1.5.5.14}{222, 22, 222} |
स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी |{काण्वो मेधातिथि | पृथिवी | गायत्री} यच्छा᳚ नः॒ शर्म॑ स॒प्रथः॑ ||{15/21}{1.2.6.5}{1.22.15}{1.5.5.15}{223, 22, 223} |
अतो᳚ दे॒वा, अ॑वन्तु नो॒ यतो॒ विष्णु᳚र्विचक्र॒मे |{काण्वो मेधातिथि | विष्णुर्देवो वा | गायत्री} पृ॒थि॒व्याः स॒प्त धाम॑भिः ||{16/21}{1.2.7.1}{1.22.16}{1.5.5.16}{224, 22, 224} |
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् |{काण्वो मेधातिथि | विष्णुः | गायत्री} समू᳚ळ्हमस्य पांसु॒रे ||{17/21}{1.2.7.2}{1.22.17}{1.5.5.17}{225, 22, 225} |
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा, अदा᳚भ्यः |{काण्वो मेधातिथि | विष्णुः | गायत्री} अतो॒ धर्मा᳚णि धा॒रय॑न् ||{18/21}{1.2.7.3}{1.22.18}{1.5.5.18}{226, 22, 226} |
विष्णोः॒ कर्मा᳚णि पश्यत॒ यतो᳚ व्र॒तानि॑ पस्प॒शे |{काण्वो मेधातिथि | विष्णुः | गायत्री} इन्द्र॑स्य॒ युज्यः॒ सखा᳚ ||{19/21}{1.2.7.4}{1.22.19}{1.5.5.19}{227, 22, 227} |
तद्विष्णोः᳚ पर॒मं प॒दं सदा᳚ पश्यन्ति सू॒रयः॑ |{काण्वो मेधातिथि | विष्णुः | गायत्री} दि॒वी᳚व॒ चक्षु॒रात॑तम् ||{20/21}{1.2.7.5}{1.22.20}{1.5.5.20}{228, 22, 228} |
तद्विप्रा᳚सो विप॒न्यवो᳚ जागृ॒वांसः॒ समि᳚न्धते |{काण्वो मेधातिथि | विष्णुः | गायत्री} विष्णो॒र्यत् प॑र॒मं प॒दम् ||{21/21}{1.2.7.6}{1.22.21}{1.5.5.21}{229, 22, 229} |
[23] तीव्राःसोमासैति चतुर्विंशत्यृचस्य सूक्तस्य काण्वोमेधातिथिः आद्यायावायुः ततोद्वयोरिंद्रवायू ततस्तिसृणां मित्रावरुणौ ततस्तिसृणां मरुतः (मरुत्वानिंद्रइति केचित्) ततस्तिसृणां विश्वेदेवाः ततस्तिसृणां पूषाततः सप्तानामापः ततएकस्याअग्न्यापः ततएकस्या अग्निः अप्स्वंतरितिपुरउष्णिक् अप्सुमइत्यनुष्टुप्इदमापइत्याद्यास्तिस्रोनुष्टुभः आपःपृणीतेतिप्रतिष्ठा शेषागायत्र्यः। (अग्न्यापइत्यत्राप्शब्दस्यपूर्वनिपातेप्राप्तेद्वंद्वेधिइति सूत्रादग्निशब्दस्यपूर्वनिपातः कृतः ) | |
ती॒व्राः सोमा᳚स॒ आ ग॑ह्या॒शीर्व᳚न्तः सु॒ता, इ॒मे |{काण्वो मेधातिथि | वायुः | गायत्री} वायो॒ तान् प्रस्थि॑तान् पिब ||{1/24}{1.2.8.1}{1.23.1}{1.5.6.1}{230, 23, 230} |
उ॒भा दे॒वा दि॑वि॒स्पृशे᳚न्द्रवा॒यू ह॑वामहे |{काण्वो मेधातिथि | इंद्रवायू | गायत्री} अ॒स्य सोम॑स्य पी॒तये᳚ ||{2/24}{1.2.8.2}{1.23.2}{1.5.6.2}{231, 23, 231} |
इ॒न्द्र॒वा॒यू म॑नो॒जुवा॒ विप्रा᳚ हवन्त ऊ॒तये᳚ |{काण्वो मेधातिथि | इंद्रवायू | गायत्री} स॒ह॒स्रा॒क्षा धि॒यस्पती᳚ ||{3/24}{1.2.8.3}{1.23.3}{1.5.6.3}{232, 23, 232} |
मि॒त्रं व॒यं ह॑वामहे॒ वरु॑णं॒ सोम॑पीतये |{काण्वो मेधातिथि | मित्रावरुणौ | गायत्री} ज॒ज्ञा॒ना पू॒तद॑क्षसा ||{4/24}{1.2.8.4}{1.23.4}{1.5.6.4}{233, 23, 233} |
ऋ॒तेन॒ यावृ॑ता॒वृधा᳚वृ॒तस्य॒ ज्योति॑ष॒स्पती᳚ |{काण्वो मेधातिथि | मित्रावरुणौ | गायत्री} ता मि॒त्रावरु॑णा हुवे ||{5/24}{1.2.8.5}{1.23.5}{1.5.6.5}{234, 23, 234} |
वरु॑णः प्रावि॒ता भु॑वन् मि॒त्रो विश्वा᳚भिरू॒तिभिः॑ |{काण्वो मेधातिथि | मित्रावरुणौ | गायत्री} कर॑तां नः सु॒राध॑सः ||{6/24}{1.2.9.1}{1.23.6}{1.5.6.6}{235, 23, 235} |
म॒रुत्व᳚न्तं हवामह॒ इन्द्र॒मा सोम॑पीतये |{काण्वो मेधातिथि | इन्द्रोमरुत्वान् | गायत्री} स॒जूर्ग॒णेन॑ तृम्पतु ||{7/24}{1.2.9.2}{1.23.7}{1.5.6.7}{236, 23, 236} |
इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा᳚सः॒ पूष॑रातयः |{काण्वो मेधातिथि | इन्द्रोमरुत्वान् | गायत्री} विश्वे॒ मम॑ श्रुता॒ हव᳚म् ||{8/24}{1.2.9.3}{1.23.8}{1.5.6.8}{237, 23, 237} |
ह॒त वृ॒त्रं सु॑दानव॒ इन्द्रे᳚ण॒ सह॑सा यु॒जा |{काण्वो मेधातिथि | इन्द्रोमरुत्वान् | गायत्री} मा नो᳚ दुः॒शंस॑ ईशत ||{9/24}{1.2.9.4}{1.23.9}{1.5.6.9}{238, 23, 238} |
विश्वा᳚न् दे॒वान् ह॑वामहे म॒रुतः॒ सोम॑पीतये |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} उ॒ग्रा हि पृश्नि॑मातरः ||{10/24}{1.2.9.5}{1.23.10}{1.5.6.10}{239, 23, 239} |
जय॑तामिव तन्य॒तुर्म॒रुता᳚मेति धृष्णु॒या |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} यच्छुभं᳚ या॒थना᳚ नरः ||{11/24}{1.2.10.1}{1.23.11}{1.5.6.11}{240, 23, 240} |
ह॒स्का॒राद् वि॒द्युत॒स्पर्यतो᳚ जा॒ता, अ॑वन्तु नः |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री} म॒रुतो᳚ मृळयन्तु नः ||{12/24}{1.2.10.2}{1.23.12}{1.5.6.12}{241, 23, 241} |
आ पू᳚षञ्चि॒त्रब᳚र्हिष॒माघृ॑णे ध॒रुणं᳚ दि॒वः |{काण्वो मेधातिथि | पूषा | गायत्री} आजा᳚ न॒ष्टं यथा᳚ प॒शुम् ||{13/24}{1.2.10.3}{1.23.13}{1.5.6.13}{242, 23, 242} |
पू॒षा राजा᳚न॒माघृ॑णि॒रप॑गूळ्हं॒ गुहा᳚ हि॒तम् |{काण्वो मेधातिथि | पूषा | गायत्री} अवि᳚न्दच्चि॒त्रब᳚र्हिषम् ||{14/24}{1.2.10.4}{1.23.14}{1.5.6.14}{243, 23, 243} |
उ॒तो स मह्य॒मिन्दु॑भिः॒ षड्यु॒क्ताँ, अ॑नु॒सेषि॑धत् |{काण्वो मेधातिथि | पूषा | गायत्री} गोभि॒र्यवं॒ न च॑र्कृषत् ||{15/24}{1.2.10.5}{1.23.15}{1.5.6.15}{244, 23, 244} |
अ॒म्बयो᳚ य॒न्त्यध्व॑भिर्जा॒मयो᳚, अध्वरीय॒ताम् |{काण्वो मेधातिथि | आपः | गायत्री} पृ॒ञ्च॒तीर्मधु॑ना॒ पयः॑ ||{16/24}{1.2.11.1}{1.23.16}{1.5.6.16}{245, 23, 245} |
अ॒मूर्या, उप॒ सूर्ये॒ याभि᳚र्वा॒ सूर्यः॑ स॒ह |{काण्वो मेधातिथि | आपः | गायत्री} ता नो᳚ हिन्वन्त्वध्व॒रम् ||{17/24}{1.2.11.2}{1.23.17}{1.5.6.17}{246, 23, 246} |
अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गावः॒ पिब᳚न्ति नः |{काण्वो मेधातिथि | आपः | गायत्री} सिन्धु॑भ्यः॒ कर्त्वं᳚ ह॒विः ||{18/24}{1.2.11.3}{1.23.18}{1.5.6.18}{247, 23, 247} |
अ॒प्स्व१॑(अ॒)न्तर॒मृत॑म॒प्सु भे᳚ष॒जम॒पामु॒त प्रश॑स्तये |{काण्वो मेधातिथि | आपः | पुर उष्णिक्} देवा॒ भव॑त वा॒जिनः॑ ||{19/24}{1.2.11.4}{1.23.19}{1.5.6.19}{248, 23, 248} |
अ॒प्सु मे॒ सोमो᳚, अब्रवीद॒न्तर्विश्वा᳚नि भेष॒जा |{काण्वो मेधातिथि | आपः | अनुष्टुप्} अ॒ग्निं च॑ वि॒श्वश᳚म्भुव॒माप॑श्च वि॒श्वभे᳚षजीः ||{20/24}{1.2.11.5}{1.23.20}{1.5.6.20}{249, 23, 249} |
आपः॑ पृणी॒त भे᳚ष॒जं वरू᳚थं त॒न्वे॒३॑(ए॒) मम॑ |{काण्वो मेधातिथि | आपः | प्रतिष्ठागायत्री} ज्योक् च॒ सूर्यं᳚ दृ॒शे ||{21/24}{1.2.12.1}{1.23.21}{1.5.6.21}{250, 23, 250} |
इ॒दमा᳚पः॒ प्र व॑हत॒ यत् किं च॑ दुरि॒तं मयि॑ |{काण्वो मेधातिथि | आपः | अनुष्टुप्} यद् वा॒हम॑भिदु॒द्रोह॒ यद् वा᳚ शे॒प उ॒तानृ॑तम् ||{22/24}{1.2.12.2}{1.23.22}{1.5.6.22}{251, 23, 251} |
आपो᳚, अ॒द्यान्व॑चारिषं॒ रसे᳚न॒ सम॑गस्महि |{काण्वो मेधातिथि | १/२: आपः २/२: अग्निः | अनुष्टुप्} पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ||{23/24}{1.2.12.3}{1.23.23}{1.5.6.23}{252, 23, 252} |
सं मा᳚ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा |{काण्वो मेधातिथि | अग्निः | अनुष्टुप्} वि॒द्युर्मे᳚, अस्य दे॒वा, इन्द्रो᳚ विद्यात् स॒ह ऋषि॑भिः ||{24/24}{1.2.12.4}{1.23.24}{1.5.6.24}{253, 23, 253} |
[24] कस्यनूनमितिपंचदशर्चस्य सूक्तस्याजीर्गर्तिःशुनःशेपः सकृत्रिमोवैश्वामित्रोदेवरातः आद्यायाः कः द्वितीयायाअग्निस्ततस्तिसृणांसविता ( भगभक्तस्येत्यस्याभगोवा ) नहितेक्षत्रमित्याद्यानांवरुणस्त्रिष्टुप् अभित्वेत्यादितिस्रोगायत्र्यः | |
कस्य॑ नू॒नं क॑त॒मस्या॒मृता᳚नां॒ मना᳚महे॒ चारु॑ दे॒वस्य॒ नाम॑ |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | कः (प्रजापतिः) | त्रिष्टुप्} को नो᳚ म॒ह्या, अदि॑तये॒ पुन॑र्दात् पि॒तरं᳚ च दृ॒शेयं᳚ मा॒तरं᳚ च ||{1/15}{1.2.13.1}{1.24.1}{1.6.1.1}{254, 24, 254} |
अ॒ग्नेर्व॒यं प्र॑थ॒मस्या॒मृता᳚नां॒ मना᳚महे॒ चारु॑ दे॒वस्य॒ नाम॑ |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | अग्निः | त्रिष्टुप्} स नो᳚ म॒ह्या, अदि॑तये॒ पुन॑र्दात् पि॒तरं᳚ च दृ॒शेयं᳚ मा॒तरं᳚ च ||{2/15}{1.2.13.2}{1.24.2}{1.6.1.2}{255, 24, 255} |
अ॒भि त्वा᳚ देव सवित॒रीशा᳚नं॒ वार्या᳚णाम् |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | सविता | गायत्री} सदा᳚वन् भा॒गमी᳚महे ||{3/15}{1.2.13.3}{1.24.3}{1.6.1.3}{256, 24, 256} |
यश्चि॒द्धि त॑ इ॒त्था भगः॑ शशमा॒नः पु॒रा नि॒दः |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | सविता | गायत्री} अ॒द्वे॒षो हस्त॑योर्द॒धे ||{4/15}{1.2.13.4}{1.24.4}{1.6.1.4}{257, 24, 257} |
भग॑भक्तस्य ते व॒यमुद॑शेम॒ तवाव॑सा |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | सविता भगो वा | गायत्री} मू॒र्धानं᳚ रा॒य आ॒रभे᳚ ||{5/15}{1.2.13.5}{1.24.5}{1.6.1.5}{258, 24, 258} |
न॒हि ते᳚ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तय᳚न्त आ॒पुः |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} नेमा, आपो᳚, अनिमि॒षं चर᳚न्ती॒र्न ये वात॑स्य प्रमि॒नन्त्यभ्व᳚म् ||{6/15}{1.2.14.1}{1.24.6}{1.6.1.6}{259, 24, 259} |
अ॒बु॒ध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूपं᳚ ददते पू॒तद॑क्षः |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} नी॒चीनाः᳚ स्थुरु॒परि॑ बु॒ध्न ए᳚षाम॒स्मे, अ॒न्तर्निहि॑ताः के॒तवः॑ स्युः ||{7/15}{1.2.14.2}{1.24.7}{1.6.1.7}{260, 24, 260} |
उ॒रुं हि राजा॒ वरु॑णश्च॒कार॒ सूर्या᳚य॒ पन्था॒मन्वे᳚त॒वा, उ॑ |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ||{8/15}{1.2.14.3}{1.24.8}{1.6.1.8}{261, 24, 261} |
श॒तं ते᳚ राजन् भि॒षजः॑ स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे᳚, अस्तु |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} बाध॑स्व दू॒रे निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुग्ध्य॒स्मत् ||{9/15}{1.2.14.4}{1.24.9}{1.6.1.9}{262, 24, 262} |
अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे᳚युः |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्च॒न्द्रमा॒ नक्त॑मेति ||{10/15}{1.2.14.5}{1.24.10}{1.6.1.10}{263, 24, 263} |
तत् त्वा᳚ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स् तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} अहे᳚ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयुः॒ प्र मो᳚षीः ||{11/15}{1.2.15.1}{1.24.11}{1.6.1.11}{264, 24, 264} |
तदिन्नक्तं॒ तद्दिवा॒ मह्य॑माहु॒स् तद॒यं केतो᳚ हृ॒द आ वि च॑ष्टे |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} शुनः॒शेपो॒ यमह्व॑द् गृभी॒तः सो, अ॒स्मान् राजा॒ वरु॑णो मुमोक्तु ||{12/15}{1.2.15.2}{1.24.12}{1.6.1.12}{265, 24, 265} |
शुनः॒शेपो॒ ह्यह्व॑द् गृभी॒तस् त्रि॒ष्वा᳚दि॒त्यं द्रु॑प॒देषु॑ ब॒द्धः |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} अवै᳚नं॒ राजा॒ वरु॑णः ससृज्याद् वि॒द्वाँ, अद॑ब्धो॒ वि मु॑मोक्तु॒ पाशा॑न् ||{13/15}{1.2.15.3}{1.24.13}{1.6.1.13}{266, 24, 266} |
अव॑ ते॒ हेळो᳚ वरुण॒ नमो᳚भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} क्षय᳚न्न॒स्मभ्य॑मसुर प्रचेता॒ राज॒न्नेनां᳚सि शिश्रथः कृ॒तानि॑ ||{14/15}{1.2.15.4}{1.24.14}{1.6.1.14}{267, 24, 267} |
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा᳚ध॒मं वि म॑ध्य॒मं श्र॑थाय |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्} अथा᳚ व॒यमा᳚दित्य व्र॒ते तवाना᳚गसो॒, अदि॑तये स्याम ||{15/15}{1.2.15.5}{1.24.15}{1.6.1.15}{268, 24, 268} |
[25] यच्चिद्धितइत्येकविंशत्यृचस्य सूक्तस्याजीर्गर्तिःशुनःशेपोवरुणोगायत्री | |
यच्चि॒द्धि ते॒ विशो᳚ यथा॒ प्र दे᳚व वरुण व्र॒तम् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} मि॒नी॒मसि॒ द्यवि॑द्यवि ||{1/21}{1.2.16.1}{1.25.1}{1.6.2.1}{269, 25, 269} |
मा नो᳚ व॒धाय॑ ह॒त्नवे᳚ जिहीळा॒नस्य॑ रीरधः |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} मा हृ॑णा॒नस्य॑ म॒न्यवे᳚ ||{2/21}{1.2.16.2}{1.25.2}{1.6.2.2}{270, 25, 270} |
वि मृ॑ळी॒काय॑ ते॒ मनो᳚ र॒थीरश्वं॒ न संदि॑तम् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} गी॒र्भिर्व॑रुण सीमहि ||{3/21}{1.2.16.3}{1.25.3}{1.6.2.3}{271, 25, 271} |
परा॒ हि मे॒ विम᳚न्यवः॒ पत᳚न्ति॒ वस्य॑इष्टये |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} वयो॒ न व॑स॒तीरुप॑ ||{4/21}{1.2.16.4}{1.25.4}{1.6.2.4}{272, 25, 272} |
क॒दा क्ष॑त्र॒श्रियं॒ नर॒मा वरु॑णं करामहे |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} मृ॒ळी॒कायो᳚रु॒चक्ष॑सम् ||{5/21}{1.2.16.5}{1.25.5}{1.6.2.5}{273, 25, 273} |
तदित् स॑मा॒नमा᳚शाते॒ वेन᳚न्ता॒ न प्र यु॑च्छतः |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} धृ॒तव्र॑ताय दा॒शुषे᳚ ||{6/21}{1.2.17.1}{1.25.6}{1.6.2.6}{274, 25, 274} |
वेदा॒ यो वी॒नां प॒दम॒न्तरि॑क्षेण॒ पत॑ताम् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} वेद॑ ना॒वः स॑मु॒द्रियः॑ ||{7/21}{1.2.17.2}{1.25.7}{1.6.2.7}{275, 25, 275} |
वेद॑ मा॒सो धृ॒तव्र॑तो॒ द्वाद॑श प्र॒जाव॑तः |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} वेदा॒ य उ॑प॒जाय॑ते ||{8/21}{1.2.17.3}{1.25.8}{1.6.2.8}{276, 25, 276} |
वेद॒ वात॑स्य वर्त॒निमु॒रोरृ॒ष्वस्य॑ बृह॒तः |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} वेदा॒ ये, अ॒ध्यास॑ते ||{9/21}{1.2.17.4}{1.25.9}{1.6.2.9}{277, 25, 277} |
नि ष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या॒३॑(आ॒)स्वा |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} साम्रा᳚ज्याय सु॒क्रतुः॑ ||{10/21}{1.2.17.5}{1.25.10}{1.6.2.10}{278, 25, 278} |
अतो॒ विश्वा॒न्यद्भु॑ता चिकि॒त्वाँ, अ॒भि प॑श्यति |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} कृ॒तानि॒ या च॒ कर्त्वा᳚ ||{11/21}{1.2.18.1}{1.25.11}{1.6.2.11}{279, 25, 279} |
स नो᳚ वि॒श्वाहा᳚ सु॒क्रतु॑रादि॒त्यः सु॒पथा᳚ करत् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} प्र ण॒ आयूं᳚षि तारिषत् ||{12/21}{1.2.18.2}{1.25.12}{1.6.2.12}{280, 25, 280} |
बिभ्र॑द्द्रा॒पिं हि॑र॒ण्ययं॒ वरु॑णो वस्त नि॒र्णिज᳚म् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} परि॒ स्पशो॒ नि षे᳚दिरे ||{13/21}{1.2.18.3}{1.25.13}{1.6.2.13}{281, 25, 281} |
न यं दिप्स᳚न्ति दि॒प्सवो॒ न द्रुह्वा᳚णो॒ जना᳚नाम् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} न दे॒वम॒भिमा᳚तयः ||{14/21}{1.2.18.4}{1.25.14}{1.6.2.14}{282, 25, 282} |
उ॒त यो मानु॑षे॒ष्वा यश॑श्च॒क्रे, असा॒म्या |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} अ॒स्माक॑मु॒दरे॒ष्वा ||{15/21}{1.2.18.5}{1.25.15}{1.6.2.15}{283, 25, 283} |
परा᳚ मे यन्ति धी॒तयो॒ गावो॒ न गव्यू᳚ती॒रनु॑ |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} इ॒च्छन्ती᳚रुरु॒चक्ष॑सम् ||{16/21}{1.2.19.1}{1.25.16}{1.6.2.16}{284, 25, 284} |
सं नु वो᳚चावहै॒ पुन॒र्यतो᳚ मे॒ मध्वाभृ॑तम् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} होते᳚व॒ क्षद॑से प्रि॒यम् ||{17/21}{1.2.19.2}{1.25.17}{1.6.2.17}{285, 25, 285} |
दर्शं॒ नु वि॒श्वद॑र्शतं॒ दर्शं॒ रथ॒मधि॒ क्षमि॑ |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} ए॒ता जु॑षत मे॒ गिरः॑ ||{18/21}{1.2.19.3}{1.25.18}{1.6.2.18}{286, 25, 286} |
इ॒मं मे᳚ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} त्वाम॑व॒स्युरा च॑के ||{19/21}{1.2.19.4}{1.25.19}{1.6.2.19}{287, 25, 287} |
त्वं विश्व॑स्य मेधिर दि॒वश्च॒ ग्मश्च॑ राजसि |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} स याम॑नि॒ प्रति॑ श्रुधि ||{20/21}{1.2.19.5}{1.25.20}{1.6.2.20}{288, 25, 288} |
उदु॑त्त॒मं मु॑मुग्धि नो॒ वि पाशं᳚ मध्य॒मं चृ॑त |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री} अवा᳚ध॒मानि॑ जी॒वसे᳚ ||{21/21}{1.2.19.6}{1.25.21}{1.6.2.21}{289, 25, 289} |
[26] वसिष्वेतिदशर्चस्य सूक्तस्याजीगर्तिःशुनःशेपोग्निर्गायत्री | |
वसि॑ष्वा॒ हि मि॑येध्य॒ वस्त्रा᳚ण्यूर्जां पते |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} सेमं नो᳚, अध्व॒रं य॑ज ||{1/10}{1.2.20.1}{1.26.1}{1.6.3.1}{290, 26, 290} |
नि नो॒ होता॒ वरे᳚ण्यः॒ सदा᳚ यविष्ठ॒ मन्म॑भिः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} अग्ने᳚ दि॒वित्म॑ता॒ वचः॑ ||{2/10}{1.2.20.2}{1.26.2}{1.6.3.2}{291, 26, 291} |
आ हि ष्मा᳚ सू॒नवे᳚ पि॒तापिर्यज॑त्या॒पये᳚ |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} सखा॒ सख्ये॒ वरे᳚ण्यः ||{3/10}{1.2.20.3}{1.26.3}{1.6.3.3}{292, 26, 292} |
आ नो᳚ ब॒र्ही रि॒शाद॑सो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} सीद᳚न्तु॒ मनु॑षो यथा ||{4/10}{1.2.20.4}{1.26.4}{1.6.3.4}{293, 26, 293} |
पूर्व्य॑ होतर॒स्य नो॒ मन्द॑स्व स॒ख्यस्य॑ च |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} इ॒मा, उ॒ षु श्रु॑धी॒ गिरः॑ ||{5/10}{1.2.20.5}{1.26.5}{1.6.3.5}{294, 26, 294} |
यच्चि॒द्धि शश्व॑ता॒ तना᳚ दे॒वंदे᳚वं॒ यजा᳚महे |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} त्वे, इद्धू᳚यते ह॒विः ||{6/10}{1.2.21.1}{1.26.6}{1.6.3.6}{295, 26, 295} |
प्रि॒यो नो᳚, अस्तु वि॒श्पति॒र्होता᳚ म॒न्द्रो वरे᳚ण्यः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} प्रि॒याः स्व॒ग्नयो᳚ व॒यम् ||{7/10}{1.2.21.2}{1.26.7}{1.6.3.7}{296, 26, 296} |
स्व॒ग्नयो॒ हि वार्यं᳚ दे॒वासो᳚ दधि॒रे च॑ नः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} स्व॒ग्नयो᳚ मनामहे ||{8/10}{1.2.21.3}{1.26.8}{1.6.3.8}{297, 26, 297} |
अथा᳚ न उ॒भये᳚षा॒ममृ॑त॒ मर्त्या᳚नाम् |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} मि॒थः स᳚न्तु॒ प्रश॑स्तयः ||{9/10}{1.2.21.4}{1.26.9}{1.6.3.9}{298, 26, 298} |
विश्वे᳚भिरग्ने, अ॒ग्निभि॑रि॒मं य॒ज्ञमि॒दं वचः॑ |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} चनो᳚ धाः सहसो यहो ||{10/10}{1.2.21.5}{1.26.10}{1.6.3.10}{299, 26, 299} |
[27] अश्वंनत्वेतित्रयोदशर्चस्यसूक्तस्याजीगर्तिःशुनःशेपोऽग्निर्गायत्री | नमोमहद्भ्यइत्यस्यादेवास्त्रिष्टुप् | |
अश्वं॒ न त्वा॒ वार॑वन्तं व॒न्दध्या᳚, अ॒ग्निं नमो᳚भिः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} स॒म्राज᳚न्तमध्व॒राणा᳚म् ||{1/13}{1.2.22.1}{1.27.1}{1.6.4.1}{300, 27, 300} |
स घा᳚ नः सू॒नुः शव॑सा पृ॒थुप्र॑गामा सु॒शेवः॑ |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} मी॒ढ्वाँ, अ॒स्माकं᳚ बभूयात् ||{2/13}{1.2.22.2}{1.27.2}{1.6.4.2}{301, 27, 301} |
स नो᳚ दू॒राच्चा॒साच्च॒ नि मर्त्या᳚दघा॒योः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} पा॒हि सद॒मिद् वि॒श्वायुः॑ ||{3/13}{1.2.22.3}{1.27.3}{1.6.4.3}{302, 27, 302} |
इ॒ममू॒ षु त्वम॒स्माकं᳚ स॒निं गा᳚य॒त्रं नव्यां᳚सम् |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} अग्ने᳚ दे॒वेषु॒ प्र वो᳚चः ||{4/13}{1.2.22.4}{1.27.4}{1.6.4.4}{303, 27, 303} |
आ नो᳚ भज पर॒मेष्वा वाजे᳚षु मध्य॒मेषु॑ |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} शिक्षा॒ वस्वो॒, अन्त॑मस्य ||{5/13}{1.2.22.5}{1.27.5}{1.6.4.5}{304, 27, 304} |
वि॒भ॒क्तासि॑ चित्रभानो॒ सिन्धो᳚रू॒र्मा, उ॑पा॒क आ |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} स॒द्यो दा॒शुषे᳚ क्षरसि ||{6/13}{1.2.23.1}{1.27.6}{1.6.4.6}{305, 27, 305} |
यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे᳚षु॒ यं जु॒नाः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} स यन्ता॒ शश्व॑ती॒रिषः॑ ||{7/13}{1.2.23.2}{1.27.7}{1.6.4.7}{306, 27, 306} |
नकि॑रस्य सहन्त्य पर्ये॒ता कय॑स्य चित् |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} वाजो᳚, अस्ति श्र॒वाय्यः॑ ||{8/13}{1.2.23.3}{1.27.8}{1.6.4.8}{307, 27, 307} |
स वाजं᳚ वि॒श्वच॑र्षणि॒रर्व॑द्भिरस्तु॒ तरु॑ता |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} विप्रे᳚भिरस्तु॒ सनि॑ता ||{9/13}{1.2.23.4}{1.27.9}{1.6.4.9}{308, 27, 308} |
जरा᳚बोध॒ तद् वि॑विड्ढि वि॒शेवि॑शे य॒ज्ञिया᳚य |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} स्तोमं᳚ रु॒द्राय॒ दृशी᳚कम् ||{10/13}{1.2.23.5}{1.27.10}{1.6.4.10}{309, 27, 309} |
स नो᳚ म॒हाँ, अ॑निमा॒नो धू॒मके᳚तुः पुरुश्च॒न्द्रः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} धि॒ये वाजा᳚य हिन्वतु ||{11/13}{1.2.24.1}{1.27.11}{1.6.4.11}{310, 27, 310} |
स रे॒वाँ, इ॑व वि॒श्पति॒र्दैव्यः॑ के॒तुः शृ॑णोतु नः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री} उ॒क्थैर॒ग्निर्बृ॒हद्भा᳚नुः ||{12/13}{1.2.24.2}{1.27.12}{1.6.4.12}{311, 27, 311} |
नमो᳚ म॒हद्भ्यो॒ नमो᳚, अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्यः॑ |{आजीगर्तिः शुनःशेपः | विश्वदेवाः | त्रिष्टुप्} यजा᳚म दे॒वान् यदि॑ श॒क्नवा᳚म॒ मा ज्याय॑सः॒ शंस॒मा वृ॑क्षि देवाः ||{13/13}{1.2.24.3}{1.27.13}{1.6.4.13}{312, 27, 312} |
[28] यत्रग्रावेतिनवर्चस्यसूक्तस्याजीगर्तिःशुनःशेपःआद्यानांचतसृणामिंद्रः ततो द्वयोरुलूखलं ततोद्वयोरुलूखलमुसले अंत्यायाः प्रजापतिर्हरिश्चंद्रः ( अधिषवणचर्मदेवतावा ) आद्याः षळनुष्टुभः अंत्यास्तिस्रोगायत्र्यः | |
यत्र॒ ग्रावा᳚ पृ॒थुबु॑ध्न ऊ॒र्ध्वो भव॑ति॒ सोत॑वे |{आजीगर्तिः शुनःशेपः | इन्द्रः | अनुष्टुप्} उ॒लूख॑लसुताना॒मवेद्वि᳚न्द्र जल्गुलः ||{1/9}{1.2.25.1}{1.28.1}{1.6.5.1}{313, 28, 313} |
यत्र॒ द्वावि॑व ज॒घना᳚धिषव॒ण्या᳚ कृ॒ता |{आजीगर्तिः शुनःशेपः | इन्द्रः | अनुष्टुप्} उ॒लूख॑लसुताना॒मवेद्वि᳚न्द्र जल्गुलः ||{2/9}{1.2.25.2}{1.28.2}{1.6.5.2}{314, 28, 314} |
यत्र॒ नार्य॑पच्य॒वमु॑पच्य॒वं च॒ शिक्ष॑ते |{आजीगर्तिः शुनःशेपः | इन्द्रः | अनुष्टुप्} उ॒लूख॑लसुताना॒मवेद्वि᳚न्द्र जल्गुलः ||{3/9}{1.2.25.3}{1.28.3}{1.6.5.3}{315, 28, 315} |
यत्र॒ मन्थां᳚ विब॒ध्नते᳚ र॒श्मीन् यमि॑त॒वा, इ॑व |{आजीगर्तिः शुनःशेपः | इन्द्रः | अनुष्टुप्} उ॒लूख॑लसुताना॒मवेद्वि᳚न्द्र जल्गुलः ||{4/9}{1.2.25.4}{1.28.4}{1.6.5.4}{316, 28, 316} |
यच्चि॒द्धि त्वं गृ॒हेगृ॑ह॒ उलू᳚खलक यु॒ज्यसे᳚ |{आजीगर्तिः शुनःशेपः | उलूखलः | अनुष्टुप्} इ॒ह द्यु॒मत्त॑मं वद॒ जय॑तामिव दुन्दु॒भिः ||{5/9}{1.2.25.5}{1.28.5}{1.6.5.5}{317, 28, 317} |
उ॒त स्म॑ ते वनस्पते॒ वातो॒ वि वा॒त्यग्र॒मित् |{आजीगर्तिः शुनःशेपः | उलूखलः | अनुष्टुप्} अथो॒, इन्द्रा᳚य॒ पात॑वे सु॒नु सोम॑मुलूखल ||{6/9}{1.2.26.1}{1.28.6}{1.6.5.6}{318, 28, 318} |
आ॒य॒जी वा᳚ज॒सात॑मा॒ ता ह्यु१॑(उ॒)च्चा वि॑जर्भृ॒तः |{आजीगर्तिः शुनःशेपः | उलूखल मुसले | गायत्री} हरी᳚, इ॒वान्धां᳚सि॒ बप्स॑ता ||{7/9}{1.2.26.2}{1.28.7}{1.6.5.7}{319, 28, 319} |
ता नो᳚, अ॒द्य व॑नस्पती, ऋ॒ष्वावृ॒ष्वेभिः॑ सो॒तृभिः॑ |{आजीगर्तिः शुनःशेपः | उलूखल मुसले | गायत्री} इन्द्रा᳚य॒ मधु॑मत् सुतम् ||{8/9}{1.2.26.3}{1.28.8}{1.6.5.8}{320, 28, 320} |
उच्छि॒ष्टं च॒म्वो᳚र्भर॒ सोमं᳚ प॒वित्र॒ आ सृ॑ज |{आजीगर्तिः शुनःशेपः | प्रजापतिर्हरिश्चन्द्रः (अधिषवणचर्म देवतावा) | गायत्री} नि धे᳚हि॒ गोरधि॑ त्व॒चि ||{9/9}{1.2.26.4}{1.28.9}{1.6.5.9}{321, 28, 321} |
[29] यच्चिद्धिसत्येतिसप्तर्चस्यसूक्तस्याजीगर्तिःशुनःशेपइंद्रःपंक्तिः | |
यच्चि॒द्धि स॑त्य सोमपा, अनाश॒स्ता, इ॑व॒ स्मसि॑ |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः} आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{1/7}{1.2.27.1}{1.29.1}{1.6.6.1}{322, 29, 322} |
शिप्रि᳚न् वाजानां पते॒ शची᳚व॒स्तव॑ दं॒सना᳚ |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः} आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{2/7}{1.2.27.2}{1.29.2}{1.6.6.2}{323, 29, 323} |
नि ष्वा᳚पया मिथू॒दृशा᳚ स॒स्तामबु॑ध्यमाने |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः} आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{3/7}{1.2.27.3}{1.29.3}{1.6.6.3}{324, 29, 324} |
स॒सन्तु॒ त्या, अरा᳚तयो॒ बोध᳚न्तु शूर रा॒तयः॑ |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः} आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{4/7}{1.2.27.4}{1.29.4}{1.6.6.4}{325, 29, 325} |
समि᳚न्द्र गर्द॒भं मृ॑ण नु॒वन्तं᳚ पा॒पया᳚मु॒या |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः} आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{5/7}{1.2.27.5}{1.29.5}{1.6.6.5}{326, 29, 326} |
पता᳚ति कुण्डृ॒णाच्या᳚ दू॒रं वातो॒ वना॒दधि॑ |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः} आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{6/7}{1.2.27.6}{1.29.6}{1.6.6.6}{327, 29, 327} |
सर्वं᳚ परिक्रो॒शं ज॑हि ज॒म्भया᳚ कृकदा॒श्व᳚म् |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः} आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{7/7}{1.2.27.7}{1.29.7}{1.6.6.7}{328, 29, 328} |
[30] आवइंद्रमिति द्वाविंशत्यृचस्यसूक्तस्याजीगर्तिःशुनःशेपइंद्रः सप्तदश्यादितिसृणामश्विनौ ततस्तिसृणामुषागायत्री अस्माकमितिपादनिचृत् शश्वदिंद्रइतित्रिष्टुप् | |
आ व॒ इन्द्रं॒ क्रिविं᳚ यथा वाज॒यन्तः॑ श॒तक्र॑तुम् |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} मंहि॑ष्ठं सिञ्च॒ इन्दु॑भिः ||{1/22}{1.2.28.1}{1.30.1}{1.6.7.1}{329, 30, 329} |
श॒तं वा॒ यः शुची᳚नां स॒हस्रं᳚ वा॒ समा᳚शिराम् |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} एदु॑ नि॒म्नं न री᳚यते ||{2/22}{1.2.28.2}{1.30.2}{1.6.7.2}{330, 30, 330} |
सं यन्मदा᳚य शु॒ष्मिण॑ ए॒ना ह्य॑स्यो॒दरे᳚ |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} स॒मु॒द्रो न व्यचो᳚ द॒धे ||{3/22}{1.2.28.3}{1.30.3}{1.6.7.3}{331, 30, 331} |
अ॒यमु॑ ते॒ सम॑तसि क॒पोत॑ इव गर्भ॒धिम् |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} वच॒स्तच्चि᳚न्न ओहसे ||{4/22}{1.2.28.4}{1.30.4}{1.6.7.4}{332, 30, 332} |
स्तो॒त्रं रा᳚धानां पते॒ गिर्वा᳚हो वीर॒ यस्य॑ ते |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} विभू᳚तिरस्तु सू॒नृता᳚ ||{5/22}{1.2.28.5}{1.30.5}{1.6.7.5}{333, 30, 333} |
ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन् वाजे᳚ शतक्रतो |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} सम॒न्येषु॑ ब्रवावहै ||{6/22}{1.2.29.1}{1.30.6}{1.6.7.6}{334, 30, 334} |
योगे᳚योगे त॒वस्त॑रं॒ वाजे᳚वाजे हवामहे |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} सखा᳚य॒ इन्द्र॑मू॒तये᳚ ||{7/22}{1.2.29.2}{1.30.7}{1.6.7.7}{335, 30, 335} |
आ घा᳚ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी᳚भिरू॒तिभिः॑ |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} वाजे᳚भि॒रुप॑ नो॒ हव᳚म् ||{8/22}{1.2.29.3}{1.30.8}{1.6.7.8}{336, 30, 336} |
अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नर᳚म् |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} यं ते॒ पूर्वं᳚ पि॒ता हु॒वे ||{9/22}{1.2.29.4}{1.30.9}{1.6.7.9}{337, 30, 337} |
तं त्वा᳚ व॒यं वि॑श्ववा॒रा शा᳚स्महे पुरुहूत |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} सखे᳚ वसो जरि॒तृभ्यः॑ ||{10/22}{1.2.29.5}{1.30.10}{1.6.7.10}{338, 30, 338} |
अ॒स्माकं᳚ शि॒प्रिणी᳚नां॒ सोम॑पाः सोम॒पाव्ना᳚म् |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} सखे᳚ वज्रि॒न् त्सखी᳚नाम् ||{11/22}{1.2.30.1}{1.30.11}{1.6.7.11}{339, 30, 339} |
तथा॒ तद॑स्तु सोमपाः॒ सखे᳚ वज्रि॒न् तथा᳚ कृणु |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} यथा᳚ त उ॒श्मसी॒ष्टये᳚ ||{12/22}{1.2.30.2}{1.30.12}{1.6.7.12}{340, 30, 340} |
रे॒वती᳚र्नः सध॒माद॒ इन्द्रे᳚ सन्तु तु॒विवा᳚जाः |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} क्षु॒मन्तो॒ याभि॒र्मदे᳚म ||{13/22}{1.2.30.3}{1.30.13}{1.6.7.13}{341, 30, 341} |
आ घ॒ त्वावा॒न् त्मना॒प्तः स्तो॒तृभ्यो᳚ धृष्णविया॒नः |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} ऋ॒णोरक्षं॒ न च॒क्र्योः᳚ ||{14/22}{1.2.30.4}{1.30.14}{1.6.7.14}{342, 30, 342} |
आ यद्दुवः॑ शतक्रत॒वा कामं᳚ जरितॄ॒णाम् |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री} ऋ॒णोरक्षं॒ न शची᳚भिः ||{15/22}{1.2.30.5}{1.30.15}{1.6.7.15}{343, 30, 343} |
शश्व॒दिन्द्रः॒ पोप्रु॑थद्भिर्जिगाय॒ नान॑दद्भिः॒ शाश्व॑सद्भि॒र्धना᳚नि |{आजीगर्तिः शुनःशेपः | इन्द्रः | त्रिष्टुप्} स नो᳚ हिरण्यर॒थं दं॒सना᳚वा॒न् त्सनः॑ सनि॒ता स॒नये॒ स नो᳚ऽदात् ||{16/22}{1.2.31.1}{1.30.16}{1.6.7.16}{344, 30, 344} |
आश्वि॑ना॒वश्वा᳚वत्ये॒षा या᳚तं॒ शवी᳚रया |{आजीगर्तिः शुनःशेपः | अश्विनौ | गायत्री} गोम॑द्दस्रा॒ हिर᳚ण्यवत् ||{17/22}{1.2.31.2}{1.30.17}{1.6.7.17}{345, 30, 345} |
स॒मा॒नयो᳚जनो॒ हि वां॒ रथो᳚ दस्रा॒वम॑र्त्यः |{आजीगर्तिः शुनःशेपः | अश्विनौ | गायत्री} स॒मु॒द्रे, अ॑श्वि॒नेय॑ते ||{18/22}{1.2.31.3}{1.30.18}{1.6.7.18}{346, 30, 346} |
न्य१॑(अ॒)घ्न्यस्य॑ मू॒र्धनि॑ च॒क्रं रथ॑स्य येमथुः |{आजीगर्तिः शुनःशेपः | अश्विनौ | गायत्री} परि॒ द्याम॒न्यदी᳚यते ||{19/22}{1.2.31.4}{1.30.19}{1.6.7.19}{347, 30, 347} |
कस्त॑ उषः कधप्रिये भु॒जे मर्तो᳚, अमर्त्ये |{आजीगर्तिः शुनःशेपः | उषाः | गायत्री} कं न॑क्षसे विभावरि ||{20/22}{1.2.31.5}{1.30.20}{1.6.7.20}{348, 30, 348} |
व॒यं हि ते॒, अम᳚न्म॒ह्याऽऽन्ता॒दा प॑रा॒कात् |{आजीगर्तिः शुनःशेपः | उषाः | गायत्री} अश्वे॒ न चि॑त्रे, अरुषि ||{21/22}{1.2.31.6}{1.30.21}{1.6.7.21}{349, 30, 349} |
त्वं त्येभि॒रा ग॑हि॒ वाजे᳚भिर्दुहितर्दिवः |{आजीगर्तिः शुनःशेपः | उषाः | गायत्री} अ॒स्मे र॒यिं नि धा᳚रय ||{22/22}{1.2.31.7}{1.30.22}{1.6.7.22}{350, 30, 350} |
[31] त्वमग्नइत्यष्टादशर्चस्य सूक्तस्यांगिरसोहिरण्यस्तूपोग्निर्जगती अष्टमी षोळश्यंत्यास्त्रिष्टुभः | |
त्वम॑ग्ने प्रथ॒मो, अङ्गि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना᳚मभवः शि॒वः सखा᳚ |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} तव᳚ व्र॒ते क॒वयो᳚ विद्म॒नाप॒सोऽजा᳚यन्त म॒रुतो॒ भ्राज॑दृष्टयः ||{1/18}{1.2.32.1}{1.31.1}{1.7.1.1}{351, 31, 351} |
त्वम॑ग्ने प्रथ॒मो, अङ्गि॑रस्तमः क॒विर्दे॒वानां॒ परि॑ भूषसि व्र॒तम् |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} वि॒भुर्विश्व॑स्मै॒ भुव॑नाय॒ मेधि॑रो द्विमा॒ता श॒युः क॑ति॒धा चि॑दा॒यवे᳚ ||{2/18}{1.2.32.2}{1.31.2}{1.7.1.2}{352, 31, 352} |
त्वम॑ग्ने प्रथ॒मो मा᳚त॒रिश्व॑न आ॒विर्भ॑व सुक्रतू॒या वि॒वस्व॑ते |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} अरे᳚जेतां॒ रोद॑सी होतृ॒वूर्येऽस॑घ्नोर्भा॒रमय॑जो म॒हो व॑सो ||{3/18}{1.2.32.3}{1.31.3}{1.7.1.3}{353, 31, 353} |
त्वम॑ग्ने॒ मन॑वे॒ द्याम॑वाशयः पुरू॒रव॑से सु॒कृते᳚ सु॒कृत्त॑रः |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} श्वा॒त्रेण॒ यत् पि॒त्रोर्मुच्य॑से॒ पर्या त्वा॒ पूर्व॑मनय॒न्नाप॑रं॒ पुनः॑ ||{4/18}{1.2.32.4}{1.31.4}{1.7.1.4}{354, 31, 354} |
त्वम॑ग्ने वृष॒भः पु॑ष्टि॒वर्ध॑न॒ उद्य॑तस्रुचे भवसि श्र॒वाय्यः॑ |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} य आहु॑तिं॒ परि॒ वेदा॒ वष॑ट्कृति॒मेका᳚यु॒रग्रे॒ विश॑ आ॒विवा᳚ससि ||{5/18}{1.2.32.5}{1.31.5}{1.7.1.5}{355, 31, 355} |
त्वम॑ग्ने वृजि॒नव॑र्तनिं॒ नरं॒ सक्म᳚न् पिपर्षि वि॒दथे᳚ विचर्षणे |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} यः शूर॑साता॒ परि॑तक्म्ये॒ धने᳚ द॒भ्रेभि॑श्चि॒त् समृ॑ता॒ हंसि॒ भूय॑सः ||{6/18}{1.2.33.1}{1.31.6}{1.7.1.6}{356, 31, 356} |
त्वं तम॑ग्ने, अमृत॒त्व उ॑त्त॒मे मर्तं᳚ दधासि॒ श्रव॑से दि॒वेदि॑वे |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} यस्ता᳚तृषा॒ण उ॒भया᳚य॒ जन्म॑ने॒ मयः॑ कृ॒णोषि॒ प्रय॒ आ च॑ सू॒रये᳚ ||{7/18}{1.2.33.2}{1.31.7}{1.7.1.7}{357, 31, 357} |
त्वं नो᳚, अग्ने स॒नये॒ धना᳚नां य॒शसं᳚ का॒रुं कृ॑णुहि॒ स्तवा᳚नः |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | त्रिष्टुप्} ऋ॒ध्याम॒ कर्मा॒पसा॒ नवे᳚न दे॒वैर्द्या᳚वापृथिवी॒ प्राव॑तं नः ||{8/18}{1.2.33.3}{1.31.8}{1.7.1.8}{358, 31, 358} |
त्वं नो᳚, अग्ने पि॒त्रोरु॒पस्थ॒ आ दे॒वो दे॒वेष्व॑नवद्य॒ जागृ॑विः |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} त॒नू॒कृद् बो᳚धि॒ प्रम॑तिश्च का॒रवे॒ त्वं क᳚ल्याण॒ वसु॒ विश्व॒मोपि॑षे ||{9/18}{1.2.33.4}{1.31.9}{1.7.1.9}{359, 31, 359} |
त्वम॑ग्ने॒ प्रम॑ति॒स्त्वं पि॒तासि॑ न॒स् त्वं व॑य॒स्कृत्तव॑ जा॒मयो᳚ व॒यम् |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} सं त्वा॒ रायः॑ श॒तिनः॒ सं स॑ह॒स्रिणः॑ सु॒वीरं᳚ यन्ति व्रत॒पाम॑दाभ्य ||{10/18}{1.2.33.5}{1.31.10}{1.7.1.10}{360, 31, 360} |
त्वाम॑ग्ने प्रथ॒ममा॒युमा॒यवे᳚ दे॒वा, अ॑कृण्व॒न् नहु॑षस्य वि॒श्पति᳚म् |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} इळा᳚मकृण्व॒न् मनु॑षस्य॒ शास॑नीं पि॒तुर्यत् पु॒त्रो मम॑कस्य॒ जाय॑ते ||{11/18}{1.2.34.1}{1.31.11}{1.7.1.11}{361, 31, 361} |
त्वं नो᳚, अग्ने॒ तव॑ देव पा॒युभि᳚र्म॒घोनो᳚ रक्ष त॒न्व॑श्च वन्द्य |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा᳚म॒स्यनि॑मेषं॒ रक्ष॑माण॒स्तव᳚ व्र॒ते ||{12/18}{1.2.34.2}{1.31.12}{1.7.1.12}{362, 31, 362} |
त्वम॑ग्ने॒ यज्य॑वे पा॒युरन्त॑रोऽनिष॒ङ्गाय॑ चतुर॒क्ष इ॑ध्यसे |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} यो रा॒तह᳚व्योऽवृ॒काय॒ धाय॑से की॒रेश्चि॒न् मन्त्रं॒ मन॑सा व॒नोषि॒ तम् ||{13/18}{1.2.34.3}{1.31.13}{1.7.1.13}{363, 31, 363} |
त्वम॑ग्न उरु॒शंसा᳚य वा॒घते᳚ स्पा॒र्हं यद्रेक्णः॑ पर॒मं व॒नोषि॒ तत् |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} आ॒ध्रस्य॑ चि॒त् प्रम॑तिरुच्यसे पि॒ता प्र पाकं॒ शास्सि॒ प्र दिशो᳚ वि॒दुष्ट॑रः ||{14/18}{1.2.34.4}{1.31.14}{1.7.1.14}{364, 31, 364} |
त्वम॑ग्ने॒ प्रय॑तदक्षिणं॒ नरं॒ वर्मे᳚व स्यू॒तं परि॑ पासि वि॒श्वतः॑ |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} स्वा॒दु॒क्षद्मा॒ यो व॑स॒तौ स्यो᳚न॒कृज् जी᳚वया॒जं यज॑ते॒ सोप॒मा दि॒वः ||{15/18}{1.2.34.5}{1.31.15}{1.7.1.15}{365, 31, 365} |
इ॒माम॑ग्ने श॒रणिं᳚ मीमृषो न इ॒ममध्वा᳚नं॒ यमगा᳚म दू॒रात् |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | त्रिष्टुप्} आ॒पिः पि॒ता प्रम॑तिः सो॒म्यानां॒ भृमि॑रस्यृषि॒कृन् मर्त्या᳚नाम् ||{16/18}{1.2.35.1}{1.31.16}{1.7.1.16}{366, 31, 366} |
म॒नु॒ष्वद॑ग्ने, अङ्गिर॒स्वद᳚ङ्गिरो ययाति॒वत् सद॑ने पूर्व॒वच्छु॑चे |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती} अच्छ॑ या॒ह्या व॑हा॒ दैव्यं॒ जन॒मा सा᳚दय ब॒र्हिषि॒ यक्षि॑ च प्रि॒यम् ||{17/18}{1.2.35.2}{1.31.17}{1.7.1.17}{367, 31, 367} |
ए॒तेना᳚ग्ने॒ ब्रह्म॑णा वावृधस्व॒ शक्ती᳚ वा॒ यत्ते᳚ चकृ॒मा वि॒दा वा᳚ |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | त्रिष्टुप्} उ॒त प्र णे᳚ष्य॒भि वस्यो᳚, अ॒स्मान् त्सं नः॑ सृज सुम॒त्या वाज॑वत्या ||{18/18}{1.2.35.3}{1.31.18}{1.7.1.18}{368, 31, 368} |
[32] इंद्रस्यन्विति पंचदशर्चस्यसूक्तस्यांगिरसोहिरण्यस्तूपइंद्रस्त्रिष्टुप् | |
इन्द्र॑स्य॒ नु वी॒र्या᳚णि॒ प्र वो᳚चं॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} अह॒न्नहि॒मन्व॒पस्त॑तर्द॒ प्र व॒क्षणा᳚, अभिन॒त् पर्व॑तानाम् ||{1/15}{1.2.36.1}{1.32.1}{1.7.2.1}{369, 32, 369} |
अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा᳚स्मै॒ वज्रं᳚ स्व॒र्यं᳚ ततक्ष |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} वा॒श्रा, इ॑व धे॒नवः॒ स्यन्द॑माना॒, अञ्जः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ||{2/15}{1.2.36.2}{1.32.2}{1.7.2.2}{370, 32, 370} |
वृ॒षा॒यमा᳚णोऽवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत् सु॒तस्य॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} आ साय॑कं म॒घवा᳚दत्त॒ वज्र॒मह᳚न्नेनं प्रथम॒जामही᳚नाम् ||{3/15}{1.2.36.3}{1.32.3}{1.7.2.3}{371, 32, 371} |
यदि॒न्द्राह᳚न् प्रथम॒जामही᳚ना॒मान्मा॒यिना॒ममि॑नाः॒ प्रोत मा॒याः |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} आत् सूर्यं᳚ ज॒नय॒न् द्यामु॒षासं᳚ ता॒दीत्ना॒ शत्रुं॒ न किला᳚ विवित्से ||{4/15}{1.2.36.4}{1.32.4}{1.7.2.4}{372, 32, 372} |
अह᳚न् वृ॒त्रं वृ॑त्र॒तरं॒ व्यं᳚स॒मिन्द्रो॒ वज्रे᳚ण मह॒ता व॒धेन॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} स्कन्धां᳚सीव॒ कुलि॑शेना॒ विवृ॒क्णाहिः॑ शयत उप॒पृक् पृ॑थि॒व्याः ||{5/15}{1.2.36.5}{1.32.5}{1.7.2.5}{373, 32, 373} |
अ॒यो॒द्धेव॑ दु॒र्मद॒ आ हि जु॒ह्वे म॑हावी॒रं तु॑विबा॒धमृ॑जी॒षम् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} नाता᳚रीदस्य॒ समृ॑तिं व॒धानां॒ सं रु॒जानाः᳚ पिपिष॒ इन्द्र॑शत्रुः ||{6/15}{1.2.37.1}{1.32.6}{1.7.2.6}{374, 32, 374} |
अ॒पाद॑ह॒स्तो, अ॑पृतन्य॒दिन्द्र॒मास्य॒ वज्र॒मधि॒ सानौ᳚ जघान |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} वृष्णो॒ वध्रिः॑ प्रति॒मानं॒ बुभू᳚षन् पुरु॒त्रा वृ॒त्रो, अ॑शय॒द् व्य॑स्तः ||{7/15}{1.2.37.2}{1.32.7}{1.7.2.7}{375, 32, 375} |
न॒दं न भि॒न्नम॑मु॒या शया᳚नं॒ मनो॒ रुहा᳚णा॒, अति॑ य॒न्त्यापः॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} याश्चि॑द् वृ॒त्रो म॑हि॒ना प॒र्यति॑ष्ठ॒त् तासा॒महिः॑ पत्सुतः॒शीर्ब॑भूव ||{8/15}{1.2.37.3}{1.32.8}{1.7.2.8}{376, 32, 376} |
नी॒चाव॑या, अभवद् वृ॒त्रपु॒त्रेन्द्रो᳚, अस्या॒, अव॒ वध॑र्जभार |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} उत्त॑रा॒ सूरध॑रः पु॒त्र आ᳚सी॒द् दानुः॑ शये स॒हव॑त्सा॒ न धे॒नुः ||{9/15}{1.2.37.4}{1.32.9}{1.7.2.9}{377, 32, 377} |
अति॑ष्ठन्तीनामनिवेश॒नानां॒ काष्ठा᳚नां॒ मध्ये॒ निहि॑तं॒ शरी᳚रम् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} वृ॒त्रस्य॑ नि॒ण्यं वि च॑र॒न्त्यापो᳚ दी॒र्घं तम॒ आश॑य॒दिन्द्र॑शत्रुः ||{10/15}{1.2.37.5}{1.32.10}{1.7.2.10}{378, 32, 378} |
दा॒सप॑त्नी॒रहि॑गोपा, अतिष्ठ॒न् निरु॑द्धा॒, आपः॑ प॒णिने᳚व॒ गावः॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} अ॒पां बिल॒मपि॑हितं॒ यदासी᳚द् वृ॒त्रं ज॑घ॒न्वाँ, अप॒ तद् व॑वार ||{11/15}{1.2.38.1}{1.32.11}{1.7.2.11}{379, 32, 379} |
अश्व्यो॒ वारो᳚, अभव॒स्तदि᳚न्द्र सृ॒के यत् त्वा᳚ प्र॒त्यह᳚न् दे॒व एकः॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} अज॑यो॒ गा, अज॑यः शूर॒ सोम॒मवा᳚सृजः॒ सर्त॑वे स॒प्त सिन्धू॑न् ||{12/15}{1.2.38.2}{1.32.12}{1.7.2.12}{380, 32, 380} |
नास्मै᳚ वि॒द्युन्न त᳚न्य॒तुः सि॑षेध॒ न यां मिह॒मकि॑रद् ध्रा॒दुनिं᳚ च |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} इन्द्र॑श्च॒ यद् यु॑यु॒धाते॒, अहि॑श्चो॒ताप॒रीभ्यो᳚ म॒घवा॒ वि जि॑ग्ये ||{13/15}{1.2.38.3}{1.32.13}{1.7.2.13}{381, 32, 381} |
अहे᳚र्या॒तारं॒ कम॑पश्य इन्द्र हृ॒दि यत्ते᳚ ज॒घ्नुषो॒ भीरग॑च्छत् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} नव॑ च॒ यन् न॑व॒तिं च॒ स्रव᳚न्तीः श्ये॒नो न भी॒तो, अत॑रो॒ रजां᳚सि ||{14/15}{1.2.38.4}{1.32.14}{1.7.2.14}{382, 32, 382} |
इन्द्रो᳚ या॒तोऽव॑सितस्य॒ राजा॒ शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} सेदु॒ राजा᳚ क्षयति चर्षणी॒नाम॒रान् न ने॒मिः परि॒ ता ब॑भूव ||{15/15}{1.2.38.5}{1.32.15}{1.7.2.15}{383, 32, 383} |
[33] एतायामेतिपंचदशर्चस्यसूक्तस्यांगिरसोहिरण्यस्तूपइंद्रस्त्रिष्टुप् | |
एताया॒मोप॑ ग॒व्यन्त॒ इन्द्र॑म॒स्माकं॒ सु प्रम॑तिं वावृधाति |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} अ॒ना॒मृ॒णः कु॒विदाद॒स्य रा॒यो गवां॒ केतं॒ पर॑मा॒वर्ज॑ते नः ||{1/15}{1.3.1.1}{1.33.1}{1.7.3.1}{384, 33, 384} |
उपेद॒हं ध॑न॒दामप्र॑तीतं॒ जुष्टां॒ न श्ये॒नो व॑स॒तिं प॑तामि |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} इन्द्रं᳚ नम॒स्यन्नु॑प॒मेभि॑र॒र्कैर्यः स्तो॒तृभ्यो॒ हव्यो॒, अस्ति॒ याम॑न् ||{2/15}{1.3.1.2}{1.33.2}{1.7.3.2}{385, 33, 385} |
नि सर्व॑सेन इषु॒धीँर॑सक्त॒ सम॒र्यो गा, अ॑जति॒ यस्य॒ वष्टि॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} चो॒ष्कू॒यमा᳚ण इन्द्र॒ भूरि॑ वा॒मं मा प॒णिर्भू᳚र॒स्मदधि॑ प्रवृद्ध ||{3/15}{1.3.1.3}{1.33.3}{1.7.3.3}{386, 33, 386} |
वधी॒र्हि दस्युं᳚ ध॒निनं᳚ घ॒नेनँ॒, एक॒श्चर᳚न्नुपशा॒केभि॑रिन्द्र |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} धनो॒रधि॑ विषु॒णक् ते व्या᳚य॒न्नय॑ज्वानः सन॒काः प्रेति॑मीयुः ||{4/15}{1.3.1.4}{1.33.4}{1.7.3.4}{387, 33, 387} |
परा᳚ चिच्छी॒र्षा व॑वृजु॒स्त इ॒न्द्राय॑ज्वानो॒ यज्व॑भिः॒ स्पर्ध॑मानाः |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} प्र यद्दि॒वो ह॑रिवः स्थातरुग्र॒ निर᳚व्र॒ताँ, अ॑धमो॒ रोद॑स्योः ||{5/15}{1.3.1.5}{1.33.5}{1.7.3.5}{388, 33, 388} |
अयु॑युत्सन्ननव॒द्यस्य॒ सेना॒मया᳚तयन्त क्षि॒तयो॒ नव॑ग्वाः |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} वृ॒षा॒युधो॒ न वध्र॑यो॒ निर॑ष्टाः प्र॒वद्भि॒रिन्द्रा᳚च्चि॒तय᳚न्त आयन् ||{6/15}{1.3.2.1}{1.33.6}{1.7.3.6}{389, 33, 389} |
त्वमे॒तान् रु॑द॒तो जक्ष॑त॒श्चायो᳚धयो॒ रज॑स इन्द्र पा॒रे |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} अवा᳚दहो दि॒व आ दस्यु॑मु॒च्चा प्र सु᳚न्व॒तः स्तु॑व॒तः शंस॑मावः ||{7/15}{1.3.2.2}{1.33.7}{1.7.3.7}{390, 33, 390} |
च॒क्रा॒णासः॑ परी॒णहं᳚ पृथि॒व्या हिर᳚ण्येन म॒णिना॒ शुम्भ॑मानाः |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} न हि᳚न्वा॒नास॑स्तितिरु॒स्त इन्द्रं॒ परि॒ स्पशो᳚, अदधा॒त् सूर्ये᳚ण ||{8/15}{1.3.2.3}{1.33.8}{1.7.3.8}{391, 33, 391} |
परि॒ यदि᳚न्द्र॒ रोद॑सी, उ॒भे, अबु॑भोजीर्महि॒ना वि॒श्वतः॑ सीम् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} अम᳚न्यमानाँ, अ॒भि मन्य॑मानै॒र्निर्ब्र॒ह्मभि॑रधमो॒ दस्यु॑मिन्द्र ||{9/15}{1.3.2.4}{1.33.9}{1.7.3.9}{392, 33, 392} |
न ये दि॒वः पृ॑थि॒व्या, अन्त॑मा॒पुर्न मा॒याभि॑र्धन॒दां प॒र्यभू᳚वन् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} युजं॒ वज्रं᳚ वृष॒भश्च॑क्र॒ इन्द्रो॒ निर्ज्योति॑षा॒ तम॑सो॒ गा, अ॑दुक्षत् ||{10/15}{1.3.2.5}{1.33.10}{1.7.3.10}{393, 33, 393} |
अनु॑ स्व॒धाम॑क्षर॒न्नापो᳚, अ॒स्याव॑र्धत॒ मध्य॒ आ ना॒व्या᳚नाम् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} स॒ध्री॒चीने᳚न॒ मन॑सा॒ तमिन्द्र॒ ओजि॑ष्ठेन॒ हन्म॑नाहन्न॒भि द्यून् ||{11/15}{1.3.3.1}{1.33.11}{1.7.3.11}{394, 33, 394} |
न्या᳚विध्यदिली॒बिश॑स्य दृ॒ळ्हा वि शृ॒ङ्गिण॑मभिन॒च्छुष्ण॒मिन्द्रः॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} याव॒त्तरो᳚ मघव॒न् याव॒दोजो॒ वज्रे᳚ण॒ शत्रु॑मवधीः पृत॒न्युम् ||{12/15}{1.3.3.2}{1.33.12}{1.7.3.12}{395, 33, 395} |
अ॒भि सि॒ध्मो, अ॑जिगादस्य॒ शत्रू॒न् वि ति॒ग्मेन॑ वृष॒भेणा॒ पुरो᳚ऽभेत् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} सं वज्रे᳚णासृजद् वृ॒त्रमिन्द्रः॒ प्र स्वां म॒तिम॑तिर॒च्छाश॑दानः ||{13/15}{1.3.3.3}{1.33.13}{1.7.3.13}{396, 33, 396} |
आवः॒ कुत्स॑मिन्द्र॒ यस्मि᳚ञ्चा॒कन् प्रावो॒ युध्य᳚न्तं वृष॒भं दश॑द्युम् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} श॒फच्यु॑तो रे॒णुर्न॑क्षत॒ द्यामुच्छ्वै᳚त्रे॒यो नृ॒षाह्या᳚य तस्थौ ||{14/15}{1.3.3.4}{1.33.14}{1.7.3.14}{397, 33, 397} |
आवः॒ शमं᳚ वृष॒भं तुग्र्या᳚सु क्षेत्रजे॒षे म॑घव॒ञ्छ्वित्र्यं॒ गाम् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्} ज्योक् चि॒दत्र॑ तस्थि॒वांसो᳚, अक्रञ्छत्रूय॒तामध॑रा॒ वेद॑नाकः ||{15/15}{1.3.3.5}{1.33.15}{1.7.3.15}{398, 33, 398} |
[34] त्रिश्चिदितिद्वादशर्चस्यसूक्तस्यांगिरसोहिरण्यस्तूपोश्विनौजगती नवम्यंत्येत्रिष्टुभौ | |
त्रिश्चि᳚न्नो, अ॒द्या भ॑वतं नवेदसा वि॒भुर्वां॒ याम॑ उ॒त रा॒तिर॑श्विना |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} यु॒वोर्हि य॒न्त्रं हि॒म्येव॒ वास॑सो ऽभ्यायं॒सेन्या᳚ भवतं मनी॒षिभिः॑ ||{1/12}{1.3.4.1}{1.34.1}{1.7.4.1}{399, 34, 399} |
त्रयः॑ प॒वयो᳚ मधु॒वाह॑ने॒ रथे॒ सोम॑स्य वे॒नामनु॒ विश्व॒ इद् वि॑दुः |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} त्रयः॑ स्क॒म्भासः॑ स्कभि॒तास॑ आ॒रभे॒ त्रिर्नक्तं᳚ या॒थस्त्रिर्व॑श्विना॒ दिवा᳚ ||{2/12}{1.3.4.2}{1.34.2}{1.7.4.2}{400, 34, 400} |
स॒मा॒ने, अह॒न् त्रिर॑वद्यगोहना॒ त्रिर॒द्य य॒ज्ञं मधु॑ना मिमिक्षतम् |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} त्रिर्वाज॑वती॒रिषो᳚, अश्विना यु॒वं दो॒षा, अ॒स्मभ्य॑मु॒षस॑श्च पिन्वतम् ||{3/12}{1.3.4.3}{1.34.3}{1.7.4.3}{401, 34, 401} |
त्रिर्व॒र्तिर्या᳚तं॒ त्रिरनु᳚व्रते ज॒ने त्रिः सु॑प्रा॒व्ये᳚ त्रे॒धेव॑ शिक्षतम् |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} त्रिर्ना॒न्द्यं᳚ वहतमश्विना यु॒वं त्रिः पृक्षो᳚, अ॒स्मे, अ॒क्षरे᳚व पिन्वतम् ||{4/12}{1.3.4.4}{1.34.4}{1.7.4.4}{402, 34, 402} |
त्रिर्नो᳚ र॒यिं व॑हतमश्विना यु॒वं त्रिर्दे॒वता᳚ता॒ त्रिरु॒ताव॑तं॒ धियः॑ |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} त्रिः सौ᳚भग॒त्वं त्रिरु॒त श्रवां᳚सि नस् त्रि॒ष्ठं वां॒ सूरे᳚ दुहि॒ता रु॑ह॒द् रथ᳚म् ||{5/12}{1.3.4.5}{1.34.5}{1.7.4.5}{403, 34, 403} |
त्रिर्नो᳚, अश्विना दि॒व्यानि॑ भेष॒जा त्रिः पार्थि॑वानि॒ त्रिरु॑ दत्तम॒द्भ्यः |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} ओ॒मानं᳚ शं॒योर्मम॑काय सू॒नवे᳚ त्रि॒धातु॒ शर्म॑ वहतं शुभस्पती ||{6/12}{1.3.4.6}{1.34.6}{1.7.4.6}{404, 34, 404} |
त्रिर्नो᳚, अश्विना यज॒ता दि॒वेदि॑वे॒ परि॑ त्रि॒धातु॑ पृथि॒वीम॑शायतम् |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} ति॒स्रो ना᳚सत्या रथ्या परा॒वत॑ आ॒त्मेव॒ वातः॒ स्वस॑राणि गच्छतम् ||{7/12}{1.3.5.1}{1.34.7}{1.7.4.7}{405, 34, 405} |
त्रिर॑श्विना॒ सिन्धु॑भिः स॒प्तमा᳚तृभि॒स्त्रय॑ आहा॒वास्त्रे॒धा ह॒विष्कृ॒तम् |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} ति॒स्रः पृ॑थि॒वीरु॒परि॑ प्र॒वा दि॒वो नाकं᳚ रक्षेथे॒ द्युभि॑र॒क्तुभि᳚र्हि॒तम् ||{8/12}{1.3.5.2}{1.34.8}{1.7.4.8}{406, 34, 406} |
क्व१॑(अ॒) त्री च॒क्रा त्रि॒वृतो॒ रथ॑स्य॒ क्व१॑(अ॒) त्रयो᳚ व॒न्धुरो॒ ये सनी᳚ळाः |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | त्रिष्टुप्} क॒दा योगो᳚ वा॒जिनो॒ रास॑भस्य॒ येन॑ य॒ज्ञं ना᳚सत्योपया॒थः ||{9/12}{1.3.5.3}{1.34.9}{1.7.4.9}{407, 34, 407} |
आ ना᳚सत्या॒ गच्छ॑तं हू॒यते᳚ ह॒विर्मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभिः॑ |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} यु॒वोर्हि पूर्वं᳚ सवि॒तोषसो॒ रथ॑मृ॒ताय॑ चि॒त्रं घृ॒तव᳚न्त॒मिष्य॑ति ||{10/12}{1.3.5.4}{1.34.10}{1.7.4.10}{408, 34, 408} |
आ ना᳚सत्या त्रि॒भिरे᳚काद॒शैरि॒ह दे॒वेभि᳚र्यातं मधु॒पेय॑मश्विना |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती} प्रायु॒स्तारि॑ष्टं॒ नी रपां᳚सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा᳚ ||{11/12}{1.3.5.5}{1.34.11}{1.7.4.11}{409, 34, 409} |
आ नो᳚, अश्विना त्रि॒वृता॒ रथे᳚ना॒र्वाञ्चं᳚ र॒यिं व॑हतं सु॒वीर᳚म् |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | त्रिष्टुप्} शृ॒ण्वन्ता᳚ वा॒मव॑से जोहवीमि वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ||{12/12}{1.3.5.6}{1.34.12}{1.7.4.12}{410, 34, 410} |
[35] ह्वयामीत्येकादशर्चस्यसूक्तस्यांगिरसोहिरण्यस्तूपः सवितात्रिष्टुप् आद्यायाश्चतुर्षुपादेषुक्रमेणाग्निमित्रावरुणरात्रिसवितारोदेवताः आद्यानवम्यौ जगत्यौ | |
ह्वया᳚म्य॒ग्निं प्र॑थ॒मं स्व॒स्तये॒ ह्वया᳚मि मि॒त्रावरु॑णावि॒हाव॑से |{आङ्गिरसो हिरण्यस्तूपः | अग्निर्मित्रावरुणौ रात्रिः सविता च | जगती} ह्वया᳚मि॒ रात्रीं॒ जग॑तो नि॒वेश॑नीं॒ ह्वया᳚मि दे॒वं स॑वि॒तार॑मू॒तये᳚ ||{1/11}{1.3.6.1}{1.35.1}{1.7.5.1}{411, 35, 411} |
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय᳚न्न॒मृतं॒ मर्त्यं᳚ च |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} हि॒र॒ण्यये᳚न सवि॒ता रथे॒ना दे॒वो या᳚ति॒ भुव॑नानि॒ पश्य॑न् ||{2/11}{1.3.6.2}{1.35.2}{1.7.5.2}{412, 35, 412} |
याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां᳚ यज॒तो हरि॑भ्याम् |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} आ दे॒वो या᳚ति सवि॒ता प॑रा॒वतोऽप॒ विश्वा᳚ दुरि॒ता बाध॑मानः ||{3/11}{1.3.6.3}{1.35.3}{1.7.5.3}{413, 35, 413} |
अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू᳚पं॒ हिर᳚ण्यशम्यं यज॒तो बृ॒हन्त᳚म् |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} आस्था॒द् रथं᳚ सवि॒ता चि॒त्रभा᳚नुः कृ॒ष्णा रजां᳚सि॒ तवि॑षीं॒ दधा᳚नः ||{4/11}{1.3.6.4}{1.35.4}{1.7.5.4}{414, 35, 414} |
वि जना᳚ञ्छ्या॒वाः शि॑ति॒पादो᳚, अख्य॒न् रथं॒ हिर᳚ण्यप्रौगं॒ वह᳚न्तः |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} शश्व॒द् विशः॑ सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ||{5/11}{1.3.6.5}{1.35.5}{1.7.5.5}{415, 35, 415} |
ति॒स्रो द्यावः॑ सवि॒तुर्द्वा, उ॒पस्थाँ॒, एका᳚ य॒मस्य॒ भुव॑ने विरा॒षाट् |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके᳚तत् ||{6/11}{1.3.6.6}{1.35.6}{1.7.5.6}{416, 35, 416} |
वि सु॑प॒र्णो, अ॒न्तरि॑क्षाण्यख्यद् गभी॒रवे᳚पा॒, असु॑रः सुनी॒थः |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} क्वे॒३॑(ए॒)दानीं॒ सूर्यः॒ कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान ||{7/11}{1.3.7.1}{1.35.7}{1.7.5.7}{417, 35, 417} |
अ॒ष्टौ व्य॑ख्यत् क॒कुभः॑ पृथि॒व्यास् त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द् दध॒द्रत्ना᳚ दा॒शुषे॒ वार्या᳚णि ||{8/11}{1.3.7.2}{1.35.8}{1.7.5.8}{418, 35, 418} |
हिर᳚ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा᳚पृथि॒वी, अ॒न्तरी᳚यते |{आङ्गिरसो हिरण्यस्तूपः | सविता | जगती} अपामी᳚वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ||{9/11}{1.3.7.3}{1.35.9}{1.7.5.9}{419, 35, 419} |
हिर᳚ण्यहस्तो॒, असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ᳚ यात्व॒र्वाङ् |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} अ॒प॒सेध᳚न् र॒क्षसो᳚ यातु॒धाना॒नस्था᳚द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ||{10/11}{1.3.7.4}{1.35.10}{1.7.5.10}{420, 35, 420} |
ये ते॒ पन्थाः᳚ सवितः पू॒र्व्यासो᳚ ऽरे॒णवः॒ सुकृ॑ता, अ॒न्तरि॑क्षे |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} तेभि᳚र्नो, अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा᳚ च नो॒, अधि॑ च ब्रूहि देव ||{11/11}{1.3.7.5}{1.35.11}{1.7.5.11}{421, 35, 421} |
[36] प्रवोयह्वमितिविंशत्यचस्य सूक्तस्य घौरः कण्वोग्निः ऊर्ध्वऊषुणइतिद्वयोर्यूपः प्रगाथः (अयुजोबृहत्यः युजः सतोबृहत्यइत्यर्थः) | |
प्र वो᳚ य॒ह्वं पु॑रू॒णां वि॒शां दे᳚वय॒तीना᳚म् |{घौरः कण्वः | अग्निः | बृहती} अ॒ग्निं सू॒क्तेभि॒र्वचो᳚भिरीमहे॒ यं सी॒मिद॒न्य ईळ॑ते ||{1/20}{1.3.8.1}{1.36.1}{1.8.1.1}{422, 36, 422} |
जना᳚सो, अ॒ग्निं द॑धिरे सहो॒वृधं᳚ ह॒विष्म᳚न्तो विधेम ते |{घौरः कण्वः | अग्निः | सतोबृहती} स त्वं नो᳚, अ॒द्य सु॒मना᳚, इ॒हावि॒ता भवा॒ वाजे᳚षु सन्त्य ||{2/20}{1.3.8.2}{1.36.2}{1.8.1.2}{423, 36, 423} |
प्र त्वा᳚ दू॒तं वृ॑णीमहे॒ होता᳚रं वि॒श्ववे᳚दसम् |{घौरः कण्वः | अग्निः | बृहती} म॒हस्ते᳚ स॒तो वि च॑रन् त्य॒र्चयो᳚ दि॒वि स्पृ॑शन्ति भा॒नवः॑ ||{3/20}{1.3.8.3}{1.36.3}{1.8.1.3}{424, 36, 424} |
दे॒वास॑स्त्वा॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा सं दू॒तं प्र॒त्नमि᳚न्धते |{घौरः कण्वः | अग्निः | सतोबृहती} विश्वं॒ सो, अ॑ग्ने जयति॒ त्वया॒ धनं॒ यस्ते᳚ द॒दाश॒ मर्त्यः॑ ||{4/20}{1.3.8.4}{1.36.4}{1.8.1.4}{425, 36, 425} |
म॒न्द्रो होता᳚ गृ॒हप॑ति॒रग्ने᳚ दू॒तो वि॒शाम॑सि |{घौरः कण्वः | अग्निः | बृहती} त्वे विश्वा॒ संग॑तानि व्र॒ता ध्रु॒वा यानि॑ दे॒वा, अकृ᳚ण्वत ||{5/20}{1.3.8.5}{1.36.5}{1.8.1.5}{426, 36, 426} |
त्वे, इद॑ग्ने सु॒भगे᳚ यविष्ठ्य॒ विश्व॒मा हू᳚यते ह॒विः |{घौरः कण्वः | अग्निः | सतोबृहती} स त्वं नो᳚, अ॒द्य सु॒मना᳚, उ॒ताप॒रं यक्षि॑ दे॒वान् त्सु॒वीर्या᳚ ||{6/20}{1.3.9.1}{1.36.6}{1.8.1.6}{427, 36, 427} |
तं घे᳚मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते |{घौरः कण्वः | अग्निः | बृहती} होत्रा᳚भिर॒ग्निं मनु॑षः॒ समि᳚न्धते तिति॒र्वांसो॒, अति॒ स्रिधः॑ ||{7/20}{1.3.9.2}{1.36.7}{1.8.1.7}{428, 36, 428} |
घ्नन्तो᳚ वृ॒त्रम॑तर॒न् रोद॑सी, अ॒प उ॒रु क्षया᳚य चक्रिरे |{घौरः कण्वः | अग्निः | सतोबृहती} भुव॒त् कण्वे॒ वृषा᳚ द्यु॒म्न्याहु॑तः॒ क्रन्द॒दश्वो॒ गवि॑ष्टिषु ||{8/20}{1.3.9.3}{1.36.8}{1.8.1.8}{429, 36, 429} |
सं सी᳚दस्व म॒हाँ, अ॑सि॒ शोच॑स्व देव॒वीत॑मः |{घौरः कण्वः | अग्निः | बृहती} वि धू॒मम॑ग्ने, अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ||{9/20}{1.3.9.4}{1.36.9}{1.8.1.9}{430, 36, 430} |
यं त्वा᳚ दे॒वासो॒ मन॑वे द॒धुरि॒ह यजि॑ष्ठं हव्यवाहन |{घौरः कण्वः | अग्निः | सतोबृहती} यं कण्वो॒ मेध्या᳚तिथिर्धन॒स्पृतं॒ यं वृषा॒ यमु॑पस्तु॒तः ||{10/20}{1.3.9.5}{1.36.10}{1.8.1.10}{431, 36, 431} |
यम॒ग्निं मेध्या᳚तिथिः॒ कण्व॑ ई॒ध ऋ॒तादधि॑ |{घौरः कण्वः | अग्निः | बृहती} तस्य॒ प्रेषो᳚ दीदियु॒स्तमि॒मा, ऋच॒स् तम॒ग्निं व॑र्धयामसि ||{11/20}{1.3.10.1}{1.36.11}{1.8.1.11}{432, 36, 432} |
रा॒यस्पू᳚र्धि स्वधा॒वोऽस्ति॒ हि तेग्ने᳚ दे॒वेष्वाप्य᳚म् |{घौरः कण्वः | अग्निः | सतोबृहती} त्वं वाज॑स्य॒ श्रुत्य॑स्य राजसि॒ स नो᳚ मृळ म॒हाँ, अ॑सि ||{12/20}{1.3.10.2}{1.36.12}{1.8.1.12}{433, 36, 433} |
ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा᳚ दे॒वो न स॑वि॒ता |{घौरः कण्वः | यूपो वा | बृहती} ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि᳚र्वा॒घद्भि᳚र्वि॒ह्वया᳚महे ||{13/20}{1.3.10.3}{1.36.13}{1.8.1.13}{434, 36, 434} |
ऊ॒र्ध्वो नः॑ पा॒ह्यंह॑सो॒ नि के॒तुना॒ विश्वं॒ सम॒त्रिणं᳚ दह |{घौरः कण्वः | यूपो वा | सतोबृहती} कृ॒धी न॑ ऊ॒र्ध्वाञ्च॒रथा᳚य जी॒वसे᳚ वि॒दा दे॒वेषु॑ नो॒ दुवः॑ ||{14/20}{1.3.10.4}{1.36.14}{1.8.1.14}{435, 36, 435} |
पा॒हि नो᳚, अग्ने र॒क्षसः॑ पा॒हि धू॒र्तेररा᳚व्णः |{घौरः कण्वः | अग्निः | बृहती} पा॒हि रीष॑त उ॒त वा॒ जिघां᳚सतो॒ बृह॑द्भानो॒ यवि॑ष्ठ्य ||{15/20}{1.3.10.5}{1.36.15}{1.8.1.15}{436, 36, 436} |
घ॒नेव॒ विष्व॒ग्वि ज॒ह्यरा᳚व्ण॒स् तपु॑र्जम्भ॒ यो, अ॑स्म॒ध्रुक् |{घौरः कण्वः | अग्निः | सतोबृहती} यो मर्त्यः॒ शिशी᳚ते॒, अत्य॒क्तुभि॒र्मा नः॒ स रि॒पुरी᳚शत ||{16/20}{1.3.11.1}{1.36.16}{1.8.1.16}{437, 36, 437} |
अ॒ग्निर्व᳚व्ने सु॒वीर्य॑म॒ग्निः कण्वा᳚य॒ सौभ॑गम् |{घौरः कण्वः | अग्निः | बृहती} अ॒ग्निः प्राव᳚न्मि॒त्रोत मेध्या᳚तिथिम॒ग्निः सा॒ता, उ॑पस्तु॒तम् ||{17/20}{1.3.11.2}{1.36.17}{1.8.1.17}{438, 36, 438} |
अ॒ग्निना᳚ तु॒र्वशं॒ यदुं᳚ परा॒वत॑ उ॒ग्रादे᳚वं हवामहे |{घौरः कण्वः | अग्निः | सतोबृहती} अ॒ग्निर्न॑य॒न्नव॑वास्त्वं बृ॒हद्र॑थं तु॒र्वीतिं॒ दस्य॑वे॒ सहः॑ ||{18/20}{1.3.11.3}{1.36.18}{1.8.1.18}{439, 36, 439} |
नि त्वाम॑ग्ने॒ मनु॑र्दधे॒ ज्योति॒र्जना᳚य॒ शश्व॑ते |{घौरः कण्वः | अग्निः | बृहती} दी॒देथ॒ कण्व॑ ऋ॒तजा᳚त उक्षि॒तो यं न॑म॒स्यन्ति॑ कृ॒ष्टयः॑ ||{19/20}{1.3.11.4}{1.36.19}{1.8.1.19}{440, 36, 440} |
त्वे॒षासो᳚, अ॒ग्नेरम॑वन्तो, अ॒र्चयो᳚ भी॒मासो॒ न प्रती᳚तये |{घौरः कण्वः | अग्निः | सतोबृहती} र॒क्ष॒स्विनः॒ सद॒मिद् या᳚तु॒माव॑तो॒ विश्वं॒ सम॒त्रिणं᳚ दह ||{20/20}{1.3.11.5}{1.36.20}{1.8.1.20}{441, 36, 441} |
[37] क्रीळंवइतिपंचदशर्चस्य सूक्तस्य घौरःकण्वोमरुतो गायत्री | |
क्री॒ळं वः॒ शर्धो॒ मारु॑तमन॒र्वाणं᳚ रथे॒शुभ᳚म् |{घौरः कण्वः | मरुतः | गायत्री} कण्वा᳚, अ॒भि प्र गा᳚यत ||{1/15}{1.3.12.1}{1.37.1}{1.8.2.1}{442, 37, 442} |
ये पृष॑तीभिरृ॒ष्टिभिः॑ सा॒कं वाशी᳚भिर॒ञ्जिभिः॑ |{घौरः कण्वः | मरुतः | गायत्री} अजा᳚यन्त॒ स्वभा᳚नवः ||{2/15}{1.3.12.2}{1.37.2}{1.8.2.2}{443, 37, 443} |
इ॒हेव॑ शृण्व एषां॒ कशा॒ हस्ते᳚षु॒ यद्वदा॑न् |{घौरः कण्वः | मरुतः | गायत्री} नि याम᳚ञ्चि॒त्रमृ᳚ञ्जते ||{3/15}{1.3.12.3}{1.37.3}{1.8.2.3}{444, 37, 444} |
प्र वः॒ शर्धा᳚य॒ घृष्व॑ये त्वे॒षद्यु᳚म्नाय शु॒ष्मिणे᳚ |{घौरः कण्वः | मरुतः | गायत्री} दे॒वत्तं॒ ब्रह्म॑ गायत ||{4/15}{1.3.12.4}{1.37.4}{1.8.2.4}{445, 37, 445} |
प्र शं᳚सा॒ गोष्वघ्न्यं᳚ क्री॒ळं यच्छर्धो॒ मारु॑तम् |{घौरः कण्वः | मरुतः | गायत्री} जम्भे॒ रस॑स्य वावृधे ||{5/15}{1.3.12.5}{1.37.5}{1.8.2.5}{446, 37, 446} |
को वो॒ वर्षि॑ष्ठ॒ आ न॑रो दि॒वश्च॒ ग्मश्च॑ धूतयः |{घौरः कण्वः | मरुतः | गायत्री} यत् सी॒मन्तं॒ न धू᳚नु॒थ ||{6/15}{1.3.13.1}{1.37.6}{1.8.2.6}{447, 37, 447} |
नि वो॒ यामा᳚य॒ मानु॑षो द॒ध्र उ॒ग्राय॑ म॒न्यवे᳚ |{घौरः कण्वः | मरुतः | गायत्री} जिही᳚त॒ पर्व॑तो गि॒रिः ||{7/15}{1.3.13.2}{1.37.7}{1.8.2.7}{448, 37, 448} |
येषा॒मज्मे᳚षु पृथि॒वी जु॑जु॒र्वाँ, इ॑व वि॒श्पतिः॑ |{घौरः कण्वः | मरुतः | गायत्री} भि॒या यामे᳚षु॒ रेज॑ते ||{8/15}{1.3.13.3}{1.37.8}{1.8.2.8}{449, 37, 449} |
स्थि॒रं हि जान॑मेषां॒ वयो᳚ मा॒तुर्निरे᳚तवे |{घौरः कण्वः | मरुतः | गायत्री} यत् सी॒मनु॑ द्वि॒ता शवः॑ ||{9/15}{1.3.13.4}{1.37.9}{1.8.2.9}{450, 37, 450} |
उदु॒ त्ये सू॒नवो॒ गिरः॒ काष्ठा॒, अज्मे᳚ष्वत्नत |{घौरः कण्वः | मरुतः | गायत्री} वा॒श्रा, अ॑भि॒ज्ञु यात॑वे ||{10/15}{1.3.13.5}{1.37.10}{1.8.2.10}{451, 37, 451} |
त्यं चि॑द्घा दी॒र्घं पृ॒थुं मि॒हो नपा᳚त॒ममृ॑ध्रम् |{घौरः कण्वः | मरुतः | गायत्री} प्र च्या᳚वयन्ति॒ याम॑भिः ||{11/15}{1.3.14.1}{1.37.11}{1.8.2.11}{452, 37, 452} |
मरु॑तो॒ यद्ध॑ वो॒ बलं॒ जनाँ᳚, अचुच्यवीतन |{घौरः कण्वः | मरुतः | गायत्री} गि॒रीँर॑चुच्यवीतन ||{12/15}{1.3.14.2}{1.37.12}{1.8.2.12}{453, 37, 453} |
यद्ध॒ यान्ति॑ म॒रुतः॒ सं ह॑ ब्रुव॒तेऽध्व॒न्ना |{घौरः कण्वः | मरुतः | गायत्री} शृ॒णोति॒ कश्चि॑देषाम् ||{13/15}{1.3.14.3}{1.37.13}{1.8.2.13}{454, 37, 454} |
प्र या᳚त॒ शीभ॑मा॒शुभिः॒ सन्ति॒ कण्वे᳚षु वो॒ दुवः॑ |{घौरः कण्वः | मरुतः | गायत्री} तत्रो॒ षु मा᳚दयाध्वै ||{14/15}{1.3.14.4}{1.37.14}{1.8.2.14}{455, 37, 455} |
अस्ति॒ हि ष्मा॒ मदा᳚य वः॒ स्मसि॑ ष्मा व॒यमे᳚षाम् |{घौरः कण्वः | मरुतः | गायत्री} विश्वं᳚ चि॒दायु॑र्जी॒वसे᳚ ||{15/15}{1.3.14.5}{1.37.15}{1.8.2.15}{456, 37, 456} |
[38] कद्धनूनमिति पंचदशर्चस्य सूक्तस्य घौरः कण्वो मरुतो गायत्री | |
कद्ध॑ नू॒नं क॑धप्रियः पि॒ता पु॒त्रं न हस्त॑योः |{घौरः कण्वः | मरुतः | गायत्री} द॒धि॒ध्वे वृ॑क्तबर्हिषः ||{1/15}{1.3.15.1}{1.38.1}{1.8.3.1}{457, 38, 457} |
क्व॑ नू॒नं कद् वो॒, अर्थं॒ गन्ता᳚ दि॒वो न पृ॑थि॒व्याः |{घौरः कण्वः | मरुतः | गायत्री} क्व॑ वो॒ गावो॒ न र᳚ण्यन्ति ||{2/15}{1.3.15.2}{1.38.2}{1.8.3.2}{458, 38, 458} |
क्व॑ वः सु॒म्ना नव्यां᳚सि॒ मरु॑तः॒ क्व॑ सुवि॒ता |{घौरः कण्वः | मरुतः | गायत्री} क्वो॒३॑(ओ॒) विश्वा᳚नि॒ सौभ॑गा ||{3/15}{1.3.15.3}{1.38.3}{1.8.3.3}{459, 38, 459} |
यद्यू॒यं पृ॑श्निमातरो॒ मर्ता᳚सः॒ स्यात॑न |{घौरः कण्वः | मरुतः | गायत्री} स्तो॒ता वो᳚, अ॒मृतः॑ स्यात् ||{4/15}{1.3.15.4}{1.38.4}{1.8.3.4}{460, 38, 460} |
मा वो᳚ मृ॒गो न यव॑से जरि॒ता भू॒दजो᳚ष्यः |{घौरः कण्वः | मरुतः | गायत्री} प॒था य॒मस्य॑ गा॒दुप॑ ||{5/15}{1.3.15.5}{1.38.5}{1.8.3.5}{461, 38, 461} |
मो षु णः॒ परा᳚परा॒ निरृ॑तिर्दु॒र्हणा᳚ वधीत् |{घौरः कण्वः | मरुतः | गायत्री} प॒दी॒ष्ट तृष्ण॑या स॒ह ||{6/15}{1.3.16.1}{1.38.6}{1.8.3.6}{462, 38, 462} |
स॒त्यं त्वे॒षा, अम॑वन्तो॒ धन्व᳚ञ्चि॒दा रु॒द्रिया᳚सः |{घौरः कण्वः | मरुतः | गायत्री} मिहं᳚ कृण्वन्त्यवा॒ताम् ||{7/15}{1.3.16.2}{1.38.7}{1.8.3.7}{463, 38, 463} |
वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सं न मा॒ता सि॑षक्ति |{घौरः कण्वः | मरुतः | गायत्री} यदे᳚षां वृ॒ष्टिरस॑र्जि ||{8/15}{1.3.16.3}{1.38.8}{1.8.3.8}{464, 38, 464} |
दिवा᳚ चि॒त्तमः॑ कृण्वन्ति प॒र्जन्ये᳚नोदवा॒हेन॑ |{घौरः कण्वः | मरुतः | गायत्री} यत् पृ॑थि॒वीं व्यु॒न्दन्ति॑ ||{9/15}{1.3.16.4}{1.38.9}{1.8.3.9}{465, 38, 465} |
अध॑ स्व॒नान्म॒रुतां॒ विश्व॒मा सद्म॒ पार्थि॑वम् |{घौरः कण्वः | मरुतः | गायत्री} अरे᳚जन्त॒ प्र मानु॑षाः ||{10/15}{1.3.16.5}{1.38.10}{1.8.3.10}{466, 38, 466} |
मरु॑तो वीळुपा॒णिभि॑श् चि॒त्रा रोध॑स्वती॒रनु॑ |{घौरः कण्वः | मरुतः | गायत्री} या॒तेमखि॑द्रयामभिः ||{11/15}{1.3.17.1}{1.38.11}{1.8.3.11}{467, 38, 467} |
स्थि॒रा वः॑ सन्तु ने॒मयो॒ रथा॒, अश्वा᳚स एषाम् |{घौरः कण्वः | मरुतः | गायत्री} सुसं᳚स्कृता, अ॒भीश॑वः ||{12/15}{1.3.17.2}{1.38.12}{1.8.3.12}{468, 38, 468} |
अच्छा᳚ वदा॒ तना᳚ गि॒रा ज॒रायै॒ ब्रह्म॑ण॒स्पति᳚म् |{घौरः कण्वः | मरुतः | गायत्री} अ॒ग्निं मि॒त्रं न द॑र्श॒तम् ||{13/15}{1.3.17.3}{1.38.13}{1.8.3.13}{469, 38, 469} |
मि॒मी॒हि श्लोक॑मा॒स्ये᳚ प॒र्जन्य॑ इव ततनः |{घौरः कण्वः | मरुतः | गायत्री} गाय॑ गाय॒त्रमु॒क्थ्य᳚म् ||{14/15}{1.3.17.4}{1.38.14}{1.8.3.14}{470, 38, 470} |
वन्द॑स्व॒ मारु॑तं ग॒णं त्वे॒षं प॑न॒स्युम॒र्किण᳚म् |{घौरः कण्वः | मरुतः | गायत्री} अ॒स्मे वृ॒द्धा, अ॑सन्नि॒ह ||{15/15}{1.3.17.5}{1.38.15}{1.8.3.15}{471, 38, 471} |
[39] प्रयदित्थेतिदशर्चस्य सूक्तस्य घौरः कण्वोमरुतो बार्हतप्रगाथः (अयुजो बृहत्यः युजः सतोबृहत्यः) | |
प्र यदि॒त्था प॑रा॒वतः॑ शो॒चिर्न मान॒मस्य॑थ |{घौरः कण्वः | मरुतः | बृहती} कस्य॒ क्रत्वा᳚ मरुतः॒ कस्य॒ वर्प॑सा॒ कं या᳚थ॒ कं ह॑ धूतयः ||{1/10}{1.3.18.1}{1.39.1}{1.8.4.1}{472, 39, 472} |
स्थि॒रा वः॑ स॒न्त्वायु॑धा परा॒णुदे᳚ वी॒ळू, उ॒त प्र॑ति॒ष्कभे᳚ |{घौरः कण्वः | मरुतः | सतोबृहती} यु॒ष्माक॑मस्तु॒ तवि॑षी॒ पनी᳚यसी॒ मा मर्त्य॑स्य मा॒यिनः॑ ||{2/10}{1.3.18.2}{1.39.2}{1.8.4.2}{473, 39, 473} |
परा᳚ ह॒ यत् स्थि॒रं ह॒थ नरो᳚ व॒र्तय॑था गु॒रु |{घौरः कण्वः | मरुतः | बृहती} वि या᳚थन व॒निनः॑ पृथि॒व्या व्याशाः॒ पर्व॑तानाम् ||{3/10}{1.3.18.3}{1.39.3}{1.8.4.3}{474, 39, 474} |
न॒हि वः॒ शत्रु᳚र्विवि॒दे, अधि॒ द्यवि॒ न भूम्यां᳚ रिशादसः |{घौरः कण्वः | मरुतः | सतोबृहती} यु॒ष्माक॑मस्तु॒ तवि॑षी॒ तना᳚ यु॒जा रुद्रा᳚सो॒ नू चि॑दा॒धृषे᳚ ||{4/10}{1.3.18.4}{1.39.4}{1.8.4.4}{475, 39, 475} |
प्र वे᳚पयन्ति॒ पर्व॑ता॒न् वि वि᳚ञ्चन्ति॒ वन॒स्पती॑न् |{घौरः कण्वः | मरुतः | बृहती} प्रो, आ᳚रत मरुतो दु॒र्मदा᳚, इव॒ देवा᳚सः॒ सर्व॑या वि॒शा ||{5/10}{1.3.18.5}{1.39.5}{1.8.4.5}{476, 39, 476} |
उपो॒ रथे᳚षु॒ पृष॑तीरयुग्ध्वं॒ प्रष्टि᳚र्वहति॒ रोहि॑तः |{घौरः कण्वः | मरुतः | सतोबृहती} आ वो॒ यामा᳚य पृथि॒वी चि॑दश्रो॒दबी᳚भयन्त॒ मानु॑षाः ||{6/10}{1.3.19.1}{1.39.6}{1.8.4.6}{477, 39, 477} |
आ वो᳚ म॒क्षू तना᳚य॒ कं रुद्रा॒, अवो᳚ वृणीमहे |{घौरः कण्वः | मरुतः | बृहती} गन्ता᳚ नू॒नं नोव॑सा॒ यथा᳚ पु॒रेत्था कण्वा᳚य बि॒भ्युषे᳚ ||{7/10}{1.3.19.2}{1.39.7}{1.8.4.7}{478, 39, 478} |
यु॒ष्मेषि॑तो मरुतो॒ मर्त्ये᳚षित॒ आ यो नो॒, अभ्व॒ ईष॑ते |{घौरः कण्वः | मरुतः | सतोबृहती} वि तं यु॑योत॒ शव॑सा॒ व्योज॑सा॒ वि यु॒ष्माका᳚भिरू॒तिभिः॑ ||{8/10}{1.3.19.3}{1.39.8}{1.8.4.8}{479, 39, 479} |
असा᳚मि॒ हि प्र॑यज्यवः॒ कण्वं᳚ द॒द प्र॑चेतसः |{घौरः कण्वः | मरुतः | बृहती} असा᳚मिभिर्मरुत॒ आ न॑ ऊ॒तिभि॒र्गन्ता᳚ वृ॒ष्टिं न वि॒द्युतः॑ ||{9/10}{1.3.19.4}{1.39.9}{1.8.4.9}{480, 39, 480} |
असा॒म्योजो᳚ बिभृथा सुदान॒वो ऽसा᳚मि धूतयः॒ शवः॑ |{घौरः कण्वः | मरुतः | सतोबृहती} ऋ॒षि॒द्विषे᳚ मरुतः परिम॒न्यव॒ इषुं॒ न सृ॑जत॒ द्विष᳚म् ||{10/10}{1.3.19.5}{1.39.10}{1.8.4.10}{481, 39, 481} |
[40] उत्तिष्ठेत्यष्टर्चस्य सूक्तस्य घौरः कण्वोब्रह्मणस्पतिः प्रगाथः (अयुजोबृहत्यः युजः सतोबृहत्यः) | |
उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती} उप॒ प्र य᳚न्तु म॒रुतः॑ सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा᳚ ||{1/8}{1.3.20.1}{1.40.1}{1.8.5.1}{482, 40, 482} |
त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने᳚ हि॒ते |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती} सु॒वीर्यं᳚ मरुत॒ आ स्वश्व्यं॒ दधी᳚त॒ यो व॑ आच॒के ||{2/8}{1.3.20.2}{1.40.2}{1.8.5.2}{483, 40, 483} |
प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये᳚तु सू॒नृता᳚ |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती} अच्छा᳚ वी॒रं नर्यं᳚ प॒ङ्क्तिरा᳚धसं दे॒वा य॒ज्ञं न॑यन्तु नः ||{3/8}{1.3.20.3}{1.40.3}{1.8.5.3}{484, 40, 484} |
यो वा॒घते॒ ददा᳚ति सू॒नरं॒ वसु॒ स ध॑त्ते॒, अक्षि॑ति॒ श्रवः॑ |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती} तस्मा॒, इळां᳚ सु॒वीरा॒मा य॑जामहे सु॒प्रतू᳚र्तिमने॒हस᳚म् ||{4/8}{1.3.20.4}{1.40.4}{1.8.5.4}{485, 40, 485} |
प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं᳚ वदत्यु॒क्थ्य᳚म् |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती} यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा दे॒वा, ओकां᳚सि चक्रि॒रे ||{5/8}{1.3.20.5}{1.40.5}{1.8.5.5}{486, 40, 486} |
तमिद् वो᳚चेमा वि॒दथे᳚षु श॒म्भुवं॒ मन्त्रं᳚ देवा, अने॒हस᳚म् |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती} इ॒मां च॒ वाचं᳚ प्रति॒हर्य॑था नरो॒ विश्वेद् वा॒मा वो᳚, अश्नवत् ||{6/8}{1.3.21.1}{1.40.6}{1.8.5.6}{487, 40, 487} |
को दे᳚व॒यन्त॑मश्नव॒ज्जनं॒ को वृ॒क्तब᳚र्हिषम् |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती} प्रप्र॑ दा॒श्वान् प॒स्त्या᳚भिरस्थिताऽन्त॒र्वाव॒त् क्षयं᳚ दधे ||{7/8}{1.3.21.2}{1.40.7}{1.8.5.7}{488, 40, 488} |
उप॑ क्ष॒त्रं पृ᳚ञ्ची॒त हन्ति॒ राज॑भिर्भ॒ये चि॑त् सुक्षि॒तिं द॑धे |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती} नास्य॑ व॒र्ता न त॑रु॒ता म॑हाध॒ने नार्भे᳚, अस्ति व॒ज्रिणः॑ ||{8/8}{1.3.21.3}{1.40.8}{1.8.5.8}{489, 40, 489} |
[41] यंरक्षन्तीति नवर्चस्य सूक्तस्य घौरःकण्वः आद्यानांतिसृणामंत्यानांतिसृणांचवरुणमित्रार्यमणस्तृतीयादितिसृणामादित्यागायत्री | |
यं रक्ष᳚न्ति॒ प्रचे᳚तसो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{घौरः कण्वः | वरुणमित्रार्यमणः | गायत्री} नू चि॒त् स द॑भ्यते॒ जनः॑ ||{1/9}{1.3.22.1}{1.41.1}{1.8.6.1}{490, 41, 490} |
यं बा॒हुते᳚व॒ पिप्र॑ति॒ पान्ति॒ मर्त्यं᳚ रि॒षः |{घौरः कण्वः | वरुणमित्रार्यमणः | गायत्री} अरि॑ष्टः॒ सर्व॑ एधते ||{2/9}{1.3.22.2}{1.41.2}{1.8.6.2}{491, 41, 491} |
वि दु॒र्गा वि द्विषः॑ पु॒रो घ्नन्ति॒ राजा᳚न एषाम् |{घौरः कण्वः | वरुणमित्रार्यमणः | गायत्री} नय᳚न्ति दुरि॒ता ति॒रः ||{3/9}{1.3.22.3}{1.41.3}{1.8.6.3}{492, 41, 492} |
सु॒गः पन्था᳚, अनृक्ष॒र आदि॑त्यास ऋ॒तं य॒ते |{घौरः कण्वः | आदित्याः | गायत्री} नात्रा᳚वखा॒दो, अ॑स्ति वः ||{4/9}{1.3.22.4}{1.41.4}{1.8.6.4}{493, 41, 493} |
यं य॒ज्ञं नय॑था नर॒ आदि॑त्या, ऋ॒जुना᳚ प॒था |{घौरः कण्वः | आदित्याः | गायत्री} प्र वः॒ स धी॒तये᳚ नशत् ||{5/9}{1.3.22.5}{1.41.5}{1.8.6.5}{494, 41, 494} |
स रत्नं॒ मर्त्यो॒ वसु॒ विश्वं᳚ तो॒कमु॒त त्मना᳚ |{घौरः कण्वः | आदित्याः | गायत्री} अच्छा᳚ गच्छ॒त्यस्तृ॑तः ||{6/9}{1.3.23.1}{1.41.6}{1.8.6.6}{495, 41, 495} |
क॒था रा᳚धाम सखायः॒ स्तोमं᳚ मि॒त्रस्या᳚र्य॒म्णः |{घौरः कण्वः | वरुणमित्रार्यमणः | गायत्री} महि॒ प्सरो॒ वरु॑णस्य ||{7/9}{1.3.23.2}{1.41.7}{1.8.6.7}{496, 41, 496} |
मा वो॒ घ्नन्तं॒ मा शप᳚न्तं॒ प्रति॑ वोचे देव॒यन्त᳚म् |{घौरः कण्वः | वरुणमित्रार्यमणः | गायत्री} सु॒म्नैरिद्व॒ आ वि॑वासे ||{8/9}{1.3.23.3}{1.41.8}{1.8.6.8}{497, 41, 497} |
च॒तुर॑श्चि॒द् दद॑मानाद् बिभी॒यादा निधा᳚तोः |{घौरः कण्वः | वरुणमित्रार्यमणः | गायत्री} न दु॑रु॒क्ताय॑ स्पृहयेत् ||{9/9}{1.3.23.4}{1.41.9}{1.8.6.9}{498, 41, 498} |
[42] संपूषन्निति दशर्चस्य सूक्तस्य घौरः कण्वः पूषागायत्री | |
सं पू᳚ष॒न्नध्व॑नस्तिर॒ व्यंहो᳚ विमुचो नपात् |{घौरः कण्वः | पूषा | गायत्री} सक्ष्वा᳚ देव॒ प्र ण॑स्पु॒रः ||{1/10}{1.3.24.1}{1.42.1}{1.8.7.1}{499, 42, 499} |
यो नः॑ पूषन्न॒घो वृको᳚ दुः॒शेव॑ आ॒दिदे᳚शति |{घौरः कण्वः | पूषा | गायत्री} अप॑ स्म॒ तं प॒थो ज॑हि ||{2/10}{1.3.24.2}{1.42.2}{1.8.7.2}{500, 42, 500} |
अप॒ त्यं प॑रिप॒न्थिनं᳚ मुषी॒वाणं᳚ हुर॒श्चित᳚म् |{घौरः कण्वः | पूषा | गायत्री} दू॒रमधि॑ स्रु॒तेर॑ज ||{3/10}{1.3.24.3}{1.42.3}{1.8.7.3}{501, 42, 501} |
त्वं तस्य॑ द्वया॒विनो॒ ऽघशं᳚सस्य॒ कस्य॑ चित् |{घौरः कण्वः | पूषा | गायत्री} प॒दाभि ति॑ष्ठ॒ तपु॑षिम् ||{4/10}{1.3.24.4}{1.42.4}{1.8.7.4}{502, 42, 502} |
आ तत्ते᳚ दस्र मन्तुमः॒ पूष॒न्नवो᳚ वृणीमहे |{घौरः कण्वः | पूषा | गायत्री} येन॑ पि॒तॄनचो᳚दयः ||{5/10}{1.3.24.5}{1.42.5}{1.8.7.5}{503, 42, 503} |
अधा᳚ नो विश्वसौभग॒ हिर᳚ण्यवाशीमत्तम |{घौरः कण्वः | पूषा | गायत्री} धना᳚नि सु॒षणा᳚ कृधि ||{6/10}{1.3.25.1}{1.42.6}{1.8.7.6}{504, 42, 504} |
अति॑ नः स॒श्चतो᳚ नय सु॒गा नः॑ सु॒पथा᳚ कृणु |{घौरः कण्वः | पूषा | गायत्री} पूष᳚न्नि॒ह क्रतुं᳚ विदः ||{7/10}{1.3.25.2}{1.42.7}{1.8.7.7}{505, 42, 505} |
अ॒भि सू॒यव॑सं नय॒ न न॑वज्वा॒रो, अध्व॑ने |{घौरः कण्वः | पूषा | गायत्री} पूष᳚न्नि॒ह क्रतुं᳚ विदः ||{8/10}{1.3.25.3}{1.42.8}{1.8.7.8}{506, 42, 506} |
श॒ग्धि पू॒र्धि प्र यं᳚सि च शिशी॒हि प्रास्यु॒दर᳚म् |{घौरः कण्वः | पूषा | गायत्री} पूष᳚न्नि॒ह क्रतुं᳚ विदः ||{9/10}{1.3.25.4}{1.42.9}{1.8.7.9}{507, 42, 507} |
न पू॒षणं᳚ मेथामसि सू॒क्तैर॒भि गृ॑णीमसि |{घौरः कण्वः | पूषा | गायत्री} वसू᳚नि द॒स्ममी᳚महे ||{10/10}{1.3.25.5}{1.42.10}{1.8.7.10}{508, 42, 508} |
[43] कद्रुद्रायेतिनवर्चस्य सूक्तस्य घौरः कण्वोरुद्रस्तृतीयायामित्रावरुणौचसप्तम्यादितृचस्य सोमो गायत्र्यन्त्यानुष्टुप् | |
कद्रु॒द्राय॒ प्रचे᳚तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से |{घौरः कण्वः | रुद्रः | गायत्री} वो॒चेम॒ शंत॑मं हृ॒दे ||{1/9}{1.3.26.1}{1.43.1}{1.8.8.1}{509, 43, 509} |
यथा᳚ नो॒, अदि॑तिः॒ कर॒त् पश्वे॒ नृभ्यो॒ यथा॒ गवे᳚ |{घौरः कण्वः | रुद्रः | गायत्री} यथा᳚ तो॒काय॑ रु॒द्रिय᳚म् ||{2/9}{1.3.26.2}{1.43.2}{1.8.8.2}{510, 43, 510} |
यथा᳚ नो मि॒त्रो वरु॑णो॒ यथा᳚ रु॒द्रश्चिके᳚तति |{घौरः कण्वः | रुद्रो मित्रावरुणौ | गायत्री} यथा॒ विश्वे᳚ स॒जोष॑सः ||{3/9}{1.3.26.3}{1.43.3}{1.8.8.3}{511, 43, 511} |
गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला᳚षभेषजम् |{घौरः कण्वः | रुद्रः | गायत्री} तच्छं॒योः सु॒म्नमी᳚महे ||{4/9}{1.3.26.4}{1.43.4}{1.8.8.4}{512, 43, 512} |
यः शु॒क्र इ॑व॒ सूर्यो॒ हिर᳚ण्यमिव॒ रोच॑ते |{घौरः कण्वः | रुद्रः | गायत्री} श्रेष्ठो᳚ दे॒वानां॒ वसुः॑ ||{5/9}{1.3.26.5}{1.43.5}{1.8.8.5}{513, 43, 513} |
शं नः॑ कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये᳚ |{घौरः कण्वः | रुद्रः | गायत्री} नृभ्यो॒ नारि॑भ्यो॒ गवे᳚ ||{6/9}{1.3.27.1}{1.43.6}{1.8.8.6}{514, 43, 514} |
अ॒स्मे सो᳚म॒ श्रिय॒मधि॒ नि धे᳚हि श॒तस्य॑ नृ॒णाम् |{घौरः कण्वः | सोमः | गायत्री} महि॒ श्रव॑स्तुविनृ॒म्णम् ||{7/9}{1.3.27.2}{1.43.7}{1.8.8.7}{515, 43, 515} |
मा नः॑ सोमपरि॒बाधो॒ मारा᳚तयो जुहुरन्त |{घौरः कण्वः | सोमः | गायत्री} आ न॑ इन्दो॒ वाजे᳚ भज ||{8/9}{1.3.27.3}{1.43.8}{1.8.8.8}{516, 43, 516} |
यास्ते᳚ प्र॒जा, अ॒मृत॑स्य॒ पर॑स्मि॒न् धाम᳚न्नृ॒तस्य॑ |{घौरः कण्वः | सोमः | अनुष्टुप्} मू॒र्धा नाभा᳚ सोम वेन आ॒भूष᳚न्तीः सोम वेदः ||{9/9}{1.3.27.4}{1.43.9}{1.8.8.9}{517, 43, 517} |
[44] अग्नेविवस्वदितिचतुर्दशर्चस्य सूक्तस्य काण्वः प्रस्कण्वोग्निराद्येअश्व्युषश्चप्रगाथः (अयुजोबृहत्यः युजःसतोबृहत्यः) | |
अग्ने॒ विव॑स्वदु॒षस॑श् चि॒त्रं राधो᳚, अमर्त्य |{काण्वः प्रस्कण्वः | अग्न्यश्व्युषसः | बृहती} आ दा॒शुषे᳚ जातवेदो वहा॒ त्वम॒द्या दे॒वाँ, उ॑ष॒र्बुधः॑ ||{1/14}{1.3.28.1}{1.44.1}{1.9.1.1}{518, 44, 518} |
जुष्टो॒ हि दू॒तो, असि॑ हव्य॒वाह॒नोऽग्ने᳚ र॒थीर॑ध्व॒राणा᳚म् |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती} स॒जूर॒श्विभ्या᳚मु॒षसा᳚ सु॒वीर्य॑म॒स्मे धे᳚हि॒ श्रवो᳚ बृ॒हत् ||{2/14}{1.3.28.2}{1.44.2}{1.9.1.2}{519, 44, 519} |
अ॒द्या दू॒तं वृ॑णीमहे॒ वसु॑म॒ग्निं पु॑रुप्रि॒यम् |{काण्वः प्रस्कण्वः | अग्निः | बृहती} धू॒मके᳚तुं॒ भा,ऋ॑जीकं॒ व्यु॑ष्टिषु य॒ज्ञाना᳚मध्वर॒श्रिय᳚म् ||{3/14}{1.3.28.3}{1.44.3}{1.9.1.3}{520, 44, 520} |
श्रेष्ठं॒ यवि॑ष्ठ॒मति॑थिं॒ स्वा᳚हुतं॒ जुष्टं॒ जना᳚य दा॒शुषे᳚ |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती} दे॒वाँ, अच्छा॒ यात॑वे जा॒तवे᳚दसम॒ग्निमी᳚ळे॒ व्यु॑ष्टिषु ||{4/14}{1.3.28.4}{1.44.4}{1.9.1.4}{521, 44, 521} |
स्त॒वि॒ष्यामि॒ त्वाम॒हं विश्व॑स्यामृत भोजन |{काण्वः प्रस्कण्वः | अग्निः | बृहती} अग्ने᳚ त्रा॒तार॑म॒मृतं᳚ मियेध्य॒ यजि॑ष्ठं हव्यवाहन ||{5/14}{1.3.28.5}{1.44.5}{1.9.1.5}{522, 44, 522} |
सु॒शंसो᳚ बोधि गृण॒ते य॑विष्ठ्य॒ मधु॑जिह्वः॒ स्वा᳚हुतः |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती} प्रस्क᳚ण्वस्य प्रति॒रन्नायु॑र्जी॒वसे᳚ नम॒स्या दैव्यं॒ जन᳚म् ||{6/14}{1.3.29.1}{1.44.6}{1.9.1.6}{523, 44, 523} |
होता᳚रं वि॒श्ववे᳚दसं॒ सं हि त्वा॒ विश॑ इ॒न्धते᳚ |{काण्वः प्रस्कण्वः | अग्निः | बृहती} स आ व॑ह पुरुहूत॒ प्रचे᳚त॒सोऽग्ने᳚ दे॒वाँ, इ॒ह द्र॒वत् ||{7/14}{1.3.29.2}{1.44.7}{1.9.1.7}{524, 44, 524} |
स॒वि॒तार॑मु॒षस॑म॒श्विना॒ भग॑म॒ग्निं व्यु॑ष्टिषु॒ क्षपः॑ |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती} कण्वा᳚सस्त्वा सु॒तसो᳚मास इन्धते हव्य॒वाहं᳚ स्वध्वर ||{8/14}{1.3.29.3}{1.44.8}{1.9.1.8}{525, 44, 525} |
पति॒र्ह्य॑ध्व॒राणा॒मग्ने᳚ दू॒तो वि॒शामसि॑ |{काण्वः प्रस्कण्वः | अग्निः | बृहती} उ॒ष॒र्बुध॒ आ व॑ह॒ सोम॑पीतये दे॒वाँ, अ॒द्य स्व॒र्दृशः॑ ||{9/14}{1.3.29.4}{1.44.9}{1.9.1.9}{526, 44, 526} |
अग्ने॒ पूर्वा॒, अनू॒षसो᳚ विभावसो दी॒देथ॑ वि॒श्वद॑र्शतः |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती} असि॒ ग्रामे᳚ष्ववि॒ता पु॒रोहि॒तोऽसि॑ य॒ज्ञेषु॒ मानु॑षः ||{10/14}{1.3.29.5}{1.44.10}{1.9.1.10}{527, 44, 527} |
नि त्वा᳚ य॒ज्ञस्य॒ साध॑न॒मग्ने॒ होता᳚रमृ॒त्विज᳚म् |{काण्वः प्रस्कण्वः | अग्निः | बृहती} म॒नु॒ष्वद्दे᳚व धीमहि॒ प्रचे᳚तसं जी॒रं दू॒तमम॑र्त्यम् ||{11/14}{1.3.30.1}{1.44.11}{1.9.1.11}{528, 44, 528} |
यद्दे॒वानां᳚ मित्रमहः पु॒रोहि॒तोऽन्त॑रो॒ यासि॑ दू॒त्य᳚म् |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती} सिन्धो᳚रिव॒ प्रस्व॑नितास ऊ॒र्मयो॒ऽग्नेर्भ्रा᳚जन्ते, अ॒र्चयः॑ ||{12/14}{1.3.30.2}{1.44.12}{1.9.1.12}{529, 44, 529} |
श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिर्दे॒वैर॑ग्ने स॒याव॑भिः |{काण्वः प्रस्कण्वः | अग्निः | बृहती} आ सी᳚दन्तु ब॒र्हिषि॑ मि॒त्रो, अ᳚र्य॒मा प्रा᳚त॒र्यावा᳚णो, अध्व॒रम् ||{13/14}{1.3.30.3}{1.44.13}{1.9.1.13}{530, 44, 530} |
शृ॒ण्वन्तु॒ स्तोमं᳚ म॒रुतः॑ सु॒दान॑वोऽग्निजि॒ह्वा, ऋ॑ता॒वृधः॑ |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती} पिब॑तु॒ सोमं॒ वरु॑णो धृ॒तव्र॑तो॒ऽश्विभ्या᳚मु॒षसा᳚ स॒जूः ||{14/14}{1.3.30.4}{1.44.14}{1.9.1.14}{531, 44, 531} |
[45] त्वमग्नेवसूनितिदशर्चस्य सूक्तस्य काण्वः प्रस्कण्वोग्निरन्त्यायादेवाश्चानुष्टुप् | |
त्वम॑ग्ने॒ वसूँ᳚रि॒ह रु॒द्राँ, आ᳚दि॒त्याँ, उ॒त |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्} यजा᳚ स्वध्व॒रं जनं॒ मनु॑जातं घृत॒प्रुष᳚म् ||{1/10}{1.3.31.1}{1.45.1}{1.9.2.1}{532, 45, 532} |
श्रु॒ष्टी॒वानो॒ हि दा॒शुषे᳚ दे॒वा, अ॑ग्ने॒ विचे᳚तसः |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्} तान् रो᳚हिदश्व गिर्वण॒स् त्रय॑स्त्रिंशत॒मा व॑ह ||{2/10}{1.3.31.2}{1.45.2}{1.9.2.2}{533, 45, 533} |
प्रि॒य॒मे॒ध॒वद॑त्रि॒वज् जात॑वेदो विरूप॒वत् |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्} अ॒ङ्गि॒र॒स्वन्म॑हिव्रत॒ प्रस्क᳚ण्वस्य श्रुधी॒ हव᳚म् ||{3/10}{1.3.31.3}{1.45.3}{1.9.2.3}{534, 45, 534} |
महि॑केरव ऊ॒तये᳚ प्रि॒यमे᳚धा, अहूषत |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्} राज᳚न्तमध्व॒राणा᳚म॒ग्निं शु॒क्रेण॑ शो॒चिषा᳚ ||{4/10}{1.3.31.4}{1.45.4}{1.9.2.4}{535, 45, 535} |
घृता᳚हवन सन्त्ये॒मा, उ॒ षु श्रु॑धी॒ गिरः॑ |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्} याभिः॒ कण्व॑स्य सू॒नवो॒ हव॒न्तेऽव॑से त्वा ||{5/10}{1.3.31.5}{1.45.5}{1.9.2.5}{536, 45, 536} |
त्वां चि॑त्रश्रवस्तम॒ हव᳚न्ते वि॒क्षु ज॒न्तवः॑ |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्} शो॒चिष्के᳚शं पुरुप्रि॒याग्ने᳚ ह॒व्याय॒ वोळ्ह॑वे ||{6/10}{1.3.32.1}{1.45.6}{1.9.2.6}{537, 45, 537} |
नि त्वा॒ होता᳚रमृ॒त्विजं᳚ दधि॒रे व॑सु॒वित्त॑मम् |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्} श्रुत्क᳚र्णं स॒प्रथ॑स्तमं॒ विप्रा᳚, अग्ने॒ दिवि॑ष्टिषु ||{7/10}{1.3.32.2}{1.45.7}{1.9.2.7}{538, 45, 538} |
आ त्वा॒ विप्रा᳚, अचुच्यवुः सु॒तसो᳚मा, अ॒भि प्रयः॑ |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्} बृ॒हद् भा बिभ्र॑तो ह॒विरग्ने॒ मर्ता᳚य दा॒शुषे᳚ ||{8/10}{1.3.32.3}{1.45.8}{1.9.2.8}{539, 45, 539} |
प्रा॒त॒र्याव्णः॑ सहस्कृत सोम॒पेया᳚य सन्त्य |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्} इ॒हाद्य दैव्यं॒ जनं᳚ ब॒र्हिरा सा᳚दया वसो ||{9/10}{1.3.32.4}{1.45.9}{1.9.2.9}{540, 45, 540} |
अ॒र्वाञ्चं॒ दैव्यं॒ जन॒मग्ने॒ यक्ष्व॒ सहू᳚तिभिः |{काण्वः प्रस्कण्वः | १/२:अग्निः २/२:देवाः | अनुष्टुप्} अ॒यं सोमः॑ सुदानव॒स् तं पा᳚त ति॒रो, अ᳚ह्न्यम् ||{10/10}{1.3.32.5}{1.45.10}{1.9.2.10}{541, 45, 541} |
[46] एषोउषाइति पंचदशर्चस्य सूक्तस्य काण्वः प्रस्कण्वोश्विनौगायत्री | |
ए॒षो, उ॒षा, अपू᳚र्व्या॒ व्यु॑च्छति प्रि॒या दि॒वः |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} स्तु॒षे वा᳚मश्विना बृ॒हत् ||{1/15}{1.3.33.1}{1.46.1}{1.9.3.1}{542, 46, 542} |
या द॒स्रा सिन्धु॑मातरा मनो॒तरा᳚ रयी॒णाम् |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} धि॒या दे॒वा व॑सु॒विदा᳚ ||{2/15}{1.3.33.2}{1.46.2}{1.9.3.2}{543, 46, 543} |
व॒च्यन्ते᳚ वां ककु॒हासो᳚ जू॒र्णाया॒मधि॑ वि॒ष्टपि॑ |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} यद्वां॒ रथो॒ विभि॒ष्पता᳚त् ||{3/15}{1.3.33.3}{1.46.3}{1.9.3.3}{544, 46, 544} |
ह॒विषा᳚ जा॒रो, अ॒पां पिप॑र्ति॒ पपु॑रिर्नरा |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} पि॒ता कुट॑स्य चर्ष॒णिः ||{4/15}{1.3.33.4}{1.46.4}{1.9.3.4}{545, 46, 545} |
आ॒दा॒रो वां᳚ मती॒नां नास॑त्या मतवचसा |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} पा॒तं सोम॑स्य धृष्णु॒या ||{5/15}{1.3.33.5}{1.46.5}{1.9.3.5}{546, 46, 546} |
या नः॒ पीप॑रदश्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} ताम॒स्मे रा᳚साथा॒मिष᳚म् ||{6/15}{1.3.34.1}{1.46.6}{1.9.3.6}{547, 46, 547} |
आ नो᳚ ना॒वा म॑ती॒नां या॒तं पा॒राय॒ गन्त॑वे |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} यु॒ञ्जाथा᳚मश्विना॒ रथ᳚म् ||{7/15}{1.3.34.2}{1.46.7}{1.9.3.7}{548, 46, 548} |
अ॒रित्रं᳚ वां दि॒वस्पृ॒थु ती॒र्थे सिन्धू᳚नां॒ रथः॑ |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} धि॒या यु॑युज्र॒ इन्द॑वः ||{8/15}{1.3.34.3}{1.46.8}{1.9.3.8}{549, 46, 549} |
दि॒वस्क᳚ण्वास॒ इन्द॑वो॒ वसु॒ सिन्धू᳚नां प॒दे |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} स्वं व॒व्रिं कुह॑ धित्सथः ||{9/15}{1.3.34.4}{1.46.9}{1.9.3.9}{550, 46, 550} |
अभू᳚दु॒ भा, उ॑ अं॒शवे॒ हिर᳚ण्यं॒ प्रति॒ सूर्यः॑ |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} व्य॑ख्यज्जि॒ह्वयासि॑तः ||{10/15}{1.3.34.5}{1.46.10}{1.9.3.10}{551, 46, 551} |
अभू᳚दु पा॒रमेत॑वे॒ पन्था᳚ ऋ॒तस्य॑ साधु॒या |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} अद॑र्शि॒ वि स्रु॒तिर्दि॒वः ||{11/15}{1.3.35.1}{1.46.11}{1.9.3.11}{552, 46, 552} |
तत्त॒दिद॒श्विनो॒रवो᳚ जरि॒ता प्रति॑ भूषति |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} मदे॒ सोम॑स्य॒ पिप्र॑तोः ||{12/15}{1.3.35.2}{1.46.12}{1.9.3.12}{553, 46, 553} |
वा॒व॒सा॒ना वि॒वस्व॑ति॒ सोम॑स्य पी॒त्या गि॒रा |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} म॒नु॒ष्वच्छ᳚म्भू॒, आ ग॑तम् ||{13/15}{1.3.35.3}{1.46.13}{1.9.3.13}{554, 46, 554} |
यु॒वोरु॒षा, अनु॒ श्रियं॒ परि॑ज्मनोरु॒पाच॑रत् |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} ऋ॒ता व॑नथो, अ॒क्तुभिः॑ ||{14/15}{1.3.35.4}{1.46.14}{1.9.3.14}{555, 46, 555} |
उ॒भा पि॑बतमश्विनो॒भा नः॒ शर्म॑ यच्छतम् |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री} अ॒वि॒द्रि॒याभि॑रू॒तिभिः॑ ||{15/15}{1.3.35.5}{1.46.15}{1.9.3.15}{556, 46, 556} |
[47] अयंवामिति दशर्चस्यसूक्तस्य काण्वः प्रस्कण्वोश्विनौ प्रगाथः (अयुजोबृहत्यो युजःसतोबृहत्यः ) | |
अ॒यं वां॒ मधु॑मत्तमः सु॒तः सोम॑ ऋतावृधा |{काण्वः प्रस्कण्वः | अश्विनौ | बृहती} तम॑श्विना पिबतं ति॒रो,अ᳚ह्न्यं ध॒त्तं रत्ना᳚नि दा॒शुषे᳚ ||{1/10}{1.4.1.1}{1.47.1}{1.9.4.1}{557, 47, 557} |
त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता᳚ सु॒पेश॑सा॒ रथे॒ना या᳚तमश्विना |{काण्वः प्रस्कण्वः | अश्विनौ | सतोबृहती} कण्वा᳚सो वां॒ ब्रह्म॑ कृण्वन्त्यध्व॒रे तेषां॒ सु शृ॑णुतं॒ हव᳚म् ||{2/10}{1.4.1.2}{1.47.2}{1.9.4.2}{558, 47, 558} |
अश्वि॑ना॒ मधु॑मत्तमं पा॒तं सोम॑मृतावृधा |{काण्वः प्रस्कण्वः | अश्विनौ | बृहती} अथा॒द्य द॑स्रा॒ वसु॒ बिभ्र॑ता॒ रथे᳚ दा॒श्वांस॒मुप॑ गच्छतम् ||{3/10}{1.4.1.3}{1.47.3}{1.9.4.3}{559, 47, 559} |
त्रि॒ष॒ध॒स्थे ब॒र्हिषि॑ विश्ववेदसा॒ मध्वा᳚ य॒ज्ञं मि॑मिक्षतम् |{काण्वः प्रस्कण्वः | अश्विनौ | सतोबृहती} कण्वा᳚सो वां सु॒तसो᳚मा, अ॒भिद्य॑वो यु॒वां ह॑वन्ते, अश्विना ||{4/10}{1.4.1.4}{1.47.4}{1.9.4.4}{560, 47, 560} |
याभिः॒ कण्व॑म॒भिष्टि॑भिः॒ प्राव॑तं यु॒वम॑श्विना |{काण्वः प्रस्कण्वः | अश्विनौ | बृहती} ताभिः॒ ष्व१॑(अ॒)स्माँ, अ॑वतं शुभस्पती पा॒तं सोम॑मृतावृधा ||{5/10}{1.4.1.5}{1.47.5}{1.9.4.5}{561, 47, 561} |
सु॒दासे᳚ दस्रा॒ वसु॒ बिभ्र॑ता॒ रथे॒ पृक्षो᳚ वहतमश्विना |{काण्वः प्रस्कण्वः | अश्विनौ | सतोबृहती} र॒यिं स॑मु॒द्रादु॒त वा᳚ दि॒वस्पर्य॒स्मे ध॑त्तं पुरु॒स्पृह᳚म् ||{6/10}{1.4.2.1}{1.47.6}{1.9.4.6}{562, 47, 562} |
यन्ना᳚सत्या परा॒वति॒ यद् वा॒ स्थो, अधि॑ तु॒र्वशे᳚ |{काण्वः प्रस्कण्वः | अश्विनौ | बृहती} अतो॒ रथे᳚न सु॒वृता᳚ न॒ आ ग॑तं सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ||{7/10}{1.4.2.2}{1.47.7}{1.9.4.7}{563, 47, 563} |
अ॒र्वाञ्चा᳚ वां॒ सप्त॑योऽध्वर॒श्रियो॒ वह᳚न्तु॒ सव॒नेदुप॑ |{काण्वः प्रस्कण्वः | अश्विनौ | सतोबृहती} इषं᳚ पृ॒ञ्चन्ता᳚ सु॒कृते᳚ सु॒दान॑व॒ आ ब॒र्हिः सी᳚दतं नरा ||{8/10}{1.4.2.3}{1.47.8}{1.9.4.8}{564, 47, 564} |
तेन॑ नास॒त्या ग॑तं॒ रथे᳚न॒ सूर्य॑त्वचा |{काण्वः प्रस्कण्वः | अश्विनौ | बृहती} येन॒ शश्व॑दू॒हथु॑र्दा॒शुषे॒ वसु॒ मध्वः॒ सोम॑स्य पी॒तये᳚ ||{9/10}{1.4.2.4}{1.47.9}{1.9.4.9}{565, 47, 565} |
उ॒क्थेभि॑र॒र्वागव॑से पुरू॒वसू᳚, अ॒र्कैश्च॒ नि ह्व॑यामहे |{काण्वः प्रस्कण्वः | अश्विनौ | सतोबृहती} शश्व॒त् कण्वा᳚नां॒ सद॑सि प्रि॒ये हि कं॒ सोमं᳚ प॒पथु॑रश्विना ||{10/10}{1.4.2.5}{1.47.10}{1.9.4.10}{566, 47, 566} |
[48] सहवामेनेति षोळशर्चस्य सूक्तस्य काण्वः प्रस्कण्व उषाः प्रगाथः (अयुजोबृहत्यो युजःसतोबृहत्यः ) | |
स॒ह वा॒मेन॑ न उषो॒ व्यु॑च्छा दुहितर्दिवः |{काण्वः प्रस्कण्वः | उषाः | बृहती} स॒ह द्यु॒म्नेन॑ बृह॒ता वि॑भावरि रा॒या दे᳚वि॒ दास्व॑ती ||{1/16}{1.4.3.1}{1.48.1}{1.9.5.1}{567, 48, 567} |
अश्वा᳚वती॒र्गोम॑तीर्विश्वसु॒विदो॒ भूरि॑ च्यवन्त॒ वस्त॑वे |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती} उदी᳚रय॒ प्रति॑ मा सू॒नृता᳚, उष॒श्चोद॒ राधो᳚ म॒घोना᳚म् ||{2/16}{1.4.3.2}{1.48.2}{1.9.5.2}{568, 48, 568} |
उ॒वासो॒षा, उ॒च्छाच्च॒ नु दे॒वी जी॒रा रथा᳚नाम् |{काण्वः प्रस्कण्वः | उषाः | बृहती} ये, अ॑स्या, आ॒चर॑णेषु दध्रि॒रे स॑मु॒द्रे न श्र॑व॒स्यवः॑ ||{3/16}{1.4.3.3}{1.48.3}{1.9.5.3}{569, 48, 569} |
उषो॒ ये ते॒ प्र यामे᳚षु यु॒ञ्जते॒ मनो᳚ दा॒नाय॑ सू॒रयः॑ |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती} अत्राह॒ तत् कण्व॑ एषां॒ कण्व॑तमो॒ नाम॑ गृणाति नृ॒णाम् ||{4/16}{1.4.3.4}{1.48.4}{1.9.5.4}{570, 48, 570} |
आ घा॒ योषे᳚व सू॒नर्यु॒षा या᳚ति प्रभुञ्ज॒ती |{काण्वः प्रस्कण्वः | उषाः | बृहती} ज॒रय᳚न्ती॒ वृज॑नं प॒द्वदी᳚यत॒ उत्पा᳚तयति प॒क्षिणः॑ ||{5/16}{1.4.3.5}{1.48.5}{1.9.5.5}{571, 48, 571} |
वि या सृ॒जति॒ सम॑नं॒ व्य१॑(अ॒)र्थिनः॑ प॒दं न वे॒त्योद॑ती |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती} वयो॒ नकि॑ष्टे पप्ति॒वांस॑ आसते॒ व्यु॑ष्टौ वाजिनीवति ||{6/16}{1.4.4.1}{1.48.6}{1.9.5.6}{572, 48, 572} |
ए॒षायु॑क्त परा॒वतः॒ सूर्य॑स्यो॒दय॑ना॒दधि॑ |{काण्वः प्रस्कण्वः | उषाः | बृहती} श॒तं रथे᳚भिः सु॒भगो॒षा, इ॒यं वि या᳚त्य॒भि मानु॑षान् ||{7/16}{1.4.4.2}{1.48.7}{1.9.5.7}{573, 48, 573} |
विश्व॑मस्या नानाम॒ चक्ष॑से॒ जग॒ज् ज्योति॑ष्कृणोति सू॒नरी᳚ |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती} अप॒ द्वेषो᳚ म॒घोनी᳚ दुहि॒ता दि॒व उ॒षा, उ॑च्छ॒दप॒ स्रिधः॑ ||{8/16}{1.4.4.3}{1.48.8}{1.9.5.8}{574, 48, 574} |
उष॒ आ भा᳚हि भा॒नुना᳚ च॒न्द्रेण॑ दुहितर्दिवः |{काण्वः प्रस्कण्वः | उषाः | बृहती} आ॒वह᳚न्ती॒ भूर्य॒स्मभ्यं॒ सौभ॑गं व्यु॒च्छन्ती॒ दिवि॑ष्टिषु ||{9/16}{1.4.4.4}{1.48.9}{1.9.5.9}{575, 48, 575} |
विश्व॑स्य॒ हि प्राण॑नं॒ जीव॑नं॒ त्वे वि यदु॒च्छसि॑ सूनरि |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती} सा नो॒ रथे᳚न बृह॒ता वि॑भावरि श्रु॒धि चि॑त्रामघे॒ हव᳚म् ||{10/16}{1.4.4.5}{1.48.10}{1.9.5.10}{576, 48, 576} |
उषो॒ वाजं॒ हि वंस्व॒ यश्चि॒त्रो मानु॑षे॒ जने᳚ |{काण्वः प्रस्कण्वः | उषाः | बृहती} तेना व॑ह सु॒कृतो᳚, अध्व॒राँ, उप॒ ये त्वा᳚ गृ॒णन्ति॒ वह्न॑यः ||{11/16}{1.4.5.1}{1.48.11}{1.9.5.11}{577, 48, 577} |
विश्वा᳚न् दे॒वाँ, आ व॑ह॒ सोम॑पीतये॒ऽन्तरि॑क्षादुष॒स्त्वम् |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती} सास्मासु॑ धा॒ गोम॒दश्वा᳚वदु॒क्थ्य१॑(अ॒)मुषो॒ वाजं᳚ सु॒वीर्य᳚म् ||{12/16}{1.4.5.2}{1.48.12}{1.9.5.12}{578, 48, 578} |
यस्या॒ रुश᳚न्तो, अ॒र्चयः॒ प्रति॑ भ॒द्रा, अदृ॑क्षत |{काण्वः प्रस्कण्वः | उषाः | बृहती} सा नो᳚ र॒यिं वि॒श्ववा᳚रं सु॒पेश॑समु॒षा द॑दातु॒ सुग्म्य᳚म् ||{13/16}{1.4.5.3}{1.48.13}{1.9.5.13}{579, 48, 579} |
ये चि॒द्धि त्वामृष॑यः॒ पूर्व॑ ऊ॒तये᳚ जुहू॒रेव॑से महि |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती} सा नः॒ स्तोमाँ᳚, अ॒भि गृ॑णीहि॒ राध॒सोषः॑ शु॒क्रेण॑ शो॒चिषा᳚ ||{14/16}{1.4.5.4}{1.48.14}{1.9.5.14}{580, 48, 580} |
उषो॒ यद॒द्य भा॒नुना॒ वि द्वारा᳚वृ॒णवो᳚ दि॒वः |{काण्वः प्रस्कण्वः | उषाः | बृहती} प्र नो᳚ यच्छतादवृ॒कं पृ॒थु च्छ॒र्दिः प्र दे᳚वि॒ गोम॑ती॒रिषः॑ ||{15/16}{1.4.5.5}{1.48.15}{1.9.5.15}{581, 48, 581} |
सं नो᳚ रा॒या बृ॑ह॒ता वि॒श्वपे᳚शसा मिमि॒क्ष्वा समिळा᳚भि॒रा |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती} सं द्यु॒म्नेन॑ विश्व॒तुरो᳚षो महि॒ सं वाजै᳚र्वाजिनीवति ||{16/16}{1.4.5.6}{1.48.16}{1.9.5.16}{582, 48, 582} |
[49] उषोभत्रेभिरिति चतुरृचस्व सूक्तस्य काण्वः प्रस्कण्वउषाअनुष्टुप् | |
उषो᳚ भ॒द्रेभि॒रा ग॑हि दि॒वश्चि॑द् रोच॒नादधि॑ |{काण्वः प्रस्कण्वः | उषाः | अनुष्टुप्} वह᳚न्त्वरु॒णप्स॑व॒ उप॑ त्वा सो॒मिनो᳚ गृ॒हम् ||{1/4}{1.4.6.1}{1.49.1}{1.9.6.1}{583, 49, 583} |
सु॒पेश॑सं सु॒खं रथं॒ यम॒ध्यस्था᳚, उष॒स्त्वम् |{काण्वः प्रस्कण्वः | उषाः | अनुष्टुप्} तेना᳚ सु॒श्रव॑सं॒ जनं॒ प्रावा॒द्य दु॑हितर्दिवः ||{2/4}{1.4.6.2}{1.49.2}{1.9.6.2}{584, 49, 584} |
वय॑श्चित्ते पत॒त्रिणो᳚ द्वि॒पच्चतु॑ष्पदर्जुनि |{काण्वः प्रस्कण्वः | उषाः | अनुष्टुप्} उषः॒ प्रार᳚न्नृ॒तूँरनु॑ दि॒वो, अन्ते᳚भ्य॒स्परि॑ ||{3/4}{1.4.6.3}{1.49.3}{1.9.6.3}{585, 49, 585} |
व्यु॒च्छन्ती॒ हि र॒श्मिभि॒र्विश्व॑मा॒भासि॑ रोच॒नम् |{काण्वः प्रस्कण्वः | उषाः | अनुष्टुप्} तां त्वामु॑षर्वसू॒यवो᳚ गी॒र्भिः कण्वा᳚, अहूषत ||{4/4}{1.4.6.4}{1.49.4}{1.9.6.4}{586, 49, 586} |
[50] उदुत्यमिति त्रयोदशर्चस्य सूक्तस्य काण्वःप्रस्कण्वः सूर्यो गायत्री अंत्याश्चतस्रोनुष्टुभः (अंत्यस्तृचोरोगघ्नउपनिषदंत्योर्थर्चोद्विषन्न इतिगुणः) | |
उदु॒ त्यं जा॒तवे᳚दसं दे॒वं व॑हन्ति के॒तवः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} दृ॒शे विश्वा᳚य॒ सूर्य᳚म् ||{1/13}{1.4.7.1}{1.50.1}{1.9.7.1}{587, 50, 587} |
अप॒ त्ये ता॒यवो᳚ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} सूरा᳚य वि॒श्वच॑क्षसे ||{2/13}{1.4.7.2}{1.50.2}{1.9.7.2}{588, 50, 588} |
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒, अनु॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} भ्राज᳚न्तो, अ॒ग्नयो᳚ यथा ||{3/13}{1.4.7.3}{1.50.3}{1.9.7.3}{589, 50, 589} |
त॒रणि᳚र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} विश्व॒मा भा᳚सि रोच॒नम् ||{4/13}{1.4.7.4}{1.50.4}{1.9.7.4}{590, 50, 590} |
प्र॒त्यङ् दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे᳚षि॒ मानु॑षान् |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} प्र॒त्यङ् विश्वं॒ स्व॑र्दृ॒शे ||{5/13}{1.4.7.5}{1.50.5}{1.9.7.5}{591, 50, 591} |
येना᳚ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒, अनु॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} त्वं व॑रुण॒ पश्य॑सि ||{6/13}{1.4.8.1}{1.50.6}{1.9.7.6}{592, 50, 592} |
वि द्यामे᳚षि॒ रज॑स्पृ॒थ्वहा॒ मिमा᳚नो, अ॒क्तुभिः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} पश्य॒ञ्जन्मा᳚नि सूर्य ||{7/13}{1.4.8.2}{1.50.7}{1.9.7.7}{593, 50, 593} |
स॒प्त त्वा᳚ ह॒रितो॒ रथे॒ वह᳚न्ति देव सूर्य |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} शो॒चिष्के᳚शं विचक्षण ||{8/13}{1.4.8.3}{1.50.8}{1.9.7.8}{594, 50, 594} |
अयु॑क्त स॒प्त शु॒न्ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री} ताभि᳚र्याति॒ स्वयु॑क्तिभिः ||{9/13}{1.4.8.4}{1.50.9}{1.9.7.9}{595, 50, 595} |
उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य᳚न्त॒ उत्त॑रम् |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्} दे॒वं दे᳚व॒त्रा सूर्य॒मग᳚न्म॒ ज्योति॑रुत्त॒मम् ||{10/13}{1.4.8.5}{1.50.10}{1.9.7.10}{596, 50, 596} |
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्} हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय ||{11/13}{1.4.8.6}{1.50.11}{1.9.7.11}{597, 50, 597} |
शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्} अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ||{12/13}{1.4.8.7}{1.50.12}{1.9.7.12}{598, 50, 598} |
उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्} द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न् मो, अ॒हं द्वि॑ष॒ते र॑धम् ||{13/13}{1.4.8.8}{1.50.13}{1.9.7.13}{599, 50, 599} |
[51] अभित्यमिति पंचदशर्चस्य सूक्तस्य आंगिरसः सव्यइंद्रोजगतीअंत्येद्वेत्रिष्टुभौ | |
अ॒भि त्यं मे॒षं पु॑रुहू॒तमृ॒ग्मिय॒मिन्द्रं᳚ गी॒र्भिर्म॑दता॒ वस्वो᳚, अर्ण॒वम् |{आङ्गिरस सव्यः | इन्द्रः | जगती} यस्य॒ द्यावो॒ न वि॒चर᳚न्ति॒ मानु॑षा भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ||{1/15}{1.4.9.1}{1.51.1}{1.10.1.1}{600, 51, 600} |
अ॒भीम॑वन्वन् त्स्वभि॒ष्टिमू॒तयो᳚ऽन्तरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तम् |{आङ्गिरस सव्यः | इन्द्रः | जगती} इन्द्रं॒ दक्षा᳚स ऋ॒भवो᳚ मद॒च्युतं᳚ श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत् ||{2/15}{1.4.9.2}{1.51.2}{1.10.1.2}{601, 51, 601} |
त्वं गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रपो॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् |{आङ्गिरस सव्यः | इन्द्रः | जगती} स॒सेन॑ चिद् विम॒दाया᳚वहो॒ वस्वा॒जावद्रिं᳚ वावसा॒नस्य॑ न॒र्तय॑न् ||{3/15}{1.4.9.3}{1.51.3}{1.10.1.3}{602, 51, 602} |
त्वम॒पाम॑पि॒धाना᳚वृणो॒रपाधा᳚रयः॒ पर्व॑ते॒ दानु॑म॒द् वसु॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} वृ॒त्रं यदि᳚न्द्र॒ शव॒साव॑धी॒रहि॒मादित् सूर्यं᳚ दि॒व्यारो᳚हयो दृ॒शे ||{4/15}{1.4.9.4}{1.51.4}{1.10.1.4}{603, 51, 603} |
त्वं मा॒याभि॒रप॑ मा॒यिनो᳚ऽधमः स्व॒धाभि॒र्ये, अधि॒ शुप्ता॒वजु॑ह्वत |{आङ्गिरस सव्यः | इन्द्रः | जगती} त्वं पिप्रो᳚र्नृमणः॒ प्रारु॑जः॒ पुरः॒ प्र ऋ॒जिश्वा᳚नं दस्यु॒हत्ये᳚ष्वाविथ ||{5/15}{1.4.9.5}{1.51.5}{1.10.1.5}{604, 51, 604} |
त्वं कुत्सं᳚ शुष्ण॒हत्ये᳚ष्वावि॒थार᳚न्धयोऽतिथि॒ग्वाय॒ शम्ब॑रम् |{आङ्गिरस सव्यः | इन्द्रः | जगती} म॒हान्तं᳚ चिदर्बु॒दं नि क्र॑मीः प॒दा स॒नादे॒व द॑स्यु॒हत्या᳚य जज्ञिषे ||{6/15}{1.4.10.1}{1.51.6}{1.10.1.6}{605, 51, 605} |
त्वे विश्वा॒ तवि॑षी स॒ध्र्य॑ग्घि॒ता तव॒ राधः॑ सोमपी॒थाय॑ हर्षते |{आङ्गिरस सव्यः | इन्द्रः | जगती} तव॒ वज्र॑श्चिकिते बा॒ह्वोर्हि॒तो वृ॒श्चा शत्रो॒रव॒ विश्वा᳚नि॒ वृष्ण्या᳚ ||{7/15}{1.4.10.2}{1.51.7}{1.10.1.7}{606, 51, 606} |
वि जा᳚नी॒ह्यार्या॒न्ये च॒ दस्य॑वो ब॒र्हिष्म॑ते रन्धया॒ शास॑दव्र॒तान् |{आङ्गिरस सव्यः | इन्द्रः | जगती} शाकी᳚ भव॒ यज॑मानस्य चोदि॒ता विश्वेत्ता ते᳚ सध॒मादे᳚षु चाकन ||{8/15}{1.4.10.3}{1.51.8}{1.10.1.8}{607, 51, 607} |
अनु᳚व्रताय र॒न्धय॒न्नप᳚व्रताना॒भूभि॒रिन्द्रः॑ श्न॒थय॒न्नना᳚भुवः |{आङ्गिरस सव्यः | इन्द्रः | जगती} वृ॒द्धस्य॑ चि॒द् वर्ध॑तो॒ द्यामिन॑क्षतः॒ स्तवा᳚नो व॒म्रो वि ज॑घान सं॒दिहः॑ ||{9/15}{1.4.10.4}{1.51.9}{1.10.1.9}{608, 51, 608} |
तक्ष॒द् यत्त॑ उ॒शना॒ सह॑सा॒ सहो॒ वि रोद॑सी म॒ज्मना᳚ बाधते॒ शवः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} आ त्वा॒ वात॑स्य नृमणो मनो॒युज॒ आ पूर्य॑माणमवहन्न॒भि श्रवः॑ ||{10/15}{1.4.10.5}{1.51.10}{1.10.1.10}{609, 51, 609} |
मन्दि॑ष्ट॒ यदु॒शने᳚ का॒व्ये सचाँ॒, इन्द्रो᳚ व॒ङ्कू व᳚ङ्कु॒तराधि॑ तिष्ठति |{आङ्गिरस सव्यः | इन्द्रः | जगती} उ॒ग्रो य॒यिं निर॒पः स्रोत॑सासृज॒द् वि शुष्ण॑स्य दृंहि॒ता, ऐ᳚रय॒त् पुरः॑ ||{11/15}{1.4.11.1}{1.51.11}{1.10.1.11}{610, 51, 610} |
आ स्मा॒ रथं᳚ वृष॒पाणे᳚षु तिष्ठसि शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मन्द॑से |{आङ्गिरस सव्यः | इन्द्रः | जगती} इन्द्र॒ यथा᳚ सु॒तसो᳚मेषु चा॒कनो᳚ऽन॒र्वाणं॒ श्लोक॒मा रो᳚हसे दि॒वि ||{12/15}{1.4.11.2}{1.51.12}{1.10.1.12}{611, 51, 611} |
अद॑दा॒, अर्भां᳚ मह॒ते व॑च॒स्यवे᳚ क॒क्षीव॑ते वृच॒यामि᳚न्द्र सुन्व॒ते |{आङ्गिरस सव्यः | इन्द्रः | जगती} मेना᳚भवो वृषण॒श्वस्य॑ सुक्रतो॒ विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या᳚ ||{13/15}{1.4.11.3}{1.51.13}{1.10.1.13}{612, 51, 612} |
इन्द्रो᳚, अश्रायि सु॒ध्यो᳚ निरे॒के प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूपः॑ |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} अ॒श्व॒युर्ग॒व्यू र॑थ॒युर्व॑सू॒युरिन्द्र॒ इद्रा॒यः, क्ष॑यति प्रय॒न्ता ||{14/15}{1.4.11.4}{1.51.14}{1.10.1.14}{613, 51, 613} |
इ॒दं नमो᳚ वृष॒भाय॑ स्व॒राजे᳚ स॒त्यशु॑ष्माय त॒वसे᳚ऽवाचि |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} अ॒स्मिन्नि᳚न्द्र वृ॒जने॒ सर्व॑वीराः॒ स्मत् सू॒रिभि॒स्तव॒ शर्म᳚न् त्स्याम ||{15/15}{1.4.11.5}{1.51.15}{1.10.1.15}{614, 51, 614} |
[52] त्यंसुमेषमिति पंचदशर्चस्य सूक्तस्यांगिरसःसव्यइंद्रोजगती त्रयोदश्यंत्येत्रिष्टुभौ | |
त्यं सु मे॒षं म॑हया स्व॒र्विदं᳚ श॒तं यस्य॑ सु॒भ्वः॑ सा॒कमीर॑ते |{आङ्गिरस सव्यः | इन्द्रः | जगती} अत्यं॒ न वाजं᳚ हवन॒स्यदं॒ रथ॒मेन्द्रं᳚ ववृत्या॒मव॑से सुवृ॒क्तिभिः॑ ||{1/15}{1.4.12.1}{1.52.1}{1.10.2.1}{615, 52, 615} |
स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः स॒हस्र॑मूति॒स्तवि॑षीषु वावृधे |{आङ्गिरस सव्यः | इन्द्रः | जगती} इन्द्रो॒ यद् वृ॒त्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नर्णां᳚सि॒ जर्हृ॑षाणो॒, अन्ध॑सा ||{2/15}{1.4.12.2}{1.52.2}{1.10.2.2}{616, 52, 616} |
स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि च॒न्द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभिः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} इन्द्रं॒ तम॑ह्वे स्वप॒स्यया᳚ धि॒या मंहि॑ष्ठरातिं॒ स हि पप्रि॒रन्ध॑सः ||{3/15}{1.4.12.3}{1.52.3}{1.10.2.3}{617, 52, 617} |
आ यं पृ॒णन्ति॑ दि॒वि सद्म॑बर्हिषः समु॒द्रं न सु॒भ्व१॑(अः॒) स्वा, अ॒भिष्ट॑यः |{आङ्गिरस सव्यः | इन्द्रः | जगती} तं वृ॑त्र॒हत्ये॒, अनु॑ तस्थुरू॒तयः॒ शुष्मा॒, इन्द्र॑मवा॒ता, अह्रु॑तप्सवः ||{4/15}{1.4.12.4}{1.52.4}{1.10.2.4}{618, 52, 618} |
अ॒भि स्ववृ॑ष्टिं॒ मदे᳚, अस्य॒ युध्य॑तो र॒घ्वीरि॑व प्रव॒णे स॑स्रुरू॒तयः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} इन्द्रो॒ यद् व॒ज्री धृ॒षमा᳚णो॒, अन्ध॑सा भि॒नद् व॒लस्य॑ परि॒धीँरि॑व त्रि॒तः ||{5/15}{1.4.12.5}{1.52.5}{1.10.2.5}{619, 52, 619} |
परीं᳚ घृ॒णा च॑रति तित्वि॒षे शवो॒ऽपो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत् |{आङ्गिरस सव्यः | इन्द्रः | जगती} वृ॒त्रस्य॒ यत् प्र॑व॒णे दु॒र्गृभि॑श्वनो निज॒घन्थ॒ हन्वो᳚रिन्द्र तन्य॒तुम् ||{6/15}{1.4.13.1}{1.52.6}{1.10.2.6}{620, 52, 620} |
ह्र॒दं न हि त्वा᳚ न्यृ॒षन्त्यू॒र्मयो॒ ब्रह्मा᳚णीन्द्र॒ तव॒ यानि॒ वर्ध॑ना |{आङ्गिरस सव्यः | इन्द्रः | जगती} त्वष्टा᳚ चित्ते॒ युज्यं᳚ वावृधे॒ शव॑स्त॒तक्ष॒ वज्र॑म॒भिभू᳚त्योजसम् ||{7/15}{1.4.13.2}{1.52.7}{1.10.2.7}{621, 52, 621} |
ज॒घ॒न्वाँ, उ॒ हरि॑भिः सम्भृतक्रत॒विन्द्र॑ वृ॒त्रं मनु॑षे गातु॒यन्न॒पः |{आङ्गिरस सव्यः | इन्द्रः | जगती} अय॑च्छथा बा॒ह्वोर्वज्र॑माय॒समधा᳚रयो दि॒व्या सूर्यं᳚ दृ॒शे ||{8/15}{1.4.13.3}{1.52.8}{1.10.2.8}{622, 52, 622} |
बृ॒हत् स्वश्च᳚न्द्र॒मम॑व॒द् यदु॒क्थ्य१॑(अ॒)मकृ᳚ण्वत भि॒यसा॒ रोह॑णं दि॒वः |{आङ्गिरस सव्यः | इन्द्रः | जगती} यन्मानु॑षप्रधना॒, इन्द्र॑मू॒तयः॒ स्व᳚र्नृ॒षाचो᳚ म॒रुतोम॑द॒न्ननु॑ ||{9/15}{1.4.13.4}{1.52.9}{1.10.2.9}{623, 52, 623} |
द्यौश्चि॑द॒स्याम॑वाँ॒, अहेः᳚ स्व॒नादयो᳚यवीद् भि॒यसा॒ वज्र॑ इन्द्र ते |{आङ्गिरस सव्यः | इन्द्रः | जगती} वृ॒त्रस्य॒ यद् ब॑द्बधा॒नस्य॑ रोदसी॒ मदे᳚ सु॒तस्य॒ शव॒साभि॑न॒च्छिरः॑ ||{10/15}{1.4.13.5}{1.52.10}{1.10.2.10}{624, 52, 624} |
यदिन्न्वि᳚न्द्र पृथि॒वी दश॑भुजि॒रहा᳚नि॒ विश्वा᳚ त॒तन᳚न्त कृ॒ष्टयः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} अत्राह॑ ते मघव॒न् विश्रु॑तं॒ सहो॒ द्यामनु॒ शव॑सा ब॒र्हणा᳚ भुवत् ||{11/15}{1.4.14.1}{1.52.11}{1.10.2.11}{625, 52, 625} |
त्वम॒स्य पा॒रे रज॑सो॒ व्यो᳚मनः॒ स्वभू᳚त्योजा॒, अव॑से धृषन्मनः |{आङ्गिरस सव्यः | इन्द्रः | जगती} च॒कृ॒षे भूमिं᳚ प्रति॒मान॒मोज॑सो॒पः स्वः॑ परि॒भूरे॒ष्या दिव᳚म् ||{12/15}{1.4.14.2}{1.52.12}{1.10.2.12}{626, 52, 626} |
त्वं भु॑वः प्रति॒मानं᳚ पृथि॒व्या, ऋ॒ष्ववी᳚रस्य बृह॒तः पति॑र्भूः |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} विश्व॒माप्रा᳚, अ॒न्तरि॑क्षं महि॒त्वा स॒त्यम॒द्धा नकि॑र॒न्यस्त्वावा॑न् ||{13/15}{1.4.14.3}{1.52.13}{1.10.2.13}{627, 52, 627} |
न यस्य॒ द्यावा᳚पृथि॒वी, अनु॒ व्यचो॒ न सिन्ध॑वो॒ रज॑सो॒, अन्त॑मान॒शुः |{आङ्गिरस सव्यः | इन्द्रः | जगती} नोत स्ववृ॑ष्टिं॒ मदे᳚, अस्य॒ युध्य॑त॒ एको᳚, अ॒न्यच्च॑कृषे॒ विश्व॑मानु॒षक् ||{14/15}{1.4.14.4}{1.52.14}{1.10.2.14}{628, 52, 628} |
आर्च॒न्नत्र॑ म॒रुतः॒ सस्मि᳚न्ना॒जौ विश्वे᳚ दे॒वासो᳚, अमद॒न्ननु॑ त्वा |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} वृ॒त्रस्य॒ यद् भृ॑ष्टि॒मता᳚ व॒धेन॒ नि त्वमि᳚न्द्र॒ प्रत्या॒नं ज॒घन्थ॑ ||{15/15}{1.4.14.5}{1.52.15}{1.10.2.15}{629, 52, 629} |
[53] न्यूषुवाचमित्येकादशर्चस्य सूक्तस्यांगिरसःसव्यइंद्रोजगतीअंत्येद्वेत्रिष्टुभौ | |
न्यू॒३॑(ऊ॒) षु वाचं॒ प्र म॒हे भ॑रामहे॒ गिर॒ इन्द्रा᳚य॒ सद॑ने वि॒वस्व॑तः |{आङ्गिरस सव्यः | इन्द्रः | जगती} नू चि॒द्धि रत्नं᳚ सस॒तामि॒वावि॑द॒न्न दु॑ष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ||{1/11}{1.4.15.1}{1.53.1}{1.10.3.1}{630, 53, 630} |
दु॒रो, अश्व॑स्य दु॒र इ᳚न्द्र॒ गोर॑सि दु॒रो यव॑स्य॒ वसु॑न इ॒नस्पतिः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} शि॒क्षा॒न॒रः प्र॒दिवो॒, अका᳚मकर्शनः॒ सखा॒ सखि॑भ्य॒स्तमि॒दं गृ॑णीमसि ||{2/11}{1.4.15.2}{1.53.2}{1.10.3.2}{631, 53, 631} |
शची᳚व इन्द्र पुरुकृद्द्युमत्तम॒ तवेदि॒दम॒भित॑श्चेकिते॒ वसु॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} अतः॑ सं॒गृभ्या᳚भिभूत॒ आ भ॑र॒ मा त्वा᳚य॒तो ज॑रि॒तुः काम॑मूनयीः ||{3/11}{1.4.15.3}{1.53.3}{1.10.3.3}{632, 53, 632} |
ए॒भिर्द्युभिः॑ सु॒मना᳚, ए॒भिरिन्दु॑भिर्निरुन्धा॒नो, अम॑तिं॒ गोभि॑र॒श्विना᳚ |{आङ्गिरस सव्यः | इन्द्रः | जगती} इन्द्रे᳚ण॒ दस्युं᳚ द॒रय᳚न्त॒ इन्दु॑भिर्यु॒तद्वे᳚षसः॒ समि॒षा र॑भेमहि ||{4/11}{1.4.15.4}{1.53.4}{1.10.3.4}{633, 53, 633} |
समि᳚न्द्र रा॒या समि॒षा र॑भेमहि॒ सं वाजे᳚भिः पुरुश्च॒न्द्रैर॒भिद्यु॑भिः |{आङ्गिरस सव्यः | इन्द्रः | जगती} सं दे॒व्या प्रम॑त्या वी॒रशु॑ष्मया॒ गो,अ॑ग्र॒याश्वा᳚वत्या रभेमहि ||{5/11}{1.4.15.5}{1.53.5}{1.10.3.5}{634, 53, 634} |
ते त्वा॒ मदा᳚, अमद॒न् तानि॒ वृष्ण्या॒ ते सोमा᳚सो वृत्र॒हत्ये᳚षु सत्पते |{आङ्गिरस सव्यः | इन्द्रः | जगती} यत् का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति ब॒र्हिष्म॑ते॒ नि स॒हस्रा᳚णि ब॒र्हयः॑ ||{6/11}{1.4.16.1}{1.53.6}{1.10.3.6}{635, 53, 635} |
यु॒धा युध॒मुप॒ घेदे᳚षि धृष्णु॒या पु॒रा पुरं॒ समि॒दं हं॒स्योज॑सा |{आङ्गिरस सव्यः | इन्द्रः | जगती} नम्या॒ यदि᳚न्द्र॒ सख्या᳚ परा॒वति॑ निब॒र्हयो॒ नमु॑चिं॒ नाम॑ मा॒यिन᳚म् ||{7/11}{1.4.16.2}{1.53.7}{1.10.3.7}{636, 53, 636} |
त्वं कर᳚ञ्जमु॒त प॒र्णयं᳚ वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी |{आङ्गिरस सव्यः | इन्द्रः | जगती} त्वं श॒ता वङ्गृ॑दस्याभिन॒त् पुरो᳚ऽनानु॒दः परि॑षूता, ऋ॒जिश्व॑ना ||{8/11}{1.4.16.3}{1.53.8}{1.10.3.8}{637, 53, 637} |
त्वमे॒ताञ्ज॑न॒राज्ञो॒ द्विर्दशा᳚ब॒न्धुना᳚ सु॒श्रव॑सोपज॒ग्मुषः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} ष॒ष्टिं स॒हस्रा᳚ नव॒तिं नव॑ श्रु॒तो नि च॒क्रेण॒ रथ्या᳚ दु॒ष्पदा᳚वृणक् ||{9/11}{1.4.16.4}{1.53.9}{1.10.3.9}{638, 53, 638} |
त्वमा᳚विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम् |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने᳚, अरन्धनायः ||{10/11}{1.4.16.5}{1.53.10}{1.10.3.10}{639, 53, 639} |
य उ॒दृची᳚न्द्र दे॒वगो᳚पाः॒ सखा᳚यस्ते शि॒वत॑मा॒, असा᳚म |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} त्वां स्तो᳚षाम॒ त्वया᳚ सु॒वीरा॒ द्राघी᳚य॒ आयुः॑ प्रत॒रं दधा᳚नाः ||{11/11}{1.4.16.6}{1.53.11}{1.10.3.11}{640, 53, 640} |
[54] मानोअस्मिन्नित्येकादशर्चस्यसूक्तस्यांगिरसः सव्यइंद्रोजगती षष्ट्यष्टमीनवम्येकादश्यस्त्रिष्टुभः | |
मा नो᳚, अ॒स्मिन् म॑घवन् पृ॒त्स्वंह॑सि न॒हि ते॒, अन्तः॒ शव॑सः परी॒णशे᳚ |{आङ्गिरस सव्यः | इन्द्रः | जगती} अक्र᳚न्दयो न॒द्यो॒३॑(ओ॒) रोरु॑व॒द् वना᳚ क॒था न क्षो॒णीर्भि॒यसा॒ समा᳚रत ||{1/11}{1.4.17.1}{1.54.1}{1.10.4.1}{641, 54, 641} |
अर्चा᳚ श॒क्राय॑ शा॒किने॒ शची᳚वते शृ॒ण्वन्त॒मिन्द्रं᳚ म॒हय᳚न्न॒भि ष्टु॑हि |{आङ्गिरस सव्यः | इन्द्रः | जगती} यो धृ॒ष्णुना॒ शव॑सा॒ रोद॑सी, उ॒भे वृषा᳚ वृष॒त्वा वृ॑ष॒भो न्यृ॒ञ्जते᳚ ||{2/11}{1.4.17.2}{1.54.2}{1.10.4.2}{642, 54, 642} |
अर्चा᳚ दि॒वे बृ॑ह॒ते शू॒ष्य१॑(अं॒) वचः॒ स्वक्ष॑त्रं॒ यस्य॑ धृष॒तो धृ॒षन्मनः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} बृ॒हच्छ्र॑वा॒, असु॑रो ब॒र्हणा᳚ कृ॒तः पु॒रो हरि॑भ्यां वृष॒भो रथो॒ हि षः ||{3/11}{1.4.17.3}{1.54.3}{1.10.4.3}{643, 54, 643} |
त्वं दि॒वो बृ॑ह॒तः सानु॑ कोप॒योऽव॒ त्मना᳚ धृष॒ता शम्ब॑रं भिनत् |{आङ्गिरस सव्यः | इन्द्रः | जगती} यन्मा॒यिनो᳚ व्र॒न्दिनो᳚ म॒न्दिना᳚ धृ॒षच्छि॒तां गभ॑स्तिम॒शनिं᳚ पृत॒न्यसि॑ ||{4/11}{1.4.17.4}{1.54.4}{1.10.4.4}{644, 54, 644} |
नि यद् वृ॒णक्षि॑ श्वस॒नस्य॑ मू॒र्धनि॒ शुष्ण॑स्य चिद् व्र॒न्दिनो॒ रोरु॑व॒द् वना᳚ |{आङ्गिरस सव्यः | इन्द्रः | जगती} प्रा॒चीने᳚न॒ मन॑सा ब॒र्हणा᳚वता॒ यद॒द्या चि॑त् कृ॒णवः॒ कस्त्वा॒ परि॑ ||{5/11}{1.4.17.5}{1.54.5}{1.10.4.5}{645, 54, 645} |
त्वमा᳚विथ॒ नर्यं᳚ तु॒र्वशं॒ यदुं॒ त्वं तु॒र्वीतिं᳚ व॒य्यं᳚ शतक्रतो |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} त्वं रथ॒मेत॑शं॒ कृत्व्ये॒ धने॒ त्वं पुरो᳚ नव॒तिं द᳚म्भयो॒ नव॑ ||{6/11}{1.4.18.1}{1.54.6}{1.10.4.6}{646, 54, 646} |
स घा॒ राजा॒ सत्प॑तिः शूशुव॒ज्जनो᳚ रा॒तह᳚व्यः॒ प्रति॒ यः शास॒मिन्व॑ति |{आङ्गिरस सव्यः | इन्द्रः | जगती} उ॒क्था वा॒ यो, अ॑भिगृ॒णाति॒ राध॑सा॒ दानु॑रस्मा॒, उप॑रा पिन्वते दि॒वः ||{7/11}{1.4.18.2}{1.54.7}{1.10.4.7}{647, 54, 647} |
अस॑मं क्ष॒त्रमस॑मा मनी॒षा प्र सो᳚म॒पा, अप॑सा सन्तु॒ नेमे᳚ |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} ये त॑ इन्द्र द॒दुषो᳚ व॒र्धय᳚न्ति॒ महि॑ क्ष॒त्रं स्थवि॑रं॒ वृष्ण्यं᳚ च ||{8/11}{1.4.18.3}{1.54.8}{1.10.4.8}{648, 54, 648} |
तुभ्येदे॒ते ब॑हु॒ला, अद्रि॑दुग्धाश्चमू॒षद॑श्चम॒सा, इ᳚न्द्र॒पानाः᳚ |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} व्य॑श्नुहि त॒र्पया॒ काम॑मेषा॒मथा॒ मनो᳚ वसु॒देया᳚य कृष्व ||{9/11}{1.4.18.4}{1.54.9}{1.10.4.9}{649, 54, 649} |
अ॒पाम॑तिष्ठद् ध॒रुण॑ह्वरं॒ तमो॒ऽन्तर्वृ॒त्रस्य॑ ज॒ठरे᳚षु॒ पर्व॑तः |{आङ्गिरस सव्यः | इन्द्रः | जगती} अ॒भीमिन्द्रो᳚ न॒द्यो᳚ व॒व्रिणा᳚ हि॒ता विश्वा᳚, अनु॒ष्ठाः प्र॑व॒णेषु॑ जिघ्नते ||{10/11}{1.4.18.5}{1.54.10}{1.10.4.10}{650, 54, 650} |
स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे महि॑ क्ष॒त्रं ज॑ना॒षाळि᳚न्द्र॒ तव्य᳚म् |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्} रक्षा᳚ च नो म॒घोनः॑ पा॒हि सू॒रीन् रा॒ये च॑ नः स्वप॒त्या, इ॒षे धाः᳚ ||{11/11}{1.4.18.6}{1.54.11}{1.10.4.11}{651, 54, 651} |
[55] दिवश्चिदित्यष्टर्चस्य सूक्तस्यांगिरसः सव्य इंद्रोजगती | |
दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ॒ इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ आत॒पः शिशी᳚ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ||{1/8}{1.4.19.1}{1.55.1}{1.10.5.1}{652, 55, 652} |
सो, अ᳚र्ण॒वो न न॒द्यः॑ समु॒द्रियः॒ प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी᳚मभिः |{आङ्गिरस सव्यः | इन्द्रः | जगती} इन्द्रः॒ सोम॑स्य पी॒तये᳚ वृषायते स॒नात् स यु॒ध्म ओज॑सा पनस्यते ||{2/8}{1.4.19.2}{1.55.2}{1.10.5.2}{653, 55, 653} |
त्वं तमि᳚न्द्र॒ पर्व॑तं॒ न भोज॑से म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि |{आङ्गिरस सव्यः | इन्द्रः | जगती} प्र वी॒र्ये᳚ण दे॒वताति॑ चेकिते॒ विश्व॑स्मा, उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ||{3/8}{1.4.19.3}{1.55.3}{1.10.5.3}{654, 55, 654} |
स इद् वने᳚ नम॒स्युभि᳚र्वचस्यते॒ चारु॒ जने᳚षु प्रब्रुवा॒ण इ᳚न्द्रि॒यम् |{आङ्गिरस सव्यः | इन्द्रः | जगती} वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे᳚ण॒ धेनां᳚ म॒घवा॒ यदिन्व॑ति ||{4/8}{1.4.19.4}{1.55.4}{1.10.5.4}{655, 55, 655} |
स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना᳚ कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने᳚भ्यः |{आङ्गिरस सव्यः | इन्द्रः | जगती} अधा᳚ च॒न श्रद्द॑धति॒ त्विषी᳚मत॒ इन्द्रा᳚य॒ वज्रं᳚ नि॒घनि॑घ्नते व॒धम् ||{5/8}{1.4.19.5}{1.55.5}{1.10.5.5}{656, 55, 656} |
स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा᳚ क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् |{आङ्गिरस सव्यः | इन्द्रः | जगती} ज्योतीं᳚षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वेऽव॑ सु॒क्रतुः॒ सर्त॒वा, अ॒पः सृ॑जत् ||{6/8}{1.4.20.1}{1.55.6}{1.10.5.6}{657, 55, 657} |
दा॒नाय॒ मनः॑ सोमपावन्नस्तु ते॒ऽर्वाञ्चा॒ हरी᳚ वन्दनश्रु॒दा कृ॑धि |{आङ्गिरस सव्यः | इन्द्रः | जगती} यमि॑ष्ठासः॒ सार॑थयो॒ य इ᳚न्द्र ते॒ न त्वा॒ केता॒, आ द॑भ्नुवन्ति॒ भूर्ण॑यः ||{7/8}{1.4.20.2}{1.55.7}{1.10.5.7}{658, 55, 658} |
अप्र॑क्षितं॒ वसु॑ बिभर्षि॒ हस्त॑यो॒रषा᳚ळ्हं॒ सह॑स्त॒न्वि॑ श्रु॒तो द॑धे |{आङ्गिरस सव्यः | इन्द्रः | जगती} आवृ॑तासोऽव॒तासो॒ न क॒र्तृभि॑स्त॒नूषु॑ ते॒ क्रत॑व इन्द्र॒ भूर॑यः ||{8/8}{1.4.20.3}{1.55.8}{1.10.5.8}{659, 55, 659} |
[56] एषप्रपूर्वीरिति षळर्चस्य सूक्तस्यांगिरसःसव्यइंद्रोजगती | |
ए॒ष प्र पू॒र्वीरव॒ तस्य॑ च॒म्रिषोऽत्यो॒ न योषा॒मुद॑यंस्त भु॒र्वणिः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} दक्षं᳚ म॒हे पा᳚ययते हिर॒ण्ययं॒ रथ॑मा॒वृत्या॒ हरि॑योग॒मृभ्व॑सम् ||{1/6}{1.4.21.1}{1.56.1}{1.10.6.1}{660, 56, 660} |
तं गू॒र्तयो᳚ नेम॒न्निषः॒ परी᳚णसः समु॒द्रं न सं॒चर॑णे सनि॒ष्यवः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} पतिं॒ दक्ष॑स्य वि॒दथ॑स्य॒ नू सहो᳚ गि॒रिं न वे॒ना, अधि॑ रोह॒ तेज॑सा ||{2/6}{1.4.21.2}{1.56.2}{1.10.6.2}{661, 56, 661} |
स तु॒र्वणि᳚र्म॒हाँ, अ॑रे॒णु पौंस्ये᳚ गि॒रेर्भृ॒ष्टिर्न भ्रा᳚जते तु॒जा शवः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} येन॒ शुष्णं᳚ मा॒यिन॑माय॒सो मदे᳚ दु॒ध्र आ॒भूषु॑ रा॒मय॒न्नि दाम॑नि ||{3/6}{1.4.21.3}{1.56.3}{1.10.6.3}{662, 56, 662} |
दे॒वी यदि॒ तवि॑षी॒ त्वावृ॑धो॒तय॒ इन्द्रं॒ सिष॑क्त्यु॒षसं॒ न सूर्यः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती} यो धृ॒ष्णुना॒ शव॑सा॒ बाध॑ते॒ तम॒ इय॑र्ति रे॒णुं बृ॒हद᳚र्हरि॒ष्वणिः॑ ||{4/6}{1.4.21.4}{1.56.4}{1.10.6.4}{663, 56, 663} |
वि यत्ति॒रो ध॒रुण॒मच्यु॑तं॒ रजोऽति॑ष्ठिपो दि॒व आता᳚सु ब॒र्हणा᳚ |{आङ्गिरस सव्यः | इन्द्रः | जगती} स्व᳚र्मीळ्हे॒ यन्मद॑ इन्द्र॒ हर्ष्याह᳚न् वृ॒त्रं निर॒पामौ᳚ब्जो, अर्ण॒वम् ||{5/6}{1.4.21.5}{1.56.5}{1.10.6.5}{664, 56, 664} |
त्वं दि॒वो ध॒रुणं᳚ धिष॒ ओज॑सा पृथि॒व्या, इ᳚न्द्र॒ सद॑नेषु॒ माहि॑नः |{आङ्गिरस सव्यः | इन्द्रः | जगती} त्वं सु॒तस्य॒ मदे᳚, अरिणा, अ॒पो वि वृ॒त्रस्य॑ स॒मया᳚ पा॒ष्या᳚रुजः ||{6/6}{1.4.21.6}{1.56.6}{1.10.6.6}{665, 56, 665} |
[57] प्रमंहिष्ठायेति षळर्चस्यसूक्तस्यांगिरसः सव्यइंद्रोजगती | |
प्र मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये स॒त्यशु॑ष्माय त॒वसे᳚ म॒तिं भ॑रे |{आङ्गिरस सव्यः | इन्द्रः | जगती} अ॒पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं॒ राधो᳚ वि॒श्वायु॒ शव॑से॒, अपा᳚वृतम् ||{1/6}{1.4.22.1}{1.57.1}{1.10.7.1}{666, 57, 666} |
अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्टय॒ आपो᳚ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः |{आङ्गिरस सव्यः | इन्द्रः | जगती} यत् पर्व॑ते॒ न स॒मशी᳚त हर्य॒त इन्द्र॑स्य॒ वज्रः॒ श्नथि॑ता हिर॒ण्ययः॑ ||{2/6}{1.4.22.2}{1.57.2}{1.10.7.2}{667, 57, 667} |
अ॒स्मै भी॒माय॒ नम॑सा॒ सम॑ध्व॒र उषो॒ न शु॑भ्र॒ आ भ॑रा॒ पनी᳚यसे |{आङ्गिरस सव्यः | इन्द्रः | जगती} यस्य॒ धाम॒ श्रव॑से॒ नामे᳚न्द्रि॒यं ज्योति॒रका᳚रि ह॒रितो॒ नाय॑से ||{3/6}{1.4.22.3}{1.57.3}{1.10.7.3}{668, 57, 668} |
इ॒मे त॑ इन्द्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा᳚मसि प्रभूवसो |{आङ्गिरस सव्यः | इन्द्रः | जगती} न॒हि त्वद॒न्यो गि᳚र्वणो॒ गिरः॒ सघ॑त् क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद् वचः॑ ||{4/6}{1.4.22.4}{1.57.4}{1.10.7.4}{669, 57, 669} |
भूरि॑ त इन्द्र वी॒र्य१॑(अं॒) तव॑ स्मस्य॒स्य स्तो॒तुर्म॑घव॒न् काम॒मा पृ॑ण |{आङ्गिरस सव्यः | इन्द्रः | जगती} अनु॑ ते॒ द्यौर्बृ॑ह॒ती वी॒र्यं᳚ मम इ॒यं च॑ ते पृथि॒वी ने᳚म॒ ओज॑से ||{5/6}{1.4.22.5}{1.57.5}{1.10.7.5}{670, 57, 670} |
त्वं तमि᳚न्द्र॒ पर्व॑तं म॒हामु॒रुं वज्रे᳚ण वज्रिन् पर्व॒शश्च॑कर्तिथ |{आङ्गिरस सव्यः | इन्द्रः | जगती} अवा᳚सृजो॒ निवृ॑ताः॒ सर्त॒वा, अ॒पः स॒त्रा विश्वं᳚ दधिषे॒ केव॑लं॒ सहः॑ ||{6/6}{1.4.22.6}{1.57.6}{1.10.7.6}{671, 57, 671} |
[58] नूचिदितिनवर्चस्य सूक्तस्य गौतमोनोधाअग्निर्जगती अंत्याश्चतस्रस्त्रिष्टुभः | |
नू चि॑त् सहो॒जा, अ॒मृतो॒ नि तु᳚न्दते॒ होता॒ यद्दू॒तो, अभ॑वद् वि॒वस्व॑तः |{गौतमो नोधाः | अग्निः | जगती} वि साधि॑ष्ठेभिः प॒थिभी॒ रजो᳚ मम॒ आ दे॒वता᳚ता ह॒विषा᳚ विवासति ||{1/9}{1.4.23.1}{1.58.1}{1.11.1.1}{672, 58, 672} |
आ स्वमद्म॑ यु॒वमा᳚नो, अ॒जर॑स्तृ॒ष्व॑वि॒ष्यन्न॑त॒सेषु॑ तिष्ठति |{गौतमो नोधाः | अग्निः | जगती} अत्यो॒ न पृ॒ष्ठं प्रु॑षि॒तस्य॑ रोचते दि॒वो न सानु॑ स्त॒नय᳚न्नचिक्रदत् ||{2/9}{1.4.23.2}{1.58.2}{1.11.1.2}{673, 58, 673} |
क्रा॒णा रु॒द्रेभि॒र्वसु॑भिः पु॒रोहि॑तो॒ होता॒ निष॑त्तो रयि॒षाळम॑र्त्यः |{गौतमो नोधाः | अग्निः | जगती} रथो॒ न वि॒क्ष्वृ᳚ञ्जसा॒न आ॒युषु॒ व्या᳚नु॒षग्वार्या᳚ दे॒व ऋ᳚ण्वति ||{3/9}{1.4.23.3}{1.58.3}{1.11.1.3}{674, 58, 674} |
वि वात॑जूतो, अत॒सेषु॑ तिष्ठते॒ वृथा᳚ जु॒हूभिः॒ सृण्या᳚ तुवि॒ष्वणिः॑ |{गौतमो नोधाः | अग्निः | जगती} तृ॒षु यद॑ग्ने व॒निनो᳚ वृषा॒यसे᳚ कृ॒ष्णं त॒ एम॒ रुश॑दूर्मे, अजर ||{4/9}{1.4.23.4}{1.58.4}{1.11.1.4}{675, 58, 675} |
तपु॑र्जम्भो॒ वन॒ आ वात॑चोदितो यू॒थे न सा॒ह्वाँ, अव॑ वाति॒ वंस॑गः |{गौतमो नोधाः | अग्निः | जगती} अ॒भि॒व्रज॒न्नक्षि॑तं॒ पाज॑सा॒ रजः॑ स्था॒तुश्च॒रथं᳚ भयते पत॒त्रिणः॑ ||{5/9}{1.4.23.5}{1.58.5}{1.11.1.5}{676, 58, 676} |
द॒धुष्ट्वा॒ भृग॑वो॒ मानु॑षे॒ष्वा र॒यिं न चारुं᳚ सु॒हवं॒ जने᳚भ्यः |{गौतमो नोधाः | अग्निः | त्रिष्टुप्} होता᳚रमग्ने॒, अति॑थिं॒ वरे᳚ण्यं मि॒त्रं न शेवं᳚ दि॒व्याय॒ जन्म॑ने ||{6/9}{1.4.24.1}{1.58.6}{1.11.1.6}{677, 58, 677} |
होता᳚रं स॒प्त जु॒ह्वो॒३॑(ओ॒) यजि॑ष्ठं॒ यं वा॒घतो᳚ वृ॒णते᳚, अध्व॒रेषु॑ |{गौतमो नोधाः | अग्निः | त्रिष्टुप्} अ॒ग्निं विश्वे᳚षामर॒तिं वसू᳚नां सप॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न᳚म् ||{7/9}{1.4.24.2}{1.58.7}{1.11.1.7}{678, 58, 678} |
अच्छि॑द्रा सूनो सहसो नो, अ॒द्य स्तो॒तृभ्यो᳚ मित्रमहः॒ शर्म॑ यच्छ |{गौतमो नोधाः | अग्निः | त्रिष्टुप्} अग्ने᳚ गृ॒णन्त॒मंह॑स उरु॒ष्योर्जो᳚ नपात् पू॒र्भिराय॑सीभिः ||{8/9}{1.4.24.3}{1.58.8}{1.11.1.8}{679, 58, 679} |
भवा॒ वरू᳚थं गृण॒ते वि॑भावो॒ भवा᳚ मघवन् म॒घव॑द्भ्यः॒ शर्म॑ |{गौतमो नोधाः | अग्निः | त्रिष्टुप्} उ॒रु॒ष्याग्ने॒, अंह॑सो गृ॒णन्तं᳚ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{9/9}{1.4.24.4}{1.58.9}{1.11.1.9}{680, 58, 680} |
[59] वयाइदितिसप्तर्चस्य सूक्तस्य गौतमोनोधावैश्वानरोग्निस्त्रिष्टुप् | |
व॒या, इद॑ग्ने, अ॒ग्नय॑स्ते, अ॒न्ये त्वे विश्वे᳚, अ॒मृता᳚ मादयन्ते |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्} वैश्वा᳚नर॒ नाभि॑रसि क्षिती॒नां स्थूणे᳚व॒ जनाँ᳚, उप॒मिद् य॑यन्थ ||{1/7}{1.4.25.1}{1.59.1}{1.11.2.1}{681, 59, 681} |
मू॒र्धा दि॒वो नाभि॑र॒ग्निः पृ॑थि॒व्या, अथा᳚भवदर॒ती रोद॑स्योः |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्} तं त्वा᳚ दे॒वासो᳚ऽजनयन्त दे॒वं वैश्वा᳚नर॒ ज्योति॒रिदार्या᳚य ||{2/7}{1.4.25.2}{1.59.2}{1.11.2.2}{682, 59, 682} |
आ सूर्ये॒ न र॒श्मयो᳚ ध्रु॒वासो᳚ वैश्वान॒रे द॑धिरे॒ऽग्ना वसू᳚नि |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्} या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु या मानु॑षे॒ष्वसि॒ तस्य॒ राजा᳚ ||{3/7}{1.4.25.3}{1.59.3}{1.11.2.3}{683, 59, 683} |
बृ॒ह॒ती, इ॑व सू॒नवे॒ रोद॑सी॒ गिरो॒ होता᳚ मनु॒ष्यो॒३॑(ओ॒) न दक्षः॑ |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्} स्व᳚र्वते स॒त्यशु॑ष्माय पू॒र्वीर्वै᳚श्वान॒राय॒ नृत॑माय य॒ह्वीः ||{4/7}{1.4.25.4}{1.59.4}{1.11.2.4}{684, 59, 684} |
दि॒वश्चि॑त्ते बृह॒तो जा᳚तवेदो॒ वैश्वा᳚नर॒ प्र रि॑रिचे महि॒त्वम् |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्} राजा᳚ कृष्टी॒नाम॑सि॒ मानु॑षीणां यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ||{5/7}{1.4.25.5}{1.59.5}{1.11.2.5}{685, 59, 685} |
प्र नू म॑हि॒त्वं वृ॑ष॒भस्य॑ वोचं॒ यं पू॒रवो᳚ वृत्र॒हणं॒ सच᳚न्ते |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्} वै॒श्वा॒न॒रो दस्यु॑म॒ग्निर्ज॑घ॒न्वाँ, अधू᳚नो॒त् काष्ठा॒, अव॒ शम्ब॑रं भेत् ||{6/7}{1.4.25.6}{1.59.6}{1.11.2.6}{686, 59, 686} |
वै॒श्वा॒न॒रो म॑हि॒म्ना वि॒श्वकृ॑ष्टिर्भ॒रद्वा᳚जेषु यज॒तो वि॒भावा᳚ |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्} शा॒त॒व॒ने॒ये श॒तिनी᳚भिर॒ग्निः पु॑रुणी॒थे ज॑रते सू॒नृता᳚वान् ||{7/7}{1.4.25.7}{1.59.7}{1.11.2.7}{687, 59, 687} |
[60] वह्निंयशसमिति पंचर्चस्य सूक्तस्य गौतमोनोधाअग्नित्रिष्टुप् | |
वह्निं᳚ य॒शसं᳚ वि॒दथ॑स्य के॒तुं सु॑प्रा॒व्यं᳚ दू॒तं स॒द्यो,अ॑र्थम् |{गौतमो नोधाः | अग्निः | त्रिष्टुप्} द्वि॒जन्मा᳚नं र॒यिमि॑व प्रश॒स्तं रा॒तिं भ॑र॒द् भृग॑वे मात॒रिश्वा᳚ ||{1/5}{1.4.26.1}{1.60.1}{1.11.3.1}{688, 60, 688} |
अ॒स्य शासु॑रु॒भया᳚सः सचन्ते ह॒विष्म᳚न्त उ॒शिजो॒ ये च॒ मर्ताः᳚ |{गौतमो नोधाः | अग्निः | त्रिष्टुप्} दि॒वश्चि॒त् पूर्वो॒ न्य॑सादि॒ होता॒पृच्छ्यो᳚ वि॒श्पति᳚र्वि॒क्षु वे॒धाः ||{2/5}{1.4.26.2}{1.60.2}{1.11.3.2}{689, 60, 689} |
तं नव्य॑सी हृ॒द आ जाय॑मानम॒स्मत् सु॑की॒र्तिर्मधु॑जिह्वमश्याः |{गौतमो नोधाः | अग्निः | त्रिष्टुप्} यमृ॒त्विजो᳚ वृ॒जने॒ मानु॑षासः॒ प्रय॑स्वन्त आ॒यवो॒ जीज॑नन्त ||{3/5}{1.4.26.3}{1.60.3}{1.11.3.3}{690, 60, 690} |
उ॒शिक् पा᳚व॒को वसु॒र्मानु॑षेषु॒ वरे᳚ण्यो॒ होता᳚धायि वि॒क्षु |{गौतमो नोधाः | अग्निः | त्रिष्टुप्} दमू᳚ना गृ॒हप॑ति॒र्दम॒ आँ, अ॒ग्निर्भु॑वद् रयि॒पती᳚ रयी॒णाम् ||{4/5}{1.4.26.4}{1.60.4}{1.11.3.4}{691, 60, 691} |
तं त्वा᳚ व॒यं पति॑मग्ने रयी॒णां प्र शं᳚सामो म॒तिभि॒र्गोत॑मासः |{गौतमो नोधाः | अग्निः | त्रिष्टुप्} आ॒शुं न वा᳚जम्भ॒रं म॒र्जय᳚न्तः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{5/5}{1.4.26.5}{1.60.5}{1.11.3.5}{692, 60, 692} |
[61] अस्माइद्विति षोळशर्चस्य सूक्तस्य गौतमोनोधाइंद्रस्त्रिष्टुप् | |
अ॒स्मा, इदु॒ प्र त॒वसे᳚ तु॒राय॒ प्रयो॒ न ह᳚र्मि॒ स्तोमं॒ माहि॑नाय |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} ऋची᳚षमा॒याध्रि॑गव॒ ओह॒मिन्द्रा᳚य॒ ब्रह्मा᳚णि रा॒तत॑मा ||{1/16}{1.4.27.1}{1.61.1}{1.11.4.1}{693, 61, 693} |
अ॒स्मा, इदु॒ प्रय॑ इव॒ प्र यं᳚सि॒ भरा᳚म्याङ्गू॒षं बाधे᳚ सुवृ॒क्ति |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} इन्द्रा᳚य हृ॒दा मन॑सा मनी॒षा प्र॒त्नाय॒ पत्ये॒ धियो᳚ मर्जयन्त ||{2/16}{1.4.27.2}{1.61.2}{1.11.4.2}{694, 61, 694} |
अ॒स्मा, इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा᳚म्याङ्गू॒षमा॒स्ये᳚न |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} मंहि॑ष्ठ॒मच्छो᳚क्तिभिर्मती॒नां सु॑वृ॒क्तिभिः॑ सू॒रिं वा᳚वृ॒धध्यै᳚ ||{3/16}{1.4.27.3}{1.61.3}{1.11.4.3}{695, 61, 695} |
अ॒स्मा, इदु॒ स्तोमं॒ सं हि॑नोमि॒ रथं॒ न तष्टे᳚व॒ तत्सि॑नाय |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} गिर॑श्च॒ गिर्वा᳚हसे सुवृ॒क्तीन्द्रा᳚य विश्वमि॒न्वं मेधि॑राय ||{4/16}{1.4.27.4}{1.61.4}{1.11.4.4}{696, 61, 696} |
अ॒स्मा, इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा᳚या॒र्कं जु॒ह्वा॒३॑(आ॒) सम᳚ञ्जे |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} वी॒रं दा॒नौक॑सं व॒न्दध्यै᳚ पु॒रां गू॒र्तश्र॑वसं द॒र्माण᳚म् ||{5/16}{1.4.27.5}{1.61.5}{1.11.4.5}{697, 61, 697} |
अ॒स्मा, इदु॒ त्वष्टा᳚ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्य१॑(अं॒) रणा᳚य |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} वृ॒त्रस्य॑ चिद्वि॒दद् येन॒ मर्म॑ तु॒जन्नीशा᳚नस्तुज॒ता कि॑ये॒धाः ||{6/16}{1.4.28.1}{1.61.6}{1.11.4.6}{698, 61, 698} |
अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वाञ्चार्वन्ना᳚ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} मु॒षा॒यद् विष्णुः॑ पच॒तं सही᳚या॒न् विध्य॑द्वरा॒हं ति॒रो, अद्रि॒मस्ता᳚ ||{7/16}{1.4.28.2}{1.61.7}{1.11.4.7}{699, 61, 699} |
अ॒स्मा, इदु॒ ग्नाश्चि॑द्दे॒वप॑त्नी॒रिन्द्रा᳚या॒र्कम॑हि॒हत्य॑ ऊवुः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} परि॒ द्यावा᳚पृथि॒वी ज॑भ्र उ॒र्वी नास्य॒ ते म॑हि॒मानं॒ परि॑ ष्टः ||{8/16}{1.4.28.3}{1.61.8}{1.11.4.8}{700, 61, 700} |
अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} स्व॒राळिन्द्रो॒ दम॒ आ वि॒श्वगू᳚र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा᳚य ||{9/16}{1.4.28.4}{1.61.9}{1.11.4.9}{701, 61, 701} |
अ॒स्येदे॒व शव॑सा शु॒षन्तं॒ वि वृ॑श्च॒द् वज्रे᳚ण वृ॒त्रमिन्द्रः॑ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} गा न व्रा॒णा, अ॒वनी᳚रमुञ्चद॒भि श्रवो᳚ दा॒वने॒ सचे᳚ताः ||{10/16}{1.4.28.5}{1.61.10}{1.11.4.10}{702, 61, 702} |
अ॒स्येदु॑ त्वे॒षसा᳚ रन्त॒ सिन्ध॑वः॒ परि॒ यद् वज्रे᳚ण सी॒मय॑च्छत् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} ई॒शा॒न॒कृद्दा॒शुषे᳚ दश॒स्यन् तु॒र्वीत॑ये गा॒धं तु॒र्वणिः॑ कः ||{11/16}{1.4.29.1}{1.61.11}{1.11.4.11}{703, 61, 703} |
अ॒स्मा, इदु॒ प्र भ॑रा॒ तूतु॑जानो वृ॒त्राय॒ वज्र॒मीशा᳚नः किये॒धाः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} गोर्न पर्व॒ वि र॑दा तिर॒श्चेष्य॒न्नर्णां᳚स्य॒पां च॒रध्यै᳚ ||{12/16}{1.4.29.2}{1.61.12}{1.11.4.12}{704, 61, 704} |
अ॒स्येदु॒ प्र ब्रू᳚हि पू॒र्व्याणि॑ तु॒रस्य॒ कर्मा᳚णि॒ नव्य॑ उ॒क्थैः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} यु॒धे यदि॑ष्णा॒न आयु॑धान्यृघा॒यमा᳚णो निरि॒णाति॒ शत्रू॑न् ||{13/16}{1.4.29.3}{1.61.13}{1.11.4.13}{705, 61, 705} |
अ॒स्येदु॑ भि॒या गि॒रय॑श्च दृ॒ळ्हा द्यावा᳚ च॒ भूमा᳚ ज॒नुष॑स्तुजेते |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} उपो᳚ वे॒नस्य॒ जोगु॑वान ओ॒णिं स॒द्यो भु॑वद् वी॒र्या᳚य नो॒धाः ||{14/16}{1.4.29.4}{1.61.14}{1.11.4.14}{706, 61, 706} |
अ॒स्मा, इदु॒ त्यदनु॑ दाय्येषा॒मेको॒ यद् व॒व्ने भूरे॒रीशा᳚नः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} प्रैत॑शं॒ सूर्ये᳚ पस्पृधा॒नं सौव॑श्व्ये॒ सुष्वि॑माव॒दिन्द्रः॑ ||{15/16}{1.4.29.5}{1.61.15}{1.11.4.15}{707, 61, 707} |
ए॒वा ते᳚ हारियोजना सुवृ॒क्तीन्द्र॒ ब्रह्मा᳚णि॒ गोत॑मासो, अक्रन् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} ऐषु॑ वि॒श्वपे᳚शसं॒ धियं᳚ धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{16/16}{1.4.29.6}{1.61.16}{1.11.4.16}{708, 61, 708} |
[62] प्रमन्मह इतित्रयोदशर्चस्य सूक्तस्य गौतमोनोधाइंद्रस्त्रिष्टुप् | |
प्र म᳚न्महे शवसा॒नाय॑ शू॒षमा᳚ङ्गू॒षं गिर्व॑णसे, अङ्गिर॒स्वत् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} सु॒वृ॒क्तिभिः॑ स्तुव॒त ऋ॑ग्मि॒यायाऽर्चा᳚मा॒र्कं नरे॒ विश्रु॑ताय ||{1/13}{1.5.1.1}{1.62.1}{1.11.5.1}{709, 62, 709} |
प्र वो᳚ म॒हे महि॒ नमो᳚ भरध्वमाङ्गू॒ष्यं᳚ शवसा॒नाय॒ साम॑ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} येना᳚ नः॒ पूर्वे᳚ पि॒तरः॑ पद॒ज्ञा, अर्च᳚न्तो॒, अङ्गि॑रसो॒ गा, अवि᳚न्दन् ||{2/13}{1.5.1.2}{1.62.2}{1.11.5.2}{710, 62, 710} |
इन्द्र॒स्याङ्गि॑रसां चे॒ष्टौ वि॒दत् स॒रमा॒ तन॑याय धा॒सिम् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} बृह॒स्पति॑र्भि॒नदद्रिं᳚ वि॒दद् गाः समु॒स्रिया᳚भिर्वावशन्त॒ नरः॑ ||{3/13}{1.5.1.3}{1.62.3}{1.11.5.3}{711, 62, 711} |
स सु॒ष्टुभा॒ स स्तु॒भा स॒प्त विप्रैः᳚ स्व॒रेणाद्रिं᳚ स्व॒र्यो॒३॑(ओ॒) नव॑ग्वैः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} स॒र॒ण्युभिः॑ फलि॒गमि᳚न्द्र शक्र व॒लं रवे᳚ण दरयो॒ दश॑ग्वैः ||{4/13}{1.5.1.4}{1.62.4}{1.11.5.4}{712, 62, 712} |
गृ॒णा॒नो, अङ्गि॑रोभिर्दस्म॒ वि व॑रु॒षसा॒ सूर्ये᳚ण॒ गोभि॒रन्धः॑ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} वि भूम्या᳚, अप्रथय इन्द्र॒ सानु॑ दि॒वो रज॒ उप॑रमस्तभायः ||{5/13}{1.5.1.5}{1.62.5}{1.11.5.5}{713, 62, 713} |
तदु॒ प्रय॑क्षतममस्य॒ कर्म॑ द॒स्मस्य॒ चारु॑तममस्ति॒ दंसः॑ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} उ॒प॒ह्व॒रे यदुप॑रा॒, अपि᳚न्व॒न् मध्व᳚र्णसो न॒द्य१॑(अ॒)श्चत॑स्रः ||{6/13}{1.5.2.1}{1.62.6}{1.11.5.6}{714, 62, 714} |
द्वि॒ता वि व᳚व्रे स॒नजा॒ सनी᳚ळे, अ॒यास्यः॒ स्तव॑मानेभिर॒र्कैः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} भगो॒ न मेने᳚ पर॒मे व्यो᳚म॒न्नधा᳚रय॒द् रोद॑सी सु॒दंसाः᳚ ||{7/13}{1.5.2.2}{1.62.7}{1.11.5.7}{715, 62, 715} |
स॒नाद्दिवं॒ परि॒ भूमा॒ विरू᳚पे पुन॒र्भुवा᳚ युव॒ती स्वेभि॒रेवैः᳚ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} कृ॒ष्णेभि॑र॒क्तोषा रुश॑द्भि॒र्वपु॑र्भि॒रा च॑रतो, अ॒न्यान्या᳚ ||{8/13}{1.5.2.3}{1.62.8}{1.11.5.8}{716, 62, 716} |
सने᳚मि स॒ख्यं स्व॑प॒स्यमा᳚नः सू॒नुर्दा᳚धार॒ शव॑सा सु॒दंसाः᳚ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} आ॒मासु॑ चिद्दधिषे प॒क्वम॒न्तः पयः॑ कृ॒ष्णासु॒ रुश॒द् रोहि॑णीषु ||{9/13}{1.5.2.4}{1.62.9}{1.11.5.9}{717, 62, 717} |
स॒नात् सनी᳚ळा, अ॒वनी᳚रवा॒ता व्र॒ता र॑क्षन्ते, अ॒मृताः॒ सहो᳚भिः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} पु॒रू स॒हस्रा॒ जन॑यो॒ न पत्नी᳚र्दुव॒स्यन्ति॒ स्वसा᳚रो॒, अह्र॑याणम् ||{10/13}{1.5.2.5}{1.62.10}{1.11.5.10}{718, 62, 718} |
स॒ना॒युवो॒ नम॑सा॒ नव्यो᳚, अ॒र्कैर्व॑सू॒यवो᳚ म॒तयो᳚ दस्म दद्रुः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} पतिं॒ न पत्नी᳚रुश॒तीरु॒शन्तं᳚ स्पृ॒शन्ति॑ त्वा शवसावन् मनी॒षाः ||{11/13}{1.5.2.6}{1.62.11}{1.11.5.11}{719, 62, 719} |
स॒नादे॒व तव॒ रायो॒ गभ॑स्तौ॒ न क्षीय᳚न्ते॒ नोप॑ दस्यन्ति दस्म |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} द्यु॒माँ, अ॑सि॒ क्रतु॑माँ, इन्द्र॒ धीरः॒ शिक्षा᳚ शचीव॒स्तव॑ नः॒ शची᳚भिः ||{12/13}{1.5.3.1}{1.62.12}{1.11.5.12}{720, 62, 720} |
स॒ना॒य॒ते गोत॑म इन्द्र॒ नव्य॒मत॑क्ष॒द् ब्रह्म॑ हरि॒योज॑नाय |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} सु॒नी॒थाय॑ नः शवसान नो॒धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{13/13}{1.5.3.2}{1.62.13}{1.11.5.13}{721, 62, 721} |
[63] त्वंमहानिति नवर्चस्य सूक्तस्य गौतमोनोधाइंद्रस्त्रिष्टुप् | |
त्वं म॒हाँ, इ᳚न्द्र॒ यो ह॒ शुष्मै॒र्द्यावा᳚ जज्ञा॒नः पृ॑थि॒वी, अमे᳚ धाः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} यद्ध॑ ते॒ विश्वा᳚ गि॒रय॑श्चि॒दभ्वा᳚ भि॒या दृ॒ळ्हासः॑ कि॒रणा॒ नैज॑न् ||{1/9}{1.5.4.1}{1.63.1}{1.11.6.1}{722, 63, 722} |
आ यद्धरी᳚, इन्द्र॒ विव्र॑ता॒ वेरा ते॒ वज्रं᳚ जरि॒ता बा॒ह्वोर्धा᳚त् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} येना᳚विहर्यतक्रतो, अ॒मित्रा॒न् पुर॑ इ॒ष्णासि॑ पुरुहूत पू॒र्वीः ||{2/9}{1.5.4.2}{1.63.2}{1.11.6.2}{723, 63, 723} |
त्वं स॒त्य इ᳚न्द्र धृ॒ष्णुरे॒तान् त्वमृ॑भु॒क्षा नर्य॒स्त्वं षाट् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} त्वं शुष्णं᳚ वृ॒जने᳚ पृ॒क्ष आ॒णौ यूने॒ कुत्सा᳚य द्यु॒मते॒ सचा᳚हन् ||{3/9}{1.5.4.3}{1.63.3}{1.11.6.3}{724, 63, 724} |
त्वं ह॒ त्यदि᳚न्द्र चोदीः॒ सखा᳚ वृ॒त्रं यद् व॑ज्रिन् वृषकर्मन्नु॒भ्नाः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} यद्ध॑ शूर वृषमणः परा॒चैर्वि दस्यूँ॒र्योना॒वकृ॑तो वृथा॒षाट् ||{4/9}{1.5.4.4}{1.63.4}{1.11.6.4}{725, 63, 725} |
त्वं ह॒ त्यदि॒न्द्रारि॑षण्यन् दृ॒ळ्हस्य॑ चि॒न्मर्ता᳚ना॒मजु॑ष्टौ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} व्य१॑(अ॒)स्मदा काष्ठा॒, अर्व॑ते वर्घ॒नेव॑ वज्रिञ्छ्नथिह्य॒मित्रा॑न् ||{5/9}{1.5.4.5}{1.63.5}{1.11.6.5}{726, 63, 726} |
त्वां ह॒ त्यदि॒न्द्रार्ण॑सातौ॒ स्व᳚र्मीळ्हे॒ नर॑ आ॒जा ह॑वन्ते |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} तव॑ स्वधाव इ॒यमा स॑म॒र्य ऊ॒तिर्वाजे᳚ष्वत॒साय्या᳚ भूत् ||{6/9}{1.5.5.1}{1.63.6}{1.11.6.6}{727, 63, 727} |
त्वं ह॒ त्यदि᳚न्द्र स॒प्त युध्य॒न् पुरो᳚ वज्रिन् पुरु॒कुत्सा᳚य दर्दः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} ब॒र्हिर्न यत् सु॒दासे॒ वृथा॒ वर्गं॒हो रा᳚ज॒न् वरि॑वः पू॒रवे᳚ कः ||{7/9}{1.5.5.2}{1.63.7}{1.11.6.7}{728, 63, 728} |
त्वं त्यां न॑ इन्द्र देव चि॒त्रामिष॒मापो॒ न पी᳚पयः॒ परि॑ज्मन् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} यया᳚ शूर॒ प्रत्य॒स्मभ्यं॒ यंसि॒ त्मन॒मूर्जं॒ न वि॒श्वध॒ क्षर॑ध्यै ||{8/9}{1.5.5.3}{1.63.8}{1.11.6.8}{729, 63, 729} |
अका᳚रि त इन्द्र॒ गोत॑मेभि॒र्ब्रह्मा॒ण्योक्ता॒ नम॑सा॒ हरि॑भ्याम् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्} सु॒पेश॑सं॒ वाज॒मा भ॑रा नः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{9/9}{1.5.5.4}{1.63.9}{1.11.6.9}{730, 63, 730} |
[64] वृष्णेशर्धायेति पंचदशर्चस्य सूक्तस्य गौतमोनोधामरुतोजगती अंत्यात्रिष्टुप् | |
वृष्णे॒ शर्धा᳚य॒ सुम॑खाय वे॒धसे॒ नोधः॑ सुवृ॒क्तिं प्र भ॑रा म॒रुद्भ्यः॑ |{गौतमो नोधाः | मरुतः | जगती} अ॒पो न धीरो॒ मन॑सा सु॒हस्त्यो॒ गिरः॒ सम᳚ञ्जे वि॒दथे᳚ष्वा॒भुवः॑ ||{1/15}{1.5.6.1}{1.64.1}{1.11.7.1}{731, 64, 731} |
ते ज॑ज्ञिरे दि॒व ऋ॒ष्वास॑ उ॒क्षणो᳚ रु॒द्रस्य॒ मर्या॒, असु॑रा, अरे॒पसः॑ |{गौतमो नोधाः | मरुतः | जगती} पा॒व॒कासः॒ शुच॑यः॒ सूर्या᳚, इव॒ सत्वा᳚नो॒ न द्र॒प्सिनो᳚ घो॒रव॑र्पसः ||{2/15}{1.5.6.2}{1.64.2}{1.11.7.2}{732, 64, 732} |
युवा᳚नो रु॒द्रा, अ॒जरा᳚, अभो॒ग्घनो᳚ वव॒क्षुरध्रि॑गावः॒ पर्व॑ता, इव |{गौतमो नोधाः | मरुतः | जगती} दृ॒ळ्हा चि॒द् विश्वा॒ भुव॑नानि॒ पार्थि॑वा॒ प्र च्या᳚वयन्ति दि॒व्यानि॑ म॒ज्मना᳚ ||{3/15}{1.5.6.3}{1.64.3}{1.11.7.3}{733, 64, 733} |
चि॒त्रैर॒ञ्जिभि॒र्वपु॑षे॒ व्य᳚ञ्जते॒ वक्ष॑स्सु रु॒क्माँ, अधि॑ येतिरे शु॒भे |{गौतमो नोधाः | मरुतः | जगती} अंसे᳚ष्वेषां॒ नि मि॑मृक्षुरृ॒ष्टयः॑ सा॒कं ज॑ज्ञिरे स्व॒धया᳚ दि॒वो नरः॑ ||{4/15}{1.5.6.4}{1.64.4}{1.11.7.4}{734, 64, 734} |
ई॒शा॒न॒कृतो॒ धुन॑यो रि॒शाद॑सो॒ वाता᳚न् वि॒द्युत॒स्तवि॑षीभिरक्रत |{गौतमो नोधाः | मरुतः | जगती} दु॒हन्त्यूध॑र्दि॒व्यानि॒ धूत॑यो॒ भूमिं᳚ पिन्वन्ति॒ पय॑सा॒ परि॑ज्रयः ||{5/15}{1.5.6.5}{1.64.5}{1.11.7.5}{735, 64, 735} |
पिन्व᳚न्त्य॒पो म॒रुतः॑ सु॒दान॑वः॒ पयो᳚ घृ॒तव॑द् वि॒दथे᳚ष्वा॒भुवः॑ |{गौतमो नोधाः | मरुतः | जगती} अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒मुत्सं᳚ दुहन्ति स्त॒नय᳚न्त॒मक्षि॑तम् ||{6/15}{1.5.7.1}{1.64.6}{1.11.7.6}{736, 64, 736} |
म॒हि॒षासो᳚ मा॒यिन॑श्चि॒त्रभा᳚नवो गि॒रयो॒ न स्वत॑वसो रघु॒ष्यदः॑ |{गौतमो नोधाः | मरुतः | जगती} मृ॒गा, इ॑व ह॒स्तिनः॑ खादथा॒ वना॒ यदारु॑णीषु॒ तवि॑षी॒रयु॑ग्ध्वम् ||{7/15}{1.5.7.2}{1.64.7}{1.11.7.7}{737, 64, 737} |
सिं॒हा, इ॑व नानदति॒ प्रचे᳚तसः पि॒शा, इ॑व सु॒पिशो᳚ वि॒श्ववे᳚दसः |{गौतमो नोधाः | मरुतः | जगती} क्षपो॒ जिन्व᳚न्तः॒ पृष॑तीभिरृ॒ष्टिभिः॒ समित् स॒बाधः॒ शव॒साहि॑मन्यवः ||{8/15}{1.5.7.3}{1.64.8}{1.11.7.8}{738, 64, 738} |
रोद॑सी॒, आ व॑दता गणश्रियो॒ नृषा᳚चः शूराः॒ शव॒साहि॑मन्यवः |{गौतमो नोधाः | मरुतः | जगती} आ व॒न्धुरे᳚ष्व॒मति॒र्न द॑र्श॒ता वि॒द्युन्न त॑स्थौ मरुतो॒ रथे᳚षु वः ||{9/15}{1.5.7.4}{1.64.9}{1.11.7.9}{739, 64, 739} |
वि॒श्ववे᳚दसो र॒यिभिः॒ समो᳚कसः॒ सम्मि॑श्लास॒स्तवि॑षीभिर्विर॒प्शिनः॑ |{गौतमो नोधाः | मरुतः | जगती} अस्ता᳚र॒ इषुं᳚ दधिरे॒ गभ॑स्त्योरन॒न्तशु॑ष्मा॒ वृष॑खादयो॒ नरः॑ ||{10/15}{1.5.7.5}{1.64.10}{1.11.7.10}{740, 64, 740} |
हि॒र॒ण्यये᳚भिः प॒विभिः॑ पयो॒वृध॒ उज्जि॑घ्नन्त आप॒थ्यो॒३॑(ओ॒) न पर्व॑तान् |{गौतमो नोधाः | मरुतः | जगती} म॒खा, अ॒यासः॑ स्व॒सृतो᳚ ध्रुव॒च्युतो᳚ दुध्र॒कृतो᳚ म॒रुतो॒ भ्राज॑दृष्टयः ||{11/15}{1.5.8.1}{1.64.11}{1.11.7.11}{741, 64, 741} |
घृषुं᳚ पाव॒कं व॒निनं॒ विच॑र्षणिं रु॒द्रस्य॑ सू॒नुं ह॒वसा᳚ गृणीमसि |{गौतमो नोधाः | मरुतः | जगती} र॒ज॒स्तुरं᳚ त॒वसं॒ मारु॑तं ग॒णमृ॑जी॒षिणं॒ वृष॑णं सश्चत श्रि॒ये ||{12/15}{1.5.8.2}{1.64.12}{1.11.7.12}{742, 64, 742} |
प्र नू स मर्तः॒ शव॑सा॒ जनाँ॒, अति॑ त॒स्थौ व॑ ऊ॒ती म॑रुतो॒ यमाव॑त |{गौतमो नोधाः | मरुतः | जगती} अर्व॑द्भि॒र्वाजं᳚ भरते॒ धना॒ नृभि॑रा॒पृच्छ्यं॒ क्रतु॒मा क्षे᳚ति॒ पुष्य॑ति ||{13/15}{1.5.8.3}{1.64.13}{1.11.7.13}{743, 64, 743} |
च॒र्कृत्यं᳚ मरुतः पृ॒त्सु दु॒ष्टरं᳚ द्यु॒मन्तं॒ शुष्मं᳚ म॒घव॑त्सु धत्तन |{गौतमो नोधाः | मरुतः | जगती} ध॒न॒स्पृत॑मु॒क्थ्यं᳚ वि॒श्वच॑र्षणिं तो॒कं पु॑ष्येम॒ तन॑यं श॒तं हिमाः᳚ ||{14/15}{1.5.8.4}{1.64.14}{1.11.7.14}{744, 64, 744} |
नू ष्ठि॒रं म॑रुतो वी॒रव᳚न्तमृती॒षाहं᳚ र॒यिम॒स्मासु॑ धत्त |{गौतमो नोधाः | मरुतः | त्रिष्टुप्} स॒ह॒स्रिणं᳚ श॒तिनं᳚ शूशु॒वांसं᳚ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{15/15}{1.5.8.5}{1.64.15}{1.11.7.15}{745, 64, 745} |
[65] पश्वानेति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् | |
प॒श्वा न ता॒युं गुहा॒ चत᳚न्तं॒ नमो᳚ युजा॒नं नमो॒ वह᳚न्तम् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{1/10}{1.5.9.1}{1.65.1}{1.12.1.1}{746, 65, 746} |
स॒जोषा॒ धीराः᳚ प॒दैरनु॑ ग्म॒न्नुप॑ त्वा सीद॒न् विश्वे॒ यज॑त्राः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{2/10}{1.5.9.2}{1.65.2}{1.12.1.2}{747, 65, 747} |
ऋ॒तस्य॑ दे॒वा, अनु᳚ व्र॒ता गु॒र्भुव॒त् परि॑ष्टि॒र्द्यौर्न भूम॑ ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{3/10}{1.5.9.3}{1.65.3}{1.12.1.3}{748, 65, 748} |
वर्ध᳚न्ती॒मापः॑ प॒न्वा सुशि॑श्विमृ॒तस्य॒ योना॒ गर्भे॒ सुजा᳚तम् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{4/10}{1.5.9.4}{1.65.4}{1.12.1.4}{749, 65, 749} |
पु॒ष्टिर्न र॒ण्वा क्षि॒तिर्न पृ॒थ्वी गि॒रिर्न भुज्म॒ क्षोदो॒ न श॒म्भु ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{5/10}{1.5.9.5}{1.65.5}{1.12.1.5}{750, 65, 750} |
अत्यो॒ नाज्म॒न् त्सर्ग॑प्रतक्तः॒ सिन्धु॒र्न क्षोदः॒ क ईं᳚ वराते ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{6/10}{1.5.9.6}{1.65.6}{1.12.1.6}{751, 65, 751} |
जा॒मिः सिन्धू᳚नां॒ भ्राते᳚व॒ स्वस्रा॒मिभ्या॒न्न राजा॒ वना᳚न्यत्ति ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{7/10}{1.5.9.7}{1.65.7}{1.12.1.7}{752, 65, 752} |
यद् वात॑जूतो॒ वना॒ व्यस्था᳚द॒ग्निर्ह॑ दाति॒ रोमा᳚ पृथि॒व्याः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{8/10}{1.5.9.8}{1.65.8}{1.12.1.8}{753, 65, 753} |
श्वसि॑त्य॒प्सु हं॒सो न सीद॒न् क्रत्वा॒ चेति॑ष्ठो वि॒शामु॑ष॒र्भुत् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{9/10}{1.5.9.9}{1.65.9}{1.12.1.9}{754, 65, 754} |
सोमो॒ न वे॒धा, ऋ॒तप्र॑जातः प॒शुर्न शिश्वा᳚ वि॒भुर्दू॒रेभाः᳚ ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{10/10}{1.5.9.10}{1.65.10}{1.12.1.10}{755, 65, 755} |
[66] रयिर्नेति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् | |
र॒यिर्न चि॒त्रा सूरो॒ न सं॒दृगायु॒र्न प्रा॒णो नित्यो॒ न सू॒नुः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{1/10}{1.5.10.1}{1.66.1}{1.12.2.1}{756, 66, 756} |
तक्वा॒ न भूर्णि॒र्वना᳚ सिषक्ति॒ पयो॒ न धे॒नुः शुचि᳚र्वि॒भावा᳚ ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{2/10}{1.5.10.2}{1.66.2}{1.12.2.2}{757, 66, 757} |
दा॒धार॒ क्षेम॒मोको॒ न र॒ण्वो यवो॒ न प॒क्वो जेता॒ जना᳚नाम् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{3/10}{1.5.10.3}{1.66.3}{1.12.2.3}{758, 66, 758} |
ऋषि॒र्न स्तुभ्वा᳚ वि॒क्षु प्र॑श॒स्तो वा॒जी न प्री॒तो वयो᳚ दधाति ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{4/10}{1.5.10.4}{1.66.4}{1.12.2.4}{759, 66, 759} |
दु॒रोक॑शोचिः॒ क्रतु॒र्न नित्यो᳚ जा॒येव॒ योना॒वरं॒ विश्व॑स्मै ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{5/10}{1.5.10.5}{1.66.5}{1.12.2.5}{760, 66, 760} |
चि॒त्रो यदभ्रा᳚ट् छ्वे॒तो न वि॒क्षु रथो॒ न रु॒क्मी त्वे॒षः स॒मत्सु॑ ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{6/10}{1.5.10.6}{1.66.6}{1.12.2.6}{761, 66, 761} |
सेने᳚व सृ॒ष्टामं᳚ दधा॒त्यस्तु॒र्न दि॒द्युत् त्वे॒षप्र॑तीका ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{7/10}{1.5.10.7}{1.66.7}{1.12.2.7}{762, 66, 762} |
य॒मो ह॑ जा॒तो य॒मो जनि॑त्वं जा॒रः क॒नीनां॒ पति॒र्जनी᳚नाम् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{8/10}{1.5.10.8}{1.66.8}{1.12.2.8}{763, 66, 763} |
तं व॑श्च॒राथा᳚ व॒यं व॑स॒त्याऽस्तं॒ न गावो॒ नक्ष᳚न्त इ॒द्धम् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{9/10}{1.5.10.9}{1.66.9}{1.12.2.9}{764, 66, 764} |
सिन्धु॒र्न क्षोदः॒ प्र नीची᳚रैनो॒न्नव᳚न्त॒ गावः॒ स्व१॑(अ॒)र्दृशी᳚के ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{10/10}{1.5.10.10}{1.66.10}{1.12.2.10}{765, 66, 765} |
[67] वनेष्वितिदशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् | |
वने᳚षु जा॒युर्मर्ते᳚षु मि॒त्रो वृ॑णी॒ते श्रु॒ष्टिं राजे᳚वाजु॒र्यम् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{1/10}{1.5.11.1}{1.67.1}{1.12.3.1}{766, 67, 766} |
क्षेमो॒ न सा॒धुः क्रतु॒र्न भ॒द्रो भुव॑त् स्वा॒धी र्होता᳚ हव्य॒वाट् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{2/10}{1.5.11.2}{1.67.2}{1.12.3.2}{767, 67, 767} |
हस्ते॒ दधा᳚नो नृ॒म्णा विश्वा॒न्यमे᳚ दे॒वान् धा॒द् गुहा᳚ नि॒षीद॑न् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{3/10}{1.5.11.3}{1.67.3}{1.12.3.3}{768, 67, 768} |
वि॒दन्ती॒मत्र॒ नरो᳚ धियं॒धा हृ॒दा यत्त॒ष्टान् मन्त्राँ॒, अशं᳚सन् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{4/10}{1.5.11.4}{1.67.4}{1.12.3.4}{769, 67, 769} |
अ॒जो न क्षां दा॒धार॑ पृथि॒वीं त॒स्तम्भ॒ द्यां मन्त्रे᳚भिः स॒त्यैः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{5/10}{1.5.11.5}{1.67.5}{1.12.3.5}{770, 67, 770} |
प्रि॒या प॒दानि॑ प॒श्वो नि पा᳚हि वि॒श्वायु॑रग्ने गु॒हा गुहं᳚ गाः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{6/10}{1.5.11.6}{1.67.6}{1.12.3.6}{771, 67, 771} |
य ईं᳚ चि॒केत॒ गुहा॒ भव᳚न्त॒मा यः स॒साद॒ धारा᳚मृ॒तस्य॑ ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{7/10}{1.5.11.7}{1.67.7}{1.12.3.7}{772, 67, 772} |
वि ये चृ॒तन्त्यृ॒ता सप᳚न्त॒ आदिद् वसू᳚नि॒ प्र व॑वाचास्मै ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{8/10}{1.5.11.8}{1.67.8}{1.12.3.8}{773, 67, 773} |
वि यो वी॒रुत्सु॒ रोध᳚न्महि॒त्वोत प्र॒जा, उ॒त प्र॒सूष्व॒न्तः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{9/10}{1.5.11.9}{1.67.9}{1.12.3.9}{774, 67, 774} |
चित्ति॑र॒पां दमे᳚ वि॒श्वायुः॒ सद्मे᳚व॒ धीराः᳚ स॒म्माय॑ चक्रुः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{10/10}{1.5.11.10}{1.67.10}{1.12.3.10}{775, 67, 775} |
[68] श्रीणन्निति दशर्चस्य सुक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् | |
श्री॒णन्नुप॑ स्था॒द् दिवं᳚ भुर॒ण्युः स्था॒तुश्च॒रथ॑म॒क्तून् व्यू᳚र्णोत् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{1/10}{1.5.12.1}{1.68.1}{1.12.4.1}{776, 68, 776} |
परि॒ यदे᳚षा॒मेको॒ विश्वे᳚षां॒ भुव॑द्दे॒वो दे॒वानां᳚ महि॒त्वा ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{2/10}{1.5.12.2}{1.68.2}{1.12.4.2}{777, 68, 777} |
आदित्ते॒ विश्वे॒ क्रतुं᳚ जुषन्त॒ शुष्का॒द् यद्दे᳚व जी॒वो जनि॑ष्ठाः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{3/10}{1.5.12.3}{1.68.3}{1.12.4.3}{778, 68, 778} |
भज᳚न्त॒ विश्वे᳚ देव॒त्वं नाम॑ ऋ॒तं सप᳚न्तो, अ॒मृत॒मेवैः᳚ ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{4/10}{1.5.12.4}{1.68.4}{1.12.4.4}{779, 68, 779} |
ऋ॒तस्य॒ प्रेषा᳚ ऋ॒तस्य॑ धी॒तिर्वि॒श्वायु॒र्विश्वे॒, अपां᳚सि चक्रुः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{5/10}{1.5.12.5}{1.68.5}{1.12.4.5}{780, 68, 780} |
यस्तुभ्यं॒ दाशा॒द् यो वा᳚ ते॒ शिक्षा॒त् तस्मै᳚ चिकि॒त्वान् र॒यिं द॑यस्व ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{6/10}{1.5.12.6}{1.68.6}{1.12.4.6}{781, 68, 781} |
होता॒ निष॑त्तो॒ मनो॒रप॑त्ये॒ स चि॒न्न्वा᳚सां॒ पती᳚ रयी॒णाम् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{7/10}{1.5.12.7}{1.68.7}{1.12.4.7}{782, 68, 782} |
इ॒च्छन्त॒ रेतो᳚ मि॒थस्त॒नूषु॒ सं जा᳚नत॒ स्वैर्दक्षै॒रमू᳚राः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{8/10}{1.5.12.8}{1.68.8}{1.12.4.8}{783, 68, 783} |
पि॒तुर्न पु॒त्राः क्रतुं᳚ जुषन्त॒ श्रोष॒न् ये, अ॑स्य॒ शासं᳚ तु॒रासः॑ ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{9/10}{1.5.12.9}{1.68.9}{1.12.4.9}{784, 68, 784} |
वि राय॑ और्णो॒द् दुरः॑ पुरु॒क्षुः पि॒पेश॒ नाकं॒ स्तृभि॒र्दमू᳚नाः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{10/10}{1.5.12.10}{1.68.10}{1.12.4.10}{785, 68, 785} |
[69] शुक्रइति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् | |
शु॒क्रः शु॑शु॒क्वाँ, उ॒षो न जा॒रः प॒प्रा स॑मी॒ची दि॒वो न ज्योतिः॑ ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{1/10}{1.5.13.1}{1.69.1}{1.12.5.1}{786, 69, 786} |
परि॒ प्रजा᳚तः॒ क्रत्वा᳚ बभूथ॒ भुवो᳚ दे॒वानां᳚ पि॒ता पु॒त्रः सन् ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{2/10}{1.5.13.2}{1.69.2}{1.12.5.2}{787, 69, 787} |
वे॒धा, अदृ॑प्तो, अ॒ग्निर्वि॑जा॒नन्नूध॒र्न गोनां॒ स्वाद्मा᳚ पितू॒नाम् ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{3/10}{1.5.13.3}{1.69.3}{1.12.5.3}{788, 69, 788} |
जने॒ न शेव॑ आ॒हूर्यः॒ सन् मध्ये॒ निष॑त्तो र॒ण्वो दु॑रो॒णे ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{4/10}{1.5.13.4}{1.69.4}{1.12.5.4}{789, 69, 789} |
पु॒त्रो न जा॒तो र॒ण्वो दु॑रो॒णे वा॒जी न प्री॒तो विशो॒ वि ता᳚रीत् ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{5/10}{1.5.13.5}{1.69.5}{1.12.5.5}{790, 69, 790} |
विशो॒ यदह्वे॒ नृभिः॒ सनी᳚ळा, अ॒ग्निर्दे᳚व॒त्वा विश्वा᳚न्यश्याः ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{6/10}{1.5.13.6}{1.69.6}{1.12.5.6}{791, 69, 791} |
नकि॑ष्ट ए॒ता व्र॒ता मि॑नन्ति॒ नृभ्यो॒ यदे॒भ्यः श्रु॒ष्टिं च॒कर्थ॑ ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{7/10}{1.5.13.7}{1.69.7}{1.12.5.7}{792, 69, 792} |
तत्तु ते॒ दंसो॒ यदह᳚न् त्समा॒नैर्नृभि॒र्यद् यु॒क्तो वि॒वे रपां᳚सि ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{8/10}{1.5.13.8}{1.69.8}{1.12.5.8}{793, 69, 793} |
उ॒षो न जा॒रो वि॒भावो॒स्रः संज्ञा᳚तरूप॒श्चिके᳚तदस्मै ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{9/10}{1.5.13.9}{1.69.9}{1.12.5.9}{794, 69, 794} |
त्मना॒ वह᳚न्तो॒ दुरो॒ व्यृ᳚ण्व॒न् नव᳚न्त॒ विश्वे॒ स्व१॑(अ॒)र्दृशी᳚के ||{पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{10/10}{1.5.13.10}{1.69.10}{1.12.5.10}{795, 69, 795} |
[70] वनेमेत्येकादशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् | |
व॒नेम॑ पू॒र्वीर॒र्यो म॑नी॒षा, अ॒ग्निः सु॒शोको॒ विश्वा᳚न्यश्याः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{1/11}{1.5.14.1}{1.70.1}{1.12.6.1}{796, 70, 796} |
आ दैव्या᳚नि व्र॒ता चि॑कि॒त्वाना मानु॑षस्य॒ जन॑स्य॒ जन्म॑ ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{2/11}{1.5.14.2}{1.70.2}{1.12.6.2}{797, 70, 797} |
गर्भो॒ यो, अ॒पां गर्भो॒ वना᳚नां॒ गर्भ॑श्च स्था॒तां गर्भ॑श्च॒रथा᳚म् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{3/11}{1.5.14.3}{1.70.3}{1.12.6.3}{798, 70, 798} |
अद्रौ᳚ चिदस्मा, अ॒न्तर्दु॑रो॒णे वि॒शां न विश्वो᳚, अ॒मृतः॑ स्वा॒धीः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{4/11}{1.5.14.4}{1.70.4}{1.12.6.4}{799, 70, 799} |
स हि क्ष॒पावाँ᳚, अ॒ग्नी र॑यी॒णां दाश॒द् यो, अ॑स्मा॒, अरं᳚ सू॒क्तैः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{5/11}{1.5.14.5}{1.70.5}{1.12.6.5}{800, 70, 800} |
ए॒ता चि॑कित्वो॒ भूमा॒ नि पा᳚हि दे॒वानां॒ जन्म॒ मर्ताँ᳚श्च वि॒द्वान् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{6/11}{1.5.14.6}{1.70.6}{1.12.6.6}{801, 70, 801} |
वर्धा॒न्यं पू॒र्वीः, क्ष॒पो विरू᳚पाः स्था॒तुश्च॒ रथ॑मृ॒तप्र॑वीतम् ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{7/11}{1.5.14.7}{1.70.7}{1.12.6.7}{802, 70, 802} |
अरा᳚धि॒ होता॒ स्व१॑(अ॒)र्निष॑त्तः कृ॒ण्वन् विश्वा॒न्यपां᳚सि स॒त्या ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{8/11}{1.5.14.8}{1.70.8}{1.12.6.8}{803, 70, 803} |
गोषु॒ प्रश॑स्तिं॒ वने᳚षु धिषे॒ भर᳚न्त॒ विश्वे᳚ ब॒लिं स्व᳚र्णः ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{9/11}{1.5.14.9}{1.70.9}{1.12.6.9}{804, 70, 804} |
वि त्वा॒ नरः॑ पुरु॒त्रा स॑पर्यन् पि॒तुर्न जिव्रे॒र्वि वेदो᳚ भरन्त ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{10/11}{1.5.14.10}{1.70.10}{1.12.6.10}{805, 70, 805} |
सा॒धुर्न गृ॒ध्नुरस्ते᳚व॒ शूरो॒ याते᳚व भी॒मस्त्वे॒षः स॒मत्सु॑ ||{शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{11/11}{1.5.14.11}{1.70.11}{1.12.6.11}{806, 70, 806} |
[71] उपप्रजिन्वन्निति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निस्त्रिष्टुप् |
उप॒ प्र जि᳚न्वन्नुश॒तीरु॒शन्तं॒ पतिं॒ न नित्यं॒ जन॑यः॒ सनी᳚ळाः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} स्वसा᳚रः॒ श्यावी॒मरु॑षीमजुष्रञ्चि॒त्रमु॒च्छन्ती᳚मु॒षसं॒ न गावः॑ ||{1/10}{1.5.15.1}{1.71.1}{1.12.7.1}{807, 71, 807} |
वी॒ळु चि॑द्दृ॒ळ्हा पि॒तरो᳚ न उ॒क्थैरद्रिं᳚ रुज॒न्नङ्गि॑रसो॒ रवे᳚ण |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} च॒क्रुर्दि॒वो बृ॑ह॒तो गा॒तुम॒स्मे, अहः॒ स्व᳚र्विविदुः के॒तुमु॒स्राः ||{2/10}{1.5.15.2}{1.71.2}{1.12.7.2}{808, 71, 808} |
दध᳚न्नृ॒तं ध॒नय᳚न्नस्य धी॒तिमादिद॒र्यो दि॑धि॒ष्वो॒३॑(ओ॒) विभृ॑त्राः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} अतृ॑ष्यन्तीर॒पसो᳚ य॒न्त्यच्छा᳚ दे॒वाञ्जन्म॒ प्रय॑सा व॒र्धय᳚न्तीः ||{3/10}{1.5.15.3}{1.71.3}{1.12.7.3}{809, 71, 809} |
मथी॒द् यदीं॒ विभृ॑तो मात॒रिश्वा᳚ गृ॒हेगृ॑हे श्ये॒तो जेन्यो॒ भूत् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} आदीं॒ राज्ञे॒ न सही᳚यसे॒ सचा॒ सन्ना दू॒त्य१॑(अं॒) भृग॑वाणो विवाय ||{4/10}{1.5.15.4}{1.71.4}{1.12.7.4}{810, 71, 810} |
म॒हे यत् पि॒त्र ईं॒ रसं᳚ दि॒वे करव॑ त्सरत् पृश॒न्य॑श्चिकि॒त्वान् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} सृ॒जदस्ता᳚ धृष॒ता दि॒द्युम॑स्मै॒ स्वायां᳚ दे॒वो दु॑हि॒तरि॒ त्विषिं᳚ धात् ||{5/10}{1.5.15.5}{1.71.5}{1.12.7.5}{811, 71, 811} |
स्व आ यस्तुभ्यं॒ दम॒ आ वि॒भाति॒ नमो᳚ वा॒दाशा᳚दुश॒तो, अनु॒ द्यून् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} वर्धो᳚, अग्ने॒ वयो᳚, अस्य द्वि॒बर्हा॒ यास॑द् रा॒या स॒रथं॒ यं जु॒नासि॑ ||{6/10}{1.5.16.1}{1.71.6}{1.12.7.6}{812, 71, 812} |
अ॒ग्निं विश्वा᳚, अ॒भि पृक्षः॑ सचन्ते समु॒द्रं न स्र॒वतः॑ स॒प्त य॒ह्वीः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} न जा॒मिभि॒र्वि चि॑किते॒ वयो᳚ नो वि॒दा दे॒वेषु॒ प्रम॑तिं चिकि॒त्वान् ||{7/10}{1.5.16.2}{1.71.7}{1.12.7.7}{813, 71, 813} |
आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट् छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके᳚ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} अ॒ग्निः शर्ध॑मनव॒द्यं युवा᳚नं स्वा॒ध्यं᳚ जनयत् सू॒दय॑च्च ||{8/10}{1.5.16.3}{1.71.8}{1.12.7.8}{814, 71, 814} |
मनो॒ न योऽध्व॑नः स॒द्य एत्येकः॑ स॒त्रा सूरो॒ वस्व॑ ईशे |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} राजा᳚ना मि॒त्रावरु॑णा सुपा॒णी गोषु॑ प्रि॒यम॒मृतं॒ रक्ष॑माणा ||{9/10}{1.5.16.4}{1.71.9}{1.12.7.9}{815, 71, 815} |
मा नो᳚, अग्ने स॒ख्या पित्र्या᳚णि॒ प्र म॑र्षिष्ठा, अ॒भि वि॒दुष्क॒विः सन् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} नभो॒ न रू॒पं ज॑रि॒मा मि॑नाति पु॒रा तस्या᳚, अ॒भिश॑स्ते॒रधी᳚हि ||{10/10}{1.5.16.5}{1.71.10}{1.12.7.10}{816, 71, 816} |
[72] निकाव्येति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निस्त्रिष्टुप् | |
नि काव्या᳚ वे॒धसः॒ शश्व॑तस्क॒र्हस्ते॒ दधा᳚नो॒ नर्या᳚ पु॒रूणि॑ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} अ॒ग्निर्भु॑वद् रयि॒पती᳚ रयी॒णां स॒त्रा च॑क्रा॒णो, अ॒मृता᳚नि॒ विश्वा᳚ ||{1/10}{1.5.17.1}{1.72.1}{1.12.8.1}{817, 72, 817} |
अ॒स्मे व॒त्सं परि॒ षन्तं॒ न वि᳚न्दन्नि॒च्छन्तो॒ विश्वे᳚, अ॒मृता॒, अमू᳚राः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} श्र॒म॒युवः॑ पद॒व्यो᳚ धियं॒धास्त॒स्थुः प॒दे प॑र॒मे चार्व॒ग्नेः ||{2/10}{1.5.17.2}{1.72.2}{1.12.8.2}{818, 72, 818} |
ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामिच्छुचिं᳚ घृ॒तेन॒ शुच॑यः सप॒र्यान् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} नामा᳚नि चिद्दधिरे य॒ज्ञिया॒न्यसू᳚दयन्त त॒न्व१॑(अः॒) सुजा᳚ताः ||{3/10}{1.5.17.3}{1.72.3}{1.12.8.3}{819, 72, 819} |
आ रोद॑सी बृह॒ती वेवि॑दानाः॒ प्र रु॒द्रिया᳚ जभ्रिरे य॒ज्ञिया᳚सः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} वि॒दन्मर्तो᳚ ने॒मधि॑ता चिकि॒त्वान॒ग्निं प॒दे प॑र॒मे त॑स्थि॒वांस᳚म् ||{4/10}{1.5.17.4}{1.72.4}{1.12.8.4}{820, 72, 820} |
सं॒जा॒ना॒ना, उप॑ सीदन्नभि॒ज्ञु पत्नी᳚वन्तो नम॒स्यं᳚ नमस्यन् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} रि॒रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ स्वाः सखा॒ सख्यु᳚र्नि॒मिषि॒ रक्ष॑माणाः ||{5/10}{1.5.17.5}{1.72.5}{1.12.8.5}{821, 72, 821} |
त्रिः स॒प्त यद् गुह्या᳚नि॒ त्वे, इत् प॒दावि॑द॒न्निहि॑ता य॒ज्ञिया᳚सः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} तेभी᳚ रक्षन्ते, अ॒मृतं᳚ स॒जोषाः᳚ प॒शूञ्च॑ स्था॒तॄञ्च॒रथं᳚ च पाहि ||{6/10}{1.5.18.1}{1.72.6}{1.12.8.6}{822, 72, 822} |
वि॒द्वाँ, अ॑ग्ने व॒युना᳚नि क्षिती॒नां व्या᳚नु॒षक् छु॒रुधो᳚ जी॒वसे᳚ धाः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} अ॒न्त॒र्वि॒द्वाँ, अध्व॑नो देव॒याना॒नत᳚न्द्रो दू॒तो, अ॑भवो हवि॒र्वाट् ||{7/10}{1.5.18.2}{1.72.7}{1.12.8.7}{823, 72, 823} |
स्वा॒ध्यो᳚ दि॒व आ स॒प्त य॒ह्वी रा॒यो दुरो॒ व्यृ॑त॒ज्ञा, अ॑जानन् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} वि॒दद् गव्यं᳚ स॒रमा᳚ दृ॒ळ्हमू॒र्वं येना॒ नु कं॒ मानु॑षी॒ भोज॑ते॒ विट् ||{8/10}{1.5.18.3}{1.72.8}{1.12.8.8}{824, 72, 824} |
आ ये विश्वा᳚ स्वप॒त्यानि॑ त॒स्थुः कृ᳚ण्वा॒नासो᳚, अमृत॒त्वाय॑ गा॒तुम् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} म॒ह्ना म॒हद्भिः॑ पृथि॒वी वि त॑स्थे मा॒ता पु॒त्रैरदि॑ति॒र्धाय॑से॒ वेः ||{9/10}{1.5.18.4}{1.72.9}{1.12.8.9}{825, 72, 825} |
अधि॒ श्रियं॒ नि द॑धु॒श्चारु॑मस्मिन् दि॒वो यद॒क्षी, अ॒मृता॒, अकृ᳚ण्वन् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} अध॑ क्षरन्ति॒ सिन्ध॑वो॒ न सृ॒ष्टाः प्र नीची᳚रग्ने॒, अरु॑षीरजानन् ||{10/10}{1.5.18.5}{1.72.10}{1.12.8.10}{826, 72, 826} |
[73] रयिर्नेति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निस्त्रिष्टुप् | |
र॒यिर्न यः पि॑तृवि॒त्तो व॑यो॒धाः सु॒प्रणी᳚तिश्चिकि॒तुषो॒ न शासुः॑ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} स्यो॒न॒शीरति॑थि॒र्न प्री᳚णा॒नो होते᳚व॒ सद्म॑ विध॒तो वि ता᳚रीत् ||{1/10}{1.5.19.1}{1.73.1}{1.12.9.1}{827, 73, 827} |
दे॒वो न यः स॑वि॒ता स॒त्यम᳚न्मा॒ क्रत्वा᳚ नि॒पाति॑ वृ॒जना᳚नि॒ विश्वा᳚ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} पु॒रु॒प्र॒श॒स्तो, अ॒मति॒र्न स॒त्य आ॒त्मेव॒ शेवो᳚ दिधि॒षाय्यो᳚ भूत् ||{2/10}{1.5.19.2}{1.73.2}{1.12.9.2}{828, 73, 828} |
दे॒वो न यः पृ॑थि॒वीं वि॒श्वधा᳚या, उप॒क्षेति॑ हि॒तमि॑त्रो॒ न राजा᳚ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} पु॒रः॒सदः॑ शर्म॒सदो॒ न वी॒रा, अ॑नव॒द्या पति॑जुष्टेव॒ नारी᳚ ||{3/10}{1.5.19.3}{1.73.3}{1.12.9.3}{829, 73, 829} |
तं त्वा॒ नरो॒ दम॒ आ नित्य॑मि॒द्धमग्ने॒ सच᳚न्त क्षि॒तिषु॑ ध्रु॒वासु॑ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} अधि॑ द्यु॒म्नं नि द॑धु॒र्भूर्य॑स्मि॒न् भवा᳚ वि॒श्वायु॑र्ध॒रुणो᳚ रयी॒णाम् ||{4/10}{1.5.19.4}{1.73.4}{1.12.9.4}{830, 73, 830} |
वि पृक्षो᳚, अग्ने म॒घवा᳚नो, अश्यु॒र्वि सू॒रयो॒ दद॑तो॒ विश्व॒मायुः॑ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} स॒नेम॒ वाजं᳚ समि॒थेष्व॒र्यो भा॒गं दे॒वेषु॒ श्रव॑से॒ दधा᳚नाः ||{5/10}{1.5.19.5}{1.73.5}{1.12.9.5}{831, 73, 831} |
ऋ॒तस्य॒ हि धे॒नवो᳚ वावशा॒नाः स्मदू᳚ध्नीः पी॒पय᳚न्त॒ द्युभ॑क्ताः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} प॒रा॒वतः॑ सुम॒तिं भिक्ष॑माणा॒ वि सिन्ध॑वः स॒मया᳚ सस्रु॒रद्रि᳚म् ||{6/10}{1.5.20.1}{1.73.6}{1.12.9.6}{832, 73, 832} |
त्वे, अ॑ग्ने सुम॒तिं भिक्ष॑माणा दि॒वि श्रवो᳚ दधिरे य॒ज्ञिया᳚सः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} नक्ता᳚ च च॒क्रुरु॒षसा॒ विरू᳚पे कृ॒ष्णं च॒ वर्ण॑मरु॒णं च॒ सं धुः॑ ||{7/10}{1.5.20.2}{1.73.7}{1.12.9.7}{833, 73, 833} |
यान् रा॒ये मर्ता॒न् त्सुषू᳚दो, अग्ने॒ ते स्या᳚म म॒घवा᳚नो व॒यं च॑ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} छा॒येव॒ विश्वं॒ भुव॑नं सिसक्ष्यापप्रि॒वान् रोद॑सी, अ॒न्तरि॑क्षम् ||{8/10}{1.5.20.3}{1.73.8}{1.12.9.8}{834, 73, 834} |
अर्व॑द्भिरग्ने॒, अर्व॑तो॒ नृभि॒र्नॄन् वी॒रैर्वी॒रान् व॑नुयामा॒ त्वोताः᳚ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} ई॒शा॒नासः॑ पितृवि॒त्तस्य॑ रा॒यो वि सू॒रयः॑ श॒तहि॑मा नो, अश्युः ||{9/10}{1.5.20.4}{1.73.9}{1.12.9.9}{835, 73, 835} |
ए॒ता ते᳚, अग्न उ॒चथा᳚नि वेधो॒ जुष्टा᳚नि सन्तु॒ मन॑से हृ॒दे च॑ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्} श॒केम॑ रा॒यः सु॒धुरो॒ यमं॒ तेऽधि॒ श्रवो᳚ दे॒वभ॑क्तं॒ दधा᳚नाः ||{10/10}{1.5.20.5}{1.73.10}{1.12.9.10}{836, 73, 836} |
[74] उपप्रयंतइति नवर्चस्य सूक्तस्य राहूगणोगोतमोग्निर्गायत्री | |
उ॒प॒प्र॒यन्तो᳚, अध्व॒रं मन्त्रं᳚ वोचेमा॒ग्नये᳚ |{रहूगणो गोतमः | अग्निः | गायत्री} आ॒रे, अ॒स्मे च॑ शृण्व॒ते ||{1/9}{1.5.21.1}{1.74.1}{1.13.1.1}{837, 74, 837} |
यः स्नीहि॑तीषु पू॒र्व्यः सं᳚जग्मा॒नासु॑ कृ॒ष्टिषु॑ |{रहूगणो गोतमः | अग्निः | गायत्री} अर॑क्षद्दा॒शुषे॒ गय᳚म् ||{2/9}{1.5.21.2}{1.74.2}{1.13.1.2}{838, 74, 838} |
उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि |{रहूगणो गोतमः | अग्निः | गायत्री} ध॒नं॒ज॒यो रणे᳚रणे ||{3/9}{1.5.21.3}{1.74.3}{1.13.1.3}{839, 74, 839} |
यस्य॑ दू॒तो, असि॒ क्षये॒ वेषि॑ ह॒व्यानि॑ वी॒तये᳚ |{रहूगणो गोतमः | अग्निः | गायत्री} द॒स्मत् कृ॒णोष्य॑ध्व॒रम् ||{4/9}{1.5.21.4}{1.74.4}{1.13.1.4}{840, 74, 840} |
तमित् सु॑ह॒व्यम᳚ङ्गिरः सुदे॒वं स॑हसो यहो |{रहूगणो गोतमः | अग्निः | गायत्री} जना᳚, आहुः सुब॒र्हिष᳚म् ||{5/9}{1.5.21.5}{1.74.5}{1.13.1.5}{841, 74, 841} |
आ च॒ वहा᳚सि॒ ताँ, इ॒ह दे॒वाँ, उप॒ प्रश॑स्तये |{रहूगणो गोतमः | अग्निः | गायत्री} ह॒व्या सु॑श्चन्द्र वी॒तये᳚ ||{6/9}{1.5.22.1}{1.74.6}{1.13.1.6}{842, 74, 842} |
न योरु॑प॒ब्दिरश्व्यः॑ शृ॒ण्वे रथ॑स्य॒ कच्च॒न |{रहूगणो गोतमः | अग्निः | गायत्री} यद॑ग्ने॒ यासि॑ दू॒त्य᳚म् ||{7/9}{1.5.22.2}{1.74.7}{1.13.1.7}{843, 74, 843} |
त्वोतो᳚ वा॒ज्यह्र॑यो॒ऽभि पूर्व॑स्मा॒दप॑रः |{रहूगणो गोतमः | अग्निः | गायत्री} प्र दा॒श्वाँ, अ॑ग्ने, अस्थात् ||{8/9}{1.5.22.3}{1.74.8}{1.13.1.8}{844, 74, 844} |
उ॒त द्यु॒मत् सु॒वीर्यं᳚ बृ॒हद॑ग्ने विवाससि |{रहूगणो गोतमः | अग्निः | गायत्री} दे॒वेभ्यो᳚ देव दा॒शुषे᳚ ||{9/9}{1.5.22.4}{1.74.9}{1.13.1.9}{845, 74, 845} |
[75] जुषस्वेति पंचर्चस्य सूक्तस्य राहूगणोगोतमोग्निर्गायत्री | |
जु॒षस्व॑ स॒प्रथ॑स्तमं॒ वचो᳚ दे॒वप्स॑रस्तमम् |{रहूगणो गोतमः | अग्निः | गायत्री} ह॒व्या जुह्वा᳚न आ॒सनि॑ ||{1/5}{1.5.23.1}{1.75.1}{1.13.2.1}{846, 75, 846} |
अथा᳚ ते, अङ्गिरस्त॒माग्ने᳚ वेधस्तम प्रि॒यम् |{रहूगणो गोतमः | अग्निः | गायत्री} वो॒चेम॒ ब्रह्म॑ सान॒सि ||{2/5}{1.5.23.2}{1.75.2}{1.13.2.2}{847, 75, 847} |
कस्ते᳚ जा॒मिर्जना᳚ना॒मग्ने॒ को दा॒श्व॑ध्वरः |{रहूगणो गोतमः | अग्निः | गायत्री} को ह॒ कस्मि᳚न्नसि श्रि॒तः ||{3/5}{1.5.23.3}{1.75.3}{1.13.2.3}{848, 75, 848} |
त्वं जा॒मिर्जना᳚ना॒मग्ने᳚ मि॒त्रो, अ॑सि प्रि॒यः |{रहूगणो गोतमः | अग्निः | गायत्री} सखा॒ सखि॑भ्य॒ ईड्यः॑ ||{4/5}{1.5.23.4}{1.75.4}{1.13.2.4}{849, 75, 849} |
यजा᳚ नो मि॒त्रावरु॑णा॒ यजा᳚ दे॒वाँ, ऋ॒तं बृ॒हत् |{रहूगणो गोतमः | अग्निः | गायत्री} अग्ने॒ यक्षि॒ स्वं दम᳚म् ||{5/5}{1.5.23.5}{1.75.5}{1.13.2.5}{850, 75, 850} |
[76] कातइति पंचचस्य सूक्तस्य राहूगणोगोतमोग्निस्त्रिष्टुप् | |
का त॒ उपे᳚ति॒र्मन॑सो॒ वरा᳚य॒ भुव॑दग्ने॒ शंत॑मा॒ का म॑नी॒षा |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} को वा᳚ य॒ज्ञैः परि॒ दक्षं᳚ त आप॒ केन॑ वा ते॒ मन॑सा दाशेम ||{1/5}{1.5.24.1}{1.76.1}{1.13.3.1}{851, 76, 851} |
एह्य॑ग्न इ॒ह होता॒ नि षी॒दाद॑ब्धः॒ सु पु॑रए॒ता भ॑वा नः |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} अव॑तां त्वा॒ रोद॑सी विश्वमि॒न्वे यजा᳚ म॒हे सौ᳚मन॒साय॑ दे॒वान् ||{2/5}{1.5.24.2}{1.76.2}{1.13.3.2}{852, 76, 852} |
प्र सु विश्वा᳚न् र॒क्षसो॒ धक्ष्य॑ग्ने॒ भवा᳚ य॒ज्ञाना᳚मभिशस्ति॒पावा᳚ |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} अथा व॑ह॒ सोम॑पतिं॒ हरि॑भ्यामाति॒थ्यम॑स्मै चकृमा सु॒दाव्ने᳚ ||{3/5}{1.5.24.3}{1.76.3}{1.13.3.3}{853, 76, 853} |
प्र॒जाव॑ता॒ वच॑सा॒ वह्नि॑रा॒सा च॑ हु॒वे नि च॑ सत्सी॒ह दे॒वैः |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} वेषि॑ हो॒त्रमु॒त पो॒त्रं य॑जत्र बो॒धि प्र॑यन्तर्जनित॒र्वसू᳚नाम् ||{4/5}{1.5.24.4}{1.76.4}{1.13.3.4}{854, 76, 854} |
यथा॒ विप्र॑स्य॒ मनु॑षो ह॒विर्भि॑र्दे॒वाँ, अय॑जः क॒विभिः॑ क॒विः सन् |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} ए॒वा हो᳚तः सत्यतर॒ त्वम॒द्याग्ने᳚ म॒न्द्रया᳚ जु॒ह्वा᳚ यजस्व ||{5/5}{1.5.24.5}{1.76.5}{1.13.3.5}{855, 76, 855} |
[77] कथादाशेमेति पंचर्चस्य सूक्तस्य राहूगणोगोतमोग्निस्त्रिष्टुप् |
क॒था दा᳚शेमा॒ग्नये॒ कास्मै᳚ दे॒वजु॑ष्टोच्यते भा॒मिने॒ गीः |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} यो मर्त्ये᳚ष्व॒मृत॑ ऋ॒तावा॒ होता॒ यजि॑ष्ठ॒ इत् कृ॒णोति॑ दे॒वान् ||{1/5}{1.5.25.1}{1.77.1}{1.13.4.1}{856, 77, 856} |
यो, अ॑ध्व॒रेषु॒ शंत॑म ऋ॒तावा॒ होता॒ तमू॒ नमो᳚भि॒रा कृ॑णुध्वम् |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} अ॒ग्निर्यद् वेर्मर्ता᳚य दे॒वान् त्स चा॒ बोधा᳚ति॒ मन॑सा यजाति ||{2/5}{1.5.25.2}{1.77.2}{1.13.4.2}{857, 77, 857} |
स हि क्रतुः॒ स मर्यः॒ स सा॒धुर्मि॒त्रो न भू॒दद्भु॑तस्य र॒थीः |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} तं मेधे᳚षु प्रथ॒मं दे᳚व॒यन्ती॒र्विश॒ उप॑ ब्रुवते द॒स्ममारीः᳚ ||{3/5}{1.5.25.3}{1.77.3}{1.13.4.3}{858, 77, 858} |
स नो᳚ नृ॒णां नृत॑मो रि॒शादा᳚, अ॒ग्निर्गिरोऽव॑सा वेतु धी॒तिम् |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} तना᳚ च॒ ये म॒घवा᳚नः॒ शवि॑ष्ठा॒ वाज॑प्रसूता, इ॒षय᳚न्त॒ मन्म॑ ||{4/5}{1.5.25.4}{1.77.4}{1.13.4.4}{859, 77, 859} |
ए॒वाग्निर्गोत॑मेभिरृ॒तावा॒ विप्रे᳚भिरस्तोष्ट जा॒तवे᳚दाः |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्} स ए᳚षु द्यु॒म्नं पी᳚पय॒त् स वाजं॒ स पु॒ष्टिं या᳚ति॒ जोष॒मा चि॑कि॒त्वान् ||{5/5}{1.5.25.5}{1.77.5}{1.13.4.5}{860, 77, 860} |
[78] अभित्वेति पंचर्चस्य सूक्तस्य राहूगणोगोतमोग्निर्गायत्री | |
अ॒भि त्वा॒ गोत॑मा गि॒रा जात॑वेदो॒ विच॑र्षणे |{रहूगणो गोतमः | अग्निः | गायत्री} द्यु॒म्नैर॒भि प्र णो᳚नुमः ||{1/5}{1.5.26.1}{1.78.1}{1.13.5.1}{861, 78, 861} |
तमु॑ त्वा॒ गोत॑मो गि॒रा रा॒यस्का᳚मो दुवस्यति |{रहूगणो गोतमः | अग्निः | गायत्री} द्यु॒म्नैर॒भि प्र णो᳚नुमः ||{2/5}{1.5.26.2}{1.78.2}{1.13.5.2}{862, 78, 862} |
तमु॑ त्वा वाज॒सात॑ममङ्गिर॒स्वद्ध॑वामहे |{रहूगणो गोतमः | अग्निः | गायत्री} द्यु॒म्नैर॒भि प्र णो᳚नुमः ||{3/5}{1.5.26.3}{1.78.3}{1.13.5.3}{863, 78, 863} |
तमु॑ त्वा वृत्र॒हन्त॑मं॒ यो दस्यूँ᳚रवधूनु॒षे |{रहूगणो गोतमः | अग्निः | गायत्री} द्यु॒म्नैर॒भि प्र णो᳚नुमः ||{4/5}{1.5.26.4}{1.78.4}{1.13.5.4}{864, 78, 864} |
अवो᳚चाम॒ रहू᳚गणा, अ॒ग्नये॒ मधु॑म॒द् वचः॑ |{रहूगणो गोतमः | अग्निः | गायत्री} द्यु॒म्नैर॒भि प्र णो᳚नुमः ||{5/5}{1.5.26.5}{1.78.5}{1.13.5.5}{865, 78, 865} |
[79] हिरण्यकेशइति द्वादशर्चस्य सूक्तस्य राहूगणो गोतमोग्निर्गायत्री आद्यास्तिस्रोस्त्रिष्टुभः ततस्तिस्रउष्णिह: (आद्यानांतिसृणांमध्यमोग्निः पार्थिवोवा) | |
हिर᳚ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी᳚मान् |{रहूगणो गोतमः | अग्निरग्निमध्यमो वा | त्रिष्टुप्} शुचि॑भ्राजा, उ॒षसो॒ नवे᳚दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ||{1/12}{1.5.27.1}{1.79.1}{1.13.6.1}{866, 79, 866} |
आ ते᳚ सुप॒र्णा, अ॑मिनन्तँ॒, एवैः᳚ कृ॒ष्णो नो᳚नाव वृष॒भो यदी॒दम् |{रहूगणो गोतमः | अग्निरग्निमध्यमो वा | त्रिष्टुप्} शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त् पत᳚न्ति॒ मिहः॑ स्त॒नय᳚न्त्य॒भ्रा ||{2/12}{1.5.27.2}{1.79.2}{1.13.6.2}{867, 79, 867} |
यदी᳚मृ॒तस्य॒ पय॑सा॒ पिया᳚नो॒ नय᳚न्नृ॒तस्य॑ प॒थिभी॒ रजि॑ष्ठैः |{रहूगणो गोतमः | अग्निरग्निमध्यमो वा | त्रिष्टुप्} अ॒र्य॒मा मि॒त्रो वरु॑णः॒ परि॑ज्मा॒ त्वचं᳚ पृञ्च॒न्त्युप॑रस्य॒ योनौ᳚ ||{3/12}{1.5.27.3}{1.79.3}{1.13.6.3}{868, 79, 868} |
अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा᳚नः सहसो यहो |{रहूगणो गोतमः | अग्निः | उष्णिक्} अ॒स्मे धे᳚हि जातवेदो॒ महि॒ श्रवः॑ ||{4/12}{1.5.27.4}{1.79.4}{1.13.6.4}{869, 79, 869} |
स इ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒ळेन्यो᳚ गि॒रा |{रहूगणो गोतमः | अग्निः | उष्णिक्} रे॒वद॒स्मभ्यं᳚ पुर्वणीक दीदिहि ||{5/12}{1.5.27.5}{1.79.5}{1.13.6.5}{870, 79, 870} |
क्ष॒पो रा᳚जन्नु॒त त्मनाग्ने॒ वस्तो᳚रु॒तोषसः॑ |{रहूगणो गोतमः | अग्निः | उष्णिक्} स ति॑ग्मजम्भ र॒क्षसो᳚ दह॒ प्रति॑ ||{6/12}{1.5.27.6}{1.79.6}{1.13.6.6}{871, 79, 871} |
अवा᳚ नो, अग्न ऊ॒तिभि॑र्गाय॒त्रस्य॒ प्रभ᳚र्मणि |{रहूगणो गोतमः | अग्निः | गायत्री} विश्वा᳚सु धी॒षु व᳚न्द्य ||{7/12}{1.5.28.1}{1.79.7}{1.13.6.7}{872, 79, 872} |
आ नो᳚, अग्ने र॒यिं भ॑र सत्रा॒साहं॒ वरे᳚ण्यम् |{रहूगणो गोतमः | अग्निः | गायत्री} विश्वा᳚सु पृ॒त्सु दु॒ष्टर᳚म् ||{8/12}{1.5.28.2}{1.79.8}{1.13.6.8}{873, 79, 873} |
आ नो᳚, अग्ने सुचे॒तुना᳚ र॒यिं वि॒श्वायु॑पोषसम् |{रहूगणो गोतमः | अग्निः | गायत्री} मा॒र्डी॒कं धे᳚हि जी॒वसे᳚ ||{9/12}{1.5.28.3}{1.79.9}{1.13.6.9}{874, 79, 874} |
प्र पू॒तास्ति॒ग्मशो᳚चिषे॒ वाचो᳚ गोतमा॒ग्नये᳚ |{रहूगणो गोतमः | अग्निः | गायत्री} भर॑स्व सुम्न॒युर्गिरः॑ ||{10/12}{1.5.28.4}{1.79.10}{1.13.6.10}{875, 79, 875} |
यो नो᳚, अग्नेऽभि॒दास॒त्यन्ति॑ दू॒रे प॑दी॒ष्ट सः |{रहूगणो गोतमः | अग्निः | गायत्री} अ॒स्माक॒मिद् वृ॒धे भ॑व ||{11/12}{1.5.28.5}{1.79.11}{1.13.6.11}{876, 79, 876} |
स॒ह॒स्रा॒क्षो विच॑र्षणिर॒ग्नी रक्षां᳚सि सेधति |{रहूगणो गोतमः | अग्निः | गायत्री} होता᳚ गृणीत उ॒क्थ्यः॑ ||{12/12}{1.5.28.6}{1.79.12}{1.13.6.12}{877, 79, 877} |
[80] इत्थाहीति षोडशर्चस्य सूक्तस्य राहूगणोगोतमइंद्रोंत्यायादद्ध्यङ्मनुरथर्वाचपंक्तिः | |
इ॒त्था हि सोम॒ इन्मदे᳚ ब्र॒ह्मा च॒कार॒ वर्ध॑नम् |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्यानिः श॑शा॒, अहि॒मर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{1/16}{1.5.29.1}{1.80.1}{1.13.7.1}{878, 80, 878} |
स त्वा᳚मद॒द् वृषा॒ मदः॒ सोमः॑ श्ये॒नाभृ॑तः सु॒तः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} येना᳚ वृ॒त्रं निर॒द्भ्यो ज॒घन्थ॑ वज्रि॒न्नोज॒सार्च॒न्ननु॑ स्व॒राज्य᳚म् ||{2/16}{1.5.29.2}{1.80.2}{1.13.7.2}{879, 80, 879} |
प्रेह्य॒भी᳚हि धृष्णु॒हि न ते॒ वज्रो॒ नि यं᳚सते |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} इन्द्र॑ नृ॒म्णं हि ते॒ शवो॒ हनो᳚ वृ॒त्रं जया᳚, अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{3/16}{1.5.29.3}{1.80.3}{1.13.7.3}{880, 80, 880} |
निरि᳚न्द्र॒ भूम्या॒, अधि॑ वृ॒त्रं ज॑घन्थ॒ निर्दि॒वः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} सृ॒जा म॒रुत्व॑ती॒रव॑ जी॒वध᳚न्या, इ॒मा, अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{4/16}{1.5.29.4}{1.80.4}{1.13.7.4}{881, 80, 881} |
इन्द्रो᳚ वृ॒त्रस्य॒ दोध॑तः॒ सानुं॒ वज्रे᳚ण हीळि॒तः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} अ॒भि॒क्रम्याव॑ जिघ्नते॒ऽपः सर्मा᳚य चो॒दय॒न्नर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{5/16}{1.5.29.5}{1.80.5}{1.13.7.5}{882, 80, 882} |
अधि॒ सानौ॒ नि जि॑घ्नते॒ वज्रे᳚ण श॒तप᳚र्वणा |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} म॒न्दा॒न इन्द्रो॒, अन्ध॑सः॒ सखि॑भ्यो गा॒तुमि॑च्छ॒त्यर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{6/16}{1.5.30.1}{1.80.6}{1.13.7.6}{883, 80, 883} |
इन्द्र॒ तुभ्य॒मिद॑द्रि॒वोऽनु॑त्तं वज्रिन् वी॒र्य᳚म् |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} यद्ध॒ त्यं मा॒यिनं᳚ मृ॒गं तमु॒ त्वं मा॒यया᳚वधी॒रर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{7/16}{1.5.30.2}{1.80.7}{1.13.7.7}{884, 80, 884} |
वि ते॒ वज्रा᳚सो, अस्थिरन्नव॒तिं ना॒व्या॒३॑(आ॒) अनु॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} म॒हत्त॑ इन्द्र वी॒र्यं᳚ बा॒ह्वोस्ते॒ बलं᳚ हि॒तमर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{8/16}{1.5.30.3}{1.80.8}{1.13.7.8}{885, 80, 885} |
स॒हस्रं᳚ सा॒कम॑र्चत॒ परि॑ ष्टोभत विंश॒तिः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} श॒तैन॒मन्व॑नोनवु॒रिन्द्रा᳚य॒ ब्रह्मोद्य॑त॒मर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{9/16}{1.5.30.4}{1.80.9}{1.13.7.9}{886, 80, 886} |
इन्द्रो᳚ वृ॒त्रस्य॒ तवि॑षीं॒ निर॑ह॒न् त्सह॑सा॒ सहः॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} म॒हत्तद॑स्य॒ पौंस्यं᳚ वृ॒त्रं ज॑घ॒न्वाँ, अ॑सृज॒दर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{10/16}{1.5.30.5}{1.80.10}{1.13.7.10}{887, 80, 887} |
इ॒मे चि॒त्तव॑ म॒न्यवे॒ वेपे᳚ते भि॒यसा᳚ म॒ही |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिःङ्क्ति} यदि᳚न्द्र वज्रि॒न्नोज॑सा वृ॒त्रं म॒रुत्वाँ॒, अव॑धी॒रर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{11/16}{1.5.31.1}{1.80.11}{1.13.7.11}{888, 80, 888} |
न वेप॑सा॒ न त᳚न्य॒तेन्द्रं᳚ वृ॒त्रो वि बी᳚भयत् |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} अ॒भ्ये᳚नं॒ वज्र॑ आय॒सः स॒हस्र॑भृष्टिराय॒तार्च॒न्ननु॑ स्व॒राज्य᳚म् ||{12/16}{1.5.31.2}{1.80.12}{1.13.7.12}{889, 80, 889} |
यद् वृ॒त्रं तव॑ चा॒शनिं॒ वज्रे᳚ण स॒मयो᳚धयः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} अहि॑मिन्द्र॒ जिघां᳚सतो दि॒वि ते᳚ बद्बधे॒ शवोऽर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{13/16}{1.5.31.3}{1.80.13}{1.13.7.13}{890, 80, 890} |
अ॒भि॒ष्ट॒ने ते᳚, अद्रिवो॒ यत् स्था जग॑च्च रेजते |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} त्वष्टा᳚ चि॒त्तव॑ म॒न्यव॒ इन्द्र॑ वेवि॒ज्यते᳚ भि॒यार्च॒न्ननु॑ स्व॒राज्य᳚म् ||{14/16}{1.5.31.4}{1.80.14}{1.13.7.14}{891, 80, 891} |
न॒हि नु याद॑धी॒मसीन्द्रं॒ को वी॒र्या᳚ प॒रः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} तस्मि᳚न् नृ॒म्णमु॒त क्रतुं᳚ दे॒वा, ओजां᳚सि॒ सं द॑धु॒रर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{15/16}{1.5.31.5}{1.80.15}{1.13.7.15}{892, 80, 892} |
यामथ᳚र्वा॒ मनु॑ष्पि॒ता द॒ध्यङ् धिय॒मत्न॑त |{रहूगणो गोतमः | इन्द्रः, दद्ध्यङ्मनुरथर्वा च | पङ्क्तिः} तस्मि॒न् ब्रह्मा᳚णि पू॒र्वथेन्द्र॑ उ॒क्था सम॑ग्म॒तार्च॒न्ननु॑ स्व॒राज्य᳚म् ||{16/16}{1.5.31.6}{1.80.16}{1.13.7.16}{893, 80, 893} |
[81] इंद्रोमदायेति नवर्चस्य सूक्तस्य राहूगणोगोतमइंद्रःपंक्तिः |
इन्द्रो॒ मदा᳚य वावृधे॒ शव॑से वृत्र॒हा नृभिः॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} तमिन्म॒हत्स्वा॒जिषू॒तेमर्भे᳚ हवामहे॒ स वाजे᳚षु॒ प्र नो᳚ऽविषत् ||{1/9}{1.6.1.1}{1.81.1}{1.13.8.1}{894, 81, 894} |
असि॒ हि वी᳚र॒ सेन्योऽसि॒ भूरि॑ पराद॒दिः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} असि॑ द॒भ्रस्य॑ चिद् वृ॒धो यज॑मानाय शिक्षसि सुन्व॒ते भूरि॑ ते॒ वसु॑ ||{2/9}{1.6.1.2}{1.81.2}{1.13.8.2}{895, 81, 895} |
यदु॒दीर॑त आ॒जयो᳚ धृ॒ष्णवे᳚ धीयते॒ धना᳚ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} यु॒क्ष्वा म॑द॒च्युता॒ हरी॒ कं हनः॒ कं वसौ᳚ दधो॒ऽस्माँ, इ᳚न्द्र॒ वसौ᳚ दधः ||{3/9}{1.6.1.3}{1.81.3}{1.13.8.3}{896, 81, 896} |
क्रत्वा᳚ म॒हाँ, अ॑नुष्व॒धं भी॒म आ वा᳚वृधे॒ शवः॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} श्रि॒य ऋ॒ष्व उ॑पा॒कयो॒र्नि शि॒प्री हरि॑वान् दधे॒ हस्त॑यो॒र्वज्र॑माय॒सम् ||{4/9}{1.6.1.4}{1.81.4}{1.13.8.4}{897, 81, 897} |
आ प॑प्रौ॒ पार्थि॑वं॒ रजो᳚ बद्ब॒धे रो᳚च॒ना दि॒वि |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} न त्वावाँ᳚, इन्द्र॒ कश्च॒न न जा॒तो न ज॑निष्य॒तेऽति॒ विश्वं᳚ ववक्षिथ ||{5/9}{1.6.1.5}{1.81.5}{1.13.8.5}{898, 81, 898} |
यो, अ॒र्यो म॑र्त॒भोज॑नं परा॒ददा᳚ति दा॒शुषे᳚ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} इन्द्रो᳚, अ॒स्मभ्यं᳚ शिक्षतु॒ वि भ॑जा॒ भूरि॑ ते॒ वसु॑ भक्षी॒य तव॒ राध॑सः ||{6/9}{1.6.2.1}{1.81.6}{1.13.8.6}{899, 81, 899} |
मदे᳚मदे॒ हि नो᳚ द॒दिर्यू॒था गवा᳚मृजु॒क्रतुः॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} सं गृ॑भाय पु॒रू श॒तोभ॑याह॒स्त्या वसु॑ शिशी॒हि रा॒य आ भ॑र ||{7/9}{1.6.2.2}{1.81.7}{1.13.8.7}{900, 81, 900} |
मा॒दय॑स्व सु॒ते सचा॒ शव॑से शूर॒ राध॑से |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} वि॒द्मा हि त्वा᳚ पुरू॒वसु॒मुप॒ कामा᳚न् त्ससृ॒ज्महेथा᳚ नोऽवि॒ता भ॑व ||{8/9}{1.6.2.3}{1.81.8}{1.13.8.8}{901, 81, 901} |
ए॒ते त॑ इन्द्र ज॒न्तवो॒ विश्वं᳚ पुष्यन्ति॒ वार्य᳚म् |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} अ॒न्तर्हि ख्यो जना᳚नाम॒र्यो वेदो॒, अदा᳚शुषां॒ तेषां᳚ नो॒ वेद॒ आ भ॑र ||{9/9}{1.6.2.4}{1.81.9}{1.13.8.9}{902, 81, 902} |
[82] उपोष्विति षळर्चस्य सूक्तस्य राहूगणोगोतमइंद्रःपंक्तिरंत्याजगती |
उपो॒ षु शृ॑णु॒ही गिरो॒ मघ॑व॒न् मात॑था, इव |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} य॒दा नः॑ सू॒नृता᳚वतः॒ कर॒ आद॒र्थया᳚स॒ इद् योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ||{1/6}{1.6.3.1}{1.82.1}{1.13.9.1}{903, 82, 903} |
अक्ष॒न्नमी᳚मदन्त॒ ह्यव॑ प्रि॒या, अ॑धूषत |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} अस्तो᳚षत॒ स्वभा᳚नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ||{2/6}{1.6.3.2}{1.82.2}{1.13.9.2}{904, 82, 904} |
सु॒सं॒दृशं᳚ त्वा व॒यं मघ॑वन् वन्दिषी॒महि॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} प्र नू॒नं पू॒र्णव᳚न्धुरः स्तु॒तो या᳚हि॒ वशाँ॒, अनु॒ योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ||{3/6}{1.6.3.3}{1.82.3}{1.13.9.3}{905, 82, 905} |
स घा॒ तं वृष॑णं॒ रथ॒मधि॑ तिष्ठाति गो॒विद᳚म् |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} यः पात्रं᳚ हारियोज॒नं पू॒र्णमि᳚न्द्र॒ चिके᳚तति॒ योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ||{4/6}{1.6.3.4}{1.82.4}{1.13.9.4}{906, 82, 906} |
यु॒क्तस्ते᳚, अस्तु॒ दक्षि॑ण उ॒त स॒व्यः श॑तक्रतो |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} तेन॑ जा॒यामुप॑ प्रि॒यां म᳚न्दा॒नो या॒ह्यन्ध॑सो॒ योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ||{5/6}{1.6.3.5}{1.82.5}{1.13.9.5}{907, 82, 907} |
यु॒नज्मि॑ ते॒ ब्रह्म॑णा के॒शिना॒ हरी॒, उप॒ प्र या᳚हि दधि॒षे गभ॑स्त्योः |{रहूगणो गोतमः | इन्द्रः | जगती} उत् त्वा᳚ सु॒तासो᳚ रभ॒सा, अ॑मन्दिषुः पूष॒ण्वान् व॑ज्रि॒न् त्समु॒ पत्न्या᳚मदः ||{6/6}{1.6.3.6}{1.82.6}{1.13.9.6}{908, 82, 908} |
[83] अश्वावतीतिषडृचस्य सूक्तस्य राहूगणोगोतमइंद्रोजगती |
अश्वा᳚वति प्रथ॒मो गोषु॑ गच्छति सुप्रा॒वीरि᳚न्द्र॒ मर्त्य॒स्तवो॒तिभिः॑ |{रहूगणो गोतमः | इन्द्रः | जगती} तमित् पृ॑णक्षि॒ वसु॑ना॒ भवी᳚यसा॒ सिन्धु॒मापो॒ यथा॒भितो॒ विचे᳚तसः ||{1/6}{1.6.4.1}{1.83.1}{1.13.10.1}{909, 83, 909} |
आपो॒ न दे॒वीरुप॑ यन्ति हो॒त्रिय॑म॒वः प॑श्यन्ति॒ वित॑तं॒ यथा॒ रजः॑ |{रहूगणो गोतमः | इन्द्रः | जगती} प्रा॒चैर्दे॒वासः॒ प्र ण॑यन्ति देव॒युं ब्र᳚ह्म॒प्रियं᳚ जोषयन्ते व॒रा, इ॑व ||{2/6}{1.6.4.2}{1.83.2}{1.13.10.2}{910, 83, 910} |
अधि॒द्वयो᳚रदधा, उ॒क्थ्य१॑(अं॒) वचो᳚ य॒तस्रु॑चा मिथु॒ना या स॑प॒र्यतः॑ |{रहूगणो गोतमः | इन्द्रः | जगती} असं᳚यत्तो व्र॒ते ते᳚ क्षेति॒ पुष्य॑ति भ॒द्रा श॒क्तिर्यज॑मानाय सुन्व॒ते ||{3/6}{1.6.4.3}{1.83.3}{1.13.10.3}{911, 83, 911} |
आदङ्गि॑राः प्रथ॒मं द॑धिरे॒ वय॑ इ॒द्धाग्न॑यः॒ शम्या॒ ये सु॑कृ॒त्यया᳚ |{रहूगणो गोतमः | इन्द्रः | जगती} सर्वं᳚ प॒णेः सम॑विन्दन्त॒ भोज॑न॒मश्वा᳚वन्तं॒ गोम᳚न्त॒मा प॒शुं नरः॑ ||{4/6}{1.6.4.4}{1.83.4}{1.13.10.4}{912, 83, 912} |
य॒ज्ञैरथ᳚र्वा प्रथ॒मः प॒थस्त॑ते॒ ततः॒ सूर्यो᳚ व्रत॒पा वे॒न आज॑नि |{रहूगणो गोतमः | इन्द्रः | जगती} आ गा, आ᳚जदु॒शना᳚ का॒व्यः सचा᳚ य॒मस्य॑ जा॒तम॒मृतं᳚ यजामहे ||{5/6}{1.6.4.5}{1.83.5}{1.13.10.5}{913, 83, 913} |
ब॒र्हिर्वा॒ यत् स्व॑प॒त्याय॑ वृ॒ज्यते॒र्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि |{रहूगणो गोतमः | इन्द्रः | जगती} ग्रावा॒ यत्र॒ वद॑ति का॒रुरु॒क्थ्य१॑(अ॒)स्तस्येदिन्द्रो᳚, अभिपि॒त्वेषु॑ रण्यति ||{6/6}{1.6.4.6}{1.83.6}{1.13.10.6}{914, 83, 914} |
[84] असावीति विंशत्यृचस्य सूक्तस्य राहूगणोगोतमइंद्रआद्याः षळनुष्टुभः सप्तम्याद्यास्तिस्रउष्णिहः दशम्याद्यास्तिस्रःपंक्त्यः त्रयोदशाद्यास्तिस्रो गायत्र्यः षोळश्याद्यास्तिस्रस्त्रिष्टुभः अंत्येद्वेबृहतीसतोबृहत्यौ |
असा᳚वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि |{रहूगणो गोतमः | इन्द्रः | अनुष्टुप्} आ त्वा᳚ पृणक्त्विन्द्रि॒यं रजः॒ सूर्यो॒ न र॒श्मिभिः॑ ||{1/20}{1.6.5.1}{1.84.1}{1.13.11.1}{915, 84, 915} |
इन्द्र॒मिद्धरी᳚ वह॒तोऽप्र॑तिधृष्टशवसम् |{रहूगणो गोतमः | इन्द्रः | अनुष्टुप्} ऋषी᳚णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् ||{2/20}{1.6.5.2}{1.84.2}{1.13.11.2}{916, 84, 916} |
आ ति॑ष्ठ वृत्रह॒न् रथं᳚ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी᳚ |{रहूगणो गोतमः | इन्द्रः | अनुष्टुप्} अ॒र्वा॒चीनं॒ सु ते॒ मनो॒ ग्रावा᳚ कृणोतु व॒ग्नुना᳚ ||{3/20}{1.6.5.3}{1.84.3}{1.13.11.3}{917, 84, 917} |
इ॒ममि᳚न्द्र सु॒तं पि॑ब॒ ज्येष्ठ॒मम॑र्त्यं॒ मद᳚म् |{रहूगणो गोतमः | इन्द्रः | अनुष्टुप्} शु॒क्रस्य॑ त्वा॒भ्य॑क्षर॒न् धारा᳚ ऋ॒तस्य॒ साद॑ने ||{4/20}{1.6.5.4}{1.84.4}{1.13.11.4}{918, 84, 918} |
इन्द्रा᳚य नू॒नम॑र्चतो॒क्थानि॑ च ब्रवीतन |{रहूगणो गोतमः | इन्द्रः | अनुष्टुप्} सु॒ता, अ॑मत्सु॒रिन्द॑वो॒ ज्येष्ठं᳚ नमस्यता॒ सहः॑ ||{5/20}{1.6.5.5}{1.84.5}{1.13.11.5}{919, 84, 919} |
नकि॒ष्ट्वद् र॒थीत॑रो॒ हरी॒ यदि᳚न्द्र॒ यच्छ॑से |{रहूगणो गोतमः | इन्द्रः | अनुष्टुप्} नकि॒ष्ट्वानु॑ म॒ज्मना॒ नकिः॒ स्वश्व॑ आनशे ||{6/20}{1.6.6.1}{1.84.6}{1.13.11.6}{920, 84, 920} |
य एक॒ इद् वि॒दय॑ते॒ वसु॒ मर्ता᳚य दा॒शुषे᳚ |{रहूगणो गोतमः | इन्द्रः | उष्णिक्} ईशा᳚नो॒, अप्र॑तिष्कुत॒ इन्द्रो᳚, अ॒ङ्ग ||{7/20}{1.6.6.2}{1.84.7}{1.13.11.7}{921, 84, 921} |
क॒दा मर्त॑मरा॒धसं᳚ प॒दा क्षुम्प॑मिव स्फुरत् |{रहूगणो गोतमः | इन्द्रः | उष्णिक्} क॒दा नः॑ शुश्रव॒द् गिर॒ इन्द्रो᳚, अ॒ङ्ग ||{8/20}{1.6.6.3}{1.84.8}{1.13.11.8}{922, 84, 922} |
यश्चि॒द्धि त्वा᳚ ब॒हुभ्य॒ आ सु॒तावाँ᳚, आ॒विवा᳚सति |{रहूगणो गोतमः | इन्द्रः | उष्णिक्} उ॒ग्रं तत् प॑त्यते॒ शव॒ इन्द्रो᳚, अ॒ङ्ग ||{9/20}{1.6.6.4}{1.84.9}{1.13.11.9}{923, 84, 923} |
स्वा॒दोरि॒त्था वि॑षू॒वतो॒ मध्वः॑ पिबन्ति गौ॒र्यः॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} या, इन्द्रे᳚ण स॒याव॑री॒र्वृष्णा॒ मद᳚न्ति शो॒भसे॒ वस्वी॒रनु॑ स्व॒राज्य᳚म् ||{10/20}{1.6.6.5}{1.84.10}{1.13.11.10}{924, 84, 924} |
ता, अ॑स्य पृशना॒युवः॒ सोमं᳚ श्रीणन्ति॒ पृश्न॑यः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} प्रि॒या, इन्द्र॑स्य धे॒नवो॒ वज्रं᳚ हिन्वन्ति॒ साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्य᳚म् ||{11/20}{1.6.7.1}{1.84.11}{1.13.11.11}{925, 84, 925} |
ता, अ॑स्य॒ नम॑सा॒ सहः॑ सप॒र्यन्ति॒ प्रचे᳚तसः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः} व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्य᳚म् ||{12/20}{1.6.7.2}{1.84.12}{1.13.11.12}{926, 84, 926} |
इन्द्रो᳚ दधी॒चो, अ॒स्थभि᳚र्वृ॒त्राण्यप्र॑तिष्कुतः |{रहूगणो गोतमः | इन्द्रः | गायत्री} ज॒घान॑ नव॒तीर्नव॑ ||{13/20}{1.6.7.3}{1.84.13}{1.13.11.13}{927, 84, 927} |
इ॒च्छन्नश्व॑स्य॒ यच्छिरः॒ पर्व॑ते॒ष्वप॑श्रितम् |{रहूगणो गोतमः | इन्द्रः | गायत्री} तद् वि॑दच्छर्य॒णाव॑ति ||{14/20}{1.6.7.4}{1.84.14}{1.13.11.14}{928, 84, 928} |
अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्य᳚म् |{रहूगणो गोतमः | इन्द्रः | गायत्री} इ॒त्था च॒न्द्रम॑सो गृ॒हे ||{15/20}{1.6.7.5}{1.84.15}{1.13.11.15}{929, 84, 929} |
को, अ॒द्य यु᳚ङ्क्ते धु॒रि गा, ऋ॒तस्य॒ शिमी᳚वतो भा॒मिनो᳚ दुर्हृणा॒यून् |{रहूगणो गोतमः | इन्द्रः | त्रिष्टुप्} आ॒सन्नि॑षून् हृ॒त्स्वसो᳚ मयो॒भून् य ए᳚षां भृ॒त्यामृ॒णध॒त् स जी᳚वात् ||{16/20}{1.6.8.1}{1.84.16}{1.13.11.16}{930, 84, 930} |
क ई᳚षते तु॒ज्यते॒ को बि॑भाय॒ को मं᳚सते॒ सन्त॒मिन्द्रं॒ को, अन्ति॑ |{रहूगणो गोतमः | इन्द्रः | त्रिष्टुप्} कस्तो॒काय॒ क इभा᳚यो॒त रा॒येऽधि॑ ब्रवत्त॒न्वे॒३॑(ए॒) को जना᳚य ||{17/20}{1.6.8.2}{1.84.17}{1.13.11.17}{931, 84, 931} |
को, अ॒ग्निमी᳚ट्टे ह॒विषा᳚ घृ॒तेन॑ स्रु॒चा य॑जाता, ऋ॒तुभि॑र्ध्रु॒वेभिः॑ |{रहूगणो गोतमः | इन्द्रः | त्रिष्टुप्} कस्मै᳚ दे॒वा, आ व॑हाना॒शु होम॒ को मं᳚सते वी॒तिहो᳚त्रः सुदे॒वः ||{18/20}{1.6.8.3}{1.84.18}{1.13.11.18}{932, 84, 932} |
त्वम॒ङ्ग प्र शं᳚सिषो दे॒वः श॑विष्ठ॒ मर्त्य᳚म् |{रहूगणो गोतमः | इन्द्रः | बृहती} न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी᳚मि ते॒ वचः॑ ||{19/20}{1.6.8.4}{1.84.19}{1.13.11.19}{933, 84, 933} |
मा ते॒ राधां᳚सि॒ मा त॑ ऊ॒तयो᳚ वसो॒ऽस्मान् कदा᳚ च॒ना द॑भन् |{रहूगणो गोतमः | इन्द्रः | सतोबृहती} विश्वा᳚ च न उपमिमी॒हि मा᳚नुष॒ वसू᳚नि चर्ष॒णिभ्य॒ आ ||{20/20}{1.6.8.5}{1.84.20}{1.13.11.20}{934, 84, 934} |
[85] प्रयेशुंभंतइति द्वादशर्चस्य सूक्तस्य राहूगणोगोतमो मरुतो जगतीपंचम्यंत्येत्रिष्टुभौ | |
प्र ये शुम्भ᳚न्ते॒ जन॑यो॒ न सप्त॑यो॒ याम᳚न् रु॒द्रस्य॑ सू॒नवः॑ सु॒दंस॑सः |{रहूगणो गोतमः | मरुतः | जगती} रोद॑सी॒ हि म॒रुत॑श्चक्रि॒रे वृ॒धे मद᳚न्ति वी॒रा वि॒दथे᳚षु॒ घृष्व॑यः ||{1/12}{1.6.9.1}{1.85.1}{1.14.1.1}{935, 85, 935} |
त उ॑क्षि॒तासो᳚ महि॒मान॑माशत दि॒वि रु॒द्रासो॒, अधि॑ चक्रिरे॒ सदः॑ |{रहूगणो गोतमः | मरुतः | जगती} अर्च᳚न्तो, अ॒र्कं ज॒नय᳚न्त इन्द्रि॒यमधि॒ श्रियो᳚ दधिरे॒ पृश्नि॑मातरः ||{2/12}{1.6.9.2}{1.85.2}{1.14.1.2}{936, 85, 936} |
गोमा᳚तरो॒ यच्छु॒भय᳚न्ते, अ॒ञ्जिभि॑स्त॒नूषु॑ शु॒भ्रा द॑धिरे वि॒रुक्म॑तः |{रहूगणो गोतमः | मरुतः | जगती} बाध᳚न्ते॒ विश्व॑मभिमा॒तिन॒मप॒ वर्त्मा᳚न्येषा॒मनु॑ रीयते घृ॒तम् ||{3/12}{1.6.9.3}{1.85.3}{1.14.1.3}{937, 85, 937} |
वि ये भ्राज᳚न्ते॒ सुम॑खास ऋ॒ष्टिभिः॑ प्रच्या॒वय᳚न्तो॒, अच्यु॑ता चि॒दोज॑सा |{रहूगणो गोतमः | मरुतः | जगती} म॒नो॒जुवो॒ यन्म॑रुतो॒ रथे॒ष्वा वृष᳚ व्रातासः॒ पृष॑ती॒रयु॑ग्ध्वम् ||{4/12}{1.6.9.4}{1.85.4}{1.14.1.4}{938, 85, 938} |
प्र यद् रथे᳚षु॒ पृष॑ती॒रयु॑ग्ध्वं॒ वाजे॒, अद्रिं᳚ मरुतो रं॒हय᳚न्तः |{रहूगणो गोतमः | मरुतः | त्रिष्टुप्} उ॒तारु॒षस्य॒ वि ष्य᳚न्ति॒ धारा॒श्चर्मे᳚वो॒दभि॒र्व्यु᳚न्दन्ति॒ भूम॑ ||{5/12}{1.6.9.5}{1.85.5}{1.14.1.5}{939, 85, 939} |
आ वो᳚ वहन्तु॒ सप्त॑यो रघु॒ष्यदो᳚ रघु॒पत्वा᳚नः॒ प्र जि॑गात बा॒हुभिः॑ |{रहूगणो गोतमः | मरुतः | जगती} सीद॒ता ब॒र्हिरु॒रु वः॒ सद॑स्कृ॒तं मा॒दय॑ध्वं मरुतो॒ मध्वो॒, अन्ध॑सः ||{6/12}{1.6.9.6}{1.85.6}{1.14.1.6}{940, 85, 940} |
ते᳚ऽवर्धन्त॒ स्वत॑वसो महित्व॒ना नाकं᳚ त॒स्थुरु॒रु च॑क्रिरे॒ सदः॑ |{रहूगणो गोतमः | मरुतः | जगती} विष्णु॒र्यद्धाव॒द् वृष॑णं मद॒च्युतं॒ वयो॒ न सी᳚द॒न्नधि॑ ब॒र्हिषि॑ प्रि॒ये ||{7/12}{1.6.10.1}{1.85.7}{1.14.1.7}{941, 85, 941} |
शूरा᳚, इ॒वेद् युयु॑धयो॒ न जग्म॑यः श्रव॒स्यवो॒ न पृत॑नासु येतिरे |{रहूगणो गोतमः | मरुतः | जगती} भय᳚न्ते॒ विश्वा॒ भुव॑ना म॒रुद्भ्यो॒ राजा᳚न इव त्वे॒षसं᳚दृशो॒ नरः॑ ||{8/12}{1.6.10.2}{1.85.8}{1.14.1.8}{942, 85, 942} |
त्वष्टा॒ यद् वज्रं॒ सुकृ॑तं हिर॒ण्ययं᳚ स॒हस्र॑भृष्टिं॒ स्वपा॒, अव॑र्तयत् |{रहूगणो गोतमः | मरुतः | जगती} ध॒त्त इन्द्रो॒ नर्यपां᳚सि॒ कर्त॒वेऽह᳚न् वृ॒त्रं निर॒पामौ᳚ब्जदर्ण॒वम् ||{9/12}{1.6.10.3}{1.85.9}{1.14.1.9}{943, 85, 943} |
ऊ॒र्ध्वं नु॑नुद्रेऽव॒तं त ओज॑सा दादृहा॒णं चि॑द् बिभिदु॒र्वि पर्व॑तम् |{रहूगणो गोतमः | मरुतः | जगती} धम᳚न्तो वा॒णं म॒रुतः॑ सु॒दान॑वो॒ मदे॒ सोम॑स्य॒ रण्या᳚नि चक्रिरे ||{10/12}{1.6.10.4}{1.85.10}{1.14.1.10}{944, 85, 944} |
जि॒ह्मं नु॑नुद्रेऽव॒तं तया᳚ दि॒शासि᳚ञ्च॒न्नुत्सं॒ गोत॑माय तृ॒ष्णजे᳚ |{रहूगणो गोतमः | मरुतः | जगती} आ ग॑च्छन्ती॒मव॑सा चि॒त्रभा᳚नवः॒ कामं॒ विप्र॑स्य तर्पयन्त॒ धाम॑भिः ||{11/12}{1.6.10.5}{1.85.11}{1.14.1.11}{945, 85, 945} |
या वः॒ शर्म॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धातू᳚नि दा॒शुषे᳚ यच्छ॒ताधि॑ |{रहूगणो गोतमः | मरुतः | त्रिष्टुप्} अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि य᳚न्त र॒यिं नो᳚ धत्त वृषणः सु॒वीर᳚म् ||{12/12}{1.6.10.6}{1.85.12}{1.14.1.12}{946, 85, 946} |
[86] मरुतोयस्येति दशर्चस्य सूक्तस्य राहूगणोगोतमो मरुतो गायत्री |
मरु॑तो॒ यस्य॒ हि क्षये᳚ पा॒था दि॒वो वि॑महसः |{रहूगणो गोतमः | मरुतः | गायत्री} स सु॑गो॒पात॑मो॒ जनः॑ ||{1/10}{1.6.11.1}{1.86.1}{1.14.2.1}{947, 86, 947} |
य॒ज्ञैर्वा᳚ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् |{रहूगणो गोतमः | मरुतः | गायत्री} मरु॑तः शृणु॒ता हव᳚म् ||{2/10}{1.6.11.2}{1.86.2}{1.14.2.2}{948, 86, 948} |
उ॒त वा॒ यस्य॑ वा॒जिनो ऽनु॒ विप्र॒मत॑क्षत |{रहूगणो गोतमः | मरुतः | गायत्री} स गन्ता॒ गोम॑ति व्र॒जे ||{3/10}{1.6.11.3}{1.86.3}{1.14.2.3}{949, 86, 949} |
अ॒स्य वी॒रस्य॑ ब॒र्हिषि॑ सु॒तः सोमो॒ दिवि॑ष्टिषु |{रहूगणो गोतमः | मरुतः | गायत्री} उ॒क्थं मद॑श्च शस्यते ||{4/10}{1.6.11.4}{1.86.4}{1.14.2.4}{950, 86, 950} |
अ॒स्य श्रो᳚ष॒न्त्वा भुवो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि |{रहूगणो गोतमः | मरुतः | गायत्री} सूरं᳚ चित् स॒स्रुषी॒रिषः॑ ||{5/10}{1.6.11.5}{1.86.5}{1.14.2.5}{951, 86, 951} |
पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि᳚र्मरुतो व॒यम् |{रहूगणो गोतमः | मरुतः | गायत्री} अवो᳚भिश्चर्षणी॒नाम् ||{6/10}{1.6.12.1}{1.86.6}{1.14.2.6}{952, 86, 952} |
सु॒भगः॒ स प्र॑यज्यवो॒ मरु॑तो, अस्तु॒ मर्त्यः॑ |{रहूगणो गोतमः | मरुतः | गायत्री} यस्य॒ प्रयां᳚सि॒ पर्ष॑थ ||{7/10}{1.6.12.2}{1.86.7}{1.14.2.7}{953, 86, 953} |
श॒श॒मा॒नस्य॑ वा नरः॒ स्वेद॑स्य सत्यशवसः |{रहूगणो गोतमः | मरुतः | गायत्री} वि॒दा काम॑स्य॒ वेन॑तः ||{8/10}{1.6.12.3}{1.86.8}{1.14.2.8}{954, 86, 954} |
यू॒यं तत् स॑त्यशवस आ॒विष्क॑र्त महित्व॒ना |{रहूगणो गोतमः | मरुतः | गायत्री} विध्य॑ता वि॒द्युता॒ रक्षः॑ ||{9/10}{1.6.12.4}{1.86.9}{1.14.2.9}{955, 86, 955} |
गूह॑ता॒ गुह्यं॒ तमो॒ वि या᳚त॒ विश्व॑म॒त्रिण᳚म् |{रहूगणो गोतमः | मरुतः | गायत्री} ज्योति॑ष्कर्ता॒ यदु॒श्मसि॑ ||{10/10}{1.6.12.5}{1.86.10}{1.14.2.10}{956, 86, 956} |
[87] प्रत्वक्षसइति षडृचस्य सूक्तस्य राहूगणोगोतमो मरुतोजगती |
प्रत्व॑क्षसः॒ प्रत॑वसो विर॒प्शिनोऽना᳚नता॒, अवि॑थुरा, ऋजी॒षिणः॑ |{रहूगणो गोतमः | मरुतः | जगती} जुष्ट॑तमासो॒ नृत॑मासो, अ॒ञ्जिभि॒र्व्या᳚नज्रे॒ के चि॑दु॒स्रा, इ॑व॒ स्तृभिः॑ ||{1/6}{1.6.13.1}{1.87.1}{1.14.3.1}{957, 87, 957} |
उ॒प॒ह्व॒रेषु॒ यदचि॑ध्वं य॒यिं वय॑ इव मरुतः॒ केन॑ चित् प॒था |{रहूगणो गोतमः | मरुतः | जगती} श्चोत᳚न्ति॒ कोशा॒, उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वर्ण॒मर्च॑ते ||{2/6}{1.6.13.2}{1.87.2}{1.14.3.2}{958, 87, 958} |
प्रैषा॒मज्मे᳚षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे᳚षु॒ यद्ध॑ यु॒ञ्जते᳚ शु॒भे |{रहूगणो गोतमः | मरुतः | जगती} ते क्री॒ळयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यं म॑हि॒त्वं प॑नयन्त॒ धूत॑यः ||{3/6}{1.6.13.3}{1.87.3}{1.14.3.3}{959, 87, 959} |
स हि स्व॒सृत् पृष॑दश्वो॒ युवा᳚ ग॒णो॒३॑(ओ॒)ऽया, ई᳚शा॒नस्तवि॑षीभि॒रावृ॑तः |{रहूगणो गोतमः | मरुतः | जगती} असि॑ स॒त्य ऋ॑ण॒यावाने᳚द्यो॒ऽस्या धि॒यः प्रा᳚वि॒ताथा॒ वृषा᳚ ग॒णः ||{4/6}{1.6.13.4}{1.87.4}{1.14.3.4}{960, 87, 960} |
पि॒तुः प्र॒त्नस्य॒ जन्म॑ना वदामसि॒ सोम॑स्य जि॒ह्वा प्र जि॑गाति॒ चक्ष॑सा |{रहूगणो गोतमः | मरुतः | जगती} यदी॒मिन्द्रं॒ शम्यृक्वा᳚ण॒ आश॒ताऽदिन्नामा᳚नि य॒ज्ञिया᳚नि दधिरे ||{5/6}{1.6.13.5}{1.87.5}{1.14.3.5}{961, 87, 961} |
श्रि॒यसे॒ कं भा॒नुभिः॒ सं मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दयः॑ |{रहूगणो गोतमः | मरुतः | जगती} ते वाशी᳚मन्त इ॒ष्मिणो॒, अभी᳚रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ||{6/6}{1.6.13.6}{1.87.6}{1.14.3.6}{962, 87, 962} |
[88] आविद्युन्मद्भिरिति षडृचस्य सूक्तस्य राहूगणोगोतमोमरुतस्त्रिष्टुप् आद्यांत्ये प्रस्तारपंक्तीपंचमीविराड्रूपा |
आ वि॒द्युन्म॑द्भिर्मरुतः स्व॒र्कै रथे᳚भिर्यात ऋष्टि॒मद्भि॒रश्व॑पर्णैः |{रहूगणो गोतमः | मरुतः | प्रस्तारपङ्क्तिः} आ वर्षि॑ष्ठया न इ॒षा वयो॒ न प॑प्तता सुमायाः ||{1/6}{1.6.14.1}{1.88.1}{1.14.4.1}{963, 88, 963} |
ते᳚ऽरु॒णेभि॒र्वर॒मा पि॒शङ्गैः᳚ शु॒भे कं या᳚न्ति रथ॒तूर्भि॒रश्वैः᳚ |{रहूगणो गोतमः | मरुतः | त्रिष्टुप्} रु॒क्मो न चि॒त्रः स्वधि॑तीवान् प॒व्या रथ॑स्य जङ्घनन्त॒ भूम॑ ||{2/6}{1.6.14.2}{1.88.2}{1.14.4.2}{964, 88, 964} |
श्रि॒ये कं वो॒, अधि॑ त॒नूषु॒ वाशी᳚र्मे॒धा वना॒ न कृ॑णवन्त ऊ॒र्ध्वा |{रहूगणो गोतमः | मरुतः | त्रिष्टुप्} यु॒ष्मभ्यं॒ कं म॑रुतः सुजातास्तुविद्यु॒म्नासो᳚ धनयन्ते॒, अद्रि᳚म् ||{3/6}{1.6.14.3}{1.88.3}{1.14.4.3}{965, 88, 965} |
अहा᳚नि॒ गृध्राः॒ पर्या व॒ आगु॑रि॒मां धियं᳚ वार्का॒र्यां च॑ दे॒वीम् |{रहूगणो गोतमः | मरुतः | त्रिष्टुप्} ब्रह्म॑ कृ॒ण्वन्तो॒ गोत॑मासो, अ॒र्कैरू॒र्ध्वं नु॑नुद्र उत्स॒धिं पिब॑ध्यै ||{4/6}{1.6.14.4}{1.88.4}{1.14.4.4}{966, 88, 966} |
ए॒तत् त्यन्न योज॑नमचेति स॒स्वर्ह॒ यन्म॑रुतो॒ गोत॑मो वः |{रहूगणो गोतमः | मरुतः | विराड्रूप} पश्य॒न् हिर᳚ण्यचक्रा॒नयो᳚दंष्ट्रान् वि॒धाव॑तो व॒राहू॑न् ||{5/6}{1.6.14.5}{1.88.5}{1.14.4.5}{967, 88, 967} |
ए॒षा स्या वो᳚ मरुतोऽनुभ॒र्त्री प्रति॑ ष्टोभति वा॒घतो॒ न वाणी᳚ |{रहूगणो गोतमः | मरुतः | प्रस्तारपङ्क्तिः} अस्तो᳚भय॒द् वृथा᳚सा॒मनु॑ स्व॒धां गभ॑स्त्योः ||{6/6}{1.6.14.6}{1.88.6}{1.14.4.6}{968, 88, 968} |
[89] आनोभद्राइति दशर्चस्य सूक्तस्य राहूगणोगोतमो विश्वेदेवास्त्रिष्टुप् आद्याः पंचसप्तमीच जगत्यः षष्ठीविराट्स्थाना (सूक्तभेदप्रयोगपक्षेतुआद्यानांचतसृणां विश्वेदेवाः ततएकस्याइंद्रापूषणौततश्चतसृणां विश्वेदेवाःततएकस्याअदितिः एवंदश) | |
आ नो᳚ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒, अप॑रीतास उ॒द्भिदः॑ |{रहूगणो गोतमः | विश्वदेवाः | जगती} दे॒वा नो॒ यथा॒ सद॒मिद् वृ॒धे, अस॒न्नप्रा᳚युवो रक्षि॒तारो᳚ दि॒वेदि॑वे ||{1/10}{1.6.15.1}{1.89.1}{1.14.5.1}{969, 89, 969} |
दे॒वानां᳚ भ॒द्रा सु॑म॒तिरृ॑जूय॒तां दे॒वानां᳚ रा॒तिर॒भि नो॒ नि व॑र्तताम् |{रहूगणो गोतमः | विश्वदेवाः | जगती} दे॒वानां᳚ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयुः॒ प्र ति॑रन्तु जी॒वसे᳚ ||{2/10}{1.6.15.2}{1.89.2}{1.14.5.2}{970, 89, 970} |
तान् पूर्व॑या नि॒विदा᳚ हूमहे व॒यं भगं᳚ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध᳚म् |{रहूगणो गोतमः | विश्वदेवाः | जगती} अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ||{3/10}{1.6.15.3}{1.89.3}{1.14.5.3}{971, 89, 971} |
तन्नो॒ वातो᳚ मयो॒भु वा᳚तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत् पि॒ता द्यौः |{रहूगणो गोतमः | विश्वदेवाः | जगती} तद् ग्रावा᳚णः सोम॒सुतो᳚ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ||{4/10}{1.6.15.4}{1.89.4}{1.14.5.4}{972, 89, 972} |
तमीशा᳚नं॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ धियंजि॒न्वमव॑से हूमहे व॒यम् |{रहूगणो गोतमः | विश्वदेवाः | जगती} पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द् वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये᳚ ||{5/10}{1.6.15.5}{1.89.5}{1.14.5.5}{973, 89, 973} |
स्व॒स्ति न॒ इन्द्रो᳚ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे᳚दाः |{रहूगणो गोतमः | विश्वदेवाः | विराट्स्थाना} स्व॒स्ति न॒स्तार्क्ष्यो॒, अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ||{6/10}{1.6.16.1}{1.89.6}{1.14.5.6}{974, 89, 974} |
पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावा᳚नो वि॒दथे᳚षु॒ जग्म॑यः |{रहूगणो गोतमः | विश्वदेवाः | जगती} अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे᳚ नो दे॒वा, अव॒सा ग॑मन्नि॒ह ||{7/10}{1.6.16.2}{1.89.7}{1.14.5.7}{975, 89, 975} |
भ॒द्रं कर्णे᳚भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि᳚र्यजत्राः |{रहूगणो गोतमः | विश्वदेवाः | त्रिष्टुप्} स्थि॒रैरङ्गै᳚स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायुः॑ ||{8/10}{1.6.16.3}{1.89.8}{1.14.5.8}{976, 89, 976} |
श॒तमिन्नु श॒रदो॒, अन्ति॑ देवा॒ यत्रा᳚ नश्च॒क्रा ज॒रसं᳚ त॒नूना᳚म् |{रहूगणो गोतमः | विश्वदेवाः | त्रिष्टुप्} पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव᳚न्ति॒ मा नो᳚ म॒ध्या री᳚रिष॒तायु॒र्गन्तोः᳚ ||{9/10}{1.6.16.4}{1.89.9}{1.14.5.9}{977, 89, 977} |
अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः |{रहूगणो गोतमः | विश्वदेवाः | त्रिष्टुप्} विश्वे᳚ दे॒वा, अदि॑तिः॒ पञ्च॒ जना॒, अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ||{10/10}{1.6.16.5}{1.89.10}{1.14.5.10}{978, 89, 978} |
[90] ऋजुनीतीनइतिनवर्चस्य सूक्तस्य राहूगणोगोतमो विश्वेदेवागायत्री अंत्यानुष्टुप् (वैश्वदेवसूक्तेप्यस्मिन्भेदप्रयोगकरणाशक्यत्वान्नवानामपिविश्वेदेवाएव) | |
ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान् |{रहूगणो गोतमः | विश्वदेवाः | गायत्री} अ॒र्य॒मा दे॒वैः स॒जोषाः᳚ ||{1/9}{1.6.17.1}{1.90.1}{1.14.6.1}{979, 90, 979} |
ते हि वस्वो॒ वस॑वाना॒स्ते, अप्र॑मूरा॒ महो᳚भिः |{रहूगणो गोतमः | विश्वदेवाः | गायत्री} व्र॒ता र॑क्षन्ते वि॒श्वाहा᳚ ||{2/9}{1.6.17.2}{1.90.2}{1.14.6.2}{980, 90, 980} |
ते, अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये᳚भ्यः |{रहूगणो गोतमः | विश्वदेवाः | गायत्री} बाध॑माना॒, अप॒ द्विषः॑ ||{3/9}{1.6.17.3}{1.90.3}{1.14.6.3}{981, 90, 981} |
वि नः॑ प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो᳚ म॒रुतः॑ |{रहूगणो गोतमः | विश्वदेवाः | गायत्री} पू॒षा भगो॒ वन्द्या᳚सः ||{4/9}{1.6.17.4}{1.90.4}{1.14.6.4}{982, 90, 982} |
उ॒त नो॒ धियो॒ गो,अ॑ग्राः॒ पूष॒न् विष्ण॒वेव॑यावः |{रहूगणो गोतमः | विश्वदेवाः | गायत्री} कर्ता᳚ नः स्वस्ति॒मतः॑ ||{5/9}{1.6.17.5}{1.90.5}{1.14.6.5}{983, 90, 983} |
मधु॒ वाता᳚ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः |{रहूगणो गोतमः | विश्वदेवाः | गायत्री} माध्वी᳚र्नः स॒न्त्वोष॑धीः ||{6/9}{1.6.18.1}{1.90.6}{1.14.6.6}{984, 90, 984} |
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त् पार्थि॑वं॒ रजः॑ |{रहूगणो गोतमः | विश्वदेवाः | गायत्री} मधु॒ द्यौर॑स्तु नः पि॒ता ||{7/9}{1.6.18.2}{1.90.7}{1.14.6.7}{985, 90, 985} |
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ, अस्तु॒ सूर्यः॑ |{रहूगणो गोतमः | विश्वदेवाः | गायत्री} माध्वी॒र्गावो᳚ भवन्तु नः ||{8/9}{1.6.18.3}{1.90.8}{1.14.6.8}{986, 90, 986} |
शं नो᳚ मि॒त्रः शं वरु॑णः॒ शं नो᳚ भवत्वर्य॒मा |{रहूगणो गोतमः | विश्वदेवाः | अनुष्टुप्} शं न॒ इन्द्रो॒ बृह॒स्पतिः॒ शं नो॒ विष्णु॑रुरुक्र॒मः ||{9/9}{1.6.18.4}{1.90.9}{1.14.6.9}{987, 90, 987} |
[91] त्वंसोमइति त्रयोविंशत्यृचस्य सूक्तस्य राहूगणोगोतमःसोमस्त्रिष्टुप् पंचम्यादिद्वादशगायत्र्यः सप्तदश्युष्णिक् | |
त्वं सो᳚म॒ प्र चि॑कितो मनी॒षा त्वं रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था᳚म् |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} तव॒ प्रणी᳚ती पि॒तरो᳚ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीराः᳚ ||{1/23}{1.6.19.1}{1.91.1}{1.14.7.1}{988, 91, 988} |
त्वं सो᳚म॒ क्रतु॑भिः सु॒क्रतु॑र्भू॒स्त्वं दक्षैः᳚ सु॒दक्षो᳚ वि॒श्ववे᳚दाः |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} त्वं वृषा᳚ वृष॒त्वेभि᳚र्महि॒त्वा द्यु॒म्नेभि॑र्द्यु॒म् न्य॑भवो नृ॒चक्षाः᳚ ||{2/23}{1.6.19.2}{1.91.2}{1.14.7.2}{989, 91, 989} |
राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद् ग॑भी॒रं तव॑ सोम॒ धाम॑ |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो᳚, अर्य॒मेवा᳚सि सोम ||{3/23}{1.6.19.3}{1.91.3}{1.14.7.3}{990, 91, 990} |
या ते॒ धामा᳚नि दि॒वि या पृ॑थि॒व्यां या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} तेभि᳚र्नो॒ विश्वैः᳚ सु॒मना॒, अहे᳚ळ॒न् राज᳚न्त्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ||{4/23}{1.6.19.4}{1.91.4}{1.14.7.4}{991, 91, 991} |
त्वं सो᳚मासि॒ सत्प॑ति॒स्त्वं राजो॒त वृ॑त्र॒हा |{रहूगणो गोतमः | सोमः | गायत्री} त्वं भ॒द्रो, अ॑सि॒ क्रतुः॑ ||{5/23}{1.6.19.5}{1.91.5}{1.14.7.5}{992, 91, 992} |
त्वं च॑ सोम नो॒ वशो᳚ जी॒वातुं॒ न म॑रामहे |{रहूगणो गोतमः | सोमः | गायत्री} प्रि॒यस्तो᳚त्रो॒ वन॒स्पतिः॑ ||{6/23}{1.6.20.1}{1.91.6}{1.14.7.6}{993, 91, 993} |
त्वं सो᳚म म॒हे भगं॒ त्वं यून॑ ऋताय॒ते |{रहूगणो गोतमः | सोमः | गायत्री} दक्षं᳚ दधासि जी॒वसे᳚ ||{7/23}{1.6.20.2}{1.91.7}{1.14.7.7}{994, 91, 994} |
त्वं नः॑ सोम वि॒श्वतो॒ रक्षा᳚ राजन्नघाय॒तः |{रहूगणो गोतमः | सोमः | गायत्री} न रि॑ष्ये॒त् त्वाव॑तः॒ सखा᳚ ||{8/23}{1.6.20.3}{1.91.8}{1.14.7.8}{995, 91, 995} |
सोम॒ यास्ते᳚ मयो॒भुव॑ ऊ॒तयः॒ सन्ति॑ दा॒शुषे᳚ |{रहूगणो गोतमः | सोमः | गायत्री} ताभि᳚र्नोऽवि॒ता भ॑व ||{9/23}{1.6.20.4}{1.91.9}{1.14.7.9}{996, 91, 996} |
इ॒मं य॒ज्ञमि॒दं वचो᳚ जुजुषा॒ण उ॒पाग॑हि |{रहूगणो गोतमः | सोमः | गायत्री} सोम॒ त्वं नो᳚ वृ॒धे भ॑व ||{10/23}{1.6.20.5}{1.91.10}{1.14.7.10}{997, 91, 997} |
सोम॑ गी॒र्भिष्ट्वा᳚ व॒यं व॒र्धया᳚मो वचो॒विदः॑ |{रहूगणो गोतमः | सोमः | गायत्री} सु॒मृ॒ळी॒को न॒ आ वि॑श ||{11/23}{1.6.21.1}{1.91.11}{1.14.7.11}{998, 91, 998} |
ग॒य॒स्फानो᳚, अमीव॒हा व॑सु॒वित् पु॑ष्टि॒वर्ध॑नः |{रहूगणो गोतमः | सोमः | गायत्री} सु॒मि॒त्रः सो᳚म नो भव ||{12/23}{1.6.21.2}{1.91.12}{1.14.7.12}{999, 91, 999} |
सोम॑ रार॒न्धि नो᳚ हृ॒दि गावो॒ न यव॑से॒ष्वा |{रहूगणो गोतमः | सोमः | गायत्री} मर्य॑ इव॒ स्व ओ॒क्ये᳚ ||{13/23}{1.6.21.3}{1.91.13}{1.14.7.13}{1000, 91, 1000} |
यः सो᳚म स॒ख्ये तव॑ रा॒रण॑द्देव॒ मर्त्यः॑ |{रहूगणो गोतमः | सोमः | गायत्री} तं दक्षः॑ सचते क॒विः ||{14/23}{1.6.21.4}{1.91.14}{1.14.7.14}{1001, 91, 1001} |
उ॒रु॒ष्या णो᳚, अ॒भिश॑स्तेः॒ सोम॒ नि पा॒ह्यंह॑सः |{रहूगणो गोतमः | सोमः | गायत्री} सखा᳚ सु॒शेव॑ एधि नः ||{15/23}{1.6.21.5}{1.91.15}{1.14.7.15}{1002, 91, 1002} |
आ प्या᳚यस्व॒ समे᳚तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य᳚म् |{रहूगणो गोतमः | सोमः | गायत्री} भवा॒ वाज॑स्य संग॒थे ||{16/23}{1.6.22.1}{1.91.16}{1.14.7.16}{1003, 91, 1003} |
आ प्या᳚यस्व मदिन्तम॒ सोम॒ विश्वे᳚भिरं॒शुभिः॑ |{रहूगणो गोतमः | सोमः | उष्णिक्} भवा᳚ नः सु॒श्रव॑स्तमः॒ सखा᳚ वृ॒धे ||{17/23}{1.6.22.2}{1.91.17}{1.14.7.17}{1004, 91, 1004} |
सं ते॒ पयां᳚सि॒ समु॑ यन्तु॒ वाजाः॒ सं वृष्ण्या᳚न्यभिमाति॒षाहः॑ |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} आ॒प्याय॑मानो, अ॒मृता᳚य सोम दि॒वि श्रवां᳚स्युत्त॒मानि॑ धिष्व ||{18/23}{1.6.22.3}{1.91.18}{1.14.7.18}{1005, 91, 1005} |
या ते॒ धामा᳚नि ह॒विषा॒ यज᳚न्ति॒ ता ते॒ विश्वा᳚ परि॒भूर॑स्तु य॒ज्ञम् |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} ग॒य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी᳚रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ||{19/23}{1.6.22.4}{1.91.19}{1.14.7.19}{1006, 91, 1006} |
सोमो᳚ धे॒नुं सोमो॒, अर्व᳚न्तमा॒शुं सोमो᳚ वी॒रं क᳚र्म॒ण्यं᳚ ददाति |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} सा॒द॒न्यं᳚ विद॒थ्यं᳚ स॒भेयं᳚ पितृ॒श्रव॑णं॒ यो ददा᳚शदस्मै ||{20/23}{1.6.22.5}{1.91.20}{1.14.7.20}{1007, 91, 1007} |
अषा᳚ळ्हं यु॒त्सु पृत॑नासु॒ पप्रिं᳚ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पाम् |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} भ॒रे॒षु॒जां सु॑क्षि॒तिं सु॒श्रव॑सं॒ जय᳚न्तं॒ त्वामनु॑ मदेम सोम ||{21/23}{1.6.23.1}{1.91.21}{1.14.7.21}{1008, 91, 1008} |
त्वमि॒मा, ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो, अ॑जनय॒स्त्वं गाः |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} त्वमा त॑तन्थो॒र्व१॑(अ॒)न्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो᳚ ववर्थ ||{22/23}{1.6.23.2}{1.91.22}{1.14.7.22}{1009, 91, 1009} |
दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒गं स॑हसावन्न॒भि यु॑ध्य |{रहूगणो गोतमः | सोमः | त्रिष्टुप्} मा त्वा त॑न॒दीशि॑षे वी॒र्य॑स्यो॒भये᳚भ्यः॒ प्र चि॑कित्सा॒ गवि॑ष्टौ ||{23/23}{1.6.23.3}{1.91.23}{1.14.7.23}{1010, 91, 1010} |
[92] एताउत्याइत्यष्टादशर्चस्य सूक्तस्य राहूगणोगोतम उषाः अंत्यानां तिसृणामश्विनौ आद्याश्चतस्रोजगत्यः ततोष्टौत्रिष्टुभः अंत्याः षळुष्णिहः | |
ए॒ता, उ॒ त्या, उ॒षसः॑ के॒तुम॑क्रत॒ पूर्वे॒, अर्धे॒ रज॑सो भा॒नुम᳚ञ्जते |{रहूगणो गोतमः | उषाः | जगती} नि॒ष्कृ॒ण्वा॒ना, आयु॑धानीव धृ॒ष्णवः॒ प्रति॒ गावोऽरु॑षीर्यन्ति मा॒तरः॑ ||{1/18}{1.6.24.1}{1.92.1}{1.14.8.1}{1011, 92, 1011} |
उद॑पप्तन्नरु॒णा भा॒नवो॒ वृथा᳚ स्वा॒युजो॒, अरु॑षी॒र्गा, अ॑युक्षत |{रहूगणो गोतमः | उषाः | जगती} अक्र᳚न्नु॒षासो᳚ व॒युना᳚नि पू॒र्वथा॒ रुश᳚न्तं भा॒नुमरु॑षीरशिश्रयुः ||{2/18}{1.6.24.2}{1.92.2}{1.14.8.2}{1012, 92, 1012} |
अर्च᳚न्ति॒ नारी᳚र॒पसो॒ न वि॒ष्टिभिः॑ समा॒नेन॒ योज॑ने॒ना प॑रा॒वतः॑ |{रहूगणो गोतमः | उषाः | जगती} इषं॒ वह᳚न्तीः सु॒कृते᳚ सु॒दान॑वे॒ विश्वेदह॒ यज॑मानाय सुन्व॒ते ||{3/18}{1.6.24.3}{1.92.3}{1.14.8.3}{1013, 92, 1013} |
अधि॒ पेशां᳚सि वपते नृ॒तूरि॒वापो᳚र्णुते॒ वक्ष॑ उ॒स्रेव॒ बर्ज॑हम् |{रहूगणो गोतमः | उषाः | जगती} ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृण्व॒ती गावो॒ न व्र॒जं व्यु१॑(उ॒)षा, आ᳚व॒र्तमः॑ ||{4/18}{1.6.24.4}{1.92.4}{1.14.8.4}{1014, 92, 1014} |
प्रत्य॒र्ची रुश॑दस्या, अदर्शि॒ वि ति॑ष्ठते॒ बाध॑ते कृ॒ष्णमभ्व᳚म् |{रहूगणो गोतमः | उषाः | त्रिष्टुप्} स्वरुं॒ न पेशो᳚ वि॒दथे᳚ष्व॒ञ्जञ्चि॒त्रं दि॒वो दु॑हि॒ता भा॒नुम॑श्रेत् ||{5/18}{1.6.24.5}{1.92.5}{1.14.8.5}{1015, 92, 1015} |
अता᳚रिष्म॒ तम॑सस्पा॒रम॒स्योषा, उ॒च्छन्ती᳚ व॒युना᳚ कृणोति |{रहूगणो गोतमः | उषाः | त्रिष्टुप्} श्रि॒ये छन्दो॒ न स्म॑यते विभा॒ती सु॒प्रती᳚का सौमन॒साया᳚जीगः ||{6/18}{1.6.25.1}{1.92.6}{1.14.8.6}{1016, 92, 1016} |
भास्व॑ती ने॒त्री सू॒नृता᳚नां दि॒वः स्त॑वे दुहि॒ता गोत॑मेभिः |{रहूगणो गोतमः | उषाः | त्रिष्टुप्} प्र॒जाव॑तो नृ॒वतो॒, अश्व॑बुध्या॒नुषो॒ गो,अ॑ग्राँ॒, उप॑ मासि॒ वाजा॑न् ||{7/18}{1.6.25.2}{1.92.7}{1.14.8.7}{1017, 92, 1017} |
उष॒स्तम॑श्यां य॒शसं᳚ सु॒वीरं᳚ दा॒सप्र॑वर्गं र॒यिमश्व॑बुध्यम् |{रहूगणो गोतमः | उषाः | त्रिष्टुप्} सु॒दंस॑सा॒ श्रव॑सा॒ या वि॒भासि॒ वाज॑प्रसूता सुभगे बृ॒हन्त᳚म् ||{8/18}{1.6.25.3}{1.92.8}{1.14.8.8}{1018, 92, 1018} |
विश्वा᳚नि दे॒वी भुव॑नाभि॒चक्ष्या᳚ प्रती॒ची चक्षु॑रुर्वि॒या वि भा᳚ति |{रहूगणो गोतमः | उषाः | त्रिष्टुप्} विश्वं᳚ जी॒वं च॒रसे᳚ बो॒धय᳚न्ती॒ विश्व॑स्य॒ वाच॑मविदन्मना॒योः ||{9/18}{1.6.25.4}{1.92.9}{1.14.8.9}{1019, 92, 1019} |
पुनः॑पुन॒र्जाय॑माना पुरा॒णी स॑मा॒नं वर्ण॑म॒भि शुम्भ॑माना |{रहूगणो गोतमः | उषाः | त्रिष्टुप्} श्व॒घ्नीव॑ कृ॒त्नुर्विज॑ आमिना॒ना मर्त॑स्य दे॒वी ज॒रय॒न्त्यायुः॑ ||{10/18}{1.6.25.5}{1.92.10}{1.14.8.10}{1020, 92, 1020} |
व्यू॒र्ण्व॒ती दि॒वो, अन्ताँ᳚, अबो॒ध्यप॒ स्वसा᳚रं सनु॒तर्यु॑योति |{रहूगणो गोतमः | उषाः | त्रिष्टुप्} प्र॒मि॒न॒ती म॑नु॒ष्या᳚ यु॒गानि॒ योषा᳚ जा॒रस्य॒ चक्ष॑सा॒ वि भा᳚ति ||{11/18}{1.6.26.1}{1.92.11}{1.14.8.11}{1021, 92, 1021} |
प॒शून्न चि॒त्रा सु॒भगा᳚ प्रथा॒ना सिन्धु॒र्न क्षोद॑ उर्वि॒या व्य॑श्वैत् |{रहूगणो गोतमः | उषाः | त्रिष्टुप्} अमि॑नती॒ दैव्या᳚नि व्र॒तानि॒ सूर्य॑स्य चेति र॒श्मिभि॑र्दृशा॒ना ||{12/18}{1.6.26.2}{1.92.12}{1.14.8.12}{1022, 92, 1022} |
उष॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं᳚ वाजिनीवति |{रहूगणो गोतमः | उषाः | उष्णिक्} येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ||{13/18}{1.6.26.3}{1.92.13}{1.14.8.13}{1023, 92, 1023} |
उषो᳚, अ॒द्येह गो᳚म॒त्यश्वा᳚वति विभावरि |{रहूगणो गोतमः | उषाः | उष्णिक्} रे॒वद॒स्मे व्यु॑च्छ सूनृतावति ||{14/18}{1.6.26.4}{1.92.14}{1.14.8.14}{1024, 92, 1024} |
यु॒क्ष्वा हि वा᳚जिनीव॒त्यश्वाँ᳚, अ॒द्यारु॒णाँ, उ॑षः |{रहूगणो गोतमः | उषाः | उष्णिक्} अथा᳚ नो॒ विश्वा॒ सौभ॑गा॒न्या व॑ह ||{15/18}{1.6.26.5}{1.92.15}{1.14.8.15}{1025, 92, 1025} |
अश्वि॑ना व॒र्तिर॒स्मदा गोम॑द्दस्रा॒ हिर᳚ण्यवत् |{रहूगणो गोतमः | अश्विनौ | उष्णिक्} अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतम् ||{16/18}{1.6.27.1}{1.92.16}{1.14.8.16}{1026, 92, 1026} |
यावि॒त्था श्लोक॒मा दि॒वो ज्योति॒र्जना᳚य च॒क्रथुः॑ |{रहूगणो गोतमः | अश्विनौ | उष्णिक्} आ न॒ ऊर्जं᳚ वहतमश्विना यु॒वम् ||{17/18}{1.6.27.2}{1.92.17}{1.14.8.17}{1027, 92, 1027} |
एह दे॒वा म॑यो॒भुवा᳚ द॒स्रा हिर᳚ण्यवर्तनी |{रहूगणो गोतमः | अश्विनौ | उष्णिक्} उ॒ष॒र्बुधो᳚ वहन्तु॒ सोम॑पीतये ||{18/18}{1.6.27.3}{1.92.18}{1.14.8.18}{1028, 92, 1028} |
[93] अग्नीषोमाविति द्वादशर्चस्य सूक्तस्य राहूगणोगोतमोग्नीषोमौत्रिष्टुप् आद्यास्तिस्रोनुष्टुभोष्टमीजगतीवा नवम्यादितिस्रोगायत्र्यः | |
अग्नी᳚षोमावि॒मं सु मे᳚ शृणु॒तं वृ॑षणा॒ हव᳚म् |{रहूगणो गोतमः | अग्नीषोमौ | अनुष्टुप्} प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं दा॒शुषे॒ मयः॑ ||{1/12}{1.6.28.1}{1.93.1}{1.14.9.1}{1029, 93, 1029} |
अग्नी᳚षोमा॒ यो, अ॒द्य वा᳚मि॒दं वचः॑ सप॒र्यति॑ |{रहूगणो गोतमः | अग्नीषोमौ | अनुष्टुप्} तस्मै᳚ धत्तं सु॒वीर्यं॒ गवां॒ पोषं॒ स्वश्व्य᳚म् ||{2/12}{1.6.28.2}{1.93.2}{1.14.9.2}{1030, 93, 1030} |
अग्नी᳚षोमा॒ य आहु॑तिं॒ यो वां॒ दाशा᳚द्ध॒विष्कृ॑तिम् |{रहूगणो गोतमः | अग्नीषोमौ | अनुष्टुप्} स प्र॒जया᳚ सु॒वीर्यं॒ विश्व॒मायु॒र्व्य॑श्नवत् ||{3/12}{1.6.28.3}{1.93.3}{1.14.9.3}{1031, 93, 1031} |
अग्नी᳚षोमा॒ चेति॒ तद् वी॒र्यं᳚ वां॒ यदमु॑ष्णीतमव॒सं प॒णिं गाः |{रहूगणो गोतमः | अग्नीषोमौ | त्रिष्टुप्} अवा᳚तिरतं॒ बृस॑यस्य॒ शेषोऽवि᳚न्दतं॒ ज्योति॒रेकं᳚ ब॒हुभ्यः॑ ||{4/12}{1.6.28.4}{1.93.4}{1.14.9.4}{1032, 93, 1032} |
यु॒वमे॒तानि॑ दि॒वि रो᳚च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू, अधत्तम् |{रहूगणो गोतमः | अग्नीषोमौ | त्रिष्टुप्} यु॒वं सिन्धूँ᳚र॒भिश॑स्तेरव॒द्यादग्नी᳚षोमा॒वमु᳚ञ्चतं गृभी॒तान् ||{5/12}{1.6.28.5}{1.93.5}{1.14.9.5}{1033, 93, 1033} |
आन्यं दि॒वो मा᳚त॒रिश्वा᳚ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो, अद्रेः᳚ |{रहूगणो गोतमः | अग्नीषोमौ | त्रिष्टुप्} अग्नी᳚षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम् ||{6/12}{1.6.28.6}{1.93.6}{1.14.9.6}{1034, 93, 1034} |
अग्नी᳚षोमा ह॒विषः॒ प्रस्थि॑तस्य वी॒तं हर्य॑तं वृषणा जु॒षेथा᳚म् |{रहूगणो गोतमः | अग्नीषोमौ | त्रिष्टुप्} सु॒शर्मा᳚णा॒ स्वव॑सा॒ हि भू॒तमथा᳚ धत्तं॒ यज॑मानाय॒ शं योः ||{7/12}{1.6.29.1}{1.93.7}{1.14.9.7}{1035, 93, 1035} |
यो, अ॒ग्नीषोमा᳚ ह॒विषा᳚ सप॒र्याद् दे᳚व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ |{रहूगणो गोतमः | अग्नीषोमौ | जगती} तस्य᳚ व्र॒तं र॑क्षतं पा॒तमंह॑सो वि॒शे जना᳚य॒ महि॒ शर्म॑ यच्छतम् ||{8/12}{1.6.29.2}{1.93.8}{1.14.9.8}{1036, 93, 1036} |
अग्नी᳚षोमा॒ सवे᳚दसा॒ सहू᳚ती वनतं॒ गिरः॑ |{रहूगणो गोतमः | अग्नीषोमौ | गायत्री} सं दे᳚व॒त्रा ब॑भूवथुः ||{9/12}{1.6.29.3}{1.93.9}{1.14.9.9}{1037, 93, 1037} |
अग्नी᳚षोमाव॒नेन॑ वां॒ यो वां᳚ घृ॒तेन॒ दाश॑ति |{रहूगणो गोतमः | अग्नीषोमौ | गायत्री} तस्मै᳚ दीदयतं बृ॒हत् ||{10/12}{1.6.29.4}{1.93.10}{1.14.9.10}{1038, 93, 1038} |
अग्नी᳚षोमावि॒मानि॑ नो यु॒वं ह॒व्या जु॑जोषतम् |{रहूगणो गोतमः | अग्नीषोमौ | गायत्री} आ या᳚त॒मुप॑ नः॒ सचा᳚ ||{11/12}{1.6.29.5}{1.93.11}{1.14.9.11}{1039, 93, 1039} |
अग्नी᳚षोमा पिपृ॒तमर्व॑तो न॒ आ प्या᳚ यन्तामु॒स्रिया᳚ हव्य॒सूदः॑ |{रहूगणो गोतमः | अग्नीषोमौ | त्रिष्टुप्} अ॒स्मे बला᳚नि म॒घव॑त्सु धत्तं कृणु॒तं नो᳚, अध्व॒रं श्रु॑ष्टि॒मन्त᳚म् ||{12/12}{1.6.29.6}{1.93.12}{1.14.9.12}{1040, 93, 1040} |
[94] इमंस्तोममिति षोडशर्चस्य सूक्तस्य कुत्सोग्निः पूर्वोदेवाइत्यस्यादेवाअग्निश्च तन्नोमित्र इत्यंत्यार्धर्चस्यमित्रवरुणादिति सिंधुपृथिवीद्यावोजगती अंत्येत्रिष्टुभौ | (यद्दैवत्यंवा सूक्तमितिपक्षेऽग्निरेवदेवता) | |
इ॒मं स्तोम॒मर्ह॑ते जा॒तवे᳚दसे॒ रथ॑मिव॒ सं म॑हेमा मनी॒षया᳚ |{कुत्सः | अग्निः | जगती} भ॒द्रा हि नः॒ प्रम॑तिरस्य सं॒सद्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{1/16}{1.6.30.1}{1.94.1}{1.15.1.1}{1041, 94, 1041} |
यस्मै॒ त्वमा॒यज॑से॒ स सा᳚धत्यन॒र्वा क्षे᳚ति॒ दध॑ते सु॒वीर्य᳚म् |{कुत्सः | अग्निः | जगती} स तू᳚ताव॒ नैन॑मश्नोत्यंह॒तिरग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{2/16}{1.6.30.2}{1.94.2}{1.15.1.2}{1042, 94, 1042} |
श॒केम॑ त्वा स॒मिधं᳚ सा॒धया॒ धिय॒स्त्वे दे॒वा ह॒विर॑द॒न् त्याहु॑तम् |{कुत्सः | अग्निः | जगती} त्वमा᳚दि॒त्याँ, आ व॑ह॒ तान् ह्यु१॑(उ॒)श्मस्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{3/16}{1.6.30.3}{1.94.3}{1.15.1.3}{1043, 94, 1043} |
भरा᳚मे॒ध्मं कृ॒णवा᳚मा ह॒वींषि॑ ते चि॒तय᳚न्तः॒ पर्व॑णापर्वणा व॒यम् |{कुत्सः | अग्निः | जगती} जी॒वात॑वे प्रत॒रं सा᳚धया॒ धियोऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{4/16}{1.6.30.4}{1.94.4}{1.15.1.4}{1044, 94, 1044} |
वि॒शां गो॒पा, अ॑स्य चरन्ति ज॒न्तवो᳚ द्वि॒पच्च॒ यदु॒त चतु॑ष्पद॒क्तुभिः॑ |{कुत्सः | अग्निः | जगती} चि॒त्रः प्र॑के॒त उ॒षसो᳚ म॒हाँ, अ॒स्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{5/16}{1.6.30.5}{1.94.5}{1.15.1.5}{1045, 94, 1045} |
त्वम॑ध्व॒र्युरु॒त होता᳚सि पू॒र्व्यः प्र॑शा॒स्ता पोता᳚ ज॒नुषा᳚ पु॒रोहि॑तः |{कुत्सः | अग्निः | जगती} विश्वा᳚ वि॒द्वाँ, आर्त्वि॑ज्या धीर पुष्य॒स्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{6/16}{1.6.31.1}{1.94.6}{1.15.1.6}{1046, 94, 1046} |
यो वि॒श्वतः॑ सु॒प्रती᳚कः स॒दृङ्ङसि॑ दू॒रे चि॒त्सन्त॒ळिदि॒वाति॑ रोचसे |{कुत्सः | अग्निः | जगती} रात्र्या᳚श्चि॒दन्धो॒, अति॑ देव पश्य॒स्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{7/16}{1.6.31.2}{1.94.7}{1.15.1.7}{1047, 94, 1047} |
पूर्वो᳚ देवा भवतु सुन्व॒तो रथो॒ऽस्माकं॒ शंसो᳚, अ॒भ्य॑स्तु दू॒ढ्यः॑ |{कुत्सः | १/४/, २/४, ३/४:देवाः ४/४: अग्निः | जगती} तदा जा᳚नीतो॒त पु॑ष्यता॒ वचोऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{8/16}{1.6.31.3}{1.94.8}{1.15.1.8}{1048, 94, 1048} |
व॒धैर्दुः॒शंसाँ॒, अप॑ दू॒ढ्यो᳚ जहि दू॒रे वा॒ ये, अन्ति॑ वा॒ के चि॑द॒त्रिणः॑ |{कुत्सः | अग्निः | जगती} अथा᳚ य॒ज्ञाय॑ गृण॒ते सु॒गं कृ॒ध्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{9/16}{1.6.31.4}{1.94.9}{1.15.1.9}{1049, 94, 1049} |
यदयु॑क्था, अरु॒षा रोहि॑ता॒ रथे॒ वात॑जूता वृष॒भस्ये᳚व ते॒ रवः॑ |{कुत्सः | अग्निः | जगती} आदि᳚न्वसि व॒निनो᳚ धू॒मके᳚तु॒नाऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{10/16}{1.6.31.5}{1.94.10}{1.15.1.10}{1050, 94, 1050} |
अध॑ स्व॒नादु॒त बि॑भ्युः पत॒त्रिणो᳚ द्र॒प्सा यत्ते᳚ यव॒सादो॒ व्यस्थि॑रन् |{कुत्सः | अग्निः | जगती} सु॒गं तत्ते᳚ ताव॒केभ्यो॒ रथे॒भ्योऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{11/16}{1.6.32.1}{1.94.11}{1.15.1.11}{1051, 94, 1051} |
अ॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाय॑से वया॒तां म॒रुतां॒ हेळो॒, अद्भु॑तः |{कुत्सः | अग्निः | जगती} मृ॒ळा सु नो॒ भूत्वे᳚षां॒ मनः॒ पुन॒रग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{12/16}{1.6.32.2}{1.94.12}{1.15.1.12}{1052, 94, 1052} |
दे॒वो दे॒वाना᳚मसि मि॒त्रो, अद्भु॑तो॒ वसु॒र्वसू᳚नामसि॒ चारु॑रध्व॒रे |{कुत्सः | अग्निः | जगती} शर्म᳚न् त्स्याम॒ तव॑ स॒प्रथ॑स्त॒मेऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{13/16}{1.6.32.3}{1.94.13}{1.15.1.13}{1053, 94, 1053} |
तत्ते᳚ भ॒द्रं यत्समि॑द्धः॒ स्वे दमे॒ सोमा᳚हुतो॒ जर॑से मृळ॒यत्त॑मः |{कुत्सः | अग्निः | जगती} दधा᳚सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषेऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{14/16}{1.6.32.4}{1.94.14}{1.15.1.14}{1054, 94, 1054} |
यस्मै॒ त्वं सु॑द्रविणो॒ ददा᳚शोऽनागा॒स्त्वम॑दिते स॒र्वता᳚ता |{कुत्सः | अग्निः | त्रिष्टुप्} यं भ॒द्रेण॒ शव॑सा चो॒दया᳚सि प्र॒जाव॑ता॒ राध॑सा॒ ते स्या᳚म ||{15/16}{1.6.32.5}{1.94.15}{1.15.1.15}{1055, 94, 1055} |
स त्वम॑ग्ने सौभग॒त्वस्य॑ वि॒द्वान॒स्माक॒मायुः॒ प्र ति॑रे॒ह दे᳚व |{कुत्सः | १/२: अग्निः, २/२: मित्रवरुणादितिसिन्धुप्रथवीद्यावो | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{16/16}{1.6.32.6}{1.94.16}{1.15.1.16}{1056, 94, 1056} |
[95] द्वेविरूपेइत्येकादशर्चस्य सूक्तस्य कुत्स उषोग्निस्त्रिष्टुप् | (इतआरभ्यजातवेदसइत्यंतं शुद्धोग्निर्वा) | |
द्वे विरू᳚पे चरतः॒ स्वर्थे᳚, अ॒न्यान्या᳚ व॒त्समुप॑ धापयेते |{कुत्सः | उषोग्नि | त्रिष्टुप्} हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावा᳚ञ् छु॒क्रो, अ॒न्यस्यां᳚ ददृशे सु॒वर्चाः᳚ ||{1/11}{1.7.1.1}{1.95.1}{1.15.2.1}{1057, 95, 1057} |
दशे॒मं त्वष्टु॑र्जनयन्त॒ गर्भ॒मत᳚न्द्रासो युव॒तयो॒ विभृ॑त्रम् |{कुत्सः | उषोग्नि | त्रिष्टुप्} ति॒ग्मानी᳚कं॒ स्वय॑शसं॒ जने᳚षु वि॒रोच॑मानं॒ परि॑ षीं नयन्ति ||{2/11}{1.7.1.2}{1.95.2}{1.15.2.2}{1058, 95, 1058} |
त्रीणि॒ जाना॒ परि॑ भूषन्त्यस्य समु॒द्र एकं᳚ दि॒व्येक॑म॒प्सु |{कुत्सः | उषोग्नि | त्रिष्टुप्} पूर्वा॒मनु॒ प्र दिशं॒ पार्थि॑वानामृ॒तून् प्र॒शास॒द् वि द॑धावनु॒ष्ठु ||{3/11}{1.7.1.3}{1.95.3}{1.15.2.3}{1059, 95, 1059} |
क इ॒मं वो᳚ नि॒ण्यमा चि॑केत व॒त्सो मा॒तॄर्ज॑नयत स्व॒धाभिः॑ |{कुत्सः | उषोग्नि | त्रिष्टुप्} ब॒ह्वी॒नां गर्भो᳚, अ॒पसा᳚मु॒पस्था᳚न्म॒हान् क॒विर्निश्च॑रति स्व॒धावा॑न् ||{4/11}{1.7.1.4}{1.95.4}{1.15.2.4}{1060, 95, 1060} |
आ॒विष्ट्यो᳚ वर्धते॒ चारु॑रासु जि॒ह्माना᳚मू॒र्ध्वः स्वय॑शा, उ॒पस्थे᳚ |{कुत्सः | उषोग्नि | त्रिष्टुप्} उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात् प्रती॒ची सिं॒हं प्रति॑ जोषयेते ||{5/11}{1.7.1.5}{1.95.5}{1.15.2.5}{1061, 95, 1061} |
उ॒भे भ॒द्रे जो᳚षयेते॒ न मेने॒ गावो॒ न वा॒श्रा, उप॑ तस्थु॒रेवैः᳚ |{कुत्सः | उषोग्नि | त्रिष्टुप्} स दक्षा᳚णां॒ दक्ष॑पतिर्बभूवा॒ञ्जन्ति॒ यं द॑क्षिण॒तो ह॒विर्भिः॑ ||{6/11}{1.7.2.1}{1.95.6}{1.15.2.6}{1062, 95, 1062} |
उद् यं᳚यमीति सवि॒तेव॑ बा॒हू, उ॒भे सिचौ᳚ यतते भी॒म ऋ॒ञ्जन् |{कुत्सः | उषोग्नि | त्रिष्टुप्} उच्छु॒क्रमत्क॑मजते सि॒मस्मा॒न्नवा᳚ मा॒तृभ्यो॒ वस॑ना जहाति ||{7/11}{1.7.2.2}{1.95.7}{1.15.2.7}{1063, 95, 1063} |
त्वे॒षं रू॒पं कृ॑णुत॒ उत्त॑रं॒ यत् स᳚म्पृञ्चा॒नः सद॑ने॒ गोभि॑र॒द्भिः |{कुत्सः | उषोग्नि | त्रिष्टुप्} क॒विर्बु॒ध्नं परि॑ मर्मृज्यते॒ धीः सा दे॒वता᳚ता॒ समि॑तिर्बभूव ||{8/11}{1.7.2.3}{1.95.8}{1.15.2.8}{1064, 95, 1064} |
उ॒रु ते॒ ज्रयः॒ पर्ये᳚ति बु॒ध्नं वि॒रोच॑मानं महि॒षस्य॒ धाम॑ |{कुत्सः | उषोग्नि | त्रिष्टुप्} विश्वे᳚भिरग्ने॒ स्वय॑शोभिरि॒द्धो ऽद॑ब्धेभिः पा॒युभिः॑ पाह्य॒स्मान् ||{9/11}{1.7.2.4}{1.95.9}{1.15.2.9}{1065, 95, 1065} |
धन्व॒न् त्स्रोतः॑ कृणुते गा॒तुमू॒र्मिं शु॒क्रैरू॒र्मिभि॑र॒भि न॑क्षति॒ क्षाम् |{कुत्सः | उषोग्नि | त्रिष्टुप्} विश्वा॒ सना᳚नि ज॒ठरे᳚षु धत्ते॒ऽन्तर्नवा᳚सु चरति प्र॒सूषु॑ ||{10/11}{1.7.2.5}{1.95.10}{1.15.2.10}{1066, 95, 1066} |
ए॒वा नो᳚, अग्ने स॒मिधा᳚ वृधा॒नो रे॒वत् पा᳚वक॒ श्रव॑से॒ वि भा᳚हि |{कुत्सः | उषोग्नि | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{11/11}{1.7.2.6}{1.95.11}{1.15.2.11}{1067, 95, 1067} |
[96] सप्रत्नथेति नवर्चस्य सूक्तस्य कुत्सोद्रविणोदाअग्निस्त्रिष्टुप् | |
स प्र॒त्नथा॒ सह॑सा॒ जाय॑मानः स॒द्यः काव्या᳚नि॒ बळ॑धत्त॒ विश्वा᳚ |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्} आप॑श्च मि॒त्रं धि॒षणा᳚ च साधन् दे॒वा, अ॒ग्निं धा᳚रयन् द्रविणो॒दाम् ||{1/9}{1.7.3.1}{1.96.1}{1.15.3.1}{1068, 96, 1068} |
स पूर्व॑या नि॒विदा᳚ क॒व्यता॒योरि॒माः प्र॒जा, अ॑जनय॒न्मनू᳚नाम् |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्} वि॒वस्व॑ता॒ चक्ष॑सा॒ द्याम॒पश्च॑ दे॒वा, अ॒ग्निं धा᳚रयन् द्रविणो॒दाम् ||{2/9}{1.7.3.2}{1.96.2}{1.15.3.2}{1069, 96, 1069} |
तमी᳚ळत प्रथ॒मं य॑ज्ञ॒साधं॒ विश॒ आरी॒राहु॑तमृञ्जसा॒नम् |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्} ऊ॒र्जः पु॒त्रं भ॑र॒तं सृ॒प्रदा᳚नुं दे॒वा, अ॒ग्निं धा᳚रयन् द्रविणो॒दाम् ||{3/9}{1.7.3.3}{1.96.3}{1.15.3.3}{1070, 96, 1070} |
स मा᳚त॒रिश्वा᳚ पुरु॒वार॑पुष्टिर्वि॒दद् गा॒तुं तन॑याय स्व॒र्वित् |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्} वि॒शां गो॒पा ज॑नि॒ता रोद॑स्योर्दे॒वा, अ॒ग्निं धा᳚रयन् द्रविणो॒दाम् ||{4/9}{1.7.3.4}{1.96.4}{1.15.3.4}{1071, 96, 1071} |
नक्तो॒षासा॒ वर्ण॑मा॒मेम्या᳚ने धा॒पये᳚ते॒ शिशु॒मेकं᳚ समी॒ची |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्} द्यावा॒क्षामा᳚ रु॒क्मो, अ॒न्तर्वि भा᳚ति दे॒वा, अ॒ग्निं धा᳚रयन् द्रविणो॒दाम् ||{5/9}{1.7.3.5}{1.96.5}{1.15.3.5}{1072, 96, 1072} |
रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू᳚नां य॒ज्ञस्य॑ के॒तुर्म᳚न्म॒साध॑नो॒ वेः |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्} अ॒मृ॒त॒त्वं रक्ष॑माणास एनं दे॒वा, अ॒ग्निं धा᳚रयन् द्रविणो॒दाम् ||{6/9}{1.7.4.1}{1.96.6}{1.15.3.6}{1073, 96, 1073} |
नू च॑ पु॒रा च॒ सद॑नं रयी॒णां जा॒तस्य॑ च॒ जाय॑मानस्य च॒ क्षाम् |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्} स॒तश्च॑ गो॒पां भव॑तश्च॒ भूरे᳚र्दे॒वा, अ॒ग्निं धा᳚रयन् द्रविणो॒दाम् ||{7/9}{1.7.4.2}{1.96.7}{1.15.3.7}{1074, 96, 1074} |
द्र॒वि॒णो॒दा द्रवि॑णसस्तु॒रस्य॑ द्रविणो॒दाः सन॑रस्य॒ प्र यं᳚सत् |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्} द्र॒वि॒णो॒दा वी॒रव॑ती॒मिषं᳚ नो द्रविणो॒दा रा᳚सते दी॒र्घमायुः॑ ||{8/9}{1.7.4.3}{1.96.8}{1.15.3.8}{1075, 96, 1075} |
ए॒वा नो᳚, अग्ने स॒मिधा᳚ वृधा॒नो रे॒वत् पा᳚वक॒ श्रव॑से॒ वि भा᳚हि |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{9/9}{1.7.4.4}{1.96.9}{1.15.3.9}{1076, 96, 1076} |
[97] अपनइत्यष्टर्चस्य सूक्तस्यकुत्सःशुचिरग्निर्गायत्री | |
अप॑ नः॒ शोशु॑चद॒घमग्ने᳚ शुशु॒ग्ध्या र॒यिम् |{कुत्सः | शुचिरग्निर्वा | गायत्री} अप॑ नः॒ शोशु॑चद॒घम् ||{1/8}{1.7.5.1}{1.97.1}{1.15.4.1}{1077, 97, 1077} |
सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे |{कुत्सः | शुचिरग्निर्वा | गायत्री} अप॑ नः॒ शोशु॑चद॒घम् ||{2/8}{1.7.5.2}{1.97.2}{1.15.4.2}{1078, 97, 1078} |
प्र यद् भन्दि॑ष्ठ एषां॒ प्रास्माका᳚सश्च सू॒रयः॑ |{कुत्सः | शुचिरग्निर्वा | गायत्री} अप॑ नः॒ शोशु॑चद॒घम् ||{3/8}{1.7.5.3}{1.97.3}{1.15.4.3}{1079, 97, 1079} |
प्र यत्ते᳚, अग्ने सू॒रयो॒ जाये᳚महि॒ प्र ते᳚ व॒यम् |{कुत्सः | शुचिरग्निर्वा | गायत्री} अप॑ नः॒ शोशु॑चद॒घम् ||{4/8}{1.7.5.4}{1.97.4}{1.15.4.4}{1080, 97, 1080} |
प्र यद॒ग्नेः सह॑स्वतो वि॒श्वतो॒ यन्ति॑ भा॒नवः॑ |{कुत्सः | शुचिरग्निर्वा | गायत्री} अप॑ नः॒ शोशु॑चद॒घम् ||{5/8}{1.7.5.5}{1.97.5}{1.15.4.5}{1081, 97, 1081} |
त्वं हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूरसि॑ |{कुत्सः | शुचिरग्निर्वा | गायत्री} अप॑ नः॒ शोशु॑चद॒घम् ||{6/8}{1.7.5.6}{1.97.6}{1.15.4.6}{1082, 97, 1082} |
द्विषो᳚ नो विश्वतोमु॒खाति॑ ना॒वेव॑ पारय |{कुत्सः | शुचिरग्निर्वा | गायत्री} अप॑ नः॒ शोशु॑चद॒घम् ||{7/8}{1.7.5.7}{1.97.7}{1.15.4.7}{1083, 97, 1083} |
स नः॒ सिन्धु॑मिव ना॒वयाति॑ पर्षा स्व॒स्तये᳚ |{कुत्सः | शुचिरग्निर्वा | गायत्री} अप॑ नः॒ शोशु॑चद॒घम् ||{8/8}{1.7.5.8}{1.97.8}{1.15.4.8}{1084, 97, 1084} |
[98] वैश्वानरस्येतितृचस्य सूक्तस्य कुत्सोवैश्वानरोग्निस्त्रिष्टुप् | |
वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या᳚म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः |{कुत्सः | वैश्वानरोऽग्निर्वा | त्रिष्टुप्} इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये᳚ण ||{1/3}{1.7.6.1}{1.98.1}{1.15.5.1}{1085, 98, 1085} |
पृ॒ष्टो दि॒वि पृ॒ष्टो, अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒, ओष॑धी॒रा वि॑वेश |{कुत्सः | वैश्वानरोऽग्निर्वा | त्रिष्टुप्} वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो, अ॒ग्निः स नो॒ दिवा॒ स रि॒षः पा᳚तु॒ नक्त᳚म् ||{2/3}{1.7.6.2}{1.98.2}{1.15.5.2}{1086, 98, 1086} |
वैश्वा᳚नर॒ तव॒ तत् स॒त्यम॑स्त्व॒स्मान् रायो᳚ म॒घवा᳚नः सचन्ताम् |{कुत्सः | वैश्वानरोऽग्निर्वा | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{3/3}{1.7.6.3}{1.98.3}{1.15.5.3}{1087, 98, 1087} |
[99] जातवेदसइत्येकर्चस्य सूक्तस्य मारीचः कश्यपोजातवेदा अग्निस्त्रिष्टुप् | |
जा॒तवे᳚दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒ वेदः॑ |{मारीचः कश्यपः | जातवेदाग्निर्वा | त्रिष्टुप्} स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा᳚ ना॒वेव॒ सिन्धुं᳚ दुरि॒तात्य॒ग्निः ||{1/1}{1.7.7.1}{1.99.1}{1.15.6.1}{1088, 99, 1088} |
[100] सयोवृषेत्येकोनविंशतृचस्य सूक्तस्य वार्षागिराऋज्राश्वांबरीष सहदेव भयमानसुराधसइंद्रस्त्रिष्टुप् (इतआरभ्य मरुत्वानिंद्रैतिकश्चित् | तन्न | सर्वानुक्रमादिभिरनादृतत्वात्) |
स यो वृषा॒ वृष्ण्ये᳚भिः॒ समो᳚का म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} स॒ती॒नस॑त्वा॒ हव्यो॒ भरे᳚षु म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{1/19}{1.7.8.1}{1.100.1}{1.15.7.1}{1089, 100, 1089} |
यस्याना᳚प्तः॒ सूर्य॑स्येव॒ यामो॒ भरे᳚भरे वृत्र॒हा शुष्मो॒, अस्ति॑ |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} वृष᳚न्तमः॒ सखि॑भिः॒ स्वेभि॒रेवै᳚र्म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{2/19}{1.7.8.2}{1.100.2}{1.15.7.2}{1090, 100, 1090} |
दि॒वो न यस्य॒ रेत॑सो॒ दुघा᳚नाः॒ पन्था᳚सो॒ यन्ति॒ शव॒साप॑रीताः |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} त॒रद्द्वे᳚षाः सास॒हिः पौंस्ये᳚भिर्म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{3/19}{1.7.8.3}{1.100.3}{1.15.7.3}{1091, 100, 1091} |
सो, अङ्गि॑रोभि॒रङ्गि॑रस्तमो भू॒द् वृषा॒ वृष॑भिः॒ सखि॑भिः॒ सखा॒ सन् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} ऋ॒ग्मिभि᳚रृ॒ग्मी गा॒तुभि॒र्ज्येष्ठो᳚ म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{4/19}{1.7.8.4}{1.100.4}{1.15.7.4}{1092, 100, 1092} |
स सू॒नुभि॒र्न रु॒द्रेभि॒रृभ्वा᳚ नृ॒षाह्ये᳚ सास॒ह्वाँ, अ॒मित्रा॑न् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} सनी᳚ळेभिः श्रव॒स्या᳚नि॒ तूर्व᳚न् म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{5/19}{1.7.8.5}{1.100.5}{1.15.7.5}{1093, 100, 1093} |
स म᳚न्यु॒मीः स॒मद॑नस्य क॒र्तास्माके᳚भि॒र्नृभिः॒ सूर्यं᳚ सनत् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} अ॒स्मिन्नह॒न् त्सत्प॑तिः पुरुहू॒तो म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{6/19}{1.7.9.1}{1.100.6}{1.15.7.6}{1094, 100, 1094} |
तमू॒तयो᳚ रणय॒ञ्छूर॑सातौ॒ तं क्षेम॑स्य क्षि॒तयः॑ कृण्वत॒ त्राम् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} स विश्व॑स्य क॒रुण॑स्येश॒ एको᳚ म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{7/19}{1.7.9.2}{1.100.7}{1.15.7.7}{1095, 100, 1095} |
तम॑प्सन्त॒ शव॑स उत्स॒वेषु॒ नरो॒ नर॒मव॑से॒ तं धना᳚य |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} सो, अ॒न्धे चि॒त्तम॑सि॒ ज्योति᳚र्विदन् म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{8/19}{1.7.9.3}{1.100.8}{1.15.7.8}{1096, 100, 1096} |
स स॒व्येन॑ यमति॒ व्राध॑तश्चि॒त् स द॑क्षि॒णे संगृ॑भीता कृ॒तानि॑ |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} स की॒रिणा᳚ चि॒त् सनि॑ता॒ धना᳚नि म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{9/19}{1.7.9.4}{1.100.9}{1.15.7.9}{1097, 100, 1097} |
स ग्रामे᳚भिः॒ सनि॑ता॒ स रथे᳚भिर्वि॒दे विश्वा᳚भिः कृ॒ष्टिभि॒र्न्व१॑(अ॒)द्य |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} स पौंस्ये᳚भिरभि॒भूरश॑स्तीर्म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{10/19}{1.7.9.5}{1.100.10}{1.15.7.10}{1098, 100, 1098} |
स जा॒मिभि॒र्यत् स॒मजा᳚ति मी॒ळ्हे ऽजा᳚मिभिर्वा पुरुहू॒त एवैः᳚ |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} अ॒पां तो॒कस्य॒ तन॑यस्य जे॒षे म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{11/19}{1.7.10.1}{1.100.11}{1.15.7.11}{1099, 100, 1099} |
स व॑ज्र॒भृद् द॑स्यु॒हा भी॒म उ॒ग्रः स॒हस्र॑चेताः श॒तनी᳚थ॒ ऋभ्वा᳚ |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} च॒म्री॒षो न शव॑सा॒ पाञ्च॑जन्यो म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{12/19}{1.7.10.2}{1.100.12}{1.15.7.12}{1100, 100, 1100} |
तस्य॒ वज्रः॑ क्रन्दति॒ स्मत् स्व॒र्षा दि॒वो न त्वे॒षो र॒वथः॒ शिमी᳚वान् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} तं स॑चन्ते स॒नय॒स्तं धना᳚नि म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{13/19}{1.7.10.3}{1.100.13}{1.15.7.13}{1101, 100, 1101} |
यस्याज॑स्रं॒ शव॑सा॒ मान॑मु॒क्थं प॑रिभु॒जद् रोद॑सी वि॒श्वतः॑ सीम् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} स पा᳚रिष॒त् क्रतु॑भिर्मन्दसा॒नो म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{14/19}{1.7.10.4}{1.100.14}{1.15.7.14}{1102, 100, 1102} |
न यस्य॑ दे॒वा दे॒वता॒ न मर्ता॒, आप॑श्च॒न शव॑सो॒, अन्त॑मा॒पुः |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} स प्र॒रिक्वा॒ त्वक्ष॑सा॒ क्ष्मो दि॒वश्च॑ म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{15/19}{1.7.10.5}{1.100.15}{1.15.7.15}{1103, 100, 1103} |
रो॒हिच्छ्या॒वा सु॒मदं᳚शुर्लला॒मीर्द्यु॒क्षा रा॒य ऋ॒ज्राश्व॑स्य |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} वृष᳚ण्वन्तं॒ बिभ्र॑ती धू॒र्षु रथं᳚ म॒न्द्रा चि॑केत॒ नाहु॑षीषु वि॒क्षु ||{16/19}{1.7.11.1}{1.100.16}{1.15.7.16}{1104, 100, 1104} |
ए॒तत् त्यत्त॑ इन्द्र॒ वृष्ण॑ उ॒क्थं वा᳚र्षागि॒रा, अ॒भि गृ॑णन्ति॒ राधः॑ |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} ऋ॒ज्राश्वः॒ प्रष्टि॑भिरम्ब॒रीषः॑ स॒हदे᳚वो॒ भय॑मानः सु॒राधाः᳚ ||{17/19}{1.7.11.2}{1.100.17}{1.15.7.17}{1105, 100, 1105} |
दस्यू॒ञ्छिम्यूँ᳚श्च पुरुहू॒त एवै᳚र्ह॒त्वा पृ॑थि॒व्यां शर्वा॒ नि ब᳚र्हीत् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} सन॒त् क्षेत्रं॒ सखि॑भिः श्वि॒त्न्येभिः॒ सन॒त् सूर्यं॒ सन॑द॒पः सु॒वज्रः॑ ||{18/19}{1.7.11.3}{1.100.18}{1.15.7.18}{1106, 100, 1106} |
वि॒श्वाहेन्द्रो᳚, अधिव॒क्ता नो᳚, अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाज᳚म् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{19/19}{1.7.11.4}{1.100.19}{1.15.7.19}{1107, 100, 1107} |
[101] प्रमंदिनइत्येकादशर्चस्य सूक्तस्य कुत्स इंद्रोजगतीअंत्याश्चतस्रत्रिष्टुभः | (आद्यागर्भस्राविणीतिगुणः) | |
प्र म॒न्दिने᳚ पितु॒मद॑र्चता॒ वचो॒ यः कृ॒ष्णग॑र्भा नि॒रह᳚न्नृ॒जिश्व॑ना |{कुत्सः | इन्द्रः | जगती} अ॒व॒स्यवो॒ वृष॑णं॒ वज्र॑दक्षिणं म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{1/11}{1.7.12.1}{1.101.1}{1.15.8.1}{1108, 101, 1108} |
यो व्यं᳚सं जाहृषा॒णेन॑ म॒न्युना॒ यः शम्ब॑रं॒ यो, अह॒न् पिप्रु॑मव्र॒तम् |{कुत्सः | इन्द्रः | जगती} इन्द्रो॒ यः शुष्ण॑म॒शुषं॒ न्यावृ॑णङ् म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{2/11}{1.7.12.2}{1.101.2}{1.15.8.2}{1109, 101, 1109} |
यस्य॒ द्यावा᳚पृथि॒वी पौंस्यं᳚ म॒हद् यस्य᳚ व्र॒ते वरु॑णो॒ यस्य॒ सूर्यः॑ |{कुत्सः | इन्द्रः | जगती} यस्येन्द्र॑स्य॒ सिन्ध॑वः॒ सश्च॑ति व्र॒तं म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{3/11}{1.7.12.3}{1.101.3}{1.15.8.3}{1110, 101, 1110} |
यो, अश्वा᳚नां॒ यो गवां॒ गोप॑तिर्व॒शी य आ᳚रि॒तः कर्म॑णिकर्मणि स्थि॒रः |{कुत्सः | इन्द्रः | जगती} वी॒ळोश्चि॒दिन्द्रो॒ यो, असु᳚न्वतो व॒धो म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{4/11}{1.7.12.4}{1.101.4}{1.15.8.4}{1111, 101, 1111} |
यो विश्व॑स्य॒ जग॑तः प्राण॒तस्पति॒र्यो ब्र॒ह्मणे᳚ प्रथ॒मो गा, अवि᳚न्दत् |{कुत्सः | इन्द्रः | जगती} इन्द्रो॒ यो दस्यूँ॒ रध॑राँ, अ॒वाति॑रन् म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{5/11}{1.7.12.5}{1.101.5}{1.15.8.5}{1112, 101, 1112} |
यः शूरे᳚भि॒र्हव्यो॒ यश्च॑ भी॒रुभि॒र्यो धाव॑द्भिर्हू॒यते॒ यश्च॑ जि॒ग्युभिः॑ |{कुत्सः | इन्द्रः | जगती} इन्द्रं॒ यं विश्वा॒ भुव॑ना॒भि सं᳚द॒धुर्म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{6/11}{1.7.12.6}{1.101.6}{1.15.8.6}{1113, 101, 1113} |
रु॒द्राणा᳚मेति प्र॒दिशा᳚ विचक्ष॒णो रु॒द्रेभि॒र्योषा᳚ तनुते पृ॒थु ज्रयः॑ |{कुत्सः | इन्द्रः | जगती} इन्द्रं᳚ मनी॒षा, अ॒भ्य॑र्चति श्रु॒तं म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{7/11}{1.7.13.1}{1.101.7}{1.15.8.7}{1114, 101, 1114} |
यद्वा᳚ मरुत्वः पर॒मे स॒धस्थे॒ यद्वा᳚व॒मे वृ॒जने᳚ मा॒दया᳚से |{कुत्सः | इन्द्रः | त्रिष्टुप्} अत॒ आ या᳚ह्यध्व॒रं नो॒, अच्छा᳚ त्वा॒या ह॒विश्च॑कृमा सत्यराधः ||{8/11}{1.7.13.2}{1.101.8}{1.15.8.8}{1115, 101, 1115} |
त्वा॒येन्द्र॒ सोमं᳚ सुषुमा सुदक्ष त्वा॒या ह॒विश्च॑कृमा ब्रह्मवाहः |{कुत्सः | इन्द्रः | त्रिष्टुप्} अधा᳚ नियुत्वः॒ सग॑णो म॒रुद्भि॑ र॒स्मिन् य॒ज्ञे ब॒र्हिषि॑ मादयस्व ||{9/11}{1.7.13.3}{1.101.9}{1.15.8.9}{1116, 101, 1116} |
मा॒दय॑स्व॒ हरि॑भि॒र्ये त॑ इन्द्र॒ वि ष्य॑स्व॒ शिप्रे॒ वि सृ॑जस्व॒ धेने᳚ |{कुत्सः | इन्द्रः | त्रिष्टुप्} आ त्वा᳚सुशिप्र॒ हर॑यो वहन्तू॒शन् ह॒व्यानि॒ प्रति॑ नो जुषस्व ||{10/11}{1.7.13.4}{1.101.10}{1.15.8.10}{1117, 101, 1117} |
म॒रुत् स्तो᳚त्रस्य वृ॒जन॑स्य गो॒पा व॒यमिन्द्रे᳚ण सनुयाम॒ वाज᳚म् |{कुत्सः | इन्द्रः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{11/11}{1.7.13.5}{1.101.11}{1.15.8.11}{1118, 101, 1118} |
[102] इमांतइत्येकादशर्चस्य सूक्तस्य कुत्स इंद्रोजगतीअंत्यात्रिष्टुप् | |
इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे |{कुत्सः | इन्द्रः | जगती} तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिमिन्द्रं᳚ दे॒वासः॒ शव॑सामद॒न्ननु॑ ||{1/11}{1.7.14.1}{1.102.1}{1.15.9.1}{1119, 102, 1119} |
अ॒स्य श्रवो᳚ न॒द्यः॑ स॒प्त बि॑भ्रति॒ द्यावा॒क्षामा᳚ पृथि॒वी द॑र्श॒तं वपुः॑ |{कुत्सः | इन्द्रः | जगती} अ॒स्मे सू᳚र्याचन्द्र॒मसा᳚भि॒चक्षे᳚ श्र॒द्धे कमि᳚न्द्र चरतो वितर्तु॒रम् ||{2/11}{1.7.14.2}{1.102.2}{1.15.9.2}{1120, 102, 1120} |
तं स्मा॒ रथं᳚ मघव॒न् प्राव॑ सा॒तये॒ जैत्रं॒ यं ते᳚, अनु॒मदा᳚ म संग॒मे |{कुत्सः | इन्द्रः | जगती} आ॒जा न॑ इन्द्र॒ मन॑सा पुरुष्टुत त्वा॒यद्भ्यो᳚ मघव॒ञ् छर्म॑ यच्छ नः ||{3/11}{1.7.14.3}{1.102.3}{1.15.9.3}{1121, 102, 1121} |
व॒यं ज॑येम॒ त्वया᳚ यु॒जा वृत॑म॒स्माक॒मंश॒मुद॑वा॒ भरे᳚भरे |{कुत्सः | इन्द्रः | जगती} अ॒स्मभ्य॑मिन्द्र॒ वरि॑वः सु॒गं कृ॑धि॒ प्र शत्रू᳚णां मघव॒न् वृष्ण्या᳚ रुज ||{4/11}{1.7.14.4}{1.102.4}{1.15.9.4}{1122, 102, 1122} |
नाना॒ हि त्वा॒ हव॑माना॒ जना᳚, इ॒मे धना᳚नां धर्त॒रव॑सा विप॒न्यवः॑ |{कुत्सः | इन्द्रः | जगती} अ॒स्माकं᳚ स्मा॒ रथ॒मा ति॑ष्ठ सा॒तये॒ जैत्रं॒ ही᳚न्द्र॒ निभृ॑तं॒ मन॒स्तव॑ ||{5/11}{1.7.14.5}{1.102.5}{1.15.9.5}{1123, 102, 1123} |
गो॒जिता᳚ बा॒हू, अमि॑तक्रतुः सि॒मः कर्म᳚न् कर्मञ्छ॒तमू᳚तिः खजंक॒रः |{कुत्सः | इन्द्रः | जगती} अ॒क॒ल्प इन्द्रः॑ प्रति॒मान॒मोज॒साथा॒ जना॒ वि ह्व॑यन्ते सिषा॒सवः॑ ||{6/11}{1.7.15.1}{1.102.6}{1.15.9.6}{1124, 102, 1124} |
उत्ते᳚ श॒तान्म॑घव॒न्नुच्च॒ भूय॑स॒ उत्स॒हस्रा᳚द् रिरिचे कृ॒ष्टिषु॒ श्रवः॑ |{कुत्सः | इन्द्रः | जगती} अ॒मा॒त्रं त्वा᳚ धि॒षणा᳚ तित्विषे म॒ह्यधा᳚ वृ॒त्राणि॑ जिघ्नसे पुरंदर ||{7/11}{1.7.15.2}{1.102.7}{1.15.9.7}{1125, 102, 1125} |
त्रि॒वि॒ष्टि॒धातु॑ प्रति॒मान॒मोज॑सस्ति॒स्रो भूमी᳚र्नृपते॒ त्रीणि॑ रोच॒ना |{कुत्सः | इन्द्रः | जगती} अती॒दं विश्वं॒ भुव॑नं ववक्षिथाश॒त्रुरि᳚न्द्र ज॒नुषा᳚ स॒नाद॑सि ||{8/11}{1.7.15.3}{1.102.8}{1.15.9.8}{1126, 102, 1126} |
त्वां दे॒वेषु॑ प्रथ॒मं ह॑वामहे॒ त्वं ब॑भूथ॒ पृत॑नासु सास॒हिः |{कुत्सः | इन्द्रः | जगती} सेमं नः॑ का॒रुमु॑पम॒न्युमु॒द्भिद॒मिन्द्रः॑ कृणोतु प्रस॒वे रथं᳚ पु॒रः ||{9/11}{1.7.15.4}{1.102.9}{1.15.9.9}{1127, 102, 1127} |
त्वं जि॑गेथ॒ न धना᳚ रुरोधि॒थार्भे᳚ष्वा॒जा म॑घवन् म॒हत्सु॑ च |{कुत्सः | इन्द्रः | जगती} त्वामु॒ग्रमव॑से॒ सं शि॑शीम॒स्यथा᳚ न इन्द्र॒ हव॑नेषु चोदय ||{10/11}{1.7.15.5}{1.102.10}{1.15.9.10}{1128, 102, 1128} |
वि॒श्वाहेन्द्रो᳚, अधिव॒क्ता नो᳚, अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाज᳚म् |{कुत्सः | इन्द्रः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{11/11}{1.7.15.6}{1.102.11}{1.15.9.11}{1129, 102, 1129} |
[103] तत्तइत्यष्टर्चस्य सूक्तस्य कुत्स इंद्रस्त्रिष्टुप् | |
तत्त॑ इन्द्रि॒यं प॑र॒मं प॑रा॒चैरधा᳚रयन्त क॒वयः॑ पु॒रेदम् |{कुत्सः | इन्द्रः | त्रिष्टुप्} क्ष॒मेदम॒न्यद्दि॒व्य१॑(अ॒)न्यद॑स्य॒ समी᳚ पृच्यते सम॒नेव॑ के॒तुः ||{1/8}{1.7.16.1}{1.103.1}{1.15.10.1}{1130, 103, 1130} |
स धा᳚रयत् पृथि॒वीं प॒प्रथ॑च्च॒ वज्रे᳚ण ह॒त्वा निर॒पः स॑सर्ज |{कुत्सः | इन्द्रः | त्रिष्टुप्} अह॒न्नहि॒मभि॑नद्रौहि॒णं व्यह॒न् व्यं᳚सं म॒घवा॒ शची᳚भिः ||{2/8}{1.7.16.2}{1.103.2}{1.15.10.2}{1131, 103, 1131} |
स जा॒तूभ᳚र्मा श्र॒द्दधा᳚न॒ ओजः॒ पुरो᳚ विभि॒न्दन्न॑चर॒द् वि दासीः᳚ |{कुत्सः | इन्द्रः | त्रिष्टुप्} वि॒द्वान् व॑ज्रि॒न् दस्य॑वे हे॒तिम॒स्यार्यं॒ सहो᳚ वर्धया द्यु॒म्नमि᳚न्द्र ||{3/8}{1.7.16.3}{1.103.3}{1.15.10.3}{1132, 103, 1132} |
तदू॒चुषे॒ मानु॑षे॒मा यु॒गानि॑ की॒र्तेन्यं᳚ म॒घवा॒ नाम॒ बिभ्र॑त् |{कुत्सः | इन्द्रः | त्रिष्टुप्} उ॒प॒प्र॒यन् द॑स्यु॒हत्या᳚य व॒ज्री यद्ध॑ सू॒नुः श्रव॑से॒ नाम॑ द॒धे ||{4/8}{1.7.16.4}{1.103.4}{1.15.10.4}{1133, 103, 1133} |
तद॑स्ये॒दं प॑श्यता॒ भूरि॑ पु॒ष्टं श्रदिन्द्र॑स्य धत्तन वी॒र्या᳚य |{कुत्सः | इन्द्रः | त्रिष्टुप्} स गा, अ॑विन्द॒त्सो, अ॑विन्द॒दश्वा॒न् त्स ओष॑धीः॒ सो, अ॒पः स वना᳚नि ||{5/8}{1.7.16.5}{1.103.5}{1.15.10.5}{1134, 103, 1134} |
भूरि॑कर्मणे वृष॒भाय॒ वृष्णे᳚ स॒त्यशु॑ष्माय सुनवाम॒ सोम᳚म् |{कुत्सः | इन्द्रः | त्रिष्टुप्} य आ॒दृत्या᳚ परिप॒न्थीव॒ शूरोऽय॑ज्वनो वि॒भज॒न्नेति॒ वेदः॑ ||{6/8}{1.7.17.1}{1.103.6}{1.15.10.6}{1135, 103, 1135} |
तदि᳚न्द्र॒ प्रेव॑ वी॒र्यं᳚ चकर्थ॒ यत्स॒सन्तं॒ वज्रे॒णाबो᳚ध॒यो हि᳚म् |{कुत्सः | इन्द्रः | त्रिष्टुप्} अनु॑ त्वा॒ पत्नी᳚र्हृषि॒तं वय॑श्च॒ विश्वे᳚ दे॒वासो᳚, अमद॒न्ननु॑ त्वा ||{7/8}{1.7.17.2}{1.103.7}{1.15.10.7}{1136, 103, 1136} |
शुष्णं॒ पिप्रुं॒ कुय॑वं वृ॒त्रमि᳚न्द्र य॒दाव॑धी॒र्वि पुरः॒ शम्ब॑रस्य |{कुत्सः | इन्द्रः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{8/8}{1.7.17.3}{1.103.8}{1.15.10.8}{1137, 103, 1137} |
[104] योनिष्टइति नवर्चस्य सूक्तस्य कुत्स इंद्रस्त्रिष्टुप् | |
योनि॑ष्ट इन्द्र नि॒षदे᳚, अकारि॒ तमा नि षी᳚द स्वा॒नो नार्वा᳚ |{कुत्सः | इन्द्रः | त्रिष्टुप्} वि॒मुच्या॒ वयो᳚ऽव॒सायाश्वा᳚न् दो॒षा वस्तो॒र्वही᳚यसः प्रपि॒त्वे ||{1/9}{1.7.18.1}{1.104.1}{1.15.11.1}{1138, 104, 1138} |
ओ त्ये नर॒ इन्द्र॑मू॒तये᳚ गु॒र्नू चि॒त्तान् त्स॒द्यो, अध्व॑नो जगम्यात् |{कुत्सः | इन्द्रः | त्रिष्टुप्} दे॒वासो᳚ म॒न्युं दास॑स्य श्चम्न॒न् ते न॒ आ व॑क्षन् त्सुवि॒ताय॒ वर्ण᳚म् ||{2/9}{1.7.18.2}{1.104.2}{1.15.11.2}{1139, 104, 1139} |
अव॒ त्मना᳚ भरते॒ केत॑वेदा॒, अव॒ त्मना᳚ भरते॒ फेन॑मु॒दन् |{कुत्सः | इन्द्रः | त्रिष्टुप्} क्षी॒रेण॑ स्नातः॒ कुय॑वस्य॒ योषे᳚ ह॒ते ते स्या᳚तां प्रव॒णे शिफा᳚याः ||{3/9}{1.7.18.3}{1.104.3}{1.15.11.3}{1140, 104, 1140} |
यु॒योप॒ नाभि॒रुप॑रस्या॒योः प्र पूर्वा᳚भिस्तिरते॒ राष्टि॒ शूरः॑ |{कुत्सः | इन्द्रः | त्रिष्टुप्} अ॒ञ्ज॒सी कु॑लि॒शी वी॒रप॑त्नी॒ पयो᳚ हिन्वा॒ना, उ॒दभि॑र्भरन्ते ||{4/9}{1.7.18.4}{1.104.4}{1.15.11.4}{1141, 104, 1141} |
प्रति॒ यत्स्या नीथाद॑र्शि॒ दस्यो॒रोको॒ नाच्छा॒ सद॑नं जान॒ती गा᳚त् |{कुत्सः | इन्द्रः | त्रिष्टुप्} अध॑ स्मा नो मघवञ्चर्कृ॒तादिन्मा नो᳚ म॒घेव॑ निष्ष॒पी परा᳚ दाः ||{5/9}{1.7.18.5}{1.104.5}{1.15.11.5}{1142, 104, 1142} |
स त्वं न॑ इन्द्र॒ सूर्ये॒ सो, अ॒प्स्व॑नागा॒स्त्व आ भ॑ज जीवशं॒से |{कुत्सः | इन्द्रः | त्रिष्टुप्} मान्त॑रां॒ भुज॒मा री᳚रिषो नः॒ श्रद्धि॑तं ते मह॒त इ᳚न्द्रि॒याय॑ ||{6/9}{1.7.19.1}{1.104.6}{1.15.11.6}{1143, 104, 1143} |
अधा᳚ मन्ये॒ श्रत्ते᳚, अस्मा, अधायि॒ वृषा᳚ चोदस्व मह॒ते धना᳚य |{कुत्सः | इन्द्रः | त्रिष्टुप्} मा नो॒, अकृ॑ते पुरुहूत॒ योना॒विन्द्र॒ क्षुध्य॑द्भ्यो॒ वय॑ आसु॒तिं दाः᳚ ||{7/9}{1.7.19.2}{1.104.7}{1.15.11.7}{1144, 104, 1144} |
मा नो᳚ वधीरिन्द्र॒ मा परा᳚ दा॒ मा नः॑ प्रि॒या भोज॑नानि॒ प्र मो᳚षीः |{कुत्सः | इन्द्रः | त्रिष्टुप्} आ॒ण्डा मा नो᳚ मघवञ्छक्र॒ निर्भे॒न्मा नः॒ पात्रा᳚ भेत् स॒हजा᳚नुषाणि ||{8/9}{1.7.19.3}{1.104.8}{1.15.11.8}{1145, 104, 1145} |
अ॒र्वाङेहि॒ सोम॑कामं त्वाहुर॒यं सु॒तस्तस्य॑ पिबा॒ मदा᳚य |{कुत्सः | इन्द्रः | त्रिष्टुप्} उ॒रु॒व्यचा᳚ ज॒ठर॒ आ वृ॑षस्व पि॒तेव॑ नः शृणुहि हू॒यमा᳚नः ||{9/9}{1.7.19.4}{1.104.9}{1.15.11.9}{1146, 104, 1146} |
[105] चंद्रमाइत्येकोनविंशत्यृचस्य सूक्तस्याप्त्यस्त्रितो विश्वेदेवाः पंक्तिः अंत्यात्रिष्टुप् अष्टमी महाबृहतीयवमध्या | (सूक्तभेदप्रयोगपक्षेतु आद्याया विश्वेदेवाः द्वितीयायारोदसी तृतीयाया विश्वेदेवाः चतुर्थ्याअग्निरोदस्यः ततस्तिसृणां विश्वेदेवाः अष्टम्याइंद्ररोदस्यः नवम्याः सूर्यरश्मिरोदस्यः दशम्या विश्वेदेवाः एकादश्याः सूर्यरश्मिरोदस्यः द्वादश्या विश्वेदेवाः ततोद्वयोरग्निरोदसी ततएकस्यावरुणरोदस्यः ततोद्वयोर्विश्वेदेवाः तत एकस्यारोदसी अंत्यायाविश्वेदेवाः, उत्तरसूक्तद्वयेविश्वेदेवाएव)| |
च॒न्द्रमा᳚, अ॒प्स्व१॑(अ॒)न्तरा सु॑प॒र्णो धा᳚वते दि॒वि |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} न वो᳚ हिरण्यनेमयः प॒दं वि᳚न्दन्ति विद्युतो वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{1/19}{1.7.20.1}{1.105.1}{1.15.12.1}{1147, 105, 1147} |
अर्थ॒मिद्वा, उ॑ अ॒र्थिन॒ आ जा॒या यु॑वते॒ पति᳚म् |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} तु॒ञ्जाते॒ वृष्ण्यं॒ पयः॑ परि॒दाय॒ रसं᳚ दुहे वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{2/19}{1.7.20.2}{1.105.2}{1.15.12.2}{1148, 105, 1148} |
मो षु दे᳚वा, अ॒दः स्व१॑(अ॒)रव॑ पादि दि॒वस्परि॑ |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} मा सो॒म्यस्य॑ श॒म्भुवः॒ शूने᳚ भूम॒ कदा᳚ च॒न वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{3/19}{1.7.20.3}{1.105.3}{1.15.12.3}{1149, 105, 1149} |
य॒ज्ञं पृ॑च्छाम्यव॒मं स तद्दू॒तो वि वो᳚चति |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} क्व॑ ऋ॒तं पू॒र्व्यं ग॒तं कस्तद् बि॑भर्ति॒ नूत॑नो वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{4/19}{1.7.20.4}{1.105.4}{1.15.12.4}{1150, 105, 1150} |
अ॒मी ये दे᳚वाः॒ स्थन॑ त्रि॒ष्वा रो᳚च॒ने दि॒वः |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} कद्व॑ ऋ॒तं कदनृ॑तं॒ क्व॑ प्र॒त्ना व॒ आहु॑तिर्वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{5/19}{1.7.20.5}{1.105.5}{1.15.12.5}{1151, 105, 1151} |
कद्व॑ ऋ॒तस्य॑ धर्ण॒सि कद्वरु॑णस्य॒ चक्ष॑णम् |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} कद᳚र्य॒म्णो म॒हस्प॒थाति॑ क्रामेम दू॒ढ्यो᳚ वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{6/19}{1.7.21.1}{1.105.6}{1.15.12.6}{1152, 105, 1152} |
अ॒हं सो, अ॑स्मि॒ यः पु॒रा सु॒ते वदा᳚मि॒ कानि॑ चित् |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} तं मा᳚ व्यन्त्या॒ध्यो॒३॑(ओ॒) वृको॒ न तृ॒ष्णजं᳚ मृ॒गं वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{7/19}{1.7.21.2}{1.105.7}{1.15.12.7}{1153, 105, 1153} |
सं मा᳚ तपन्त्य॒भितः॑ स॒पत्नी᳚रिव॒ पर्श॑वः |{आप्त्यस्त्रित | विश्वदेवाः | महाबृहती यवमध्या} मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्यः॑ स्तो॒तारं᳚ ते शतक्रतो वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{8/19}{1.7.21.3}{1.105.8}{1.15.12.8}{1154, 105, 1154} |
अ॒मी ये स॒प्त र॒श्मय॒स्तत्रा᳚ मे॒ नाभि॒रात॑ता |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} त्रि॒तस्तद् वे᳚दा॒प्त्यः स जा᳚मि॒त्वाय॑ रेभति वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{9/19}{1.7.21.4}{1.105.9}{1.15.12.9}{1155, 105, 1155} |
अ॒मी ये पञ्चो॒क्षणो॒ मध्ये᳚ त॒स्थुर्म॒हो दि॒वः |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} दे॒व॒त्रा नु प्र॒वाच्यं᳚ सध्रीची॒ना नि वा᳚वृतुर्वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{10/19}{1.7.21.5}{1.105.10}{1.15.12.10}{1156, 105, 1156} |
सु॒प॒र्णा, ए॒त आ᳚सते॒ मध्य॑ आ॒रोध॑ने दि॒वः |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} ते से᳚धन्ति प॒थो वृकं॒ तर᳚न्तं य॒ह्वती᳚र॒पो वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{11/19}{1.7.22.1}{1.105.11}{1.15.12.11}{1157, 105, 1157} |
नव्यं॒ तदु॒क्थ्यं᳚ हि॒तं देवा᳚सः सुप्रवाच॒नम् |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} ऋ॒तम॑र्षन्ति॒ सिन्ध॑वः स॒त्यं ता᳚तान॒ सूर्यो᳚ वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{12/19}{1.7.22.2}{1.105.12}{1.15.12.12}{1158, 105, 1158} |
अग्ने॒ तव॒ त्यदु॒क्थ्यं᳚ दे॒वेष्व॒स्त्याप्य᳚म् |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} स नः॑ स॒त्तो म॑नु॒ष्वदा दे॒वान् य॑क्षि वि॒दुष्ट॑रो वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{13/19}{1.7.22.3}{1.105.13}{1.15.12.13}{1159, 105, 1159} |
स॒त्तो होता᳚ मनु॒ष्वदा दे॒वाँ, अच्छा᳚ वि॒दुष्ट॑रः |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रो वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{14/19}{1.7.22.4}{1.105.14}{1.15.12.14}{1160, 105, 1160} |
ब्रह्मा᳚ कृणोति॒ वरु॑णो गातु॒विदं॒ तमी᳚महे |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} व्यू᳚र्णोति हृ॒दा म॒तिं नव्यो᳚ जायतामृ॒तं वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{15/19}{1.7.22.5}{1.105.15}{1.15.12.15}{1161, 105, 1161} |
अ॒सौ यः पन्था᳚, आदि॒त्यो दि॒वि प्र॒वाच्यं᳚ कृ॒तः |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} न स दे᳚वा, अति॒क्रमे॒ तं म॑र्तासो॒ न प॑श्यथ वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{16/19}{1.7.23.1}{1.105.16}{1.15.12.16}{1162, 105, 1162} |
त्रि॒तः कूपेऽव॑हितो दे॒वान् ह॑वत ऊ॒तये᳚ |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} तच्छु॑श्राव॒ बृह॒स्पतिः॑ कृ॒ण्वन्नं᳚हूर॒णादु॒रु वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{17/19}{1.7.23.2}{1.105.17}{1.15.12.17}{1163, 105, 1163} |
अ॒रु॒णो मा᳚ स॒कृद् वृकः॑ प॒था यन्तं᳚ द॒दर्श॒ हि |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः} उज्जि॑हीते नि॒चाय्या॒ तष्टे᳚व पृष्ट्याम॒यी वि॒त्तं मे᳚, अ॒स्य रो᳚दसी ||{18/19}{1.7.23.3}{1.105.18}{1.15.12.18}{1164, 105, 1164} |
ए॒नाङ्गू॒षेण॑ व॒यमिन्द्र॑वन्तो॒ऽभि ष्या᳚म वृ॒जने॒ सर्व॑वीराः |{आप्त्यस्त्रित | विश्वदेवाः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{19/19}{1.7.23.4}{1.105.19}{1.15.12.19}{1165, 105, 1165} |
[106] इंद्रंमित्रमिति सप्तर्चस्य सूक्तस्य कुत्सो विश्वेदेवाजगतीअंत्यात्रिष्टुप् | |
इन्द्रं᳚ मि॒त्रं वरु॑णम॒ग्निमू॒तये॒ मारु॑तं॒ शर्धो॒, अदि॑तिं हवामहे |{कुत्सः | विश्वदेवाः | जगती} रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒, अंह॑सो॒ निष्पि॑पर्तन ||{1/7}{1.7.24.1}{1.106.1}{1.16.1.1}{1166, 106, 1166} |
त आ᳚दित्या॒, आ ग॑ता स॒र्वता᳚तये भू॒त दे᳚वा वृत्र॒तूर्ये᳚षु श॒म्भुवः॑ |{कुत्सः | विश्वदेवाः | जगती} रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒, अंह॑सो॒ निष्पि॑पर्तन ||{2/7}{1.7.24.2}{1.106.2}{1.16.1.2}{1167, 106, 1167} |
अव᳚न्तु नः पि॒तरः॑ सुप्रवाच॒ना, उ॒त दे॒वी दे॒वपु॑त्रे, ऋता॒वृधा᳚ |{कुत्सः | विश्वदेवाः | जगती} रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒, अंह॑सो॒ निष्पि॑पर्तन ||{3/7}{1.7.24.3}{1.106.3}{1.16.1.3}{1168, 106, 1168} |
नरा॒शंसं᳚ वा॒जिनं᳚ वा॒जय᳚न्नि॒ह क्ष॒यद्वी᳚रं पू॒षणं᳚ सु॒म्नैरी᳚महे |{कुत्सः | विश्वदेवाः | जगती} रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒, अंह॑सो॒ निष्पि॑पर्तन ||{4/7}{1.7.24.4}{1.106.4}{1.16.1.4}{1169, 106, 1169} |
बृह॑स्पते॒ सद॒मिन्नः॑ सु॒गं कृ॑धि॒ शं योर्यत्ते॒ मनु᳚र्हितं॒ तदी᳚महे |{कुत्सः | विश्वदेवाः | जगती} रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒, अंह॑सो॒ निष्पि॑पर्तन ||{5/7}{1.7.24.5}{1.106.5}{1.16.1.5}{1170, 106, 1170} |
इन्द्रं॒ कुत्सो᳚ वृत्र॒हणं॒ शची॒पतिं᳚ का॒टे निबा᳚ळ्ह॒ ऋषि॑रह्वदू॒तये᳚ |{कुत्सः | विश्वदेवाः | जगती} रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒, अंह॑सो॒ निष्पि॑पर्तन ||{6/7}{1.7.24.6}{1.106.6}{1.16.1.6}{1171, 106, 1171} |
दे॒वैर्नो᳚ दे॒व्यदि॑ति॒र्नि पा᳚तु दे॒वस्त्रा॒ता त्रा᳚यता॒मप्र॑युच्छन् |{कुत्सः | विश्वदेवाः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{7/7}{1.7.24.7}{1.106.7}{1.16.1.7}{1172, 106, 1172} |
[107] यज्ञोदेवानामिति तृचस्य सूक्तस्य कुत्सोविश्वेदेवास्त्रिष्टुप् | |
य॒ज्ञो दे॒वानां॒ प्रत्ये᳚ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळ॒यन्तः॑ |{कुत्सः | विश्वदेवाः | त्रिष्टुप्} आ वो॒ऽर्वाची᳚ सुम॒तिर्व॑वृत्यादं॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ||{1/3}{1.7.25.1}{1.107.1}{1.16.2.1}{1173, 107, 1173} |
उप॑ नो दे॒वा, अव॒सा ग॑म॒न्त्वङ्गि॑रसां॒ साम॑भिः स्तू॒यमा᳚नाः |{कुत्सः | विश्वदेवाः | त्रिष्टुप्} इन्द्र॑ इन्द्रि॒यैर्म॒रुतो᳚ म॒रुद्भि॑रादि॒त्यैर्नो॒, अदि॑तिः॒ शर्म॑ यंसत् ||{2/3}{1.7.25.2}{1.107.2}{1.16.2.2}{1174, 107, 1174} |
तन्न॒ इन्द्र॒स्तद् वरु॑ण॒स्तद॒ग्निस्तद᳚र्य॒मा तत्स॑वि॒ता चनो᳚ धात् |{कुत्सः | विश्वदेवाः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{3/3}{1.7.25.3}{1.107.3}{1.16.2.3}{1175, 107, 1175} |
[108] यइंद्राग्नी इति त्रयोदशर्चस्य सूक्तस्य कुत्स इंद्राग्नीत्रिष्टुप् | |
य इ᳚न्द्राग्नी चि॒त्रत॑मो॒ रथो᳚ वाम॒भि विश्वा᳚नि॒ भुव॑नानि॒ चष्टे᳚ |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} तेना या᳚तं स॒रथं᳚ तस्थि॒वांसाथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{1/13}{1.7.26.1}{1.108.1}{1.16.3.1}{1176, 108, 1176} |
याव॑दि॒दं भुव॑नं॒ विश्व॒मस्त्यु॑रु॒व्यचा᳚ वरि॒मता᳚ गभी॒रम् |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} तावाँ᳚, अ॒यं पात॑वे॒ सोमो᳚, अ॒स्त्वर॑मिन्द्राग्नी॒ मन॑से यु॒वभ्या᳚म् ||{2/13}{1.7.26.2}{1.108.2}{1.16.3.2}{1177, 108, 1177} |
च॒क्राथे॒ हि स॒ध्र्य१॑(अ॒)ङ्नाम॑ भ॒द्रं स॑ध्रीची॒ना वृ॑त्रहणा, उ॒त स्थः॑ |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} तावि᳚न्द्राग्नी स॒ध्र्य᳚ञ्चा नि॒षद्या॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथाम् ||{3/13}{1.7.26.3}{1.108.3}{1.16.3.3}{1178, 108, 1178} |
समि॑द्धेष्व॒ग्निष्वा᳚नजा॒ना य॒तस्रु॑चा ब॒र्हिरु॑ तिस्तिरा॒णा |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} ती॒व्रैः सोमैः॒ परि॑षिक्तेभिर॒र्वागेन्द्रा᳚ग्नी सौमन॒साय॑ यातम् ||{4/13}{1.7.26.4}{1.108.4}{1.16.3.4}{1179, 108, 1179} |
यानी᳚न्द्राग्नी च॒क्रथु᳚र्वी॒र्या᳚णि॒ यानि॑ रू॒पाण्यु॒त वृष्ण्या᳚नि |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} या वां᳚ प्र॒त्नानि॑ स॒ख्या शि॒वानि॒ तेभिः॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{5/13}{1.7.26.5}{1.108.5}{1.16.3.5}{1180, 108, 1180} |
यदब्र॑वं प्रथ॒मं वां᳚ वृणा॒नो॒३॑(ओ॒)ऽयं सोमो॒, असु॑रैर्नो वि॒हव्यः॑ |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} तां स॒त्यां श्र॒द्धाम॒भ्या हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{6/13}{1.7.27.1}{1.108.6}{1.16.3.6}{1181, 108, 1181} |
यदि᳚न्द्राग्नी॒ मद॑थः॒ स्वे दु॑रो॒णे यद् ब्र॒ह्मणि॒ राज॑नि वा यजत्रा |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{7/13}{1.7.27.2}{1.108.7}{1.16.3.7}{1182, 108, 1182} |
यदि᳚न्द्राग्नी॒ यदु॑षु तु॒र्वशे᳚षु॒ यद् द्रु॒ह्युष्वनु॑षु पू॒रुषु॒ स्थः |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{8/13}{1.7.27.3}{1.108.8}{1.16.3.8}{1183, 108, 1183} |
यदि᳚न्द्राग्नी, अव॒मस्यां᳚ पृथि॒व्यां म॑ध्य॒मस्यां᳚ पर॒मस्या᳚मु॒त स्थः |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{9/13}{1.7.27.4}{1.108.9}{1.16.3.9}{1184, 108, 1184} |
यदि᳚न्द्राग्नी पर॒मस्यां᳚ पृथि॒व्यां म॑ध्य॒मस्या᳚मव॒मस्या᳚मु॒त स्थः |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{10/13}{1.7.27.5}{1.108.10}{1.16.3.10}{1185, 108, 1185} |
यदि᳚न्द्राग्नी दि॒वि ष्ठो यत् पृ॑थि॒व्यां यत् पर्व॑ते॒ष्वोष॑धीष्व॒प्सु |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{11/13}{1.7.27.6}{1.108.11}{1.16.3.11}{1186, 108, 1186} |
यदि᳚न्द्राग्नी॒, उदि॑ता॒ सूर्य॑स्य॒ मध्ये᳚ दि॒वः स्व॒धया᳚ मा॒दये᳚थे |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{12/13}{1.7.27.7}{1.108.12}{1.16.3.12}{1187, 108, 1187} |
ए॒वेन्द्रा᳚ग्नी पपि॒वांसा᳚ सु॒तस्य॒ विश्वा॒स्मभ्यं॒ सं ज॑यतं॒ धना᳚नि |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{13/13}{1.7.27.8}{1.108.13}{1.16.3.13}{1188, 108, 1188} |
[109] विह्यख्यमित्यष्टर्चस्य सूक्तस्य कुत्सइंद्राग्नीत्रिष्टुप् | |
वि ह्यख्यं॒ मन॑सा॒ वस्य॑ इ॒च्छन्निन्द्रा᳚ग्नी ज्ञा॒स उ॒त वा᳚ सजा॒तान् |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} नान्या यु॒वत् प्रम॑तिरस्ति॒ मह्यं॒ स वां॒ धियं᳚ वाज॒यन्ती᳚मतक्षम् ||{1/8}{1.7.28.1}{1.109.1}{1.16.4.1}{1189, 109, 1189} |
अश्र॑वं॒ हि भू᳚रि॒दाव॑त्तरा वां॒ विजा᳚मातुरु॒त वा᳚ घा स्या॒लात् |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिन्द्रा᳚ग्नी॒ स्तोमं᳚ जनयामि॒ नव्य᳚म् ||{2/8}{1.7.28.2}{1.109.2}{1.16.4.2}{1190, 109, 1190} |
मा च्छे᳚द्म र॒श्मीँरिति॒ नाध॑मानाः पितॄ॒णां श॒क्तीर॑नु॒यच्छ॑मानाः |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} इ॒न्द्रा॒ग्निभ्यां॒ कं वृष॑णो मदन्ति॒ ता ह्यद्री᳚ धि॒षणा᳚या, उ॒पस्थे᳚ ||{3/8}{1.7.28.3}{1.109.3}{1.16.4.3}{1191, 109, 1191} |
यु॒वाभ्यां᳚ दे॒वी धि॒षणा॒ मदा॒येन्द्रा᳚ग्नी॒ सोम॑मुश॒ती सु॑नोति |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} ताव॑श्विना भद्रहस्ता सुपाणी॒, आ धा᳚वतं॒ मधु॑ना पृ॒ङ्क्तम॒प्सु ||{4/8}{1.7.28.4}{1.109.4}{1.16.4.4}{1192, 109, 1192} |
यु॒वामि᳚न्द्राग्नी॒ वसु॑नो विभा॒गे त॒वस्त॑मा शुश्रव वृत्र॒हत्ये᳚ |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} तावा॒सद्या᳚ ब॒र्हिषि॑ य॒ज्ञे, अ॒स्मिन् प्र च॑र्षणी मादयेथां सु॒तस्य॑ ||{5/8}{1.7.28.5}{1.109.5}{1.16.4.5}{1193, 109, 1193} |
प्र च॑र्ष॒णिभ्यः॑ पृतना॒हवे᳚षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} प्र सिन्धु॑भ्यः॒ प्र गि॒रिभ्यो᳚ महि॒त्वा प्रेन्द्रा᳚ग्नी॒ विश्वा॒ भुव॒नात्य॒न्या ||{6/8}{1.7.29.1}{1.109.6}{1.16.4.6}{1194, 109, 1194} |
आ भ॑रतं॒ शिक्ष॑तं वज्रबाहू, अ॒स्माँ, इ᳚न्द्राग्नी, अवतं॒ शची᳚भिः |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} इ॒मे नु ते र॒श्मयः॒ सूर्य॑स्य॒ येभिः॑ सपि॒त्वं पि॒तरो᳚ न॒ आस॑न् ||{7/8}{1.7.29.2}{1.109.7}{1.16.4.7}{1195, 109, 1195} |
पुरं᳚दरा॒ शिक्ष॑तं वज्रहस्ता॒स्माँ, इ᳚न्द्राग्नी, अवतं॒ भरे᳚षु |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{8/8}{1.7.29.3}{1.109.8}{1.16.4.8}{1196, 109, 1196} |
[110] ततंमइति नवर्चस्य सूक्तस्य कुत्स ऋभवोजगतीपंचम्यंत्येत्रिष्टुभौ |
त॒तं मे॒, अप॒स्तदु॑ तायते॒ पुनः॒ स्वादि॑ष्ठा धी॒तिरु॒चथा᳚य शस्यते |{कुत्सः | ऋभवः | जगती} अ॒यं स॑मु॒द्र इ॒ह वि॒श्वदे᳚व्यः॒ स्वाहा᳚कृतस्य॒ समु॑ तृप्णुत ऋभवः ||{1/9}{1.7.30.1}{1.110.1}{1.16.5.1}{1197, 110, 1197} |
आ॒भो॒गयं॒ प्र यदि॒च्छन्त॒ ऐत॒नापा᳚काः॒ प्राञ्चो॒ मम॒ के चि॑दा॒पयः॑ |{कुत्सः | ऋभवः | जगती} सौध᳚न्वनासश्चरि॒तस्य॑ भू॒मनाग॑च्छत सवि॒तुर्दा॒शुषो᳚ गृ॒हम् ||{2/9}{1.7.30.2}{1.110.2}{1.16.5.2}{1198, 110, 1198} |
तत् स॑वि॒ता वो᳚ऽमृत॒त्वमासु॑व॒दगो᳚ह्यं॒ यच्छ्र॒वय᳚न्त॒ ऐत॑न |{कुत्सः | ऋभवः | जगती} त्यं चि॑च्चम॒समसु॑रस्य॒ भक्ष॑ण॒मेकं॒ सन्त॑मकृणुता॒ चतु᳚र्वयम् ||{3/9}{1.7.30.3}{1.110.3}{1.16.5.3}{1199, 110, 1199} |
वि॒ष्ट्वी शमी᳚ तरणि॒त्वेन॑ वा॒घतो॒ मर्ता᳚सः॒ सन्तो᳚, अमृत॒त्वमा᳚नशुः |{कुत्सः | ऋभवः | जगती} सौ॒ध॒न्व॒ना, ऋ॒भवः॒ सूर॑चक्षसः संवत्स॒रे सम॑पृच्यन्त धी॒तिभिः॑ ||{4/9}{1.7.30.4}{1.110.4}{1.16.5.4}{1200, 110, 1200} |
क्षेत्र॑मिव॒ वि म॑मु॒स्ते ज॑नेनँ॒, एकं॒ पात्र॑मृ॒भवो॒ जेह॑मानम् |{कुत्सः | ऋभवः | त्रिष्टुप्} उप॑स्तुता, उप॒मं नाध॑माना॒, अम॑र्त्येषु॒ श्रव॑ इ॒च्छमा᳚नाः ||{5/9}{1.7.30.5}{1.110.5}{1.16.5.5}{1201, 110, 1201} |
आ म॑नी॒षाम॒न्तरि॑क्षस्य॒ नृभ्यः॑ स्रु॒चेव॑ घृ॒तं जु॑हवाम वि॒द्मना᳚ |{कुत्सः | ऋभवः | जगती} त॒र॒णि॒त्वा ये पि॒तुर॑स्य सश्चि॒र ऋ॒भवो॒ वाज॑मरुहन् दि॒वो रजः॑ ||{6/9}{1.7.31.1}{1.110.6}{1.16.5.6}{1202, 110, 1202} |
ऋ॒भुर्न॒ इन्द्रः॒ शव॑सा॒ नवी᳚यानृ॒भुर्वाजे᳚भि॒र्वसु॑भि॒र्वसु॑र्द॒दिः |{कुत्सः | ऋभवः | जगती} यु॒ष्माकं᳚ देवा॒, अव॒साह॑नि प्रि॒ये॒३॑(ए॒)ऽभि ति॑ष्ठेम पृत्सु॒तीरसु᳚न्वताम् ||{7/9}{1.7.31.2}{1.110.7}{1.16.5.7}{1203, 110, 1203} |
निश्चर्म॑ण ऋभवो॒ गाम॑पिंशत॒ सं व॒त्सेना᳚सृजता मा॒तरं॒ पुनः॑ |{कुत्सः | ऋभवः | जगती} सौध᳚न्वनासः स्वप॒स्यया᳚ नरो॒ जिव्री॒ युवा᳚ना पि॒तरा᳚कृणोतन ||{8/9}{1.7.31.3}{1.110.8}{1.16.5.8}{1204, 110, 1204} |
वाजे᳚भिर्नो॒ वाज॑सातावविड्ढ्यृभु॒माँ, इ᳚न्द्र चि॒त्रमा द॑र्षि॒ राधः॑ |{कुत्सः | ऋभवः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{9/9}{1.7.31.4}{1.110.9}{1.16.5.9}{1205, 110, 1205} |
[111] तक्षन्रथमिति पंचर्चस्य सूक्तस्य कुत्स ऋभवोजगतीअंत्यात्रिष्टुप् | |
तक्ष॒न् रथं᳚ सु॒वृतं᳚ विद्म॒नाप॑स॒स्तक्ष॒न् हरी᳚, इन्द्र॒वाहा॒ वृष᳚ण्वसू |{कुत्सः | ऋभवः | जगती} तक्ष᳚न् पि॒तृभ्या᳚मृ॒भवो॒ युव॒द्वय॒स्तक्ष᳚न् व॒त्साय॑ मा॒तरं᳚ सचा॒भुव᳚म् ||{1/5}{1.7.32.1}{1.111.1}{1.16.6.1}{1206, 111, 1206} |
आ नो᳚ य॒ज्ञाय॑ तक्षत ऋभु॒मद्वयः॒ क्रत्वे॒ दक्षा᳚य सुप्र॒जाव॑ती॒मिष᳚म् |{कुत्सः | ऋभवः | जगती} यथा॒ क्षया᳚म॒ सर्व॑वीरया वि॒शा तन्नः॒ शर्धा᳚य धासथा॒ स्वि᳚न्द्रि॒यम् ||{2/5}{1.7.32.2}{1.111.2}{1.16.6.2}{1207, 111, 1207} |
आ त॑क्षत सा॒तिम॒स्मभ्य॑मृभवः सा॒तिं रथा᳚य सा॒तिमर्व॑ते नरः |{कुत्सः | ऋभवः | जगती} सा॒तिं नो॒ जैत्रीं॒ सं म॑हेत वि॒श्वहा᳚ जा॒मिमजा᳚मिं॒ पृत॑नासु स॒क्षणि᳚म् ||{3/5}{1.7.32.3}{1.111.3}{1.16.6.3}{1208, 111, 1208} |
ऋ॒भु॒क्षण॒मिन्द्र॒मा हु॑व ऊ॒तय॑ ऋ॒भून्वाजा᳚न् म॒रुतः॒ सोम॑पीतये |{कुत्सः | ऋभवः | जगती} उ॒भा मि॒त्रावरु॑णा नू॒नम॒श्विना॒ ते नो᳚ हिन्वन्तु सा॒तये᳚ धि॒ये जि॒षे ||{4/5}{1.7.32.4}{1.111.4}{1.16.6.4}{1209, 111, 1209} |
ऋ॒भुर्भरा᳚य॒ सं शि॑शातु सा॒तिं स॑मर्य॒जिद्वाजो᳚, अ॒स्माँ, अ॑विष्टु |{कुत्सः | ऋभवः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{5/5}{1.7.32.5}{1.111.5}{1.16.6.5}{1210, 111, 1210} |
[112] ईळेद्यावापृथिवीइति पंचविंशत्यृचस्य सूक्तस्य कुत्सः आद्यायाद्यावापृथिव्यग्न्यश्विनः शिष्टानामश्विनौ जगतीअंत्येद्वेत्रिष्टुभौ |
ईळे॒ द्यावा᳚पृथि॒वी पू॒र्वचि॑त्तये॒ऽग्निं घ॒र्मं सु॒रुचं॒ याम᳚न्नि॒ष्टये᳚ |{कुत्सः | १/४ द्यावापृथिव्यौ, २/४ अग्निः, उत्तरार्धस्य अश्विनौ | जगती} याभि॒र्भरे᳚ का॒रमंशा᳚य॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1/25}{1.7.33.1}{1.112.1}{1.16.7.1}{1211, 112, 1211} |
यु॒वोर्दा॒नाय॑ सु॒भरा᳚, अस॒श्चतो॒ रथ॒मा त॑स्थुर्वच॒सं न मन्त॑वे |{कुत्सः | अश्विनौ | जगती} याभि॒र्धियोऽव॑थः॒ कर्म᳚न्नि॒ष्टये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{2/25}{1.7.33.2}{1.112.2}{1.16.7.2}{1212, 112, 1212} |
यु॒वं तासां᳚ दि॒व्यस्य॑ प्र॒शास॑ने वि॒शां क्ष॑यथो, अ॒मृत॑स्य म॒ज्मना᳚ |{कुत्सः | अश्विनौ | जगती} याभि॑र्धे॒नुम॒स्व१॑(अं॒) पिन्व॑थो नरा॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{3/25}{1.7.33.3}{1.112.3}{1.16.7.3}{1213, 112, 1213} |
याभिः॒ परि॑ज्मा॒ तन॑यस्य म॒ज्मना᳚ द्विमा॒ता तू॒र्षु त॒रणि᳚र्वि॒भूष॑ति |{कुत्सः | अश्विनौ | जगती} याभि॑स्त्रि॒मन्तु॒रभ॑वद् विचक्ष॒णस्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{4/25}{1.7.33.4}{1.112.4}{1.16.7.4}{1214, 112, 1214} |
याभी᳚ रे॒भं निवृ॑तं सि॒तम॒द्भ्य उद् वन्द॑न॒मैर॑यतं॒ स्व॑र्दृ॒शे |{कुत्सः | अश्विनौ | जगती} याभिः॒ कण्वं॒ प्र सिषा᳚सन्त॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{5/25}{1.7.33.5}{1.112.5}{1.16.7.5}{1215, 112, 1215} |
याभि॒रन्त॑कं॒ जस॑मान॒मार॑णे भु॒ज्युं याभि॑रव्य॒थिभि॑र्जिजि॒न्वथुः॑ |{कुत्सः | अश्विनौ | जगती} याभिः॑ क॒र्कन्धुं᳚ व॒य्यं᳚ च॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{6/25}{1.7.34.1}{1.112.6}{1.16.7.6}{1216, 112, 1216} |
याभिः॑ शुच॒न्तिं ध॑न॒सां सु॑षं॒सदं᳚ त॒प्तं घ॒र्ममो॒म्याव᳚न्त॒मत्र॑ये |{कुत्सः | अश्विनौ | जगती} याभिः॒ पृश्नि॑गुं पुरु॒कुत्स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{7/25}{1.7.34.2}{1.112.7}{1.16.7.7}{1217, 112, 1217} |
याभिः॒ शची᳚भिर्वृषणा परा॒वृजं॒ प्रान्धं श्रो॒णं चक्ष॑स॒ एत॑वे कृ॒थः |{कुत्सः | अश्विनौ | जगती} याभि॒र्वर्ति॑कां ग्रसि॒ताममु᳚ञ्चतं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{8/25}{1.7.34.3}{1.112.8}{1.16.7.8}{1218, 112, 1218} |
याभिः॒ सिन्धुं॒ मधु॑मन्त॒मस॑श्चतं॒ वसि॑ष्ठं॒ याभि॑रजरा॒वजि᳚न्वतम् |{कुत्सः | अश्विनौ | जगती} याभिः॒ कुत्सं᳚ श्रु॒तर्यं॒ नर्य॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{9/25}{1.7.34.4}{1.112.9}{1.16.7.9}{1219, 112, 1219} |
याभि᳚र्वि॒श्पलां᳚ धन॒साम॑थ॒र्व्यं᳚ स॒हस्र॑मीळ्ह आ॒जावजि᳚न्वतम् |{कुत्सः | अश्विनौ | जगती} याभि॒र्वश॑म॒श्व्यं प्रे॒णिमाव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{10/25}{1.7.34.5}{1.112.10}{1.16.7.10}{1220, 112, 1220} |
याभिः॑ सुदानू, औशि॒जाय॑ व॒णिजे᳚ दी॒र्घश्र॑वसे॒ मधु॒ कोशो॒, अक्ष॑रत् |{कुत्सः | अश्विनौ | जगती} क॒क्षीव᳚न्तं स्तो॒तारं॒ याभि॒राव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{11/25}{1.7.35.1}{1.112.11}{1.16.7.11}{1221, 112, 1221} |
याभी᳚ र॒सां क्षोद॑सो॒द्नः पि॑पि॒न्वथु॑रन॒श्वं याभी॒ रथ॒माव॑तं जि॒षे |{कुत्सः | अश्विनौ | जगती} याभि॑स्त्रि॒शोक॑ उ॒स्रिया᳚, उ॒दाज॑त॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{12/25}{1.7.35.2}{1.112.12}{1.16.7.12}{1222, 112, 1222} |
याभिः॒ सूर्यं᳚ परिया॒थः प॑रा॒वति॑ मन्धा॒तारं॒ क्षैत्र॑पत्ये॒ष्वाव॑तम् |{कुत्सः | अश्विनौ | जगती} याभि॒र्विप्रं॒ प्र भ॒रद्वा᳚ज॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{13/25}{1.7.35.3}{1.112.13}{1.16.7.13}{1223, 112, 1223} |
याभि᳚र्म॒हाम॑तिथि॒ग्वं क॑शो॒जुवं॒ दिवो᳚दासं शम्बर॒हत्य॒ आव॑तम् |{कुत्सः | अश्विनौ | जगती} याभिः॑ पू॒र्भिद्ये᳚ त्र॒सद॑स्यु॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{14/25}{1.7.35.4}{1.112.14}{1.16.7.14}{1224, 112, 1224} |
याभि᳚र्व॒म्रं वि॑पिपा॒नमु॑पस्तु॒तं क॒लिं याभि᳚र्वि॒त्तजा᳚निं दुव॒स्यथः॑ |{कुत्सः | अश्विनौ | जगती} याभि॒र्व्य॑श्वमु॒त पृथि॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{15/25}{1.7.35.5}{1.112.15}{1.16.7.15}{1225, 112, 1225} |
याभि᳚र्नरा श॒यवे॒ याभि॒रत्र॑ये॒ याभिः॑ पु॒रा मन॑वे गा॒तुमी॒षथुः॑ |{कुत्सः | अश्विनौ | जगती} याभिः॒ शारी॒राज॑तं॒ स्यूम॑रश्मये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{16/25}{1.7.36.1}{1.112.16}{1.16.7.16}{1226, 112, 1226} |
याभिः॒ पठ᳚र्वा॒ जठ॑रस्य म॒ज्मना॒ऽग्निर्नादी᳚देच्चि॒त इ॒द्धो, अज्म॒न्ना |{कुत्सः | अश्विनौ | जगती} याभिः॒ शर्या᳚त॒मव॑थो महाध॒ने ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{17/25}{1.7.36.2}{1.112.17}{1.16.7.17}{1227, 112, 1227} |
याभि॑रङ्गिरो॒ मन॑सा निर॒ण्यथोऽग्रं॒ गच्छ॑थो विव॒रे गो,अ᳚र्णसः |{कुत्सः | अश्विनौ | जगती} याभि॒र्मनुं॒ शूर॑मि॒षा स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{18/25}{1.7.36.3}{1.112.18}{1.16.7.18}{1228, 112, 1228} |
याभिः॒ पत्नी᳚र्विम॒दाय᳚ न्यू॒हथु॒रा घ॑ वा॒ याभि॑ररु॒णीरशि॑क्षतम् |{कुत्सः | अश्विनौ | जगती} याभिः॑ सु॒दास॑ ऊ॒हथुः॑ सुदे॒व्य१॑(अं॒) ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{19/25}{1.7.36.4}{1.112.19}{1.16.7.19}{1229, 112, 1229} |
याभिः॒ शंता᳚ती॒ भव॑थो ददा॒शुषे᳚ भु॒ज्युं याभि॒रव॑थो॒ याभि॒रध्रि॑गुम् |{कुत्सः | अश्विनौ | जगती} ओ॒म्याव॑तीं सु॒भरा᳚मृत॒स्तुभं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{20/25}{1.7.36.5}{1.112.20}{1.16.7.20}{1230, 112, 1230} |
याभिः॑ कृ॒शानु॒मस॑ने दुव॒स्यथो᳚ ज॒वे याभि॒र्यूनो॒, अर्व᳚न्त॒माव॑तम् |{कुत्सः | अश्विनौ | जगती} मधु॑ प्रि॒यं भ॑रथो॒ यत्स॒रड्भ्य॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{21/25}{1.7.37.1}{1.112.21}{1.16.7.21}{1231, 112, 1231} |
याभि॒र्नरं᳚ गोषु॒युधं᳚ नृ॒षाह्ये॒ क्षेत्र॑स्य सा॒ता तन॑यस्य॒ जिन्व॑थः |{कुत्सः | अश्विनौ | जगती} याभी॒ रथाँ॒, अव॑थो॒ याभि॒रर्व॑त॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{22/25}{1.7.37.2}{1.112.22}{1.16.7.22}{1232, 112, 1232} |
याभिः॒ कुत्स॑मार्जुने॒यं श॑तक्रतू॒ प्र तु॒र्वीतिं॒ प्र च॑ द॒भीति॒माव॑तम् |{कुत्सः | अश्विनौ | जगती} याभि॑र्ध्व॒सन्तिं᳚ पुरु॒षन्ति॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{23/25}{1.7.37.3}{1.112.23}{1.16.7.23}{1233, 112, 1233} |
अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो᳚ दस्रा वृषणा मनी॒षाम् |{कुत्सः | अश्विनौ | त्रिष्टुप्} अ॒द्यू॒त्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ||{24/25}{1.7.37.4}{1.112.24}{1.16.7.24}{1234, 112, 1234} |
द्युभि॑र॒क्तुभिः॒ परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः |{कुत्सः | अश्विनौ | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{25/25}{1.7.37.5}{1.112.25}{1.16.7.25}{1235, 112, 1235} |
[113] इदंश्रेष्ठमिति विंशत्यृचस्य सूक्तस्य कुत्स उषाद्वितीयायाअर्धर्चोरात्रिस्त्रिष्टुप् | |
इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॒रागा᳚च्चि॒त्रः प्र॑के॒तो, अ॑जनिष्ट॒ विभ्वा᳚ |{कुत्सः | १/२:उषाः २/२:रात्रिः | त्रिष्टुप्} यथा॒ प्रसू᳚ता सवि॒तुः स॒वायँ᳚, ए॒वा रात्र्यु॒षसे॒ योनि॑मारैक् ||{1/20}{1.8.1.1}{1.113.1}{1.16.8.1}{1236, 113, 1236} |
रुश॑द्वत्सा॒ रुश॑ती श्वे॒त्यागा॒दारै᳚गु कृ॒ष्णा सद॑नान्यस्याः |{कुत्सः | उषाः | त्रिष्टुप्} स॒मा॒नब᳚न्धू, अ॒मृते᳚, अनू॒ची द्यावा॒ वर्णं᳚ चरत आमिना॒ने ||{2/20}{1.8.1.2}{1.113.2}{1.16.8.2}{1237, 113, 1237} |
स॒मा॒नो, अध्वा॒ स्वस्रो᳚रन॒न्तस्तम॒न्यान्या᳚ चरतो दे॒वशि॑ष्टे |{कुत्सः | उषाः | त्रिष्टुप्} न मे᳚थेते॒ न त॑स्थतुः सु॒मेके॒ नक्तो॒षासा॒ सम॑नसा॒ विरू᳚पे ||{3/20}{1.8.1.3}{1.113.3}{1.16.8.3}{1238, 113, 1238} |
भास्व॑ती ने॒त्री सू॒नृता᳚ना॒मचे᳚ति चि॒त्रा वि दुरो᳚ न आवः |{कुत्सः | उषाः | त्रिष्टुप्} प्रार्प्या॒ जग॒द् व्यु॑ नो रा॒यो, अ॑ख्यदु॒षा, अ॑जीग॒र्भुव॑नानि॒ विश्वा᳚ ||{4/20}{1.8.1.4}{1.113.4}{1.16.8.4}{1239, 113, 1239} |
जि॒ह्म॒श्ये॒३॑(ए॒) चरि॑तवे म॒घोन्या᳚भो॒गय॑ इ॒ष्टये᳚ रा॒य उ॑ त्वम् |{कुत्सः | उषाः | त्रिष्टुप्} द॒भ्रं पश्य॑द्भ्य उर्वि॒या वि॒चक्ष॑ उ॒षा, अ॑जीग॒र्भुव॑नानि॒ विश्वा᳚ ||{5/20}{1.8.1.5}{1.113.5}{1.16.8.5}{1240, 113, 1240} |
क्ष॒त्राय॑ त्वं॒ श्रव॑से त्वं मही॒या, इ॒ष्टये᳚ त्व॒मर्थ॑मिव त्वमि॒त्यै |{कुत्सः | उषाः | त्रिष्टुप्} विस॑दृशा जीवि॒ताभि॑प्र॒चक्ष॑ उ॒षा, अ॑जीग॒र्भुव॑नानि॒ विश्वा᳚ ||{6/20}{1.8.2.1}{1.113.6}{1.16.8.6}{1241, 113, 1241} |
ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि व्यु॒च्छन्ती᳚ युव॒तिः शु॒क्रवा᳚साः |{कुत्सः | उषाः | त्रिष्टुप्} विश्व॒स्येशा᳚ना॒ पार्थि॑वस्य॒ वस्व॒ उषो᳚, अ॒द्येह सु॑भगे॒ व्यु॑च्छ ||{7/20}{1.8.2.2}{1.113.7}{1.16.8.7}{1242, 113, 1242} |
प॒रा॒य॒ती॒नामन्वे᳚ति॒ पाथ॑ आयती॒नां प्र॑थ॒मा शश्व॑तीनाम् |{कुत्सः | उषाः | त्रिष्टुप्} व्यु॒च्छन्ती᳚ जी॒वमु॑दी॒रय᳚न्त्यु॒षा मृ॒तं कं च॒न बो॒धय᳚न्ती ||{8/20}{1.8.2.3}{1.113.8}{1.16.8.8}{1243, 113, 1243} |
उषो॒ यद॒ग्निं स॒मिधे᳚ च॒कर्थ॒ वि यदाव॒श्चक्ष॑सा॒ सूर्य॑स्य |{कुत्सः | उषाः | त्रिष्टुप्} यन्मानु॑षान् य॒क्ष्यमा᳚णाँ॒, अजी᳚ग॒स्तद् दे॒वेषु॑ चकृषे भ॒द्रमप्नः॑ ||{9/20}{1.8.2.4}{1.113.9}{1.16.8.9}{1244, 113, 1244} |
किया॒त्या यत् स॒मया॒ भवा᳚ति॒ या व्यू॒षुर्याश्च॑ नू॒नं व्यु॒च्छान् |{कुत्सः | उषाः | त्रिष्टुप्} अनु॒ पूर्वाः᳚ कृपते वावशा॒ना प्र॒दीध्या᳚ना॒ जोष॑म॒न्याभि॑रेति ||{10/20}{1.8.2.5}{1.113.10}{1.16.8.10}{1245, 113, 1245} |
ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन् व्यु॒च्छन्ती᳚मु॒षसं॒ मर्त्या᳚सः |{कुत्सः | उषाः | त्रिष्टुप्} अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या᳚भू॒दो ते य᳚न्ति॒ ये, अ॑प॒रीषु॒ पश्या॑न् ||{11/20}{1.8.3.1}{1.113.11}{1.16.8.11}{1246, 113, 1246} |
या॒व॒यद्द्वे᳚षा, ऋत॒पा, ऋ॑ते॒जाः सु᳚म्ना॒वरी᳚ सू॒नृता᳚, ई॒रय᳚न्ती |{कुत्सः | उषाः | त्रिष्टुप्} सु॒म॒ङ्ग॒लीर्बिभ्र॑ती दे॒ववी᳚तिमि॒हाद्योषः॒ श्रेष्ठ॑तमा॒ व्यु॑च्छ ||{12/20}{1.8.3.2}{1.113.12}{1.16.8.12}{1247, 113, 1247} |
शश्व॑त् पु॒रोषा व्यु॑वास दे॒व्यथो᳚, अ॒द्येदं व्या᳚वो म॒घोनी᳚ |{कुत्सः | उषाः | त्रिष्टुप्} अथो॒ व्यु॑च्छा॒दुत्त॑राँ॒, अनु॒ द्यून॒जरा॒मृता᳚ चरति स्व॒धाभिः॑ ||{13/20}{1.8.3.3}{1.113.13}{1.16.8.13}{1248, 113, 1248} |
व्य१॑(अ॒)न्जिभि॑र्दि॒व आता᳚स्वद्यौ॒दप॑ कृ॒ष्णां नि॒र्णिजं᳚ दे॒व्या᳚वः |{कुत्सः | उषाः | त्रिष्टुप्} प्र॒बो॒धय᳚न्त्यरु॒णेभि॒रश्वै॒रोषा या᳚ति सु॒युजा॒ रथे᳚न ||{14/20}{1.8.3.4}{1.113.14}{1.16.8.14}{1249, 113, 1249} |
आ॒वह᳚न्ती॒ पोष्या॒ वार्या᳚णि चि॒त्रं के॒तुं कृ॑णुते॒ चेकि॑ताना |{कुत्सः | उषाः | त्रिष्टुप्} ई॒युषी᳚णामुप॒मा शश्व॑तीनां विभाती॒नां प्र॑थ॒मोषा व्य॑श्वैत् ||{15/20}{1.8.3.5}{1.113.15}{1.16.8.15}{1250, 113, 1250} |
उदी᳚र्ध्वं जी॒वो, असु᳚र्न॒ आगा॒दप॒ प्रागा॒त्तम॒ आ ज्योति॑रेति |{कुत्सः | उषाः | त्रिष्टुप्} आरै॒क् पन्थां॒ यात॑वे॒ सूर्या॒याग᳚न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑ ||{16/20}{1.8.4.1}{1.113.16}{1.16.8.16}{1251, 113, 1251} |
स्यूम॑ना वा॒च उदि॑यर्ति॒ वह्निः॒ स्तवा᳚नो रे॒भ उ॒षसो᳚ विभा॒तीः |{कुत्सः | उषाः | त्रिष्टुप्} अ॒द्या तदु॑च्छ गृण॒ते म॑घोन्य॒स्मे, आयु॒र्नि दि॑दीहि प्र॒जाव॑त् ||{17/20}{1.8.4.2}{1.113.17}{1.16.8.17}{1252, 113, 1252} |
या गोम॑तीरु॒षसः॒ सर्व॑वीरा व्यु॒च्छन्ति॑ दा॒शुषे॒ मर्त्या᳚य |{कुत्सः | उषाः | त्रिष्टुप्} वा॒योरि॑व सू॒नृता᳚नामुद॒र्के ता, अ॑श्व॒दा, अ॑श्नवत् सोम॒सुत्वा᳚ ||{18/20}{1.8.4.3}{1.113.18}{1.16.8.18}{1253, 113, 1253} |
मा॒ता दे॒वाना॒मदि॑ते॒रनी᳚कं य॒ज्ञस्य॑ के॒तुर्बृ॑ह॒ती वि भा᳚हि |{कुत्सः | उषाः | त्रिष्टुप्} प्र॒श॒स्ति॒कृद् ब्रह्म॑णे नो॒ व्यु१॑(उ॒)च्छा नो॒ जने᳚ जनय विश्ववारे ||{19/20}{1.8.4.4}{1.113.19}{1.16.8.19}{1254, 113, 1254} |
यच्चि॒त्रमप्न॑ उ॒षसो॒ वह᳚न्तीजा॒नाय॑ शशमा॒नाय॑ भ॒द्रम् |{कुत्सः | उषाः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{20/20}{1.8.4.5}{1.113.20}{1.16.8.20}{1255, 113, 1255} |
[114] इमारुद्रायेत्येकादशर्चस्य सूक्तस्य कुत्सोरुद्रोजगतीअंत्येद्वेत्रिष्टुभौ | |
इ॒मा रु॒द्राय॑ त॒वसे᳚ कप॒र्दिने᳚ क्ष॒यद्वी᳚राय॒ प्र भ॑रामहे म॒तीः |{कुत्सः | रुद्रः | जगती} यथा॒ शमस॑द् द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं᳚ पु॒ष्टं ग्रामे᳚, अ॒स्मिन्न॑नातु॒रम् ||{1/11}{1.8.5.1}{1.114.1}{1.16.9.1}{1256, 114, 1256} |
मृ॒ळा नो᳚ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी᳚राय॒ नम॑सा विधेम ते |{कुत्सः | रुद्रः | जगती} यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी᳚तिषु ||{2/11}{1.8.5.2}{1.114.2}{1.16.9.2}{1257, 114, 1257} |
अ॒श्याम॑ ते सुम॒तिं दे᳚वय॒ज्यया᳚ क्ष॒यद्वी᳚रस्य॒ तव॑ रुद्र मीढ्वः |{कुत्सः | रुद्रः | जगती} सु॒म्ना॒यन्निद् विशो᳚, अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः ||{3/11}{1.8.5.3}{1.114.3}{1.16.9.3}{1258, 114, 1258} |
त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं᳚ व॒ङ्कुं क॒विमव॑से॒ नि ह्व॑यामहे |{कुत्सः | रुद्रः | जगती} आ॒रे, अ॒स्मद्दैव्यं॒ हेळो᳚, अस्यतु सुम॒तिमिद् व॒यम॒स्या वृ॑णीमहे ||{4/11}{1.8.5.4}{1.114.4}{1.16.9.4}{1259, 114, 1259} |
दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं᳚ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे |{कुत्सः | रुद्रः | जगती} हस्ते॒ बिभ्र॑द् भेष॒जा वार्या᳚णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं᳚ यंसत् ||{5/11}{1.8.5.5}{1.114.5}{1.16.9.5}{1260, 114, 1260} |
इ॒दं पि॒त्रे म॒रुता᳚मुच्यते॒ वचः॑ स्वा॒दोः स्वादी᳚यो रु॒द्राय॒ वर्ध॑नम् |{कुत्सः | रुद्रः | जगती} रास्वा᳚ च नो, अमृत मर्त॒भोज॑नं॒ त्मने᳚ तो॒काय॒ तन॑याय मृळ ||{6/11}{1.8.6.1}{1.114.6}{1.16.9.6}{1261, 114, 1261} |
मा नो᳚ म॒हान्त॑मु॒त मा नो᳚, अर्भ॒कं मा न॒ उक्ष᳚न्तमु॒त मा न॑ उक्षि॒तम् |{कुत्सः | रुद्रः | जगती} मा नो᳚ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो᳚ रुद्र रीरिषः ||{7/11}{1.8.6.2}{1.114.7}{1.16.9.7}{1262, 114, 1262} |
मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒, अश्वे᳚षु रीरिषः |{कुत्सः | रुद्रः | जगती} वी॒रान् मा नो᳚ रुद्र भामि॒तो व॑धीर्ह॒विष्म᳚न्तः॒ सद॒मित् त्वा᳚ हवामहे ||{8/11}{1.8.6.3}{1.114.8}{1.16.9.8}{1263, 114, 1263} |
उप॑ ते॒ स्तोमा᳚न् पशु॒पा, इ॒वाक॑रं॒ रास्वा᳚ पितर्मरुतां सु॒म्नम॒स्मे |{कुत्सः | रुद्रः | जगती} भ॒द्रा हि ते᳚ सुम॒तिर्मृ॑ळ॒यत्त॒माथा᳚ व॒यमव॒ इत्ते᳚ वृणीमहे ||{9/11}{1.8.6.4}{1.114.9}{1.16.9.9}{1264, 114, 1264} |
आ॒रे ते᳚ गो॒घ्नमु॒त पू᳚रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते᳚, अस्तु |{कुत्सः | रुद्रः | त्रिष्टुप्} मृ॒ळा च॑ नो॒, अधि॑ च ब्रूहि दे॒वाधा᳚ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः᳚ ||{10/11}{1.8.6.5}{1.114.10}{1.16.9.10}{1265, 114, 1265} |
अवो᳚चाम॒ नमो᳚, अस्मा, अव॒स्यवः॑ शृ॒णोतु॑ नो॒ हवं᳚ रु॒द्रो म॒रुत्वा॑न् |{कुत्सः | रुद्रः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{11/11}{1.8.6.6}{1.114.11}{1.16.9.11}{1266, 114, 1266} |
[115] चित्रंदेवानामितिषडृचस्य सूक्तस्य कुत्सः सूर्यस्त्रिष्टुप् | |
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी᳚कं॒ चक्षु᳚र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः |{कुत्सः | सूर्यः | त्रिष्टुप्} आप्रा॒ द्यावा᳚पृथि॒वी, अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ||{1/6}{1.8.7.1}{1.115.1}{1.16.10.1}{1267, 115, 1267} |
सूर्यो᳚ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा᳚म॒भ्ये᳚ति प॒श्चात् |{कुत्सः | सूर्यः | त्रिष्टुप्} यत्रा॒ नरो᳚ देव॒यन्तो᳚ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ||{2/6}{1.8.7.2}{1.115.2}{1.16.10.2}{1268, 115, 1268} |
भ॒द्रा, अश्वा᳚ ह॒रितः॒ सूर्य॑स्य चि॒त्रा, एत॑ग्वा, अनु॒माद्या᳚सः |{कुत्सः | सूर्यः | त्रिष्टुप्} न॒म॒स्यन्तो᳚ दि॒व आ पृ॒ष्ठम॑स्थुः॒ परि॒ द्यावा᳚पृथि॒वी य᳚न्ति स॒द्यः ||{3/6}{1.8.7.3}{1.115.3}{1.16.10.3}{1269, 115, 1269} |
तत् सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार |{कुत्सः | सूर्यः | त्रिष्टुप्} य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै᳚ ||{4/6}{1.8.7.4}{1.115.4}{1.16.10.4}{1270, 115, 1270} |
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो᳚ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे᳚ |{कुत्सः | सूर्यः | त्रिष्टुप्} अ॒न॒न्तम॒न्यद् रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ||{5/6}{1.8.7.5}{1.115.5}{1.16.10.5}{1271, 115, 1271} |
अ॒द्या दे᳚वा॒, उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् |{कुत्सः | सूर्यः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{6/6}{1.8.7.6}{1.115.6}{1.16.10.6}{1272, 115, 1272} |
[116] नासत्याभ्यामिति पंचविंशत्यृचस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौत्रिष्टुप् | |
नास॑त्याभ्यां ब॒र्हिरि॑व॒ प्र वृ᳚ञ्जे॒ स्तोमाँ᳚, इयर्म्य॒भ्रिये᳚व॒ वातः॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} यावर्भ॑गाय विम॒दाय॑ जा॒यां से᳚ना॒जुवा᳚ न्यू॒हतू॒ रथे᳚न ||{1/25}{1.8.8.1}{1.116.1}{1.17.1.1}{1273, 116, 1273} |
वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा दे॒वानां᳚ वा जू॒तिभिः॒ शाश॑दाना |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} तद् रास॑भो नासत्या स॒हस्र॑मा॒जा य॒मस्य॑ प्र॒धने᳚ जिगाय ||{2/25}{1.8.8.2}{1.116.2}{1.17.1.2}{1274, 116, 1274} |
तुग्रो᳚ ह भु॒ज्युम॑श्विनोदमे॒घे र॒यिं न कश्चि᳚न् ममृ॒वाँ, अवा᳚हाः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} तमू᳚हथुर्नौ॒भिरा᳚त्म॒न्वती᳚भिरन्तरिक्ष॒प्रुद्भि॒रपो᳚दकाभिः ||{3/25}{1.8.8.3}{1.116.3}{1.17.1.3}{1275, 116, 1275} |
ति॒स्रः, क्षप॒स्त्रिरहा᳚ति॒व्रज॑द्भि॒र्नास॑त्या भु॒ज्युमू᳚हथुः पतं॒गैः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} स॒मु॒द्रस्य॒ धन्व᳚न्ना॒र्द्रस्य॑ पा॒रे त्रि॒भी रथैः᳚ श॒तप॑द्भिः॒ षळ॑श्वैः ||{4/25}{1.8.8.4}{1.116.4}{1.17.1.4}{1276, 116, 1276} |
अ॒ना॒र॒म्भ॒णे तद॑वीरयेथामनास्था॒ने, अ॑ग्रभ॒णे स॑मु॒द्रे |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} यद॑श्विना, ऊ॒हथु॑र्भु॒ज्युमस्तं᳚ श॒तारि॑त्रां॒ नाव॑मातस्थि॒वांस᳚म् ||{5/25}{1.8.8.5}{1.116.5}{1.17.1.5}{1277, 116, 1277} |
यम॑श्विना द॒दथुः॑ श्वे॒तमश्व॑म॒घाश्वा᳚य॒ शश्व॒दित् स्व॒स्ति |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} तद् वां᳚ दा॒त्रं महि॑ की॒र्तेन्यं᳚ भूत् पै॒द्वो वा॒जी सद॒मिद्धव्यो᳚, अ॒र्यः ||{6/25}{1.8.9.1}{1.116.6}{1.17.1.6}{1278, 116, 1278} |
यु॒वं न॑रा स्तुव॒ते प॑ज्रि॒याय॑ क॒क्षीव॑ते, अरदतं॒ पुरं᳚धिम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} का॒रो॒त॒राच्छ॒फादश्व॑स्य॒ वृष्णः॑ श॒तं कु॒म्भाँ, अ॑सिञ्चतं॒ सुरा᳚याः ||{7/25}{1.8.9.2}{1.116.7}{1.17.1.7}{1279, 116, 1279} |
हि॒मेना॒ग्निं घ्रं॒सम॑वारयेथां पितु॒मती॒मूर्ज॑मस्मा, अधत्तम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} ऋ॒बीसे॒, अत्रि॑मश्वि॒नाव॑नीत॒मुन्नि᳚न्यथुः॒ सर्व॑गणं स्व॒स्ति ||{8/25}{1.8.9.3}{1.116.8}{1.17.1.8}{1280, 116, 1280} |
परा᳚व॒तं ना᳚सत्यानुदेथामु॒च्चाबु॑ध्नं चक्रथुर्जि॒ह्मबा᳚रम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} क्षर॒न्नापो॒ न पा॒यना᳚य रा॒ये स॒हस्रा᳚य॒ तृष्य॑ते॒ गोत॑मस्य ||{9/25}{1.8.9.4}{1.116.9}{1.17.1.9}{1281, 116, 1281} |
जु॒जु॒रुषो᳚ नासत्यो॒त व॒व्रिं प्रामु᳚ञ्चतं द्रा॒पिमि॑व॒ च्यवा᳚नात् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} प्राति॑रतं जहि॒तस्यायु॑र्द॒स्रादित् पति॑मकृणुतं क॒नीना᳚म् ||{10/25}{1.8.9.5}{1.116.10}{1.17.1.10}{1282, 116, 1282} |
तद् वां᳚ नरा॒ शंस्यं॒ राध्यं᳚ चाभिष्टि॒मन्ना᳚सत्या॒ वरू᳚थम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} यद् वि॒द्वांसा᳚ नि॒धिमि॒वाप॑गूळ्ह॒मुद् द॑र्श॒तादू॒पथु॒र्वन्द॑नाय ||{11/25}{1.8.10.1}{1.116.11}{1.17.1.11}{1283, 116, 1283} |
तद् वां᳚ नरा स॒नये॒ दंस॑ उ॒ग्रमा॒विष्कृ॑णोमि तन्य॒तुर्न वृ॒ष्टिम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} द॒ध्यङ् ह॒ यन्मध्वा᳚थर्व॒णो वा॒मश्व॑स्य शी॒र्ष्णा प्र यदी᳚मु॒वाच॑ ||{12/25}{1.8.10.2}{1.116.12}{1.17.1.12}{1284, 116, 1284} |
अजो᳚हवीन्नासत्या क॒रा वां᳚ म॒हे याम᳚न् पुरुभुजा॒ पुरं᳚धिः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} श्रु॒तं तच्छासु॑रिव वध्रिम॒त्या हिर᳚ण्यहस्तमश्विनावदत्तम् ||{13/25}{1.8.10.3}{1.116.13}{1.17.1.13}{1285, 116, 1285} |
आ॒स्नो वृक॑स्य॒ वर्ति॑काम॒भीके᳚ यु॒वं न॑रा नासत्यामुमुक्तम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} उ॒तो क॒विं पु॑रुभुजा यु॒वं ह॒ कृप॑माणमकृणुतं वि॒चक्षे᳚ ||{14/25}{1.8.10.4}{1.116.14}{1.17.1.14}{1286, 116, 1286} |
च॒रित्रं॒ हि वेरि॒वाच्छे᳚दि प॒र्णमा॒जा खे॒लस्य॒ परि॑तक्म्यायाम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} स॒द्यो जङ्घा॒माय॑सीं वि॒श्पला᳚यै॒ धने᳚ हि॒ते सर्त॑वे॒ प्रत्य॑धत्तम् ||{15/25}{1.8.10.5}{1.116.15}{1.17.1.15}{1287, 116, 1287} |
श॒तं मे॒षान् वृ॒क्ये᳚ चक्षदा॒नमृ॒ज्राश्वं॒ तं पि॒तान्धं च॑कार |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} तस्मा᳚, अ॒क्षी ना᳚सत्या वि॒चक्ष॒ आध॑त्तं दस्रा भिषजावन॒र्वन् ||{16/25}{1.8.11.1}{1.116.16}{1.17.1.16}{1288, 116, 1288} |
आ वां॒ रथं᳚ दुहि॒ता सूर्य॑स्य॒ कार्ष्मे᳚वातिष्ठ॒दर्व॑ता॒ जय᳚न्ती |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} विश्वे᳚ दे॒वा, अन्व॑मन्यन्त हृ॒द्भिः समु॑ श्रि॒या ना᳚सत्या सचेथे ||{17/25}{1.8.11.2}{1.116.17}{1.17.1.17}{1289, 116, 1289} |
यदया᳚तं॒ दिवो᳚दासाय व॒र्तिर्भ॒रद्वा᳚जायाश्विना॒ हय᳚न्ता |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} रे॒वदु॑वाह सच॒नो रथो᳚ वां वृष॒भश्च॑ शिंशु॒मार॑श्च यु॒क्ता ||{18/25}{1.8.11.3}{1.116.18}{1.17.1.18}{1290, 116, 1290} |
र॒यिं सु॑क्ष॒त्रं स्व॑प॒त्यमायुः॑ सु॒वीर्यं᳚ नासत्या॒ वह᳚न्ता |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} आ ज॒ह्नावीं॒ सम॑न॒सोप॒ वाजै॒स्त्रिरह्नो᳚ भा॒गं दध॑तीमयातम् ||{19/25}{1.8.11.4}{1.116.19}{1.17.1.19}{1291, 116, 1291} |
परि॑विष्टं जाहु॒षं वि॒श्वतः॑ सीं सु॒गेभि॒र्नक्त॑मूहथू॒ रजो᳚भिः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} वि॒भि॒न्दुना᳚ नासत्या॒ रथे᳚न॒ वि पर्व॑ताँ, अजर॒यू, अ॑यातम् ||{20/25}{1.8.11.5}{1.116.20}{1.17.1.20}{1292, 116, 1292} |
एक॑स्या॒ वस्तो᳚रावतं॒ रणा᳚य॒ वश॑मश्विना स॒नये᳚ स॒हस्रा᳚ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} निर॑हतं दु॒च्छुना॒, इन्द्र॑वन्ता पृथु॒श्रव॑सो वृषणा॒वरा᳚तीः ||{21/25}{1.8.12.1}{1.116.21}{1.17.1.21}{1293, 116, 1293} |
श॒रस्य॑ चिदार्च॒त्कस्या᳚व॒तादा नी॒चादु॒च्चा च॑क्रथुः॒ पात॑वे॒ वाः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} श॒यवे᳚ चिन्नासत्या॒ शची᳚भि॒र्जसु॑रये स्त॒र्यं᳚ पिप्यथु॒र्गाम् ||{22/25}{1.8.12.2}{1.116.22}{1.17.1.22}{1294, 116, 1294} |
अ॒व॒स्य॒ते स्तु॑व॒ते कृ॑ष्णि॒याय॑ ऋजूय॒ते ना᳚सत्या॒ शची᳚भिः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} प॒शुं न न॒ष्टमि॑व॒ दर्श॑नाय विष्णा॒प्वं᳚ ददथु॒र्विश्व॑काय ||{23/25}{1.8.12.3}{1.116.23}{1.17.1.23}{1295, 116, 1295} |
दश॒ रात्री॒रशि॑वेना॒ नव॒ द्यूनव॑नद्धं श्नथि॒तम॒प्स्व१॑(अ॒)न्तः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} विप्रु॑तं रे॒भमु॒दनि॒ प्रवृ॑क्त॒मुन्नि᳚न्यथुः॒ सोम॑मिव स्रु॒वेण॑ ||{24/25}{1.8.12.4}{1.116.24}{1.17.1.24}{1296, 116, 1296} |
प्र वां॒ दंसां᳚स्यश्विनाववोचम॒स्य पतिः॑ स्यां सु॒गवः॑ सु॒वीरः॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} उ॒त पश्य᳚न्नश्नु॒वन् दी॒र्घमायु॒रस्त॑मि॒वेज्ज॑रि॒माणं᳚ जगम्याम् ||{25/25}{1.8.12.5}{1.116.25}{1.17.1.25}{1297, 116, 1297} |
[117] मध्वःसोमस्येति पंचविंशत्यृचस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौत्रिष्टुप् | |
मध्वः॒ सोम॑स्याश्विना॒ मदा᳚य प्र॒त्नो होता वि॑वासते वाम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} ब॒र्हिष्म॑ती रा॒तिर्विश्रि॑ता॒ गीरि॒षा या᳚तं नास॒त्योप॒ वाजैः᳚ ||{1/25}{1.8.13.1}{1.117.1}{1.17.2.1}{1298, 117, 1298} |
यो वा᳚मश्विना॒ मन॑सो॒ जवी᳚या॒न् रथः॒ स्वश्वो॒ विश॑ आ॒जिगा᳚ति |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} येन॒ गच्छ॑थः सु॒कृतो᳚ दुरो॒णं तेन॑ नरा व॒र्तिर॒स्मभ्यं᳚ यातम् ||{2/25}{1.8.13.2}{1.117.2}{1.17.2.2}{1299, 117, 1299} |
ऋषिं᳚ नरा॒वंह॑सः॒ पाञ्च॑जन्यमृ॒बीसा॒दत्रिं᳚ मुञ्चथो ग॒णेन॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} मि॒नन्ता॒ दस्यो॒रशि॑वस्य मा॒या, अ॑नुपू॒र्वं वृ॑षणा चो॒दय᳚न्ता ||{3/25}{1.8.13.3}{1.117.3}{1.17.2.3}{1300, 117, 1300} |
अश्वं॒ न गू॒ळ्हम॑श्विना दु॒रेवै॒रृषिं᳚ नरा वृषणा रे॒भम॒प्सु |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} सं तं रि॑णीथो॒ विप्रु॑तं॒ दंसो᳚भि॒र्न वां᳚ जूर्यन्ति पू॒र्व्या कृ॒तानि॑ ||{4/25}{1.8.13.4}{1.117.4}{1.17.2.4}{1301, 117, 1301} |
सु॒षु॒प्वांसं॒ न निरृ॑तेरु॒पस्थे॒ सूर्यं॒ न द॑स्रा॒ तम॑सि क्षि॒यन्त᳚म् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} शु॒भे रु॒क्मं न द॑र्श॒तं निखा᳚त॒मुदू᳚पथुरश्विना॒ वन्द॑नाय ||{5/25}{1.8.13.5}{1.117.5}{1.17.2.5}{1302, 117, 1302} |
तद् वां᳚ नरा॒ शंस्यं᳚ पज्रि॒येण॑ क॒क्षीव॑ता नासत्या॒ परि॑ज्मन् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} श॒फादश्व॑स्य वा॒जिनो॒ जना᳚य श॒तं कु॒म्भाँ, अ॑सिञ्चतं॒ मधू᳚नाम् ||{6/25}{1.8.14.1}{1.117.6}{1.17.2.6}{1303, 117, 1303} |
यु॒वं न॑रा स्तुव॒ते कृ॑ष्णि॒याय॑ विष्णा॒प्वं᳚ ददथु॒र्विश्व॑काय |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} घोषा᳚यै चित् पितृ॒षदे᳚ दुरो॒णे पतिं॒ जूर्य᳚न्त्या, अश्विनावदत्तम् ||{7/25}{1.8.14.2}{1.117.7}{1.17.2.7}{1304, 117, 1304} |
यु॒वं श्यावा᳚य॒ रुश॑तीमदत्तं म॒हः, क्षो॒णस्या᳚श्विना॒ कण्वा᳚य |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} प्र॒वाच्यं॒ तद् वृ॑षणा कृ॒तं वां॒ यन्ना᳚र्ष॒दाय॒ श्रवो᳚, अ॒ध्यध॑त्तम् ||{8/25}{1.8.14.3}{1.117.8}{1.17.2.8}{1305, 117, 1305} |
पु॒रू वर्पां᳚स्यश्विना॒ दधा᳚ना॒ नि पे॒दव॑ ऊहथुरा॒शुमश्व᳚म् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} स॒ह॒स्र॒सां वा॒जिन॒मप्र॑तीतमहि॒हनं᳚ श्रव॒स्य१॑(अं॒) तरु॑त्रम् ||{9/25}{1.8.14.4}{1.117.9}{1.17.2.9}{1306, 117, 1306} |
ए॒तानि॑ वां श्रव॒स्या᳚ सुदानू॒ ब्रह्मा᳚ङ्गू॒षं सद॑नं॒ रोद॑स्योः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} यद् वां᳚ प॒ज्रासो᳚, अश्विना॒ हव᳚न्ते या॒तमि॒षा च॑ वि॒दुषे᳚ च॒ वाज᳚म् ||{10/25}{1.8.14.5}{1.117.10}{1.17.2.10}{1307, 117, 1307} |
सू॒नोर्माने᳚नाश्विना गृणा॒ना वाजं॒ विप्रा᳚य भुरणा॒ रद᳚न्ता |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} अ॒गस्त्ये॒ ब्रह्म॑णा वावृधा॒ना सं वि॒श्पलां᳚ नासत्यारिणीतम् ||{11/25}{1.8.15.1}{1.117.11}{1.17.2.11}{1308, 117, 1308} |
कुह॒ यान्ता᳚ सुष्टु॒तिं का॒व्यस्य॒ दिवो᳚ नपाता वृषणा शयु॒त्रा |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} हिर᳚ण्यस्येव क॒लशं॒ निखा᳚त॒मुदू᳚पथुर्दश॒मे, अ॑श्वि॒नाह॑न् ||{12/25}{1.8.15.2}{1.117.12}{1.17.2.12}{1309, 117, 1309} |
यु॒वं च्यवा᳚नमश्विना॒ जर᳚न्तं॒ पुन॒र्युवा᳚नं चक्रथुः॒ शची᳚भिः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} यु॒वो रथं᳚ दुहि॒ता सूर्य॑स्य स॒ह श्रि॒या ना᳚सत्यावृणीत ||{13/25}{1.8.15.3}{1.117.13}{1.17.2.13}{1310, 117, 1310} |
यु॒वं तुग्रा᳚य पू॒र्व्येभि॒रेवैः᳚ पुनर्म॒न्याव॑भवतं युवाना |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} यु॒वं भु॒ज्युमर्ण॑सो॒ निः स॑मु॒द्राद् विभि॑रूहथुरृ॒ज्रेभि॒रश्वैः᳚ ||{14/25}{1.8.15.4}{1.117.14}{1.17.2.14}{1311, 117, 1311} |
अजो᳚हवीदश्विना तौ॒ग्र्यो वां॒ प्रोळ्हः॑ समु॒द्रम᳚व्य॒थिर्ज॑ग॒न्वान् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} निष्टमू᳚हथुः सु॒युजा॒ रथे᳚न॒ मनो᳚जवसा वृषणा स्व॒स्ति ||{15/25}{1.8.15.5}{1.117.15}{1.17.2.15}{1312, 117, 1312} |
अजो᳚हवीदश्विना॒ वर्ति॑का वामा॒स्नो यत् सी॒ममु᳚ञ्चतं॒ वृक॑स्य |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} वि ज॒युषा᳚ ययथुः॒ सान्वद्रे᳚र्जा॒तं वि॒ष्वाचो᳚, अहतं वि॒षेण॑ ||{16/25}{1.8.16.1}{1.117.16}{1.17.2.16}{1313, 117, 1313} |
श॒तं मे॒षान् वृ॒क्ये᳚ मामहा॒नं तमः॒ प्रणी᳚त॒मशि॑वेन पि॒त्रा |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} आक्षी, ऋ॒ज्राश्वे᳚, अश्विनावधत्तं॒ ज्योति॑र॒न्धाय॑ चक्रथुर्वि॒चक्षे᳚ ||{17/25}{1.8.16.2}{1.117.17}{1.17.2.17}{1314, 117, 1314} |
शु॒नम॒न्धाय॒ भर॑मह्वय॒त् सा वृ॒कीर॑श्विना वृषणा॒ नरेति॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} जा॒रः क॒नीन॑ इव चक्षदा॒न ऋ॒ज्राश्वः॑ श॒तमेकं᳚ च मे॒षान् ||{18/25}{1.8.16.3}{1.117.18}{1.17.2.18}{1315, 117, 1315} |
म॒ही वा᳚मू॒तिर॑श्विना मयो॒भूरु॒त स्रा॒मं धि॑ष्ण्या॒ सं रि॑णीथः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} अथा᳚ यु॒वामिद॑ह्वय॒त् पुरं᳚धि॒राग॑च्छतं सीं वृषणा॒ववो᳚भिः ||{19/25}{1.8.16.4}{1.117.19}{1.17.2.19}{1316, 117, 1316} |
अधे᳚नुं दस्रा स्त॒र्य१॑(अं॒) विष॑क्ता॒मपि᳚न्वतं श॒यवे᳚, अश्विना॒ गाम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} यु॒वं शची᳚भिर्विम॒दाय॑ जा॒यां न्यू᳚हथुः पुरुमि॒त्रस्य॒ योषा᳚म् ||{20/25}{1.8.16.5}{1.117.20}{1.17.2.20}{1317, 117, 1317} |
यवं॒ वृके᳚णाश्विना॒ वप॒न्तेषं᳚ दु॒हन्ता॒ मनु॑षाय दस्रा |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} अ॒भि दस्युं॒ बकु॑रेणा॒ धम᳚न्तो॒रु ज्योति॑श्चक्रथु॒रार्या᳚य ||{21/25}{1.8.17.1}{1.117.21}{1.17.2.21}{1318, 117, 1318} |
आ॒थ॒र्व॒णाया᳚श्विना दधी॒चेऽश्व्यं॒ शिरः॒ प्रत्यै᳚रयतम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} स वां॒ मधु॒ प्र वो᳚चदृता॒यन् त्वा॒ष्ट्रं यद्द॑स्रावपिक॒क्ष्यं᳚ वाम् ||{22/25}{1.8.17.2}{1.117.22}{1.17.2.22}{1319, 117, 1319} |
सदा᳚ कवी सुम॒तिमा च॑के वां॒ विश्वा॒ धियो᳚, अश्विना॒ प्राव॑तं मे |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} अ॒स्मे र॒यिं ना᳚सत्या बृ॒हन्त॑मपत्य॒साचं॒ श्रुत्यं᳚ रराथाम् ||{23/25}{1.8.17.3}{1.117.23}{1.17.2.23}{1320, 117, 1320} |
हिर᳚ण्यहस्तमश्विना॒ ररा᳚णा पु॒त्रं न॑रा वध्रिम॒त्या, अ॑दत्तम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} त्रिधा᳚ ह॒ श्याव॑मश्विना॒ विक॑स्त॒मुज्जी॒वस॑ ऐरयतं सुदानू ||{24/25}{1.8.17.4}{1.117.24}{1.17.2.24}{1321, 117, 1321} |
ए॒तानि॑ वामश्विना वी॒र्या᳚णि॒ प्र पू॒र्व्याण्या॒यवो᳚ऽवोचन् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} ब्रह्म॑ कृ॒ण्वन्तो᳚ वृषणा यु॒वभ्यां᳚ सु॒वीरा᳚सो वि॒दथ॒मा व॑देम ||{25/25}{1.8.17.5}{1.117.25}{1.17.2.25}{1322, 117, 1322} |
[118] आवांरथइत्येकादशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौत्रिष्टुप् | |
आ वां॒ रथो᳚, अश्विना श्ये॒नप॑त्वा सुमृळी॒कः स्ववाँ᳚ यात्व॒र्वाङ् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} यो मर्त्य॑स्य॒ मन॑सो॒ जवी᳚यान् त्रिवन्धु॒रो वृ॑षणा॒ वात॑रंहाः ||{1/11}{1.8.18.1}{1.118.1}{1.17.3.1}{1323, 118, 1323} |
त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे᳚न त्रिच॒क्रेण॑ सु॒वृता या᳚तम॒र्वाक् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} पिन्व॑तं॒ गा जिन्व॑त॒मर्व॑तो नो व॒र्धय॑तमश्विना वी॒रम॒स्मे ||{2/11}{1.8.18.2}{1.118.2}{1.17.3.2}{1324, 118, 1324} |
प्र॒वद्या᳚मना सु॒वृता॒ रथे᳚न॒ दस्रा᳚वि॒मं शृ॑णुतं॒ श्लोक॒मद्रेः᳚ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा᳚सो, अश्विना पुरा॒जाः ||{3/11}{1.8.18.3}{1.118.3}{1.17.3.3}{1325, 118, 1325} |
आ वां᳚ श्ये॒नासो᳚, अश्विना वहन्तु॒ रथे᳚ यु॒क्तास॑ आ॒शवः॑ पतं॒गाः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} ये, अ॒प्तुरो᳚ दि॒व्यासो॒ न गृध्रा᳚, अ॒भि प्रयो᳚ नासत्या॒ वह᳚न्ति ||{4/11}{1.8.18.4}{1.118.4}{1.17.3.4}{1326, 118, 1326} |
आ वां॒ रथं᳚ युव॒तिस्ति॑ष्ठ॒दत्र॑ जु॒ष्ट्वी न॑रा दुहि॒ता सूर्य॑स्य |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} परि॑ वा॒मश्वा॒ वपु॑षः पतं॒गा वयो᳚ वहन्त्वरु॒षा, अ॒भीके᳚ ||{5/11}{1.8.18.5}{1.118.5}{1.17.3.5}{1327, 118, 1327} |
उद् वन्द॑नमैरतं दं॒सना᳚भि॒रुद्रे॒भं द॑स्रा वृषणा॒ शची᳚भिः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} निष्टौ॒ग्र्यं पा᳚रयथः समु॒द्रात् पुन॒श्च्यवा᳚नं चक्रथु॒र्युवा᳚नम् ||{6/11}{1.8.19.1}{1.118.6}{1.17.3.6}{1328, 118, 1328} |
यु॒वमत्र॒येऽव॑नीताय त॒प्तमूर्ज॑मो॒मान॑मश्विनावधत्तम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} यु॒वं कण्वा॒यापि॑रिप्ताय॒ चक्षुः॒ प्रत्य॑धत्तं सुष्टु॒तिं जु॑जुषा॒णा ||{7/11}{1.8.19.2}{1.118.7}{1.17.3.7}{1329, 118, 1329} |
यु॒वं धे॒नुं श॒यवे᳚ नाधि॒तायापि᳚न्वतमश्विना पू॒र्व्याय॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} अमु᳚ञ्चतं॒ वर्ति॑का॒मंह॑सो॒ निः प्रति॒ जङ्घां᳚ वि॒श्पला᳚या, अधत्तम् ||{8/11}{1.8.19.3}{1.118.8}{1.17.3.8}{1330, 118, 1330} |
यु॒वं श्वे॒तं पे॒दव॒ इन्द्र॑जूतमहि॒हन॑मश्विनादत्त॒मश्व᳚म् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} जो॒हूत्र॑म॒र्यो, अ॒भिभू᳚तिमु॒ग्रं स॑हस्र॒सां वृष॑णं वी॒ड्व᳚ङ्गम् ||{9/11}{1.8.19.4}{1.118.9}{1.17.3.9}{1331, 118, 1331} |
ता वां᳚ नरा॒ स्वव॑से सुजा॒ता हवा᳚महे, अश्विना॒ नाध॑मानाः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} आ न॒ उप॒ वसु॑मता॒ रथे᳚न॒ गिरो᳚ जुषा॒णा सु॑वि॒ताय॑ यातम् ||{10/11}{1.8.19.5}{1.118.10}{1.17.3.10}{1332, 118, 1332} |
आ श्ये॒नस्य॒ जव॑सा॒ नूत॑नेना॒स्मे या᳚तं नासत्या स॒जोषाः᳚ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्} हवे॒ हि वा᳚मश्विना रा॒तह᳚व्यः शश्वत्त॒माया᳚, उ॒षसो॒ व्यु॑ष्टौ ||{11/11}{1.8.19.6}{1.118.11}{1.17.3.11}{1333, 118, 1333} |
[119] आवांरथमिति दशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौजगती | |
आ वां॒ रथं᳚ पुरुमा॒यं म॑नो॒जुवं᳚ जी॒राश्वं᳚ य॒ज्ञियं᳚ जी॒वसे᳚ हुवे |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} स॒हस्र॑केतुं व॒निनं᳚ श॒तद्व॑सुं श्रुष्टी॒वानं᳚ वरिवो॒धाम॒भि प्रयः॑ ||{1/10}{1.8.20.1}{1.119.1}{1.17.4.1}{1334, 119, 1334} |
ऊ॒र्ध्वा धी॒तिः प्रत्य॑स्य॒ प्रया᳚म॒न्यधा᳚यि॒ शस्म॒न्त्सम॑यन्त॒ आ दिशः॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} स्वदा᳚मि घ॒र्मं प्रति॑ यन्त्यू॒तय॒ आ वा᳚मू॒र्जानी॒ रथ॑मश्विनारुहत् ||{2/10}{1.8.20.2}{1.119.2}{1.17.4.2}{1335, 119, 1335} |
सं यन्मि॒थः प॑स्पृधा॒नासो॒, अग्म॑त शु॒भे म॒खा, अमि॑ता जा॒यवो॒ रणे᳚ |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} यु॒वोरह॑ प्रव॒णे चे᳚किते॒ रथो॒ यद॑श्विना॒ वह॑थः सू॒रिमा वर᳚म् ||{3/10}{1.8.20.3}{1.119.3}{1.17.4.3}{1336, 119, 1336} |
यु॒वं भु॒ज्युं भु॒रमा᳚णं॒ विभि॑र्ग॒तं स्वयु॑क्तिभिर्नि॒वह᳚न्ता पि॒तृभ्य॒ आ |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} या॒सि॒ष्टं व॒र्तिर्वृ॑षणा विजे॒न्य१॑(अं॒) दिवो᳚दासाय॒ महि॑ चेति वा॒मवः॑ ||{4/10}{1.8.20.4}{1.119.4}{1.17.4.4}{1337, 119, 1337} |
यु॒वोर॑श्विना॒ वपु॑षे युवा॒युजं॒ रथं॒ वाणी᳚ येमतुरस्य॒ शर्ध्य᳚म् |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} आ वां᳚ पति॒त्वं स॒ख्याय॑ ज॒ग्मुषी॒ योषा᳚वृणीत॒ जेन्या᳚ यु॒वां पती᳚ ||{5/10}{1.8.20.5}{1.119.5}{1.17.4.5}{1338, 119, 1338} |
यु॒वं रे॒भं परि॑षूतेरुरुष्यथो हि॒मेन॑ घ॒र्मं परि॑तप्त॒मत्र॑ये |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} यु॒वं श॒योर॑व॒सं पि॑प्यथु॒र्गवि॒ प्र दी॒र्घेण॒ वन्द॑नस्ता॒र्यायु॑षा ||{6/10}{1.8.21.1}{1.119.6}{1.17.4.6}{1339, 119, 1339} |
यु॒वं वन्द॑नं॒ निरृ॑तं जर॒ण्यया॒ रथं॒ न द॑स्रा कर॒णा समि᳚न्वथः |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} क्षेत्रा॒दा विप्रं᳚ जनथो विप॒न्यया॒ प्र वा॒मत्र॑ विध॒ते दं॒सना᳚ भुवत् ||{7/10}{1.8.21.2}{1.119.7}{1.17.4.7}{1340, 119, 1340} |
अग॑च्छतं॒ कृप॑माणं परा॒वति॑ पि॒तुः स्वस्य॒ त्यज॑सा॒ निबा᳚धितम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} स्व᳚र्वतीरि॒त ऊ॒तीर्यु॒वोरह॑ चि॒त्रा, अ॒भीके᳚, अभवन्न॒भिष्ट॑यः ||{8/10}{1.8.21.3}{1.119.8}{1.17.4.8}{1341, 119, 1341} |
उ॒त स्या वां॒ मधु॑म॒न्मक्षि॑कारप॒न्मदे॒ सोम॑स्यौशि॒जो हु॑वन्यति |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} यु॒वं द॑धी॒चो मन॒ आ वि॑वास॒थोऽथा॒ शिरः॒ प्रति॑ वा॒मश्व्यं᳚ वदत् ||{9/10}{1.8.21.4}{1.119.9}{1.17.4.9}{1342, 119, 1342} |
यु॒वं पे॒दवे᳚ पुरु॒वार॑मश्विना स्पृ॒धां श्वे॒तं त॑रु॒तारं᳚ दुवस्यथः |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती} शर्यै᳚र॒भिद्युं॒ पृत॑नासु दु॒ष्टरं᳚ च॒र्कृत्य॒मिन्द्र॑मिव चर्षणी॒सह᳚म् ||{10/10}{1.8.21.5}{1.119.10}{1.17.4.10}{1343, 119, 1343} |
[120] काराधदिति द्वादशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौ आद्यागायत्री द्वितीयाककुप् तृतीयाकाविराट् चतुर्थीनष्टरूपी पंचमीतनुशिरा षष्ट्युष्णिक् सप्तमीविष्टारबृहत्यष्टमीकृतिर्नवमीविराट्अंत्यास्तिस्रोगायत्र्यः ( अंत्यादुःस्वप्ननाशिनी ) |
का रा᳚ध॒द्धोत्रा᳚श्विना वां॒ को वां॒ जोष॑ उ॒भयोः᳚ |{दैर्घतमसः कक्षीवान् | अश्विनौ | गायत्री} क॒था वि॑धा॒त्यप्र॑चेताः ||{1/12}{1.8.22.1}{1.120.1}{1.17.5.1}{1344, 120, 1344} |
वि॒द्वांसा॒विद्दुरः॑ पृच्छे॒दवि॑द्वानि॒त्थाप॑रो, अचे॒ताः |{दैर्घतमसः कक्षीवान् | अश्विनौ | ककुप्} नू चि॒न्नु मर्ते॒, अक्रौ᳚ ||{2/12}{1.8.22.2}{1.120.2}{1.17.5.2}{1345, 120, 1345} |
ता वि॒द्वांसा᳚ हवामहे वां॒ ता नो᳚ वि॒द्वांसा॒ मन्म॑ वोचेतम॒द्य |{दैर्घतमसः कक्षीवान् | अश्विनौ | काविराट्} प्रार्च॒द्दय॑मानो यु॒वाकुः॑ ||{3/12}{1.8.22.3}{1.120.3}{1.17.5.3}{1346, 120, 1346} |
वि पृ॑च्छामि पा॒क्या॒३॑(आ॒) न दे॒वान् वष॑ट्कृतस्याद् भु॒तस्य॑ दस्रा |{दैर्घतमसः कक्षीवान् | अश्विनौ | नष्टरूपी} पा॒तं च॒ सह्य॑सो यु॒वं च॒ रभ्य॑सो नः ||{4/12}{1.8.22.4}{1.120.4}{1.17.5.4}{1347, 120, 1347} |
प्र या घोषे॒ भृग॑वाणे॒ न शोभे॒ यया᳚ वा॒चा यज॑ति पज्रि॒यो वा᳚म् |{दैर्घतमसः कक्षीवान् | अश्विनौ | तनुशिरा} प्रैष॒युर्न वि॒द्वान् ||{5/12}{1.8.22.5}{1.120.5}{1.17.5.5}{1348, 120, 1348} |
श्रु॒तं गा᳚य॒त्रं तक॑वानस्या॒ऽहं चि॒द्धि रि॒रेभा᳚श्विना वाम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | उष्णिक्} आक्षी शु॑भस्पती॒ दन् ||{6/12}{1.8.23.1}{1.120.6}{1.17.5.6}{1349, 120, 1349} |
यु॒वं ह्यास्तं᳚ म॒हो रन् यु॒वं वा॒ यन्नि॒रत॑तंसतम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | विष्टारबृहती} ता नो᳚ वसू सुगो॒पा स्या᳚तं पा॒तं नो॒ वृका᳚दघा॒योः ||{7/12}{1.8.23.2}{1.120.7}{1.17.5.7}{1350, 120, 1350} |
मा कस्मै᳚ धातम॒भ्य॑मि॒त्रिणे᳚ नो॒ माकुत्रा᳚ नो गृ॒हेभ्यो᳚ धे॒नवो᳚ गुः |{दैर्घतमसः कक्षीवान् | अश्विनौ | कृतिः} स्त॒ना॒भुजो॒, अशि॑श्वीः ||{8/12}{1.8.23.3}{1.120.8}{1.17.5.8}{1351, 120, 1351} |
दु॒ही॒यन् मि॒त्रधि॑तये यु॒वाकु॑ रा॒ये च॑ नो मिमी॒तं वाज॑वत्यै |{दैर्घतमसः कक्षीवान् | अश्विनौ | विराट्} इ॒षे च॑ नो मिमीतं धेनु॒मत्यै᳚ ||{9/12}{1.8.23.4}{1.120.9}{1.17.5.9}{1352, 120, 1352} |
अ॒श्विनो᳚रसनं॒ रथ॑मन॒श्वं वा॒जिनी᳚वतोः |{दैर्घतमसः कक्षीवान् | अश्विनौ | गायत्री} तेना॒हं भूरि॑ चाकन ||{10/12}{1.8.23.5}{1.120.10}{1.17.5.10}{1353, 120, 1353} |
अ॒यं स॑मह मा तनू॒ह्याते॒ जनाँ॒, अनु॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | गायत्री} सो॒म॒पेयं᳚ सु॒खो रथः॑ ||{11/12}{1.8.23.6}{1.120.11}{1.17.5.11}{1354, 120, 1354} |
अध॒ स्वप्न॑स्य॒ निर्वि॒देऽभु᳚ञ्जतश्च रे॒वतः॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | गायत्री} उ॒भा ता बस्रि॑ नश्यतः ||{12/12}{1.8.23.7}{1.120.12}{1.17.5.12}{1355, 120, 1355} |
[121] कदित्थेति पंचदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानिंद्रस्त्रिष्टुप् (विश्वेदेवावा) | |
कदि॒त्था नॄँः पात्रं᳚ देवय॒तां श्रव॒द्गिरो॒, अङ्गि॑रसां तुर॒ण्यन् |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} प्र यदान॒ड्विश॒ आ ह॒र्म्यस्यो॒रु क्रं᳚सते, अध्व॒रे यज॑त्रः ||{1/15}{1.8.24.1}{1.121.1}{1.18.1.1}{1356, 121, 1356} |
स्तम्भी᳚द्ध॒ द्यां स ध॒रुणं᳚ प्रुषायदृ॒भुर्वाजा᳚य॒ द्रवि॑णं॒ नरो॒ गोः |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} अनु॑ स्व॒जां म॑हि॒षस् च॑क्षत॒ व्रां मेना॒मश्व॑स्य॒ परि॑ मा॒तरं॒ गोः ||{2/15}{1.8.24.2}{1.121.2}{1.18.1.2}{1357, 121, 1357} |
नक्ष॒द्धव॑मरु॒णीः पू॒र्व्यं राट् तु॒रो वि॒शामङ्गि॑रसा॒मनु॒ द्यून् |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} तक्ष॒द्वज्रं॒ नियु॑तं त॒स्तम्भ॒द्द्यां चतु॑ष्पदे॒ नर्या᳚य द्वि॒पादे᳚ ||{3/15}{1.8.24.3}{1.121.3}{1.18.1.3}{1358, 121, 1358} |
अ॒स्य मदे᳚ स्व॒र्यं᳚ दा, ऋ॒तायापी᳚वृतमु॒स्रिया᳚णा॒मनी᳚कम् |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} यद्ध॑ प्र॒सर्गे᳚ त्रिक॒कुम्नि॒वर्त॒दप॒ द्रुहो॒ मानु॑षस्य॒ दुरो᳚ वः ||{4/15}{1.8.24.4}{1.121.4}{1.18.1.4}{1359, 121, 1359} |
तुभ्यं॒ पयो॒ यत् पि॒तरा॒वनी᳚तां॒ राधः॑ सु॒रेत॑स्तु॒रणे᳚ भुर॒ण्यू |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा᳚याः॒ पय॑ उ॒स्रिया᳚याः ||{5/15}{1.8.24.5}{1.121.5}{1.18.1.5}{1360, 121, 1360} |
अध॒ प्र ज॑ज्ञे त॒रणि᳚र्ममत्तु॒ प्र रो᳚च्य॒स्या, उ॒षसो॒ न सूरः॑ |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} इन्दु॒र्येभि॒राष्ट॒ स्वेदु॑हव्यैः स्रु॒वेण॑ सि॒ञ्चञ्ज॒रणा॒भि धाम॑ ||{6/15}{1.8.25.1}{1.121.6}{1.18.1.6}{1361, 121, 1361} |
स्वि॒ध्मा यद् व॒नधि॑तिरप॒स्यात् सूरो᳚, अध्व॒रे परि॒ रोध॑ना॒ गोः |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} यद्ध॑ प्र॒भासि॒ कृत्व्याँ॒, अनु॒ द्यूनन᳚र्विशे प॒श्विषे᳚ तु॒राय॑ ||{7/15}{1.8.25.2}{1.121.7}{1.18.1.7}{1362, 121, 1362} |
अ॒ष्टा म॒हो दि॒व आदो॒ हरी᳚, इ॒ह द्यु᳚म्ना॒साह॑म॒भि यो᳚धा॒न उत्स᳚म् |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} हरिं॒ यत्ते᳚ म॒न्दिनं᳚ दु॒क्षन् वृ॒धे गोर॑भस॒मद्रि॑भिर्वा॒ताप्य᳚म् ||{8/15}{1.8.25.3}{1.121.8}{1.18.1.8}{1363, 121, 1363} |
त्वमा᳚य॒सं प्रति॑ वर्तयो॒ गोर्दि॒वो, अश्मा᳚न॒मुप॑नीत॒मृभ्वा᳚ |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} कुत्सा᳚य॒ यत्र॑ पुरुहूत व॒न्वञ्छुष्ण॑मन॒न्तैः प॑रि॒यासि॑ व॒धैः ||{9/15}{1.8.25.4}{1.121.9}{1.18.1.9}{1364, 121, 1364} |
पु॒रा यत् सूर॒स्तम॑सो॒, अपी᳚ते॒स्तम॑द्रिवः फलि॒गं हे॒तिम॑स्य |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} शुष्ण॑स्य चि॒त् परि॑हितं॒ यदोजो᳚ दि॒वस्परि॒ सुग्र॑थितं॒ तदादः॑ ||{10/15}{1.8.25.5}{1.121.10}{1.18.1.10}{1365, 121, 1365} |
अनु॑ त्वा म॒ही पाज॑सी, अच॒क्रे द्यावा॒क्षामा᳚ मदतामिन्द्र॒ कर्म॑न् |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} त्वं वृ॒त्रमा॒शया᳚नं सि॒रासु॑ म॒हो वज्रे᳚ण सिष्वपो व॒राहु᳚म् ||{11/15}{1.8.26.1}{1.121.11}{1.18.1.11}{1366, 121, 1366} |
त्वमि᳚न्द्र॒ नर्यो॒ याँ, अवो॒ नॄन् तिष्ठा॒ वात॑स्य सु॒युजो॒ वहि॑ष्ठान् |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} यं ते᳚ का॒व्य उ॒शना᳚ म॒न्दिनं॒ दाद् वृ॑त्र॒हणं॒ पार्यं᳚ ततक्ष॒ वज्र᳚म् ||{12/15}{1.8.26.2}{1.121.12}{1.18.1.12}{1367, 121, 1367} |
त्वं सूरो᳚ ह॒रितो᳚ रामयो॒ नॄन् भर॑च्च॒क्रमेत॑शो॒ नायमि᳚न्द्र |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} प्रास्य॑ पा॒रं न॑व॒तिं ना॒व्या᳚ना॒मपि॑ क॒र्तम॑वर्त॒योऽय॑ज्यून् ||{13/15}{1.8.26.3}{1.121.13}{1.18.1.13}{1368, 121, 1368} |
त्वं नो᳚, अ॒स्या, इ᳚न्द्र दु॒र्हणा᳚याः पा॒हि व॑ज्रिवो दुरि॒ताद॒भीके᳚ |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} प्र नो॒ वाजा᳚न् र॒थ्यो॒३॑(ओ॒) अश्व॑बुध्यानि॒षे य᳚न्धि॒ श्रव॑से सू॒नृता᳚यै ||{14/15}{1.8.26.4}{1.121.14}{1.18.1.14}{1369, 121, 1369} |
मा सा ते᳚, अ॒स्मत् सु॑म॒तिर्वि द॑स॒द् वाज॑प्रमहः॒ समिषो᳚ वरन्त |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्} आ नो᳚ भज मघव॒न् गोष्व॒र्यो मंहि॑ष्ठास्ते सध॒मादः॑ स्याम ||{15/15}{1.8.26.5}{1.121.15}{1.18.1.15}{1370, 121, 1370} |