[1] प्रयआरुरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् | |
प्र य आ॒रुः शि॑तिपृ॒ष्ठस्य॑ धा॒सेरा मा॒तरा᳚ विविशुः स॒प्त वाणीः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प॒रि॒क्षिता᳚ पि॒तरा॒ सं च॑रेते॒ प्र स॑र्स्राते दी॒र्घमायुः॑ प्र॒यक्षे᳚ ||{1/11}{3.1.1.1}{3.7.1}{3.1.7.1}{1, 241, 2518} |
दि॒वक्ष॑सो धे॒नवो॒ वृष्णो॒, अश्वा᳚ दे॒वीरा त॑स्थौ॒ मधु॑म॒द् वह᳚न्तीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ऋ॒तस्य॑ त्वा॒ सद॑सि क्षेम॒यन्तं॒ पर्येका᳚ चरति वर्त॒निं गौः ||{2/11}{3.1.1.2}{3.7.2}{3.1.7.2}{2, 241, 2519} |
आ सी᳚मरोहत् सु॒यमा॒ भव᳚न्तीः॒ पति॑श्चिकि॒त्वान् र॑यि॒विद् र॑यी॒णाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्र नील॑पृष्ठो, अत॒सस्य॑ धा॒सेस्ता, अ॑वासयत् पुरु॒धप्र॑तीकः ||{3/11}{3.1.1.3}{3.7.3}{3.1.7.3}{3, 241, 2520} |
महि॑ त्वा॒ष्ट्रमू॒र्जय᳚न्तीरजु॒र्यं स्त॑भू॒यमा᳚नं व॒हतो᳚ वहन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} व्यङ्गे᳚भिर्दिद्युता॒नः स॒धस्थ॒ एका᳚मिव॒ रोद॑सी॒, आ वि॑वेश ||{4/11}{3.1.1.4}{3.7.4}{3.1.7.4}{4, 241, 2521} |
जा॒नन्ति॒ वृष्णो᳚, अरु॒षस्य॒ शेव॑मु॒त ब्र॒ध्नस्य॒ शास॑ने रणन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दि॒वो॒रुचः॑ सु॒रुचो॒ रोच॑माना॒, इळा॒ येषां॒ गण्या॒ माहि॑ना॒ गीः ||{5/11}{3.1.1.5}{3.7.5}{3.1.7.5}{5, 241, 2522} |
उ॒तो पि॒तृभ्यां᳚ प्र॒विदानु॒ घोषं᳚ म॒हो म॒हद्भ्या᳚मनयन्त शू॒षम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} उ॒क्षा ह॒ यत्र॒ परि॒ धान॑म॒क्तोरनु॒ स्वं धाम॑ जरि॒तुर्व॒वक्ष॑ ||{6/11}{3.1.2.1}{3.7.6}{3.1.7.6}{6, 241, 2523} |
अ॒ध्व॒र्युभिः॑ प॒ञ्चभिः॑ स॒प्त विप्राः᳚ प्रि॒यं र॑क्षन्ते॒ निहि॑तं प॒दं वेः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्राञ्चो᳚ मदन्त्यु॒क्षणो᳚, अजु॒र्या दे॒वा दे॒वाना॒मनु॒ हि व्र॒ता गुः ||{7/11}{3.1.2.2}{3.7.7}{3.1.7.7}{7, 241, 2524} |
दैव्या॒ होता᳚रा प्रथ॒मा न्यृ᳚ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया᳚ मदन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ऋ॒तं शंस᳚न्त ऋ॒तमित्त आ᳚हु॒रनु᳚ व्र॒तं व्र॑त॒पा दीध्या᳚नाः ||{8/11}{3.1.2.3}{3.7.8}{3.1.7.8}{8, 241, 2525} |
वृ॒षा॒यन्ते᳚ म॒हे, अत्या᳚य पू॒र्वीर्वृष्णे᳚ चि॒त्राय॑ र॒श्मयः॑ सुया॒माः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} देव॑ होतर्म॒न्द्रत॑रश्चिकि॒त्वान् म॒हो दे॒वान् रोद॑सी॒, एह व॑क्षि ||{9/11}{3.1.2.4}{3.7.9}{3.1.7.9}{9, 241, 2526} |
पृ॒क्षप्र॑यजो द्रविणः सु॒वाचः॑ सुके॒तव॑ उ॒षसो᳚ रे॒वदू᳚षुः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} उ॒तो चि॑दग्ने महि॒ना पृ॑थि॒व्याः कृ॒तं चि॒देनः॒ सं म॒हे द॑शस्य ||{10/11}{3.1.2.5}{3.7.10}{3.1.7.10}{10, 241, 2527} |
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{11/11}{3.1.2.6}{3.7.11}{3.1.7.11}{11, 241, 2528} |
[2] अंजंतीत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोयूपः षष्ठ्यादिपंचानांयूपाः (अष्टम्याविश्वेदेवावा) अंत्ययाव्रश्चन त्रिष्टुप् तृतीयासप्तम्यावनुष्टुभौ | |
अ॒ञ्जन्ति॒ त्वाम॑ध्व॒रे दे᳚व॒यन्तो॒ वन॑स्पते॒ मधु॑ना॒ दैव्ये᳚न |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} यदू॒र्ध्वस्तिष्ठा॒ द्रवि॑णे॒ह ध॑त्ता॒द् यद् वा॒ क्षयो᳚ मा॒तुर॒स्या, उ॒पस्थे᳚ ||{1/11}{3.1.3.1}{3.8.1}{3.1.8.1}{12, 242, 2529} |
समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता॒द् ब्रह्म॑ वन्वा॒नो, अ॒जरं᳚ सु॒वीर᳚म् |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} आ॒रे, अ॒स्मदम॑तिं॒ बाध॑मान॒ उच्छ्र॑यस्व मह॒ते सौभ॑गाय ||{2/11}{3.1.3.2}{3.8.2}{3.1.8.2}{13, 242, 2530} |
उच्छ्र॑यस्व वनस्पते॒ वर्ष्म᳚न् पृथि॒व्या, अधि॑ |{गाथिनो विश्वामित्रः | यूपः | अनुष्टुप्} सुमि॑ती मी॒यमा᳚नो॒ वर्चो᳚ धा य॒ज्ञवा᳚हसे ||{3/11}{3.1.3.3}{3.8.3}{3.1.8.3}{14, 242, 2531} |
युवा᳚ सु॒वासाः॒ परि॑वीत॒ आगा॒त् स उ॒ श्रेया᳚न् भवति॒ जाय॑मानः |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} तं धीरा᳚सः क॒वय॒ उन्न॑यन्ति स्वा॒ध्यो॒३॑(ओ॒) मन॑सा देव॒यन्तः॑ ||{4/11}{3.1.3.4}{3.8.4}{3.1.8.4}{15, 242, 2532} |
जा॒तो जा᳚यते सुदिन॒त्वे, अह्नां᳚ सम॒र्य आ वि॒दथे॒ वर्ध॑मानः |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} पु॒नन्ति॒ धीरा᳚, अ॒पसो᳚ मनी॒षा दे᳚व॒या विप्र॒ उदि॑यर्ति॒ वाच᳚म् ||{5/11}{3.1.3.5}{3.8.5}{3.1.8.5}{16, 242, 2533} |
यान् वो॒ नरो᳚ देव॒यन्तो᳚ निमि॒म्युर्वन॑स्पते॒ स्वधि॑तिर्वा त॒तक्ष॑ |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्} ते दे॒वासः॒ स्वर॑वस्तस्थि॒वांसः॑ प्र॒जाव॑द॒स्मे दि॑धिषन्तु॒ रत्न᳚म् ||{6/11}{3.1.4.1}{3.8.6}{3.1.8.6}{17, 242, 2534} |
ये वृ॒क्णासो॒, अधि॒ क्षमि॒ निमि॑तासो य॒तस्रु॑चः |{गाथिनो विश्वामित्रः | यूपाः | अनुष्टुप्} ते नो᳚ व्यन्तु॒ वार्यं᳚ देव॒त्रा क्षे᳚त्र॒साध॑सः ||{7/11}{3.1.4.2}{3.8.7}{3.1.8.7}{18, 242, 2535} |
आ॒दि॒त्या रु॒द्रा वस॑वः सुनी॒था द्यावा॒क्षामा᳚ पृथि॒वी, अ॒न्तरि॑क्षम् |{गाथिनो विश्वामित्रः | विश्वेदेवा | त्रिष्टुप्} स॒जोष॑सो य॒ज्ञम॑वन्तु दे॒वा, ऊ॒र्ध्वं कृ᳚ण्वन्त्वध्व॒रस्य॑ के॒तुम् ||{8/11}{3.1.4.3}{3.8.8}{3.1.8.8}{19, 242, 2536} |
हं॒सा, इ॑व श्रेणि॒शो यता᳚नाः शु॒क्रा वसा᳚नाः॒ स्वर॑वो न॒ आगुः॑ |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्} उ॒न्नी॒यमा᳚नाः क॒विभिः॑ पु॒रस्ता᳚द् दे॒वा दे॒वाना॒मपि॑ यन्ति॒ पाथः॑ ||{9/11}{3.1.4.4}{3.8.9}{3.1.8.9}{20, 242, 2537} |
शृङ्गा᳚णी॒वेच्छृ॒ङ्गिणां॒ सं द॑दृश्रे च॒षाल॑वन्तः॒ स्वर॑वः पृथि॒व्याम् |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्} वा॒घद्भि᳚र्वा विह॒वे श्रोष॑माणा, अ॒स्माँ, अ॑वन्तु पृत॒नाज्ये᳚षु ||{10/11}{3.1.4.5}{3.8.10}{3.1.8.10}{21, 242, 2538} |
वन॑स्पते श॒तव᳚ल्शो॒ वि रो᳚ह स॒हस्र॑वल्शा॒ वि व॒यं रु॑हेम |{गाथिनो विश्वामित्रः | व्रश्चनः | त्रिष्टुप्} यं त्वाम॒यं स्वधि॑ति॒स्तेज॑मानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय ||{11/11}{3.1.4.6}{3.8.11}{3.1.8.11}{22, 242, 2539} |
[3] सखायइति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्बृहत्यंत्यात्रिष्टुप् | |
सखा᳚यस्त्वा ववृमहे दे॒वं मर्ता᳚स ऊ॒तये᳚ |{गाथिनो विश्वामित्रः | अग्निः | बृहती} अ॒पां नपा᳚तं सु॒भगं᳚ सु॒दीदि॑तिं सु॒प्रतू᳚र्तिमने॒हस᳚म् ||{1/9}{3.1.5.1}{3.9.1}{3.1.9.1}{23, 243, 2540} |
काय॑मानो व॒ना त्वं यन्मा॒तॄरज॑गन्न॒पः |{गाथिनो विश्वामित्रः | अग्निः | बृहती} न तत्ते᳚, अग्ने प्र॒मृषे᳚ नि॒वर्त॑नं॒ यद्दू॒रे सन्नि॒हाभ॑वः ||{2/9}{3.1.5.2}{3.9.2}{3.1.9.2}{24, 243, 2541} |
अति॑ तृ॒ष्टं व॑वक्षि॒थाथै॒व सु॒मना᳚, असि |{गाथिनो विश्वामित्रः | अग्निः | बृहती} प्रप्रा॒न्ये यन्ति॒ पर्य॒न्य आ᳚सते॒ येषां᳚ स॒ख्ये, असि॑ श्रि॒तः ||{3/9}{3.1.5.3}{3.9.3}{3.1.9.3}{25, 243, 2542} |
ई॒यि॒वांस॒मति॒ स्रिधः॒ शश्व॑ती॒रति॑ स॒श्चतः॑ |{गाथिनो विश्वामित्रः | अग्निः | बृहती} अन्वी᳚मविन्दन् निचि॒रासो᳚, अ॒द्रुहो॒ऽप्सु सिं॒हमि॑व श्रि॒तम् ||{4/9}{3.1.5.4}{3.9.4}{3.1.9.4}{26, 243, 2543} |
स॒सृ॒वांस॑मिव॒ त्मना॒ग्निमि॒त्था ति॒रोहि॑तम् |{गाथिनो विश्वामित्रः | अग्निः | बृहती} ऐनं᳚ नयन्मात॒रिश्वा᳚ परा॒वतो᳚ दे॒वेभ्यो᳚ मथि॒तं परि॑ ||{5/9}{3.1.5.5}{3.9.5}{3.1.9.5}{27, 243, 2544} |
तं त्वा॒ मर्ता᳚, अगृभ्णत दे॒वेभ्यो᳚ हव्यवाहन |{गाथिनो विश्वामित्रः | अग्निः | बृहती} विश्वा॒न् यद् य॒ज्ञाँ, अ॑भि॒पासि॑ मानुष॒ तव॒ क्रत्वा᳚ यविष्ठ्य ||{6/9}{3.1.6.1}{3.9.6}{3.1.9.6}{28, 243, 2545} |
तद् भ॒द्रं तव॑ दं॒सना॒ पाका᳚य चिच्छदयति |{गाथिनो विश्वामित्रः | अग्निः | बृहती} त्वां यद॑ग्ने प॒शवः॑ स॒मास॑ते॒ समि॑द्धमपिशर्व॒रे ||{7/9}{3.1.6.2}{3.9.7}{3.1.9.7}{29, 243, 2546} |
आ जु॑होता स्वध्व॒रं शी॒रं पा᳚व॒कशो᳚चिषम् |{गाथिनो विश्वामित्रः | अग्निः | बृहती} आ॒शुं दू॒तम॑जि॒रं प्र॒त्नमीड्यं᳚ श्रु॒ष्टी दे॒वं स॑पर्यत ||{8/9}{3.1.6.3}{3.9.8}{3.1.9.8}{30, 243, 2547} |
त्रीणि॑ श॒ता त्री स॒हस्रा᳚ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} औक्ष॑न् घृ॒तैरस्तृ॑णन् ब॒र्हिर॑स्मा॒, आदिद्धोता᳚रं॒ न्य॑सादयन्त ||{9/9}{3.1.6.4}{3.9.9}{3.1.9.9}{31, 243, 2548} |
[4] त्वामग्नइतिनवर्चस्यसूक्तस्यगाथिनोविश्वामित्रोग्निरुष्णिक् | |
त्वाम॑ग्ने मनी॒षिणः॑ स॒म्राजं᳚ चर्षणी॒नाम् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} दे॒वं मर्ता᳚स इन्धते॒ सम॑ध्व॒रे ||{1/9}{3.1.7.1}{3.10.1}{3.1.10.1}{32, 244, 2549} |
त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता᳚रमीळते |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} गो॒पा, ऋ॒तस्य॑ दीदिहि॒ स्वे दमे᳚ ||{2/9}{3.1.7.2}{3.10.2}{3.1.10.2}{33, 244, 2550} |
स घा॒ यस्ते॒ ददा᳚शति स॒मिधा᳚ जा॒तवे᳚दसे |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} सो, अ॑ग्ने धत्ते सु॒वीर्यं॒ स पु॑ष्यति ||{3/9}{3.1.7.3}{3.10.3}{3.1.10.3}{34, 244, 2551} |
स के॒तुर॑ध्व॒राणा᳚म॒ग्निर्दे॒वेभि॒रा ग॑मत् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} अ॒ञ्जा॒नः स॒प्त होतृ॑भिर्ह॒विष्म॑ते ||{4/9}{3.1.7.4}{3.10.4}{3.1.10.4}{35, 244, 2552} |
प्र होत्रे᳚ पू॒र्व्यं वचो॒ऽग्नये᳚ भरता बृ॒हत् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} वि॒पां ज्योतीं᳚षि॒ बिभ्र॑ते॒ न वे॒धसे᳚ ||{5/9}{3.1.7.5}{3.10.5}{3.1.10.5}{36, 244, 2553} |
अ॒ग्निं व॑र्धन्तु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} म॒हे वाजा᳚य॒ द्रवि॑णाय दर्श॒तः ||{6/9}{3.1.8.1}{3.10.6}{3.1.10.6}{37, 244, 2554} |
अग्ने॒ यजि॑ष्ठो, अध्व॒रे दे॒वान् दे᳚वय॒ते य॑ज |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} होता᳚ म॒न्द्रो वि रा᳚ज॒स्यति॒ स्रिधः॑ ||{7/9}{3.1.8.2}{3.10.7}{3.1.10.7}{38, 244, 2555} |
स नः॑ पावक दीदिहि द्यु॒मद॒स्मे सु॒वीर्य᳚म् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} भवा᳚ स्तो॒तृभ्यो॒, अन्त॑मः स्व॒स्तये᳚ ||{8/9}{3.1.8.3}{3.10.8}{3.1.10.8}{39, 244, 2556} |
तं त्वा॒ विप्रा᳚ विप॒न्यवो᳚ जागृ॒वांसः॒ समि᳚न्धते |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} ह॒व्य॒वाह॒मम॑र्त्यं सहो॒वृध᳚म् ||{9/9}{3.1.8.4}{3.10.9}{3.1.10.9}{40, 244, 2557} |
[5] अग्निर्होतेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री | |
अ॒ग्निर्होता᳚ पु॒रोहि॑तोऽध्व॒रस्य॒ विच॑र्षणिः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} स वे᳚द य॒ज्ञमा᳚नु॒षक् ||{1/9}{3.1.9.1}{3.11.1}{3.1.11.1}{41, 245, 2558} |
स ह᳚व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो᳚हितः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निर्धि॒या समृ᳚ण्वति ||{2/9}{3.1.9.2}{3.11.2}{3.1.11.2}{42, 245, 2559} |
अ॒ग्निर्धि॒या स चे᳚तति के॒तुर्य॒ज्ञस्य॑ पू॒र्व्यः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अर्थं॒ ह्य॑स्य त॒रणि॑ ||{3/9}{3.1.9.3}{3.11.3}{3.1.11.3}{43, 245, 2560} |
अ॒ग्निं सू॒नुं सन॑श्रुतं॒ सह॑सो जा॒तवे᳚दसम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} वह्निं᳚ दे॒वा, अ॑कृण्वत ||{4/9}{3.1.9.4}{3.11.4}{3.1.11.4}{44, 245, 2561} |
अदा᳚भ्यः पुरए॒ता वि॒शाम॒ग्निर्मानु॑षीणाम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} तूर्णी॒ रथः॒ सदा॒ नवः॑ ||{5/9}{3.1.9.5}{3.11.5}{3.1.11.5}{45, 245, 2562} |
सा॒ह्वान् विश्वा᳚, अभि॒युजः॒ क्रतु॑र्दे॒वाना॒ममृ॑क्तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निस्तु॒विश्र॑वस्तमः ||{6/9}{3.1.10.1}{3.11.6}{3.1.11.6}{46, 245, 2563} |
अ॒भि प्रयां᳚सि॒ वाह॑सा दा॒श्वाँ, अ॑श्नोति॒ मर्त्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} क्षयं᳚ पाव॒कशो᳚चिषः ||{7/9}{3.1.10.2}{3.11.7}{3.1.11.7}{47, 245, 2564} |
परि॒ विश्वा᳚नि॒ सुधि॑ता॒ऽग्नेर॑श्याम॒ मन्म॑भिः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} विप्रा᳚सो जा॒तवे᳚दसः ||{8/9}{3.1.10.3}{3.11.8}{3.1.11.8}{48, 245, 2565} |
अग्ने॒ विश्वा᳚नि॒ वार्या॒ वाजे᳚षु सनिषामहे |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} त्वे दे॒वास॒ एरि॑रे ||{9/9}{3.1.10.4}{3.11.9}{3.1.11.9}{49, 245, 2566} |
[6] इंद्राग्नीइतिनवर्चस्य सूक्तस्य गाथिनो विश्वामित्रइंद्राग्नीगायत्री | |
इन्द्रा᳚ग्नी॒, आ ग॑तं सु॒तं गी॒र्भिर्नभो॒ वरे᳚ण्यम् |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} अ॒स्य पा᳚तं धि॒येषि॒ता ||{1/9}{3.1.11.1}{3.12.1}{3.1.12.1}{50, 246, 2567} |
इन्द्रा᳚ग्नी जरि॒तुः सचा᳚ य॒ज्ञो जि॑गाति॒ चेत॑नः |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} अ॒या पा᳚तमि॒मं सु॒तम् ||{2/9}{3.1.11.2}{3.12.2}{3.1.12.2}{51, 246, 2568} |
इन्द्र॑म॒ग्निं क॑वि॒च्छदा᳚ य॒ज्ञस्य॑ जू॒त्या वृ॑णे |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} ता सोम॑स्ये॒ह तृ᳚म्पताम् ||{3/9}{3.1.11.3}{3.12.3}{3.1.12.3}{52, 246, 2569} |
तो॒शा वृ॑त्र॒हणा᳚ हुवे स॒जित्वा॒नाप॑राजिता |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} इ॒न्द्रा॒ग्नी वा᳚ज॒सात॑मा ||{4/9}{3.1.11.4}{3.12.4}{3.1.12.4}{53, 246, 2570} |
प्र वा᳚मर्चन्त्यु॒क्थिनो᳚ नीथा॒विदो᳚ जरि॒तारः॑ |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒, इष॒ आ वृ॑णे ||{5/9}{3.1.11.5}{3.12.5}{3.1.12.5}{54, 246, 2571} |
इन्द्रा᳚ग्नी नव॒तिं पुरो᳚ दा॒सप॑त्नीरधूनुतम् |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} सा॒कमेके᳚न॒ कर्म॑णा ||{6/9}{3.1.12.1}{3.12.6}{3.1.12.6}{55, 246, 2572} |
इन्द्रा᳚ग्नी॒, अप॑स॒स्पर्युप॒ प्र य᳚न्ति धी॒तयः॑ |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} ऋ॒तस्य॑ प॒थ्या॒३॑(आ॒) अनु॑ ||{7/9}{3.1.12.2}{3.12.7}{3.1.12.7}{56, 246, 2573} |
इन्द्रा᳚ग्नी तवि॒षाणि॑ वां स॒धस्था᳚नि॒ प्रयां᳚सि च |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} यु॒वोर॒प्तूर्यं᳚ हि॒तम् ||{8/9}{3.1.12.3}{3.12.8}{3.1.12.8}{57, 246, 2574} |
इन्द्रा᳚ग्नी रोच॒ना दि॒वः परि॒ वाजे᳚षु भूषथः |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} तद् वां᳚ चेति॒ प्र वी॒र्य᳚म् ||{9/9}{3.1.12.4}{3.12.9}{3.1.12.9}{58, 246, 2575} |
[7] प्रवोदेवायेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निरनुष्टुप् | |
प्र वो᳚ दे॒वाया॒ग्नये॒ बर्हि॑ष्ठमर्चास्मै |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} गम॑द्दे॒वेभि॒रा स नो॒ यजि॑ष्ठो ब॒र्हिरा स॑दत् ||{1/7}{3.1.13.1}{3.13.1}{3.2.1.1}{59, 247, 2576} |
ऋ॒तावा॒ यस्य॒ रोद॑सी॒ दक्षं॒ सच᳚न्त ऊ॒तयः॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} ह॒विष्म᳚न्त॒स्तमी᳚ळते॒ तं स॑नि॒ष्यन्तोऽव॑से ||{2/7}{3.1.13.2}{3.13.2}{3.2.1.2}{60, 247, 2577} |
स य॒न्ता विप्र॑ एषां॒ स य॒ज्ञाना॒मथा॒ हि षः |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} अ॒ग्निं तं वो᳚ दुवस्यत॒ दाता॒ यो वनि॑ता म॒घम् ||{3/7}{3.1.13.3}{3.13.3}{3.2.1.3}{61, 247, 2578} |
स नः॒ शर्मा᳚णि वी॒तये॒ऽग्निर्य॑च्छतु॒ शंत॑मा |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} यतो᳚ नः प्रु॒ष्णव॒द् वसु॑ दि॒वि क्षि॒तिभ्यो᳚, अ॒प्स्वा ||{4/7}{3.1.13.4}{3.13.4}{3.2.1.4}{62, 247, 2579} |
दी॒दि॒वांस॒मपू᳚र्व्यं॒ वस्वी᳚भिरस्य धी॒तिभिः॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} ऋक्वा᳚णो, अ॒ग्निमि᳚न्धते॒ होता᳚रं वि॒श्पतिं᳚ वि॒शाम् ||{5/7}{3.1.13.5}{3.13.5}{3.2.1.5}{63, 247, 2580} |
उ॒त नो॒ ब्रह्म᳚न्नविष उ॒क्थेषु॑ देव॒हूत॑मः |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} शं नः॑ शोचा म॒रुद्वृ॒धोऽग्ने᳚ सहस्र॒सात॑मः ||{6/7}{3.1.13.6}{3.13.6}{3.2.1.6}{64, 247, 2581} |
नू नो᳚ रास्व स॒हस्र॑वत् तो॒कव॑त् पुष्टि॒मद् वसु॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} द्यु॒मद॑ग्ने सु॒वीर्यं॒ वर्षि॑ष्ठ॒मनु॑पक्षितम् ||{7/7}{3.1.13.7}{3.13.7}{3.2.1.7}{65, 247, 2582} |
[8] आहोतेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निस्त्रिष्टुप् | |
आ होता᳚ म॒न्द्रो वि॒दथा᳚न्यस्थात् स॒त्यो यज्वा᳚ क॒वित॑मः॒ स वे॒धाः |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} वि॒द्युद्र॑थः॒ सह॑सस्पु॒त्रो, अ॒ग्निः शो॒चिष्के᳚शः पृथि॒व्यां पाजो᳚, अश्रेत् ||{1/7}{3.1.14.1}{3.14.1}{3.2.2.1}{66, 248, 2583} |
अया᳚मि ते॒ नम॑उक्तिं जुषस्व॒ ऋता᳚व॒स्तुभ्यं॒ चेत॑ते सहस्वः |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} वि॒द्वाँ, आ व॑क्षि वि॒दुषो॒ नि ष॑त्सि॒ मध्य॒ आ ब॒र्हिरू॒तये᳚ यजत्र ||{2/7}{3.1.14.2}{3.14.2}{3.2.2.2}{67, 248, 2584} |
द्रव॑तां त उ॒षसा᳚ वा॒जय᳚न्ती॒, अग्ने॒ वात॑स्य प॒थ्या᳚भि॒रच्छ॑ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} यत् सी᳚म॒ञ्जन्ति॑ पू॒र्व्यं ह॒विर्भि॒रा व॒न्धुरे᳚व तस्थतुर्दुरो॒णे ||{3/7}{3.1.14.3}{3.14.3}{3.2.2.3}{68, 248, 2585} |
मि॒त्रश्च॒ तुभ्यं॒ वरु॑णः सह॒स्वोऽग्ने॒ विश्वे᳚ म॒रुतः॑ सु॒म्नम॑र्चन् |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} यच्छो॒चिषा᳚ सहसस्पुत्र॒ तिष्ठा᳚, अ॒भि क्षि॒तीः प्र॒थय॒न् त्सूर्यो॒ नॄन् ||{4/7}{3.1.14.4}{3.14.4}{3.2.2.4}{69, 248, 2586} |
व॒यं ते᳚, अ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे᳚धता॒ मन्म॑ना॒ विप्रो᳚, अग्ने ||{5/7}{3.1.14.5}{3.14.5}{3.2.2.5}{70, 248, 2587} |
त्वद्धि पु॑त्र सहसो॒ वि पू॒र्वीर्दे॒वस्य॒ यन्त्यू॒तयो॒ वि वाजाः᳚ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} त्वं दे᳚हि सह॒स्रिणं᳚ र॒यिं नो᳚ ऽद्रो॒घेण॒ वच॑सा स॒त्यम॑ग्ने ||{6/7}{3.1.14.6}{3.14.6}{3.2.2.6}{71, 248, 2588} |
तुभ्यं᳚ दक्ष कविक्रतो॒ यानी॒मा देव॒ मर्ता᳚सो, अध्व॒रे, अक᳚र्म |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} त्वं विश्व॑स्य सु॒रथ॑स्य बोधि॒ सर्वं॒ तद॑ग्ने, अमृत स्वदे॒ह ||{7/7}{3.1.14.7}{3.14.7}{3.2.2.7}{72, 248, 2589} |
[9] विपाजसेतिसप्तर्चस्य सूक्तस्य कात्य उत्कीलोग्निस्त्रिष्टुप् | |
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒, अमी᳚वाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हं सु॒हव॑स्य॒ प्रणी᳚तौ ||{1/7}{3.1.15.1}{3.15.1}{3.2.3.1}{73, 249, 2590} |
त्वं नो᳚, अ॒स्या, उ॒षसो॒ व्यु॑ष्टौ॒ त्वं सूर॒ उदि॑ते बोधि गो॒पाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} जन्मे᳚व॒ नित्यं॒ तन॑यं जुषस्व॒ स्तोमं᳚ मे, अग्ने त॒न्वा᳚ सुजात ||{2/7}{3.1.15.2}{3.15.2}{3.2.3.2}{74, 249, 2591} |
त्वं नृ॒चक्षा᳚ वृष॒भानु॑ पू॒र्वीः कृ॒ष्णास्व॑ग्ने, अरु॒षो वि भा᳚हि |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} वसो॒ नेषि॑ च॒ पर्षि॒ चात्यंहः॑ कृ॒धी नो᳚ रा॒य उ॒शिजो᳚ यविष्ठ ||{3/7}{3.1.15.3}{3.15.3}{3.2.3.3}{75, 249, 2592} |
अषा᳚ळ्हो, अग्ने वृष॒भो दि॑दीहि॒ पुरो॒ विश्वाः॒ सौभ॑गा संजिगी॒वान् |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} य॒ज्ञस्य॑ ने॒ता प्र॑थ॒मस्य॑ पा॒योर्जात॑वेदो बृह॒तः सु॑प्रणीते ||{4/7}{3.1.15.4}{3.15.4}{3.2.3.4}{76, 249, 2593} |
अच्छि॑द्रा॒ शर्म॑ जरितः पु॒रूणि॑ दे॒वाँ, अच्छा॒ दीद्या᳚नः सुमे॒धाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} रथो॒ न सस्नि॑र॒भि व॑क्षि॒ वाज॒मग्ने॒ त्वं रोद॑सी नः सु॒मेके᳚ ||{5/7}{3.1.15.5}{3.15.5}{3.2.3.5}{77, 249, 2594} |
प्र पी᳚पय वृषभ॒ जिन्व॒ वाजा॒नग्ने॒ त्वं रोद॑सी नः सु॒दोघे᳚ |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} दे॒वेभि॑र्देव सु॒रुचा᳚ रुचा॒नो मा नो॒ मर्त॑स्य दुर्म॒तिः परि॑ ष्ठात् ||{6/7}{3.1.15.6}{3.15.6}{3.2.3.6}{78, 249, 2595} |
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{7/7}{3.1.15.7}{3.15.7}{3.2.3.7}{79, 249, 2596} |
[10] अयमग्निरितिषडृचस्य सूक्तस्य कात्य उत्कीलोग्निः आद्यातृतीयापंचम्योबृहत्यः द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः |
अ॒यम॒ग्निः सु॒वीर्य॒स्येशे᳚ म॒हः सौभ॑गस्य |{कात्य उत्कीलः | अग्निः | बृहत्यः} रा॒य ई᳚शे स्वप॒त्यस्य॒ गोम॑त॒ ईशे᳚ वृत्र॒हथा᳚नाम् ||{1/6}{3.1.16.1}{3.16.1}{3.2.4.1}{80, 250, 2597} |
इ॒मं न॑रो मरुतः सश्चता॒ वृधं॒ यस्मि॒न् रायः॒ शेवृ॑धासः |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः} अ॒भि ये सन्ति॒ पृत॑नासु दू॒ढ्यो᳚ वि॒श्वाहा॒ शत्रु॑माद॒भुः ||{2/6}{3.1.16.2}{3.16.2}{3.2.4.2}{81, 250, 2598} |
स त्वं नो᳚ रा॒यः शि॑शीहि॒ मीढ्वो᳚, अग्ने सु॒वीर्य॑स्य |{कात्य उत्कीलः | अग्निः | बृहत्यः} तुवि॑द्युम्न॒ वर्षि॑ष्ठस्य प्र॒जाव॑तोऽनमी॒वस्य॑ शु॒ष्मिणः॑ ||{3/6}{3.1.16.3}{3.16.3}{3.2.4.3}{82, 250, 2599} |
चक्रि॒र्यो विश्वा॒ भुव॑ना॒भि सा᳚स॒हिश्चक्रि॑र्दे॒वेष्वा दुवः॑ |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः} आ दे॒वेषु॒ यत॑त॒ आ सु॒वीर्य॒ आ शंस॑ उ॒त नृ॒णाम् ||{4/6}{3.1.16.4}{3.16.4}{3.2.4.4}{83, 250, 2600} |
मा नो᳚, अ॒ग्नेऽम॑तये॒ मावीर॑तायै रीरधः |{कात्य उत्कीलः | अग्निः | बृहत्यः} मागोता᳚यै सहसस्पुत्र॒ मा नि॒देऽप॒ द्वेषां॒स्या कृ॑धि ||{5/6}{3.1.16.5}{3.16.5}{3.2.4.5}{84, 250, 2601} |
श॒ग्धि वाज॑स्य सुभग प्र॒जाव॒तोऽग्ने᳚ बृह॒तो, अ॑ध्व॒रे |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः} सं रा॒या भूय॑सा सृज मयो॒भुना॒ तुवि॑द्युम्न॒ यश॑स्वता ||{6/6}{3.1.16.6}{3.16.6}{3.2.4.6}{85, 250, 2602} |
[11] समिध्यमानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् | |
स॒मि॒ध्यमा᳚नः प्रथ॒मानु॒ धर्मा॒ सम॒क्तुभि॑रज्यते वि॒श्ववा᳚रः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} शो॒चिष्के᳚शो घृ॒तनि᳚र्णिक् पाव॒कः सु॑य॒ज्ञो, अ॒ग्निर्य॒जथा᳚य दे॒वान् ||{1/5}{3.1.17.1}{3.17.1}{3.2.5.1}{86, 251, 2603} |
यथाय॑जो हो॒त्रम॑ग्ने पृथि॒व्या यथा᳚ दि॒वो जा᳚तवेदश्चिकि॒त्वान् |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} ए॒वानेन॑ ह॒विषा᳚ यक्षि दे॒वान् म॑नु॒ष्वद् य॒ज्ञं प्र ति॑रे॒मम॒द्य ||{2/5}{3.1.17.2}{3.17.2}{3.2.5.2}{87, 251, 2604} |
त्रीण्यायूं᳚षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी᳚रु॒षस॑स्ते, अग्ने |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} ताभि॑र्दे॒वाना॒मवो᳚ यक्षि वि॒द्वानथा᳚ भव॒ यज॑मानाय॒ शं योः ||{3/5}{3.1.17.3}{3.17.3}{3.2.5.3}{88, 251, 2605} |
अ॒ग्निं सु॑दी॒तिं सु॒दृशं᳚ गृ॒णन्तो᳚ नम॒स्याम॒स्त्वेड्यं᳚ जातवेदः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} त्वां दू॒तम॑र॒तिं ह᳚व्य॒वाहं᳚ दे॒वा, अ॑कृण्वन्न॒मृत॑स्य॒ नाभि᳚म् ||{4/5}{3.1.17.4}{3.17.4}{3.2.5.4}{89, 251, 2606} |
यस्त्वद्धोता॒ पूर्वो᳚, अग्ने॒ यजी᳚यान् द्वि॒ता च॒ सत्ता᳚ स्व॒धया᳚ च श॒म्भुः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} तस्यानु॒ धर्म॒ प्र य॑जा चिकि॒त्वोथा᳚ नो धा, अध्व॒रं दे॒ववी᳚तौ ||{5/5}{3.1.17.5}{3.17.5}{3.2.5.5}{90, 251, 2607} |
[12] भवानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् | |
भवा᳚ नो, अग्ने सु॒मना॒, उपे᳚तौ॒ सखे᳚व॒ सख्ये᳚ पि॒तरे᳚व सा॒धुः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} पु॒रु॒द्रुहो॒ हि क्षि॒तयो॒ जना᳚नां॒ प्रति॑ प्रती॒चीर्द॑हता॒दरा᳚तीः ||{1/5}{3.1.18.1}{3.18.1}{3.2.6.1}{91, 252, 2608} |
तपो॒ ष्व॑ग्ने॒, अन्त॑राँ, अ॒मित्रा॒न् तपा॒ शंस॒मर॑रुषः॒ पर॑स्य |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} तपो᳚ वसो चिकिता॒नो, अ॒चित्ता॒न् वि ते᳚ तिष्ठन्ताम॒जरा᳚, अ॒यासः॑ ||{2/5}{3.1.18.2}{3.18.2}{3.2.6.2}{92, 252, 2609} |
इ॒ध्मेना᳚ग्न इ॒च्छमा᳚नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला᳚य |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं᳚ शत॒सेया᳚य दे॒वीम् ||{3/5}{3.1.18.3}{3.18.3}{3.2.6.3}{93, 252, 2610} |
उच्छो॒चिषा᳚ सहसस् पुत्र स्तु॒तो बृ॒हद् वयः॑ शशमा॒नेषु॑ धेहि |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्म᳚र्मृ॒ज्मा ते᳚ त॒न्व१॑(अं॒) भूरि॒ कृत्वः॑ ||{4/5}{3.1.18.4}{3.18.4}{3.2.6.4}{94, 252, 2611} |
कृ॒धि रत्नं᳚ सुसनित॒र्धना᳚नां॒ स घेद॑ग्ने भवसि॒ यत् समि॑द्धः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} स्तो॒तुर्दु॑रो॒णे सु॒भग॑स्य रे॒वत् सृ॒प्रा क॒रस्ना᳚ दधिषे॒ वपूं᳚षि ||{5/5}{3.1.18.5}{3.18.5}{3.2.6.5}{95, 252, 2612} |
[13] अग्निंहोतारमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निस्त्रिष्टुप् | |
अ॒ग्निं होता᳚रं॒ प्र वृ॑णे मि॒येधे॒ गृत्सं᳚ क॒विं वि॑श्व॒विद॒ममू᳚रम् |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स नो᳚ यक्षद्दे॒वता᳚ता॒ यजी᳚यान् रा॒ये वाजा᳚य वनते म॒घानि॑ ||{1/5}{3.1.19.1}{3.19.1}{3.2.7.1}{96, 253, 2613} |
प्र ते᳚, अग्ने ह॒विष्म॑तीमिय॒र्म्यच्छा᳚ सुद्यु॒म्नां रा॒तिनीं᳚ घृ॒ताची᳚म् |{कौशिको गाथी | अग्निः | त्रिष्टुप्} प्र॒द॒क्षि॒णिद्दे॒वता᳚तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् ||{2/5}{3.1.19.2}{3.19.2}{3.2.7.2}{97, 253, 2614} |
स तेजी᳚यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} अग्ने᳚ रा॒यो नृत॑मस्य॒ प्रभू᳚तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्वः॑ ||{3/5}{3.1.19.3}{3.19.3}{3.2.7.3}{98, 253, 2615} |
भूरी᳚णि॒ हि त्वे द॑धि॒रे, अनी॒काग्ने᳚ दे॒वस्य॒ यज्य॑वो॒ जना᳚सः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स आ व॑ह दे॒वता᳚तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा᳚सि ||{4/5}{3.1.19.4}{3.19.4}{3.2.7.4}{99, 253, 2616} |
यत् त्वा॒ होता᳚रम॒नज᳚न् मि॒येधे᳚ निषा॒दय᳚न्तो य॒जथा᳚य दे॒वाः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स त्वं नो᳚, अग्नेऽवि॒तेह बो॒ध्यधि॒ श्रवां᳚सि धेहि नस्त॒नूषु॑ ||{5/5}{3.1.19.5}{3.19.5}{3.2.7.5}{100, 253, 2617} |
[14] अग्निमुषसमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यांत्ययोर्विश्वेदेवास्त्रिष्टुप् | |
अ॒ग्निमु॒षस॑म॒श्विना᳚ दधि॒क्रां व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः |{कौशिको गाथी | विश्वदेवाः | त्रिष्टुप्} सु॒ज्योति॑षो नः शृण्वन्तु दे॒वाः स॒जोष॑सो, अध्व॒रं वा᳚वशा॒नाः ||{1/5}{3.1.20.1}{3.20.1}{3.2.8.1}{101, 254, 2618} |
अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था᳚ ति॒स्रस्ते᳚ जि॒ह्वा, ऋ॑तजात पू॒र्वीः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} ति॒स्र उ॑ ते त॒न्वो᳚ दे॒ववा᳚ता॒स्ताभि᳚र्नः पाहि॒ गिरो॒, अप्र॑युच्छन् ||{2/5}{3.1.20.2}{3.20.2}{3.2.8.2}{102, 254, 2619} |
अग्ने॒ भूरी᳚णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ नाम॑ |{कौशिको गाथी | अग्निः | त्रिष्टुप्} याश्च॑ मा॒या मा॒यिनां᳚ विश्वमिन्व॒ त्वे पू॒र्वीः सं᳚द॒धुः पृ॑ष्टबन्धो ||{3/5}{3.1.20.3}{3.20.3}{3.2.8.3}{103, 254, 2620} |
अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां दैवी᳚नां दे॒व ऋ॑तु॒पा, ऋ॒तावा᳚ |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स वृ॑त्र॒हा स॒नयो᳚ वि॒श्ववे᳚दाः॒ पर्ष॒द् विश्वाति॑ दुरि॒ता गृ॒णन्त᳚म् ||{4/5}{3.1.20.4}{3.20.4}{3.2.8.4}{104, 254, 2621} |
द॒धि॒क्राम॒ग्निमु॒षसं᳚ च दे॒वीं बृह॒स्पतिं᳚ सवि॒तारं᳚ च दे॒वम् |{कौशिको गाथी | विश्वदेवाः | त्रिष्टुप्} अ॒श्विना᳚ मि॒त्रावरु॑णा॒ भगं᳚ च॒ वसू᳚न् रु॒द्राँ, आ᳚दि॒त्याँ, इ॒ह हु॑वे ||{5/5}{3.1.20.5}{3.20.5}{3.2.8.5}{105, 254, 2622} |
[15] इमंनइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यात्रिष्टुप् द्वितीयातृतीयेनुष्टुभौ चतुर्थीविराड्रूपांत्यासतोबृहती | |
इ॒मं नो᳚ य॒ज्ञम॒मृते᳚षु धेही॒मा ह॒व्या जा᳚तवेदो जुषस्व |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स्तो॒काना᳚मग्ने॒ मेद॑सो घृ॒तस्य॒ होतः॒ प्राशा᳚न प्रथ॒मो नि॒षद्य॑ ||{1/5}{3.1.21.1}{3.21.1}{3.2.9.1}{106, 255, 2623} |
घृ॒तव᳚न्तः पावक ते स्तो॒काः श्चो᳚तन्ति॒ मेद॑सः |{कौशिको गाथी | अग्निः | अनुष्टुप्} स्वध᳚र्मन् दे॒ववी᳚तये॒ श्रेष्ठं᳚ नो धेहि॒ वार्य᳚म् ||{2/5}{3.1.21.2}{3.21.2}{3.2.9.2}{107, 255, 2624} |
तुभ्यं᳚ स्तो॒का घृ॑त॒श्चुतोऽग्ने॒ विप्रा᳚य सन्त्य |{कौशिको गाथी | अग्निः | अनुष्टुप्} ऋषिः॒ श्रेष्ठः॒ समि॑ध्यसे य॒ज्ञस्य॑ प्रावि॒ता भ॑व ||{3/5}{3.1.21.3}{3.21.3}{3.2.9.3}{108, 255, 2625} |
तुभ्यं᳚ श्चोतन्त्यध्रिगो शचीवः स्तो॒कासो᳚, अग्ने॒ मेद॑सो घृ॒तस्य॑ |{कौशिको गाथी | अग्निः | विराड्रूपा} क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागा᳚ ह॒व्या जु॑षस्व मेधिर ||{4/5}{3.1.21.4}{3.21.4}{3.2.9.4}{109, 255, 2626} |
ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑तं॒ प्र ते᳚ व॒यं द॑दामहे |{कौशिको गाथी | अग्निः | सतोबृहती} श्चोत᳚न्ति ते वसो स्तो॒का, अधि॑ त्व॒चि प्रति॒ तान् दे᳚व॒शो वि॑हि ||{5/5}{3.1.21.5}{3.21.5}{3.2.9.5}{110, 255, 2627} |
[16] अयंसइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निरूपांत्यायाः पुरीष्याग्नयस्त्रिष्टुप् चतुर्थ्यनुष्टुप् | |
अ॒यं सो, अ॒ग्निर्यस्मि॒न् त्सोम॒मिन्द्रः॑ सु॒तं द॒धे ज॒ठरे᳚ वावशा॒नः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स॒ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं᳚ सस॒वान् त्सन् त्स्तू᳚यसे जातवेदः ||{1/5}{3.1.22.1}{3.22.1}{3.2.10.1}{111, 256, 2628} |
अग्ने॒ यत्ते᳚ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र |{कौशिको गाथी | अग्निः | त्रिष्टुप्} येना॒न्तरि॑क्षमु॒र्वा᳚त॒तन्थ॑ त्वे॒षः स भा॒नुर᳚र्ण॒वो नृ॒चक्षाः᳚ ||{2/5}{3.1.22.2}{3.22.2}{3.2.10.2}{112, 256, 2629} |
अग्ने᳚ दि॒वो, अर्ण॒मच्छा᳚ जिगा॒स्यच्छा᳚ दे॒वाँ, ऊ᳚चिषे॒ धिष्ण्या॒ ये |{कौशिको गाथी | अग्निः | त्रिष्टुप्} या रो᳚च॒ने प॒रस्ता॒त् सूर्य॑स्य॒ याश्चा॒वस्ता᳚दुप॒तिष्ठ᳚न्त॒ आपः॑ ||{3/5}{3.1.22.3}{3.22.3}{3.2.10.3}{113, 256, 2630} |
पु॒री॒ष्या᳚सो, अ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः |{कौशिको गाथी | पुरीष्या अग्नयः | अनुष्टुप्} जु॒षन्तां᳚ य॒ज्ञम॒द्रुहो᳚ऽनमी॒वा, इषो᳚ म॒हीः ||{4/5}{3.1.22.4}{3.22.4}{3.2.10.4}{114, 256, 2631} |
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{5/5}{3.1.22.5}{3.22.5}{3.2.10.5}{115, 256, 2632} |
[17] निर्मथितइति पंचर्चस्य सूक्तस्य भारतौदेवश्रवोदेववातावग्निस्त्रिष्टुप् तृतीयासतोबृहती | |
निर्म॑थितः॒ सुधि॑त॒ आ स॒धस्थे॒ युवा᳚ क॒विर॑ध्व॒रस्य॑ प्रणे॒ता |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} जूर्य॑त्स्व॒ग्निर॒जरो॒ वने॒ष्वत्रा᳚ दधे, अ॒मृतं᳚ जा॒तवे᳚दाः ||{1/5}{3.1.23.1}{3.23.1}{3.2.11.1}{116, 257, 2633} |
अम᳚न्थिष्टां॒ भार॑ता रे॒वद॒ग्निं दे॒वश्र॑वा दे॒ववा᳚तः सु॒दक्ष᳚म् |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} अग्ने॒ वि प॑श्य बृह॒ताभि रा॒येषां नो᳚ ने॒ता भ॑वता॒दनु॒ द्यून् ||{2/5}{3.1.23.2}{3.23.2}{3.2.11.2}{117, 257, 2634} |
दश॒ क्षिपः॑ पू॒र्व्यं सी᳚मजीजन॒न् त्सुजा᳚तं मा॒तृषु॑ प्रि॒यम् |{भारतौ देवश्रवोदेववातौ | अग्निः | सतोबृहती} अ॒ग्निं स्तु॑हि दैववा॒तं दे᳚वश्रवो॒ यो जना᳚ना॒मस॑द् व॒शी ||{3/5}{3.1.23.3}{3.23.3}{3.2.11.3}{118, 257, 2635} |
नि त्वा᳚ दधे॒ वर॒ आ पृ॑थि॒व्या, इळा᳚यास्प॒दे सु॑दिन॒त्वे, अह्ना᳚म् |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} दृ॒षद्व॑त्यां॒ मानु॑ष आप॒यायां॒ सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि ||{4/5}{3.1.23.4}{3.23.4}{3.2.11.4}{119, 257, 2636} |
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{5/5}{3.1.23.5}{3.23.5}{3.2.11.5}{120, 257, 2637} |
[18] अग्नेसहस्वेति पंचर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निर्गायत्री आद्यानुष्टुप् | |
अग्ने॒ सह॑स्व॒ पृत॑ना, अ॒भिमा᳚ती॒रपा᳚स्य |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} दु॒ष्टर॒स्तर॒न्नरा᳚ती॒र्वर्चो᳚ धा य॒ज्ञवा᳚हसे ||{1/5}{3.1.24.1}{3.24.1}{3.2.12.1}{121, 258, 2638} |
अग्न॑ इ॒ळा समि॑ध्यसे वी॒तिहो᳚त्रो॒, अम॑र्त्यः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} जु॒षस्व॒ सू नो᳚, अध्व॒रम् ||{2/5}{3.1.24.2}{3.24.2}{3.2.12.2}{122, 258, 2639} |
अग्ने᳚ द्यु॒म्नेन॑ जागृवे॒ सह॑सः सूनवाहुत |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} एदं ब॒र्हिः स॑दो॒ मम॑ ||{3/5}{3.1.24.3}{3.24.3}{3.2.12.3}{123, 258, 2640} |
अग्ने॒ विश्वे᳚भिर॒ग्निभि॑र्दे॒वेभि᳚र्महया॒ गिरः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} य॒ज्ञेषु॒ य उ॑ चा॒यवः॑ ||{4/5}{3.1.24.4}{3.24.4}{3.2.12.4}{124, 258, 2641} |
अग्ने॒ दा दा॒शुषे᳚ र॒यिं वी॒रव᳚न्तं॒ परी᳚णसम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} शि॒शी॒हि नः॑ सूनु॒मतः॑ ||{5/5}{3.1.24.5}{3.24.5}{3.2.12.5}{125, 258, 2642} |
[19] अग्नेदिवइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निश्चतुर्थ्या इंद्राग्नीविराट् | |
अग्ने᳚ दि॒वः सू॒नुर॑सि॒ प्रचे᳚ता॒स्तना᳚ पृथि॒व्या, उ॒त वि॒श्ववे᳚दाः |{गाथिनो विश्वामित्रः | अग्निः | विराट्} ऋध॑ग् दे॒वाँ, इ॒ह य॑जा चिकित्वः ||{1/5}{3.1.25.1}{3.25.1}{3.2.13.1}{126, 259, 2643} |
अ॒ग्निः स॑नोति वी॒र्या᳚णि वि॒द्वान् त्स॒नोति॒ वाज॑म॒मृता᳚य॒ भूष॑न् |{गाथिनो विश्वामित्रः | अग्निः | विराट्} स नो᳚ दे॒वाँ, एह व॑हा पुरुक्षो ||{2/5}{3.1.25.2}{3.25.2}{3.2.13.2}{127, 259, 2644} |
अ॒ग्निर्द्यावा᳚पृथि॒वी वि॒श्वज᳚न्ये॒, आ भा᳚ति दे॒वी, अ॒मृते॒, अमू᳚रः |{गाथिनो विश्वामित्रः | अग्निः | विराट्} क्षय॒न् वाजैः᳚ पुरुश्च॒न्द्रो नमो᳚भिः ||{3/5}{3.1.25.3}{3.25.3}{3.2.13.3}{128, 259, 2645} |
अग्न॒ इन्द्र॑श्च दा॒शुषो᳚ दुरो॒णे सु॒ताव॑तो य॒ज्ञमि॒होप॑ यातम् |{गाथिनो विश्वामित्रः | अग्नीन्द्रौ | विराट्} अम॑र्धन्ता सोम॒पेया᳚य देवा ||{4/5}{3.1.25.4}{3.25.4}{3.2.13.4}{129, 259, 2646} |
अग्ने᳚, अ॒पां समि॑ध्यसे दुरो॒णे नित्यः॑ सूनो सहसो जातवेदः |{गाथिनो विश्वामित्रः | अग्निः | विराट्} स॒धस्था᳚नि म॒हय॑मान ऊ॒ती ||{5/5}{3.1.25.5}{3.25.5}{3.2.13.5}{130, 259, 2647} |
[20] वैश्वानरमिति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्रः आद्यानांतिसृणां वैश्वानरोग्निश्चतुर्थ्यादितिसृणांमरुतः सप्तम्यष्टम्योरात्मा अंत्याया उपाध्यायः आध्याःषट्जगत्योंत्यास्तिस्रस्त्रिष्टुभः | |
वै॒श्वा॒न॒रं मन॑सा॒ग्निं नि॒चाय्या᳚ ह॒विष्म᳚न्तो, अनुष॒त्यं स्व॒र्विद᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती} सु॒दानुं᳚ दे॒वं र॑थि॒रं व॑सू॒यवो᳚ गी॒र्भी र॒ण्वं कु॑शि॒कासो᳚ हवामहे ||{1/9}{3.1.26.1}{3.26.1}{3.2.14.1}{131, 260, 2648} |
तं शु॒भ्रम॒ग्निमव॑से हवामहे वैश्वान॒रं मा᳚त॒रिश्वा᳚नमु॒क्थ्य᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती} बृह॒स्पतिं॒ मनु॑षो दे॒वता᳚तये॒ विप्रं॒ श्रोता᳚र॒मति॑थिं रघु॒ष्यद᳚म् ||{2/9}{3.1.26.2}{3.26.2}{3.2.14.2}{132, 260, 2649} |
अश्वो॒ न क्रन्द॒ञ्जनि॑भिः॒ समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि᳚र्यु॒गेयु॑गे |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती} स नो᳚, अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा᳚तु॒ रत्न॑म॒मृते᳚षु॒ जागृ॑विः ||{3/9}{3.1.26.3}{3.26.3}{3.2.14.3}{133, 260, 2650} |
प्र य᳚न्तु॒ वाजा॒स्तवि॑षीभिर॒ग्नयः॑ शु॒भे सम्मि॑श्लाः॒ पृष॑तीरयुक्षत |{गाथिनो विश्वामित्रः | मरुतः | जगती} बृ॒ह॒दुक्षो᳚ म॒रुतो᳚ वि॒श्ववे᳚दसः॒ प्र वे᳚पयन्ति॒ पर्व॑ताँ॒, अदा᳚भ्याः ||{4/9}{3.1.26.4}{3.26.4}{3.2.14.4}{134, 260, 2651} |
अ॒ग्नि॒श्रियो᳚ म॒रुतो᳚ वि॒श्वकृ॑ष्टय॒ आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् |{गाथिनो विश्वामित्रः | मरुतः | जगती} ते स्वा॒निनो᳚ रु॒द्रिया᳚ व॒र्षनि᳚र्णिजः सिं॒हा न हे॒षक्र॑तवः सु॒दान॑वः ||{5/9}{3.1.26.5}{3.26.5}{3.2.14.5}{135, 260, 2652} |
व्रातं᳚व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र॒ग्नेर्भामं᳚ म॒रुता॒मोज॑ ईमहे |{गाथिनो विश्वामित्रः | मरुतः | जगती} पृष॑दश्वासो, अनव॒भ्ररा᳚धसो॒ गन्ता᳚रो य॒ज्ञं वि॒दथे᳚षु॒ धीराः᳚ ||{6/9}{3.1.27.1}{3.26.6}{3.2.14.6}{136, 260, 2653} |
अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे᳚दा घृ॒तं मे॒ चक्षु॑र॒मृतं᳚ म आ॒सन् |{गाथिनो विश्वामित्रः | आत्मा (अग्निर्वा) | त्रिष्टुप्} अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ||{7/9}{3.1.27.2}{3.26.7}{3.2.14.7}{137, 260, 2654} |
त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य१॑(अ॒)र्कं हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन् |{गाथिनो विश्वामित्रः | आत्मा (अग्निर्वा) | त्रिष्टुप्} वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॒रादिद्द्यावा᳚पृथि॒वी पर्य॑पश्यत् ||{8/9}{3.1.27.3}{3.26.8}{3.2.14.8}{138, 260, 2655} |
श॒तधा᳚र॒मुत्स॒मक्षी᳚यमाणं विप॒श्चितं᳚ पि॒तरं॒ वक्त्वा᳚नाम् |{गाथिनो विश्वामित्रः | उपाध्यायः | त्रिष्टुप्} मे॒ळिं मद᳚न्तं पि॒त्रोरु॒पस्थे॒ तं रो᳚दसी पिपृतं सत्य॒वाच᳚म् ||{9/9}{3.1.27.4}{3.26.9}{3.2.14.9}{139, 260, 2656} |
[21] प्रवोवाजाइति पंचदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निः आद्यायाऋतवोवागायत्री | |
प्र वो॒ वाजा᳚, अ॒भिद्य॑वो ह॒विष्म᳚न्तो घृ॒ताच्या᳚ |{गाथिनो विश्वामित्रः | ऋतवोऽग्निर्वा | गायत्री} दे॒वाञ्जि॑गाति सुम्न॒युः ||{1/15}{3.1.28.1}{3.27.1}{3.2.15.1}{140, 261, 2657} |
ईळे᳚, अ॒ग्निं वि॑प॒श्चितं᳚ गि॒रा य॒ज्ञस्य॒ साध॑नम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} श्रु॒ष्टी॒वानं᳚ धि॒तावा᳚नम् ||{2/15}{3.1.28.2}{3.27.2}{3.2.15.2}{141, 261, 2658} |
अग्ने᳚ श॒केम॑ ते व॒यं यमं᳚ दे॒वस्य॑ वा॒जिनः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अति॒ द्वेषां᳚सि तरेम ||{3/15}{3.1.28.3}{3.27.3}{3.2.15.3}{142, 261, 2659} |
स॒मि॒ध्यमा᳚नो, अध्व॒रे॒३॑(ए॒)ऽग्निः पा᳚व॒क ईड्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} शो॒चिष्के᳚श॒स्तमी᳚महे ||{4/15}{3.1.28.4}{3.27.4}{3.2.15.4}{143, 261, 2660} |
पृ॒थु॒पाजा॒, अम॑र्त्यो घृ॒तनि᳚र्णि॒क् स्वा᳚हुतः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ||{5/15}{3.1.28.5}{3.27.5}{3.2.15.5}{144, 261, 2661} |
तं स॒बाधो᳚ य॒तस्रु॑च इ॒त्था धि॒या य॒ज्ञव᳚न्तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} आ च॑क्रुर॒ग्निमू॒तये᳚ ||{6/15}{3.1.29.1}{3.27.6}{3.2.15.6}{145, 261, 2662} |
होता᳚ दे॒वो, अम॑र्त्यः पु॒रस्ता᳚देति मा॒यया᳚ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} वि॒दथा᳚नि प्रचो॒दय॑न् ||{7/15}{3.1.29.2}{3.27.7}{3.2.15.7}{146, 261, 2663} |
वा॒जी वाजे᳚षु धीयतेऽध्व॒रेषु॒ प्र णी᳚यते |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} विप्रो᳚ य॒ज्ञस्य॒ साध॑नः ||{8/15}{3.1.29.3}{3.27.8}{3.2.15.8}{147, 261, 2664} |
धि॒या च॑क्रे॒ वरे᳚ण्यो भू॒तानां॒ गर्भ॒मा द॑धे |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} दक्ष॑स्य पि॒तरं॒ तना᳚ ||{9/15}{3.1.29.4}{3.27.9}{3.2.15.9}{148, 261, 2665} |
नि त्वा᳚ दधे॒ वरे᳚ण्यं॒ दक्ष॑स्ये॒ळा स॑हस्कृत |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अग्ने᳚ सुदी॒तिमु॒शिज᳚म् ||{10/15}{3.1.29.5}{3.27.10}{3.2.15.10}{149, 261, 2666} |
अ॒ग्निं य॒न्तुर॑म॒प्तुर॑मृ॒तस्य॒ योगे᳚ व॒नुषः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} विप्रा॒ वाजैः॒ समि᳚न्धते ||{11/15}{3.1.30.1}{3.27.11}{3.2.15.11}{150, 261, 2667} |
ऊ॒र्जो नपा᳚तमध्व॒रे दी᳚दि॒वांस॒मुप॒ द्यवि॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निमी᳚ळे क॒विक्र॑तुम् ||{12/15}{3.1.30.2}{3.27.12}{3.2.15.12}{151, 261, 2668} |
ई॒ळेन्यो᳚ नम॒स्य॑स्ति॒रस्तमां᳚सि दर्श॒तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} सम॒ग्निरि॑ध्यते॒ वृषा᳚ ||{13/15}{3.1.30.3}{3.27.13}{3.2.15.13}{152, 261, 2669} |
वृषो᳚, अ॒ग्निः समि॑ध्य॒तेऽश्वो॒ न दे᳚व॒वाह॑नः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} तं ह॒विष्म᳚न्त ईळते ||{14/15}{3.1.30.4}{3.27.14}{3.2.15.14}{153, 261, 2670} |
वृष॑णं त्वा व॒यं वृ॑ष॒न् वृष॑णः॒ समि॑धीमहि |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अग्ने॒ दीद्य॑तं बृ॒हत् ||{15/15}{3.1.30.5}{3.27.15}{3.2.15.15}{154, 261, 2671} |
[22] अग्नेजुषस्वेति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री तृतीयोष्णिक् चतुर्थीत्रिष्टुप् पंचमीजगती | |
अग्ने᳚ जु॒षस्व॑ नो ह॒विः पु॑रो॒ळाशं᳚ जातवेदः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} प्रा॒तः॒सा॒वे धि॑यावसो ||{1/6}{3.1.31.1}{3.28.1}{3.2.16.1}{155, 262, 2672} |
पु॒रो॒ळा, अ॑ग्ने पच॒तस्तुभ्यं᳚ वा घा॒ परि॑ष्कृतः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} तं जु॑षस्व यविष्ठ्य ||{2/6}{3.1.31.2}{3.28.2}{3.2.16.2}{156, 262, 2673} |
अग्ने᳚ वी॒हि पु॑रो॒ळाश॒माहु॑तं ति॒रो,अ᳚ह्न्यम् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} सह॑सः सू॒नुर॑स्यध्व॒रे हि॒तः ||{3/6}{3.1.31.3}{3.28.3}{3.2.16.3}{157, 262, 2674} |
माध्यं᳚दिने॒ सव॑ने जातवेदः पुरो॒ळाश॑मि॒हक॑वे जुषस्व |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अग्ने᳚ य॒ह्वस्य॒ तव॑ भाग॒धेयं॒ न प्र मि॑नन्ति वि॒दथे᳚षु॒ धीराः᳚ ||{4/6}{3.1.31.4}{3.28.4}{3.2.16.4}{158, 262, 2675} |
अग्ने᳚ तृ॒तीये॒ सव॑ने॒ हि कानि॑षः पुरो॒ळाशं᳚ सहसः सून॒वाहु॑तम् |{गाथिनो विश्वामित्रः | अग्निः | जगती} अथा᳚ दे॒वेष् व॑ध्व॒रं वि॑प॒न्यया॒ धा रत्न॑वन्त म॒मृते᳚षु॒ जागृ॑विम् ||{5/6}{3.1.31.5}{3.28.5}{3.2.16.5}{159, 262, 2676} |
अग्ने᳚ वृधा॒न आहु॑तिं पुरो॒ळाशं᳚ जातवेदः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} जु॒षस्व॑ ति॒रो,अ᳚ह्न्यम् ||{6/6}{3.1.31.6}{3.28.6}{3.2.16.6}{160, 262, 2677} |
[23] अस्तीदमिति षोळशर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निस्त्रिष्टुप् ( पंचम्याऋत्विजोवा) आद्य चतुर्थीदशमीद्वादश्योनुष्टुभः षष्ठ्येकादशी पंचदश्योजगत्यः | |
अस्ती॒दम॑धि॒मन्थ॑न॒मस्ति॑ प्र॒जन॑नं कृ॒तम् |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} ए॒तां वि॒श्पत्नी॒मा भ॑रा॒ग्निं म᳚न्थाम पू॒र्वथा᳚ ||{1/16}{3.1.32.1}{3.29.1}{3.2.17.1}{161, 263, 2678} |
अ॒रण्यो॒र्निहि॑तो जा॒तवे᳚दा॒ गर्भ॑ इव॒ सुधि॑तो ग॒र्भिणी᳚षु |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दि॒वेदि॑व॒ ईड्यो᳚ जागृ॒वद्भि᳚र्ह॒विष्म॑द्भिर्मनु॒ष्ये᳚भिर॒ग्निः ||{2/16}{3.1.32.2}{3.29.2}{3.2.17.2}{162, 263, 2679} |
उ॒त्ता॒ना या॒मव॑ भरा चिकि॒त्वान् त्स॒द्यः प्रवी᳚ता॒ वृष॑णं जजान |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अ॒रु॒षस्तू᳚पो॒ रुश॑दस्य॒ पाज॒ इळा᳚यास् पु॒त्रो व॒युने᳚ऽजनिष्ट ||{3/16}{3.1.32.3}{3.29.3}{3.2.17.3}{163, 263, 2680} |
इळा᳚यास्त्वा प॒दे व॒यं नाभा᳚ पृथि॒व्या, अधि॑ |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} जात॑वेदो॒ नि धी᳚म॒ह्यग्ने᳚ ह॒व्याय॒ वोळ्ह॑वे ||{4/16}{3.1.32.4}{3.29.4}{3.2.17.4}{164, 263, 2681} |
मन्थ॑ता नरः क॒विमद्व॑यन्तं॒ प्रचे᳚तसम॒मृतं᳚ सु॒प्रती᳚कम् |{गाथिनो विश्वामित्रः | ऋत्विजोऽग्निर्वा | त्रिष्टुप्} य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रस्ता᳚द॒ग्निं न॑रो जनयता सु॒शेव᳚म् ||{5/16}{3.1.32.5}{3.29.5}{3.2.17.5}{165, 263, 2682} |
यदी॒ मन्थ᳚न्ति बा॒हुभि॒र्वि रो᳚च॒तेऽश्वो॒ न वा॒ज्य॑रु॒षो वने॒ष्वा |{गाथिनो विश्वामित्रः | अग्निः | जगती} चि॒त्रो न याम᳚न्न॒श्विनो॒रनि॑वृतः॒ परि॑ वृण॒क्त्यश्म॑न॒स्तृणा॒ दह॑न् ||{6/16}{3.1.33.1}{3.29.6}{3.2.17.6}{166, 263, 2683} |
जा॒तो, अ॒ग्नी रो᳚चते॒ चेकि॑तानो वा॒जी विप्रः॑ कविश॒स्तः सु॒दानुः॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} यं दे॒वास॒ ईड्यं᳚ विश्व॒विदं᳚ हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ ||{7/16}{3.1.33.2}{3.29.7}{3.2.17.7}{167, 263, 2684} |
सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान् त्सा॒दया᳚ य॒ज्ञं सु॑कृ॒तस्य॒ योनौ᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दे॒वा॒वीर्दे॒वान् ह॒विषा᳚ यजा॒स्यग्ने᳚ बृ॒हद् यज॑माने॒ वयो᳚ धाः ||{8/16}{3.1.33.3}{3.29.8}{3.2.17.8}{168, 263, 2685} |
कृ॒णोत॑ धू॒मं वृष॑णं सखा॒योऽस्रे᳚धन्त इतन॒ वाज॒मच्छ॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अ॒यम॒ग्निः पृ॑तना॒षाट् सु॒वीरो॒ ऽयेन॑ दे॒वासो॒, अस॑हन्त॒ दस्यू॑न् ||{9/16}{3.1.33.4}{3.29.9}{3.2.17.9}{169, 263, 2686} |
अ॒यं ते॒ योनि᳚रृ॒त्वियो॒ यतो᳚ जा॒तो, अरो᳚चथाः |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} तं जा॒नन्न॑ग्न॒ आ सी॒दाथा᳚ नो वर्धया॒ गिरः॑ ||{10/16}{3.1.33.5}{3.29.10}{3.2.17.10}{170, 263, 2687} |
तनू॒नपा᳚दुच्यते॒ गर्भ॑ आसु॒रो नरा॒शंसो᳚ भवति॒ यद्वि॒जाय॑ते |{गाथिनो विश्वामित्रः | अग्निः | जगती} मा॒त॒रिश्वा॒ यदमि॑मीत मा॒तरि॒ वात॑स्य॒ सर्गो᳚, अभव॒त्सरी᳚मणि ||{11/16}{3.1.34.1}{3.29.11}{3.2.17.11}{171, 263, 2688} |
सु॒नि॒र्मथा॒ निर्म॑थितः सुनि॒धा निहि॑तः क॒विः |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} अग्ने᳚ स्वध्व॒रा कृ॑णु दे॒वान् दे᳚वय॒ते य॑ज ||{12/16}{3.1.34.2}{3.29.12}{3.2.17.12}{172, 263, 2689} |
अजी᳚जनन् न॒मृतं॒ मर्त्या᳚सोऽस्रे॒माणं᳚ त॒रणिं᳚ वी॒ळुज᳚म्भम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दश॒ स्वसा᳚रो, अ॒ग्रुवः॑ समी॒चीः पुमां᳚सं जा॒तम॒भि सं र॑भन्ते ||{13/16}{3.1.34.3}{3.29.13}{3.2.17.13}{173, 263, 2690} |
प्र स॒प्तहो᳚ता सन॒काद॑रोचत मा॒तुरु॒पस्थे॒ यदशो᳚च॒दूध॑नि |{गाथिनो विश्वामित्रः | अग्निः | जगती} न नि मि॑षति सु॒रणो᳚ दि॒वेदि॑वे॒ यदसु॑रस्य ज॒ठरा॒दजा᳚यत ||{14/16}{3.1.34.4}{3.29.14}{3.2.17.14}{174, 263, 2691} |
अ॒मि॒त्रा॒युधो᳚ म॒रुता᳚मिव प्र॒याः प्र॑थम॒जा ब्रह्म॑णो॒ विश्व॒मिद्वि॑दुः |{गाथिनो विश्वामित्रः | अग्निः | जगती} द्यु॒म्नव॒द् ब्रह्म॑ कुशि॒कास॒ एरि॑र॒ एक॑एको॒ दमे᳚, अ॒ग्निं समी᳚धिरे ||{15/16}{3.1.34.5}{3.29.15}{3.2.17.15}{175, 263, 2692} |
यद॒द्य त्वा᳚ प्रय॒ति य॒ज्ञे, अ॒स्मिन् होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ध्रु॒वम॑या ध्रु॒वमु॒ताश॑मिष्ठाः प्रजा॒नन् वि॒द्वाँ, उप॑ याहि॒ सोम᳚म् ||{16/16}{3.1.34.6}{3.29.16}{3.2.17.16}{176, 263, 2693} |
[24] इच्छंतित्वेति द्वाविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
इ॒च्छन्ति॑ त्वा सो॒म्यासः॒ सखा᳚यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रयां᳚सि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तिति॑क्षन्ते, अ॒भिश॑स्तिं॒ जना᳚ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ||{1/22}{3.2.1.1}{3.30.1}{3.3.1.1}{177, 264, 2694} |
न ते᳚ दू॒रे प॑र॒मा चि॒द्रजां॒स्या तु प्र या᳚हि हरिवो॒ हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा᳚णः समिधा॒ने, अ॒ग्नौ ||{2/22}{3.2.1.2}{3.30.2}{3.3.1.2}{178, 264, 2695} |
इन्द्रः॑ सु॒शिप्रो᳚ म॒घवा॒ तरु॑त्रो म॒हाव्रा᳚तस्तुविकू॒र्मिरृघा᳚वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यदु॒ग्रो धा बा᳚धि॒तो मर्त्ये᳚षु॒ क्व१॑(अ॒) त्या ते᳚ वृषभ वी॒र्या᳚णि ||{3/22}{3.2.1.3}{3.30.3}{3.3.1.3}{179, 264, 2696} |
त्वं हि ष्मा᳚ च्या॒वय॒न्नच्यु॑ता॒न्येको᳚ वृ॒त्रा चर॑सि॒ जिघ्न॑मानः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तव॒ द्यावा᳚पृथि॒वी पर्व॑ता॒सो नु᳚ व्र॒ताय॒ निमि॑तेव तस्थुः ||{4/22}{3.2.1.4}{3.30.4}{3.3.1.4}{180, 264, 2697} |
उ॒ताभ॑ये पुरुहूत॒ श्रवो᳚भि॒रेको᳚ दृ॒ळ्हम॑वदो वृत्र॒हा सन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒मे चि॑दिन्द्र॒ रोद॑सी, अपा॒रे यत्सं᳚गृ॒भ्णा म॑घवन् का॒शिरित्ते᳚ ||{5/22}{3.2.1.5}{3.30.5}{3.3.1.5}{181, 264, 2698} |
प्र सू त॑ इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने᳚तु॒ शत्रू॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ज॒हि प्र॑ती॒चो, अ॑नू॒चः परा᳚चो॒ विश्वं᳚ स॒त्यं कृ॑णुहि वि॒ष्टम॑स्तु ||{6/22}{3.2.2.1}{3.30.6}{3.3.1.6}{182, 264, 2699} |
यस्मै॒ धायु॒रद॑धा॒ मर्त्या॒याभ॑क्तं चिद् भजते गे॒ह्य१॑(अं॒) सः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भ॒द्रा त॑ इन्द्र सुम॒तिर्घृ॒ताची᳚ स॒हस्र॑दाना पुरुहूत रा॒तिः ||{7/22}{3.2.2.2}{3.30.7}{3.3.1.7}{183, 264, 2700} |
स॒हदा᳚नुं पुरुहूत क्षि॒यन्त॑मह॒स्तमि᳚न्द्र॒ सं पि॑ण॒क्कुणा᳚रुम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒भि वृ॒त्रं वर्ध॑मानं॒ पिया᳚रुम॒पाद॑मिन्द्र त॒वसा᳚ जघन्थ ||{8/22}{3.2.2.3}{3.30.8}{3.3.1.8}{184, 264, 2701} |
नि सा᳚म॒नामि॑षि॒रामि᳚न्द्र॒ भूमिं᳚ म॒हीम॑पा॒रां सद॑ने ससत्थ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो, अ॒न्तरि॑क्ष॒मर्ष॒न्त्वाप॒स्त्वये॒ह प्रसू᳚ताः ||{9/22}{3.2.2.4}{3.30.9}{3.3.1.9}{185, 264, 2702} |
अ॒ला॒तृ॒णो व॒ल इ᳚न्द्र व्र॒जो गोः पु॒रा हन्तो॒र्भय॑मानो॒ व्या᳚र |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सु॒गान् प॒थो, अ॑कृणोन्नि॒रजे॒ गाः प्राव॒न्वाणीः᳚ पुरुहू॒तं धम᳚न्तीः ||{10/22}{3.2.2.5}{3.30.10}{3.3.1.10}{186, 264, 2703} |
एको॒ द्वे वसु॑मती समी॒ची, इन्द्र॒ आ प॑प्रौ पृथि॒वीमु॒त द्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} उ॒तान्तरि॑क्षाद॒भि नः॑ समी॒क इ॒षो र॒थीः स॒युजः॑ शूर॒ वाजा॑न् ||{11/22}{3.2.3.1}{3.30.11}{3.3.1.11}{187, 264, 2704} |
दिशः॒ सूर्यो॒ न मि॑नाति॒ प्रदि॑ष्टा दि॒वेदि॑वे॒ हर्य॑श्वप्रसूताः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सं यदान॒ळध्व॑न॒ आदिदश्वै᳚र्वि॒मोच॑नं कृणुते॒ तत् त्व॑स्य ||{12/22}{3.2.3.2}{3.30.12}{3.3.1.12}{188, 264, 2705} |
दिदृ॑क्षन्त उ॒षसो॒ याम᳚न्न॒क्तोर्वि॒वस्व॑त्या॒ महि॑ चि॒त्रमनी᳚कम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} विश्वे᳚ जानन्ति महि॒ना यदागा॒दिन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ||{13/22}{3.2.3.3}{3.30.13}{3.3.1.13}{189, 264, 2706} |
महि॒ ज्योति॒र्निहि॑तं व॒क्षणा᳚स्वा॒मा प॒क्वं च॑रति॒ बिभ्र॑ती॒ गौः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} विश्वं॒ स्वाद्म॒ सम्भृ॑तमु॒स्रिया᳚यां॒ यत्सी॒मिन्द्रो॒, अद॑धा॒द् भोज॑नाय ||{14/22}{3.2.3.4}{3.30.14}{3.3.1.14}{190, 264, 2707} |
इन्द्र॒ दृह्य॑ यामको॒शा, अ॑भूवन् य॒ज्ञाय॑ शिक्ष गृण॒ते सखि॑भ्यः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दु॒र्मा॒यवो᳚ दु॒रेवा॒ मर्त्या᳚सो निष॒ङ्गिणो᳚ रि॒पवो॒ हन्त्वा᳚सः ||{15/22}{3.2.3.5}{3.30.15}{3.3.1.15}{191, 264, 2708} |
सं घोषः॑ शृण्वेऽव॒मैर॒मित्रै᳚र्ज॒ही न्ये᳚ष्व॒शनिं॒ तपि॑ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वृ॒श्चेम॒धस्ता॒द् वि रु॑जा॒ सह॑स्व ज॒हि रक्षो᳚ मघवन् र॒न्धय॑स्व ||{16/22}{3.2.4.1}{3.30.16}{3.3.1.16}{192, 264, 2709} |
उद् वृ॑ह॒ रक्षः॑ स॒हमू᳚लमिन्द्र वृ॒श्चा मध्यं॒ प्रत्यग्रं᳚ शृणीहि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} आ कीव॑तः सल॒लूकं᳚ चकर्थ ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ||{17/22}{3.2.4.2}{3.30.17}{3.3.1.17}{193, 264, 2710} |
स्व॒स्तये᳚ वा॒जिभि॑श्च प्रणेतः॒ सं यन्म॒हीरिष॑ आ॒सत्सि॑ पू॒र्वीः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} रा॒यो व॒न्तारो᳚ बृह॒तः स्या᳚मा॒स्मे, अ॑स्तु॒ भग॑ इन्द्र प्र॒जावा॑न् ||{18/22}{3.2.4.3}{3.30.18}{3.3.1.18}{194, 264, 2711} |
आ नो᳚ भर॒ भग॑मिन्द्र द्यु॒मन्तं॒ नि ते᳚ दे॒ष्णस्य॑ धीमहि प्ररे॒के |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ऊ॒र्व इ॑व पप्रथे॒ कामो᳚, अ॒स्मे तमा पृ॑ण वसुपते॒ वसू᳚नाम् ||{19/22}{3.2.4.4}{3.30.19}{3.3.1.19}{195, 264, 2712} |
इ॒मं कामं᳚ मन्दया॒ गोभि॒रश्वै᳚श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्व॒र्यवो᳚ म॒तिभि॒स्तुभ्यं॒ विप्रा॒, इन्द्रा᳚य॒ वाहः॑ कुशि॒कासो᳚, अक्रन् ||{20/22}{3.2.4.5}{3.30.20}{3.3.1.20}{196, 264, 2713} |
आ नो᳚ गो॒त्रा द॑र्दृहि गोपते॒ गाः सम॒स्मभ्यं᳚ स॒नयो᳚ यन्तु॒ वाजाः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दि॒वक्षा᳚, असि वृषभ स॒त्यशु॑ष्मो॒ऽस्मभ्यं॒ सु म॑घवन् बोधि गो॒दाः ||{21/22}{3.2.4.6}{3.30.21}{3.3.1.21}{197, 264, 2714} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{22/22}{3.2.4.7}{3.30.22}{3.3.1.22}{198, 264, 2715} |
[25] शासद्वह्निरिति द्वाविंशत्यृचस्य सूक्तस्य इषीरथिः कुशिक इंद्रत्रिष्टुप् | |
शास॒द् वह्नि॑र्दुहि॒तुर्न॒प्त्यं᳚ गाद् वि॒द्वाँ, ऋ॒तस्य॒ दीधि॑तिं सप॒र्यन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} पि॒ता यत्र॑ दुहि॒तुः सेक॑मृ॒ञ्जन् त्सं श॒ग्म्ये᳚न॒ मन॑सा दध॒न्वे ||{1/22}{3.2.5.1}{3.31.1}{3.3.2.1}{199, 265, 2716} |
न जा॒मये॒ तान्वो᳚ रि॒क्थमा᳚रैक् च॒कार॒ गर्भं᳚ सनि॒तुर्नि॒धान᳚म् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} यदी᳚ मा॒तरो᳚ ज॒नय᳚न्त॒ वह्नि॑म॒न्यः क॒र्ता सु॒कृतो᳚र॒न्य ऋ॒न्धन् ||{2/22}{3.2.5.2}{3.31.2}{3.3.2.2}{200, 265, 2717} |
अ॒ग्निर्ज॑ज्ञे जु॒ह्वा॒३॑(आ॒) रेज॑मानो म॒हस्पु॒त्राँ, अ॑रु॒षस्य॑ प्र॒यक्षे᳚ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} म॒हान् गर्भो॒ मह्या जा॒तमे᳚षां म॒ही प्र॒वृद्धर्य॑श्वस्य य॒ज्ञैः ||{3/22}{3.2.5.3}{3.31.3}{3.3.2.3}{201, 265, 2718} |
अ॒भि जैत्री᳚रसचन्त स्पृधा॒नं महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} तं जा᳚न॒तीः प्रत्युदा᳚यन्नु॒षासः॒ पति॒र्गवा᳚मभव॒देक॒ इन्द्रः॑ ||{4/22}{3.2.5.4}{3.31.4}{3.3.2.4}{202, 265, 2719} |
वी॒ळौ स॒तीर॒भि धीरा᳚, अतृन्दन् प्रा॒चाहि᳚न्व॒न् मन॑सा स॒प्त विप्राः᳚ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} विश्वा᳚मविन्दन् प॒थ्या᳚मृ॒तस्य॑ प्रजा॒नन्नित्ता नम॒सा वि॑वेश ||{5/22}{3.2.5.5}{3.31.5}{3.3.2.5}{203, 265, 2720} |
वि॒दद्यदी᳚ स॒रमा᳚ रु॒ग्णमद्रे॒र्महि॒ पाथः॑ पू॒र्व्यं स॒ध्र्य॑क्कः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} अग्रं᳚ नयत् सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं᳚ प्रथ॒मा जा᳚न॒ती गा᳚त् ||{6/22}{3.2.6.1}{3.31.6}{3.3.2.6}{204, 265, 2721} |
अग॑च्छदु॒ विप्र॑तमः सखी॒यन्नसू᳚दयत् सु॒कृते॒ गर्भ॒मद्रिः॑ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} स॒सान॒ मर्यो॒ युव॑भिर्मख॒स्यन्नथा᳚भव॒दङ्गि॑राः स॒द्यो, अर्च॑न् ||{7/22}{3.2.6.2}{3.31.7}{3.3.2.7}{205, 265, 2722} |
स॒तःस॑तः प्रति॒मानं᳚ पुरो॒भूर्विश्वा᳚ वेद॒ जनि॑मा॒ हन्ति॒ शुष्ण᳚म् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} प्र णो᳚ दि॒वः प॑द॒वीर्ग॒व्युरर्च॒न् त्सखा॒ सखीँ᳚रमुञ्च॒न्निर॑व॒द्यात् ||{8/22}{3.2.6.3}{3.31.8}{3.3.2.8}{206, 265, 2723} |
नि ग᳚व्य॒ता मन॑सा सेदुर॒र्कैः कृ᳚ण्वा॒नासो᳚, अमृत॒त्वाय॑ गा॒तुम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} इ॒दं चि॒न्नु सद॑नं॒ भूर्ये᳚षां॒ येन॒ मासाँ॒, असि॑षासन्नृ॒तेन॑ ||{9/22}{3.2.6.4}{3.31.9}{3.3.2.9}{207, 265, 2724} |
स॒म्पश्य॑माना, अमदन्न॒भि स्वं पयः॑ प्र॒त्नस्य॒ रेत॑सो॒ दुघा᳚नाः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} वि रोद॑सी, अतप॒द् घोष॑ एषां जा॒ते नि॒ष्ठामद॑धु॒र्गोषु॑ वी॒रान् ||{10/22}{3.2.6.5}{3.31.10}{3.3.2.10}{208, 265, 2725} |
स जा॒तेभि᳚र्वृत्र॒हा सेदु॑ ह॒व्यैरुदु॒स्रिया᳚, असृज॒दिन्द्रो᳚, अ॒र्कैः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} उ॒रू॒च्य॑स्मै घृ॒तव॒द् भर᳚न्ती॒ मधु॒ स्वाद्म॑ दुदुहे॒ जेन्या॒ गौः ||{11/22}{3.2.7.1}{3.31.11}{3.3.2.11}{209, 265, 2726} |
पि॒त्रे चि॑च्चक्रुः॒ सद॑नं॒ सम॑स्मै॒ महि॒ त्विषी᳚मत् सु॒कृतो॒ वि हि ख्यन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} वि॒ष्क॒भ्नन्तः॒ स्कम्भ॑नेना॒ जनि॑त्री॒, आसी᳚ना, ऊ॒र्ध्वं र॑भ॒सं वि मि᳚न्वन् ||{12/22}{3.2.7.2}{3.31.12}{3.3.2.12}{210, 265, 2727} |
म॒ही यदि॑ धि॒षणा᳚ शि॒श्नथे॒ धात् स॑द्यो॒वृधं᳚ वि॒भ्व१॑(अं॒) रोद॑स्योः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} गिरो॒ यस्मि᳚न्ननव॒द्याः स॑मी॒चीर्विश्वा॒, इन्द्रा᳚य॒ तवि॑षी॒रनु॑त्ताः ||{13/22}{3.2.7.3}{3.31.13}{3.3.2.13}{211, 265, 2728} |
मह्या ते᳚ स॒ख्यं व॑श्मि श॒क्तीरा वृ॑त्र॒घ्ने नि॒युतो᳚ यन्ति पू॒र्वीः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} महि॑ स्तो॒त्रमव॒ आग᳚न्म सू॒रेर॒स्माकं॒ सु म॑घवन् बोधि गो॒पाः ||{14/22}{3.2.7.4}{3.31.14}{3.3.2.14}{212, 265, 2729} |
महि॒ क्षेत्रं᳚ पु॒रु श्च॒न्द्रं वि॑वि॒द्वानादित् सखि॑भ्यश्च॒रथं॒ समै᳚रत् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} इन्द्रो॒ नृभि॑रजन॒द्दीद्या᳚नः सा॒कं सूर्य॑मु॒षसं᳚ गा॒तुम॒ग्निम् ||{15/22}{3.2.7.5}{3.31.15}{3.3.2.15}{213, 265, 2730} |
अ॒पश्चि॑दे॒ष वि॒भ्वो॒३॑(ओ॒) दमू᳚नाः॒ प्र स॒ध्रीची᳚रसृजद् वि॒श्वश्च᳚न्द्राः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} मध्वः॑ पुना॒नाः क॒विभिः॑ प॒वित्रै॒र्द्युभि᳚र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः ||{16/22}{3.2.8.1}{3.31.16}{3.3.2.16}{214, 265, 2731} |
अनु॑ कृ॒ष्णे वसु॑धिती जिहाते, उ॒भे सूर्य॑स्य मं॒हना॒ यज॑त्रे |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} परि॒ यत्ते᳚ महि॒मानं᳚ वृ॒जध्यै॒ सखा᳚य इन्द्र॒ काम्या᳚ ऋजि॒प्याः ||{17/22}{3.2.8.2}{3.31.17}{3.3.2.17}{215, 265, 2732} |
पति॑र्भव वृत्रहन् त्सू॒नृता᳚नां गि॒रां वि॒श्वायु᳚र्वृष॒भो व॑यो॒धाः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} आ नो᳚ गहि स॒ख्येभिः॑ शि॒वेभि᳚र्म॒हान् म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ||{18/22}{3.2.8.3}{3.31.18}{3.3.2.18}{216, 265, 2733} |
तम᳚ङ्गिर॒स्वन्नम॑सा सप॒र्यन् नव्यं᳚ कृणोमि॒ सन्य॑से पुरा॒जाम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} द्रुहो॒ वि या᳚हि बहु॒ला, अदे᳚वीः॒ स्व॑श्च नो मघवन् त्सा॒तये᳚ धाः ||{19/22}{3.2.8.4}{3.31.19}{3.3.2.19}{217, 265, 2734} |
मिहः॑ पाव॒काः प्रत॑ता, अभूवन् त्स्व॒स्ति नः॑ पिपृहि पा॒रमा᳚साम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} इन्द्र॒ त्वं र॑थि॒रः पा᳚हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो᳚ नः ||{20/22}{3.2.8.5}{3.31.20}{3.3.2.20}{218, 265, 2735} |
अदे᳚दिष्ट वृत्र॒हा गोप॑ति॒र्गा, अ॒न्तः कृ॒ष्णाँ, अ॑रु॒षैर्धाम॑भिर्गात् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} प्र सू॒नृता᳚ दि॒शमा᳚न ऋ॒तेन॒ दुर॑श्च॒ विश्वा᳚, अवृणो॒दप॒ स्वाः ||{21/22}{3.2.8.6}{3.31.21}{3.3.2.21}{219, 265, 2736} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{22/22}{3.2.8.7}{3.31.22}{3.3.2.22}{220, 265, 2737} |
[26] इंद्रसोममिति सप्तदशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
इन्द्र॒ सोमं᳚ सोमपते॒ पिबे॒मं माध्यं᳚दिनं॒ सव॑नं॒ चारु॒ यत्ते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र॒प्रुथ्या॒ शिप्रे᳚ मघवन्नृजीषिन् वि॒मुच्या॒ हरी᳚, इ॒ह मा᳚दयस्व ||{1/17}{3.2.9.1}{3.32.1}{3.3.3.1}{221, 266, 2738} |
गवा᳚शिरं म॒न्थिन॑मिन्द्र शु॒क्रं पिबा॒ सोमं᳚ ररि॒मा ते॒ मदा᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ब्र॒ह्म॒कृता॒ मारु॑तेना ग॒णेन॑ स॒जोषा᳚ रु॒द्रैस् तृ॒पदा वृ॑षस्व ||{2/17}{3.2.9.2}{3.32.2}{3.3.3.2}{222, 266, 2739} |
ये ते॒ शुष्मं॒ ये तवि॑षी॒मव॑र्ध॒न्नर्च᳚न्त इन्द्र म॒रुत॑स्त॒ ओजः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} माध्यं᳚दिने॒ सव॑ने वज्रहस्त॒ पिबा᳚ रु॒द्रेभिः॒ सग॑णः सुशिप्र ||{3/17}{3.2.9.3}{3.32.3}{3.3.3.3}{223, 266, 2740} |
त इन्न्व॑स्य॒ मधु॑मद् विविप्र॒ इन्द्र॑स्य॒ शर्धो᳚ म॒रुतो॒ य आस॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} येभि᳚र्वृ॒त्रस्ये᳚षि॒तो वि॒वेदा᳚म॒र्मणो॒ मन्य॑मानस्य॒ मर्म॑ ||{4/17}{3.2.9.4}{3.32.4}{3.3.3.4}{224, 266, 2741} |
म॒नु॒ष्वदि᳚न्द्र॒ सव॑नं जुषा॒णः पिबा॒ सोमं॒ शश्व॑ते वी॒र्या᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स आ व॑वृत्स्व हर्यश्व य॒ज्ञैः स॑र॒ण्युभि॑र॒पो, अर्णा᳚ सिसर्षि ||{5/17}{3.2.9.5}{3.32.5}{3.3.3.5}{225, 266, 2742} |
त्वम॒पो यद्ध॑ वृ॒त्रं ज॑घ॒न्वाँ, अत्याँ᳚, इव॒ प्रासृ॑जः॒ सर्त॒वाजौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शया᳚नमिन्द्र॒ चर॑ता व॒धेन॑ वव्रि॒वांसं॒ परि॑ दे॒वीरदे᳚वम् ||{6/17}{3.2.10.1}{3.32.6}{3.3.3.6}{226, 266, 2743} |
यजा᳚म॒ इन्नम॑सा वृ॒द्धमिन्द्रं᳚ बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा᳚नम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यस्य॑ प्रि॒ये म॒मतु᳚र्य॒ज्ञिय॑स्य॒ न रोद॑सी महि॒मानं᳚ म॒माते᳚ ||{7/17}{3.2.10.2}{3.32.7}{3.3.3.7}{227, 266, 2744} |
इन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि᳚ व्र॒तानि॑ दे॒वा न मि॑नन्ति॒ विश्वे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दा॒धार॒ यः पृ॑थि॒वीं द्यामु॒तेमां ज॒जान॒ सूर्य॑मु॒षसं᳚ सु॒दंसाः᳚ ||{8/17}{3.2.10.3}{3.32.8}{3.3.3.8}{228, 266, 2745} |
अद्रो᳚घ स॒त्यं तव॒ तन्म॑हि॒त्वं स॒द्यो यज्जा॒तो, अपि॑बो ह॒ सोम᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} न द्याव॑ इन्द्र त॒वस॑स्त॒ ओजो॒ नाहा॒ न मासाः᳚ श॒रदो᳚ वरन्त ||{9/17}{3.2.10.4}{3.32.9}{3.3.3.9}{229, 266, 2746} |
त्वं स॒द्यो, अ॑पिबो जा॒त इ᳚न्द्र॒ मदा᳚य॒ सोमं᳚ पर॒मे व्यो᳚मन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यद्ध॒ द्यावा᳚पृथि॒वी, आवि॑वेशी॒रथा᳚भवः पू॒र्व्यः का॒रुधा᳚याः ||{10/17}{3.2.10.5}{3.32.10}{3.3.3.10}{230, 266, 2747} |
अह॒न्नहिं᳚ परि॒शया᳚न॒मर्ण॑ ओजा॒यमा᳚नं तुविजात॒ तव्या॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} न ते᳚ महि॒त्वमनु॑ भू॒दध॒ द्यौर्यद॒न्यया᳚ स्फि॒ग्या॒३॑(आ॒) क्षामव॑स्थाः ||{11/17}{3.2.11.1}{3.32.11}{3.3.3.11}{231, 266, 2748} |
य॒ज्ञो हि त॑ इन्द्र॒ वर्ध॑नो॒ भूदु॒त प्रि॒यः सु॒तसो᳚मो मि॒येधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} य॒ज्ञेन॑ य॒ज्ञम॑व य॒ज्ञियः॒ सन् य॒ज्ञस्ते॒ वज्र॑महि॒हत्य॑ आवत् ||{12/17}{3.2.11.2}{3.32.12}{3.3.3.12}{232, 266, 2749} |
य॒ज्ञेनेन्द्र॒मव॒सा च॑क्रे, अ॒र्वागैनं᳚ सु॒म्नाय॒ नव्य॑से ववृत्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यः स्तोमे᳚भिर्वावृ॒धे पू॒र्व्येभि॒र्यो म॑ध्य॒मेभि॑रु॒त नूत॑नेभिः ||{13/17}{3.2.11.3}{3.32.13}{3.3.3.13}{233, 266, 2750} |
वि॒वेष॒ यन्मा᳚ धि॒षणा᳚ ज॒जान॒ स्तवै᳚ पु॒रा पार्या॒दिन्द्र॒मह्नः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अंह॑सो॒ यत्र॑ पी॒पर॒द् यथा᳚ नो ना॒वेव॒ यान्त॑मु॒भये᳚ हवन्ते ||{14/17}{3.2.11.4}{3.32.14}{3.3.3.14}{234, 266, 2751} |
आपू᳚र्णो, अस्य क॒लशः॒ स्वाहा॒ सेक्ते᳚व॒ कोशं᳚ सिसिचे॒ पिब॑ध्यै |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} समु॑ प्रि॒या, आव॑वृत्र॒न् मदा᳚य प्रदक्षि॒णिद॒भि सोमा᳚स॒ इन्द्र᳚म् ||{15/17}{3.2.11.5}{3.32.15}{3.3.3.15}{235, 266, 2752} |
न त्वा᳚ गभी॒रः पु॑रुहूत॒ सिन्धु॒र्नाद्र॑यः॒ परि॒ षन्तो᳚ वरन्त |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒त्था सखि॑भ्य इषि॒तो यदि॒न्द्रा ऽऽदृ॒ळ्हं चि॒दरु॑जो॒ गव्य॑मू॒र्वम् ||{16/17}{3.2.11.6}{3.32.16}{3.3.3.16}{236, 266, 2753} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{17/17}{3.2.11.7}{3.32.17}{3.3.3.17}{237, 266, 2754} |
[27] प्रपर्वतानामिति त्रयोदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः चतुर्थी षष्ठ्यष्टमीदशमीनांनदीऋषिकानद्योदेवताः एनावयमेतद्वच आतेकारोरितितिसृणांविश्वामित्रोदेवता इंद्रोअस्मानितिद्वयोरिंद्रस्त्रिष्टुबन्त्यानुष्टुप् | |
प्र पर्व॑तानामुश॒ती, उ॒पस्था॒दश्वे᳚, इव॒ विषि॑ते॒ हास॑माने |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} गावे᳚व शु॒भ्रे मा॒तरा᳚ रिहा॒णे विपा᳚ट्छुतु॒द्री पय॑सा जवेते ||{1/13}{3.2.12.1}{3.33.1}{3.3.4.1}{238, 267, 2755} |
इन्द्रे᳚षिते प्रस॒वं भिक्ष॑माणे॒, अच्छा᳚ समु॒द्रं र॒थ्ये᳚व याथः |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} स॒मा॒रा॒णे, ऊ॒र्मिभिः॒ पिन्व॑माने, अ॒न्या वा᳚म॒न्यामप्ये᳚ति शुभ्रे ||{2/13}{3.2.12.2}{3.33.2}{3.3.4.2}{239, 267, 2756} |
अच्छा॒ सिन्धुं᳚ मा॒तृत॑मामयासं॒ विपा᳚शमु॒र्वीं सु॒भगा᳚मगन्म |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} व॒त्समि॑व मा॒तरा᳚ संरिहा॒णे स॑मा॒नं योनि॒मनु॑ सं॒चर᳚न्ती ||{3/13}{3.2.12.3}{3.33.3}{3.3.4.3}{240, 267, 2757} |
ए॒ना व॒यं पय॑सा॒ पिन्व॑माना॒, अनु॒ योनिं᳚ दे॒वकृ॑तं॒ चर᳚न्तीः |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्} न वर्त॑वे प्रस॒वः सर्ग॑तक्तः किं॒युर्विप्रो᳚ न॒द्यो᳚ जोहवीति ||{4/13}{3.2.12.4}{3.33.4}{3.3.4.4}{241, 267, 2758} |
रम॑ध्वं मे॒ वच॑से सो॒म्याय॒ ऋता᳚वरी॒रुप॑ मुहू॒र्तमेवैः᳚ |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} प्र सिन्धु॒मच्छा᳚ बृह॒ती म॑नी॒षा व॒स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ||{5/13}{3.2.12.5}{3.33.5}{3.3.4.5}{242, 267, 2759} |
इन्द्रो᳚, अ॒स्माँ, अ॑रद॒द् वज्र॑बाहु॒रपा᳚हन् वृ॒त्रं प॑रि॒धिं न॒दीना᳚म् |{नद्यः ऋषिक | इन्द्रः | त्रिष्टुप्} दे॒वो᳚ऽनयत् सवि॒ता सु॑पा॒णिस्तस्य॑ व॒यं प्र॑स॒वे या᳚म उ॒र्वीः ||{6/13}{3.2.13.1}{3.33.6}{3.3.4.6}{243, 267, 2760} |
प्र॒वाच्यं᳚ शश्व॒धा वी॒र्य१॑(अं॒) तदिन्द्र॑स्य॒ कर्म॒ यदहिं᳚ विवृ॒श्चत् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि वज्रे᳚ण परि॒षदो᳚ जघा॒नाय॒न्नापोऽय॑नमि॒च्छमा᳚नाः ||{7/13}{3.2.13.2}{3.33.7}{3.3.4.7}{244, 267, 2761} |
ए॒तद् वचो᳚ जरित॒र्मापि॑ मृष्ठा॒, आ यत्ते॒ घोषा॒नुत्त॑रा यु॒गानि॑ |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्} उ॒क्थेषु॑ कारो॒ प्रति॑ नो जुषस्व॒ मा नो॒ नि कः॑ पुरुष॒त्रा नम॑स्ते ||{8/13}{3.2.13.3}{3.33.8}{3.3.4.8}{245, 267, 2762} |
ओ षु स्व॑सारः का॒रवे᳚ शृणोत य॒यौ वो᳚ दू॒रादन॑सा॒ रथे᳚न |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} नि षू न॑मध्वं॒ भव॑ता सुपा॒रा, अ॑धो।आ॒क्षाः सि᳚न्धवः स्रो॒त्याभिः॑ ||{9/13}{3.2.13.4}{3.33.9}{3.3.4.9}{246, 267, 2763} |
आ ते᳚ कारो शृणवामा॒ वचां᳚सि य॒याथ॑ दू॒रादन॑सा॒ रथे᳚न |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्} नि ते᳚ नंसै पीप्या॒नेव॒ योषा॒ मर्या᳚येव क॒न्या᳚ शश्व॒चै ते᳚ ||{10/13}{3.2.13.5}{3.33.10}{3.3.4.10}{247, 267, 2764} |
यद॒ङ्ग त्वा᳚ भर॒ताः सं॒तरे᳚युर्ग॒व्यन् ग्राम॑ इषि॒त इन्द्र॑जूतः |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} अर्षा॒दह॑ प्रस॒वः सर्ग॑तक्त॒ आ वो᳚ वृणे सुम॒तिं य॒ज्ञिया᳚नाम् ||{11/13}{3.2.14.1}{3.33.11}{3.3.4.11}{248, 267, 2765} |
अता᳚रिषुर्भर॒ता ग॒व्यवः॒ समभ॑क्त॒ विप्रः॑ सुम॒तिं न॒दीना᳚म् |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} प्र पि᳚न्वध्वमि॒षय᳚न्तीः सु॒राधा॒, आ व॒क्षणाः᳚ पृ॒णध्वं᳚ या॒त शीभ᳚म् ||{12/13}{3.2.14.2}{3.33.12}{3.3.4.12}{249, 267, 2766} |
उद्व॑ ऊ॒र्मिः शम्या᳚ ह॒न्त्वापो॒ योक्त्रा᳚णि मुञ्चत |{गाथिनो विश्वामित्रः | नद्यः | अनुष्टुप्} मादु॑ष्कृतौ॒ व्ये᳚नसा॒ऽघ्न्यौ शून॒मार॑ताम् ||{13/13}{3.2.14.3}{3.33.13}{3.3.4.13}{250, 267, 2767} |
[28] इंद्रःपूर्भिरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
इन्द्रः॑ पू॒र्भिदाति॑र॒द् दास॑म॒र्कैर्वि॒दद् व॑सु॒र्दय॑मानो॒ वि शत्रू॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ब्रह्म॑जूतस्त॒न्वा᳚ वावृधा॒नो भूरि॑दात्र॒ आपृ॑ण॒द् रोद॑सी, उ॒भे ||{1/11}{3.2.15.1}{3.34.1}{3.3.5.1}{251, 268, 2768} |
म॒खस्य॑ ते तवि॒षस्य॒ प्र जू॒तिमिय᳚र्मि॒ वाच॑म॒मृता᳚य॒ भूष॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां वि॒शां दैवी᳚नामु॒त पू᳚र्व॒यावा᳚ ||{2/11}{3.2.15.2}{3.34.2}{3.3.5.2}{252, 268, 2769} |
इन्द्रो᳚ वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒ प्र मा॒यिना᳚ममिना॒द् वर्प॑णीतिः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अह॒न्व्यं᳚समु॒शध॒ग् वने᳚ष्वा॒विर्धेना᳚, अकृणोद् रा॒म्याणा᳚म् ||{3/11}{3.2.15.3}{3.34.3}{3.3.5.3}{253, 268, 2770} |
इन्द्रः॑ स्व॒र्षा ज॒नय॒न्नहा᳚नि जि॒गायो॒शिग्भिः॒ पृत॑ना, अभि॒ष्टिः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्रारो᳚चय॒न्मन॑वे के॒तुमह्ना॒मवि᳚न्द॒ज्ज्योति॑र्बृह॒ते रणा᳚य ||{4/11}{3.2.15.4}{3.34.4}{3.3.5.4}{254, 268, 2771} |
इन्द्र॒स्तुजो᳚ ब॒र्हणा॒, आ वि॑वेश नृ॒वद्दधा᳚नो॒ नर्या᳚ पु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अचे᳚तय॒द् धिय॑ इ॒मा ज॑रि॒त्रे प्रेमं वर्ण॑मतिरच्छु॒क्रमा᳚साम् ||{5/11}{3.2.15.5}{3.34.5}{3.3.5.5}{255, 268, 2772} |
म॒हो म॒हानि॑ पनयन्त्य॒स्येन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वृ॒जने᳚न वृजि॒नान् त्सं पि॑पेष मा॒याभि॒र्दस्यूँ᳚र॒भिभू᳚त्योजाः ||{6/11}{3.2.16.1}{3.34.6}{3.3.5.6}{256, 268, 2773} |
यु॒धेन्द्रो᳚ म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒वस्व॑तः॒ सद॑ने, अस्य॒ तानि॒ विप्रा᳚, उ॒क्थेभिः॑ क॒वयो᳚ गृणन्ति ||{7/11}{3.2.16.2}{3.34.7}{3.3.5.7}{257, 268, 2774} |
स॒त्रा॒साहं॒ वरे᳚ण्यं सहो॒दां स॑स॒वांसं॒ स्व॑र॒पश्च॑ दे॒वीः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं᳚ मद॒न्त्यनु॒ धीर॑णासः ||{8/11}{3.2.16.3}{3.34.8}{3.3.5.8}{258, 268, 2775} |
स॒सानात्याँ᳚, उ॒त सूर्यं᳚ ससा॒नेन्द्रः॑ ससान पुरु॒भोज॑सं॒ गाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} हि॒र॒ण्यय॑मु॒त भोगं᳚ ससान ह॒त्वी दस्यू॒न् प्रार्यं॒ वर्ण॑मावत् ||{9/11}{3.2.16.4}{3.34.9}{3.3.5.9}{259, 268, 2776} |
इन्द्र॒ ओष॑धीरसनो॒दहा᳚नि॒ वन॒स्पतीँ᳚रसनोद॒न्तरि॑क्षम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चो ऽथा᳚भवद्दमि॒ताभिक्र॑तूनाम् ||{10/11}{3.2.16.5}{3.34.10}{3.3.5.10}{260, 268, 2777} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{11/11}{3.2.16.6}{3.34.11}{3.3.5.11}{261, 268, 2778} |
[29] तिष्ठाहरीइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा᳚ना या॒हि वा॒युर्न नि॒युतो᳚ नो॒, अच्छ॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} पिबा॒स्यन्धो᳚, अ॒भिसृ॑ष्टो, अ॒स्मे, इन्द्र॒ स्वाहा᳚ ररि॒मा ते॒ मदा᳚य ||{1/11}{3.2.17.1}{3.35.1}{3.3.6.1}{262, 269, 2779} |
उपा᳚जि॒रा पु॑रुहू॒ताय॒ सप्ती॒ हरी॒ रथ॑स्य धू॒र्ष्वा यु॑नज्मि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} द्र॒वद्यथा॒ सम्भृ॑तं वि॒श्वत॑श्चि॒दुपे॒मं य॒ज्ञमा व॑हात॒ इन्द्र᳚म् ||{2/11}{3.2.17.2}{3.35.2}{3.3.6.2}{263, 269, 2780} |
उपो᳚ नयस्व॒ वृष॑णा तपु॒ष्पोतेम॑व॒ त्वं वृ॑षभ स्वधावः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ग्रसे᳚ता॒मश्वा॒ वि मु॑चे॒ह शोणा᳚ दि॒वेदि॑वे स॒दृशी᳚रद्धि धा॒नाः ||{3/11}{3.2.17.3}{3.35.3}{3.3.6.3}{264, 269, 2781} |
ब्रह्म॑णा ते ब्रह्म॒युजा᳚ युनज्मि॒ हरी॒ सखा᳚या सध॒माद॑ आ॒शू |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्थि॒रं रथं᳚ सु॒खमि᳚न्द्राधि॒तिष्ठ᳚न् प्रजा॒नन् वि॒द्वाँ, उप॑ याहि॒ सोम᳚म् ||{4/11}{3.2.17.4}{3.35.4}{3.3.6.4}{265, 269, 2782} |
मा ते॒ हरी॒ वृष॑णा वी॒तपृ॑ष्ठा॒ नि री᳚रम॒न् यज॑मानासो, अ॒न्ये |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒त्याया᳚हि॒ शश्व॑तो व॒यं ते रं᳚ सु॒तेभिः॑ कृणवाम॒ सोमैः᳚ ||{5/11}{3.2.17.5}{3.35.5}{3.3.6.5}{266, 269, 2783} |
तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ् श॑श्वत्त॒मं सु॒मना᳚, अ॒स्य पा᳚हि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒स्मिन् य॒ज्ञे ब॒र्हिष्या नि॒षद्या᳚ दधि॒ष्वेमं ज॒ठर॒ इन्दु॑मिन्द्र ||{6/11}{3.2.18.1}{3.35.6}{3.3.6.6}{267, 269, 2784} |
स्ती॒र्णं ते᳚ ब॒र्हिः सु॒त इ᳚न्द्र॒ सोमः॑ कृ॒ता धा॒ना, अत्त॑वे ते॒ हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तदो᳚कसे पुरु॒शाका᳚य॒ वृष्णे᳚ म॒रुत्व॑ते॒ तुभ्यं᳚ रा॒ता ह॒वींषि॑ ||{7/11}{3.2.18.2}{3.35.7}{3.3.6.7}{268, 269, 2785} |
इ॒मं नरः॒ पर्व॑ता॒ऽस्तुभ्य॒मापः॒ समि᳚न्द्र॒ गोभि॒र्मधु॑मन्तमक्रन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तस्या॒गत्या᳚ सु॒मना᳚ ऋष्व पाहि प्रजा॒नन् वि॒द्वान् प॒थ्या॒३॑(आ॒) अनु॒ स्वाः ||{8/11}{3.2.18.3}{3.35.8}{3.3.6.8}{269, 269, 2786} |
याँ, आभ॑जो म॒रुत॑ इन्द्र॒ सोमे॒ ये त्वामव॑र्ध॒न्नभ॑वन् ग॒णस्ते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तेभि॑रे॒तं स॒जोषा᳚ वावशा॒नो॒३॑(ओ॒)ऽग्नेः पि॑ब जि॒ह्वया॒ सोम॑मिन्द्र ||{9/11}{3.2.18.4}{3.35.9}{3.3.6.9}{270, 269, 2787} |
इन्द्र॒ पिब॑ स्व॒धया᳚ चित् सु॒तस्या॒ऽग्नेर्वा᳚ पाहि जि॒ह्वया᳚ यजत्र |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒ध्व॒र्योर्वा॒ प्रय॑तं शक्र॒ हस्ता॒द्धोतु᳚र्वा य॒ज्ञं ह॒विषो᳚ जुषस्व ||{10/11}{3.2.18.5}{3.35.10}{3.3.6.10}{271, 269, 2788} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{11/11}{3.2.18.6}{3.35.11}{3.3.6.11}{272, 269, 2789} |
[30] इमामूष्वित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोदशम्याआंगिरसोघोरइंद्रस्त्रिष्टुप् | |
इ॒मामू॒ षु प्रभृ॑तिं सा॒तये᳚ धाः॒ शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सु॒तेसु॑ते वावृधे॒ वर्ध॑नेभि॒र्यः कर्म॑भिर्म॒हद्भिः॒ सुश्रु॑तो॒ भूत् ||{1/11}{3.2.19.1}{3.36.1}{3.3.7.1}{273, 270, 2790} |
इन्द्रा᳚य॒ सोमाः᳚ प्र॒दिवो॒ विदा᳚ना, ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा᳚याः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र॒य॒म्यमा᳚ना॒न् प्रति॒ षू गृ॑भा॒येन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ ||{2/11}{3.2.19.2}{3.36.2}{3.3.7.2}{274, 270, 2791} |
पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास॒ इन्द्र॒ सोमा᳚सः प्रथ॒मा, उ॒तेमे |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यथापि॑बः पू॒र्व्याँ, इ᳚न्द्र॒ सोमाँ᳚, ए॒वा पा᳚हि॒ पन्यो᳚, अ॒द्या नवी᳚यान् ||{3/11}{3.2.19.3}{3.36.3}{3.3.7.3}{275, 270, 2792} |
म॒हाँ, अम॑त्रो वृ॒जने᳚ विर॒प्श्यु१॑(उ॒)ग्रं शवः॑ पत्यते धृ॒ष्ण्वोजः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} नाह॑ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा᳚सो॒ हर्य॑श्व॒मम᳚न्दन् ||{4/11}{3.2.19.4}{3.36.4}{3.3.7.4}{276, 270, 2793} |
म॒हाँ, उ॒ग्रो वा᳚वृधे वी॒र्या᳚य स॒माच॑क्रे वृष॒भः काव्ये᳚न |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्रो॒ भगो᳚ वाज॒दा, अ॑स्य॒ गावः॒ प्र जा᳚यन्ते॒ दक्षि॑णा, अस्य पू॒र्वीः ||{5/11}{3.2.19.5}{3.36.5}{3.3.7.5}{277, 270, 2794} |
प्र यत् सिन्ध॑वः प्रस॒वं यथाय॒न्नापः॑ समु॒द्रं र॒थ्ये᳚व जग्मुः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अत॑श्चि॒दिन्द्रः॒ सद॑सो॒ वरी᳚या॒न् यदीं॒ सोमः॑ पृ॒णति॑ दु॒ग्धो, अं॒शुः ||{6/11}{3.2.20.1}{3.36.6}{3.3.7.6}{278, 270, 2795} |
स॒मु॒द्रेण॒ सिन्ध॑वो॒ याद॑माना॒, इन्द्रा᳚य॒ सोमं॒ सुषु॑तं॒ भर᳚न्तः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अं॒शुं दु॑हन्ति ह॒स्तिनो᳚ भ॒रित्रै॒र्मध्वः॑ पुनन्ति॒ धार॑या प॒वित्रैः᳚ ||{7/11}{3.2.20.2}{3.36.7}{3.3.7.7}{279, 270, 2796} |
ह्र॒दा, इ॑व कु॒क्षयः॑ सोम॒धानाः॒ समी᳚ विव्याच॒ सव॑ना पु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अन्ना॒ यदिन्द्रः॑ प्रथ॒मा व्याश॑ वृ॒त्रं ज॑घ॒न्वाँ, अ॑वृणीत॒ सोम᳚म् ||{8/11}{3.2.20.3}{3.36.8}{3.3.7.8}{280, 270, 2797} |
आ तू भ॑र॒ माकि॑रे॒तत् परि॑ ष्ठाद् वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू᳚नाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध᳚र्यश्व॒ प्र य᳚न्धि ||{9/11}{3.2.20.4}{3.36.9}{3.3.7.9}{281, 270, 2798} |
अ॒स्मे प्र य᳚न्धि मघवन् नृजीषि॒न्निन्द्र॑ रा॒यो वि॒श्ववा᳚रस्य॒ भूरेः᳚ |{आङ्गिरसो घोरः | इन्द्रः | त्रिष्टुप्} अ॒स्मे श॒तं श॒रदो᳚ जी॒वसे᳚ धा, अ॒स्मे वी॒राञ्छश्व॑त इन्द्र शिप्रिन् ||{10/11}{3.2.20.5}{3.36.10}{3.3.7.10}{282, 270, 2799} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{11/11}{3.2.20.6}{3.36.11}{3.3.7.11}{283, 270, 2800} |
[31] वार्त्रहत्यायेत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री अंत्यानुष्टुप् | |
वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या᳚य च |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒ त्वा व॑र्तयामसि ||{1/11}{3.2.21.1}{3.37.1}{3.3.8.1}{284, 271, 2801} |
अ॒र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षुः॑ शतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घतः॑ ||{2/11}{3.2.21.2}{3.37.2}{3.3.8.2}{285, 271, 2802} |
नामा᳚नि ते शतक्रतो॒ विश्वा᳚भिर्गी॒र्भिरी᳚महे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्रा᳚भिमाति॒षाह्ये᳚ ||{3/11}{3.2.21.3}{3.37.3}{3.3.8.3}{286, 271, 2803} |
पु॒रु॒ष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑स्य चर्षणी॒धृतः॑ ||{4/11}{3.2.21.4}{3.37.4}{3.3.8.4}{287, 271, 2804} |
इन्द्रं᳚ वृ॒त्राय॒ हन्त॑वे पुरुहू॒तमुप॑ ब्रुवे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} भरे᳚षु॒ वाज॑सातये ||{5/11}{3.2.21.5}{3.37.5}{3.3.8.5}{288, 271, 2805} |
वाजे᳚षु सास॒हिर्भ॑व॒ त्वामी᳚महे शतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑ वृ॒त्राय॒ हन्त॑वे ||{6/11}{3.2.22.1}{3.37.6}{3.3.8.6}{289, 271, 2806} |
द्यु॒म्नेषु॑ पृत॒नाज्ये᳚ पृत्सु॒तूर्षु॒ श्रव॑स्सु च |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒ साक्ष्वा॒भिमा᳚तिषु ||{7/11}{3.2.22.2}{3.37.7}{3.3.8.7}{290, 271, 2807} |
शु॒ष्मिन्त॑मं न ऊ॒तये᳚ द्यु॒म्निनं᳚ पाहि॒ जागृ॑विम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒ सोमं᳚ शतक्रतो ||{8/11}{3.2.22.3}{3.37.8}{3.3.8.8}{291, 271, 2808} |
इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने᳚षु प॒ञ्चसु॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒ तानि॑ त॒ आ वृ॑णे ||{9/11}{3.2.22.4}{3.37.9}{3.3.8.9}{292, 271, 2809} |
अग᳚न्निन्द्र॒ श्रवो᳚ बृ॒हद् द्यु॒म्नं द॑धिष्व दु॒ष्टर᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उत्ते॒ शुष्मं᳚ तिरामसि ||{10/11}{3.2.22.5}{3.37.10}{3.3.8.10}{293, 271, 2810} |
अ॒र्वा॒वतो᳚ न॒ आ ग॒ह्यथो᳚ शक्र परा॒वतः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्} उ॒ लो॒को यस्ते᳚, अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि ||{11/11}{3.2.22.6}{3.37.11}{3.3.8.11}{294, 271, 2811} |
[32] अभितष्ठेवेति दशर्चस्य सूक्तस्य वैश्वामित्रः प्रजापतिरिंद्रस्त्रिष्टुप् (वाच्यः प्रजापतिर्वा विश्वामित्रोवा) | |
अ॒भि तष्टे᳚व दीधया मनी॒षामत्यो॒ न वा॒जी सु॒धुरो॒ जिहा᳚नः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} अ॒भि प्रि॒याणि॒ मर्मृ॑श॒त् परा᳚णि क॒वीँरि॑च्छामि सं॒दृशे᳚ सुमे॒धाः ||{1/10}{3.2.23.1}{3.38.1}{3.3.9.1}{295, 272, 2812} |
इ॒नोत पृ॑च्छ॒ जनि॑मा कवी॒नां म॑नो॒धृतः॑ सु॒कृत॑स्तक्षत॒ द्याम् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} इ॒मा, उ॑ ते प्र॒ण्यो॒३॑(ओ॒) वर्ध॑माना॒ मनो᳚वाता॒, अध॒ नु धर्म॑णि ग्मन् ||{2/10}{3.2.23.2}{3.38.2}{3.3.9.2}{296, 272, 2813} |
नि षी॒मिदत्र॒ गुह्या॒ दधा᳚ना, उ॒त क्ष॒त्राय॒ रोद॑सी॒ सम᳚ञ्जन् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} सं मात्रा᳚भिर्ममि॒रे ये॒मुरु॒र्वी, अ॒न्तर्म॒ही समृ॑ते॒ धाय॑से धुः ||{3/10}{3.2.23.3}{3.38.3}{3.3.9.3}{297, 272, 2814} |
आ॒तिष्ठ᳚न्तं॒ परि॒ विश्वे᳚, अभूष॒ञ्छ्रियो॒ वसा᳚नश्चरति॒ स्वरो᳚चिः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} म॒हत्तद् वृष्णो॒, असु॑रस्य॒ नामा ऽऽ वि॒श्वरू᳚पो, अ॒मृता᳚नि तस्थौ ||{4/10}{3.2.23.4}{3.38.4}{3.3.9.4}{298, 272, 2815} |
असू᳚त॒ पूर्वो᳚ वृष॒भो ज्याया᳚नि॒मा, अ॑स्य शु॒रुधः॑ सन्ति पू॒र्वीः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} दिवो᳚ नपाता वि॒दथ॑स्य धी॒भिः, क्ष॒त्रं रा᳚जाना प्र॒दिवो᳚ दधाथे ||{5/10}{3.2.23.5}{3.38.5}{3.3.9.5}{299, 272, 2816} |
त्रीणि॑ राजाना वि॒दथे᳚ पु॒रूणि॒ परि॒ विश्वा᳚नि भूषथः॒ सदां᳚सि |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान् व्र॒ते ग᳚न्ध॒र्वाँ, अपि॑ वा॒युके᳚शान् ||{6/10}{3.2.24.1}{3.38.6}{3.3.9.6}{300, 272, 2817} |
तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरा नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} अ॒न्यद᳚न्यदसु॒र्य१॑(अं॒) वसा᳚ना॒ नि मा॒यिनो᳚ ममिरे रू॒पम॑स्मिन् ||{7/10}{3.2.24.2}{3.38.7}{3.3.9.7}{301, 272, 2818} |
तदिन्न्व॑स्य सवि॒तुर्नकि᳚र्मे हिर॒ण्ययी᳚म॒मतिं॒ यामशि॑श्रेत् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे, अपी᳚व॒ योषा॒ जनि॑मानि वव्रे ||{8/10}{3.2.24.3}{3.38.8}{3.3.9.8}{302, 272, 2819} |
यु॒वं प्र॒त्नस्य॑ साधथो म॒हो यद् दैवी᳚ स्व॒स्तिः परि॑ णः स्यातम् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू᳚पा॒ विश्वे᳚ पश्यन्ति मा॒यिनः॑ कृ॒तानि॑ ||{9/10}{3.2.24.4}{3.38.9}{3.3.9.9}{303, 272, 2820} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{10/10}{3.2.24.5}{3.38.10}{3.3.9.10}{304, 272, 2821} |
[33] इंद्रंमतिरिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
इन्द्रं᳚ म॒तिर्हृ॒द आ व॒च्यमा॒नाच्छा॒ पतिं॒ स्तोम॑तष्टा जिगाति |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} या जागृ॑विर्वि॒दथे᳚ श॒स्यमा॒नेन्द्र॒ यत्ते॒ जाय॑ते वि॒द्धि तस्य॑ ||{1/9}{3.2.25.1}{3.39.1}{3.4.1.1}{305, 273, 2822} |
दि॒वश्चि॒दा पू॒र्व्या जाय॑माना॒ वि जागृ॑विर्वि॒दथे᳚ श॒स्यमा᳚ना |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भ॒द्रा वस्त्रा॒ण्यर्जु॑ना॒ वसा᳚ना॒ सेयम॒स्मे स॑न॒जा पित्र्या॒ धीः ||{2/9}{3.2.25.2}{3.39.2}{3.4.1.2}{306, 273, 2823} |
य॒मा चि॒दत्र॑ यम॒सूर॑सूत जि॒ह्वाया॒, अग्रं॒ पत॒दा ह्यस्था᳚त् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वपूं᳚षि जा॒ता मि॑थु॒ना स॑चेते तमो॒हना॒ तपु॑षो बु॒ध्न एता᳚ ||{3/9}{3.2.25.3}{3.39.3}{3.4.1.3}{307, 273, 2824} |
नकि॑रेषां निन्दि॒ता मर्त्ये᳚षु॒ ये, अ॒स्माकं᳚ पि॒तरो॒ गोषु॑ यो॒धाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्र॑ एषां दृंहि॒ता माहि॑नावा॒नुद् गो॒त्राणि॑ ससृजे दं॒सना᳚वान् ||{4/9}{3.2.25.4}{3.39.4}{3.4.1.4}{308, 273, 2825} |
सखा᳚ ह॒ यत्र॒ सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वा सत्व॑भि॒र्गा, अ॑नु॒ग्मन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स॒त्यं तदिन्द्रो᳚ द॒शभि॒र्दश॑ग्वैः॒ सूर्यं᳚ विवेद॒ तम॑सि क्षि॒यन्त᳚म् ||{5/9}{3.2.25.5}{3.39.5}{3.4.1.5}{309, 273, 2826} |
इन्द्रो॒ मधु॒ सम्भृ॑तमु॒स्रिया᳚यां प॒द्वद् वि॑वेद श॒फव॒न्नमे॒ गोः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} गुहा᳚ हि॒तं गुह्यं᳚ गू॒ळ्हम॒प्सु हस्ते᳚ दधे॒ दक्षि॑णे॒ दक्षि॑णावान् ||{6/9}{3.2.26.1}{3.39.6}{3.4.1.6}{310, 273, 2827} |
ज्योति᳚र्वृणीत॒ तम॑सो विजा॒नन्ना॒रे स्या᳚म दुरि॒ताद॒भीके᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒मा गिरः॑ सोमपाः सोमवृद्ध जु॒षस्वे᳚न्द्र पुरु॒तम॑स्य का॒रोः ||{7/9}{3.2.26.2}{3.39.7}{3.4.1.7}{311, 273, 2828} |
ज्योति᳚र्य॒ज्ञाय॒ रोद॑सी॒, अनु॑ ष्यादा॒रे स्या᳚म दुरि॒तस्य॒ भूरेः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भूरि॑ चि॒द्धि तु॑ज॒तो मर्त्य॑स्य सुपा॒रासो᳚ वसवो ब॒र्हणा᳚वत् ||{8/9}{3.2.26.3}{3.39.8}{3.4.1.8}{312, 273, 2829} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{9/9}{3.2.26.4}{3.39.9}{3.4.1.9}{313, 273, 2830} |
[34] इंद्रत्वेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री | |
इन्द्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे᳚ हवामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} स पा᳚हि॒ मध्वो॒, अन्ध॑सः ||{1/9}{3.3.1.1}{3.40.1}{3.4.2.1}{314, 274, 2831} |
इन्द्र॑ क्रतु॒विदं᳚ सु॒तं सोमं᳚ हर्य पुरुष्टुत |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} पिबा वृ॑षस्व॒ तातृ॑पिम् ||{2/9}{3.3.1.2}{3.40.2}{3.4.2.2}{315, 274, 2832} |
इन्द्र॒ प्र णो᳚ धि॒तावा᳚नं य॒ज्ञं विश्वे᳚भिर्दे॒वेभिः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} ति॒र स्त॑वान विश्पते ||{3/9}{3.3.1.3}{3.40.3}{3.4.2.3}{316, 274, 2833} |
इन्द्र॒ सोमाः᳚ सु॒ता, इ॒मे तव॒ प्र य᳚न्ति सत्पते |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} क्षयं᳚ च॒न्द्रास॒ इन्द॑वः ||{4/9}{3.3.1.4}{3.40.4}{3.4.2.4}{317, 274, 2834} |
द॒धि॒ष्वा ज॒ठरे᳚ सु॒तं सोम॑मिन्द्र॒ वरे᳚ण्यम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} तव॑ द्यु॒क्षास॒ इन्द॑वः ||{5/9}{3.3.1.5}{3.40.5}{3.4.2.5}{318, 274, 2835} |
गिर्व॑णः पा॒हि नः॑ सु॒तं मधो॒र्धारा᳚भिरज्यसे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒ त्वादा᳚त॒मिद् यशः॑ ||{6/9}{3.3.2.1}{3.40.6}{3.4.2.6}{319, 274, 2836} |
अ॒भि द्यु॒म्नानि॑ व॒निन॒ इन्द्रं᳚ सचन्ते॒, अक्षि॑ता |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} पी॒त्वी सोम॑स्य वावृधे ||{7/9}{3.3.2.2}{3.40.7}{3.4.2.7}{320, 274, 2837} |
अ॒र्वा॒वतो᳚ न॒ आ ग॑हि परा॒वत॑श्च वृत्रहन् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इ॒मा जु॑षस्व नो॒ गिरः॑ ||{8/9}{3.3.2.3}{3.40.8}{3.4.2.8}{321, 274, 2838} |
यद᳚न्त॒रा प॑रा॒वत॑ मर्वा॒वतं᳚ च हू॒यसे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्रे॒ह तत॒ आ ग॑हि ||{9/9}{3.3.2.4}{3.40.9}{3.4.2.9}{322, 274, 2839} |
[35] आतूनइंद्रेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री | |
आ तू न॑ इन्द्र म॒द्र्य॑ग्घुवा॒नः सोम॑पीतये |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} हरि॑भ्यां याह्यद्रिवः ||{1/9}{3.3.3.1}{3.41.1}{3.4.3.1}{323, 275, 2840} |
स॒त्तो होता᳚ न ऋ॒त्विय॑स्तिस्ति॒रे ब॒र्हिरा᳚नु॒षक् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} अयु॑ज्रन् प्रा॒तरद्र॑यः ||{2/9}{3.3.3.2}{3.41.2}{3.4.3.2}{324, 275, 2841} |
इ॒मा ब्रह्म॑ ब्रह्मवाहः क्रि॒यन्त॒ आ ब॒र्हिः सी᳚द |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} वी॒हि शू᳚र पुरो॒ळाश᳚म् ||{3/9}{3.3.3.3}{3.41.3}{3.4.3.3}{325, 275, 2842} |
रा॒र॒न्धि सव॑नेषु ण ए॒षु स्तोमे᳚षु वृत्रहन् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उ॒क्थेष्वि᳚न्द्र गिर्वणः ||{4/9}{3.3.3.4}{3.41.4}{3.4.3.4}{326, 275, 2843} |
म॒तयः॑ सोम॒पामु॒रुं रि॒हन्ति॒ शव॑स॒स्पति᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्रं᳚ व॒त्सं न मा॒तरः॑ ||{5/9}{3.3.3.5}{3.41.5}{3.4.3.5}{327, 275, 2844} |
स म᳚न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा᳚ म॒हे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} न स्तो॒तारं᳚ नि॒दे क॑रः ||{6/9}{3.3.4.1}{3.41.6}{3.4.3.6}{328, 275, 2845} |
व॒यमि᳚न्द्र त्वा॒यवो᳚ ह॒विष्म᳚न्तो जरामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उ॒त त्वम॑स्म॒युर्व॑सो ||{7/9}{3.3.4.2}{3.41.7}{3.4.3.7}{329, 275, 2846} |
मारे, अ॒स्मद् वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ्या᳚हि |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑ स्वधावो॒ मत्स्वे॒ह ||{8/9}{3.3.4.3}{3.41.8}{3.4.3.8}{330, 275, 2847} |
अ॒र्वाञ्चं᳚ त्वा सु॒खे रथे॒ वह॑तामिन्द्र के॒शिना᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} घृ॒तस्नू᳚ ब॒र्हिरा॒सदे᳚ ||{9/9}{3.3.4.4}{3.41.9}{3.4.3.9}{331, 275, 2848} |
[36] उपनइति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र इंद्रोगायत्री | |
उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा᳚शिरम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} हरि॑भ्यां॒ यस्ते᳚, अस्म॒युः ||{1/9}{3.3.5.1}{3.42.1}{3.4.4.1}{332, 276, 2849} |
तमि᳚न्द्र॒ मद॒मा ग॑हि बर्हिः॒ष्ठां ग्राव॑भिः सु॒तम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} कु॒विन्न्व॑स्य तृ॒प्णवः॑ ||{2/9}{3.3.5.2}{3.42.2}{3.4.4.2}{333, 276, 2850} |
इन्द्र॑मि॒त्था गिरो॒ ममाच्छा᳚गुरिषि॒ता, इ॒तः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} आ॒वृते॒ सोम॑पीतये ||{3/9}{3.3.5.3}{3.42.3}{3.4.4.3}{334, 276, 2851} |
इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै᳚रि॒ह ह॑वामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ||{4/9}{3.3.5.4}{3.42.4}{3.4.4.4}{335, 276, 2852} |
इन्द्र॒ सोमाः᳚ सु॒ता, इ॒मे तान् द॑धिष्व शतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} ज॒ठरे᳚ वाजिनीवसो ||{5/9}{3.3.5.5}{3.42.5}{3.4.4.5}{336, 276, 2853} |
वि॒द्मा हि त्वा᳚ धनंज॒यं वाजे᳚षु दधृ॒षं क॑वे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} अधा᳚ ते सु॒म्नमी᳚महे ||{6/9}{3.3.6.1}{3.42.6}{3.4.4.6}{337, 276, 2854} |
इ॒ममि᳚न्द्र॒ गवा᳚शिरं॒ यवा᳚शिरं च नः पिब |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} आ॒गत्या॒ वृष॑भिः सु॒तम् ||{7/9}{3.3.6.2}{3.42.7}{3.4.4.7}{338, 276, 2855} |
तुभ्येदि᳚न्द्र॒ स्व ओ॒क्ये॒३॑(ए॒) सोमं᳚ चोदामि पी॒तये᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} ए॒ष रा᳚रन्तु ते हृ॒दि ||{8/9}{3.3.6.3}{3.42.8}{3.4.4.8}{339, 276, 2856} |
त्वां सु॒तस्य॑ पी॒तये᳚ प्र॒त्नमि᳚न्द्र हवामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} कु॒शि॒कासो᳚, अव॒स्यवः॑ ||{9/9}{3.3.6.4}{3.42.9}{3.4.4.9}{340, 276, 2857} |
[37] आयाह्यर्वाङित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
आ या᳚ह्य॒र्वाङुप॑ वन्धुरे॒ष्ठास्तवेदनु॑ प्र॒दिवः॑ सोम॒पेय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्रि॒या सखा᳚या॒ वि मु॒चोप॑ ब॒र्हिस्त्वामि॒मे ह᳚व्य॒वाहो᳚ हवन्ते ||{1/8}{3.3.7.1}{3.43.1}{3.4.5.1}{341, 277, 2858} |
आ या᳚हि पू॒र्वीरति॑ चर्ष॒णीराँ, अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒मा हि त्वा᳚ म॒तयः॒ स्तोम॑तष्टा॒, इन्द्र॒ हव᳚न्ते स॒ख्यं जु॑षा॒णाः ||{2/8}{3.3.7.2}{3.43.2}{3.4.5.2}{342, 277, 2859} |
आ नो᳚ य॒ज्ञं न॑मो॒वृधं᳚ स॒जोषा॒, इन्द्र॑ देव॒ हरि॑भिर्याहि॒ तूय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒हं हि त्वा᳚ म॒तिभि॒र्जोह॑वीमि घृ॒तप्र॑याः सध॒मादे॒ मधू᳚नाम् ||{3/8}{3.3.7.3}{3.43.3}{3.4.5.3}{343, 277, 2860} |
आ च॒ त्वामे॒ता वृष॑णा॒ वहा᳚तो॒ हरी॒ सखा᳚या सु॒धुरा॒ स्वङ्गा᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} धा॒नाव॒दिन्द्रः॒ सव॑नं जुषा॒णः सखा॒ सख्युः॑ शृणव॒द् वन्द॑नानि ||{4/8}{3.3.7.4}{3.43.4}{3.4.5.4}{344, 277, 2861} |
कु॒विन्मा᳚ गो॒पां कर॑से॒ जन॑स्य कु॒विद् राजा᳚नं मघवन्नृजीषिन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} कु॒विन्म॒ ऋषिं᳚ पपि॒वांसं᳚ सु॒तस्य॑ कु॒विन्मे॒ वस्वो᳚, अ॒मृत॑स्य॒ शिक्षाः᳚ ||{5/8}{3.3.7.5}{3.43.5}{3.4.5.5}{345, 277, 2862} |
आ त्वा᳚ बृ॒हन्तो॒ हर॑यो युजा॒ना, अ॒र्वागि᳚न्द्र सध॒मादो᳚ वहन्तु |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र ये द्वि॒ता दि॒व ऋ॒ञ्जन्त्याताः॒ सुस᳚म्मृष्टासो वृष॒भस्य॑ मू॒राः ||{6/8}{3.3.7.6}{3.43.6}{3.4.5.6}{346, 277, 2863} |
इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॒ आ यं ते᳚ श्ये॒न उ॑श॒ते ज॒भार॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यस्य॒ मदे᳚ च्या॒वय॑सि॒ प्र कृ॒ष्टीर्यस्य॒ मदे॒, अप॑ गो॒त्रा व॒वर्थ॑ ||{7/8}{3.3.7.7}{3.43.7}{3.4.5.7}{347, 277, 2864} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{8/8}{3.3.7.8}{3.43.8}{3.4.5.8}{348, 277, 2865} |
[38] अयंतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती | |
अ॒यं ते᳚, अस्तु हर्य॒तः सोम॒ आ हरि॑भिः सु॒तः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} जु॒षा॒ण इ᳚न्द्र॒ हरि॑भिर्न॒ आ ग॒ह्या ति॑ष्ठ॒ हरि॑तं॒ रथ᳚म् ||{1/5}{3.3.8.1}{3.44.1}{3.4.6.1}{349, 278, 2866} |
ह॒र्यन्नु॒षस॑मर्चयः॒ सूर्यं᳚ ह॒र्यन्न॑रोचयः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} वि॒द्वाँश्चि॑कि॒त्वान् ह᳚र्यश्व वर्धस॒ इन्द्र॒ विश्वा᳚, अ॒भि श्रियः॑ ||{2/5}{3.3.8.2}{3.44.2}{3.4.6.2}{350, 278, 2867} |
द्यामिन्द्रो॒ हरि॑धायसं पृथि॒वीं हरि॑वर्पसम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} अधा᳚रयद्ध॒रितो॒र्भूरि॒ भोज॑नं॒ ययो᳚र॒न्तर्हरि॒श्चर॑त् ||{3/5}{3.3.8.3}{3.44.3}{3.4.6.3}{351, 278, 2868} |
ज॒ज्ञा॒नो हरि॑तो॒ वृषा॒ विश्व॒मा भा᳚ति रोच॒नम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} हर्य॑श्वो॒ हरि॑तं धत्त॒ आयु॑ध॒मा वज्रं᳚ बा॒ह्वोर्हरि᳚म् ||{4/5}{3.3.8.4}{3.44.4}{3.4.6.4}{352, 278, 2869} |
इन्द्रो᳚ ह॒र्यन्त॒मर्जु॑नं॒ वज्रं᳚ शु॒क्रैर॒भीवृ॑तम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} अपा᳚वृणो॒द्धरि॑भि॒रद्रि॑भिः सु॒तमुद् गा हरि॑भिराजत ||{5/5}{3.3.8.5}{3.44.5}{3.4.6.5}{353, 278, 2870} |
[39] आमंद्रैरिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती | |
आ म॒न्द्रैरि᳚न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} मा त्वा॒ के चि॒न्नि य॑म॒न्विं न पा॒शिनोऽति॒ धन्वे᳚व॒ ताँ, इ॑हि ||{1/5}{3.3.9.1}{3.45.1}{3.4.7.1}{354, 279, 2871} |
वृ॒त्र॒खा॒दो व॑लंरु॒जः पु॒रां द॒र्मो, अ॒पाम॒जः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} स्थाता॒ रथ॑स्य॒ हर्यो᳚रभिस्व॒र इन्द्रो᳚ दृ॒ळ्हा चि॑दारु॒जः ||{2/5}{3.3.9.2}{3.45.2}{3.4.7.2}{355, 279, 2872} |
ग॒म्भी॒राँ, उ॑द॒धीँरि॑व॒ क्रतुं᳚ पुष्यसि॒ गा, इ॑व |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} प्र सु॑गो॒पा यव॑सं धे॒नवो᳚ यथाऽह्र॒दं कु॒ल्या, इ॑वाशत ||{3/5}{3.3.9.3}{3.45.3}{3.4.7.3}{356, 279, 2873} |
आ न॒स्तुजं᳚ र॒यिं भ॒रांशं॒ न प्र॑तिजान॒ते |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} वृ॒क्षं प॒क्वं फल॑म॒ङ्कीव॑ धूनु॒हीन्द्र॑ स॒म्पार॑णं॒ वसु॑ ||{4/5}{3.3.9.4}{3.45.4}{3.4.7.4}{357, 279, 2874} |
स्व॒युरि᳚न्द्र स्व॒राळ॑सि॒ स्मद्दि॑ष्टिः॒ स्वय॑शस्तरः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} स वा᳚वृधा॒न ओज॑सा पुरुष्टुत॒ भवा᳚ नः सु॒श्रव॑स्तमः ||{5/5}{3.3.9.5}{3.45.5}{3.4.7.5}{358, 279, 2875} |
[40] युध्मस्यतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रत्रिष्टुप् | |
यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज॑ उ॒ग्रस्य॒ यूनः॒ स्थवि॑रस्य॒ घृष्वेः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अजू᳚र्यतो व॒ज्रिणो᳚ वी॒र्या॒३॑(आ॒)णीन्द्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ ||{1/5}{3.3.10.1}{3.46.1}{3.4.8.1}{359, 280, 2876} |
म॒हाँ, अ॑सि महिष॒ वृष्ण्ये᳚भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो, अ॒न्यान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया᳚ च क्ष॒यया᳚ च॒ जना॑न् ||{2/5}{3.3.10.2}{3.46.2}{3.4.8.2}{360, 280, 2877} |
प्र मात्रा᳚भी रिरिचे॒ रोच॑मानः॒ प्र दे॒वेभि᳚र्वि॒श्वतो॒, अप्र॑तीतः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र म॒ज्मना᳚ दि॒व इन्द्रः॑ पृथि॒व्याः प्रोरोर्म॒हो, अ॒न्तरि॑क्षादृजी॒षी ||{3/5}{3.3.10.3}{3.46.3}{3.4.8.3}{361, 280, 2878} |
उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु१॑(उ॒)ग्रं वि॒श्वव्य॑चसमव॒तं म॑ती॒नाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्रं॒ सोमा᳚सः प्र॒दिवि॑ सु॒तासः॑ समु॒द्रं न स्र॒वत॒ आ वि॑शन्ति ||{4/5}{3.3.10.4}{3.46.4}{3.4.8.4}{362, 280, 2879} |
यं सोम॑मिन्द्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तं ते᳚ हिन्वन्ति॒ तमु॑ ते मृजन्त्यध्व॒र्यवो᳚ वृषभ॒ पात॒वा, उ॑ ||{5/5}{3.3.10.5}{3.46.5}{3.4.8.5}{363, 280, 2880} |
[41] मरुत्वाँइंद्रेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
म॒रुत्वाँ᳚, इन्द्र वृष॒भो रणा᳚य॒ पिबा॒ सोम॑मनुष्व॒धं मदा᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} आ सि᳚ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वं राजा᳚सि प्र॒दिवः॑ सु॒ताना᳚म् ||{1/5}{3.3.11.1}{3.47.1}{3.4.9.1}{364, 281, 2881} |
स॒जोषा᳚, इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं᳚ पिब वृत्र॒हा शू᳚र वि॒द्वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ज॒हि शत्रूँ॒रप॒ मृधो᳚ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो᳚ नः ||{2/5}{3.3.11.2}{3.47.2}{3.4.9.2}{365, 281, 2882} |
उ॒त ऋ॒तुभि᳚रृतुपाः पाहि॒ सोम॒मिन्द्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} याँ, आभ॑जो म॒रुतो॒ ये त्वान्वह᳚न् वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ ||{3/5}{3.3.11.3}{3.47.3}{3.4.9.3}{366, 281, 2883} |
ये त्वा᳚हि॒हत्ये᳚ मघव॒न्नव॑र्ध॒न् ये शा᳚म्ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ये त्वा᳚ नू॒नम॑नु॒मद᳚न्ति॒ विप्राः॒ पिबे᳚न्द्र॒ सोमं॒ सग॑णो म॒रुद्भिः॑ ||{4/5}{3.3.11.4}{3.47.4}{3.4.9.4}{367, 281, 2884} |
म॒रुत्व᳚न्तं वृष॒भं वा᳚वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ||{5/5}{3.3.11.5}{3.47.5}{3.4.9.5}{368, 281, 2885} |
[42] सद्योहजातइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीनः॒ प्रभ॑र्तुमाव॒दन्ध॑सः सु॒तस्य॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सा॒धोः पि॑ब प्रतिका॒मं यथा᳚ ते॒ रसा᳚शिरः प्रथ॒मं सो॒म्यस्य॑ ||{1/5}{3.3.12.1}{3.48.1}{3.4.10.1}{369, 282, 2886} |
यज्जाय॑था॒स्तदह॑रस्य॒ कामें॒शोः पी॒यूष॑मपिबो गिरि॒ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तं ते᳚ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसि᳚ञ्च॒दग्रे᳚ ||{2/5}{3.3.12.2}{3.48.2}{3.4.10.2}{370, 282, 2887} |
उ॒प॒स्थाय॑ मा॒तर॒मन्न॑मैट्ट ति॒ग्मम॑पश्यद॒भि सोम॒मूधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र॒या॒वय᳚न्नचर॒द् गृत्सो᳚, अ॒न्यान् म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ||{3/5}{3.3.12.3}{3.48.3}{3.4.10.3}{371, 282, 2888} |
उ॒ग्रस्तु॑रा॒षाळ॒भिभू᳚त्योजा यथाव॒शं त॒न्वं᳚ चक्र ए॒षः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} त्वष्टा᳚र॒मिन्द्रो᳚ ज॒नुषा᳚भि॒भूया॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ||{4/5}{3.3.12.4}{3.48.4}{3.4.10.4}{372, 282, 2889} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{5/5}{3.3.12.5}{3.48.5}{3.4.10.5}{373, 282, 2890} |
[43] शंसामद्दामिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
शंसा᳚ म॒हामिन्द्रं॒ यस्मि॒न् विश्वा॒, आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यं सु॒क्रतुं᳚ धि॒षणे᳚ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां᳚ ज॒नय᳚न्त दे॒वाः ||{1/5}{3.3.13.1}{3.49.1}{3.4.11.1}{374, 283, 2891} |
यं नु नकिः॒ पृत॑नासु स्व॒राजं᳚ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया᳚, अमिना॒दायु॒र्दस्योः᳚ ||{2/5}{3.3.13.2}{3.49.2}{3.4.11.2}{375, 283, 2892} |
स॒हावा᳚ पृ॒त्सु त॒रणि॒र्नार्वा᳚ व्यान॒शी रोद॑सी मे॒हना᳚वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भगो॒ न का॒रे हव्यो᳚ मती॒नां पि॒तेव॒ चारुः॑ सु॒हवो᳚ वयो॒धाः ||{3/5}{3.3.13.3}{3.49.3}{3.4.11.3}{376, 283, 2893} |
ध॒र्ता दि॒वो रज॑सस् पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य॒ विभ॑क्ता भा॒गं धि॒षणे᳚व॒ वाज᳚म् ||{4/5}{3.3.13.4}{3.49.4}{3.4.11.4}{377, 283, 2894} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{5/5}{3.3.13.5}{3.49.5}{3.4.11.5}{378, 283, 2895} |
[44] इंद्रः स्वाहेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
इन्द्रः॒ स्वाहा᳚ पिबतु॒ यस्य॒ सोम॑ आ॒गत्या॒ तुम्रो᳚ वृष॒भो म॒रुत्वा॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ओरु॒व्यचाः᳚ पृणतामे॒भिरन्नै॒रास्य॑ ह॒विस्त॒न्व१॑(अः॒) काम॑मृध्याः ||{1/5}{3.3.14.1}{3.50.1}{3.4.12.1}{379, 284, 2896} |
आ ते᳚ सप॒र्यू ज॒वसे᳚ युनज्मि॒ ययो॒रनु॑ प्र॒दिवः॑ श्रु॒ष्टिमावः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒ह त्वा᳚ धेयु॒र्हर॑यः सुशिप्र॒ पिबा॒ त्व१॑(अ॒)स्य सुषु॑तस्य॒ चारोः᳚ ||{2/5}{3.3.14.2}{3.50.2}{3.4.12.2}{380, 284, 2897} |
गोभि᳚र्मिमि॒क्षुं द॑धिरे सुपा॒रमिन्द्रं॒ ज्यैष्ठ्या᳚य॒ धाय॑से गृणा॒नाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} म॒न्दा॒नः सोमं᳚ पपि॒वाँ, ऋ॑जीषि॒न् त्सम॒स्मभ्यं᳚ पुरु॒धा गा, इ॑षण्य ||{3/5}{3.3.14.3}{3.50.3}{3.4.12.3}{381, 284, 2898} |
इ॒मं कामं᳚ मन्दया॒ गोभि॒रश्वै᳚श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्व॒र्यवो᳚ म॒तिभि॒स्तुभ्यं॒ विप्रा॒, इन्द्रा᳚य॒ वाहः॑ कुशि॒कासो᳚, अक्रन् ||{4/5}{3.3.14.4}{3.50.4}{3.4.12.4}{382, 284, 2899} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{5/5}{3.3.14.5}{3.50.5}{3.4.12.5}{383, 284, 2900} |
[45] चर्षणीधृतमिति द्वादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् आद्यास्तिस्रोजगत्यः अंत्यास्तिस्रोगायत्र्यः | |
च॒र्ष॒णी॒धृतं᳚ म॒घवा᳚नमु॒क्थ्य१॑(अ॒)मिन्द्रं॒ गिरो᳚ बृह॒तीर॒भ्य॑नूषत |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} वा॒वृ॒धा॒नं पु॑रुहू॒तं सु॑वृ॒क्तिभि॒रम॑र्त्यं॒ जर॑माणं दि॒वेदि॑वे ||{1/12}{3.3.15.1}{3.51.1}{3.4.13.1}{384, 285, 2901} |
श॒तक्र॑तुमर्ण॒वं शा॒किनं॒ नरं॒ गिरो᳚ म॒ इन्द्र॒मुप॑ यन्ति वि॒श्वतः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} वा॒ज॒सनिं᳚ पू॒र्भिदं॒ तूर्णि॑म॒प्तुरं᳚ धाम॒साच॑मभि॒षाचं᳚ स्व॒र्विद᳚म् ||{2/12}{3.3.15.2}{3.51.2}{3.4.13.2}{385, 285, 2902} |
आ॒क॒रे वसो᳚र्जरि॒ता प॑नस्यतेऽने॒हसः॒ स्तुभ॒ इन्द्रो᳚ दुवस्यति |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} वि॒वस्व॑तः॒ सद॑न॒ आ हि पि॑प्रि॒ये स॑त्रा॒साह॑मभिमाति॒हनं᳚ स्तुहि ||{3/12}{3.3.15.3}{3.51.3}{3.4.13.3}{386, 285, 2903} |
नृ॒णामु॑ त्वा॒ नृत॑मं गी॒र्भिरु॒क्थैर॒भि प्र वी॒रम॑र्चता स॒बाधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सं सह॑से पुरुमा॒यो जि॑हीते॒ नमो᳚, अस्य प्र॒दिव॒ एक॑ ईशे ||{4/12}{3.3.15.4}{3.51.4}{3.4.13.4}{387, 285, 2904} |
पू॒र्वीर॑स्य नि॒ष्षिधो॒ मर्त्ये᳚षु पु॒रू वसू᳚नि पृथि॒वी बि॑भर्ति |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्रा᳚य॒ द्याव॒ ओष॑धीरु॒तापो᳚ र॒यिं र॑क्षन्ति जी॒रयो॒ वना᳚नि ||{5/12}{3.3.15.5}{3.51.5}{3.4.13.5}{388, 285, 2905} |
तुभ्यं॒ ब्रह्मा᳚णि॒ गिर॑ इन्द्र॒ तुभ्यं᳚ स॒त्रा द॑धिरे हरिवो जु॒षस्व॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} बो॒ध्या॒३॑(आ॒)पिरव॑सो॒ नूत॑नस्य॒ सखे᳚ वसो जरि॒तृभ्यो॒ वयो᳚ धाः ||{6/12}{3.3.16.1}{3.51.6}{3.4.13.6}{389, 285, 2906} |
इन्द्र॑ मरुत्व इ॒ह पा᳚हि॒ सोमं॒ यथा᳚ शार्या॒ते, अपि॑बः सु॒तस्य॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तव॒ प्रणी᳚ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ||{7/12}{3.3.16.2}{3.51.7}{3.4.13.7}{390, 285, 2907} |
स वा᳚वशा॒न इ॒ह पा᳚हि॒ सोमं᳚ म॒रुद्भि॑रिन्द्र॒ सखि॑भिः सु॒तं नः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} जा॒तं यत् त्वा॒ परि॑ दे॒वा, अभू᳚षन् म॒हे भरा᳚य पुरुहूत॒ विश्वे᳚ ||{8/12}{3.3.16.3}{3.51.8}{3.4.13.8}{391, 285, 2908} |
अ॒प्तूर्ये᳚ मरुत आ॒पिरे॒षोऽम᳚न्द॒न्निन्द्र॒मनु॒ दाति॑वाराः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तेभिः॑ सा॒कं पि॑बतु वृत्रखा॒दः सु॒तं सोमं᳚ दा॒शुषः॒ स्वे स॒धस्थे᳚ ||{9/12}{3.3.16.4}{3.51.9}{3.4.13.9}{392, 285, 2909} |
इ॒दं ह्यन्वोज॑सा सु॒तं रा᳚धानां पते |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} पिबा॒ त्व१॑(अ॒)स्य गि᳚र्वणः ||{10/12}{3.3.16.5}{3.51.10}{3.4.13.10}{393, 285, 2910} |
यस्ते॒, अनु॑ स्व॒धामस॑त् सु॒ते नि य॑च्छ त॒न्व᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} स त्वा᳚ ममत्तु सो॒म्यम् ||{11/12}{3.3.16.6}{3.51.11}{3.4.13.11}{394, 285, 2911} |
प्र ते᳚, अश्नोतु कु॒क्ष्योः प्रेन्द्र॒ ब्रह्म॑णा॒ शिरः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} प्र बा॒हू शू᳚र॒ राध॑से ||{12/12}{3.3.16.7}{3.51.12}{3.4.13.12}{395, 285, 2912} |
[46] धानावंतमित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् अध्याश्चतस्रोगायत्र्यः षष्ठीजगती | |
धा॒नाव᳚न्तं कर॒म्भिण॑मपू॒पव᳚न्तमु॒क्थिन᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑ प्रा॒तर्जु॑षस्व नः ||{1/8}{3.3.17.1}{3.52.1}{3.4.14.1}{396, 286, 2913} |
पु॒रो॒ळाशं᳚ पच॒त्यं᳚ जु॒षस्वे॒न्द्रा गु॑रस्व च |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} तुभ्यं᳚ ह॒व्यानि॑ सिस्रते ||{2/8}{3.3.17.2}{3.52.2}{3.4.14.2}{397, 286, 2914} |
पु॒रो॒ळाशं᳚ च नो॒ घसो᳚ जो॒षया᳚से॒ गिर॑श्च नः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} व॒धू॒युरि॑व॒ योष॑णाम् ||{3/8}{3.3.17.3}{3.52.3}{3.4.14.3}{398, 286, 2915} |
पु॒रो॒ळाशं᳚ सनश्रुत प्रातःसा॒वे जु॑षस्व नः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒ क्रतु॒र्हि ते᳚ बृ॒हन् ||{4/8}{3.3.17.4}{3.52.4}{3.4.14.4}{399, 286, 2916} |
माध्यं᳚दिनस्य॒ सव॑नस्य धा॒नाः पु॑रो॒ळाश॑मिन्द्र कृष्वे॒ह चारु᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र यत् स्तो॒ता ज॑रि॒ता तूर्ण्य॑र्थो वृषा॒यमा᳚ण॒ उप॑ गी॒र्भिरीट्टे᳚ ||{5/8}{3.3.17.5}{3.52.5}{3.4.14.5}{400, 286, 2917} |
तृ॒तीये᳚ धा॒नाः सव॑ने पुरुष्टुत पुरो॒ळाश॒माहु॑तं मामहस्व नः |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} ऋ॒भु॒मन्तं॒ वाज॑वन्तं त्वा कवे॒ प्रय॑स्वन्त॒ उप॑ शिक्षेम धी॒तिभिः॑ ||{6/8}{3.3.18.1}{3.52.6}{3.4.14.6}{401, 286, 2918} |
पू॒ष॒ण्वते᳚ ते चकृमा कर॒म्भं हरि॑वते॒ हर्य॑श्वाय धा॒नाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒पू॒पम॑द्धि॒ सग॑णो म॒रुद्भिः॒ सोमं᳚ पिब वृत्र॒हा शू᳚र वि॒द्वान् ||{7/8}{3.3.18.2}{3.52.7}{3.4.14.7}{402, 286, 2919} |
प्रति॑ धा॒ना भ॑रत॒ तूय॑मस्मै पुरो॒ळाशं᳚ वी॒रत॑माय नृ॒णाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दि॒वेदि॑वे स॒दृशी᳚रिन्द्र॒ तुभ्यं॒ वर्ध᳚न्तु त्वा सोम॒पेया᳚य धृष्णो ||{8/8}{3.3.18.3}{3.52.8}{3.4.14.8}{403, 286, 2920} |
[47] इंद्रापर्वतेति चतुर्विंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र ऋषिरिंद्रोदेवता आद्यायाइंद्रापर्वतौ पंचदश्यादिद्वयोः ससर्परीवाक् ततश्चतसृणांरथांगानित्रिष्टुप् दशमीषोळश्यौजगत्यौ द्वादशीद्वाविंश्योनुष्टुभः त्रयोदशीगायत्री अष्टादशीबृहती | |
इन्द्रा᳚पर्वता बृह॒ता रथे᳚न वा॒मीरिष॒ आ व॑हतं सु॒वीराः᳚ |{गाथिनो विश्वामित्रः | इन्द्रापर्वतौ | त्रिष्टुप्} वी॒तं ह॒व्यान् य॑ध्व॒रेषु॑ देवा॒ वर्धे᳚थां गी॒र्भिरिळ॑या॒ मद᳚न्ता ||{1/24}{3.3.19.1}{3.53.1}{3.4.15.1}{404, 287, 2921} |
तिष्ठा॒ सु कं᳚ मघव॒न् मा परा᳚ गाः॒ सोम॑स्य॒ नु त्वा॒ सुषु॑तस्य यक्षि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} पि॒तुर्न पु॒त्रः सिच॒मा र॑भे त॒ इन्द्र॒ स्वादि॑ष्ठया गि॒रा श॑चीवः ||{2/24}{3.3.19.2}{3.53.2}{3.4.15.2}{405, 287, 2922} |
शंसा᳚वाध्वर्यो॒ प्रति॑ मे गृणी॒हीन्द्रा᳚य॒ वाहः॑ कृणवाव॒ जुष्ट᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} एदं ब॒र्हिर्यज॑मानस्य सी॒दाथा᳚ च भूदु॒क्थमिन्द्रा᳚य श॒स्तम् ||{3/24}{3.3.19.3}{3.53.3}{3.4.15.3}{406, 287, 2923} |
जा॒येदस्तं᳚ मघव॒न् त्सेदु॒ योनि॒स्तदित् त्वा᳚ यु॒क्ता हर॑यो वहन्तु |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} य॒दा क॒दा च॑ सु॒नवा᳚म॒ सोम॑म॒ग्निष्ट्वा᳚ दू॒तो ध᳚न् वा॒त्यच्छ॑ ||{4/24}{3.3.19.4}{3.53.4}{3.4.15.4}{407, 287, 2924} |
परा᳚ याहि मघव॒न्ना च॑ या॒हीन्द्र॑ भ्रातरुभ॒यत्रा᳚ ते॒, अर्थ᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं᳚ वि॒मोच॑नं वा॒जिनो॒ रास॑भस्य ||{5/24}{3.3.19.5}{3.53.5}{3.4.15.5}{408, 287, 2925} |
अपाः॒ सोम॒मस्त॑मिन्द्र॒ प्र या᳚हि कल्या॒णीर्जा॒या सु॒रणं᳚ गृ॒हे ते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं᳚ वि॒मोच॑नं वा॒जिनो॒ दक्षि॑णावत् ||{6/24}{3.3.20.1}{3.53.6}{3.4.15.6}{409, 287, 2926} |
इ॒मे भो॒जा, अङ्गि॑रसो॒ विरू᳚पा दि॒वस्पु॒त्रासो॒, असु॑रस्य वी॒राः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒श्वामि॑त्राय॒ दद॑तो म॒घानि॑ सहस्रसा॒वे प्र ति॑रन्त॒ आयुः॑ ||{7/24}{3.3.20.2}{3.53.7}{3.4.15.7}{410, 287, 2927} |
रू॒पंरू᳚पं म॒घवा᳚ बोभवीति मा॒याः कृ᳚ण्वा॒नस्त॒न्व१॑(अं॒) परि॒ स्वाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} त्रिर्यद्दि॒वः परि॑ मुहू॒र्तमागा॒त् स्वैर्मन्त्रै॒रनृ॑तुपा, ऋ॒तावा᳚ ||{8/24}{3.3.20.3}{3.53.8}{3.4.15.8}{411, 287, 2928} |
म॒हाँ, ऋषि॑र्देव॒जा दे॒वजू॒तोऽस्त॑भ्ना॒त् सिन्धु॑मर्ण॒वं नृ॒चक्षाः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒श्वामि॑त्रो॒ यदव॑हत् सु॒दास॒मप्रि॑यायत कुशि॒केभि॒रिन्द्रः॑ ||{9/24}{3.3.20.4}{3.53.9}{3.4.15.9}{412, 287, 2929} |
हं॒सा, इ॑व कृणुथ॒ श्लोक॒मद्रि॑भि॒र्मद᳚न्तो गी॒र्भिर॑ध्व॒रे सु॒ते सचा᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} दे॒वेभि᳚र्विप्रा, ऋषयो नृचक्षसो॒ वि पि॑बध्वं कुशिकाः सो॒म्यं मधु॑ ||{10/24}{3.3.20.5}{3.53.10}{3.4.15.10}{413, 287, 2930} |
उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्व॒मश्वं᳚ रा॒ये प्र मु᳚ञ्चता सु॒दासः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} राजा᳚ वृ॒त्रं ज᳚ङ्घन॒त् प्रागपा॒गुद॒गथा᳚ यजाते॒ वर॒ आ पृ॑थि॒व्याः ||{11/24}{3.3.21.1}{3.53.11}{3.4.15.11}{414, 287, 2931} |
य इ॒मे रोद॑सी, उ॒भे, अ॒हमिन्द्र॒मतु॑ष्टवम् |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्} वि॒श्वामि॑त्रस्य रक्षति॒ ब्रह्मे॒दं भार॑तं॒ जन᳚म् ||{12/24}{3.3.21.2}{3.53.12}{3.4.15.12}{415, 287, 2932} |
वि॒श्वामि॑त्रा, अरासत॒ ब्रह्मेन्द्रा᳚य व॒ज्रिणे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} कर॒दिन्नः॑ सु॒राध॑सः ||{13/24}{3.3.21.3}{3.53.13}{3.4.15.13}{416, 287, 2933} |
किं ते᳚ कृण्वन्ति॒ कीक॑टेषु॒ गावो॒ नाशिरं᳚ दु॒ह्रे न त॑पन्ति घ॒र्मम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} आ नो᳚ भर॒ प्रम॑गन्दस्य॒ वेदो᳚ नैचाशा॒खं म॑घवन् रन्धया नः ||{14/24}{3.3.21.4}{3.53.14}{3.4.15.14}{417, 287, 2934} |
स॒स॒र्प॒रीरम॑तिं॒ बाध॑माना बृ॒हन्मि॑माय ज॒मद॑ग्निदत्ता |{गाथिनो विश्वामित्रः | ससर्परी वाक् | त्रिष्टुप्} आ सूर्य॑स्य दुहि॒ता त॑तान॒ श्रवो᳚ दे॒वेष्व॒मृत॑मजु॒र्यम् ||{15/24}{3.3.21.5}{3.53.15}{3.4.15.15}{418, 287, 2935} |
स॒स॒र्प॒रीर॑भर॒त् तूय॑मे॒भ्योऽधि॒ श्रवः॒ पाञ्च॑जन्यासु कृ॒ष्टिषु॑ |{गाथिनो विश्वामित्रः | ससर्परी वाक् | जगती} सा प॒क्ष्या॒३॑(आ॒) नव्य॒मायु॒र्दधा᳚ना॒ यां मे᳚ पलस्तिजमद॒ग्नयो᳚ द॒दुः ||{16/24}{3.3.22.1}{3.53.16}{3.4.15.16}{419, 287, 2936} |
स्थि॒रौ गावौ᳚ भवतां वी॒ळुरक्षो॒ मेषा वि व᳚र्हि॒ मा यु॒गं वि शा᳚रि |{गाथिनो विश्वामित्रः | रथाङ्गानि | त्रिष्टुप्} इन्द्रः॑ पात॒ल्ये᳚ ददतां॒ शरी᳚तो॒ररि॑ष्टनेमे, अ॒भि नः॑ सचस्व ||{17/24}{3.3.22.2}{3.53.17}{3.4.15.17}{420, 287, 2937} |
बलं᳚ धेहि त॒नूषु॑ नो॒ बल॑मिन्द्रान॒ळुत्सु॑ नः |{गाथिनो विश्वामित्रः | रथाङ्गानि | बृहती} बलं᳚ तो॒काय॒ तन॑याय जी॒वसे॒ त्वं हि ब॑ल॒दा, असि॑ ||{18/24}{3.3.22.3}{3.53.18}{3.4.15.18}{421, 287, 2938} |
अ॒भि व्य॑यस्व खदि॒रस्य॒ सार॒मोजो᳚ धेहि स्पन्द॒ने शिं॒शपा᳚याम् |{गाथिनो विश्वामित्रः | रथाङ्गानि | त्रिष्टुप्} अक्ष॑ वीळो वीळित वी॒ळय॑स्व॒ मा यामा᳚द॒स्मादव॑ जीहिपो नः ||{19/24}{3.3.22.4}{3.53.19}{3.4.15.19}{422, 287, 2939} |
अ॒यम॒स्मान् वन॒स्पति॒र्मा च॒ हा मा च॑ रीरिषत् |{गाथिनो विश्वामित्रः | रथाङ्गानि | अनुष्टुप्} स्व॒स्त्या गृ॒हेभ्य॒ आव॒सा, आ वि॒मोच॑नात् ||{20/24}{3.3.22.5}{3.53.20}{3.4.15.20}{423, 287, 2940} |
इन्द्रो॒तिभि॑र्बहु॒लाभि᳚र्नो, अ॒द्य या᳚च्छ्रे॒ष्ठाभि᳚र्मघवञ्छूर जिन्व |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यो नो॒ द्वेष्ट्यध॑रः॒ सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ||{21/24}{3.3.23.1}{3.53.21}{3.4.15.21}{424, 287, 2941} |
प॒र॒शुं चि॒द् वि त॑पति शिम्ब॒लं चि॒द् वि वृ॑श्चति |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्} उ॒खा चि॑दिन्द्र॒ येष᳚न्ती॒ प्रय॑स्ता॒ फेन॑मस्यति ||{22/24}{3.3.23.2}{3.53.22}{3.4.15.22}{425, 287, 2942} |
न साय॑कस्य चिकिते जनासो लो॒धं न॑यन्ति॒ पशु॒ मन्य॑मानाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} नावा᳚जिनं वा॒जिना᳚ हासयन्ति॒ न ग॑र्द॒भं पु॒रो, अश्वा᳚न्नयन्ति ||{23/24}{3.3.23.3}{3.53.23}{3.4.15.23}{426, 287, 2943} |
इ॒म इ᳚न्द्र भर॒तस्य॑ पु॒त्रा, अ॑पपि॒त्वं चि॑कितु॒र्न प्र॑पि॒त्वम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} हि॒न्वन्त्यश्व॒मर॑णं॒ न नित्यं॒ ज्या᳚वाजं॒ परि॑ णयन्त्या॒जौ ||{24/24}{3.3.23.4}{3.53.24}{3.4.15.24}{427, 287, 2944} |
[48] इमंमहइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् (सूक्तभेदप्रयोगपक्षेदेवताः क्रमेण - अग्निः १ विश्वेदेवाः २ द्यावापृथिवी १ विश्वे। १ सूर्यद्यावापृथिव्यः १ द्यावापृथिवी २ द्यौः १ विश्वेदेवाः १ सविता १ विश्वे। २ विष्णुः १ इंद्रः १ अश्विनौ १ विश्वेदेवाः ५ अग्निः १ एवं २२ उत्तरसूक्तेअखिला अपिविश्वेदेवाः)| |
इ॒मं म॒हे वि॑द॒थ्या᳚य शू॒षं शश्व॒त् कृत्व॒ ईड्या᳚य॒ प्र ज॑भ्रुः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} शृ॒णोतु॑ नो॒ दम्ये᳚भि॒रनी᳚कैः शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः ||{1/22}{3.3.24.1}{3.54.1}{3.5.1.1}{428, 288, 2945} |
महि॑ म॒हे दि॒वे, अ॑र्चा पृथि॒व्यै कामो᳚ म इ॒च्छञ्च॑रति प्रजा॒नन् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ययो᳚र्ह॒ स्तोमे᳚ वि॒दथे᳚षु दे॒वाः स॑प॒र्यवो᳚ मा॒दय᳚न्ते॒ सचा॒योः ||{2/22}{3.3.24.2}{3.54.2}{3.5.1.2}{429, 288, 2946} |
यु॒वोरृ॒तं रो᳚दसी स॒त्यम॑स्तु म॒हे षु णः॑ सुवि॒ताय॒ प्र भू᳚तम् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} इ॒दं दि॒वे नमो᳚, अग्ने पृथि॒व्यै स॑प॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न᳚म् ||{3/22}{3.3.24.3}{3.54.3}{3.5.1.3}{430, 288, 2947} |
उ॒तो हि वां᳚ पू॒र्व्या, आ᳚विवि॒द्र ऋता᳚वरी रोदसी सत्य॒वाचः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} नर॑श्चिद् वां समि॒थे शूर॑सातौ ववन्दि॒रे पृ॑थिवि॒ वेवि॑दानाः ||{4/22}{3.3.24.4}{3.54.4}{3.5.1.4}{431, 288, 2948} |
को, अ॒द्धा वे᳚द॒ क इ॒ह प्र वो᳚चद् दे॒वाँ, अच्छा᳚ प॒थ्या॒३॑(आ॒) का समे᳚ति |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ददृ॑श्र एषामव॒मा सदां᳚सि॒ परे᳚षु॒ या गुह्ये᳚षु व्र॒तेषु॑ ||{5/22}{3.3.24.5}{3.54.5}{3.5.1.5}{432, 288, 2949} |
क॒विर्नृ॒चक्षा᳚, अ॒भि षी᳚मचष्ट ऋ॒तस्य॒ योना॒ विघृ॑ते॒ मद᳚न्ती |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} नाना᳚ चक्राते॒ सद॑नं॒ यथा॒ वेः स॑मा॒नेन॒ क्रतु॑ना संविदा॒ने ||{6/22}{3.3.25.1}{3.54.6}{3.5.1.6}{433, 288, 2950} |
स॒मा॒न्या वियु॑ते दू॒रे,अ᳚न्ते ध्रु॒वे प॒दे त॑स्थतुर्जाग॒रूके᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} उ॒त स्वसा᳚रा युव॒ती भव᳚न्ती॒, आदु॑ ब्रुवाते मिथु॒नानि॒ नाम॑ ||{7/22}{3.3.25.2}{3.54.7}{3.5.1.7}{434, 288, 2951} |
विश्वेदे॒ते जनि॑मा॒ सं वि॑विक्तो म॒हो दे॒वान् बिभ्र॑ती॒ न व्य॑थेते |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} एज॑द् ध्रु॒वं प॑त्यते॒ विश्व॒मेकं॒ चर॑त् पत॒त्रि विषु॑णं॒ वि जा॒तम् ||{8/22}{3.3.25.3}{3.54.8}{3.5.1.8}{435, 288, 2952} |
सना᳚ पुरा॒णमध्ये᳚म्या॒रान्म॒हः पि॒तुर्ज॑नि॒तुर्जा॒मि तन्नः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} दे॒वासो॒ यत्र॑ पनि॒तार॒ एवै᳚रु॒रौ प॒थि व्यु॑ते त॒स्थुर॒न्तः ||{9/22}{3.3.25.4}{3.54.9}{3.5.1.9}{436, 288, 2953} |
इ॒मं स्तोमं᳚ रोदसी॒ प्र ब्र॑वीम्यृदू॒दराः᳚ शृणवन्नग्निजि॒ह्वाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} मि॒त्रः स॒म्राजो॒ वरु॑णो॒ युवा᳚न आदि॒त्यासः॑ क॒वयः॑ पप्रथा॒नाः ||{10/22}{3.3.25.5}{3.54.10}{3.5.1.10}{437, 288, 2954} |
हिर᳚ण्यपाणिः सवि॒ता सु॑जि॒ह्वस्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} दे॒वेषु॑ च सवितः॒ श्लोक॒मश्रे॒राद॒स्मभ्य॒मा सु॑व स॒र्वता᳚तिम् ||{11/22}{3.3.26.1}{3.54.11}{3.5.1.11}{438, 288, 2955} |
सु॒कृत् सु॑पा॒णिः स्ववाँ᳚, ऋ॒तावा᳚ दे॒वस्त्वष्टाव॑से॒ तानि॑ नो धात् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पू॒ष॒ण्वन्त॑ ऋभवो मादयध्वमू॒र्ध्वग्रा᳚वाणो, अध्व॒रम॑तष्ट ||{12/22}{3.3.26.2}{3.54.12}{3.5.1.12}{439, 288, 2956} |
वि॒द्युद्र॑था म॒रुत॑ ऋष्टि॒मन्तो᳚ दि॒वो मर्या᳚ ऋ॒तजा᳚ता, अ॒यासः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} सर॑स्वती शृणवन् य॒ज्ञिया᳚सो॒ धाता᳚ र॒यिं स॒हवी᳚रं तुरासः ||{13/22}{3.3.26.3}{3.54.13}{3.5.1.13}{440, 288, 2957} |
विष्णुं॒ स्तोमा᳚सः पुरुद॒स्मम॒र्का भग॑स्येव का॒रिणो॒ याम॑नि ग्मन् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} उ॒रु॒क्र॒मः क॑कु॒हो यस्य॑ पू॒र्वीर्न म॑र्धन्ति युव॒तयो॒ जनि॑त्रीः ||{14/22}{3.3.26.4}{3.54.14}{3.5.1.14}{441, 288, 2958} |
इन्द्रो॒ विश्वै᳚र्वी॒र्यै॒३॑(ऐः॒) पत्य॑मान उ॒भे, आ प॑प्रौ॒ रोद॑सी महि॒त्वा |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पु॒रं॒द॒रो वृ॑त्र॒हा धृ॒ष्णुषे᳚णः सं॒गृभ्या᳚ न॒ आ भ॑रा॒ भूरि॑ प॒श्वः ||{15/22}{3.3.26.5}{3.54.15}{3.5.1.15}{442, 288, 2959} |
नास॑त्या मे पि॒तरा᳚ बन्धु॒पृच्छा᳚ सजा॒त्य॑म॒श्विनो॒श्चारु॒ नाम॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} यु॒वं हि स्थो र॑यि॒दौ नो᳚ रयी॒णां दा॒त्रं र॑क्षेथे॒, अक॑वै॒रद॑ब्धा ||{16/22}{3.3.27.1}{3.54.16}{3.5.1.16}{443, 288, 2960} |
म॒हत्तद् वः॑ कवय॒श्चारु॒ नाम॒ यद्ध॑ देवा॒ भव॑थ॒ विश्व॒ इन्द्रे᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} सख॑ ऋ॒भुभिः॑ पुरुहूत प्रि॒येभि॑रि॒मां धियं᳚ सा॒तये᳚ तक्षता नः ||{17/22}{3.3.27.2}{3.54.17}{3.5.1.17}{444, 288, 2961} |
अ॒र्य॒मा णो॒, अदि॑तिर्य॒ज्ञिया॒सोऽद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} यु॒योत॑ नो, अनप॒त्यानि॒ गन्तोः᳚ प्र॒जावा᳚न् नः पशु॒माँ, अ॑स्तु गा॒तुः ||{18/22}{3.3.27.3}{3.54.18}{3.5.1.18}{445, 288, 2962} |
दे॒वानां᳚ दू॒तः पु॑रु॒ध प्रसू॒तोऽना᳚गान् नो वोचतु स॒र्वता᳚ता |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} शृ॒णोतु॑ नः पृथि॒वी द्यौरु॒तापः॒ सूर्यो॒ नक्ष॑त्रैरु॒र्व१॑(अ॒)न्तरि॑क्षम् ||{19/22}{3.3.27.4}{3.54.19}{3.5.1.19}{446, 288, 2963} |
शृ॒ण्वन्तु॑ नो॒ वृष॑णः॒ पर्व॑तासो ध्रु॒वक्षे᳚मास॒ इळ॑या॒ मद᳚न्तः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} आ॒दि॒त्यैर्नो॒, अदि॑तिः शृणोतु॒ यच्छ᳚न्तु नो म॒रुतः॒ शर्म॑ भ॒द्रम् ||{20/22}{3.3.27.5}{3.54.20}{3.5.1.20}{447, 288, 2964} |
सदा᳚ सु॒गः पि॑तु॒माँ, अ॑स्तु॒ पन्था॒ मध्वा᳚ देवा॒, ओष॑धीः॒ सं पि॑पृक्त |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} भगो᳚ मे, अग्ने स॒ख्ये न मृ॑ध्या॒, उद् रा॒यो, अ॑श्यां॒ सद॑नं पुरु॒क्षोः ||{21/22}{3.3.27.6}{3.54.21}{3.5.1.21}{448, 288, 2965} |
स्वद॑स्व ह॒व्या समिषो᳚ दिदीह्यस्म॒द्र्य१॑(अ॒)क् सं मि॑मीहि॒ श्रवां᳚सि |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} विश्वाँ᳚, अग्ने पृ॒त्सु ताञ्जे᳚षि॒ शत्रू॒नहा॒ विश्वा᳚ सु॒मना᳚ दीदिही नः ||{22/22}{3.3.27.7}{3.54.22}{3.5.1.22}{449, 288, 2966} |
[49] उषसइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् | |
उ॒षसः॒ पूर्वा॒, अध॒ यद् व्यू॒षुर्म॒हद् वि ज॑ज्ञे, अ॒क्षरं᳚ प॒दे गोः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} व्र॒ता दे॒वाना॒मुप॒ नु प्र॒भूष᳚न् म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{1/22}{3.3.28.1}{3.55.1}{3.5.2.1}{450, 289, 2967} |
मो षू णो॒, अत्र॑ जुहुरन्त दे॒वा मा पूर्वे᳚, अग्ने पि॒तरः॑ पद॒ज्ञाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पु॒रा॒ण्योः सद्म॑नोः के॒तुर॒न्तर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{2/22}{3.3.28.2}{3.55.2}{3.5.2.2}{451, 289, 2968} |
वि मे᳚ पुरु॒त्रा प॑तयन्ति॒ कामाः॒ शम्यच्छा᳚ दीद्ये पू॒र्व्याणि॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} समि॑द्धे, अ॒ग्नावृ॒तमिद् व॑देम म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3/22}{3.3.28.3}{3.55.3}{3.5.2.3}{452, 289, 2969} |
स॒मा॒नो राजा॒ विभृ॑तः पुरु॒त्रा शये᳚ श॒यासु॒ प्रयु॑तो॒ वनानु॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒न्या व॒त्सं भर॑ति॒ क्षेति॑ मा॒ता म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{4/22}{3.3.28.4}{3.55.4}{3.5.2.4}{453, 289, 2970} |
आ॒क्षित् पूर्वा॒स्वप॑रा, अनू॒रुत् स॒द्यो जा॒तासु॒ तरु॑णीष्व॒न्तः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒न्तर्व॑तीः सुवते॒, अप्र॑वीता म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{5/22}{3.3.28.5}{3.55.5}{3.5.2.5}{454, 289, 2971} |
श॒युः प॒रस्ता॒दध॒ नु द्वि॑मा॒ताब᳚न्ध॒नश्च॑रति व॒त्स एकः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} मि॒त्रस्य॒ ता वरु॑णस्य व्र॒तानि॑ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{6/22}{3.3.29.1}{3.55.6}{3.5.2.6}{455, 289, 2972} |
द्वि॒मा॒ता होता᳚ वि॒दथे᳚षु स॒म्राळन्वग्रं॒ चर॑ति॒ क्षेति॑ बु॒ध्नः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} प्र रण्या᳚नि रण्य॒वाचो᳚ भरन्ते म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{7/22}{3.3.29.2}{3.55.7}{3.5.2.7}{456, 289, 2973} |
शूर॑स्येव॒ युध्य॑तो, अन्त॒मस्य॑ प्रती॒चीनं᳚ ददृशे॒ विश्व॑मा॒यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒न्तर्म॒तिश्च॑रति नि॒ष्षिधं॒ गोर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{8/22}{3.3.29.3}{3.55.8}{3.5.2.8}{457, 289, 2974} |
नि वे᳚वेति पलि॒तो दू॒त आ᳚स्व॒न्तर्म॒हाँश्च॑रति रोच॒नेन॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} वपूं᳚षि॒ बिभ्र॑द॒भि नो॒ वि च॑ष्टे म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{9/22}{3.3.29.4}{3.55.9}{3.5.2.9}{458, 289, 2975} |
विष्णु॑र्गो॒पाः प॑र॒मं पा᳚ति॒ पाथः॑ प्रि॒या धामा᳚न्य॒मृता॒ दधा᳚नः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒ग्निष्टा विश्वा॒ भुव॑नानि वेद म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{10/22}{3.3.29.5}{3.55.10}{3.5.2.10}{459, 289, 2976} |
नाना᳚ चक्राते य॒म्या॒३॑(आ॒) वपूं᳚षि॒ तयो᳚र॒न्यद् रोच॑ते कृ॒ष्णम॒न्यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} श्यावी᳚ च॒ यदरु॑षी च॒ स्वसा᳚रौ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{11/22}{3.3.30.1}{3.55.11}{3.5.2.11}{460, 289, 2977} |
मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू स॑ब॒र्दुघे᳚ धा॒पये᳚ते समी॒ची |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॒ ते सद॑सीळे, अ॒न्तर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{12/22}{3.3.30.2}{3.55.12}{3.5.2.12}{461, 289, 2978} |
अ॒न्यस्या᳚ व॒त्सं रि॑ह॒ती मि॑माय॒ कया᳚ भु॒वा नि द॑धे धे॒नुरूधः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॒ सा पय॑सापिन्व॒तेळा᳚ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{13/22}{3.3.30.3}{3.55.13}{3.5.2.13}{462, 289, 2979} |
पद्या᳚ वस्ते पुरु॒रूपा॒ वपूं᳚ष्यू॒र्ध्वा त॑स्थौ॒ त्र्यविं॒ रेरि॑हाणा |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॒ सद्म॒ वि च॑रामि वि॒द्वान् म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{14/22}{3.3.30.4}{3.55.14}{3.5.2.14}{463, 289, 2980} |
प॒दे, इ॑व॒ निहि॑ते द॒स्मे, अ॒न्तस्तयो᳚र॒न्यद् गुह्य॑मा॒विर॒न्यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} स॒ध्री॒ची॒ना प॒थ्या॒३॑(आ॒) सा विषू᳚ची म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{15/22}{3.3.30.5}{3.55.15}{3.5.2.15}{464, 289, 2981} |
आ धे॒नवो᳚ धुनयन्ता॒मशि॑श्वीः सब॒र्दुघाः᳚ शश॒या, अप्र॑दुग्धाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} नव्या᳚नव्या युव॒तयो॒ भव᳚न्तीर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{16/22}{3.3.31.1}{3.55.16}{3.5.2.16}{465, 289, 2982} |
यद॒न्यासु॑ वृष॒भो रोर॑वीति॒ सो, अ॒न्यस्मि᳚न् यू॒थे नि द॑धाति॒ रेतः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} स हि क्षपा᳚वा॒न् त्स भगः॒ स राजा᳚ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{17/22}{3.3.31.2}{3.55.17}{3.5.2.17}{466, 289, 2983} |
वी॒रस्य॒ नु स्वश्व्यं᳚ जनासः॒ प्र नु वो᳚चाम वि॒दुर॑स्य दे॒वाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} षो॒ळ्हा यु॒क्ताः पञ्च॑प॒ञ्चा व॑हन्ति म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{18/22}{3.3.31.3}{3.55.18}{3.5.2.18}{467, 289, 2984} |
दे॒वस्त्वष्टा᳚ सवि॒ता वि॒श्वरू᳚पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{19/22}{3.3.31.4}{3.55.19}{3.5.2.19}{468, 289, 2985} |
म॒ही समै᳚रच्च॒म्वा᳚ समी॒ची, उ॒भे ते, अ॑स्य॒ वसु॑ना॒ न्यृ॑ष्टे |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} शृ॒ण्वे वी॒रो वि॒न्दमा᳚नो॒ वसू᳚नि म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{20/22}{3.3.31.5}{3.55.20}{3.5.2.20}{469, 289, 2986} |
इ॒मां च॑ नः पृथि॒वीं वि॒श्वधा᳚या॒, उप॑ क्षेति हि॒तमि॑त्रो॒ न राजा᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पु॒रः॒सदः॑ शर्म॒सदो॒ न वी॒रा म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{21/22}{3.3.31.6}{3.55.21}{3.5.2.21}{470, 289, 2987} |
नि॒ष्षिध्व॑रीस्त॒ ओष॑धीरु॒तापो᳚ र॒यिं त॑ इन्द्र पृथि॒वी बि॑भर्ति |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} सखा᳚यस्ते वाम॒भाजः॑ स्याम म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{22/22}{3.3.31.7}{3.55.22}{3.5.2.22}{471, 289, 2988} |
[50] नतामिनंतीत्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्रो विश्वेदेवास्त्रिष्टुप् (भेदपक्षेविभागः क्रमेण - विश्वेदेवाः १ संवत्सरादित्याः सिंधवः १ सविता १ विश्वेदेवाः २ एवमष्टौ)| |
न ता मि॑नन्ति मा॒यिनो॒ न धीरा᳚ व्र॒ता दे॒वानां᳚ प्रथ॒मा ध्रु॒वाणि॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} न रोद॑सी, अ॒द्रुहा᳚ वे॒द्याभि॒र्न पर्व॑ता नि॒नमे᳚ तस्थि॒वांसः॑ ||{1/8}{3.4.1.1}{3.56.1}{3.5.3.1}{472, 290, 2989} |
षड् भा॒राँ, एको॒, अच॑रन् बिभर्त्यृ॒तं वर्षि॑ष्ठ॒मुप॒ गाव॒ आगुः॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ति॒स्रो म॒हीरुप॑रास्तस्थु॒रत्या॒ गुहा॒ द्वे निहि॑ते॒ दर्श्येका᳚ ||{2/8}{3.4.1.2}{3.56.2}{3.5.3.2}{473, 290, 2990} |
त्रि॒पा॒ज॒स्यो वृ॑ष॒भो वि॒श्वरू᳚प उ॒त त्र्यु॒धा पु॑रु॒ध प्र॒जावा॑न् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} त्र्य॒नी॒कः प॑त्यते॒ माहि॑नावा॒न् त्स रे᳚तो॒धा वृ॑ष॒भः शश्व॑तीनाम् ||{3/8}{3.4.1.3}{3.56.3}{3.5.3.3}{474, 290, 2991} |
अ॒भीक॑ आसां पद॒वीर॑बोध्यादि॒त्याना᳚मह्वे॒ चारु॒ नाम॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} आप॑श्चिदस्मा, अरमन्त दे॒वीः पृथ॒ग् व्रज᳚न्तीः॒ परि॑ षीमवृञ्जन् ||{4/8}{3.4.1.4}{3.56.4}{3.5.3.4}{475, 290, 2992} |
त्री ष॒धस्था᳚ सिन्धव॒स्त्रिः क॑वी॒नामु॒त त्रि॑मा॒ता वि॒दथे᳚षु स॒म्राट् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो, अप्या॒स्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानाः ||{5/8}{3.4.1.5}{3.56.5}{3.5.3.5}{476, 290, 2993} |
त्रिरा दि॒वः स॑वित॒र्वार्या᳚णि दि॒वेदि॑व॒ आ सु॑व॒ त्रिर्नो॒, अह्नः॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} त्रि॒धातु॑ रा॒य आ सु॑वा॒ वसू᳚नि॒ भग॑ त्रातर्धिषणे सा॒तये᳚ धाः ||{6/8}{3.4.1.6}{3.56.6}{3.5.3.6}{477, 290, 2994} |
त्रिरा दि॒वः स॑वि॒ता सो᳚षवीति॒ राजा᳚ना मि॒त्रावरु॑णा सुपा॒णी |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} आप॑श्चिदस्य॒ रोद॑सी चिदु॒र्वी रत्नं᳚ भिक्षन्त सवि॒तुः स॒वाय॑ ||{7/8}{3.4.1.7}{3.56.7}{3.5.3.7}{478, 290, 2995} |
त्रिरु॑त्त॒मा दू॒णशा᳚ रोच॒नानि॒ त्रयो᳚ राज॒न् त्यसु॑रस्य वी॒राः |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तावा᳚न इषि॒रा दू॒ळभा᳚स॒स्त्रिरा दि॒वो वि॒दथे᳚ सन्तु दे॒वाः ||{8/8}{3.4.1.8}{3.56.8}{3.5.3.8}{479, 290, 2996} |
[51] प्रमेविविक्वानिति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोविश्वेदेवास्त्रिष्टुप् (भेदपक्षेविश्वेदेवाः ४ अग्निः २ एवंषट्) | |
प्र मे᳚ विवि॒क्वाँ, अ॑विदन्मनी॒षां धे॒नुं चर᳚न्तीं॒ प्रयु॑ता॒मगो᳚पाम् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} स॒द्यश्चि॒द् या दु॑दु॒हे भूरि॑ धा॒सेरिन्द्र॒स्तद॒ग्निः प॑नि॒तारो᳚, अस्याः ||{1/6}{3.4.2.1}{3.57.1}{3.5.4.1}{480, 291, 2997} |
इन्द्रः॒ सु पू॒षा वृष॑णा सु॒हस्ता᳚ दि॒वो न प्री॒ताः श॑श॒यं दु॑दुह्रे |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} विश्वे॒ यद॑स्यां र॒णय᳚न्त दे॒वाः प्र वोत्र॑ वसवः सु॒म्नम॑श्याम् ||{2/6}{3.4.2.2}{3.57.2}{3.5.4.2}{481, 291, 2998} |
या जा॒मयो॒ वृष्ण॑ इ॒च्छन्ति॑ श॒क्तिं न॑म॒स्यन्ती᳚र्जानते॒ गर्भ॑मस्मिन् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} अच्छा᳚ पु॒त्रं धे॒नवो᳚ वावशा॒ना म॒हश्च॑रन्ति॒ बिभ्र॑तं॒ वपूं᳚षि ||{3/6}{3.4.2.3}{3.57.3}{3.5.4.3}{482, 291, 2999} |
अच्छा᳚ विवक्मि॒ रोद॑सी सु॒मेके॒ ग्राव्णो᳚ युजा॒नो, अ॑ध्व॒रे म॑नी॒षा |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} इ॒मा, उ॑ ते॒ मन॑वे॒ भूरि॑वारा, ऊ॒र्ध्वा भ॑वन्ति दर्श॒ता यज॑त्राः ||{4/6}{3.4.2.4}{3.57.4}{3.5.4.4}{483, 291, 3000} |
या ते᳚ जि॒ह्वा मधु॑मती सुमे॒धा, अग्ने᳚ दे॒वेषू॒च्यत॑ उरू॒ची |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} तये॒ह विश्वाँ॒, अव॑से॒ यज॑त्रा॒ना सा᳚दय पा॒यया᳚ चा॒ मधू᳚नि ||{5/6}{3.4.2.5}{3.57.5}{3.5.4.5}{484, 291, 3001} |
या ते᳚, अग्ने॒ पर्व॑तस्येव॒ धारास॑श्चन्ती पी॒पय॑द्देव चि॒त्रा |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ताम॒स्मभ्यं॒ प्रम॑तिं जातवेदो॒ वसो॒ रास्व॑ सुम॒तिं वि॒श्वज᳚न्याम् ||{6/6}{3.4.2.6}{3.57.6}{3.5.4.6}{485, 291, 3002} |
[52] धेनुःप्रत्नस्येति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोश्विनौत्रिष्टुप् | |
धे॒नुः प्र॒त्नस्य॒ काम्यं॒ दुहा᳚ना॒ऽन्तः पु॒त्रश्च॑रति॒ दक्षि॑णायाः |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} आ द्यो᳚त॒निं व॑हति शु॒भ्रया᳚मो॒षसः॒ स्तोमो᳚, अ॒श्विना᳚वजीगः ||{1/9}{3.4.3.1}{3.58.1}{3.5.5.1}{486, 292, 3003} |
सु॒युग् व॑हन्ति॒ प्रति॑ वामृ॒तेनो॒र्ध्वा भ॑वन्ति पि॒तरे᳚व॒ मेधाः᳚ |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} जरे᳚थाम॒स्मद् वि प॒णेर्म॑नी॒षां यु॒वोरव॑श्चकृ॒मा या᳚तम॒र्वाक् ||{2/9}{3.4.3.2}{3.58.2}{3.5.5.2}{487, 292, 3004} |
सु॒युग्भि॒रश्वैः᳚ सु॒वृता॒ रथे᳚न॒ दस्रा᳚वि॒मं शृ॑णुतं॒ श्लोक॒मद्रेः᳚ |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒ऽऽहुर्विप्रा᳚सो, अश्विना पुरा॒जाः ||{3/9}{3.4.3.3}{3.58.3}{3.5.5.3}{488, 292, 3005} |
आ म᳚न्येथा॒मा ग॑तं॒ कच्चि॒देवै॒र्विश्वे॒ जना᳚सो, अ॒श्विना᳚ हवन्ते |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} इ॒मा हि वां॒ गो,ऋ॑जीका॒ मधू᳚नि॒ प्र मि॒त्रासो॒ न द॒दुरु॒स्रो, अग्रे᳚ ||{4/9}{3.4.3.4}{3.58.4}{3.5.5.4}{489, 292, 3006} |
ति॒रः पु॒रू चि॑दश्विना॒ रजां᳚स्याङ्गू॒षो वां᳚ मघवाना॒ जने᳚षु |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} एह या᳚तं प॒थिभि॑र्देव॒यानै॒र्दस्रा᳚वि॒मे वां᳚ नि॒धयो॒ मधू᳚नाम् ||{5/9}{3.4.3.5}{3.58.5}{3.5.5.5}{490, 292, 3007} |
पु॒रा॒णमोकः॑ स॒ख्यं शि॒वं वां᳚ यु॒वोर्न॑रा॒ द्रवि॑णं ज॒ह्नाव्या᳚म् |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} पुनः॑ कृण्वा॒नाः स॒ख्या शि॒वानि॒ मध्वा᳚ मदेम स॒ह नू स॑मा॒नाः ||{6/9}{3.4.4.1}{3.58.6}{3.5.5.6}{491, 292, 3008} |
अश्वि॑ना वा॒युना᳚ यु॒वं सु॑दक्षा नि॒युद्भि॑ष्च स॒जोष॑सा युवाना |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} नास॑त्या ति॒रो,अ᳚ह्न्यं जुषा॒णा सोमं᳚ पिबतम॒स्रिधा᳚ सुदानू ||{7/9}{3.4.4.2}{3.58.7}{3.5.5.7}{492, 292, 3009} |
अश्वि॑ना॒ परि॑ वा॒मिषः॑ पुरू॒चीरी॒युर्गी॒र्भिर्यत॑माना॒, अमृ॑ध्राः |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} रथो᳚ ह वामृत॒जा, अद्रि॑जूतः॒ परि॒ द्यावा᳚पृथि॒वी या᳚ति स॒द्यः ||{8/9}{3.4.4.3}{3.58.8}{3.5.5.8}{493, 292, 3010} |
अश्वि॑ना मधु॒षुत्त॑मो यु॒वाकुः॒ सोम॒स्तं पा᳚त॒मा ग॑तं दुरो॒णे |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} रथो᳚ ह वां॒ भूरि॒ वर्पः॒ करि॑क्रत् सु॒ताव॑तो निष्कृ॒तमाग॑मिष्ठः ||{9/9}{3.4.4.4}{3.58.9}{3.5.5.9}{494, 292, 3011} |
[53] मित्रोजनानिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रो मित्रस्त्रिष्टुप् अंत्याश्चतस्रोगायत्र्यः |
मि॒त्रो जना᳚न् यातयति ब्रुवा॒णो मि॒त्रो दा᳚धार पृथि॒वीमु॒त द्याम् |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे मि॒त्राय॑ ह॒व्यं घृ॒तव॑ज्जुहोत ||{1/9}{3.4.5.1}{3.59.1}{3.5.6.1}{495, 293, 3012} |
प्र स मि॑त्र॒ मर्तो᳚, अस्तु॒ प्रय॑स्वा॒न् यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} न ह᳚न्यते॒ न जी᳚यते॒ त्वोतो॒ नैन॒मंहो᳚, अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ||{2/9}{3.4.5.2}{3.59.2}{3.5.6.2}{496, 293, 3013} |
अ॒न॒मी॒वास॒ इळ॑या॒ मद᳚न्तो मि॒तज्ञ॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} आ॒दि॒त्यस्य᳚ व्र॒तमु॑पक्षि॒यन्तो᳚ व॒यं मि॒त्रस्य॑ सुम॒तौ स्या᳚म ||{3/9}{3.4.5.3}{3.59.3}{3.5.6.3}{497, 293, 3014} |
अ॒यं मि॒त्रो न॑म॒स्यः॑ सु॒शेवो॒ राजा᳚ सुक्ष॒त्रो, अ॑जनिष्ट वे॒धाः |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म ||{4/9}{3.4.5.4}{3.59.4}{3.5.6.4}{498, 293, 3015} |
म॒हाँ, आ᳚दि॒त्यो नम॑सोप॒सद्यो᳚ यात॒यज्ज॑नो गृण॒ते सु॒शेवः॑ |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} तस्मा᳚, ए॒तत् पन्य॑तमाय॒ जुष्ट॑म॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत ||{5/9}{3.4.5.5}{3.59.5}{3.5.6.5}{499, 293, 3016} |
मि॒त्रस्य॑ चर्षणी॒धृतोवो᳚ दे॒वस्य॑ सान॒सि |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ||{6/9}{3.4.6.1}{3.59.6}{3.5.6.6}{500, 293, 3017} |
अ॒भि यो म॑हि॒ना दिवं᳚ मि॒त्रो ब॒भूव॑ स॒प्रथाः᳚ |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} अ॒भि श्रवो᳚भिः पृथि॒वीम् ||{7/9}{3.4.6.2}{3.59.7}{3.5.6.7}{501, 293, 3018} |
मि॒त्राय॒ पञ्च॑ येमिरे॒ जना᳚, अ॒भिष्टि॑शवसे |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} स दे॒वान् विश्वा᳚न् बिभर्ति ||{8/9}{3.4.6.3}{3.59.8}{3.5.6.8}{502, 293, 3019} |
मि॒त्रो दे॒वेष्वा॒युषु॒ जना᳚य वृ॒क्तब᳚र्हिषे |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} इष॑ इ॒ष्टव्र॑ता, अकः ||{9/9}{3.4.6.4}{3.59.9}{3.5.6.9}{503, 293, 3020} |
[54] इहेहवइति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रऋभवः अंत्यानांतिसृणामिंद्रऋभवोजगती | |
इ॒हेह॑ वो॒ मन॑सा ब॒न्धुता᳚ नर उ॒शिजो᳚जग्मु र॒भि तानि॒ वेद॑सा |{गाथिनो विश्वामित्रः | ऋभवः | जगती} याभि᳚र्मा॒याभिः॒ प्रति॑जूतिवर्पसः॒ सौध᳚न्वना य॒ज्ञियं᳚ भा॒गमा᳚न॒श ||{1/7}{3.4.7.1}{3.60.1}{3.5.7.1}{504, 294, 3021} |
याभिः॒ शची᳚भिश्चम॒साँ, अपिं᳚शत॒ यया᳚ धि॒या गामरि॑णीत॒ चर्म॑णः |{गाथिनो विश्वामित्रः | ऋभवः | जगती} येन॒ हरी॒ मन॑सा नि॒रत॑क्षत॒ तेन॑ देव॒त्वमृ॑भवः॒ समा᳚नश ||{2/7}{3.4.7.2}{3.60.2}{3.5.7.2}{505, 294, 3022} |
इन्द्र॑स्य स॒ख्यमृ॒भवः॒ समा᳚नशु॒र्मनो॒र्नपा᳚तो, अ॒पसो᳚ दधन् विरे |{गाथिनो विश्वामित्रः | ऋभवः | जगती} सौ॒ध॒न्व॒नासो᳚, अमृत॒त्वमेरि॑रे वि॒ष्ट्वी शमी᳚भिः सु॒कृतः॑ सुकृ॒त्यया᳚ ||{3/7}{3.4.7.3}{3.60.3}{3.5.7.3}{506, 294, 3023} |
इन्द्रे᳚ण याथ स॒रथं᳚ सु॒ते सचाँ॒, अथो॒ वशा᳚नां भवथा स॒ह श्रि॒या |{गाथिनो विश्वामित्रः | ऋभवः | जगती} न वः॑ प्रति॒मै सु॑कृ॒तानि॑ वाघतः॒ सौध᳚न्वना, ऋभवो वी॒र्या᳚णि च ||{4/7}{3.4.7.4}{3.60.4}{3.5.7.4}{507, 294, 3024} |
इन्द्र॑ ऋ॒भुभि॒र्वाज॑वद्भिः॒ समु॑क्षितं सु॒तं सोम॒मा वृ॑षस्वा॒ गभ॑स्त्योः |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती} धि॒येषि॒तो म॑घवन् दा॒शुषो᳚ गृ॒हे सौ᳚धन्व॒नेभिः॑ स॒ह म॑त्स्वा॒ नृभिः॑ ||{5/7}{3.4.7.5}{3.60.5}{3.5.7.5}{508, 294, 3025} |
इन्द्र॑ ऋभु॒मान् वाज॑वान् मत्स्वे॒ह नो॒ऽस्मिन् त्सव॑ने॒ शच्या᳚ पुरुष्टुत |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती} इ॒मानि॒ तुभ्यं॒ स्वस॑राणि येमिरे व्र॒ता दे॒वानां॒ मनु॑षश्च॒ धर्म॑भिः ||{6/7}{3.4.7.6}{3.60.6}{3.5.7.6}{509, 294, 3026} |
इन्द्र॑ ऋ॒भुभि᳚र्वा॒जिभि᳚र्वा॒जय᳚न्नि॒ह स्तोमं᳚ जरि॒तुरुप॑ याहि य॒ज्ञिय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती} श॒तं केते᳚भिरिषि॒रेभि॑रा॒यवे᳚ स॒हस्र॑णीथो, अध्व॒रस्य॒ होम॑नि ||{7/7}{3.4.7.7}{3.60.7}{3.5.7.7}{510, 294, 3027} |
[55] उषोवाजेनेति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रउषास्त्रिष्टुप् | |
उषो॒ वाजे᳚न वाजिनि॒ प्रचे᳚ताः॒ स्तोमं᳚ जुषस्व गृण॒तो म॑घोनि |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} पु॒रा॒णी दे᳚वि युव॒तिः पुरं᳚धि॒रनु᳚ व्र॒तं च॑रसि विश्ववारे ||{1/7}{3.4.8.1}{3.61.1}{3.5.8.1}{511, 295, 3028} |
उषो᳚ दे॒व्यम॑र्त्या॒ वि भा᳚हि च॒न्द्रर॑था सू॒नृता᳚, ई॒रय᳚न्ती |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} आ त्वा᳚ वहन्तु सु॒यमा᳚सो॒, अश्वा॒ हिर᳚ण्यवर्णां पृथु॒पाज॑सो॒ ये ||{2/7}{3.4.8.2}{3.61.2}{3.5.8.2}{512, 295, 3029} |
उषः॑ प्रती॒ची भुव॑नानि॒ विश्वो॒र्ध्वा ति॑ष्ठस्य॒मृत॑स्य के॒तुः |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} स॒मा॒नमर्थं᳚ चरणी॒यमा᳚ना च॒क्रमि॑व नव्य॒स्या व॑वृत्स्व ||{3/7}{3.4.8.3}{3.61.3}{3.5.8.3}{513, 295, 3030} |
अव॒ स्यूमे᳚व चिन्व॒ती म॒घोन्यु॒षा या᳚ति॒ स्वस॑रस्य॒ पत्नी᳚ |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} स्व१॑(अ॒)र्जन᳚न्ती सु॒भगा᳚ सु॒दंसा॒, आन्ता᳚द्दि॒वः प॑प्रथ॒ आ पृ॑थि॒व्याः ||{4/7}{3.4.8.4}{3.61.4}{3.5.8.4}{514, 295, 3031} |
अच्छा᳚ वो दे॒वीमु॒षसं᳚ विभा॒तीं प्र वो᳚ भरध्वं॒ नम॑सा सुवृ॒क्तिम् |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} ऊ॒र्ध्वं म॑धु॒धा दि॒वि पाजो᳚, अश्रे॒त् प्र रो᳚च॒ना रु॑रुचे र॒ण्वसं᳚दृक् ||{5/7}{3.4.8.5}{3.61.5}{3.5.8.5}{515, 295, 3032} |
ऋ॒ताव॑री दि॒वो, अ॒र्कैर॑बो॒ध्या रे॒वती॒ रोद॑सी चि॒त्रम॑स्थात् |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} आ॒य॒तीम॑ग्न उ॒षसं᳚ विभा॒तीं वा॒ममे᳚षि॒ द्रवि॑णं॒ भिक्ष॑माणः ||{6/7}{3.4.8.6}{3.61.6}{3.5.8.6}{516, 295, 3033} |
ऋ॒तस्य॑ बु॒ध्न उ॒षसा᳚मिष॒ण्यन् वृषा᳚ म॒ही रोद॑सी॒, आ वि॑वेश |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} म॒ही मि॒त्रस्य॒ वरु॑णस्य मा॒या च॒न्द्रेव॑ भा॒नुं वि द॑धे पुरु॒त्रा ||{7/7}{3.4.8.7}{3.61.7}{3.5.8.7}{517, 295, 3034} |
[56] इमाउवामित्यष्टादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः ( अंत्यतृचस्य जमदग्निर्वा) आद्यतिसृणामिंद्रावरुणौ चतुर्थ्यादितिसृणांबृहस्पतिः इयंतइत्यादितिसृणांपूषा तत्सवितुरित्यादितिसृणांसविता सोमइत्यादितिसृणांसोम आनइत्यादितिसृणांमित्रावरुणौदेवताः आद्यास्तिस्रत्रिष्टुभः शिष्टाः पञ्चदशगायत्र्यः | |
इ॒मा, उ॑ वां भृ॒मयो॒ मन्य॑माना यु॒वाव॑ते॒ न तुज्या᳚, अभूवन् |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्} क्व१॑(अ॒) त्यदि᳚न्द्रावरुणा॒ यशो᳚ वां॒ येन॑ स्मा॒ सिनं॒ भर॑थः॒ सखि॑भ्यः ||{1/18}{3.4.9.1}{3.62.1}{3.5.9.1}{518, 296, 3035} |
अ॒यमु॑ वां पुरु॒तमो᳚ रयी॒यञ् छ॑श्वत्त॒ममव॑से जोहवीति |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्} स॒जोषा᳚विन्द्रावरुणा म॒रुद्भि॑र्दि॒वा पृ॑थि॒व्या शृ॑णुतं॒ हवं᳚ मे ||{2/18}{3.4.9.2}{3.62.2}{3.5.9.2}{519, 296, 3036} |
अ॒स्मे तदि᳚न्द्रावरुणा॒ वसु॑ ष्याद॒स्मे र॒यिर्म॑रुतः॒ सर्व॑वीरः |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्} अ॒स्मान् वरू᳚त्रीः शर॒णैर॑वन्त्व॒स्मान् होत्रा॒ भार॑ती॒ दक्षि॑णाभिः ||{3/18}{3.4.9.3}{3.62.3}{3.5.9.3}{520, 296, 3037} |
बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री} रास्व॒ रत्ना᳚नि दा॒शुषे᳚ ||{4/18}{3.4.9.4}{3.62.4}{3.5.9.4}{521, 296, 3038} |
शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑ नमस्यत |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री} अना॒म्योज॒ आ च॑के ||{5/18}{3.4.9.5}{3.62.5}{3.5.9.5}{522, 296, 3039} |
वृ॒ष॒भं च॑र्षणी॒नां वि॒श्वरू᳚प॒मदा᳚भ्यम् |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री} बृह॒स्पतिं॒ वरे᳚ण्यम् ||{6/18}{3.4.10.1}{3.62.6}{3.5.9.6}{523, 296, 3040} |
इ॒यं ते᳚ पूषन्नाघृणे सुष्टु॒तिर्दे᳚व॒ नव्य॑सी |{गाथिनो विश्वामित्रः | पूषा | गायत्री} अ॒स्माभि॒स्तुभ्यं᳚ शस्यते ||{7/18}{3.4.10.2}{3.62.7}{3.5.9.7}{524, 296, 3041} |
तां जु॑षस्व॒ गिरं॒ मम॑ वाज॒यन्ती᳚मवा॒ धिय᳚म् |{गाथिनो विश्वामित्रः | पूषा | गायत्री} व॒धू॒युरि॑व॒ योष॑णाम् ||{8/18}{3.4.10.3}{3.62.8}{3.5.9.8}{525, 296, 3042} |
यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति |{गाथिनो विश्वामित्रः | पूषा | गायत्री} स नः॑ पू॒षावि॒ता भु॑वत् ||{9/18}{3.4.10.4}{3.62.9}{3.5.9.9}{526, 296, 3043} |
तत् स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो᳚ दे॒वस्य॑ धीमहि |{गाथिनो विश्वामित्रः | सविता | गायत्री} धियो॒ यो नः॑ प्रचो॒दया᳚त् ||{10/18}{3.4.10.5}{3.62.10}{3.5.9.10}{527, 296, 3044} |
दे॒वस्य॑ सवि॒तुर्व॒यं वा᳚ज॒यन्तः॒ पुरं᳚ध्या |{गाथिनो विश्वामित्रः | सविता | गायत्री} भग॑स्य रा॒तिमी᳚महे ||{11/18}{3.4.11.1}{3.62.11}{3.5.9.11}{528, 296, 3045} |
दे॒वं नरः॑ सवि॒तारं॒ विप्रा᳚ य॒ज्ञैः सु॑वृ॒क्तिभिः॑ |{गाथिनो विश्वामित्रः | सविता | गायत्री} न॒म॒स्यन्ति॑ धि॒येषि॒ताः ||{12/18}{3.4.11.2}{3.62.12}{3.5.9.12}{529, 296, 3046} |
सोमो᳚ जिगाति गातु॒विद् दे॒वाना᳚मेति निष्कृ॒तम् |{गाथिनो विश्वामित्रः | सोमः | गायत्री} ऋ॒तस्य॒ योनि॑मा॒सद᳚म् ||{13/18}{3.4.11.3}{3.62.13}{3.5.9.13}{530, 296, 3047} |
सोमो᳚, अ॒स्मभ्यं᳚ द्वि॒पदे॒ चतु॑ष्पदे च प॒शवे᳚ |{गाथिनो विश्वामित्रः | सोमः | गायत्री} अ॒न॒मी॒वा, इष॑स्करत् ||{14/18}{3.4.11.4}{3.62.14}{3.5.9.14}{531, 296, 3048} |
अ॒स्माक॒मायु᳚र्व॒र्धय᳚न्न॒भिमा᳚तीः॒ सह॑मानः |{गाथिनो विश्वामित्रः | सोमः | गायत्री} सोमः॑ स॒धस्थ॒मास॑दत् ||{15/18}{3.4.11.5}{3.62.15}{3.5.9.15}{532, 296, 3049} |
आ नो᳚ मित्रावरुणा घृ॒तैर्गव्यू᳚तिमुक्षतम् |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री} मध्वा॒ रजां᳚सि सुक्रतू ||{16/18}{3.4.11.6}{3.62.16}{3.5.9.16}{533, 296, 3050} |
उ॒रु॒शंसा᳚ नमो॒वृधा᳚ म॒ह्ना दक्ष॑स्य राजथः |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री} द्राघि॑ष्ठाभिः शुचिव्रता ||{17/18}{3.4.11.7}{3.62.17}{3.5.9.17}{534, 296, 3051} |
गृ॒णा॒ना ज॒मद॑ग्निना॒ योना᳚वृ॒तस्य॑ सीदतम् |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री} पा॒तं सोम॑मृतावृधा ||{18/18}{3.4.11.8}{3.62.18}{3.5.9.18}{535, 296, 3052} |
[57] त्वांह्यग्नइति विंशत्यृचस्य सूक्तस्य गौतमोवामदेवोग्निर्द्वितीयादिचतसृणामग्निवरुणौ त्रिष्टुप् आद्यास्तिस्रः क्रमेणाष्ट्यतिजगतीधृतयः | |
त्वां ह्य॑ग्ने॒ सद॒मित् स॑म॒न्यवो᳚ दे॒वासो᳚ दे॒वम॑र॒तिं न्ये᳚रि॒र इति॒ क्रत्वा᳚ न्येरि॒रे |{गौतमो वामदेवः | अग्निः | अष्टिः} अम॑र्त्यं यजत॒ मर्त्ये॒ष्वा दे॒वमादे᳚वं जनत॒ प्रचे᳚तसं॒ विश्व॒मादे᳚वं जनत॒ प्रचे᳚तसम् ||{1/20}{3.4.12.1}{4.1.1}{4.1.1.1}{536, 297, 3053} |
स भ्रात॑रं॒ वरु॑णमग्न॒ आ व॑वृत्स्व दे॒वाँ, अच्छा᳚ सुम॒ती य॒ज्ञव॑नसं॒ ज्येष्ठं᳚ य॒ज्ञव॑नसम् |{गौतमो वामदेवः | अग्निः वरुणौ | अतिजगती} ऋ॒तावा᳚नमादि॒त्यं च॑र्षणी॒धृतं॒ राजा᳚नं चर्षणी॒धृत᳚म् ||{2/20}{3.4.12.2}{4.1.2}{4.1.1.2}{537, 297, 3054} |
सखे॒ सखा᳚यम॒भ्या व॑वृत्स्वा॒शुं न च॒क्रं रथ्ये᳚व॒ रंह्या॒स्मभ्यं᳚ दस्म॒ रंह्या᳚ |{गौतमो वामदेवः | अग्निः वरुणौ | धृतिः} अग्ने᳚ मृळी॒कं वरु॑णे॒ सचा᳚ विदो म॒रुत्सु॑ वि॒श्वभा᳚नुषु |{गौतमो वामदेवः | अग्निः वरुणौ | धृतिः} तो॒काय॑ तु॒जे शु॑शुचान॒ शं कृ॑ध्य॒स्मभ्यं᳚ दस्म॒ शं कृ॑धि ||{3/20}{3.4.12.3}{4.1.3}{4.1.1.3}{538, 297, 3055} |
त्वं नो᳚, अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः |{गौतमो वामदेवः | अग्निः वरुणौ | त्रिष्टुप्} यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषां᳚सि॒ प्र मु॑मुग्ध्य॒स्मत् ||{4/20}{3.4.12.4}{4.1.4}{4.1.1.4}{539, 297, 3056} |
स त्वं नो᳚, अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो, अ॒स्या, उ॒षसो॒ व्यु॑ष्टौ |{गौतमो वामदेवः | अग्निः वरुणौ | त्रिष्टुप्} अव॑ यक्ष्व नो॒ वरु॑णं॒ ररा᳚णो वी॒हि मृ॑ळी॒कं सु॒हवो᳚ न एधि ||{5/20}{3.4.12.5}{4.1.5}{4.1.1.5}{540, 297, 3057} |
अ॒स्य श्रेष्ठा᳚ सु॒भग॑स्य सं॒दृग् दे॒वस्य॑ चि॒त्रत॑मा॒ मर्त्ये᳚षु |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} शुचि॑ घृ॒तं न त॒प्तमघ्न्या᳚याः स्पा॒र्हा दे॒वस्य॑ मं॒हने᳚व धे॒नोः ||{6/20}{3.4.13.1}{4.1.6}{4.1.1.6}{541, 297, 3058} |
त्रिर॑स्य॒ ता प॑र॒मा स᳚न्ति स॒त्या स्पा॒र्हा दे॒वस्य॒ जनि॑मान्य॒ग्नेः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अ॒न॒न्ते, अ॒न्तः परि॑वीत॒ आगा॒च्छुचिः॑ शु॒क्रो, अ॒र्यो रोरु॑चानः ||{7/20}{3.4.13.2}{4.1.7}{4.1.1.7}{542, 297, 3059} |
स दू॒तो विश्वेद॒भि व॑ष्टि॒ सद्मा॒ होता॒ हिर᳚ण्यरथो॒ रंसु॑जिह्वः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} रो॒हिद॑श्वो वपु॒ष्यो᳚ वि॒भावा॒ सदा᳚ र॒ण्वः पि॑तु॒मती᳚व सं॒सत् ||{8/20}{3.4.13.3}{4.1.8}{4.1.1.8}{543, 297, 3060} |
स चे᳚तय॒न्मनु॑षो य॒ज्ञब᳚न्धुः॒ प्र तं म॒ह्या र॑श॒नया᳚ नयन्ति |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} स क्षे᳚त्यस्य॒ दुर्या᳚सु॒ साध᳚न् दे॒वो मर्त॑स्य सधनि॒त्वमा᳚प ||{9/20}{3.4.13.4}{4.1.9}{4.1.1.9}{544, 297, 3061} |
स तू नो᳚, अ॒ग्निर्न॑यतु प्रजा॒नन्नच्छा॒ रत्नं᳚ दे॒वभ॑क्तं॒ यद॑स्य |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} धि॒या यद् विश्वे᳚, अ॒मृता॒, अकृ᳚ण्व॒न् द्यौष्पि॒ता ज॑नि॒ता स॒त्यमु॑क्षन् ||{10/20}{3.4.13.5}{4.1.10}{4.1.1.10}{545, 297, 3062} |
स जा᳚यत प्रथ॒मः प॒स्त्या᳚सु म॒हो बु॒ध्ने रज॑सो, अ॒स्य योनौ᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अ॒पाद॑शी॒र्षा गु॒हमा᳚नो॒, अन्ता॒योयु॑वानो वृष॒भस्य॑ नी॒ळे ||{11/20}{3.4.14.1}{4.1.11}{4.1.1.11}{546, 297, 3063} |
प्र शर्ध॑ आर्त प्रथ॒मं वि॑प॒न्याँ, ऋ॒तस्य॒ योना᳚ वृष॒भस्य॑ नी॒ळे |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} स्पा॒र्हो युवा᳚ वपु॒ष्यो᳚ वि॒भावा᳚ स॒प्त प्रि॒यासो᳚ऽजनयन्त॒ वृष्णे᳚ ||{12/20}{3.4.14.2}{4.1.12}{4.1.1.12}{547, 297, 3064} |
अ॒स्माक॒मत्र॑ पि॒तरो᳚ मनु॒ष्या᳚, अ॒भि प्र से᳚दुरृ॒तमा᳚शुषा॒णाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अश्म᳚व्रजाः सु॒दुघा᳚ व॒व्रे, अ॒न्तरुदु॒स्रा, आ᳚जन्नु॒षसो᳚ हुवा॒नाः ||{13/20}{3.4.14.3}{4.1.13}{4.1.1.13}{548, 297, 3065} |
ते म᳚र्मृजत ददृ॒वांसो॒, अद्रिं॒ तदे᳚षाम॒न्ये, अ॒भितो॒ वि वो᳚चन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} प॒श्वय᳚न्त्रासो, अ॒भि का॒रम॑र्चन् वि॒दन्त॒ ज्योति॑श्चकृ॒पन्त॑ धी॒भिः ||{14/20}{3.4.14.4}{4.1.14}{4.1.1.14}{549, 297, 3066} |
ते ग᳚व्य॒ता मन॑सा दृ॒ध्रमु॒ब्धं गा ये᳚मा॒नं परि॒ षन्त॒मद्रि᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दृ॒ळ्हं नरो॒ वच॑सा॒ दैव्ये᳚न व्र॒जं गोम᳚न्तमु॒शिजो॒ वि व᳚व्रुः ||{15/20}{3.4.14.5}{4.1.15}{4.1.1.15}{550, 297, 3067} |
ते म᳚न्वत प्रथ॒मं नाम॑ धे॒नोस्त्रिः स॒प्त मा॒तुः प॑र॒माणि॑ विन्दन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} तज्जा᳚न॒तीर॒भ्य॑नूषत॒ व्रा, आ॒विर्भु॑वदरु॒णीर्य॒शसा॒ गोः ||{16/20}{3.4.15.1}{4.1.16}{4.1.1.16}{551, 297, 3068} |
नेश॒त्तमो॒ दुधि॑तं॒ रोच॑त॒ द्यौरुद्दे॒व्या, उ॒षसो᳚ भा॒नुर॑र्त |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} आ सूर्यो᳚ बृह॒तस्ति॑ष्ठ॒दज्राँ᳚, ऋ॒जु मर्ते᳚षु वृजि॒ना च॒ पश्य॑न् ||{17/20}{3.4.15.2}{4.1.17}{4.1.1.17}{552, 297, 3069} |
आदित् प॒श्चा बु॑बुधा॒ना व्य॑ख्य॒न्नादिद् रत्नं᳚ धारयन्त॒ द्युभ॑क्तम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} विश्वे॒ विश्वा᳚सु॒ दुर्या᳚सु दे॒वा मित्र॑ धि॒ये व॑रुण स॒त्यम॑स्तु ||{18/20}{3.4.15.3}{4.1.18}{4.1.1.18}{553, 297, 3070} |
अच्छा᳚ वोचेय शुशुचा॒नम॒ग्निं होता᳚रं वि॒श्वभ॑रसं॒ यजि॑ष्ठम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} शुच्यूधो᳚, अतृण॒न्न गवा॒मन्धो॒ न पू॒तं परि॑षिक्तमं॒शोः ||{19/20}{3.4.15.4}{4.1.19}{4.1.1.19}{554, 297, 3071} |
विश्वे᳚षा॒मदि॑तिर्य॒ज्ञिया᳚नां॒ विश्वे᳚षा॒मति॑थि॒र्मानु॑षाणाम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः सु॑मृळी॒को भ॑वतु जा॒तवे᳚दाः ||{20/20}{3.4.15.5}{4.1.20}{4.1.1.20}{555, 297, 3072} |
[58] योमर्त्येष्विति विंशत्यृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | |
यो मर्त्ये᳚ष्व॒मृत॑ ऋ॒तावा᳚ दे॒वो दे॒वेष्व॑र॒तिर्नि॒धायि॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} होता॒ यजि॑ष्ठो म॒ह्ना शु॒चध्यै᳚ ह॒व्यैर॒ग्निर्मनु॑ष ईर॒यध्यै᳚ ||{1/20}{3.4.16.1}{4.2.1}{4.1.2.1}{556, 298, 3073} |
इ॒ह त्वं सू᳚नो सहसो नो, अ॒द्य जा॒तो जा॒ताँ, उ॒भयाँ᳚, अ॒न्तर॑ग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दू॒त ई᳚यसे युयुजा॒न ऋ॑ष्व ऋजुमु॒ष्कान् वृष॑णः शु॒क्राँश्च॑ ||{2/20}{3.4.16.2}{4.2.2}{4.1.2.2}{557, 298, 3074} |
अत्या᳚ वृध॒स्नू रोहि॑ता घृ॒तस्नू᳚ ऋ॒तस्य॑ मन्ये॒ मन॑सा॒ जवि॑ष्ठा |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अ॒न्तरी᳚यसे, अरु॒षा यु॑जा॒नो यु॒ष्माँश्च॑ दे॒वान् विश॒ आ च॒ मर्ता॑न् ||{3/20}{3.4.16.3}{4.2.3}{4.1.2.3}{558, 298, 3075} |
अ॒र्य॒मणं॒ वरु॑णं मि॒त्रमे᳚षा॒मिन्द्रा॒विष्णू᳚ म॒रुतो᳚, अ॒श्विनो॒त |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} स्वश्वो᳚, अग्ने सु॒रथः॑ सु॒राधा॒, एदु॑ वह सुह॒विषे॒ जना᳚य ||{4/20}{3.4.16.4}{4.2.4}{4.1.2.4}{559, 298, 3076} |
गोमाँ᳚, अ॒ग्नेऽवि॑माँ, अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} इळा᳚वाँ, ए॒षो, अ॑सुर प्र॒जावा᳚न् दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावा॑न् ||{5/20}{3.4.16.5}{4.2.5}{4.1.2.5}{560, 298, 3077} |
यस्त॑ इ॒ध्मं ज॒भर॑त् सिष्विदा॒नो मू॒र्धानं᳚ वा त॒तप॑ते त्वा॒या |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} भुव॒स्तस्य॒ स्वत॑वाँः पा॒युर॑ग्ने॒ विश्व॑स्मात् सीमघाय॒त उ॑रुष्य ||{6/20}{3.4.17.1}{4.2.6}{4.1.2.6}{561, 298, 3078} |
यस्ते॒ भरा॒दन्नि॑यते चि॒दन्नं᳚ नि॒शिष᳚न्म॒न्द्रमति॑थिमु॒दीर॑त् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} आ दे᳚व॒युरि॒नध॑ते दुरो॒णे तस्मि᳚न् र॒यिर्ध्रु॒वो, अ॑स्तु॒ दास्वा॑न् ||{7/20}{3.4.17.2}{4.2.7}{4.1.2.7}{562, 298, 3079} |
यस्त्वा᳚ दो॒षा य उ॒षसि॑ प्र॒शंसा᳚त् प्रि॒यं वा᳚ त्वा कृ॒णव॑ते ह॒विष्मा॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अश्वो॒ न स्वे दम॒ आ हे॒म्यावा॒न् तमंह॑सः पीपरो दा॒श्वांस᳚म् ||{8/20}{3.4.17.3}{4.2.8}{4.1.2.8}{563, 298, 3080} |
यस्तुभ्य॑मग्ने, अ॒मृता᳚य॒ दाश॒द् दुव॒स्त्वे कृ॒णव॑ते य॒तस्रु॑क् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} न स रा॒या श॑शमा॒नो वि यो᳚ष॒न्नैन॒मंहः॒ परि॑ वरदघा॒योः ||{9/20}{3.4.17.4}{4.2.9}{4.1.2.9}{564, 298, 3081} |
यस्य॒ त्वम॑ग्ने, अध्व॒रं जुजो᳚षो दे॒वो मर्त॑स्य॒ सुधि॑तं॒ ररा᳚णः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} प्री॒तेद॑स॒द्धोत्रा॒ सा य॑वि॒ष्ठाऽसा᳚म॒ यस्य॑ विध॒तो वृ॒धासः॑ ||{10/20}{3.4.17.5}{4.2.10}{4.1.2.10}{565, 298, 3082} |
चित्ति॒मचि॑त्तिं चिनव॒द् वि वि॒द्वान् पृ॒ष्ठेव॑ वी॒ता वृ॑जि॒ना च॒ मर्ता॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} रा॒ये च॑ नः स्वप॒त्याय॑ देव॒ दितिं᳚ च॒ रास्वादि॑तिमुरुष्य ||{11/20}{3.4.18.1}{4.2.11}{4.1.2.11}{566, 298, 3083} |
क॒विं श॑शासुः क॒वयोऽद॑ब्धा निधा॒रय᳚न्तो॒ दुर्या᳚स्वा॒योः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अत॒स्त्वं दृश्याँ᳚, अग्न ए॒तान् प॒ड्भिः प॑श्ये॒रद्भु॑ताँ, अ॒र्य एवैः᳚ ||{12/20}{3.4.18.2}{4.2.12}{4.1.2.12}{567, 298, 3084} |
त्वम॑ग्ने वा॒घते᳚ सु॒प्रणी᳚तिः सु॒तसो᳚माय विध॒ते य॑विष्ठ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} रत्नं᳚ भर शशमा॒नाय॑ घृष्वे पृ॒थु श्च॒न्द्रमव॑से चर्षणि॒प्राः ||{13/20}{3.4.18.3}{4.2.13}{4.1.2.13}{568, 298, 3085} |
अधा᳚ ह॒ यद् व॒यम॑ग्ने त्वा॒या प॒ड्भिर्हस्ते᳚भिश्चकृ॒मा त॒नूभिः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} रथं॒ न क्रन्तो॒, अप॑सा भु॒रिजो᳚रृ॒तं ये᳚मुः सु॒ध्य॑ आशुषा॒णाः ||{14/20}{3.4.18.4}{4.2.14}{4.1.2.14}{569, 298, 3086} |
अधा᳚ मा॒तुरु॒षसः॑ स॒प्त विप्रा॒ जाये᳚महि प्रथ॒मा वे॒धसो॒ नॄन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दि॒वस्पु॒त्रा, अङ्गि॑रसो भवे॒माऽद्रिं᳚ रुजेम ध॒निनं᳚ शु॒चन्तः॑ ||{15/20}{3.4.18.5}{4.2.15}{4.1.2.15}{570, 298, 3087} |
अधा॒ यथा᳚ नः पि॒तरः॒ परा᳚सः प्र॒त्नासो᳚, अग्न ऋ॒तमा᳚शुषा॒णाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} शुचीद॑य॒न् दीधि॑तिमुक्थ॒शासः॒, क्षामा᳚ भि॒न्दन्तो᳚, अरु॒णीरप᳚ व्रन् ||{16/20}{3.4.19.1}{4.2.16}{4.1.2.16}{571, 298, 3088} |
सु॒कर्मा᳚णः सु॒रुचो᳚ देव॒यन्तोऽयो॒ न दे॒वा जनि॑मा॒ धम᳚न्तः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} शु॒चन्तो᳚, अ॒ग्निं व॑वृ॒धन्त॒ इन्द्र॑मू॒र्वं गव्यं᳚ परि॒षद᳚न्तो, अग्मन् ||{17/20}{3.4.19.2}{4.2.17}{4.1.2.17}{572, 298, 3089} |
आ यू॒थेव॑ क्षु॒मति॑ प॒श्वो, अ॑ख्यद् दे॒वानां॒ यज्जनि॒मान्त्यु॑ग्र |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} मर्ता᳚नां चिदु॒र्वशी᳚रकृप्रन् वृ॒धे चि॑द॒र्य उप॑रस्या॒योः ||{18/20}{3.4.19.3}{4.2.18}{4.1.2.18}{573, 298, 3090} |
अक᳚र्म ते॒ स्वप॑सो, अभूम ऋ॒तम॑वस्रन्नु॒षसो᳚ विभा॒तीः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अनू᳚नम॒ग्निं पु॑रु॒धा सु॑श्च॒न्द्रं दे॒वस्य॒ मर्मृ॑जत॒श्चारु॒ चक्षुः॑ ||{19/20}{3.4.19.4}{4.2.19}{4.1.2.19}{574, 298, 3091} |
ए॒ता ते᳚, अग्न उ॒चथा᳚नि वे॒धोऽवो᳚चाम क॒वये॒ ता जु॑षस्व |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} उच्छो᳚चस्व कृणु॒हि वस्य॑सो नो म॒हो रा॒यः पु॑रुवार॒ प्र य᳚न्धि ||{20/20}{3.4.19.5}{4.2.20}{4.1.2.20}{575, 298, 3092} |
[59] आवोराजानमिति षोडशर्चस्य सूक्तस्य गौतमोवामदेव आद्यायारुद्रोद्वितीयादीनामग्निस्त्रिष्टुप् | |
आ वो॒ राजा᳚नमध्व॒रस्य॑ रु॒द्रं होता᳚रं सत्य॒यजं॒ रोद॑स्योः |{गौतमो वामदेवः | रुद्रः, अग्निः | त्रिष्टुप्} अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर᳚ण्यरूप॒मव॑से कृणुध्वम् ||{1/16}{3.4.20.1}{4.3.1}{4.1.3.1}{576, 299, 3093} |
अ॒यं योनि॑श्चकृ॒मा यं व॒यं ते᳚ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अ॒र्वा॒ची॒नः परि॑वीतो॒ नि षी᳚दे॒मा, उ॑ ते स्वपाक प्रती॒चीः ||{2/16}{3.4.20.2}{4.3.2}{4.1.3.2}{577, 299, 3094} |
आ॒शृ॒ण्व॒ते, अदृ॑पिताय॒ मन्म॑ नृ॒चक्ष॑से सुमृळी॒काय॑ वेधः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दे॒वाय॑ श॒स्तिम॒मृता᳚य शंस॒ ग्रावे᳚व॒ सोता᳚ मधु॒षुद् यमी॒ळे ||{3/16}{3.4.20.3}{4.3.3}{4.1.3.3}{578, 299, 3095} |
त्वं चि᳚न्नः॒ शम्या᳚, अग्ने, अ॒स्या, ऋ॒तस्य॑ बोध्यृतचित् स्वा॒धीः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} क॒दा त॑ उ॒क्था स॑ध॒माद्या᳚नि क॒दा भ॑वन्ति स॒ख्या गृ॒हे ते᳚ ||{4/16}{3.4.20.4}{4.3.4}{4.1.3.4}{579, 299, 3096} |
क॒था ह॒ तद् वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग᳚र्हसे॒ कन्न॒ आगः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} क॒था मि॒त्राय॑ मी॒ळ्हुषे᳚ पृथि॒व्यै ब्रवः॒ कद᳚र्य॒म्णे कद् भगा᳚य ||{5/16}{3.4.20.5}{4.3.5}{4.1.3.5}{580, 299, 3097} |
कद् धिष्ण्या᳚सु वृधसा॒नो, अ॑ग्ने॒ कद् वाता᳚य॒ प्रत॑वसे शुभं॒ये |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} परि॑ज्मने॒ नास॑त्याय॒ क्षे ब्रवः॒ कद॑ग्ने रु॒द्राय॑ नृ॒घ्ने ||{6/16}{3.4.21.1}{4.3.6}{4.1.3.6}{581, 299, 3098} |
क॒था म॒हे पु॑ष्टिम्भ॒राय॑ पू॒ष्णे कद् रु॒द्राय॒ सुम॑खाय हवि॒र्दे |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} कद् विष्ण॑व उरुगा॒याय॒ रेतो॒ ब्रवः॒ कद॑ग्ने॒ शर॑वे बृह॒त्यै ||{7/16}{3.4.21.2}{4.3.7}{4.1.3.7}{582, 299, 3099} |
क॒था शर्धा᳚य म॒रुता᳚मृ॒ताय॑ क॒था सू॒रे बृ॑ह॒ते पृ॒च्छ्यमा᳚नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} प्रति॑ ब्र॒वोऽदि॑तये तु॒राय॒ साधा᳚ दि॒वो जा᳚तवेदश्चिकि॒त्वान् ||{8/16}{3.4.21.3}{4.3.8}{4.1.3.8}{583, 299, 3100} |
ऋ॒तेन॑ ऋ॒तं निय॑तमीळ॒ आ गोरा॒मा सचा॒ मधु॑मत् प॒क्वम॑ग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} कृ॒ष्णा स॒ती रुश॑ता धा॒सिनै॒षा जाम᳚र्येण॒ पय॑सा पीपाय ||{9/16}{3.4.21.4}{4.3.9}{4.1.3.9}{584, 299, 3101} |
ऋ॒तेन॒ हि ष्मा᳚ वृष॒भश्चि॑द॒क्तः पुमाँ᳚, अ॒ग्निः पय॑सा पृ॒ष्ठ्ये᳚न |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अस्प᳚न्दमानो, अचरद् वयो॒धा वृषा᳚ शु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ||{10/16}{3.4.21.5}{4.3.10}{4.1.3.10}{585, 299, 3102} |
ऋ॒तेनाद्रिं॒ व्य॑सन् भि॒दन्तः॒ समङ्गि॑रसो नवन्त॒ गोभिः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} शु॒नं नरः॒ परि॑ षदन्नु॒षास॑मा॒विः स्व॑रभवज्जा॒ते, अ॒ग्नौ ||{11/16}{3.4.22.1}{4.3.11}{4.1.3.11}{586, 299, 3103} |
ऋ॒तेन॑ दे॒वीर॒मृता॒, अमृ॑क्ता॒, अर्णो᳚भि॒रापो॒ मधु॑मद्भिरग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} वा॒जी न सर्गे᳚षु प्रस्तुभा॒नः प्र सद॒मित् स्रवि॑तवे दधन्युः ||{12/16}{3.4.22.2}{4.3.12}{4.1.3.12}{587, 299, 3104} |
मा कस्य॑ य॒क्षं सद॒मिद्धु॒रो गा॒ मा वे॒शस्य॑ प्रमिन॒तो मापेः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} मा भ्रातु॑रग्ने॒, अनृ॑जोरृ॒णं वे॒र्मा सख्यु॒र्दक्षं᳚ रि॒पोर्भु॑जेम ||{13/16}{3.4.22.3}{4.3.13}{4.1.3.13}{588, 299, 3105} |
रक्षा᳚ णो, अग्ने॒ तव॒ रक्ष॑णेभी रारक्षा॒णः सु॑मख प्रीणा॒नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} प्रति॑ ष्फुर॒ वि रु॑ज वी॒ड्वंहो᳚ ज॒हि रक्षो॒ महि॑ चिद् वावृधा॒नम् ||{14/16}{3.4.22.4}{4.3.14}{4.1.3.14}{589, 299, 3106} |
ए॒भिर्भ॑व सु॒मना᳚, अग्ने, अ॒र्कैरि॒मान् त्स्पृ॑श॒ मन्म॑भिः शूर॒ वाजा॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} उ॒त ब्रह्मा᳚ण्यङ्गिरो जुषस्व॒ सं ते᳚ श॒स्तिर्दे॒ववा᳚ता जरेत ||{15/16}{3.4.22.5}{4.3.15}{4.1.3.15}{590, 299, 3107} |
ए॒ता विश्वा᳚ वि॒दुषे॒ तुभ्यं᳚ वेधो नी॒थान्य॑ग्ने नि॒ण्या वचां᳚सि |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} नि॒वच॑ना क॒वये॒ काव्या॒न्यशं᳚सिषं म॒तिभि॒र्विप्र॑ उ॒क्थैः ||{16/16}{3.4.22.6}{4.3.16}{4.1.3.16}{591, 299, 3108} |
[60] कृणुष्वेति पंचदशर्चस्य सूक्तस्य गौतमोवामदेवोरक्षोहाग्निस्त्रिष्टुप् | |
कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒, इभे᳚न |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता᳚सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ||{1/15}{3.4.23.1}{4.4.1}{4.1.4.1}{592, 300, 3109} |
तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} तपूं᳚ष्यग्ने जु॒ह्वा᳚ पतं॒गानसं᳚दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ||{2/15}{3.4.23.2}{4.4.2}{4.1.4.2}{593, 300, 3110} |
प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा᳚ पा॒युर्वि॒शो, अ॒स्या, अद॑ब्धः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} यो नो᳚ दू॒रे, अ॒घशं᳚सो॒ यो, अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ||{3/15}{3.4.23.3}{4.4.3}{4.1.4.3}{594, 300, 3111} |
उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य१॑(अ॒)मित्राँ᳚, ओषतात्तिग्महेते |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} यो नो॒, अरा᳚तिं समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सन्न शुष्क᳚म् ||{4/15}{3.4.23.4}{4.4.4}{4.1.4.4}{595, 300, 3112} |
ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या᳚न्यग्ने |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} अव॑ स्थि॒रा त॑नुहि यातु॒जूनां᳚ जा॒मिमजा᳚मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ||{5/15}{3.4.23.5}{4.4.5}{4.1.4.5}{596, 300, 3113} |
स ते᳚ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} विश्वा᳚न्यस्मै सु॒दिना᳚नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो᳚, अ॒भि द्यौ᳚त् ||{6/15}{3.4.24.1}{4.4.6}{4.1.4.6}{597, 300, 3114} |
सेद॑ग्ने, अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये᳚न ह॒विषा॒ य उ॒क्थैः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} पिप्री᳚षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ||{7/15}{3.4.24.2}{4.4.7}{4.1.4.7}{598, 300, 3115} |
अर्चा᳚मि ते सुम॒तिं घोष्य॒र्वाक् सं ते᳚ वा॒वाता᳚ जरतामि॒यं गीः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} स्वश्वा᳚स्त्वा सु॒रथा᳚ मर्जयेमा॒ऽस्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ||{8/15}{3.4.24.3}{4.4.8}{4.1.4.8}{599, 300, 3116} |
इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन् दोषा᳚वस्तर्दीदि॒वांस॒मनु॒ द्यून् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} क्रीळ᳚न्तस्त्वा सु॒मन॑सः सपेमा॒ऽभि द्यु॒म्ना त॑स्थि॒वांसो॒ जना᳚नाम् ||{9/15}{3.4.24.4}{4.4.9}{4.1.4.9}{600, 300, 3117} |
यस्त्वा॒ स्वश्वः॑ सुहिर॒ण्यो, अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे᳚न |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा᳚नु॒षग् जुजो᳚षत् ||{10/15}{3.4.24.5}{4.4.10}{4.1.4.10}{601, 300, 3118} |
म॒हो रु॑जामि ब॒न्धुता॒ वचो᳚भि॒स्तन्मा᳚ पि॒तुर्गोत॑मा॒दन्वि॑याय |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} त्वं नो᳚, अ॒स्य वच॑सश्चिकिद्धि॒ होत᳚र्यविष्ठ सुक्रतो॒ दमू᳚नाः ||{11/15}{3.4.25.1}{4.4.11}{4.1.4.11}{602, 300, 3119} |
अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒, अत᳚न्द्रासोऽवृ॒का, अश्र॑मिष्ठाः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} ते पा॒यवः॑ स॒ध्र्य᳚ञ्चो नि॒षद्याऽग्ने॒ तव॑ नः पान्त्वमूर ||{12/15}{3.4.25.2}{4.4.12}{4.1.4.12}{603, 300, 3120} |
ये पा॒यवो᳚ मामते॒यं ते᳚, अग्ने॒ पश्य᳚न्तो, अ॒न्धं दु॑रि॒तादर॑क्षन् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} र॒रक्ष॒ तान् त्सु॒कृतो᳚ वि॒श्ववे᳚दा॒ दिप्स᳚न्त॒ इद् रि॒पवो॒ नाह॑ देभुः ||{13/15}{3.4.25.3}{4.4.13}{4.1.4.13}{604, 300, 3121} |
त्वया᳚ व॒यं स॑ध॒न्य१॑(अ॒)स्त्वोता॒स्तव॒ प्रणी᳚त्यश्याम॒ वाजा॑न् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} उ॒भा शंसा᳚ सूदय सत्यताते ऽनुष्ठु॒या कृ॑णुह्यह्रयाण ||{14/15}{3.4.25.4}{4.4.14}{4.1.4.14}{605, 300, 3122} |
अ॒या ते᳚, अग्ने स॒मिधा᳚ विधेम॒ प्रति॒ स्तोमं᳚ श॒स्यमा᳚नं गृभाय |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्} दहा॒शसो᳚ र॒क्षसः॑ पा॒ह्य१॑(अ॒)स्मान् द्रु॒हो नि॒दो मि॑त्रमहो, अव॒द्यात् ||{15/15}{3.4.25.5}{4.4.15}{4.1.4.15}{606, 300, 3123} |
[61] वैश्वानरायेतिपंचदशर्चस्य सूक्तस्य गौतमोवामदेवोवैश्वानरोग्निस्त्रिष्टुप् | |
वै॒श्वा॒न॒राय॑ मी॒ळ्हुषे᳚ स॒जोषाः᳚ क॒था दा᳚शेमा॒ग्नये᳚ बृ॒हद्भाः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} अनू᳚नेन बृह॒ता व॒क्षथे॒नोप॑ स्तभायदुप॒मिन्न रोधः॑ ||{1/15}{3.5.1.1}{4.5.1}{4.1.5.1}{607, 301, 3124} |
मा नि᳚न्दत॒ य इ॒मां मह्यं᳚ रा॒तिं दे॒वो द॒दौ मर्त्या᳚य स्व॒धावा॑न् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} पाका᳚य॒ गृत्सो᳚, अ॒मृतो॒ विचे᳚ता वैश्वान॒रो नृत॑मो य॒ह्वो, अ॒ग्निः ||{2/15}{3.5.1.2}{4.5.2}{4.1.5.2}{608, 301, 3125} |
साम॑ द्वि॒बर्हा॒ महि॑ ति॒ग्मभृ॑ष्टिः स॒हस्र॑रेता वृष॒भस्तुवि॑ष्मान् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} प॒दं न गोरप॑गूळ्हं विवि॒द्वान॒ग्निर्मह्यं॒ प्रेदु॑ वोचन्मनी॒षाम् ||{3/15}{3.5.1.3}{4.5.3}{4.1.5.3}{609, 301, 3126} |
प्र ताँ, अ॒ग्निर्ब॑भसत्ति॒ग्मज᳚म्भ॒स्तपि॑ष्ठेन शो॒चिषा॒ यः सु॒राधाः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} प्र ये मि॒नन्ति॒ वरु॑णस्य॒ धाम॑ प्रि॒या मि॒त्रस्य॒ चेत॑तो ध्रु॒वाणि॑ ||{4/15}{3.5.1.4}{4.5.4}{4.1.5.4}{610, 301, 3127} |
अ॒भ्रा॒तरो॒ न योष॑णो॒ व्यन्तः॑ पति॒रिपो॒ न जन॑यो दु॒रेवाः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} पा॒पासः॒ सन्तो᳚, अनृ॒ता, अ॑स॒त्या, इ॒दं प॒दम॑जनता गभी॒रम् ||{5/15}{3.5.1.5}{4.5.5}{4.1.5.5}{611, 301, 3128} |
इ॒दं मे᳚, अग्ने॒ किय॑ते पाव॒काऽमि॑नते गु॒रुं भा॒रं न मन्म॑ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} बृ॒हद्द॑धाथ धृष॒ता ग॑भी॒रं य॒ह्वं पृ॒ष्ठं प्रय॑सा स॒प्तधा᳚तु ||{6/15}{3.5.2.1}{4.5.6}{4.1.5.6}{612, 301, 3129} |
तमिन्न्वे॒३॑(ए॒)व स॑म॒ना स॑मा॒नम॒भि क्रत्वा᳚ पुन॒ती धी॒तिर॑श्याः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} स॒सस्य॒ चर्म॒न्नधि॒ चारु॒ पृश्ने॒रग्रे᳚ रु॒प आरु॑पितं॒ जबा᳚रु ||{7/15}{3.5.2.2}{4.5.7}{4.1.5.7}{613, 301, 3130} |
प्र॒वाच्यं॒ वच॑सः॒ किं मे᳚, अ॒स्य गुहा᳚ हि॒तमुप॑ नि॒णिग् व॑दन्ति |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} यदु॒स्रिया᳚णा॒मप॒ वारि॑व॒ व्रन् पाति॑ प्रि॒यं रु॒पो, अग्रं᳚ प॒दं वेः ||{8/15}{3.5.2.3}{4.5.8}{4.1.5.8}{614, 301, 3131} |
इ॒दमु॒ त्यन्महि॑ म॒हामनी᳚कं॒ यदु॒स्रिया॒ सच॑त पू॒र्व्यं गौः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} ऋ॒तस्य॑ प॒दे, अधि॒ दीद्या᳚नं॒ गुहा᳚ रघु॒ष्यद् र॑घु॒यद् वि॑वेद ||{9/15}{3.5.2.4}{4.5.9}{4.1.5.9}{615, 301, 3132} |
अध॑ द्युता॒नः पि॒त्रोः सचा॒साऽम॑नुत॒ गुह्यं॒ चारु॒ पृश्नेः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} मा॒तुष्प॒दे प॑र॒मे, अन्ति॒ षद् गोर्वृष्णः॑ शो॒चिषः॒ प्रय॑तस्य जि॒ह्वा ||{10/15}{3.5.2.5}{4.5.10}{4.1.5.10}{616, 301, 3133} |
ऋ॒तं वो᳚चे॒ नम॑सा पृ॒च्छ्यमा᳚न॒स्तवा॒शसा᳚ जातवेदो॒ यदी॒दम् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} त्वम॒स्य क्ष॑यसि॒ यद्ध॒ विश्वं᳚ दि॒वि यदु॒ द्रवि॑णं॒ यत् पृ॑थि॒व्याम् ||{11/15}{3.5.3.1}{4.5.11}{4.1.5.11}{617, 301, 3134} |
किं नो᳚, अ॒स्य द्रवि॑णं॒ कद्ध॒ रत्नं॒ वि नो᳚ वोचो जातवेदश्चिकि॒त्वान् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} गुहाध्व॑नः पर॒मं यन्नो᳚, अ॒स्य रेकु॑ प॒दं न नि॑दा॒ना, अग᳚न्म ||{12/15}{3.5.3.2}{4.5.12}{4.1.5.12}{618, 301, 3135} |
का म॒र्यादा᳚ व॒युना॒ कद्ध॑ वा॒ममच्छा᳚ गमेम र॒घवो॒ न वाज᳚म् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} क॒दा नो᳚ दे॒वीर॒मृत॑स्य॒ पत्नीः॒ सूरो॒ वर्णे᳚न ततनन्नु॒षासः॑ ||{13/15}{3.5.3.3}{4.5.13}{4.1.5.13}{619, 301, 3136} |
अ॒नि॒रेण॒ वच॑सा फ॒ल्ग्वे᳚न प्र॒तीत्ये᳚न कृ॒धुना᳚तृ॒पासः॑ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} अधा॒ ते, अ॑ग्ने॒ किमि॒हा व॑दन्त्यनायु॒धास॒ आस॑ता सचन्ताम् ||{14/15}{3.5.3.4}{4.5.14}{4.1.5.14}{620, 301, 3137} |
अ॒स्य श्रि॒ये स॑मिधा॒नस्य॒ वृष्णो॒ वसो॒रनी᳚कं॒ दम॒ आ रु॑रोच |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्} रुश॒द् वसा᳚नः सु॒दृशी᳚करूपः, क्षि॒तिर्न रा॒या पु॑रु॒वारो᳚, अद्यौत् ||{15/15}{3.5.3.5}{4.5.15}{4.1.5.15}{621, 301, 3138} |
[62] ऊर्ध्वऊषुणइत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | |
ऊ॒र्ध्व ऊ॒ षु णो᳚, अध्वरस्य होत॒रग्ने॒ तिष्ठ॑ दे॒वता᳚ता॒ यजी᳚यान् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} त्वं हि विश्व॑म॒भ्यसि॒ मन्म॒ प्र वे॒धस॑श्चित्तिरसि मनी॒षाम् ||{1/11}{3.5.4.1}{4.6.1}{4.1.6.1}{622, 302, 3139} |
अमू᳚रो॒ होता॒ न्य॑सादि वि॒क्ष्व१॑(अ॒)ग्निर्म॒न्द्रो वि॒दथे᳚षु॒ प्रचे᳚ताः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} ऊ॒र्ध्वं भा॒नुं स॑वि॒तेवा᳚श्रे॒न्मेते᳚व धू॒मं स्त॑भाय॒दुप॒ द्याम् ||{2/11}{3.5.4.2}{4.6.2}{4.1.6.2}{623, 302, 3140} |
य॒ता सु॑जू॒र्णी रा॒तिनी᳚ घृ॒ताची᳚ प्रदक्षि॒णिद् दे॒वता᳚तिमुरा॒णः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} उदु॒ स्वरु᳚र्नव॒जा नाक्रः प॒श्वो, अ॑नक्ति॒ सुधि॑तः सु॒मेकः॑ ||{3/11}{3.5.4.3}{4.6.3}{4.1.6.3}{624, 302, 3141} |
स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने, अ॒ग्ना, ऊ॒र्ध्वो, अ॑ध्व॒र्युर्जु॑जुषा॒णो, अ॑स्थात् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} पर्य॒ग्निः प॑शु॒पा न होता᳚ त्रिवि॒ष्ट्ये᳚ति प्र॒दिव॑ उरा॒णः ||{4/11}{3.5.4.4}{4.6.4}{4.1.6.4}{625, 302, 3142} |
परि॒ त्मना᳚ मि॒तद्रु॑रेति॒ होता॒ऽग्निर्म॒न्द्रो मधु॑वचा, ऋ॒तावा᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} द्रव᳚न्त्यस्य वा॒जिनो॒ न शोका॒ भय᳚न्ते॒ विश्वा॒ भुव॑ना॒ यदभ्रा᳚ट् ||{5/11}{3.5.4.5}{4.6.5}{4.1.6.5}{626, 302, 3143} |
भ॒द्रा ते᳚, अग्ने स्वनीक सं॒दृग् घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} न यत्ते᳚ शो॒चिस्तम॑सा॒ वर᳚न्त॒ न ध्व॒स्मान॑स्त॒न्वी॒३॑(ई॒) रेप॒ आ धुः॑ ||{6/11}{3.5.5.1}{4.6.6}{4.1.6.6}{627, 302, 3144} |
न यस्य॒ सातु॒र्जनि॑तो॒रवा᳚रि॒ न मा॒तरा᳚पि॒तरा॒ नू चि॑दि॒ष्टौ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अधा᳚ मि॒त्रो न सुधि॑तः पाव॒को॒३॑(ओ॒)ऽग्निर्दी᳚दाय॒ मानु॑षीषु वि॒क्षु ||{7/11}{3.5.5.2}{4.6.7}{4.1.6.7}{628, 302, 3145} |
द्विर्यं पञ्च॒ जीज॑नन् त्सं॒वसा᳚नाः॒ स्वसा᳚रो, अ॒ग्निं मानु॑षीषु वि॒क्षु |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} उ॒ष॒र्बुध॑मथ॒र्यो॒३॑(ओ॒) न दन्तं᳚ शु॒क्रं स्वासं᳚ पर॒शुं न ति॒ग्मम् ||{8/11}{3.5.5.3}{4.6.8}{4.1.6.8}{629, 302, 3146} |
तव॒ त्ये, अ॑ग्ने ह॒रितो᳚ घृत॒स्ना रोहि॑तास ऋ॒ज्वञ्चः॒ स्वञ्चः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अ॒रु॒षासो॒ वृष॑ण ऋजुमु॒ष्का, आ दे॒वता᳚तिमह्वन्त द॒स्माः ||{9/11}{3.5.5.4}{4.6.9}{4.1.6.9}{630, 302, 3147} |
ये ह॒ त्ये ते॒ सह॑माना, अ॒यास॑स्त्वे॒षासो᳚, अग्ने, अ॒र्चय॒श्चर᳚न्ति |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} श्ये॒नासो॒ न दु॑वस॒नासो॒, अर्थं᳚ तुविष्व॒णसो॒ मारु॑तं॒ न शर्धः॑ ||{10/11}{3.5.5.5}{4.6.10}{4.1.6.10}{631, 302, 3148} |
अका᳚रि॒ ब्रह्म॑ समिधान॒ तुभ्यं॒ शंसा᳚त्यु॒क्थं यज॑ते॒ व्यू᳚ धाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} होता᳚रम॒ग्निं मनु॑षो॒ नि षे᳚दुर्नम॒स्यन्त॑ उ॒शिजः॒ शंस॑मा॒योः ||{11/11}{3.5.5.6}{4.6.11}{4.1.6.11}{632, 302, 3149} |
[63] अयमिहेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् आद्याजगतीद्वितीयाद्यापंचानुष्टुभः | |
अ॒यमि॒ह प्र॑थ॒मो धा᳚यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो, अध्व॒रेष्वीड्यः॑ |{गौतमो वामदेवः | अग्निः | जगती} यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने᳚षु चि॒त्रं वि॒भ्वं᳚ वि॒शेवि॑शे ||{1/11}{3.5.6.1}{4.7.1}{4.1.7.1}{633, 303, 3150} |
अग्ने᳚ क॒दा त॑ आनु॒षग् भुव॑द्दे॒वस्य॒ चेत॑नम् |{गौतमो वामदेवः | अग्निः | अनुष्टुप्} अधा॒ हि त्वा᳚ जगृभ्रि॒रे मर्ता᳚सो वि॒क्ष्वीड्य᳚म् ||{2/11}{3.5.6.2}{4.7.2}{4.1.7.2}{634, 303, 3151} |
ऋ॒तावा᳚नं॒ विचे᳚तसं॒ पश्य᳚न्तो॒ द्यामि॑व॒ स्तृभिः॑ |{गौतमो वामदेवः | अग्निः | अनुष्टुप्} विश्वे᳚षामध्व॒राणां᳚ हस्क॒र्तारं॒ दमे᳚दमे ||{3/11}{3.5.6.3}{4.7.3}{4.1.7.3}{635, 303, 3152} |
आ॒शुं दू॒तं वि॒वस्व॑तो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि |{गौतमो वामदेवः | अग्निः | अनुष्टुप्} आ ज॑भ्रुः के॒तुमा॒यवो॒ भृग॑वाणं वि॒शेवि॑शे ||{4/11}{3.5.6.4}{4.7.4}{4.1.7.4}{636, 303, 3153} |
तमीं॒ होता᳚रमानु॒षक् चि॑कि॒त्वांसं॒ नि षे᳚दिरे |{गौतमो वामदेवः | अग्निः | अनुष्टुप्} र॒ण्वं पा᳚व॒कशो᳚चिषं॒ यजि॑ष्ठं स॒प्त धाम॑भिः ||{5/11}{3.5.6.5}{4.7.5}{4.1.7.5}{637, 303, 3154} |
तं शश्व॑तीषु मा॒तृषु॒ वन॒ आ वी॒तमश्रि॑तम् |{गौतमो वामदेवः | अग्निः | अनुष्टुप्} चि॒त्रं सन्तं॒ गुहा᳚ हि॒तं सु॒वेदं᳚ कूचिद॒र्थिन᳚म् ||{6/11}{3.5.7.1}{4.7.6}{4.1.7.6}{638, 303, 3155} |
स॒सस्य॒ यद् वियु॑ता॒ सस्मि॒न्नूध᳚न्नृ॒तस्य॒ धाम᳚न् र॒णय᳚न्त दे॒वाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} म॒हाँ, अ॒ग्निर्नम॑सा रा॒तह᳚व्यो॒ वेर॑ध्व॒राय॒ सद॒मिदृ॒तावा᳚ ||{7/11}{3.5.7.2}{4.7.7}{4.1.7.7}{639, 303, 3156} |
वेर॑ध्व॒रस्य॑ दू॒त्या᳚नि वि॒द्वानु॒भे, अ॒न्ता रोद॑सी संचिकि॒त्वान् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दू॒त ई᳚यसे प्र॒दिव॑ उरा॒णो वि॒दुष्ट॑रो दि॒व आ॒रोध॑नानि ||{8/11}{3.5.7.3}{4.7.8}{4.1.7.8}{640, 303, 3157} |
कृ॒ष्णं त॒ एम॒ रुश॑तः पु॒रो भाश्च॑रि॒ष्ण्व१॑(अ॒)र्चिर्वपु॑षा॒मिदेक᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} यदप्र॑वीता॒ दध॑ते ह॒ गर्भं᳚ स॒द्यश्चि॑ज्जा॒तो भव॒सीदु॑ दू॒तः ||{9/11}{3.5.7.4}{4.7.9}{4.1.7.9}{641, 303, 3158} |
स॒द्यो जा॒तस्य॒ ददृ॑शान॒मोजो॒ यद॑स्य॒ वातो᳚, अनु॒वाति॑ शो॒चिः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} वृ॒णक्ति॑ ति॒ग्माम॑त॒सेषु॑ जि॒ह्वां स्थि॒रा चि॒दन्ना᳚ दयते॒ वि जम्भैः᳚ ||{10/11}{3.5.7.5}{4.7.10}{4.1.7.10}{642, 303, 3159} |
तृ॒षु यदन्ना᳚ तृ॒षुणा᳚ व॒वक्ष॑ तृ॒षुं दू॒तं कृ॑णुते य॒ह्वो, अ॒ग्निः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} वात॑स्य मे॒ळिं स॑चते नि॒जूर्व᳚न्ना॒शुं न वा᳚जयते हि॒न्वे, अर्वा᳚ ||{11/11}{3.5.7.6}{4.7.11}{4.1.7.11}{643, 303, 3160} |
[64] दूतंवइत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निर्गायत्री | |
दू॒तं वो᳚ वि॒श्ववे᳚दसं हव्य॒वाह॒मम॑र्त्यम् |{गौतमो वामदेवः | अग्निः | गायत्री} यजि॑ष्ठमृञ्जसे गि॒रा ||{1/8}{3.5.8.1}{4.8.1}{4.1.8.1}{644, 304, 3161} |
स हि वेदा॒ वसु॑धितिं म॒हाँ, आ॒रोध॑नं दि॒वः |{गौतमो वामदेवः | अग्निः | गायत्री} स दे॒वाँ, एह व॑क्षति ||{2/8}{3.5.8.2}{4.8.2}{4.1.8.2}{645, 304, 3162} |
स वे᳚द दे॒व आ॒नमं᳚ दे॒वाँ, ऋ॑ताय॒ते दमे᳚ |{गौतमो वामदेवः | अग्निः | गायत्री} दाति॑ प्रि॒याणि॑ चि॒द्वसु॑ ||{3/8}{3.5.8.3}{4.8.3}{4.1.8.3}{646, 304, 3163} |
स होता॒ सेदु॑ दू॒त्यं᳚ चिकि॒त्वाँ, अ॒न्तरी᳚यते |{गौतमो वामदेवः | अग्निः | गायत्री} वि॒द्वाँ, आ॒रोध॑नं दि॒वः ||{4/8}{3.5.8.4}{4.8.4}{4.1.8.4}{647, 304, 3164} |
ते स्या᳚म॒ ये, अ॒ग्नये᳚ ददा॒शुर्ह॒व्यदा᳚तिभिः |{गौतमो वामदेवः | अग्निः | गायत्री} य ईं॒ पुष्य᳚न्त इन्ध॒ते ||{5/8}{3.5.8.5}{4.8.5}{4.1.8.5}{648, 304, 3165} |
ते रा॒या ते सु॒वीर्यैः᳚ सस॒वांसो॒ वि शृ᳚ण्विरे |{गौतमो वामदेवः | अग्निः | गायत्री} ये, अ॒ग्ना द॑धि॒रे दुवः॑ ||{6/8}{3.5.8.6}{4.8.6}{4.1.8.6}{649, 304, 3166} |
अ॒स्मे रायो᳚ दि॒वेदि॑वे॒ सं च॑रन्तु पुरु॒स्पृहः॑ |{गौतमो वामदेवः | अग्निः | गायत्री} अ॒स्मे वाजा᳚स ईरताम् ||{7/8}{3.5.8.7}{4.8.7}{4.1.8.7}{650, 304, 3167} |
स विप्र॑श्चर्षणी॒नां शव॑सा॒ मानु॑षाणाम् |{गौतमो वामदेवः | अग्निः | गायत्री} अति॑ क्षि॒प्रेव॑ विध्यति ||{8/8}{3.5.8.8}{4.8.8}{4.1.8.8}{651, 304, 3168} |
[65] अग्नेमृळेत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निर्गायत्री | |
अग्ने᳚ मृ॒ळ म॒हाँ, अ॑सि॒ य ई॒मा दे᳚व॒युं जन᳚म् |{गौतमो वामदेवः | अग्निः | गायत्री} इ॒येथ॑ ब॒र्हिरा॒सद᳚म् ||{1/8}{3.5.9.1}{4.9.1}{4.1.9.1}{652, 305, 3169} |
स मानु॑षीषु दू॒ळभो᳚ वि॒क्षु प्रा॒वीरम॑र्त्यः |{गौतमो वामदेवः | अग्निः | गायत्री} दू॒तो विश्वे᳚षां भुवत् ||{2/8}{3.5.9.2}{4.9.2}{4.1.9.2}{653, 305, 3170} |
स सद्म॒ परि॑ णीयते॒ होता᳚ म॒न्द्रो दिवि॑ष्टिषु |{गौतमो वामदेवः | अग्निः | गायत्री} उ॒त पोता॒ नि षी᳚दति ||{3/8}{3.5.9.3}{4.9.3}{4.1.9.3}{654, 305, 3171} |
उ॒त ग्ना, अ॒ग्निर॑ध्व॒र उ॒तो गृ॒हप॑ति॒र्दमे᳚ |{गौतमो वामदेवः | अग्निः | गायत्री} उ॒त ब्र॒ह्मा नि षी᳚दति ||{4/8}{3.5.9.4}{4.9.4}{4.1.9.4}{655, 305, 3172} |
वेषि॒ ह्य॑ध्वरीय॒तामु॑पव॒क्ता जना᳚नाम् |{गौतमो वामदेवः | अग्निः | गायत्री} ह॒व्या च॒ मानु॑षाणाम् ||{5/8}{3.5.9.5}{4.9.5}{4.1.9.5}{656, 305, 3173} |
वेषीद्व॑स्य दू॒त्य१॑(अं॒) यस्य॒ जुजो᳚षो, अध्व॒रम् |{गौतमो वामदेवः | अग्निः | गायत्री} ह॒व्यं मर्त॑स्य॒ वोळ्ह॑वे ||{6/8}{3.5.9.6}{4.9.6}{4.1.9.6}{657, 305, 3174} |
अ॒स्माकं᳚ जोष्यध्व॒रम॒स्माकं᳚ य॒ज्ञम᳚ङ्गिरः |{गौतमो वामदेवः | अग्निः | गायत्री} अ॒स्माकं᳚ शृणुधी॒ हव᳚म् ||{7/8}{3.5.9.7}{4.9.7}{4.1.9.7}{658, 305, 3175} |
परि॑ ते दू॒ळभो॒ रथो॒ऽस्माँ, अ॑श्नोतु वि॒श्वतः॑ |{गौतमो वामदेवः | अग्निः | गायत्री} येन॒ रक्ष॑सि दा॒शुषः॑ ||{8/8}{3.5.9.8}{4.9.8}{4.1.9.8}{659, 305, 3176} |
[66] अग्नेतमद्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निः पदपंक्तिः पंचमीमहापदपंक्तिः अंत्येद्वेउष्णिहौ | |
अग्ने॒ तम॒द्याऽश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्रं हृ॑दि॒स्पृश᳚म् |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः} ऋ॒ध्यामा᳚ त॒ ओहैः᳚ ||{1/8}{3.5.10.1}{4.10.1}{4.1.10.1}{660, 306, 3177} |
अधा॒ ह्य॑ग्ने॒ क्रतो᳚र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः} र॒थीरृ॒तस्य॑ बृह॒तो ब॒भूथ॑ ||{2/8}{3.5.10.2}{4.10.2}{4.1.10.2}{661, 306, 3178} |
ए॒भिर्नो᳚, अ॒र्कैर्भवा᳚ नो, अ॒र्वाङ्स्व१॑(अ॒)र्ण ज्योतिः॑ |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः} अग्ने॒ विश्वे᳚भिः सु॒मना॒, अनी᳚कैः ||{3/8}{3.5.10.3}{4.10.3}{4.1.10.3}{662, 306, 3179} |
आ॒भिष्टे᳚, अ॒द्य गी॒र्भिर्गृ॒णन्तोऽग्ने॒ दाशे᳚म |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः} प्र ते᳚ दि॒वो न स्त॑नयन्ति॒ शुष्माः᳚ ||{4/8}{3.5.10.4}{4.10.4}{4.1.10.4}{663, 306, 3180} |
तव॒ स्वादि॒ष्ठाऽग्ने॒ संदृ॑ष्टिरि॒दा चि॒दह्न॑ इ॒दा चि॑द॒क्तोः |{गौतमो वामदेवः | अग्निः | महापदपङ्क्तिः} श्रि॒ये रु॒क्मो न रो᳚चत उपा॒के ||{5/8}{3.5.10.5}{4.10.5}{4.1.10.5}{664, 306, 3181} |
घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर᳚ण्यम् |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः} तत्ते᳚ रु॒क्मो न रो᳚चत स्वधावः ||{6/8}{3.5.10.6}{4.10.6}{4.1.10.6}{665, 306, 3182} |
कृ॒तं चि॒द्धि ष्मा॒ सने᳚मि॒ द्वेषोऽग्न॑ इ॒नोषि॒ मर्ता᳚त् |{गौतमो वामदेवः | अग्निः | उष्णिक्} इ॒त्था यज॑मानादृतावः ||{7/8}{3.5.10.7}{4.10.7}{4.1.10.7}{666, 306, 3183} |
शि॒वा नः॑ स॒ख्या सन्तु॑ भ्रा॒त्राऽग्ने᳚ दे॒वेषु॑ यु॒ष्मे |{गौतमो वामदेवः | अग्निः | उष्णिक्} सा नो॒ नाभिः॒ सद॑ने॒ सस्मि॒न्नूध॑न् ||{8/8}{3.5.10.8}{4.10.8}{4.1.10.8}{667, 306, 3184} |
[67] भद्रंतइति षडृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | |
भ॒द्रं ते᳚, अग्ने सहसि॒न्ननी᳚कमुपा॒क आ रो᳚चते॒ सूर्य॑स्य |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} रुश॑द् दृ॒शे द॑दृशे नक्त॒या चि॒दरू᳚क्षितं दृ॒श आ रू॒पे, अन्न᳚म् ||{1/6}{3.5.11.1}{4.11.1}{4.2.1.1}{668, 307, 3185} |
वि षा᳚ह्यग्ने गृण॒ते म॑नी॒षां खं वेप॑सा तुविजात॒ स्तवा᳚नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} विश्वे᳚भि॒र्यद् वा॒वनः॑ शुक्र दे॒वैस्तन्नो᳚ रास्व सुमहो॒ भूरि॒ मन्म॑ ||{2/6}{3.5.11.2}{4.11.2}{4.2.1.2}{669, 307, 3186} |
त्वद॑ग्ने॒ काव्या॒ त्वन्म॑नी॒षास्त्वदु॒क्था जा᳚यन्ते॒ राध्या᳚नि |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} त्वदे᳚ति॒ द्रवि॑णं वी॒रपे᳚शा, इ॒त्थाधि॑ये दा॒शुषे॒ मर्त्या᳚य ||{3/6}{3.5.11.3}{4.11.3}{4.2.1.3}{670, 307, 3187} |
त्वद्वा॒जी वा᳚जम्भ॒रो विहा᳚या, अभिष्टि॒कृज्जा᳚यते स॒त्यशु॑ष्मः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} त्वद्र॒यिर्दे॒वजू᳚तो मयो॒भुस्त्वदा॒शुर्जू᳚जु॒वाँ, अ॑ग्ने॒, अर्वा᳚ ||{4/6}{3.5.11.4}{4.11.4}{4.2.1.4}{671, 307, 3188} |
त्वाम॑ग्ने प्रथ॒मं दे᳚व॒यन्तो᳚ दे॒वं मर्ता᳚, अमृत म॒न्द्रजि॑ह्वम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} द्वे॒षो॒युत॒मा वि॑वासन्ति धी॒भिर्दमू᳚नसं गृ॒हप॑ति॒ममू᳚रम् ||{5/6}{3.5.11.5}{4.11.5}{4.2.1.5}{672, 307, 3189} |
आ॒रे, अ॒स्मदम॑तिमा॒रे, अंह॑ आ॒रे विश्वां᳚ दुर्म॒तिं यन्नि॒पासि॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दो॒षा शि॒वः स॑हसः सूनो, अग्ने॒ यं दे॒व आ चि॒त् सच॑से स्व॒स्ति ||{6/6}{3.5.11.6}{4.11.6}{4.2.1.6}{673, 307, 3190} |
[68] यस्त्वामग्नइति षडृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | |
यस्त्वाम॑ग्न इ॒नध॑ते य॒तस्रु॒क् त्रिस्ते॒, अन्नं᳚ कृ॒णव॒त् सस्मि॒न्नह॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} स सु द्यु॒म्नैर॒भ्य॑स्तु प्र॒सक्ष॒त् तव॒ क्रत्वा᳚ जातवेदश्चिकि॒त्वान् ||{1/6}{3.5.12.1}{4.12.1}{4.2.2.1}{674, 308, 3191} |
इ॒ध्मं यस्ते᳚ ज॒भर॑च्छश्रमा॒णो म॒हो, अ॑ग्ने॒, अनी᳚क॒मा स॑प॒र्यन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} स इ॑धा॒नः प्रति॑ दो॒षामु॒षासं॒ पुष्य᳚न् र॒यिं स॑चते॒ घ्नन्न॒मित्रा॑न् ||{2/6}{3.5.12.2}{4.12.2}{4.2.2.2}{675, 308, 3192} |
अ॒ग्निरी᳚शे बृह॒तः, क्ष॒त्रिय॑स्या॒ऽग्निर्वाज॑स्य पर॒मस्य॑ रा॒यः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दधा᳚ति॒ रत्नं᳚ विध॒ते यवि॑ष्ठो॒ व्या᳚नु॒षङ्मर्त्या᳚य स्व॒धावा॑न् ||{3/6}{3.5.12.3}{4.12.3}{4.2.2.3}{676, 308, 3193} |
यच्चि॒द्धि ते᳚ पुरुष॒त्रा य॑वि॒ष्ठाऽचि॑त्तिभिश्चकृ॒मा कच्चि॒दागः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} कृ॒धी ष्व१॑(अ॒)स्माँ, अदि॑ते॒रना᳚गा॒न् व्येनां᳚सि शिश्रथो॒ विष्व॑गग्ने ||{4/6}{3.5.12.4}{4.12.4}{4.2.2.4}{677, 308, 3194} |
म॒हश्चि॑दग्न॒ एन॑सो, अ॒भीक॑ ऊ॒र्वाद्दे॒वाना᳚मु॒त मर्त्या᳚नाम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} मा ते॒ सखा᳚यः॒ सद॒मिद्रि॑षाम॒ यच्छा᳚ तो॒काय॒ तन॑याय॒ शं योः ||{5/6}{3.5.12.5}{4.12.5}{4.2.2.5}{678, 308, 3195} |
यथा᳚ ह॒ त्यद् व॑सवो गौ॒र्यं᳚ चित् प॒दि षि॒ताममु᳚ञ्चता यजत्राः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} ए॒वो ष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒ व्यंहः॒ प्र ता᳚र्यग्ने प्रत॒रं न॒ आयुः॑ ||{6/6}{3.5.12.6}{4.12.6}{4.2.2.6}{679, 308, 3196} |
[69] प्रत्यग्निरिति पंचर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | |
प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद् विभाती॒नां सु॒मना᳚ रत्न॒धेय᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} या॒तम॑श्विना सु॒कृतो᳚ दुरो॒णमुत्सूर्यो॒ ज्योति॑षा दे॒व ए᳚ति ||{1/5}{3.5.13.1}{4.13.1}{4.2.3.1}{680, 309, 3197} |
ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो, अ॑श्रेद् द्र॒प्सं दवि॑ध्वद् गवि॒षो न सत्वा᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} अनु᳚ व्र॒तं वरु॑णो यन्ति मि॒त्रो यत्सूर्यं᳚ दि॒व्या᳚रो॒हय᳚न्ति ||{2/5}{3.5.13.2}{4.13.2}{4.2.3.2}{681, 309, 3198} |
यं सी॒मकृ᳚ण्व॒न् तम॑से वि॒पृचे᳚ ध्रु॒वक्षे᳚मा॒, अन॑वस्यन्तो॒, अर्थ᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} तं सूर्यं᳚ ह॒रितः॑ स॒प्त य॒ह्वीः स्पशं॒ विश्व॑स्य॒ जग॑तो वहन्ति ||{3/5}{3.5.13.3}{4.13.3}{4.2.3.3}{682, 309, 3199} |
वहि॑ष्ठेभिर्वि॒हर᳚न्यासि॒ तन्तु॑मव॒व्यय॒न्नसि॑तं देव॒ वस्म॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य॒ चर्मे॒वावा᳚धु॒स्तमो᳚, अ॒प्स्व१॑(अ॒)न्तः ||{4/5}{3.5.13.4}{4.13.4}{4.2.3.4}{683, 309, 3200} |
अना᳚यतो॒, अनि॑बद्धः क॒थायं न्य᳚ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} कया᳚ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक᳚म् ||{5/5}{3.5.13.5}{4.13.5}{4.2.3.5}{684, 309, 3201} |
[70] प्रत्यग्निरिति पंचर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | (अनयोः सूक्तयोः केचिदाचार्यालिङ्गोक्तदेवताआहुःताश्च आद्यसूक्ते आद्यानां तिसृणामग्निः चतुर्थ्याः सवितृवरुणमित्राः पंचम्याः सूर्यः | अपरसूक्तेक्रमेण अग्न्याश्विनः सूर्य उषाअश्व्युषसः सूर्य इत्येवंज्ञेयाः )| |
प्रत्य॒ग्निरु॒षसो᳚ जा॒तवे᳚दा॒, अख्य॑द्दे॒वो रोच॑माना॒ महो᳚भिः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} आ ना᳚सत्योरुगा॒या रथे᳚ने॒मं य॒ज्ञमुप॑ नो यात॒मच्छ॑ ||{1/5}{3.5.14.1}{4.14.1}{4.2.4.1}{685, 310, 3202} |
ऊ॒र्ध्वं के॒तुं स॑वि॒ता दे॒वो, अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृ॒ण्वन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} आप्रा॒ द्यावा᳚पृथि॒वी, अ॒न्तरि॑क्षं॒ वि सूर्यो᳚ र॒श्मिभि॒श्चेकि॑तानः ||{2/5}{3.5.14.2}{4.14.2}{4.2.4.2}{686, 310, 3203} |
आ॒वह᳚न्त्यरु॒णीर्ज्योति॒षागा᳚न्म॒ही चि॒त्रा र॒श्मिभि॒श्चेकि॑ताना |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} प्र॒बो॒धय᳚न्ती सुवि॒ताय॑ दे॒व्यु१॑(उ॒)षा, ई᳚यते सु॒युजा॒ रथे᳚न ||{3/5}{3.5.14.3}{4.14.3}{4.2.4.3}{687, 310, 3204} |
आ वां॒ वहि॑ष्ठा, इ॒ह ते व॑हन्तु॒ रथा॒, अश्वा᳚स उ॒षसो॒ व्यु॑ष्टौ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} इ॒मे हि वां᳚ मधु॒पेया᳚य॒ सोमा᳚, अ॒स्मिन् य॒ज्ञे वृ॑षणा मादयेथाम् ||{4/5}{3.5.14.4}{4.14.4}{4.2.4.4}{688, 310, 3205} |
अना᳚यतो॒, अनि॑बद्धः क॒थायं न्य᳚ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्} कया᳚ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक᳚म् ||{5/5}{3.5.14.5}{4.14.5}{4.2.4.5}{689, 310, 3206} |
[71] अग्निहोतेति दशर्चस्य सूक्तस्य गौतमोवामदेवोग्निः सप्तम्यष्टम्योःसाहदेव्यःसोमकः अंत्ययोरश्विनौगायत्री | |
अ॒ग्निर्होता᳚ नो, अध्व॒रे वा॒जी सन् परि॑ णीयते |{गौतमो वामदेवः | अग्निः | गायत्री} दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ||{1/10}{3.5.15.1}{4.15.1}{4.2.5.1}{690, 311, 3207} |
परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व |{गौतमो वामदेवः | अग्निः | गायत्री} आ दे॒वेषु॒ प्रयो॒ दध॑त् ||{2/10}{3.5.15.2}{4.15.2}{4.2.5.2}{691, 311, 3208} |
परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् |{गौतमो वामदेवः | अग्निः | गायत्री} दध॒द्रत्ना᳚नि दा॒शुषे᳚ ||{3/10}{3.5.15.3}{4.15.3}{4.2.5.3}{692, 311, 3209} |
अ॒यं यः सृञ्ज॑ये पु॒रो दै᳚ववा॒ते स॑मि॒ध्यते᳚ |{गौतमो वामदेवः | अग्निः | गायत्री} द्यु॒माँ, अ॑मित्र॒दम्भ॑नः ||{4/10}{3.5.15.4}{4.15.4}{4.2.5.4}{693, 311, 3210} |
अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी᳚शीत॒ मर्त्यः॑ |{गौतमो वामदेवः | अग्निः | गायत्री} ति॒ग्मज᳚म्भस्य मी॒ळ्हुषः॑ ||{5/10}{3.5.15.5}{4.15.5}{4.2.5.5}{694, 311, 3211} |
तमर्व᳚न्तं॒ न सा᳚न॒सिम॑रु॒षं न दि॒वः शिशु᳚म् |{गौतमो वामदेवः | अग्निः | गायत्री} म॒र्मृ॒ज्यन्ते᳚ दि॒वेदि॑वे ||{6/10}{3.5.16.1}{4.15.6}{4.2.5.6}{695, 311, 3212} |
बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा᳚हदे॒व्यः |{गौतमो वामदेवः | साहदेव्यः सोमकः | गायत्री} अच्छा॒ न हू॒त उद॑रम् ||{7/10}{3.5.16.2}{4.15.7}{4.2.5.7}{696, 311, 3213} |
उ॒त त्या य॑ज॒ता हरी᳚ कुमा॒रात् सा᳚हदे॒व्यात् |{गौतमो वामदेवः | साहदेव्यः सोमकः | गायत्री} प्रय॑ता स॒द्य आ द॑दे ||{8/10}{3.5.16.3}{4.15.8}{4.2.5.8}{697, 311, 3214} |
ए॒ष वां᳚ देवावश्विना कुमा॒रः सा᳚हदे॒व्यः |{गौतमो वामदेवः | अश्विनौ | गायत्री} दी॒र्घायु॑रस्तु॒ सोम॑कः ||{9/10}{3.5.16.4}{4.15.9}{4.2.5.9}{698, 311, 3215} |
तं यु॒वं दे᳚वावश्विना कुमा॒रं सा᳚हदे॒व्यम् |{गौतमो वामदेवः | अश्विनौ | गायत्री} दी॒र्घायु॑षं कृणोतन ||{10/10}{3.5.16.5}{4.15.10}{4.2.5.10}{699, 311, 3216} |
[72] आसत्योयात्वित्येकविंशत्यृचस्य सूक्तस्य गौतमोवामदेवइंद्रस्त्रिष्टुप् | |
आ स॒त्यो या᳚तु म॒घवाँ᳚, ऋजी॒षी द्रव᳚न्त्वस्य॒ हर॑य॒ उप॑ नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} तस्मा॒, इदन्धः॑ सुषुमा सु॒दक्ष॑मि॒हाभि॑पि॒त्वं क॑रते गृणा॒नः ||{1/21}{3.5.17.1}{4.16.1}{4.2.6.1}{700, 312, 3217} |
अव॑ स्य शू॒राध्व॑नो॒ नान्ते॒ऽस्मिन् नो᳚, अ॒द्य सव॑ने म॒न्दध्यै᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} शंसा᳚त्यु॒क्थमु॒शने᳚व वे॒धाश्चि॑कि॒तुषे᳚, असु॒र्या᳚य॒ मन्म॑ ||{2/21}{3.5.17.2}{4.16.2}{4.2.6.2}{701, 312, 3218} |
क॒विर्न नि॒ण्यं वि॒दथा᳚नि॒ साध॒न् वृषा॒ यत् सेकं᳚ विपिपा॒नो, अर्चा᳚त् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} दि॒व इ॒त्था जी᳚जनत् स॒प्त का॒रूनह्ना᳚ चिच्चक्रुर्व॒युना᳚ गृ॒णन्तः॑ ||{3/21}{3.5.17.3}{4.16.3}{4.2.6.3}{702, 312, 3219} |
स्व१॑(अ॒)र्यद् वेदि॑ सु॒दृशी᳚कम॒र्कैर्महि॒ ज्योती᳚ रुरुचु॒र्यद्ध॒ वस्तोः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अ॒न्धा तमां᳚सि॒ दुधि॑ता वि॒चक्षे॒ नृभ्य॑श्चकार॒ नृत॑मो, अ॒भिष्टौ᳚ ||{4/21}{3.5.17.4}{4.16.4}{4.2.6.4}{703, 312, 3220} |
व॒व॒क्ष इन्द्रो॒, अमि॑तमृजी॒ष्यु१॑(उ॒)भे, आ प॑प्रौ॒ रोद॑सी महि॒त्वा |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अत॑श्चिदस्य महि॒मा वि रे᳚च्य॒भि यो विश्वा॒ भुव॑ना ब॒भूव॑ ||{5/21}{3.5.17.5}{4.16.5}{4.2.6.5}{704, 312, 3221} |
विश्वा᳚नि श॒क्रो नर्या᳚णि वि॒द्वान॒पो रि॑रेच॒ सखि॑भि॒र्निका᳚मैः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अश्मा᳚नं चि॒द्ये बि॑भि॒दुर्वचो᳚भिर्व्र॒जं गोम᳚न्तमु॒शिजो॒ वि व᳚व्रुः ||{6/21}{3.5.18.1}{4.16.6}{4.2.6.6}{705, 312, 3222} |
अ॒पो वृ॒त्रं व᳚व्रि॒वांसं॒ परा᳚ह॒न् प्राव॑त्ते॒ वज्रं᳚ पृथि॒वी सचे᳚ताः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} प्रार्णां᳚सि समु॒द्रिया᳚ण्यैनोः॒ पति॒र्भव॒ञ्छव॑सा शूर धृष्णो ||{7/21}{3.5.18.2}{4.16.7}{4.2.6.7}{706, 312, 3223} |
अ॒पो यदद्रिं᳚ पुरुहूत॒ दर्द॑रा॒विर्भु॑वत् स॒रमा᳚ पू॒र्व्यं ते᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स नो᳚ ने॒ता वाज॒मा द॑र्षि॒ भूरिं᳚ गो॒त्रा रु॒जन्नङ्गि॑रोभिर्गृणा॒नः ||{8/21}{3.5.18.3}{4.16.8}{4.2.6.8}{707, 312, 3224} |
अच्छा᳚ क॒विं नृ॑मणो गा, अ॒भिष्टौ॒ स्व॑र्षाता मघव॒न्नाध॑मानम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ऊ॒तिभि॒स्तमि॑षणो द्यु॒म्नहू᳚तौ॒ नि मा॒यावा॒नब्र᳚ह्मा॒ दस्यु॑रर्त ||{9/21}{3.5.18.4}{4.16.9}{4.2.6.9}{708, 312, 3225} |
आ द॑स्यु॒घ्ना मन॑सा या॒ह्यस्तं॒ भुव॑त्ते॒ कुत्सः॑ स॒ख्ये निका᳚मः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स्वे योनौ॒ नि ष॑दतं॒ सरू᳚पा॒ वि वां᳚ चिकित्सदृत॒चिद्ध॒ नारी᳚ ||{10/21}{3.5.18.5}{4.16.10}{4.2.6.10}{709, 312, 3226} |
यासि॒ कुत्से᳚न स॒रथ॑मव॒स्युस्तो॒दो वात॑स्य॒ हर्यो॒रीशा᳚नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ऋ॒ज्रा वाजं॒ न गध्यं॒ युयू᳚षन् क॒विर्यदह॒न् पार्या᳚य॒ भूषा᳚त् ||{11/21}{3.5.19.1}{4.16.11}{4.2.6.11}{710, 312, 3227} |
कुत्सा᳚य॒ शुष्ण॑म॒शुषं॒ नि ब᳚र्हीः प्रपि॒त्वे, अह्नः॒ कुय॑वं स॒हस्रा᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स॒द्यो दस्यू॒न् प्र मृ॑ण कु॒त्स्येन॒ प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके᳚ ||{12/21}{3.5.19.2}{4.16.12}{4.2.6.12}{711, 312, 3228} |
त्वं पिप्रुं॒ मृग॑यं शूशु॒वांस॑मृ॒जिश्व॑ने वैदथि॒नाय॑ रन्धीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} प॒ञ्चा॒शत् कृ॒ष्णा नि व॑पः स॒हस्रा ऽत्कं॒ न पुरो᳚ जरि॒मा वि द॑र्दः ||{13/21}{3.5.19.3}{4.16.13}{4.2.6.13}{712, 312, 3229} |
सूर॑ उपा॒के त॒न्व१॑(अं॒) दधा᳚नो॒ वि यत्ते॒ चेत्य॒मृत॑स्य॒ वर्पः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} मृ॒गो न ह॒स्ती तवि॑षीमुषा॒णः सिं॒हो न भी॒म आयु॑धानि॒ बिभ्र॑त् ||{14/21}{3.5.19.4}{4.16.14}{4.2.6.14}{713, 312, 3230} |
इन्द्रं॒ कामा᳚ वसू॒यन्तो᳚, अग्म॒न् त्स्व᳚र्मीळ्हे॒ न सव॑ने चका॒नाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} श्र॒व॒स्यवः॑ शशमा॒नास॑ उ॒क्थैरोको॒ न र॒ण्वा सु॒दृशी᳚व पु॒ष्टिः ||{15/21}{3.5.19.5}{4.16.15}{4.2.6.15}{714, 312, 3231} |
तमिद् व॒ इन्द्रं᳚ सु॒हवं᳚ हुवेम॒ यस्ता च॒कार॒ नर्या᳚ पु॒रूणि॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यो माव॑ते जरि॒त्रे गध्यं᳚ चिन्म॒क्षू वाजं॒ भर॑ति स्पा॒र्हरा᳚धाः ||{16/21}{3.5.20.1}{4.16.16}{4.2.6.16}{715, 312, 3232} |
ति॒ग्मा यद॒न्तर॒शनिः॒ पता᳚ति॒ कस्मि᳚ञ्चिच्छूर मुहु॒के जना᳚नाम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} घो॒रा यद᳚र्य॒ समृ॑ति॒र्भवा॒त्यध॑ स्मा नस्त॒न्वो᳚ बोधि गो॒पाः ||{17/21}{3.5.20.2}{4.16.17}{4.2.6.17}{716, 312, 3233} |
भुवो᳚ऽवि॒ता वा॒मदे᳚वस्य धी॒नां भुवः॒ सखा᳚वृ॒को वाज॑सातौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} त्वामनु॒ प्रम॑ति॒मा ज॑गन्मोरु॒शंसो᳚ जरि॒त्रे वि॒श्वध॑ स्याः ||{18/21}{3.5.20.3}{4.16.18}{4.2.6.18}{717, 312, 3234} |
ए॒भिर्नृभि॑रिन्द्र त्वा॒युभि॑ष्ट्वा म॒घव॑द्भिर्मघव॒न् विश्व॑ आ॒जौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} द्यावो॒ न द्यु॒म्नैर॒भि सन्तो᳚, अ॒र्यः, क्ष॒पो म॑देम श॒रद॑श्च पू॒र्वीः ||{19/21}{3.5.20.4}{4.16.19}{4.2.6.19}{718, 312, 3235} |
ए॒वेदिन्द्रा᳚य वृष॒भाय॒ वृष्णे॒ ब्रह्मा᳚कर्म॒ भृग॑वो॒ न रथ᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} नू चि॒द् यथा᳚ नः स॒ख्या वि॒योष॒दस᳚न्न उ॒ग्रो᳚ऽवि॒ता त॑नू॒पाः ||{20/21}{3.5.20.5}{4.16.20}{4.2.6.20}{719, 312, 3236} |
नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{21/21}{3.5.20.6}{4.16.21}{4.2.6.21}{720, 312, 3237} |
[73] त्वंमहानित्येकविंशत्यृचस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् असिक्न्यामित्येकपदाविराट् | |
त्वं म॒हाँ, इ᳚न्द्र॒ तुभ्यं᳚ ह॒ क्षा, अनु॑ क्ष॒त्रं मं॒हना᳚ मन्यत॒ द्यौः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} त्वं वृ॒त्रं शव॑सा जघ॒न्वान् त्सृ॒जः सिन्धूँ॒रहि॑ना जग्रसा॒नान् ||{1/21}{3.5.21.1}{4.17.1}{4.2.7.1}{721, 313, 3238} |
तव॑ त्वि॒षो जनि॑मन् रेजत॒ द्यौ रेज॒द् भूमि॑र्भि॒यसा॒ स्वस्य॑ म॒न्योः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ऋ॒घा॒यन्त॑ सु॒भ्व१॑(अः॒) पर्व॑तास॒ आर्द॒न् धन्वा᳚नि स॒रय᳚न्त॒ आपः॑ ||{2/21}{3.5.21.2}{4.17.2}{4.2.7.2}{722, 313, 3239} |
भि॒नद् गि॒रिं शव॑सा॒ वज्र॑मि॒ष्णन्ना᳚विष्कृण्वा॒नः स॑हसा॒न ओजः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} वधी᳚द् वृ॒त्रं वज्रे᳚ण मन्दसा॒नः सर॒न्नापो॒ जव॑सा ह॒तवृ॑ष्णीः ||{3/21}{3.5.21.3}{4.17.3}{4.2.7.3}{723, 313, 3240} |
सु॒वीर॑स्ते जनि॒ता म᳚न्यत॒ द्यौरिन्द्र॑स्य क॒र्ता स्वप॑स्तमो भूत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} य ईं᳚ ज॒जान॑ स्व॒र्यं᳚ सु॒वज्र॒मन॑पच्युतं॒ सद॑सो॒ न भूम॑ ||{4/21}{3.5.21.4}{4.17.4}{4.2.7.4}{724, 313, 3241} |
य एक॑ इच्च्या॒वय॑ति॒ प्र भूमा॒ राजा᳚ कृष्टी॒नां पु॑रुहू॒त इन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स॒त्यमे᳚न॒मनु॒ विश्वे᳚ मदन्ति रा॒तिं दे॒वस्य॑ गृण॒तो म॒घोनः॑ ||{5/21}{3.5.21.5}{4.17.5}{4.2.7.5}{725, 313, 3242} |
स॒त्रा सोमा᳚, अभवन्नस्य॒ विश्वे᳚ स॒त्रा मदा᳚सो बृह॒तो मदि॑ष्ठाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स॒त्राभ॑वो॒ वसु॑पति॒र्वसू᳚नां॒ दत्रे॒ विश्वा᳚, अधिथा, इन्द्र कृ॒ष्टीः ||{6/21}{3.5.22.1}{4.17.6}{4.2.7.6}{726, 313, 3243} |
त्वमध॑ प्रथ॒मं जाय॑मा॒नोऽमे॒ विश्वा᳚, अधिथा, इन्द्र कृ॒ष्टीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} त्वं प्रति॑ प्र॒वत॑ आ॒शया᳚न॒महिं॒ वज्रे᳚ण मघव॒न् वि वृ॑श्चः ||{7/21}{3.5.22.2}{4.17.7}{4.2.7.7}{727, 313, 3244} |
स॒त्रा॒हणं॒ दाधृ॑षिं॒ तुम्र॒मिन्द्रं᳚ म॒हाम॑पा॒रं वृ॑ष॒भं सु॒वज्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} हन्ता॒ यो वृ॒त्रं सनि॑तो॒त वाजं॒ दाता᳚ म॒घानि॑ म॒घवा᳚ सु॒राधाः᳚ ||{8/21}{3.5.22.3}{4.17.8}{4.2.7.8}{728, 313, 3245} |
अ॒यं वृत॑श्चातयते समी॒चीर्य आ॒जिषु॑ म॒घवा᳚ शृ॒ण्व एकः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अ॒यं वाजं᳚ भरति॒ यं स॒नोत्य॒स्य प्रि॒यासः॑ स॒ख्ये स्या᳚म ||{9/21}{3.5.22.4}{4.17.9}{4.2.7.9}{729, 313, 3246} |
अ॒यं शृ᳚ण्वे॒, अध॒ जय᳚न्नु॒त घ्नन्न॒यमु॒त प्र कृ॑णुते यु॒धा गाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} य॒दा स॒त्यं कृ॑णु॒ते म॒न्युमिन्द्रो॒ विश्वं᳚ दृ॒ळ्हं भ॑यत॒ एज॑दस्मात् ||{10/21}{3.5.22.5}{4.17.10}{4.2.7.10}{730, 313, 3247} |
समिन्द्रो॒ गा, अ॑जय॒त् सं हिर᳚ण्या॒ सम॑श्वि॒या म॒घवा॒ यो ह॑ पू॒र्वीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ए॒भिर्नृभि॒र्नृत॑मो, अस्य शा॒कै रा॒यो वि॑भ॒क्ता स᳚म्भ॒रश्च॒ वस्वः॑ ||{11/21}{3.5.23.1}{4.17.11}{4.2.7.11}{731, 313, 3248} |
किय॑त् स्वि॒दिन्द्रो॒, अध्ये᳚ति मा॒तुः किय॑त् पि॒तुर्ज॑नि॒तुर्यो ज॒जान॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यो, अ॑स्य॒ शुष्मं᳚ मुहु॒कैरिय॑र्ति॒ वातो॒ न जू॒तः स्त॒नय॑द्भिर॒भ्रैः ||{12/21}{3.5.23.2}{4.17.12}{4.2.7.12}{732, 313, 3249} |
क्षि॒यन्तं᳚ त्व॒मक्षि॑यन्तं कृणो॒तीय॑र्ति रे॒णुं म॒घवा᳚ स॒मोह᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} वि॒भ॒ञ्ज॒नुर॒शनि॑माँ, इव॒ द्यौरु॒त स्तो॒तारं᳚ म॒घवा॒ वसौ᳚ धात् ||{13/21}{3.5.23.3}{4.17.13}{4.2.7.13}{733, 313, 3250} |
अ॒यं च॒क्रमि॑षण॒त् सूर्य॑स्य॒ न्येत॑शं रीरमत् ससृमा॒णम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} आ कृ॒ष्ण ईं᳚ जुहुरा॒णो जि॑घर्ति त्व॒चो बु॒ध्ने रज॑सो, अ॒स्य योनौ᳚ ||{14/21}{3.5.23.4}{4.17.14}{4.2.7.14}{734, 313, 3251} |
असि॑क्न्यां॒ यज॑मानो॒ न होता᳚ ||{गौतमो वामदेवः | इन्द्रः | एकपदा विराट्}{15/21}{3.5.23.5}{4.17.15}{4.2.7.15}{735, 313, 3252} |
ग॒व्यन्त॒ इन्द्रं᳚ स॒ख्याय॒ विप्रा᳚, अश्वा॒यन्तो॒ वृष॑णं वा॒जय᳚न्तः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ज॒नी॒यन्तो᳚ जनि॒दामक्षि॑तोति॒मा च्या᳚वयामोऽव॒ते न कोश᳚म् ||{16/21}{3.5.24.1}{4.17.16}{4.2.7.16}{736, 313, 3253} |
त्रा॒ता नो᳚ बोधि॒ ददृ॑शान आ॒पिर॑भिख्या॒ता म॑र्डि॒ता सो॒म्याना᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} सखा᳚ पि॒ता पि॒तृत॑मः पितॄ॒णां कर्ते᳚मु लो॒कमु॑श॒ते व॑यो॒धाः ||{17/21}{3.5.24.2}{4.17.17}{4.2.7.17}{737, 313, 3254} |
स॒खी॒य॒ताम॑वि॒ता बो᳚धि॒ सखा᳚ गृणा॒न इ᳚न्द्र स्तुव॒ते वयो᳚ धाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} व॒यं ह्या ते᳚ चकृ॒मा स॒बाध॑ आ॒भिः शमी᳚भिर्म॒हय᳚न्त इन्द्र ||{18/21}{3.5.24.3}{4.17.18}{4.2.7.18}{738, 313, 3255} |
स्तु॒त इन्द्रो᳚ म॒घवा॒ यद्ध॑ वृ॒त्रा भूरी॒ण्येको᳚, अप्र॒तीनि॑ हन्ति |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अ॒स्य प्रि॒यो ज॑रि॒ता यस्य॒ शर्म॒न्नकि॑र्दे॒वा वा॒रय᳚न्ते॒ न मर्ताः᳚ ||{19/21}{3.5.24.4}{4.17.19}{4.2.7.19}{739, 313, 3256} |
ए॒वा न॒ इन्द्रो᳚ म॒घवा᳚ विर॒प्शी कर॑त् स॒त्या च॑र्षणी॒धृद॑न॒र्वा |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} त्वं राजा᳚ ज॒नुषां᳚ धेह्य॒स्मे, अधि॒ श्रवो॒ माहि॑नं॒ यज्ज॑रि॒त्रे ||{20/21}{3.5.24.5}{4.17.20}{4.2.7.20}{740, 313, 3257} |
नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{21/21}{3.5.24.6}{4.17.21}{4.2.7.21}{741, 313, 3258} |
[74] अयंपंथाइति त्रयोदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः आद्यायाइंद्रऋषिः नहीन्वस्येत्यादिसार्धतिसृणमदितिरृषिका आद्यायावामदेवोदेवता नाहमतइत्यादिपंचार्धर्चानामंत्यानांषण्णामृचांचेंद्रोदेवता नहीन्वस्येतिसार्धतिसृणांवामदेवोदेवतात्रिष्टुप् | |
अ॒यं पन्था॒, अनु॑वित्तः पुरा॒णो यतो᳚ दे॒वा, उ॒दजा᳚यन्त॒ विश्वे᳚ |{इन्द्रः | वामदेवः | त्रिष्टुप्} अत॑श्चि॒दा ज॑निषीष्ट॒ प्रवृ॑द्धो॒ मा मा॒तर॑ममु॒या पत्त॑वे कः ||{1/13}{3.5.25.1}{4.18.1}{4.2.8.1}{742, 314, 3259} |
नाहमतो॒ निर॑या दु॒र्गहै॒तत् ति॑र॒श्चता᳚ पा॒र्श्वान्निर्ग॑माणि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ब॒हूनि॑ मे॒, अकृ॑ता॒ कर्त्वा᳚नि॒ युध्यै᳚ त्वेन॒ सं त्वे᳚न पृच्छै ||{2/13}{3.5.25.2}{4.18.2}{4.2.8.2}{743, 314, 3260} |
प॒रा॒य॒तीं मा॒तर॒मन्व॑चष्ट॒ न नानु॑ गा॒न्यनु॒ नू ग॑मानि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} त्वष्टु॑र्गृ॒हे, अ॑पिब॒त् सोम॒मिन्द्रः॑ शतध॒न्यं᳚ च॒म्वोः᳚ सु॒तस्य॑ ||{3/13}{3.5.25.3}{4.18.3}{4.2.8.3}{744, 314, 3261} |
किं स ऋध॑क् कृणव॒द्यं स॒हस्रं᳚ मा॒सो ज॒भार॑ श॒रद॑श्च पू॒र्वीः |{१/२: गौतमो वामदेवः २/२:अदितिरृषिका | १/२:इन्द्रः २/२:वामदेवः | त्रिष्टुप्} न॒ही न्व॑स्य प्रति॒मान॒मस्त्य॒न्तर्जा॒तेषू॒त ये जनि॑त्वाः ||{4/13}{3.5.25.4}{4.18.4}{4.2.8.4}{745, 314, 3262} |
अ॒व॒द्यमि॑व॒ मन्य॑माना॒ गुहा᳚क॒रिन्द्रं᳚ मा॒ता वी॒र्ये᳚णा॒ न्यृ॑ष्टम् |{अदितिरृषिका | वामदेवः | त्रिष्टुप्} अथोद॑स्थात् स्व॒यमत्कं॒ वसा᳚न॒ आ रोद॑सी, अपृणा॒ज्जाय॑मानः ||{5/13}{3.5.25.5}{4.18.5}{4.2.8.5}{746, 314, 3263} |
ए॒ता, अ॑र्षन्त्यलला॒भव᳚न्तीरृ॒ताव॑रीरिव सं॒क्रोश॑मानाः |{अदितिरृषिका | वामदेवः | त्रिष्टुप्} ए॒ता वि पृ॑च्छ॒ किमि॒दं भ॑नन्ति॒ कमापो॒, अद्रिं᳚ परि॒धिं रु॑जन्ति ||{6/13}{3.5.26.1}{4.18.6}{4.2.8.6}{747, 314, 3264} |
किमु॑ ष्विदस्मै नि॒विदो᳚ भन॒न्तेन्द्र॑स्याव॒द्यं दि॑धिषन्त॒ आपः॑ |{अदितिरृषिका | वामदेवः | त्रिष्टुप्} ममै॒तान् पु॒त्रो म॑ह॒ता व॒धेन॑ वृ॒त्रं ज॑घ॒न्वाँ, अ॑सृज॒द्वि सिन्धू॑न् ||{7/13}{3.5.26.2}{4.18.7}{4.2.8.7}{748, 314, 3265} |
मम॑च्च॒न त्वा᳚ युव॒तिः प॒रास॒ मम॑च्च॒न त्वा᳚ कु॒षवा᳚ ज॒गार॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} मम॑च्चि॒दापः॒ शिश॑वे ममृड्यु॒र्मम॑च्चि॒दिन्द्रः॒ सह॒सोद॑तिष्ठत् ||{8/13}{3.5.26.3}{4.18.8}{4.2.8.8}{749, 314, 3266} |
मम॑च्च॒न ते᳚ मघव॒न् व्यं᳚सो निविवि॒ध्वाँ, अप॒ हनू᳚ ज॒घान॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अधा॒ निवि॑द्ध॒ उत्त॑रो बभू॒वाञ्छिरो᳚ दा॒सस्य॒ सं पि॑णग्व॒धेन॑ ||{9/13}{3.5.26.4}{4.18.9}{4.2.8.9}{750, 314, 3267} |
गृ॒ष्टिः स॑सूव॒ स्थवि॑रं तवा॒गाम॑नाधृ॒ष्यं वृ॑ष॒भं तुम्र॒मिन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अरी᳚ळ्हं व॒त्सं च॒रथा᳚य मा॒ता स्व॒यं गा॒तुं त॒न्व॑ इ॒च्छमा᳚नम् ||{10/13}{3.5.26.5}{4.18.10}{4.2.8.10}{751, 314, 3268} |
उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा᳚ जहति पुत्र दे॒वाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अथा᳚ब्रवीद् वृ॒त्रमिन्द्रो᳚ हनि॒ष्यन् त्सखे᳚ विष्णो वित॒रं वि क्र॑मस्व ||{11/13}{3.5.26.6}{4.18.11}{4.2.8.11}{752, 314, 3269} |
कस्ते᳚ मा॒तरं᳚ वि॒धवा᳚मचक्रच्छ॒युं कस्त्वाम॑जिघांस॒च्चर᳚न्तम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} कस्ते᳚ दे॒वो, अधि॑ मार्डी॒क आ᳚सी॒द् यत् प्राक्षि॑णाः पि॒तरं᳚ पाद॒गृह्य॑ ||{12/13}{3.5.26.7}{4.18.12}{4.2.8.12}{753, 314, 3270} |
अव॑र्त्या॒ शुन॑ आ॒न्त्राणि॑ पेचे॒ न दे॒वेषु॑ विविदे मर्डि॒तार᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अप॑श्यं जा॒यामम॑हीयमाना॒मधा᳚ मे श्ये॒नो मध्वा ज॑भार ||{13/13}{3.5.26.8}{4.18.13}{4.2.8.13}{754, 314, 3271} |
[75] एवात्वामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् | |
ए॒वा त्वामि᳚न्द्र वज्रि॒न्नत्र॒ विश्वे᳚ दे॒वासः॑ सु॒हवा᳚स॒ ऊमाः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} म॒हामु॒भे रोद॑सी वृ॒द्धमृ॒ष्वं निरेक॒मिद् वृ॑णते वृत्र॒हत्ये᳚ ||{1/11}{3.6.1.1}{4.19.1}{4.2.9.1}{755, 315, 3272} |
अवा᳚सृजन्त॒ जिव्र॑यो॒ न दे॒वा भुवः॑ स॒म्राळि᳚न्द्र स॒त्ययो᳚निः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अह॒न्नहिं᳚ परि॒शया᳚न॒मर्णः॒ प्र व॑र्त॒नीर॑रदो वि॒श्वधे᳚नाः ||{2/11}{3.6.1.2}{4.19.2}{4.2.9.2}{756, 315, 3273} |
अतृ॑प्णुवन्तं॒ विय॑तमबु॒ध्यमबु॑ध्यमानं सुषुपा॒णमि᳚न्द्र |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स॒प्त प्रति॑ प्र॒वत॑ आ॒शया᳚न॒महिं॒ वज्रे᳚ण॒ वि रि॑णा, अप॒र्वन् ||{3/11}{3.6.1.3}{4.19.3}{4.2.9.3}{757, 315, 3274} |
अक्षो᳚दय॒च्छव॑सा॒ क्षाम॑ बु॒ध्नं वार्ण वात॒स्तवि॑षीभि॒रिन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} दृ॒ळ्हान्यौ᳚भ्नादु॒शमा᳚न॒ ओजोऽवा᳚भिनत् क॒कुभः॒ पर्व॑तानाम् ||{4/11}{3.6.1.4}{4.19.4}{4.2.9.4}{758, 315, 3275} |
अ॒भि प्र द॑द्रु॒र्जन॑यो॒ न गर्भं॒ रथा᳚, इव॒ प्र य॑युः सा॒कमद्र॑यः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अत॑र्पयो वि॒सृत॑ उ॒ब्ज ऊ॒र्मीन् त्वं वृ॒ताँ, अ॑रिणा, इन्द्र॒ सिन्धू॑न् ||{5/11}{3.6.1.5}{4.19.5}{4.2.9.5}{759, 315, 3276} |
त्वं म॒हीम॒वनिं᳚ वि॒श्वधे᳚नां तु॒र्वीत॑ये व॒य्या᳚य॒ क्षर᳚न्तीम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अर॑मयो॒ नम॒सैज॒दर्णः॑ सुतर॒णाँ, अ॑कृणोरिन्द्र॒ सिन्धू॑न् ||{6/11}{3.6.2.1}{4.19.6}{4.2.9.6}{760, 315, 3277} |
प्राग्रुवो᳚ नभ॒न्वो॒३॑(ओ॒) न वक्वा᳚ ध्व॒स्रा, अ॑पिन्वद् युव॒तीरृ॑त॒ज्ञाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} धन्वा॒न्यज्राँ᳚, अपृणक् तृषा॒णाँ, अधो॒गिन्द्रः॑ स्त॒र्यो॒३॑(ओ॒) दंसु॑पत्नीः ||{7/11}{3.6.2.2}{4.19.7}{4.2.9.7}{761, 315, 3278} |
पू॒र्वीरु॒षसः॑ श॒रद॑श्च गू॒र्ता वृ॒त्रं ज॑घ॒न्वाँ, अ॑सृज॒द्वि सिन्धू॑न् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} परि॑ष्ठिता, अतृणद् बद्बधा॒नाः सी॒रा, इन्द्रः॒ स्रवि॑तवे पृथि॒व्या ||{8/11}{3.6.2.3}{4.19.8}{4.2.9.8}{762, 315, 3279} |
व॒म्रीभिः॑ पु॒त्रम॒ग्रुवो᳚, अदा॒नं नि॒वेश॑नाद्धरिव॒ आ ज॑भर्थ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} व्य१॑(अ॒)न्धो, अ॑ख्य॒दहि॑माददा॒नो निर्भू᳚दुख॒च्छित् सम॑रन्त॒ पर्व॑ ||{9/11}{3.6.2.4}{4.19.9}{4.2.9.9}{763, 315, 3280} |
प्र ते॒ पूर्वा᳚णि॒ कर॑णानि विप्राऽऽवि॒द्वाँ, आ᳚ह वि॒दुषे॒ करां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यथा᳚यथा॒ वृष्ण्या᳚नि॒ स्वगू॒र्ताऽपां᳚सि राज॒न् नर्यावि॑वेषीः ||{10/11}{3.6.2.5}{4.19.10}{4.2.9.10}{764, 315, 3281} |
नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{11/11}{3.6.2.6}{4.19.11}{4.2.9.11}{765, 315, 3282} |
[76] आनइंद्रइत्येकादशर्चस्य सूक्तस्यगौतमोवामदेव इंद्रस्त्रिष्टुप् | |
आ न॒ इन्द्रो᳚ दू॒रादा न॑ आ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः सं॒गे स॒मत्सु॑ तु॒र्वणिः॑ पृत॒न्यून् ||{1/11}{3.6.3.1}{4.20.1}{4.2.10.1}{766, 316, 3283} |
आ न॒ इन्द्रो॒ हरि॑भिर्या॒त्वच्छा᳚ऽर्वाची॒नोऽव॑से॒ राध॑से च |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} तिष्ठा᳚ति व॒ज्री म॒घवा᳚ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ ||{2/11}{3.6.3.2}{4.20.2}{4.2.10.2}{767, 316, 3284} |
इ॒मं य॒ज्ञं त्वम॒स्माक॑मिन्द्र पु॒रो दध॑त् सनिष्यसि॒ क्रतुं᳚ नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} श्व॒घ्नीव॑ वज्रिन् त्स॒नये॒ धना᳚नां॒ त्वया᳚ व॒यम॒र्य आ॒जिं ज॑येम ||{3/11}{3.6.3.3}{4.20.3}{4.2.10.3}{768, 316, 3285} |
उ॒शन्नु॒ षु णः॑ सु॒मना᳚, उपा॒के सोम॑स्य॒ नु सुषु॑तस्य स्वधावः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} पा, इ᳚न्द्र॒ प्रति॑भृतस्य॒ मध्वः॒ समन्ध॑सा ममदः पृ॒ष्ठ्ये᳚न ||{4/11}{3.6.3.4}{4.20.4}{4.2.10.4}{769, 316, 3286} |
वि यो र॑र॒प्श ऋषि॑भि॒र्नवे᳚भिर्वृ॒क्षो न प॒क्वः सृण्यो॒ न जेता᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} मर्यो॒ न योषा᳚म॒भि मन्य॑मा॒नोऽच्छा᳚ विवक्मि पुरुहू॒तमिन्द्र᳚म् ||{5/11}{3.6.3.5}{4.20.5}{4.2.10.5}{770, 316, 3287} |
गि॒रिर्न यः स्वत॑वाँ, ऋ॒ष्व इन्द्रः॑ स॒नादे॒व सह॑से जा॒त उ॒ग्रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} आद॑र्ता॒ वज्रं॒ स्थवि॑रं॒ न भी॒म उ॒द्नेव॒ कोशं॒ वसु॑ना॒ न्यृ॑ष्टम् ||{6/11}{3.6.4.1}{4.20.6}{4.2.10.6}{771, 316, 3288} |
न यस्य॑ व॒र्ता ज॒नुषा॒ न्वस्ति॒ न राध॑स आमरी॒ता म॒घस्य॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} उ॒द्वा॒वृ॒षा॒णस्त॑विषीव उग्रा॒ऽस्मभ्यं᳚ दद्धि पुरुहूत रा॒यः ||{7/11}{3.6.4.2}{4.20.7}{4.2.10.7}{772, 316, 3289} |
ईक्षे᳚ रा॒यः, क्षय॑स्य चर्षणी॒नामु॒त व्र॒जम॑पव॒र्तासि॒ गोना᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} शि॒क्षा॒न॒रः स॑मि॒थेषु॑ प्र॒हावा॒न् वस्वो᳚ रा॒शिम॑भिने॒तासि॒ भूरि᳚म् ||{8/11}{3.6.4.3}{4.20.8}{4.2.10.8}{773, 316, 3290} |
कया॒ तच्छृ᳚ण्वे॒ शच्या॒ शचि॑ष्ठो॒ यया᳚ कृ॒णोति॒ मुहु॒ का चि॑दृ॒ष्वः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} पु॒रु दा॒शुषे॒ विच॑यिष्ठो॒, अंहोऽथा᳚ दधाति॒ द्रवि॑णं जरि॒त्रे ||{9/11}{3.6.4.4}{4.20.9}{4.2.10.9}{774, 316, 3291} |
मा नो᳚ मर्धी॒रा भ॑रा द॒द्धि तन्नः॒ प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ यत्ते᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} नव्ये᳚ दे॒ष्णे श॒स्ते, अ॒स्मिन्त॑ उ॒क्थे प्र ब्र॑वाम व॒यमि᳚न्द्र स्तु॒वन्तः॑ ||{10/11}{3.6.4.5}{4.20.10}{4.2.10.10}{775, 316, 3292} |
नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{11/11}{3.6.4.6}{4.20.11}{4.2.10.11}{776, 316, 3293} |
[77] आयात्विंद्र इत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् | |
आ या॒त्विन्द्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूरः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू᳚ति॒ पुष्या᳚त् ||{1/11}{3.6.5.1}{4.21.1}{4.2.11.1}{777, 317, 3294} |
तस्येदि॒ह स्त॑वथ॒ वृष्ण्या᳚नि तुविद्यु॒म्नस्य॑ तुवि॒राध॑सो॒ नॄन् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यस्य॒ क्रतु᳚र्विद॒थ्यो॒३॑(ओ॒) न स॒म्राट् सा॒ह्वान् तरु॑त्रो, अ॒भ्यस्ति॑ कृ॒ष्टीः ||{2/11}{3.6.5.2}{4.21.2}{4.2.11.2}{778, 317, 3295} |
आ या॒त्विन्द्रो᳚ दि॒व आ पृ॑थि॒व्या म॒क्षू स॑मु॒द्रादु॒त वा॒ पुरी᳚षात् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स्व᳚र्णरा॒दव॑से नो म॒रुत्वा᳚न् परा॒वतो᳚ वा॒ सद॑नादृ॒तस्य॑ ||{3/11}{3.6.5.3}{4.21.3}{4.2.11.3}{779, 317, 3296} |
स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे॒ तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यो वा॒युना॒ जय॑ति॒ गोम॑तीषु॒ प्र धृ॑ष्णु॒या नय॑ति॒ वस्यो॒, अच्छ॑ ||{4/11}{3.6.5.4}{4.21.4}{4.2.11.4}{780, 317, 3297} |
उप॒ यो नमो॒ नम॑सि स्तभा॒यन्निय॑र्ति॒ वाचं᳚ ज॒नय॒न् यज॑ध्यै |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ऋ॒ञ्ज॒सा॒नः पु॑रु॒वार॑ उ॒क्थैरेन्द्रं᳚ कृण्वीत॒ सद॑नेषु॒ होता᳚ ||{5/11}{3.6.5.5}{4.21.5}{4.2.11.5}{781, 317, 3298} |
धि॒षा यदि॑ धिष॒ण्यन्तः॑ सर॒ण्यान् त्सद᳚न्तो॒, अद्रि॑मौशि॒जस्य॒ गोहे᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} आ दु॒रोषाः᳚ पा॒स्त्यस्य॒ होता॒ यो नो᳚ म॒हान् त्सं॒वर॑णेषु॒ वह्निः॑ ||{6/11}{3.6.6.1}{4.21.6}{4.2.11.6}{782, 317, 3299} |
स॒त्रा यदीं᳚ भार्व॒रस्य॒ वृष्णः॒ सिष॑क्ति॒ शुष्मः॑ स्तुव॒ते भरा᳚य |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} गुहा॒ यदी᳚मौशि॒जस्य॒ गोहे॒ प्र यद्धि॒ये प्राय॑से॒ मदा᳚य ||{7/11}{3.6.6.2}{4.21.7}{4.2.11.7}{783, 317, 3300} |
वि यद्वरां᳚सि॒ पर्व॑तस्य वृ॒ण्वे पयो᳚भिर्जि॒न्वे, अ॒पां जवां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} वि॒दद् गौ॒रस्य॑ गव॒यस्य॒ गोहे॒ यदी॒ वाजा᳚य सु॒ध्यो॒३॑(ओ॒) वह᳚न्ति ||{8/11}{3.6.6.3}{4.21.8}{4.2.11.8}{784, 317, 3301} |
भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑य॒न्तारा᳚ स्तुव॒ते राध॑ इन्द्र |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} का ते॒ निष॑त्तिः॒ किमु॒ नो म॑मत्सि॒ किं नोदु॑दु हर्षसे॒ दात॒वा, उ॑ ||{9/11}{3.6.6.4}{4.21.9}{4.2.11.9}{785, 317, 3302} |
ए॒वा वस्व॒ इन्द्रः॑ स॒त्यः स॒म्राड्ढन्ता᳚ वृ॒त्रं वरि॑वः पू॒रवे᳚ कः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} पुरु॑ष्टुत॒ क्रत्वा᳚ नः शग्धि रा॒यो भ॑क्षी॒य तेऽव॑सो॒ दैव्य॑स्य ||{10/11}{3.6.6.5}{4.21.10}{4.2.11.10}{786, 317, 3303} |
नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{11/11}{3.6.6.6}{4.21.11}{4.2.11.11}{787, 317, 3304} |
[78] यन्नइंद्र इत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् | |
यन्न॒ इन्द्रो᳚ जुजु॒षे यच्च॒ वष्टि॒ तन्नो᳚ म॒हान् क॑रति शु॒ष्म्या चि॑त् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ब्रह्म॒ स्तोमं᳚ म॒घवा॒ सोम॑मु॒क्था यो, अश्मा᳚नं॒ शव॑सा॒ बिभ्र॒देति॑ ||{1/11}{3.6.7.1}{4.22.1}{4.3.1.1}{788, 318, 3305} |
वृषा॒ वृष᳚न्धिं॒ चतु॑रश्रि॒मस्य᳚न्नु॒ग्रो बा॒हुभ्यां॒ नृत॑मः॒ शची᳚वान् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} श्रि॒ये परु॑ष्णीमु॒षमा᳚ण॒ ऊर्णां॒ यस्याः॒ पर्वा᳚णि स॒ख्याय॑ वि॒व्ये ||{2/11}{3.6.7.2}{4.22.2}{4.3.1.2}{789, 318, 3306} |
यो दे॒वो दे॒वत॑मो॒ जाय॑मानो म॒हो वाजे᳚भिर्म॒हद्भि॑श्च॒ शुष्मैः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} दधा᳚नो॒ वज्रं᳚ बा॒ह्वोरु॒शन्तं॒ द्याममे᳚न रेजय॒त् प्र भूम॑ ||{3/11}{3.6.7.3}{4.22.3}{4.3.1.3}{790, 318, 3307} |
विश्वा॒ रोधां᳚सि प्र॒वत॑श्च पू॒र्वीर्द्यौरृ॒ष्वाज्जनि॑मन् रेजत॒ क्षाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} आ मा॒तरा॒ भर॑ति शु॒ष्म्या गोर्नृ॒वत् परि॑ज्मन् नोनुवन्त॒ वाताः᳚ ||{4/11}{3.6.7.4}{4.22.4}{4.3.1.4}{791, 318, 3308} |
ता तू त॑ इन्द्र मह॒तो म॒हानि॒ विश्वे॒ष्वित् सव॑नेषु प्र॒वाच्या᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यच्छू᳚र धृष्णो धृष॒ता द॑धृ॒ष्वानहिं॒ वज्रे᳚ण॒ शव॒सावि॑वेषीः ||{5/11}{3.6.7.5}{4.22.5}{4.3.1.5}{792, 318, 3309} |
ता तू ते᳚ स॒त्या तु॑विनृम्ण॒ विश्वा॒ प्र धे॒नवः॑ सिस्रते॒ वृष्ण॒ ऊध्नः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अधा᳚ ह॒ त्वद् वृ॑षमणो भिया॒नाः प्र सिन्ध॑वो॒ जव॑सा चक्रमन्त ||{6/11}{3.6.8.1}{4.22.6}{4.3.1.6}{793, 318, 3310} |
अत्राह॑ ते हरिव॒स्ता, उ॑ दे॒वीरवो᳚भिरिन्द्र स्तवन्त॒ स्वसा᳚रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} यत्सी॒मनु॒ प्र मु॒चो ब॑द्बधा॒ना दी॒र्घामनु॒ प्रसि॑तिं स्यन्द॒यध्यै᳚ ||{7/11}{3.6.8.2}{4.22.7}{4.3.1.7}{794, 318, 3311} |
पि॒पी॒ळे, अं॒शुर्मद्यो॒ न सिन्धु॒रा त्वा॒ शमी᳚ शशमा॒नस्य॑ श॒क्तिः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अ॒स्म॒द्र्य॑क् छुशुचा॒नस्य॑ यम्या, आ॒शुर्न र॒श्मिं तु॒व्योज॑सं॒ गोः ||{8/11}{3.6.8.3}{4.22.8}{4.3.1.8}{795, 318, 3312} |
अ॒स्मे वर्षि॑ष्ठा कृणुहि॒ ज्येष्ठा᳚ नृ॒म्णानि॑ स॒त्रा स॑हुरे॒ सहां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अ॒स्मभ्यं᳚ वृ॒त्रा सु॒हना᳚नि रन्धि ज॒हि वध᳚र्व॒नुषो॒ मर्त्य॑स्य ||{9/11}{3.6.8.4}{4.22.9}{4.3.1.9}{796, 318, 3313} |
अ॒स्माक॒मित् सु शृ॑णुहि॒ त्वमि᳚न्द्रा॒ऽस्मभ्यं᳚ चि॒त्राँ, उप॑ माहि॒ वाजा॑न् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अ॒स्मभ्यं॒ विश्वा᳚, इषणः॒ पुरं᳚धीर॒स्माकं॒ सु म॑घवन् बोधि गो॒दाः ||{10/11}{3.6.8.5}{4.22.10}{4.3.1.10}{797, 318, 3314} |
नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{11/11}{3.6.8.6}{4.22.11}{4.3.1.11}{798, 318, 3315} |
[79] कथामहामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् ( अंत्यानांतिसृणांऋतंदेवतावा ) | |
क॒था म॒हाम॑वृध॒त् कस्य॒ होतु᳚र्य॒ज्ञं जु॑षा॒णो, अ॒भि सोम॒मूधः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} पिब᳚न्नुशा॒नो जु॒षमा᳚णो॒, अन्धो᳚ वव॒क्ष ऋ॒ष्वः शु॑च॒ते धना᳚य ||{1/11}{3.6.9.1}{4.23.1}{4.3.2.1}{799, 319, 3316} |
को, अ॑स्य वी॒रः स॑ध॒माद॑माप॒ समा᳚नंश सुम॒तिभिः॒ को, अ॑स्य |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} कद॑स्य चि॒त्रं चि॑किते॒ कदू॒ती वृ॒धे भु॑वच्छशमा॒नस्य॒ यज्योः᳚ ||{2/11}{3.6.9.2}{4.23.2}{4.3.2.2}{800, 319, 3317} |
क॒था शृ॑णोति हू॒यमा᳚न॒मिन्द्रः॑ क॒था शृ॒ण्वन्नव॑सामस्य वेद |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} का, अ॑स्य पू॒र्वीरुप॑मातयो ह क॒थैन॑माहुः॒ पपु॑रिं जरि॒त्रे ||{3/11}{3.6.9.3}{4.23.3}{4.3.2.3}{801, 319, 3318} |
क॒था स॒बाधः॑ शशमा॒नो, अ॑स्य॒ नश॑द॒भि द्रवि॑णं॒ दीध्या᳚नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} दे॒वो भु॑व॒न्नवे᳚दा म ऋ॒तानां॒ नमो᳚ जगृ॒भ्वाँ, अ॒भि यज्जुजो᳚षत् ||{4/11}{3.6.9.4}{4.23.4}{4.3.2.4}{802, 319, 3319} |
क॒था कद॒स्या, उ॒षसो॒ व्यु॑ष्टौ दे॒वो मर्त॑स्य स॒ख्यं जु॑जोष |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} क॒था कद॑स्य स॒ख्यं सखि॑भ्यो॒ ये, अ॑स्मि॒न् कामं᳚ सु॒युजं᳚ तत॒स्रे ||{5/11}{3.6.9.5}{4.23.5}{4.3.2.5}{803, 319, 3320} |
किमादम॑त्रं स॒ख्यं सखि॑भ्यः क॒दा नु ते᳚ भ्रा॒त्रं प्र ब्र॑वाम |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} श्रि॒ये सु॒दृशो॒ वपु॑रस्य॒ सर्गाः॒ स्व१॑(अ॒)र्ण चि॒त्रत॑ममिष॒ आ गोः ||{6/11}{3.6.10.1}{4.23.6}{4.3.2.6}{804, 319, 3321} |
द्रुहं॒ जिघां᳚सन् ध्व॒रस॑मनि॒न्द्रां तेति॑क्ते ति॒ग्मा तु॒जसे॒, अनी᳚का |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ऋ॒णा चि॒द्यत्र॑ ऋण॒या न॑ उ॒ग्रो दू॒रे, अज्ञा᳚ता, उ॒षसो᳚ बबा॒धे ||{7/11}{3.6.10.2}{4.23.7}{4.3.2.7}{805, 319, 3322} |
ऋ॒तस्य॒ हि शु॒रुधः॒ सन्ति॑ पू॒र्वीरृ॒तस्य॑ धी॒तिर्वृ॑जि॒नानि॑ हन्ति |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ऋ॒तस्य॒ श्लोको᳚ बधि॒रा त॑तर्द॒ कर्णा᳚ बुधा॒नः शु॒चमा᳚न आ॒योः ||{8/11}{3.6.10.3}{4.23.8}{4.3.2.8}{806, 319, 3323} |
ऋ॒तस्य॑ दृ॒ळ्हा ध॒रुणा᳚नि सन्ति पु॒रूणि॑ च॒न्द्रा वपु॑षे॒ वपूं᳚षि |{गौतमो वामदेवः | इन्द्रऱ्ऱितदेवता वा | त्रिष्टुप्} ऋ॒तेन॑ दी॒र्घमि॑षणन्त॒ पृक्ष॑ ऋ॒तेन॒ गाव॑ ऋ॒तमा वि॑वेशुः ||{9/11}{3.6.10.4}{4.23.9}{4.3.2.9}{807, 319, 3324} |
ऋ॒तं ये᳚मा॒न ऋ॒तमिद् व॑नोत्यृ॒तस्य॒ शुष्म॑स्तुर॒या, उ॑ ग॒व्युः |{गौतमो वामदेवः | इन्द्रऱ्ऱितदेवता वा | त्रिष्टुप्} ऋ॒ताय॑ पृ॒थ्वी ब॑हु॒ले ग॑भी॒रे, ऋ॒ताय॑ धे॒नू प॑र॒मे दु॑हाते ||{10/11}{3.6.10.5}{4.23.10}{4.3.2.10}{808, 319, 3325} |
नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रऱ्ऱितदेवता वा | त्रिष्टुप्} अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{11/11}{3.6.10.6}{4.23.11}{4.3.2.11}{809, 319, 3326} |
[80] कासुष्टुतिरित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् | |
का सु॑ष्टु॒तिः शव॑सः सू॒नुमिन्द्र॑मर्वाची॒नं राध॑स॒ आ व॑वर्तत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} द॒दिर्हि वी॒रो गृ॑ण॒ते वसू᳚नि॒ स गोप॑तिर्नि॒ष्षिधां᳚ नो जनासः ||{1/11}{3.6.11.1}{4.24.1}{4.3.3.1}{810, 320, 3327} |
स वृ॑त्र॒हत्ये॒ हव्यः॒ स ईड्यः॒ स सुष्टु॑त॒ इन्द्रः॑ स॒त्यरा᳚धाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स याम॒न्ना म॒घवा॒ मर्त्या᳚य ब्रह्मण्य॒ते सुष्व॑ये॒ वरि॑वो धात् ||{2/11}{3.6.11.2}{4.24.2}{4.3.3.2}{811, 320, 3328} |
तमिन्नरो॒ वि ह्व॑यन्ते समी॒के रि॑रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ त्राम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} मि॒थो यत् त्या॒गमु॒भया᳚सो॒, अग्म॒न् नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तौ ||{3/11}{3.6.11.3}{4.24.3}{4.3.3.3}{812, 320, 3329} |
क्र॒तू॒यन्ति॑ क्षि॒तयो॒ योग॑ उग्राऽऽशुषा॒णासो᳚ मि॒थो, अर्ण॑सातौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} सं यद्विशोऽव॑वृत्रन्त यु॒ध्मा, आदिन्नेम॑ इन्द्रयन्ते, अ॒भीके᳚ ||{4/11}{3.6.11.4}{4.24.4}{4.3.3.4}{813, 320, 3330} |
आदिद्ध॒ नेम॑ इन्द्रि॒यं य॑जन्त॒ आदित् प॒क्तिः पु॑रो॒ळाशं᳚ रिरिच्यात् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} आदित्सोमो॒ वि प॑पृच्या॒दसु॑ष्वी॒नादिज्जु॑जोष वृष॒भं यज॑ध्यै ||{5/11}{3.6.11.5}{4.24.5}{4.3.3.5}{814, 320, 3331} |
कृ॒णोत्य॑स्मै॒ वरि॑वो॒ य इ॒त्थेन्द्रा᳚य॒ सोम॑मुश॒ते सु॒नोति॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स॒ध्री॒चीने᳚न॒ मन॒सावि॑वेन॒न् तमित्सखा᳚यं कृणुते स॒मत्सु॑ ||{6/11}{3.6.12.1}{4.24.6}{4.3.3.6}{815, 320, 3332} |
य इन्द्रा᳚य सु॒नव॒त् सोम॑म॒द्य पचा᳚त् प॒क्तीरु॒त भृ॒ज्जाति॑ धा॒नाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} प्रति॑ मना॒योरु॒चथा᳚नि॒ हर्य॒न् तस्मि᳚न् दध॒द् वृष॑णं॒ शुष्म॒मिन्द्रः॑ ||{7/11}{3.6.12.2}{4.24.7}{4.3.3.7}{816, 320, 3333} |
य॒दा स॑म॒र्यं व्यचे॒दृघा᳚वा दी॒र्घं यदा॒जिम॒भ्यख्य॑द॒र्यः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अचि॑क्रद॒द् वृष॑णं॒ पत्न्यच्छा᳚ दुरो॒ण आ निशि॑तं सोम॒सुद्भिः॑ ||{8/11}{3.6.12.3}{4.24.8}{4.3.3.8}{817, 320, 3334} |
भूय॑सा व॒स्नम॑चर॒त् कनी॒योऽवि॑क्रीतो, अकानिषं॒ पुन॒र्यन् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स भूय॑सा॒ कनी᳚यो॒ नारि॑रेचीद् दी॒ना दक्षा॒ वि दु॑हन्ति॒ प्र वा॒णम् ||{9/11}{3.6.12.4}{4.24.9}{4.3.3.9}{818, 320, 3335} |
क इ॒मं द॒शभि॒र्ममेन्द्रं᳚ क्रीणाति धे॒नुभिः॑ |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्} य॒दा वृ॒त्राणि॒ जङ्घ॑न॒दथै᳚नं मे॒ पुन॑र्ददत् ||{10/11}{3.6.12.5}{4.24.10}{4.3.3.10}{819, 320, 3336} |
नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{11/11}{3.6.12.6}{4.24.11}{4.3.3.11}{820, 320, 3337} |
[81] कोअद्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् | |
को, अ॒द्य नर्यो᳚ दे॒वका᳚म उ॒शन्निन्द्र॑स्य स॒ख्यं जु॑जोष |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} को वा᳚ म॒हेऽव॑से॒ पार्या᳚य॒ समि॑द्धे, अ॒ग्नौ सु॒तसो᳚म ईट्टे ||{1/8}{3.6.13.1}{4.25.1}{4.3.4.1}{821, 321, 3338} |
को ना᳚नाम॒ वच॑सा सो॒म्याय॑ मना॒युर्वा᳚ भवति॒ वस्त॑ उ॒स्राः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} क इन्द्र॑स्य॒ युज्यं॒ कः स॑खि॒त्वं को भ्रा॒त्रं व॑ष्टि क॒वये॒ क ऊ॒ती ||{2/8}{3.6.13.2}{4.25.2}{4.3.4.2}{822, 321, 3339} |
को दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीते॒ क आ᳚दि॒त्याँ, अदि॑तिं॒ ज्योति॑रीट्टे |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} कस्या॒श्विना॒विन्द्रो᳚, अ॒ग्निः सु॒तस्यां॒ऽशोः पि॑बन्ति॒ मन॒सावि॑वेनम् ||{3/8}{3.6.13.3}{4.25.3}{4.3.4.3}{823, 321, 3340} |
तस्मा᳚, अ॒ग्निर्भार॑तः॒ शर्म॑ यंस॒ज्ज्योक् प॑श्या॒त् सूर्य॑मु॒च्चर᳚न्तम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} य इन्द्रा᳚य सु॒नवा॒मेत्याह॒ नरे॒ नर्या᳚य॒ नृत॑माय नृ॒णाम् ||{4/8}{3.6.13.4}{4.25.4}{4.3.4.4}{824, 321, 3341} |
न तं जि॑नन्ति ब॒हवो॒ न द॒भ्रा, उ॒र्व॑स्मा॒, अदि॑तिः॒ शर्म॑ यंसत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} प्रि॒यः सु॒कृत् प्रि॒य इन्द्रे᳚ मना॒युः प्रि॒यः सु॑प्रा॒वीः प्रि॒यो, अ॑स्य सो॒मी ||{5/8}{3.6.13.5}{4.25.5}{4.3.4.5}{825, 321, 3342} |
सु॒प्रा॒व्यः॑ प्राशु॒षाळे॒ष वी॒रः सुष्वेः᳚ प॒क्तिं कृ॑णुते॒ केव॒लेन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} नासु॑ष्वेरा॒पिर्न सखा॒ न जा॒मिर्दु॑ष्प्रा॒व्यो᳚ऽवह॒न्तेदवा᳚चः ||{6/8}{3.6.14.1}{4.25.6}{4.3.4.6}{826, 321, 3343} |
न रे॒वता᳚ प॒णिना᳚ स॒ख्यमिन्द्रोऽसु᳚न्वता सुत॒पाः सं गृ॑णीते |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} आस्य॒ वेदः॑ खि॒दति॒ हन्ति॑ न॒ग्नं वि सुष्व॑ये प॒क्तये॒ केव॑लो भूत् ||{7/8}{3.6.14.2}{4.25.7}{4.3.4.7}{827, 321, 3344} |
इन्द्रं॒ परेऽव॑रे मध्य॒मास॒ इन्द्रं॒ यान्तोऽव॑सितास॒ इन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} इन्द्रं᳚ क्षि॒यन्त॑ उ॒त युध्य॑माना॒, इन्द्रं॒ नरो᳚ वाज॒यन्तो᳚ हवन्ते ||{8/8}{3.6.14.3}{4.25.8}{4.3.4.8}{828, 321, 3345} |
[82] अहंमनुरिति सप्तर्चस्य सूक्तस्य गौतमोवामदेवःआद्यानांतिसृणामात्मा देवता अंत्यानांचतसृणांश्येनस्त्रिष्टुप् (आद्यतृचेवामदेवेंद्रयोरृषित्वविकल्पमाहुः केचित्) | |
अ॒हं मनु॑रभवं॒ सूर्य॑श्चा॒ऽहं क॒क्षीवाँ॒, ऋषि॑रस्मि॒ विप्रः॑ |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्} अ॒हं कुत्स॑मार्जुने॒यं न्यृ᳚ञ्जे॒ऽहं क॒विरु॒शना॒ पश्य॑ता मा ||{1/7}{3.6.15.1}{4.26.1}{4.3.5.1}{829, 322, 3346} |
अ॒हं भूमि॑मददा॒मार्या᳚या॒ऽहं वृ॒ष्टिं दा॒शुषे॒ मर्त्या᳚य |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्} अ॒हम॒पो, अ॑नयं वावशा॒ना मम॑ दे॒वासो॒, अनु॒ केत॑मायन् ||{2/7}{3.6.15.2}{4.26.2}{4.3.5.2}{830, 322, 3347} |
अ॒हं पुरो᳚ मन्दसा॒नो व्यै᳚रं॒ नव॑ सा॒कं न॑व॒तीः शम्ब॑रस्य |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्} श॒त॒त॒मं वे॒श्यं᳚ स॒र्वता᳚ता॒ दिवो᳚दासमतिथि॒ग्वं यदाव᳚म् ||{3/7}{3.6.15.3}{4.26.3}{4.3.5.3}{831, 322, 3348} |
प्र सु ष विभ्यो᳚ मरुतो॒ विर॑स्तु॒ प्र श्ये॒नः श्ये॒नेभ्य॑ आशु॒पत्वा᳚ |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} अ॒च॒क्रया॒ यत् स्व॒धया᳚ सुप॒र्णो ह॒व्यं भर॒न्मन॑वे दे॒वजु॑ष्टम् ||{4/7}{3.6.15.4}{4.26.4}{4.3.5.4}{832, 322, 3349} |
भर॒द्यदि॒ विरतो॒ वेवि॑जानः प॒थोरुणा॒ मनो᳚जवा, असर्जि |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} तूयं᳚ ययौ॒ मधु॑ना सो॒म्येनो॒त श्रवो᳚ विविदे श्ये॒नो, अत्र॑ ||{5/7}{3.6.15.5}{4.26.5}{4.3.5.5}{833, 322, 3350} |
ऋ॒जी॒पी श्ये॒नो दद॑मानो, अं॒शुं प॑रा॒वतः॑ शकु॒नो म॒न्द्रं मद᳚म् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} सोमं᳚ भरद् दादृहा॒णो दे॒वावा᳚न् दि॒वो, अ॒मुष्मा॒दुत्त॑रादा॒दाय॑ ||{6/7}{3.6.15.6}{4.26.6}{4.3.5.6}{834, 322, 3351} |
आ॒दाय॑ श्ये॒नो, अ॑भर॒त् सोमं᳚ स॒हस्रं᳚ स॒वाँ, अ॒युतं᳚ च सा॒कम् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} अत्रा॒ पुरं᳚धिरजहा॒दरा᳚ती॒र्मदे॒ सोम॑स्य मू॒रा, अमू᳚रः ||{7/7}{3.6.15.7}{4.26.7}{4.3.5.7}{835, 322, 3352} |
[83] गर्भेन्विति पंचर्चस्य सूक्तस्य गौतमोवामदेवः श्येनस्त्रिष्टुबन्त्याशक्वरी (परानवाष्टौवेत्यनुक्रमण्या मुक्तेरधश्वेतमित्यस्यां पाक्षिकींद्रदेवता यदिश्येनदेवतायाअष्टर्चत्वंस्वीकृतंचेत्) | |
गर्भे॒ नु सन्नन्वे᳚षामवेदम॒हं दे॒वानां॒ जनि॑मानि॒ विश्वा᳚ |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑ श्ये॒नो ज॒वसा॒ निर॑दीयम् ||{1/5}{3.6.16.1}{4.27.1}{4.3.6.1}{836, 323, 3353} |
न घा॒ स मामप॒ जोषं᳚ जभारा॒ऽभीमा᳚स॒ त्वक्ष॑सा वी॒र्ये᳚ण |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} ई॒र्मा पुरं᳚धिरजहा॒दरा᳚तीरु॒त वाताँ᳚, अतर॒च्छूशु॑वानः ||{2/5}{3.6.16.2}{4.27.2}{4.3.6.2}{837, 323, 3354} |
अव॒ यच्छ्ये॒नो, अस्व॑नी॒दध॒ द्योर्वि यद्यदि॒ वात॑ ऊ॒हुः पुरं᳚धिम् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} सृ॒जद्यद॑स्मा॒, अव॑ ह क्षि॒पज्ज्यां कृ॒शानु॒रस्ता॒ मन॑सा भुर॒ण्यन् ||{3/5}{3.6.16.3}{4.27.3}{4.3.6.3}{838, 323, 3355} |
ऋ॒जि॒प्य ई॒मिन्द्रा᳚वतो॒ न भु॒ज्युं श्ये॒नो ज॑भार बृह॒तो, अधि॒ ष्णोः |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्} अ॒न्तः प॑तत् पत॒त्र्य॑स्य प॒र्णमध॒ याम॑नि॒ प्रसि॑तस्य॒ तद्वेः ||{4/5}{3.6.16.4}{4.27.4}{4.3.6.4}{839, 323, 3356} |
अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तमा᳚पिप्या॒नं म॒घवा᳚ शु॒क्रमन्धः॑ |{गौतमो वामदेवः | श्येनः, इन्द्रः | शक्वरी} अ॒ध्व॒र्युभिः॒ प्रय॑तं॒ मध्वो॒, अग्र॒मिन्द्रो॒ मदा᳚य॒ प्रति॑ ध॒त् पिब॑ध्यै॒ शूरो॒ मदा᳚य॒ प्रति॑ ध॒त् पिब॑ध्यै ||{5/5}{3.6.16.5}{4.27.5}{4.3.6.5}{840, 323, 3357} |
[84] त्वायुजेति पंचर्चस्य सूक्तस्य गौतमोवामदेव इंद्रत्रिष्टुप् (इंद्रासोमौवा देवते) | |
त्वा यु॒जा तव॒ तत् सो᳚म स॒ख्य इन्द्रो᳚, अ॒पो मन॑वे स॒स्रुत॑स्कः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्} अह॒न्नहि॒मरि॑णात् स॒प्त सिन्धू॒नपा᳚वृणो॒दपि॑हितेव॒ खानि॑ ||{1/5}{3.6.17.1}{4.28.1}{4.3.7.1}{841, 324, 3358} |
त्वा यु॒जा नि खि॑द॒त् सूर्य॒स्येन्द्र॑श्च॒क्रं सह॑सा स॒द्य इ᳚न्दो |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्} अधि॒ ष्णुना᳚ बृह॒ता वर्त॑मानं म॒हो द्रु॒हो, अप॑ वि॒श्वायु॑ धायि ||{2/5}{3.6.17.2}{4.28.2}{4.3.7.2}{842, 324, 3359} |
अह॒न्निन्द्रो॒, अद॑हद॒ग्निरि᳚न्दो पु॒रा दस्यू᳚न् म॒ध्यंदि॑नाद॒भीके᳚ |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्} दु॒र्गे दु॑रो॒णे क्रत्वा॒ न या॒तां पु॒रू स॒हस्रा॒ शर्वा॒ नि ब᳚र्हीत् ||{3/5}{3.6.17.3}{4.28.3}{4.3.7.3}{843, 324, 3360} |
विश्व॑स्मात् सीमध॒माँ, इ᳚न्द्र॒ दस्यू॒न् विशो॒ दासी᳚रकृणोरप्रश॒स्ताः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्} अबा᳚धेथा॒ममृ॑णतं॒ नि शत्रू॒नवि᳚न्देथा॒मप॑चितिं॒ वध॑त्रैः ||{4/5}{3.6.17.4}{4.28.4}{4.3.7.4}{844, 324, 3361} |
ए॒वा स॒त्यं म॑घवाना यु॒वं तदिन्द्र॑श्च सोमो॒र्वमश्व्यं॒ गोः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्} आद॑र्दृत॒मपि॑हिता॒न्यश्ना᳚ रिरि॒चथुः॒, क्षाश्चि॑त् ततृदा॒ना ||{5/5}{3.6.17.5}{4.28.5}{4.3.7.5}{845, 324, 3362} |
[85] आनःस्तुतइति पंचर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् | |
आ नः॑ स्तु॒त उप॒ वाजे᳚भिरू॒ती, इन्द्र॑ या॒हि हरि॑भिर्मन्दसा॒नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} ति॒रश्चि॑द॒र्यः सव॑ना पु॒रूण्या᳚ङ्गू॒षेभि॑र्गृणा॒नः स॒त्यरा᳚धाः ||{1/5}{3.6.18.1}{4.29.1}{4.3.8.1}{846, 325, 3363} |
आ हि ष्मा॒ याति॒ नर्य॑श्चिकि॒त्वान् हू॒यमा᳚नः सो॒तृभि॒रुप॑ य॒ज्ञम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} स्वश्वो॒ यो, अभी᳚रु॒र्मन्य॑मानः सुष्वा॒णेभि॒र्मद॑ति॒ सं ह॑ वी॒रैः ||{2/5}{3.6.18.2}{4.29.2}{4.3.8.2}{847, 325, 3364} |
श्रा॒वयेद॑स्य॒ कर्णा᳚ वाज॒यध्यै॒ जुष्टा॒मनु॒ प्र दिशं᳚ मन्द॒यध्यै᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} उ॒द्वा॒वृ॒षा॒णो राध॑से॒ तुवि॑ष्मा॒न् कर᳚न्न॒ इन्द्रः॑ सुती॒र्थाभ॑यं च ||{3/5}{3.6.18.3}{4.29.3}{4.3.8.3}{848, 325, 3365} |
अच्छा॒ यो गन्ता॒ नाध॑मानमू॒ती, इ॒त्था विप्रं॒ हव॑मानं गृ॒णन्त᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} उप॒ त्मनि॒ दधा᳚नो धु॒र्या॒३॑(आ॒)शून् त्स॒हस्रा᳚णि श॒तानि॒ वज्र॑बाहुः ||{4/5}{3.6.18.4}{4.29.4}{4.3.8.4}{849, 325, 3366} |
त्वोता᳚सो मघवन्निन्द्र॒ विप्रा᳚ व॒यं ते᳚ स्याम सू॒रयो᳚ गृ॒णन्तः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्} भे॒जा॒नासो᳚ बृ॒हद्दि॑वस्य रा॒य आ᳚का॒य्य॑स्य दा॒वने᳚ पुरु॒क्षोः ||{5/5}{3.6.18.5}{4.29.5}{4.3.8.5}{850, 325, 3367} |
[86] नकिरिंद्रेति चतुर्विंशत्यृचस्य सूक्तस्य गौतमोवामदेवइन्द्रः नवम्यादितिसृणामिंद्रोषसौगायत्री अष्टम्यंत्ये अनुष्टुभौ | |
नकि॑रिन्द्र॒ त्वदुत्त॑रो॒ न ज्यायाँ᳚, अस्ति वृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री} नकि॑रे॒वा यथा॒ त्वम् ||{1/24}{3.6.19.1}{4.30.1}{4.3.9.1}{851, 326, 3368} |
स॒त्रा ते॒, अनु॑ कृ॒ष्टयो॒ विश्वा᳚ च॒क्रेव॑ वावृतुः |{गौतमो वामदेवः | इन्द्रः | गायत्री} स॒त्रा म॒हाँ, अ॑सि श्रु॒तः ||{2/24}{3.6.19.2}{4.30.2}{4.3.9.2}{852, 326, 3369} |
विश्वे᳚ च॒नेद॒ना त्वा᳚ दे॒वास॑ इन्द्र युयुधुः |{गौतमो वामदेवः | इन्द्रः | गायत्री} यदहा॒ नक्त॒माति॑रः ||{3/24}{3.6.19.3}{4.30.3}{4.3.9.3}{853, 326, 3370} |
यत्रो॒त बा᳚धि॒तेभ्य॑श्च॒क्रं कुत्सा᳚य॒ युध्य॑ते |{गौतमो वामदेवः | इन्द्रः | गायत्री} मु॒षा॒य इ᳚न्द्र॒ सूर्य᳚म् ||{4/24}{3.6.19.4}{4.30.4}{4.3.9.4}{854, 326, 3371} |
यत्र॑ दे॒वाँ, ऋ॑घाय॒तो विश्वाँ॒, अयु॑ध्य॒ एक॒ इत् |{गौतमो वामदेवः | इन्द्रः | गायत्री} त्वमि᳚न्द्र व॒नूँरह॑न् ||{5/24}{3.6.19.5}{4.30.5}{4.3.9.5}{855, 326, 3372} |
यत्रो॒त मर्त्या᳚य॒ कमरि॑णा, इन्द्र॒ सूर्य᳚म् |{गौतमो वामदेवः | इन्द्रः | गायत्री} प्रावः॒ शची᳚भि॒रेत॑शम् ||{6/24}{3.6.20.1}{4.30.6}{4.3.9.6}{856, 326, 3373} |
किमादु॒तासि॑ वृत्रह॒न् मघ॑वन् मन्यु॒मत्त॑मः |{गौतमो वामदेवः | इन्द्रः | गायत्री} अत्राह॒ दानु॒माति॑रः ||{7/24}{3.6.20.2}{4.30.7}{4.3.9.7}{857, 326, 3374} |
ए॒तद्घेदु॒त वी॒र्य१॑(अ॒)मिन्द्र॑ च॒कर्थ॒ पौंस्य᳚म् |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्} स्त्रियं॒ यद् दु᳚र्हणा॒युवं॒ वधी᳚र्दुहि॒तरं᳚ दि॒वः ||{8/24}{3.6.20.3}{4.30.8}{4.3.9.8}{858, 326, 3375} |
दि॒वश्चि॑द्घा दुहि॒तरं᳚ म॒हान् म॑ही॒यमा᳚नाम् |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री} उ॒षास॑मिन्द्र॒ सं पि॑णक् ||{9/24}{3.6.20.4}{4.30.9}{4.3.9.9}{859, 326, 3376} |
अपो॒षा, अन॑सः सर॒त् सम्पि॑ष्टा॒दह॑ बि॒भ्युषी᳚ |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री} नि यत्सीं᳚ शि॒श्नथ॒द् वृषा᳚ ||{10/24}{3.6.20.5}{4.30.10}{4.3.9.10}{860, 326, 3377} |
ए॒तद॑स्या॒, अनः॑ शये॒ सुस᳚म्पिष्टं॒ विपा॒श्या |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री} स॒सार॑ सीं परा॒वतः॑ ||{11/24}{3.6.21.1}{4.30.11}{4.3.9.11}{861, 326, 3378} |
उ॒त सिन्धुं᳚ विबा॒ल्यं᳚ वितस्था॒नामधि॒ क्षमि॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} परि॑ ष्ठा, इन्द्र मा॒यया᳚ ||{12/24}{3.6.21.2}{4.30.12}{4.3.9.12}{862, 326, 3379} |
उ॒त शुष्ण॑स्य धृष्णु॒या प्र मृ॑क्षो, अ॒भि वेद॑नम् |{गौतमो वामदेवः | इन्द्रः | गायत्री} पुरो॒ यद॑स्य सम्पि॒णक् ||{13/24}{3.6.21.3}{4.30.13}{4.3.9.13}{863, 326, 3380} |
उ॒त दा॒सं कौ᳚लित॒रं बृ॑ह॒तः पर्व॑ता॒दधि॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} अवा᳚हन्निन्द्र॒ शम्ब॑रम् ||{14/24}{3.6.21.4}{4.30.14}{4.3.9.14}{864, 326, 3381} |
उ॒त दा॒सस्य॑ व॒र्चिनः॑ स॒हस्रा᳚णि श॒ताव॑धीः |{गौतमो वामदेवः | इन्द्रः | गायत्री} अधि॒ पञ्च॑ प्र॒धीँरि॑व ||{15/24}{3.6.21.5}{4.30.15}{4.3.9.15}{865, 326, 3382} |
उ॒त त्यं पु॒त्रम॒ग्रुवः॒ परा᳚वृक्तं श॒तक्र॑तुः |{गौतमो वामदेवः | इन्द्रः | गायत्री} उ॒क्थेष्विन्द्र॒ आभ॑जत् ||{16/24}{3.6.22.1}{4.30.16}{4.3.9.16}{866, 326, 3383} |
उ॒त त्या तु॒र्वशा॒यदू᳚, अस्ना॒तारा॒ शची॒पतिः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} इन्द्रो᳚ वि॒द्वाँ, अ॑पारयत् ||{17/24}{3.6.22.2}{4.30.17}{4.3.9.17}{867, 326, 3384} |
उ॒त त्या स॒द्य आर्या᳚ स॒रयो᳚रिन्द्र पा॒रतः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} अर्णा᳚चि॒त्रर॑थावधीः ||{18/24}{3.6.22.3}{4.30.18}{4.3.9.18}{868, 326, 3385} |
अनु॒ द्वा ज॑हि॒ता न॑यो॒ऽन्धं श्रो॒णं च॑ वृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री} न तत्ते᳚ सु॒म्नमष्ट॑वे ||{19/24}{3.6.22.4}{4.30.19}{4.3.9.19}{869, 326, 3386} |
श॒तम॑श्म॒न् मयी᳚नां पु॒रामिन्द्रो॒ व्या᳚स्यत् |{गौतमो वामदेवः | इन्द्रः | गायत्री} दिवो᳚दासाय दा॒शुषे᳚ ||{20/24}{3.6.22.5}{4.30.20}{4.3.9.20}{870, 326, 3387} |
अस्वा᳚पयद् द॒भीत॑ये स॒हस्रा᳚ त्रिं॒शतं॒ हथैः᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री} दा॒साना॒मिन्द्रो᳚ मा॒यया᳚ ||{21/24}{3.6.23.1}{4.30.21}{4.3.9.21}{871, 326, 3388} |
स घेदु॒तासि॑ वृत्रहन् त्समा॒न इ᳚न्द्र॒ गोप॑तिः |{गौतमो वामदेवः | इन्द्रः | गायत्री} यस्ता विश्वा᳚नि चिच्यु॒षे ||{22/24}{3.6.23.2}{4.30.22}{4.3.9.22}{872, 326, 3389} |
उ॒त नू॒नं यदि᳚न्द्रि॒यं क॑रि॒ष्या, इ᳚न्द्र॒ पौंस्य᳚म् |{गौतमो वामदेवः | इन्द्रः | गायत्री} अ॒द्या नकि॒ष्टदा मि॑नत् ||{23/24}{3.6.23.3}{4.30.23}{4.3.9.23}{873, 326, 3390} |
वा॒मंवा᳚मं त आदुरे दे॒वो द॑दात्वर्य॒मा |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्} वा॒मं पू॒षा वा॒मं भगो᳚ वा॒मं दे॒वः करू᳚ळती ||{24/24}{3.6.23.4}{4.30.24}{4.3.9.24}{874, 326, 3391} |
[87] कयानइति पंचदशर्चस्य सूक्तस्य गौतमोवामदेवइंद्रोगायत्री तृतीयापादनिचृत् | |
कया᳚ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री} कया॒ शचि॑ष्ठया वृ॒ता ||{1/15}{3.6.24.1}{4.31.1}{4.3.10.1}{875, 327, 3392} |
कस्त्वा᳚ स॒त्यो मदा᳚नां॒ मंहि॑ष्ठो मत्स॒दन्ध॑सः |{गौतमो वामदेवः | इन्द्रः | गायत्री} दृ॒ळ्हा चि॑दा॒रुजे॒ वसु॑ ||{2/15}{3.6.24.2}{4.31.2}{4.3.10.2}{876, 327, 3393} |
अ॒भी षु णः॒ सखी᳚नामवि॒ता ज॑रितॄ॒णाम् |{गौतमो वामदेवः | इन्द्रः | गायत्री} श॒तं भ॑वास्यू॒तिभिः॑ ||{3/15}{3.6.24.3}{4.31.3}{4.3.10.3}{877, 327, 3394} |
अ॒भी न॒ आ व॑वृत्स्व च॒क्रं न वृ॒त्तमर्व॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री} नि॒युद्भि॑श्चर्षणी॒नाम् ||{4/15}{3.6.24.4}{4.31.4}{4.3.10.4}{878, 327, 3395} |
प्र॒वता॒ हि क्रतू᳚ना॒मा हा᳚ प॒देव॒ गच्छ॑सि |{गौतमो वामदेवः | इन्द्रः | गायत्री} अभ॑क्षि॒ सूर्ये॒ सचा᳚ ||{5/15}{3.6.24.5}{4.31.5}{4.3.10.5}{879, 327, 3396} |
सं यत्त॑ इन्द्र म॒न्यवः॒ सं च॒क्राणि॑ दधन्वि॒रे |{गौतमो वामदेवः | इन्द्रः | गायत्री} अध॒ त्वे, अध॒ सूर्ये᳚ ||{6/15}{3.6.25.1}{4.31.6}{4.3.10.6}{880, 327, 3397} |
उ॒त स्मा॒ हि त्वामा॒हुरिन्म॒घवा᳚नं शचीपते |{गौतमो वामदेवः | इन्द्रः | गायत्री} दाता᳚र॒मवि॑दीधयुम् ||{7/15}{3.6.25.2}{4.31.7}{4.3.10.7}{881, 327, 3398} |
उ॒त स्मा᳚ स॒द्य इत् परि॑ शशमा॒नाय॑ सुन्व॒ते |{गौतमो वामदेवः | इन्द्रः | गायत्री} पु॒रू चि᳚न्मंहसे॒ वसु॑ ||{8/15}{3.6.25.3}{4.31.8}{4.3.10.8}{882, 327, 3399} |
न॒हि ष्मा᳚ ते श॒तं च॒न राधो॒ वर᳚न्त आ॒मुरः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} न च्यौ॒त्नानि॑ करिष्य॒तः ||{9/15}{3.6.25.4}{4.31.9}{4.3.10.9}{883, 327, 3400} |
अ॒स्माँ, अ॑वन्तु ते श॒तम॒स्मान् त्स॒हस्र॑मू॒तयः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} अ॒स्मान् विश्वा᳚, अ॒भिष्ट॑यः ||{10/15}{3.6.25.5}{4.31.10}{4.3.10.10}{884, 327, 3401} |
अ॒स्माँ, इ॒हा वृ॑णीष्व स॒ख्याय॑ स्व॒स्तये᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री} म॒हो रा॒ये दि॒वित्म॑ते ||{11/15}{3.6.26.1}{4.31.11}{4.3.10.11}{885, 327, 3402} |
अ॒स्माँ, अ॑विड्ढि वि॒श्वहेन्द्र॑ रा॒या परी᳚णसा |{गौतमो वामदेवः | इन्द्रः | गायत्री} अ॒स्मान् विश्वा᳚भिरू॒तिभिः॑ ||{12/15}{3.6.26.2}{4.31.12}{4.3.10.12}{886, 327, 3403} |
अ॒स्मभ्यं॒ ताँ, अपा᳚ वृधि व्र॒जाँ, अस्ते᳚व॒ गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री} नवा᳚भिरिन्द्रो॒तिभिः॑ ||{13/15}{3.6.26.3}{4.31.13}{4.3.10.13}{887, 327, 3404} |
अ॒स्माकं᳚ धृष्णु॒या रथो᳚ द्यु॒माँ, इ॒न्द्रान॑पच्युतः |{गौतमो वामदेवः | इन्द्रः | गायत्री} ग॒व्युर॑श्व॒युरी᳚यते ||{14/15}{3.6.26.4}{4.31.14}{4.3.10.14}{888, 327, 3405} |
अ॒स्माक॑मुत्त॒मं कृ॑धि॒ श्रवो᳚ दे॒वेषु॑ सूर्य |{गौतमो वामदेवः | इन्द्रः | गायत्री} वर्षि॑ष्ठं॒ द्यामि॑वो॒परि॑ ||{15/15}{3.6.26.5}{4.31.15}{4.3.10.15}{889, 327, 3406} |
[88] आतूनइति चतुर्विंशत्यृचस्य सूक्तस्य गौतमोवामदेव इंद्रोंत्ययोरिंद्राश्वौगायत्री | |
आ तू न॑ इन्द्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि |{गौतमो वामदेवः | इन्द्रः | गायत्री} म॒हान् म॒हीभि॑रू॒तिभिः॑ ||{1/24}{3.6.27.1}{4.32.1}{4.3.11.1}{890, 328, 3407} |
भृमि॑श्चिद् घासि॒ तूतु॑जि॒रा चि॑त्र चि॒त्रिणी॒ष्वा |{गौतमो वामदेवः | इन्द्रः | गायत्री} चि॒त्रं कृ॑णोष्यू॒तये᳚ ||{2/24}{3.6.27.2}{4.32.2}{4.3.11.2}{891, 328, 3408} |
द॒भ्रेभि॑श्चि॒च्छशी᳚यांसं॒ हंसि॒ व्राध᳚न्त॒मोज॑सा |{गौतमो वामदेवः | इन्द्रः | गायत्री} सखि॑भि॒र्ये त्वे सचा᳚ ||{3/24}{3.6.27.3}{4.32.3}{4.3.11.3}{892, 328, 3409} |
व॒यमि᳚न्द्र॒ त्वे सचा᳚ व॒यं त्वा॒भि नो᳚नुमः |{गौतमो वामदेवः | इन्द्रः | गायत्री} अ॒स्माँअ॑स्माँ॒, इदुद॑व ||{4/24}{3.6.27.4}{4.32.4}{4.3.11.4}{893, 328, 3410} |
स न॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभिः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री} अना᳚धृष्टाभि॒रा ग॑हि ||{5/24}{3.6.27.5}{4.32.5}{4.3.11.5}{894, 328, 3411} |
भू॒यामो॒ षु त्वाव॑तः॒ सखा᳚य इन्द्र॒ गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री} युजो॒ वाजा᳚य॒ घृष्व॑ये ||{6/24}{3.6.28.1}{4.32.6}{4.3.11.6}{895, 328, 3412} |
त्वं ह्येक॒ ईशि॑ष॒ इन्द्र॒ वाज॑स्य॒ गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री} स नो᳚ यन्धि म॒हीमिष᳚म् ||{7/24}{3.6.28.2}{4.32.7}{4.3.11.7}{896, 328, 3413} |
न त्वा᳚ वरन्ते, अ॒न्यथा॒ यद्दित्स॑सि स्तु॒तो म॒घम् |{गौतमो वामदेवः | इन्द्रः | गायत्री} स्तो॒तृभ्य॑ इन्द्र गिर्वणः ||{8/24}{3.6.28.3}{4.32.8}{4.3.11.8}{897, 328, 3414} |
अ॒भि त्वा॒ गोत॑मा गि॒राऽनू᳚षत॒ प्र दा॒वने᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री} इन्द्र॒ वाजा᳚य॒ घृष्व॑ये ||{9/24}{3.6.28.4}{4.32.9}{4.3.11.9}{898, 328, 3415} |
प्र ते᳚ वोचाम वी॒र्या॒३॑(आ॒) या म᳚न्दसा॒न आरु॑जः |{गौतमो वामदेवः | इन्द्रः | गायत्री} पुरो॒ दासी᳚र॒भीत्य॑ ||{10/24}{3.6.28.5}{4.32.10}{4.3.11.10}{899, 328, 3416} |
ता ते᳚ गृणन्ति वे॒धसो॒ यानि॑ च॒कर्थ॒ पौंस्या᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री} सु॒तेष्वि᳚न्द्र गिर्वणः ||{11/24}{3.6.29.1}{4.32.11}{4.3.11.11}{900, 328, 3417} |
अवी᳚वृधन्त॒ गोत॑मा॒, इन्द्र॒ त्वे स्तोम॑वाहसः |{गौतमो वामदेवः | इन्द्रः | गायत्री} ऐषु॑ धा वी॒रव॒द्यशः॑ ||{12/24}{3.6.29.2}{4.32.12}{4.3.11.12}{901, 328, 3418} |
यच्चि॒द्धि शश्व॑ता॒मसीन्द्र॒ साधा᳚रण॒स्त्वम् |{गौतमो वामदेवः | इन्द्रः | गायत्री} तं त्वा᳚ व॒यं ह॑वामहे ||{13/24}{3.6.29.3}{4.32.13}{4.3.11.13}{902, 328, 3419} |
अ॒र्वा॒ची॒नो व॑सो भवा॒ऽस्मे सु म॒त्स्वान्ध॑सः |{गौतमो वामदेवः | इन्द्रः | गायत्री} सोमा᳚नामिन्द्र सोमपाः ||{14/24}{3.6.29.4}{4.32.14}{4.3.11.14}{903, 328, 3420} |
अ॒स्माकं᳚ त्वा मती॒नामा स्तोम॑ इन्द्र यच्छतु |{गौतमो वामदेवः | इन्द्रः | गायत्री} अ॒र्वागा व॑र्तया॒ हरी᳚ ||{15/24}{3.6.29.5}{4.32.15}{4.3.11.15}{904, 328, 3421} |
पु॒रो॒ळाशं᳚ च नो॒ घसो᳚ जो॒षया᳚से॒ गिर॑श्च नः |{गौतमो वामदेवः | इन्द्रः | गायत्री} व॒धू॒युरि॑व॒ योष॑णाम् ||{16/24}{3.6.29.6}{4.32.16}{4.3.11.16}{905, 328, 3422} |
स॒हस्रं॒ व्यती᳚नां यु॒क्ताना॒मिन्द्र॑मीमहे |{गौतमो वामदेवः | इन्द्रः | गायत्री} श॒तं सोम॑स्य खा॒र्यः॑ ||{17/24}{3.6.30.1}{4.32.17}{4.3.11.17}{906, 328, 3423} |
स॒हस्रा᳚ ते श॒ता व॒यं गवा॒मा च्या᳚वयामसि |{गौतमो वामदेवः | इन्द्रः | गायत्री} अ॒स्म॒त्रा राध॑ एतु ते ||{18/24}{3.6.30.2}{4.32.18}{4.3.11.18}{907, 328, 3424} |
दश॑ ते क॒लशा᳚नां॒ हिर᳚ण्यानामधीमहि |{गौतमो वामदेवः | इन्द्रः | गायत्री} भू॒रि॒दा, अ॑सि वृत्रहन् ||{19/24}{3.6.30.3}{4.32.19}{4.3.11.19}{908, 328, 3425} |
भूरि॑दा॒ भूरि॑ देहि नो॒ मा द॒भ्रं भूर्या भ॑र |{गौतमो वामदेवः | इन्द्रः | गायत्री} भूरि॒ घेदि᳚न्द्र दित्ससि ||{20/24}{3.6.30.4}{4.32.20}{4.3.11.20}{909, 328, 3426} |
भू॒रि॒दा ह्यसि॑ श्रु॒तः पु॑रु॒त्रा शू᳚र वृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री} आ नो᳚ भजस्व॒ राध॑सि ||{21/24}{3.6.30.5}{4.32.21}{4.3.11.21}{910, 328, 3427} |
प्र ते᳚ ब॒भ्रू वि॑चक्षण॒ शंसा᳚मि गोषणो नपात् |{गौतमो वामदेवः | इन्द्रः | गायत्री} माभ्यां॒ गा, अनु॑ शिश्रथः ||{22/24}{3.6.30.6}{4.32.22}{4.3.11.22}{911, 328, 3428} |
क॒नी॒न॒केव॑ विद्र॒धे नवे᳚ द्रुप॒दे, अ॑र्भ॒के |{गौतमो वामदेवः | इन्द्राश्वौ | गायत्री} ब॒भ्रू यामे᳚षु शोभेते ||{23/24}{3.6.30.7}{4.32.23}{4.3.11.23}{912, 328, 3429} |
अरं᳚ म उ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे |{गौतमो वामदेवः | इन्द्राश्वौ | गायत्री} ब॒भ्रू यामे᳚ष्व॒स्रिधा᳚ ||{24/24}{3.6.30.8}{4.32.24}{4.3.11.24}{913, 328, 3430} |
[89] प्रऋभुभ्यइत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव ऋभवस्त्रिष्टुप् | |
प्र ऋ॒भुभ्यो᳚ दू॒तमि॑व॒ वाच॑मिष्य उप॒स्तिरे॒ श्वैत॑रीं धे॒नुमी᳚ळे |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} ये वात॑जूतास्त॒रणि॑भि॒रेवैः॒ परि॒ द्यां स॒द्यो, अ॒पसो᳚ बभू॒वुः ||{1/11}{3.7.1.1}{4.33.1}{4.4.1.1}{914, 329, 3431} |
य॒दार॒मक्र᳚न्नृ॒भवः॑ पि॒तृभ्यां॒ परि॑विष्टी वे॒षणा᳚ दं॒सना᳚भिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} आदिद्दे॒वाना॒मुप॑ स॒ख्यमा᳚य॒न् धीरा᳚सः पु॒ष्टिम॑वहन् म॒नायै᳚ ||{2/11}{3.7.1.2}{4.33.2}{4.4.1.2}{915, 329, 3432} |
पुन॒र्ये च॒क्रुः पि॒तरा॒ युवा᳚ना॒ सना॒ यूपे᳚व जर॒णा शया᳚ना |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} ते वाजो॒ विभ्वाँ᳚, ऋ॒भुरिन्द्र॑वन्तो॒ मधु॑प्सरसो नोऽवन्तु य॒ज्ञम् ||{3/11}{3.7.1.3}{4.33.3}{4.4.1.3}{916, 329, 3433} |
यत् सं॒वत्स॑मृ॒भवो॒ गामर॑क्ष॒न् यत् सं॒वत्स॑मृ॒भवो॒ मा, अपिं᳚शन् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} यत् सं॒वत्स॒मभ॑र॒न् भासो᳚, अस्या॒स्ताभिः॒ शमी᳚भिरमृत॒त्वमा᳚शुः ||{4/11}{3.7.1.4}{4.33.4}{4.4.1.4}{917, 329, 3434} |
ज्ये॒ष्ठ आ᳚ह चम॒सा द्वा क॒रेति॒ कनी᳚या॒न् त्रीन् कृ॑णवा॒मेत्या᳚ह |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} क॒नि॒ष्ठ आ᳚ह च॒तुर॑स्क॒रेति॒ त्वष्ट॑ ऋभव॒स्तत् प॑नय॒द् वचो᳚ वः ||{5/11}{3.7.1.5}{4.33.5}{4.4.1.5}{918, 329, 3435} |
स॒त्यमू᳚चु॒र्नर॑ ए॒वा हि च॒क्रुरनु॑ स्व॒धामृ॒भवो᳚ जग्मुरे॒ताम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} वि॒भ्राज॑मानाँश्चम॒साँ, अहे॒वावे᳚न॒त् त्वष्टा᳚ च॒तुरो᳚ ददृ॒श्वान् ||{6/11}{3.7.2.1}{4.33.6}{4.4.1.6}{919, 329, 3436} |
द्वाद॑श॒ द्यून् यदगो᳚ह्यस्याऽऽति॒थ्ये रण᳚न्नृ॒भवः॑ स॒सन्तः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} सु॒क्षेत्रा᳚कृण्व॒न्नन॑यन्त॒ सिन्धू॒न् धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमापः॑ ||{7/11}{3.7.2.2}{4.33.7}{4.4.1.7}{920, 329, 3437} |
रथं॒ ये च॒क्रुः सु॒वृतं᳚ नरे॒ष्ठां ये धे॒नुं वि॑श्व॒जुवं᳚ वि॒श्वरू᳚पाम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} त आ त॑क्षन्त्वृ॒भवो᳚ र॒यिं नः॒ स्वव॑सः॒ स्वप॑सः सु॒हस्ताः᳚ ||{8/11}{3.7.2.3}{4.33.8}{4.4.1.8}{921, 329, 3438} |
अपो॒ ह्ये᳚षा॒मजु॑षन्त दे॒वा, अ॒भि क्रत्वा॒ मन॑सा॒ दीध्या᳚नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} वाजो᳚ दे॒वाना᳚मभवत् सु॒कर्मेन्द्र॑स्य ऋभु॒क्षा वरु॑णस्य॒ विभ्वा᳚ ||{9/11}{3.7.2.4}{4.33.9}{4.4.1.9}{922, 329, 3439} |
ये हरी᳚ मे॒धयो॒क्था मद᳚न्त॒ इन्द्रा᳚य च॒क्रुः सु॒युजा॒ ये, अश्वा᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} ते रा॒यस्पोषं॒ द्रवि॑णान्य॒स्मे ध॒त्त ऋ॑भवः, क्षेम॒यन्तो॒ न मि॒त्रम् ||{10/11}{3.7.2.5}{4.33.10}{4.4.1.10}{923, 329, 3440} |
इ॒दाह्नः॑ पी॒तिमु॒त वो॒ मदं᳚ धु॒र्न ऋ॒ते श्रा॒न्तस्य॑ स॒ख्याय॑ दे॒वाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} ते नू॒नम॒स्मे, ऋ॑भवो॒ वसू᳚नि तृ॒तीये᳚, अ॒स्मिन् त्सव॑ने दधात ||{11/11}{3.7.2.6}{4.33.11}{4.4.1.11}{924, 329, 3441} |
[90] ऋभुर्विभ्वेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव ऋभवस्त्रिष्टुप् | |
ऋ॒भुर्विभ्वा॒ वाज॒ इन्द्रो᳚ नो॒, अच्छे॒मं य॒ज्ञं र॑त्न॒धेयोप॑ यात |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} इ॒दा हि वो᳚ धि॒षणा᳚ दे॒व्यह्ना॒मधा᳚त् पी॒तिं सं मदा᳚, अग्मता वः ||{1/11}{3.7.3.1}{4.34.1}{4.4.2.1}{925, 330, 3442} |
वि॒दा॒नासो॒ जन्म॑नो वाजरत्ना, उ॒त ऋ॒तुभि᳚रृभवो मादयध्वम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} सं वो॒ मदा॒, अग्म॑त॒ सं पुरं᳚धिः सु॒वीरा᳚म॒स्मे र॒यिमेर॑यध्वम् ||{2/11}{3.7.3.2}{4.34.2}{4.4.2.2}{926, 330, 3443} |
अ॒यं वो᳚ य॒ज्ञ ऋ॑भवोऽकारि॒ यमा म॑नु॒ष्वत् प्र॒दिवो᳚ दधि॒ध्वे |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} प्र वोऽच्छा᳚ जुजुषा॒णासो᳚, अस्थु॒रभू᳚त॒ विश्वे᳚, अग्रि॒योत वा᳚जाः ||{3/11}{3.7.3.3}{4.34.3}{4.4.2.3}{927, 330, 3444} |
अभू᳚दु वो विध॒ते र॑त्न॒धेय॑मि॒दा न॑रो दा॒शुषे॒ मर्त्या᳚य |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} पिब॑त वाजा, ऋभवो द॒दे वो॒ महि॑ तृ॒तीयं॒ सव॑नं॒ मदा᳚य ||{4/11}{3.7.3.4}{4.34.4}{4.4.2.4}{928, 330, 3445} |
आ वा᳚जा या॒तोप॑ न ऋभुक्षा म॒हो न॑रो॒ द्रवि॑णसो गृणा॒नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} आ वः॑ पी॒तयो᳚ऽभिपि॒त्वे, अह्ना᳚मि॒मा, अस्तं᳚ नव॒स्व॑ इव ग्मन् ||{5/11}{3.7.3.5}{4.34.5}{4.4.2.5}{929, 330, 3446} |
आ न॑पातः शवसो यात॒नोपे॒मं य॒ज्ञं नम॑सा हू॒यमा᳚नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} स॒जोष॑सः सूरयो॒ यस्य॑ च॒ स्थ मध्वः॑ पात रत्न॒धा, इन्द्र॑वन्तः ||{6/11}{3.7.4.1}{4.34.6}{4.4.2.6}{930, 330, 3447} |
स॒जोषा᳚, इन्द्र॒ वरु॑णेन॒ सोमं᳚ स॒जोषाः᳚ पाहि गिर्वणो म॒रुद्भिः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} अ॒ग्रे॒पाभि᳚रृतु॒पाभिः॑ स॒जोषा॒ ग्नास्पत्नी᳚भी रत्न॒धाभिः॑ स॒जोषाः᳚ ||{7/11}{3.7.4.2}{4.34.7}{4.4.2.7}{931, 330, 3448} |
स॒जोष॑स आदि॒त्यैर्मा᳚दयध्वं स॒जोष॑स ऋभवः॒ पर्व॑तेभिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} स॒जोष॑सो॒ दैव्ये᳚ना सवि॒त्रा स॒जोष॑सः॒ सिन्धु॑भी रत्न॒धेभिः॑ ||{8/11}{3.7.4.3}{4.34.8}{4.4.2.8}{932, 330, 3449} |
ये, अ॒श्विना॒ ये पि॒तरा॒ य ऊ॒ती धे॒नुं त॑त॒क्षुरृ॒भवो॒ ये, अश्वा᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} ये, अंस॑त्रा॒ य ऋध॒ग्रोद॑सी॒ ये विभ्वो॒ नरः॑ स्वप॒त्यानि॑ च॒क्रुः ||{9/11}{3.7.4.4}{4.34.9}{4.4.2.9}{933, 330, 3450} |
ये गोम᳚न्तं॒ वाज॑वन्तं सु॒वीरं᳚ र॒यिं ध॒त्थ वसु॑मन्तं पुरु॒क्षुम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} ते, अ॑ग्रे॒पा, ऋ॑भवो मन्दसा॒ना, अ॒स्मे ध॑त्त॒ ये च॑ रा॒तिं गृ॒णन्ति॑ ||{10/11}{3.7.4.5}{4.34.10}{4.4.2.10}{934, 330, 3451} |
नापा᳚भूत॒ न वो᳚ऽतीतृषा॒माऽनिः॑शस्ता, ऋभवो य॒ज्ञे, अ॒स्मिन् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} समिन्द्रे᳚ण॒ मद॑थ॒ सं म॒रुद्भिः॒ सं राज॑भी रत्न॒धेया᳚य देवाः ||{11/11}{3.7.4.6}{4.34.11}{4.4.2.11}{935, 330, 3452} |
[91] इहोपेति नवर्चस्य सूक्तस्य गौतमोवामदेवऋभवस्त्रिष्टुप् | |
इ॒होप॑ यात शवसो नपातः॒ सौध᳚न्वना, ऋभवो॒ माप॑ भूत |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} अ॒स्मिन् हि वः॒ सव॑ने रत्न॒धेयं॒ गम॒न्त्विन्द्र॒मनु॑ वो॒ मदा᳚सः ||{1/9}{3.7.5.1}{4.35.1}{4.4.3.1}{936, 331, 3453} |
आग᳚न्नृभू॒णामि॒ह र॑त्न॒धेय॒मभू॒त् सोम॑स्य॒ सुषु॑तस्य पी॒तिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} सु॒कृ॒त्यया॒ यत् स्व॑प॒स्यया᳚ चँ॒, एकं᳚ विच॒क्र च॑म॒सं च॑तु॒र्धा ||{2/9}{3.7.5.2}{4.35.2}{4.4.3.2}{937, 331, 3454} |
व्य॑कृणोत चम॒सं च॑तु॒र्धा सखे॒ वि शि॒क्षेत्य॑ब्रवीत |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} अथै᳚त वाजा, अ॒मृत॑स्य॒ पन्थां᳚ ग॒णं दे॒वाना᳚मृभवः सुहस्ताः ||{3/9}{3.7.5.3}{4.35.3}{4.4.3.3}{938, 331, 3455} |
कि॒म्मयः॑ स्विच्चम॒स ए॒ष आ᳚स॒ यं काव्ये᳚न च॒तुरो᳚ विच॒क्र |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} अथा᳚ सुनुध्वं॒ सव॑नं॒ मदा᳚य पा॒त ऋ॑भवो॒ मधु॑नः सो॒म्यस्य॑ ||{4/9}{3.7.5.4}{4.35.4}{4.4.3.4}{939, 331, 3456} |
शच्या᳚कर्त पि॒तरा॒ युवा᳚ना॒ शच्या᳚कर्त चम॒सं दे᳚व॒पान᳚म् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} शच्या॒ हरी॒ धनु॑तरावतष्टेन्द्र॒वाहा᳚वृभवो वाजरत्नाः ||{5/9}{3.7.5.5}{4.35.5}{4.4.3.5}{940, 331, 3457} |
यो वः॑ सु॒नोत्य॑भिपि॒त्वे, अह्नां᳚ ती॒व्रं वा᳚जासः॒ सव॑नं॒ मदा᳚य |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} तस्मै᳚ र॒यिमृ॑भवः॒ सर्व॑वीर॒मा त॑क्षत वृषणो मन्दसा॒नाः ||{6/9}{3.7.6.1}{4.35.6}{4.4.3.6}{941, 331, 3458} |
प्रा॒तः सु॒तम॑पिबो हर्यश्व॒ माध्यं᳚दिनं॒ सव॑नं॒ केव॑लं ते |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} समृ॒भुभिः॑ पिबस्व रत्न॒धेभिः॒ सखीँ॒र्याँ, इ᳚न्द्र चकृ॒षे सु॑कृ॒त्या ||{7/9}{3.7.6.2}{4.35.7}{4.4.3.7}{942, 331, 3459} |
ये दे॒वासो॒, अभ॑वता सुकृ॒त्या श्ये॒ना, इ॒वेदधि॑ दि॒वि नि॑षे॒द |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} ते रत्नं᳚ धात शवसो नपातः॒ सौध᳚न्वना॒, अभ॑वता॒मृता᳚सः ||{8/9}{3.7.6.3}{4.35.8}{4.4.3.8}{943, 331, 3460} |
यत् तृ॒तीयं॒ सव॑नं रत्न॒धेय॒मकृ॑णुध्वं स्वप॒स्या सु॑हस्ताः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} तदृ॑भवः॒ परि॑षिक्तं व ए॒तत् सं मदे᳚भिरिन्द्रि॒येभिः॑ पिबध्वम् ||{9/9}{3.7.6.4}{4.35.9}{4.4.3.9}{944, 331, 3461} |
[92] अनश्वोजातइति नवर्चस्य सूक्तस्य गौतमोवामदेव ऋभवो जगत्यंत्यात्रिष्टुप् | |
अ॒न॒श्वो जा॒तो, अ॑नभी॒शुरु॒क्थ्यो॒३॑(ओ॒) रथ॑स्त्रिच॒क्रः परि॑ वर्तते॒ रजः॑ |{गौतमो वामदेवः | ऋभवः | जगती} म॒हत्तद्वो᳚ दे॒व्य॑स्य प्र॒वाच॑नं॒ द्यामृ॑भवः पृथि॒वीं यच्च॒ पुष्य॑थ ||{1/9}{3.7.7.1}{4.36.1}{4.4.4.1}{945, 332, 3462} |
रथं॒ ये च॒क्रुः सु॒वृतं᳚ सु॒चेत॒सो ऽवि॑ह्वरन्तं॒ मन॑स॒स्परि॒ ध्यया᳚ |{गौतमो वामदेवः | ऋभवः | जगती} ताँ, ऊ॒ न्व१॑(अ॒)स्य सव॑नस्य पी॒तय॒ आ वो᳚ वाजा, ऋभवो वेदयामसि ||{2/9}{3.7.7.2}{4.36.2}{4.4.4.2}{946, 332, 3463} |
तद्वो᳚ वाजा, ऋभवः सुप्रवाच॒नं दे॒वेषु॑ विभ्वो, अभवन्महित्व॒नम् |{गौतमो वामदेवः | ऋभवः | जगती} जिव्री॒ यत्सन्ता᳚ पि॒तरा᳚ सना॒जुरा॒ पुन॒र्युवा᳚ना च॒रथा᳚य॒ तक्ष॑थ ||{3/9}{3.7.7.3}{4.36.3}{4.4.4.3}{947, 332, 3464} |
एकं॒ वि च॑क्र चम॒सं चतु᳚र्वयं॒ निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभिः॑ |{गौतमो वामदेवः | ऋभवः | जगती} अथा᳚ दे॒वेष्व॑मृत॒त्वमा᳚नश श्रु॒ष्टी वा᳚जा, ऋभव॒स्तद्व॑ उ॒क्थ्य᳚म् ||{4/9}{3.7.7.4}{4.36.4}{4.4.4.4}{948, 332, 3465} |
ऋ॒भु॒तो र॒यिः प्र॑थ॒मश्र॑वस्तमो॒ वाज॑श्रुतासो॒ यमजी᳚जन॒न्नरः॑ |{गौतमो वामदेवः | ऋभवः | जगती} वि॒भ्व॒त॒ष्टो वि॒दथे᳚षु प्र॒वाच्यो॒ यं दे᳚वा॒सोऽव॑था॒ स विच॑र्षणिः ||{5/9}{3.7.7.5}{4.36.5}{4.4.4.5}{949, 332, 3466} |
स वा॒ज्यर्वा॒ स ऋषि᳚र्वच॒स्यया॒ स शूरो॒, अस्ता॒ पृत॑नासु दु॒ष्टरः॑ |{गौतमो वामदेवः | ऋभवः | जगती} स रा॒यस्पोषं॒ स सु॒वीर्यं᳚ दधे॒ यं वाजो॒ विभ्वाँ᳚, ऋ॒भवो॒ यमावि॑षुः ||{6/9}{3.7.8.1}{4.36.6}{4.4.4.6}{950, 332, 3467} |
श्रेष्ठं᳚ वः॒ पेशो॒, अधि॑ धायि दर्श॒तं स्तोमो᳚ वाजा, ऋभव॒स्तं जु॑जुष्टन |{गौतमो वामदेवः | ऋभवः | जगती} धीरा᳚सो॒ हि ष्ठा क॒वयो᳚ विप॒श्चित॒स्तान्व॑ ए॒ना ब्रह्म॒णा वे᳚दयामसि ||{7/9}{3.7.8.2}{4.36.7}{4.4.4.7}{951, 332, 3468} |
यू॒यम॒स्मभ्यं᳚ धि॒षणा᳚भ्य॒स्परि॑ वि॒द्वांसो॒ विश्वा॒ नर्या᳚णि॒ भोज॑ना |{गौतमो वामदेवः | ऋभवः | जगती} द्यु॒मन्तं॒ वाजं॒ वृष॑शुष्ममुत्त॒ममा नो᳚ र॒यिमृ॑भवस्तक्ष॒ता वयः॑ ||{8/9}{3.7.8.3}{4.36.8}{4.4.4.8}{952, 332, 3469} |
इ॒ह प्र॒जामि॒ह र॒यिं ररा᳚णा, इ॒ह श्रवो᳚ वी॒रव॑त् तक्षता नः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} येन॑ व॒यं चि॒तये॒मात्य॒न्यान् तं वाजं᳚ चि॒त्रमृ॑भवो ददा नः ||{9/9}{3.7.8.4}{4.36.9}{4.4.4.9}{953, 332, 3470} |
[93] उपनइत्यष्टर्चस्य ऊक्तस्य गौतमोवामदेवऋभवस्त्रिष्टुप् अंत्याश्चतस्रोनुष्टुभः | |
उप॑ नो वाजा, अध्व॒रमृ॑भुक्षा॒ देवा᳚ या॒त प॒थिभि॑र्देव॒यानैः᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} यथा᳚ य॒ज्ञं मनु॑षो वि॒क्ष्वा॒३॑(आ॒)सु द॑धि॒ध्वे र᳚ण्वाः सु॒दिने॒ष्वह्ना᳚म् ||{1/8}{3.7.9.1}{4.37.1}{4.4.5.1}{954, 333, 3471} |
ते वो᳚ हृ॒दे मन॑से सन्तु य॒ज्ञा जुष्टा᳚सो, अ॒द्य घृ॒तनि᳚र्णिजो गुः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} प्र वः॑ सु॒तासो᳚ हरयन्त पू॒र्णाः क्रत्वे॒ दक्षा᳚य हर्षयन्त पी॒ताः ||{2/8}{3.7.9.2}{4.37.2}{4.4.5.2}{955, 333, 3472} |
त्र्यु॒दा॒यं दे॒वहि॑तं॒ यथा᳚ वः॒ स्तोमो᳚ वाजा, ऋभुक्षणो द॒दे वः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} जु॒ह्वे म॑नु॒ष्वदुप॑रासु वि॒क्षु यु॒ष्मे सचा᳚ बृ॒हद्दि॑वेषु॒ सोम᳚म् ||{3/8}{3.7.9.3}{4.37.3}{4.4.5.3}{956, 333, 3473} |
पीवो᳚अश्वाः शु॒चद्र॑था॒ हि भू॒ताऽयः॑शिप्रा वाजिनः सुनि॒ष्काः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्} इन्द्र॑स्य सूनो शवसो नपा॒तोऽनु॑ वश्चेत्यग्रि॒यं मदा᳚य ||{4/8}{3.7.9.4}{4.37.4}{4.4.5.4}{957, 333, 3474} |
ऋ॒भुमृ॑भुक्षणो र॒यिं वाजे᳚ वा॒जिन्त॑मं॒ युज᳚म् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्} इन्द्र॑स्वन्तं हवामहे सदा॒सात॑मम॒श्विन᳚म् ||{5/8}{3.7.9.5}{4.37.5}{4.4.5.5}{958, 333, 3475} |
सेदृ॑भवो॒ यमव॑थ यू॒यमिन्द्र॑श्च॒ मर्त्य᳚म् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्} स धी॒भिर॑स्तु॒ सनि॑ता मे॒धसा᳚ता॒ सो, अर्व॑ता ||{6/8}{3.7.10.1}{4.37.6}{4.4.5.6}{959, 333, 3476} |
वि नो᳚ वाजा, ऋभुक्षणः प॒थश्चि॑तन॒ यष्ट॑वे |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्} अ॒स्मभ्यं᳚ सूरयः स्तु॒ता विश्वा॒, आशा᳚स्तरी॒षणि॑ ||{7/8}{3.7.10.2}{4.37.7}{4.4.5.7}{960, 333, 3477} |
तं नो᳚ वाजा, ऋभुक्षण॒ इन्द्र॒ नास॑त्या र॒यिम् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्} समश्वं᳚ चर्ष॒णिभ्य॒ आ पु॒रु श॑स्त म॒घत्त॑ये ||{8/8}{3.7.10.3}{4.37.8}{4.4.5.8}{961, 333, 3478} |
[94] उतोहीति दशर्चस्य सूक्तस्य गौतमोवामदेवोदधिक्रावा आद्यायाद्यावापृथिवीत्रिष्टुप् |
उ॒तो हि वां᳚ दा॒त्रा सन्ति॒ पूर्वा॒ या पू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे |{गौतमो वामदेवः | द्यावापृथिवी | त्रिष्टुप्} क्षे॒त्रा॒सां द॑दथुरुर्वरा॒सां घ॒नं दस्यु॑भ्यो, अ॒भिभू᳚तिमु॒ग्रम् ||{1/10}{3.7.11.1}{4.38.1}{4.4.6.1}{962, 334, 3479} |
उ॒त वा॒जिनं᳚ पुरुनि॒ष्षिध्वा᳚नं दधि॒क्रामु॑ ददथुर्वि॒श्वकृ॑ष्टिम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} ऋ॒जि॒प्यं श्ये॒नं प्रु॑षि॒तप्सु॑मा॒शुं च॒र्कृत्य॑म॒र्यो नृ॒पतिं॒ न शूर᳚म् ||{2/10}{3.7.11.2}{4.38.2}{4.4.6.2}{963, 334, 3480} |
यं सी॒मनु॑ प्र॒वते᳚व॒ द्रव᳚न्तं॒ विश्वः॑ पू॒रुर्मद॑ति॒ हर्ष॑माणः |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} प॒ड्भिर्गृध्य᳚न्तं मेध॒युं न शूरं᳚ रथ॒तुरं॒ वात॑मिव॒ ध्रज᳚न्तम् ||{3/10}{3.7.11.3}{4.38.3}{4.4.6.3}{964, 334, 3481} |
यः स्मा᳚रुन्धा॒नो गध्या᳚ स॒मत्सु॒ सनु॑तर॒श्चर॑ति॒ गोषु॒ गच्छ॑न् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} आ॒विरृ॑जीको वि॒दथा᳚ नि॒चिक्य॑त् ति॒रो, अ॑र॒तिं पर्याप॑ आ॒योः ||{4/10}{3.7.11.4}{4.38.4}{4.4.6.4}{965, 334, 3482} |
उ॒त स्मै᳚नं वस्त्र॒मथिं॒ न ता॒युमनु॑ क्रोशन्ति क्षि॒तयो॒ भरे᳚षु |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} नी॒चाय॑मानं॒ जसु॑रिं॒ न श्ये॒नं श्रव॒श्चाच्छा᳚ पशु॒मच्च॑ यू॒थम् ||{5/10}{3.7.11.5}{4.38.5}{4.4.6.5}{966, 334, 3483} |
उ॒त स्मा᳚सु प्रथ॒मः स॑रि॒ष्यन् नि वे᳚वेति॒ श्रेणि॑भी॒ रथा᳚नाम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} स्रजं᳚ कृण्वा॒नो जन्यो॒ न शुभ्वा᳚ रे॒णुं रेरि॑हत् कि॒रणं᳚ दद॒श्वान् ||{6/10}{3.7.12.1}{4.38.6}{4.4.6.6}{967, 334, 3484} |
उ॒त स्य वा॒जी सहु॑रिरृ॒तावा॒ शुश्रू᳚षमाणस्त॒न्वा᳚ सम॒र्ये |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} तुरं᳚ य॒तीषु॑ तु॒रय᳚न्नृजि॒प्योऽधि॑ भ्रु॒वोः कि॑रते रे॒णुमृ॒ञ्जन् ||{7/10}{3.7.12.2}{4.38.7}{4.4.6.7}{968, 334, 3485} |
उ॒त स्मा᳚स्य तन्य॒तोरि॑व॒ द्योरृ॑घाय॒तो, अ॑भि॒युजो᳚ भयन्ते |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} य॒दा स॒हस्र॑म॒भि षी॒मयो᳚धीद् दु॒र्वर्तुः॑ स्मा भवति भी॒म ऋ॒ञ्जन् ||{8/10}{3.7.12.3}{4.38.8}{4.4.6.8}{969, 334, 3486} |
उ॒त स्मा᳚स्य पनयन्ति॒ जना᳚ जू॒तिं कृ॑ष्टि॒प्रो, अ॒भिभू᳚तिमा॒शोः |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} उ॒तैन॑माहुः समि॒थे वि॒यन्तः॒ परा᳚ दधि॒क्रा, अ॑सरत् स॒हस्रैः᳚ ||{9/10}{3.7.12.4}{4.38.9}{4.4.6.9}{970, 334, 3487} |
आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॑तान |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा᳚ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचां᳚सि ||{10/10}{3.7.12.5}{4.38.10}{4.4.6.10}{971, 334, 3488} |
[95] आशुमिति षडृचस्य सूक्तस्य गौतमोवामदेवोदधिक्रावात्रिष्टुबन्त्यानुष्टुप् | |
आ॒शुं द॑धि॒क्रां तमु॒ नु ष्ट॑वाम दि॒वस्पृ॑थि॒व्या, उ॒त च॑र्किराम |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} उ॒च्छन्ती॒र्मामु॒षसः॑ सूदय॒न्त्वति॒ विश्वा᳚नि दुरि॒तानि॑ पर्षन् ||{1/6}{3.7.13.1}{4.39.1}{4.4.7.1}{972, 335, 3489} |
म॒हश्च॑र्क॒र्म्यर्व॑तः क्रतु॒प्रा द॑धि॒क्राव्णः॑ पुरु॒वार॑स्य॒ वृष्णः॑ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} यं पू॒रुभ्यो᳚ दीदि॒वांसं॒ नाग्निं द॒दथु᳚र्मित्रावरुणा॒ ततु॑रिम् ||{2/6}{3.7.13.2}{4.39.2}{4.4.7.2}{973, 335, 3490} |
यो, अश्व॑स्य दधि॒क्राव्णो॒, अका᳚री॒त् समि॑द्धे, अ॒ग्ना, उ॒षसो॒ व्यु॑ष्टौ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} अना᳚गसं॒ तमदि॑तिः कृणोतु॒ स मि॒त्रेण॒ वरु॑णेना स॒जोषाः᳚ ||{3/6}{3.7.13.3}{4.39.3}{4.4.7.3}{974, 335, 3491} |
द॒धि॒क्राव्ण॑ इ॒ष ऊ॒र्जो म॒हो यदम᳚न्महि म॒रुतां॒ नाम॑ भ॒द्रम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} स्व॒स्तये॒ वरु॑णं मि॒त्रम॒ग्निं हवा᳚मह॒ इन्द्रं॒ वज्र॑बाहुम् ||{4/6}{3.7.13.4}{4.39.4}{4.4.7.4}{975, 335, 3492} |
इन्द्र॑मि॒वेदु॒भये॒ वि ह्व॑यन्त उ॒दीरा᳚णा य॒ज्ञमु॑पप्र॒यन्तः॑ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} द॒धि॒क्रामु॒ सूद॑नं॒ मर्त्या᳚य द॒दथु᳚र्मित्रावरुणा नो॒, अश्व᳚म् ||{5/6}{3.7.13.5}{4.39.5}{4.4.7.5}{976, 335, 3493} |
द॒धि॒क्राव्णो᳚, अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ |{गौतमो वामदेवः | दधिक्राः | अनुष्टुप्} सु॒र॒भि नो॒ मुखा᳚ कर॒त् प्र ण॒ आयूं᳚षि तारिषत् ||{6/6}{3.7.13.6}{4.39.6}{4.4.7.6}{977, 335, 3494} |
[96] दधिक्राव्णइति पंचर्चस्य सूक्तस्य गौतमोवामदेवदधिक्रावा अंत्यायाः सूर्यस्त्रिष्टुप् अंत्याश्चतस्रोजगत्यः |
द॒धि॒क्राव्ण॒ इदु॒ नु च॑र्किराम॒ विश्वा॒, इन्मामु॒षसः॑ सूदयन्तु |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्} अ॒पाम॒ग्नेरु॒षसः॒ सूर्य॑स्य॒ बृह॒स्पते᳚राङ्गिर॒सस्य॑ जि॒ष्णोः ||{1/5}{3.7.14.1}{4.40.1}{4.4.8.1}{978, 336, 3495} |
सत्वा᳚ भरि॒षो ग॑वि॒षो दु॑वन्य॒सच्छ्र॑व॒स्यादि॒ष उ॒षस॑स्तुरण्य॒सत् |{गौतमो वामदेवः | दधिक्राः | जगती} स॒त्यो द्र॒वो द्र॑व॒रः प॑तंग॒रो द॑धि॒क्रावेष॒मूर्जं॒ स्व॑र्जनत् ||{2/5}{3.7.14.2}{4.40.2}{4.4.8.2}{979, 336, 3496} |
उ॒त स्मा᳚स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑ वाति प्रग॒र्धिनः॑ |{गौतमो वामदेवः | दधिक्राः | जगती} श्ये॒नस्ये᳚व॒ ध्रज॑तो, अङ्क॒सं परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रतः ||{3/5}{3.7.14.3}{4.40.3}{4.4.8.3}{980, 336, 3497} |
उ॒त स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां᳚ ब॒द्धो, अ॑पिक॒क्ष आ॒सनि॑ |{गौतमो वामदेवः | दधिक्राः | जगती} क्रतुं᳚ दधि॒क्रा, अनु॑ सं॒तवी᳚त्वत् प॒थामङ्कां॒स्यन्वा॒पनी᳚फणत् ||{4/5}{3.7.14.4}{4.40.4}{4.4.8.4}{981, 336, 3498} |
हं॒सः शु॑चि॒षद् वसु॑रन्तरिक्ष॒सद्धोता᳚ वेदि॒षदति॑थिर्दुरोण॒सत् |{गौतमो वामदेवः | सूर्यः | जगती} नृ॒षद् व॑र॒सदृ॑त॒सद् व्यो᳚म॒सद॒ब्जा गो॒जा, ऋ॑त॒जा, अ॑द्रि॒जा, ऋ॒तम् ||{5/5}{3.7.14.5}{4.40.5}{4.4.8.5}{982, 336, 3499} |
[97] इंद्राकोवामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रावरुणौत्रिष्टुप् |
इन्द्रा॒ को वां᳚ वरुणा सु॒म्नमा᳚प॒ स्तोमो᳚ ह॒विष्माँ᳚, अ॒मृतो॒ न होता᳚ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} यो वां᳚ हृ॒दि क्रतु॑माँ, अ॒स्मदु॒क्तः प॒स्पर्श॑दिन्द्रावरुणा॒ नम॑स्वान् ||{1/11}{3.7.15.1}{4.41.1}{4.4.9.1}{983, 337, 3500} |
इन्द्रा᳚ ह॒ यो वरु॑णा च॒क्र आ॒पी दे॒वौ मर्तः॑ स॒ख्याय॒ प्रय॑स्वान् |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} स ह᳚न्ति वृ॒त्रा स॑मि॒थेषु॒ शत्रू॒नवो᳚भिर्वा म॒हद्भिः॒ स प्र शृ᳚ण्वे ||{2/11}{3.7.15.2}{4.41.2}{4.4.9.2}{984, 337, 3501} |
इन्द्रा᳚ ह॒ रत्नं॒ वरु॑णा॒ धेष्ठे॒त्था नृभ्यः॑ शशमा॒नेभ्य॒स्ता |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} यदी॒ सखा᳚या स॒ख्याय॒ सोमैः᳚ सु॒तेभिः॑ सुप्र॒यसा᳚ मा॒दयै᳚ते ||{3/11}{3.7.15.3}{4.41.3}{4.4.9.3}{985, 337, 3502} |
इन्द्रा᳚ यु॒वं व॑रुणा दि॒द्युम॑स्मि॒न्नोजि॑ष्ठमुग्रा॒ नि व॑धिष्टं॒ वज्र᳚म् |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} यो नो᳚ दु॒रेवो᳚ वृ॒कति॑र्द॒भीति॒स्तस्मि᳚न् मिमाथाम॒भिभू॒त्योजः॑ ||{4/11}{3.7.15.4}{4.41.4}{4.4.9.4}{986, 337, 3503} |
इन्द्रा᳚ यु॒वं व॑रुणा भू॒तम॒स्या धि॒यः प्रे॒तारा᳚ वृष॒भेव॑ धे॒नोः |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} सा नो᳚ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ||{5/11}{3.7.15.5}{4.41.5}{4.4.9.5}{987, 337, 3504} |
तो॒के हि॒ते तन॑य उ॒र्वरा᳚सु॒ सूरो॒ दृशी᳚के॒ वृष॑णश्च॒ पौंस्ये᳚ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} इन्द्रा᳚ नो॒, अत्र॒ वरु॑णा स्याता॒मवो᳚भिर्द॒स्मा परि॑तक्म्यायाम् ||{6/11}{3.7.16.1}{4.41.6}{4.4.9.6}{988, 337, 3505} |
यु॒वामिद्ध्यव॑से पू॒र्व्याय॒ परि॒ प्रभू᳚ती ग॒विषः॑ स्वापी |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} वृ॒णी॒महे᳚ स॒ख्याय॑ प्रि॒याय॒ शूरा॒ मंहि॑ष्ठा पि॒तरे᳚व श॒म्भू ||{7/11}{3.7.16.2}{4.41.7}{4.4.9.7}{989, 337, 3506} |
ता वां॒ धियोऽव॑से वाज॒यन्ती᳚रा॒जिं न ज॑ग्मुर्युव॒यूः सु॑दानू |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} श्रि॒ये न गाव॒ उप॒ सोम॑मस्थु॒रिन्द्रं॒ गिरो॒ वरु॑णं मे मनी॒षाः ||{8/11}{3.7.16.3}{4.41.8}{4.4.9.8}{990, 337, 3507} |
इ॒मा, इन्द्रं॒ वरु॑णं मे मनी॒षा, अग्म॒न्नुप॒ द्रवि॑णमि॒च्छमा᳚नाः |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} उपे᳚मस्थुर्जो॒ष्टार॑ इव॒ वस्वो᳚ र॒घ्वीरि॑व॒ श्रव॑सो॒ भिक्ष॑माणाः ||{9/11}{3.7.16.4}{4.41.9}{4.4.9.9}{991, 337, 3508} |
अश्व्य॑स्य॒ त्मना॒ रथ्य॑स्य पु॒ष्टेर्नित्य॑स्य रा॒यः पत॑यः स्याम |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} ता च॑क्रा॒णा, ऊ॒तिभि॒र्नव्य॑सीभिरस्म॒त्रा रायो᳚ नि॒युतः॑ सचन्ताम् ||{10/11}{3.7.16.5}{4.41.10}{4.4.9.10}{992, 337, 3509} |
आ नो᳚ बृहन्ता बृह॒तीभि॑रू॒ती, इन्द्र॑ या॒तं व॑रुण॒ वाज॑सातौ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्} यद्दि॒द्यवः॒ पृत॑नासु प्र॒क्रीळा॒न् तस्य॑ वां स्याम सनि॒तार॑ आ॒जेः ||{11/11}{3.7.16.6}{4.41.11}{4.4.9.11}{993, 337, 3510} |
[98] ममद्वितेति दशर्चस्य सूक्तस्य पौरुकुत्स्यस्त्रसदस्युः आद्यानांषण्णांत्रसदस्युर्देवता अंत्यानांचतसृणामिंद्रावरुणौत्रिष्टुप् |
मम॑ द्वि॒ता रा॒ष्ट्रं क्ष॒त्रिय॑स्य वि॒श्वायो॒र्विश्वे᳚, अ॒मृता॒ यथा᳚ नः |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्} क्रतुं᳚ सचन्ते॒ वरु॑णस्य दे॒वा राजा᳚मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ||{1/10}{3.7.17.1}{4.42.1}{4.4.10.1}{994, 338, 3511} |
अ॒हं राजा॒ वरु॑णो॒ मह्यं॒ तान्य॑सु॒र्या᳚णि प्रथ॒मा धा᳚रयन्त |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्} क्रतुं᳚ सचन्ते॒ वरु॑णस्य दे॒वा राजा᳚मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ||{2/10}{3.7.17.2}{4.42.2}{4.4.10.2}{995, 338, 3512} |
अ॒हमिन्द्रो॒ वरु॑ण॒स्ते म॑हि॒त्वोर्वी ग॑भी॒रे रज॑सी सु॒मेके᳚ |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्} त्वष्टे᳚व॒ विश्वा॒ भुव॑नानि वि॒द्वान् त्समै᳚रयं॒ रोद॑सी धा॒रयं᳚ च ||{3/10}{3.7.17.3}{4.42.3}{4.4.10.3}{996, 338, 3513} |
अ॒हम॒पो, अ॑पिन्वमु॒क्षमा᳚णा धा॒रयं॒ दिवं॒ सद॑न ऋ॒तस्य॑ |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्} ऋ॒तेन॑ पु॒त्रो, अदि॑तेरृ॒तावो॒त त्रि॒धातु॑ प्रथय॒द्वि भूम॑ ||{4/10}{3.7.17.4}{4.42.4}{4.4.10.4}{997, 338, 3514} |
मां नरः॒ स्वश्वा᳚ वा॒जय᳚न्तो॒ मां वृ॒ताः स॒मर॑णे हवन्ते |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्} कृ॒णोम्या॒जिं म॒घवा॒हमिन्द्र॒ इय᳚र्मि रे॒णुम॒भिभू᳚त्योजाः ||{5/10}{3.7.17.5}{4.42.5}{4.4.10.5}{998, 338, 3515} |
अ॒हं ता विश्वा᳚ चकरं॒ नकि᳚र्मा॒ दैव्यं॒ सहो᳚ वरते॒, अप्र॑तीतम् |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्} यन्मा॒ सोमा᳚सो म॒मद॒न्यदु॒क्थोभे भ॑येते॒ रज॑सी, अपा॒रे ||{6/10}{3.7.18.1}{4.42.6}{4.4.10.6}{999, 338, 3516} |
वि॒दुष्टे॒ विश्वा॒ भुव॑नानि॒ तस्य॒ ता प्र ब्र॑वीषि॒ वरु॑णाय वेधः |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्} त्वं वृ॒त्राणि॑ शृण्विषे जघ॒न्वान् त्वं वृ॒ताँ, अ॑रिणा, इन्द्र॒ सिन्धू॑न् ||{7/10}{3.7.18.2}{4.42.7}{4.4.10.7}{1000, 338, 3517} |
अ॒स्माक॒मत्र॑ पि॒तर॒स्त आ᳚सन् त्स॒प्त ऋष॑यो दौर्ग॒हे ब॒ध्यमा᳚ने |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्} त आय॑जन्त त्र॒सद॑स्युमस्या॒, इन्द्रं॒ न वृ॑त्र॒तुर॑मर्धदे॒वम् ||{8/10}{3.7.18.3}{4.42.8}{4.4.10.8}{1001, 338, 3518} |
पु॒रु॒कुत्सा᳚नी॒ हि वा॒मदा᳚शद्ध॒व्येभि॑रिन्द्रावरुणा॒ नमो᳚भिः |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्} अथा॒ राजा᳚नं त्र॒सद॑स्युमस्या वृत्र॒हणं᳚ ददथुरर्धदे॒वम् ||{9/10}{3.7.18.4}{4.42.9}{4.4.10.9}{1002, 338, 3519} |
रा॒या व॒यं स॑स॒वांसो᳚ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑ |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्} तां धे॒नुमि᳚न्द्रावरुणा यु॒वं नो᳚ वि॒श्वाहा᳚ धत्त॒मन॑पस्फुरन्तीम् ||{10/10}{3.7.18.5}{4.42.10}{4.4.10.10}{1003, 338, 3520} |
[99] कउश्रवदिति सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमीळ्हाजमीळ्हावश्विनौत्रिष्टुप् | |
क उ॑ श्रवत् कत॒मो य॒ज्ञिया᳚नां व॒न्दारु॑ दे॒वः क॑त॒मो जु॑षाते |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} कस्ये॒मां दे॒वीम॒मृते᳚षु॒ प्रेष्ठां᳚ हृ॒दि श्रे᳚षाम सुष्टु॒तिं सु॑ह॒व्याम् ||{1/7}{3.7.19.1}{4.43.1}{4.4.11.1}{1004, 339, 3521} |
को मृ॑ळाति कत॒म आग॑मिष्ठो दे॒वाना᳚मु कत॒मः शम्भ॑विष्ठः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} रथं॒ कमा᳚हुर्द्र॒वद॑श्वमा॒शुं यं सूर्य॑स्य दुहि॒तावृ॑णीत ||{2/7}{3.7.19.2}{4.43.2}{4.4.11.2}{1005, 339, 3522} |
म॒क्षू हि ष्मा॒ गच्छ॑थ॒ ईव॑तो॒ द्यूनिन्द्रो॒ न श॒क्तिं परि॑तक्म्यायाम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} दि॒व आजा᳚ता दि॒व्या सु॑प॒र्णा कया॒ शची᳚नां भवथः॒ शचि॑ष्ठा ||{3/7}{3.7.19.3}{4.43.3}{4.4.11.3}{1006, 339, 3523} |
का वां᳚ भू॒दुप॑मातिः॒ कया᳚ न॒ आश्वि॑ना गमथो हू॒यमा᳚ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} को वां᳚ म॒हश्चि॒त् त्यज॑सो, अ॒भीक॑ उरु॒ष्यतं᳚ माध्वी दस्रा न ऊ॒ती ||{4/7}{3.7.19.4}{4.43.4}{4.4.11.4}{1007, 339, 3524} |
उ॒रु वां॒ रथः॒ परि॑ नक्षति॒ द्यामा यत् स॑मु॒द्राद॒भि वर्त॑ते वाम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} मध्वा᳚ माध्वी॒ मधु॑ वां प्रुषाय॒न् यत्सीं᳚ वां॒ पृक्षो᳚ भु॒रज᳚न्त प॒क्वाः ||{5/7}{3.7.19.5}{4.43.5}{4.4.11.5}{1008, 339, 3525} |
सिन्धु᳚र्ह वां र॒सया᳚ सिञ्च॒दश्वा᳚न् घृ॒णा वयो᳚ऽरु॒षासः॒ परि॑ ग्मन् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} तदू॒ षु वा᳚मजि॒रं चे᳚ति॒ यानं॒ येन॒ पती॒ भव॑थः सू॒र्यायाः᳚ ||{6/7}{3.7.19.6}{4.43.6}{4.4.11.6}{1009, 339, 3526} |
इ॒हेह॒ यद्वां᳚ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा᳚जरत्ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} उ॒रु॒ष्यतं᳚ जरि॒तारं᳚ यु॒वं ह॑ श्रि॒तः कामो᳚ नासत्या युव॒द्रिक् ||{7/7}{3.7.19.7}{4.43.7}{4.4.11.7}{1010, 339, 3527} |
[100] तंवामिति सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमीळ्हाजमीळ्हावश्विनौत्रिष्टुप् | |
तं वां॒ रथं᳚ व॒यम॒द्या हु॑वेम पृथु॒ज्रय॑मश्विना॒ संग॑तिं॒ गोः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} यः सू॒र्यां वह॑ति वन्धुरा॒युर्गिर्वा᳚हसं पुरु॒तमं᳚ वसू॒युम् ||{1/7}{3.7.20.1}{4.44.1}{4.4.12.1}{1011, 340, 3528} |
यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो᳚ नपाता वनथः॒ शची᳚भिः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} यु॒वोर्वपु॑र॒भि पृक्षः॑ सचन्ते॒ वह᳚न्ति॒ यत् क॑कु॒हासो॒ रथे᳚ वाम् ||{2/7}{3.7.20.2}{4.44.2}{4.4.12.2}{1012, 340, 3529} |
को वा᳚म॒द्या क॑रते रा॒तह᳚व्य ऊ॒तये᳚ वा सुत॒पेया᳚य वा॒र्कैः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} ऋ॒तस्य॑ वा व॒नुषे᳚ पू॒र्व्याय॒ नमो᳚ येमा॒नो, अ॑श्वि॒ना व॑वर्तत् ||{3/7}{3.7.20.3}{4.44.3}{4.4.12.3}{1013, 340, 3530} |
हि॒र॒ण्यये᳚न पुरुभू॒ रथे᳚ने॒मं य॒ज्ञं ना᳚स॒त्योप॑ यातम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} पिबा᳚थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं᳚ विध॒ते जना᳚य ||{4/7}{3.7.20.4}{4.44.4}{4.4.12.4}{1014, 340, 3531} |
आ नो᳚ यातं दि॒वो, अच्छा᳚ पृथि॒व्या हि॑र॒ण्यये᳚न सु॒वृता॒ रथे᳚न |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} मा वा᳚म॒न्ये नि य॑मन् देव॒यन्तः॒ सं यद्द॒दे नाभिः॑ पू॒र्व्या वा᳚म् ||{5/7}{3.7.20.5}{4.44.5}{4.4.12.5}{1015, 340, 3532} |
नू नो᳚ र॒यिं पु॑रु॒वीरं᳚ बृ॒हन्तं॒ दस्रा॒ मिमा᳚थामु॒भये᳚ष्व॒स्मे |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} नरो॒ यद्वा᳚मश्विना॒ स्तोम॒माव᳚न् त्स॒धस्तु॑तिमाजमी॒ळ्हासो᳚, अग्मन् ||{6/7}{3.7.20.6}{4.44.6}{4.4.12.6}{1016, 340, 3533} |
इ॒हेह॒ यद्वां᳚ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा᳚जरत्ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्} उ॒रु॒ष्यतं᳚ जरि॒तारं᳚ यु॒वं ह॑ श्रि॒तः कामो᳚ नासत्या युव॒द्रिक् ||{7/7}{3.7.20.7}{4.44.7}{4.4.12.7}{1017, 340, 3534} |
[101] एषस्यइति सप्तर्चस्य सूक्तस्य गौतमो वामदेवोश्विनौ जगत्यंत्यात्रिष्टुप् | |
ए॒ष स्य भा॒नुरुदि॑यर्ति यु॒ज्यते॒ रथः॒ परि॑ज्मा दि॒वो, अ॒स्य सान॑वि |{गौतमो वामदेवः | अश्विनौ | जगती} पृ॒क्षासो᳚, अस्मिन् मिथु॒ना, अधि॒ त्रयो॒ दृति॑स्तु॒रीयो॒ मधु॑नो॒ वि र॑प्शते ||{1/7}{3.7.21.1}{4.45.1}{4.4.13.1}{1018, 341, 3535} |
उद्वां᳚ पृ॒क्षासो॒ मधु॑मन्त ईरते॒ रथा॒, अश्वा᳚स उ॒षसो॒ व्यु॑ष्टिषु |{गौतमो वामदेवः | अश्विनौ | जगती} अ॒पो॒र्णु॒वन्त॒स्तम॒ आ परी᳚वृतं॒ स्व१॑(अ॒)र्ण शु॒क्रं त॒न्वन्त॒ आ रजः॑ ||{2/7}{3.7.21.2}{4.45.2}{4.4.13.2}{1019, 341, 3536} |
मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभि॑रु॒त प्रि॒यं मधु॑ने युञ्जाथां॒ रथ᳚म् |{गौतमो वामदेवः | अश्विनौ | जगती} आ व॑र्त॒निं मधु॑ना जिन्वथस्प॒थो दृतिं᳚ वहेथे॒ मधु॑मन्तमश्विना ||{3/7}{3.7.21.3}{4.45.3}{4.4.13.3}{1020, 341, 3537} |
हं॒सासो॒ ये वां॒ मधु॑मन्तो, अ॒स्रिधो॒ हिर᳚ण्यपर्णा, उ॒हुव॑ उष॒र्बुधः॑ |{गौतमो वामदेवः | अश्विनौ | जगती} उ॒द॒प्रुतो᳚ म॒न्दिनो᳚ मन्दिनि॒स्पृशो॒ मध्वो॒ न मक्षः॒ सव॑नानि गच्छथः ||{4/7}{3.7.21.4}{4.45.4}{4.4.13.4}{1021, 341, 3538} |
स्व॒ध्व॒रासो॒ मधु॑मन्तो, अ॒ग्नय॑ उ॒स्रा ज॑रन्ते॒ प्रति॒ वस्तो᳚र॒श्विना᳚ |{गौतमो वामदेवः | अश्विनौ | जगती} यन्नि॒क्तह॑स्तस्त॒रणि᳚र्विचक्ष॒णः सोमं᳚ सु॒षाव॒ मधु॑मन्त॒मद्रि॑भिः ||{5/7}{3.7.21.5}{4.45.5}{4.4.13.5}{1022, 341, 3539} |
आ॒के॒नि॒पासो॒, अह॑भि॒र्दवि॑ध्वतः॒ स्व१॑(अ॒)र्ण शु॒क्रं त॒न्वन्त॒ आ रजः॑ |{गौतमो वामदेवः | अश्विनौ | जगती} सूर॑श्चि॒दश्वा᳚न् युयुजा॒न ई᳚यते॒ विश्वाँ॒, अनु॑ स्व॒धया᳚ चेतथस्प॒थः ||{6/7}{3.7.21.6}{4.45.6}{4.4.13.6}{1023, 341, 3540} |
प्र वा᳚मवोचमश्विना धियं॒धा रथः॒ स्वश्वो᳚, अ॒जरो॒ यो, अस्ति॑ |{गौतमो वामदेवः | अश्विनौ | त्रिष्टुप्} येन॑ स॒द्यः परि॒ रजां᳚सि या॒थो ह॒विष्म᳚न्तं त॒रणिं᳚ भो॒जमच्छ॑ ||{7/7}{3.7.21.7}{4.45.7}{4.4.13.7}{1024, 341, 3541} |
[102] अग्रम्पिबेति सप्तर्चस्य सूक्तस्य गौतमोवामदेव इंद्रवायू आद्यायावायुर्गायत्री | |
अग्रं᳚ पिबा॒ मधू᳚नां सु॒तं वा᳚यो॒ दिवि॑ष्टिषु |{गौतमो वामदेवः | वायुः | गायत्री} त्वं हि पू᳚र्व॒पा, असि॑ ||{1/7}{3.7.22.1}{4.46.1}{4.5.1.1}{1025, 342, 3542} |
श॒तेना᳚ नो, अ॒भिष्टि॑भिर्नि॒युत्वाँ॒, इन्द्र॑सारथिः |{गौतमो वामदेवः | इंद्रवायू | गायत्री} वायो᳚ सु॒तस्य॑ तृम्पतम् ||{2/7}{3.7.22.2}{4.46.2}{4.5.1.2}{1026, 342, 3543} |
आ वां᳚ स॒हस्रं॒ हर॑य॒ इन्द्र॑वायू, अ॒भि प्रयः॑ |{गौतमो वामदेवः | इंद्रवायू | गायत्री} वह᳚न्तु॒ सोम॑पीतये ||{3/7}{3.7.22.3}{4.46.3}{4.5.1.3}{1027, 342, 3544} |
रथं॒ हिर᳚ण्यवन्धुर॒मिन्द्र॑वायू स्वध्व॒रम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री} आ हि स्थाथो᳚ दिवि॒स्पृश᳚म् ||{4/7}{3.7.22.4}{4.46.4}{4.5.1.4}{1028, 342, 3545} |
रथे᳚न पृथु॒पाज॑सा दा॒श्वांस॒मुप॑ गच्छतम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री} इन्द्र॑वायू, इ॒हा ग॑तम् ||{5/7}{3.7.22.5}{4.46.5}{4.5.1.5}{1029, 342, 3546} |
इन्द्र॑वायू, अ॒यं सु॒तस्तं दे॒वेभिः॑ स॒जोष॑सा |{गौतमो वामदेवः | इंद्रवायू | गायत्री} पिब॑तं दा॒शुषो᳚ गृ॒हे ||{6/7}{3.7.22.6}{4.46.6}{4.5.1.6}{1030, 342, 3547} |
इ॒ह प्र॒याण॑मस्तु वा॒मिन्द्र॑वायू वि॒मोच॑नम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री} इ॒ह वां॒ सोम॑पीतये ||{7/7}{3.7.22.7}{4.46.7}{4.5.1.7}{1031, 342, 3548} |
[103] वायोशुक्रइति चतुरृचस्य सूक्तस्य गौतमोवामदेव इंद्रवायू आद्यायावायुरनुष्टुप् | |
वायो᳚ शु॒क्रो, अ॑यामि ते॒ मध्वो॒, अग्रं॒ दिवि॑ष्टिषु |{गौतमो वामदेवः | वायुः | अनुष्टुप्} आ या᳚हि॒ सोम॑पीतये स्पा॒र्हो दे᳚व नि॒युत्व॑ता ||{1/4}{3.7.23.1}{4.47.1}{4.5.2.1}{1032, 343, 3549} |
इन्द्र॑श्च वायवेषां॒ सोमा᳚नां पी॒तिम᳚र्हथः |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्} यु॒वां हि यन्तीन्द॑वो नि॒म्नमापो॒ न स॒ध्र्य॑क् ||{2/4}{3.7.23.2}{4.47.2}{4.5.2.2}{1033, 343, 3550} |
वाय॒विन्द्र॑श्च शु॒ष्मिणा᳚ स॒रथं᳚ शवसस्पती |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्} नि॒युत्व᳚न्ता न ऊ॒तय॒ आ या᳚तं॒ सोम॑पीतये ||{3/4}{3.7.23.3}{4.47.3}{4.5.2.3}{1034, 343, 3551} |
या वां॒ सन्ति॑ पुरु॒स्पृहो᳚ नि॒युतो᳚ दा॒शुषे᳚ नरा |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्} अ॒स्मे ता य॑ज्ञवाह॒सेन्द्र॑वायू॒ नि य॑च्छतम् ||{4/4}{3.7.23.4}{4.47.4}{4.5.2.4}{1035, 343, 3552} |
[104] विहिहोत्राइति पंचर्चस्य सूक्तस्य गौतमोवामदेवोवायुरनुष्टुप् | |
वि॒हि होत्रा॒, अवी᳚ता॒ विपो॒ न रायो᳚, अ॒र्यः |{गौतमो वामदेवः | वायुः | अनुष्टुप्} वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{1/5}{3.7.24.1}{4.48.1}{4.5.3.1}{1036, 344, 3553} |
नि॒र्यु॒वा॒णो, अश॑स्तीर्नि॒युत्वाँ॒, इन्द्र॑सारथिः |{गौतमो वामदेवः | वायुः | अनुष्टुप्} वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{2/5}{3.7.24.2}{4.48.2}{4.5.3.2}{1037, 344, 3554} |
अनु॑ कृ॒ष्णे वसु॑धिती ये॒माते᳚ वि॒श्वपे᳚शसा |{गौतमो वामदेवः | वायुः | अनुष्टुप्} वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{3/5}{3.7.24.3}{4.48.3}{4.5.3.3}{1038, 344, 3555} |
वह᳚न्तु त्वा मनो॒युजो᳚ यु॒क्तासो᳚ नव॒तिर्नव॑ |{गौतमो वामदेवः | वायुः | अनुष्टुप्} वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{4/5}{3.7.24.4}{4.48.4}{4.5.3.4}{1039, 344, 3556} |
वायो᳚ श॒तं हरी᳚णां यु॒वस्व॒ पोष्या᳚णाम् |{गौतमो वामदेवः | वायुः | अनुष्टुप्} उ॒त वा᳚ ते सह॒स्रिणो॒ रथ॒ आ या᳚तु॒ पाज॑सा ||{5/5}{3.7.24.5}{4.48.5}{4.5.3.5}{1040, 344, 3557} |
[105] इदंवामिति षडृचस्य सूक्तस्य गौतमोवामदेव इंद्राबृहस्पतीगायत्री |
इ॒दं वा᳚मा॒स्ये᳚ ह॒विः प्रि॒यमि᳚न्द्राबृहस्पती |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री} उ॒क्थं मद॑श्च शस्यते ||{1/6}{3.7.25.1}{4.49.1}{4.5.4.1}{1041, 345, 3558} |
अ॒यं वां॒ परि॑ षिच्यते॒ सोम॑ इन्द्राबृहस्पती |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री} चारु॒र्मदा᳚य पी॒तये᳚ ||{2/6}{3.7.25.2}{4.49.2}{4.5.4.2}{1042, 345, 3559} |
आ न॑ इन्द्राबृहस्पती गृ॒हमिन्द्र॑श्च गच्छतम् |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री} सो॒म॒पा सोम॑पीतये ||{3/6}{3.7.25.3}{4.49.3}{4.5.4.3}{1043, 345, 3560} |
अ॒स्मे, इ᳚न्द्राबृहस्पती र॒यिं ध॑त्तं शत॒ग्विन᳚म् |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री} अश्वा᳚वन्तं सह॒स्रिण᳚म् ||{4/6}{3.7.25.4}{4.49.4}{4.5.4.4}{1044, 345, 3561} |
इन्द्रा॒बृह॒स्पती᳚ व॒यं सु॒ते गी॒र्भिर्ह॑वामहे |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री} अ॒स्य सोम॑स्य पी॒तये᳚ ||{5/6}{3.7.25.5}{4.49.5}{4.5.4.5}{1045, 345, 3562} |
सोम॑मिन्द्राबृहस्पती॒ पिब॑तं दा॒शुषो᳚ गृ॒हे |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री} मा॒दये᳚थां॒ तदो᳚कसा ||{6/6}{3.7.25.6}{4.49.6}{4.5.4.6}{1046, 345, 3563} |
[106] यस्तस्तंभेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवो बृहस्पतिरंत्ययोर्द्वयोरिंद्राबृहस्पतीत्रिष्टुप्दशमी जगती | |
यस्त॒स्तम्भ॒ सह॑सा॒ वि ज्मो, अन्ता॒न् बृह॒स्पति॑स्त्रिषध॒स्थो रवे᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} तं प्र॒त्नास॒ ऋष॑यो॒ दीध्या᳚नाः पु॒रो विप्रा᳚ दधिरे म॒न्द्रजि॑ह्वम् ||{1/11}{3.7.26.1}{4.50.1}{4.5.5.1}{1047, 346, 3564} |
धु॒नेत॑यः सुप्रके॒तं मद᳚न्तो॒ बृह॑स्पते, अ॒भि ये न॑स्तत॒स्रे |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} पृष᳚न्तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनि᳚म् ||{2/11}{3.7.26.2}{4.50.2}{4.5.5.2}{1048, 346, 3565} |
बृह॑स्पते॒ या प॑र॒मा प॑रा॒वदत॒ आ त॑ ऋत॒स्पृशो॒ नि षे᳚दुः |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} तुभ्यं᳚ खा॒ता, अ॑व॒ता, अद्रि॑दुग्धा॒ मध्वः॑ श्चोतन्त्य॒भितो᳚ विर॒प्शम् ||{3/11}{3.7.26.3}{4.50.3}{4.5.5.3}{1049, 346, 3566} |
बृह॒स्पतिः॑ प्रथ॒मं जाय॑मानो म॒हो ज्योति॑षः पर॒मे व्यो᳚मन् |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} स॒प्तास्य॑स्तुविजा॒तो रवे᳚ण॒ वि स॒प्तर॑श्मिरधम॒त्तमां᳚सि ||{4/11}{3.7.26.4}{4.50.4}{4.5.5.4}{1050, 346, 3567} |
स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लं रु॑रोज फलि॒गं रवे᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पति॑रु॒स्रिया᳚ हव्य॒सूदः॒ कनि॑क्रद॒द् वाव॑शती॒रुदा᳚जत् ||{5/11}{3.7.26.5}{4.50.5}{4.5.5.5}{1051, 346, 3568} |
ए॒वा पि॒त्रे वि॒श्वदे᳚वाय॒ वृष्णे᳚ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} बृह॑स्पते सुप्र॒जा वी॒रव᳚न्तो व॒यं स्या᳚म॒ पत॑यो रयी॒णाम् ||{6/11}{3.7.27.1}{4.50.6}{4.5.5.6}{1052, 346, 3569} |
स इद् राजा॒ प्रति॑जन्यानि॒ विश्वा॒ शुष्मे᳚ण तस्थाव॒भि वी॒र्ये᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पतिं॒ यः सुभृ॑तं बि॒भर्ति॑ वल्गू॒यति॒ वन्द॑ते पूर्व॒भाज᳚म् ||{7/11}{3.7.27.2}{4.50.7}{4.5.5.7}{1053, 346, 3570} |
स इत् क्षे᳚ति॒ सुधि॑त॒ ओक॑सि॒ स्वे तस्मा॒, इळा᳚ पिन्वते विश्व॒दानी᳚म् |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} तस्मै॒ विशः॑ स्व॒यमे॒वा न॑मन्ते॒ यस्मि᳚न् ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ ||{8/11}{3.7.27.3}{4.50.8}{4.5.5.8}{1054, 346, 3571} |
अप्र॑तीतो जयति॒ सं धना᳚नि॒ प्रति॑जन्यान्यु॒त या सज᳚न्या |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्} अ॒व॒स्यवे॒ यो वरि॑वः कृ॒णोति॑ ब्र॒ह्मणे॒ राजा॒ तम॑वन्ति दे॒वाः ||{9/11}{3.7.27.4}{4.50.9}{4.5.5.9}{1055, 346, 3572} |
इन्द्र॑श्च॒ सोमं᳚ पिबतं बृहस्पते॒ऽस्मिन् य॒ज्ञे म᳚न्दसा॒ना वृ॑षण्वसू |{गौतमो वामदेवः | इंद्राबृहस्पती | जगती} आ वां᳚ विश॒न्त्विन्द॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतम् ||{10/11}{3.7.27.5}{4.50.10}{4.5.5.10}{1056, 346, 3573} |
बृह॑स्पत इन्द्र॒ वर्ध॑तं नः॒ सचा॒ सा वां᳚ सुम॒तिर्भू᳚त्व॒स्मे |{गौतमो वामदेवः | इंद्राबृहस्पती | त्रिष्टुप्} अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा᳚तीः ||{11/11}{3.7.27.6}{4.50.11}{4.5.5.11}{1057, 346, 3574} |
[107] इदमुत्यदित्येकादशर्चस्य सूक्तस्य गौतमोवामदेवउषास्त्रिष्टुप् | |
इ॒दमु॒ त्यत् पु॑रु॒तमं᳚ पु॒रस्ता॒ज्ज्योति॒स्तम॑सो व॒युना᳚वदस्थात् |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} नू॒नं दि॒वो दु॑हि॒तरो᳚ विभा॒तीर्गा॒तुं कृ॑णवन्नु॒षसो॒ जना᳚य ||{1/11}{3.8.1.1}{4.51.1}{4.5.6.1}{1058, 347, 3575} |
अस्थु॑रु चि॒त्रा, उ॒षसः॑ पु॒रस्ता᳚न्मि॒ता, इ॑व॒ स्वर॑वोऽध्व॒रेषु॑ |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} व्यू᳚ व्र॒जस्य॒ तम॑सो॒ द्वारो॒च्छन्ती᳚रव्र॒ञ्छुच॑यः पाव॒काः ||{2/11}{3.8.1.2}{4.51.2}{4.5.6.2}{1059, 347, 3576} |
उ॒च्छन्ती᳚र॒द्य चि॑तयन्त भो॒जान् रा᳚धो॒देया᳚यो॒षसो᳚ म॒घोनीः᳚ |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} अ॒चि॒त्रे, अ॒न्तः प॒णयः॑ सस॒न्त्वबु॑ध्यमाना॒स्तम॑सो॒ विम॑ध्ये ||{3/11}{3.8.1.3}{4.51.3}{4.5.6.3}{1060, 347, 3577} |
कु॒वित्स दे᳚वीः स॒नयो॒ नवो᳚ वा॒ यामो᳚ बभू॒यादु॑षसो वो, अ॒द्य |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} येना॒ नव॑ग्वे॒, अङ्गि॑रे॒ दश॑ग्वे स॒प्तास्ये᳚ रेवती रे॒वदू॒ष ||{4/11}{3.8.1.4}{4.51.4}{4.5.6.4}{1061, 347, 3578} |
यू॒यं हि दे᳚वीरृत॒युग्भि॒रश्वैः᳚ परिप्रया॒थ भुव॑नानि स॒द्यः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} प्र॒बो॒धय᳚न्तीरुषसः स॒सन्तं᳚ द्वि॒पाच्चतु॑ष्पाच्च॒रथा᳚य जी॒वम् ||{5/11}{3.8.1.5}{4.51.5}{4.5.6.5}{1062, 347, 3579} |
क्व॑ स्विदासां कत॒मा पु॑रा॒णी यया᳚ वि॒धाना᳚ विद॒धुरृ॑भू॒णाम् |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} शुभं॒ यच्छु॒भ्रा, उ॒षस॒श्चर᳚न्ति॒ न वि ज्ञा᳚यन्ते स॒दृशी᳚रजु॒र्याः ||{6/11}{3.8.2.1}{4.51.6}{4.5.6.6}{1063, 347, 3580} |
ता घा॒ ता भ॒द्रा, उ॒षसः॑ पु॒रासु॑रभि॒ष्टिद्यु᳚म्ना, ऋ॒तजा᳚तसत्याः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} यास्वी᳚जा॒नः श॑शमा॒न उ॒क्थैः स्तु॒वञ्छंस॒न् द्रवि॑णं स॒द्य आप॑ ||{7/11}{3.8.2.2}{4.51.7}{4.5.6.7}{1064, 347, 3581} |
ता, आ च॑रन्ति सम॒ना पु॒रस्ता᳚त् समा॒नतः॑ सम॒ना प॑प्रथा॒नाः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} ऋ॒तस्य॑ दे॒वीः सद॑सो बुधा॒ना गवां॒ न सर्गा᳚, उ॒षसो᳚ जरन्ते ||{8/11}{3.8.2.3}{4.51.8}{4.5.6.8}{1065, 347, 3582} |
ता, इन्न्वे॒३॑(ए॒)व स॑म॒ना स॑मा॒नीरमी᳚तवर्णा, उ॒षस॑श्चरन्ति |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} गूह᳚न्ती॒रभ्व॒मसि॑तं॒ रुश॑द्भिः शु॒क्रास्त॒नूभिः॒ शुच॑यो रुचा॒नाः ||{9/11}{3.8.2.4}{4.51.9}{4.5.6.9}{1066, 347, 3583} |
र॒यिं दि॑वो दुहितरो विभा॒तीः प्र॒जाव᳚न्तं यच्छता॒स्मासु॑ देवीः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} स्यो॒नादा वः॑ प्रति॒बुध्य॑मानाः सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{10/11}{3.8.2.5}{4.51.10}{4.5.6.10}{1067, 347, 3584} |
तद्वो᳚ दिवो दुहितरो विभा॒तीरुप॑ ब्रुव उषसो य॒ज्ञके᳚तुः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्} व॒यं स्या᳚म य॒शसो॒ जने᳚षु॒ तद्द्यौश्च॑ ध॒त्तां पृ॑थि॒वी च॑ दे॒वी ||{11/11}{3.8.2.6}{4.51.11}{4.5.6.11}{1068, 347, 3585} |
[108] प्रतिष्येति सप्तर्चस्य सूक्तस्य गौतमोवामदेव उषागायत्री | |
प्रति॒ ष्या सू॒नरी॒ जनी᳚ व्यु॒च्छन्ती॒ परि॒ स्वसुः॑ |{गौतमो वामदेवः | उषाः | गायत्री} दि॒वो, अ॑दर्शि दुहि॒ता ||{1/7}{3.8.3.1}{4.52.1}{4.5.7.1}{1069, 348, 3586} |
अश्वे᳚व चि॒त्रारु॑षी मा॒ता गवा᳚मृ॒ताव॑री |{गौतमो वामदेवः | उषाः | गायत्री} सखा᳚भूद॒श्विनो᳚रु॒षाः ||{2/7}{3.8.3.2}{4.52.2}{4.5.7.2}{1070, 348, 3587} |
उ॒त सखा᳚स्य॒श्विनो᳚रु॒त मा॒ता गवा᳚मसि |{गौतमो वामदेवः | उषाः | गायत्री} उ॒तोषो॒ वस्व॑ ईशिषे ||{3/7}{3.8.3.3}{4.52.3}{4.5.7.3}{1071, 348, 3588} |
या॒व॒यद्द्वे᳚षसं त्वा चिकि॒त्वित्सू᳚नृतावरि |{गौतमो वामदेवः | उषाः | गायत्री} प्रति॒ स्तोमै᳚रभुत्स्महि ||{4/7}{3.8.3.4}{4.52.4}{4.5.7.4}{1072, 348, 3589} |
प्रति॑ भ॒द्रा, अ॑दृक्षत॒ गवां॒ सर्गा॒ न र॒श्मयः॑ |{गौतमो वामदेवः | उषाः | गायत्री} ओषा, अ॑प्रा, उ॒रु ज्रयः॑ ||{5/7}{3.8.3.5}{4.52.5}{4.5.7.5}{1073, 348, 3590} |
आ॒प॒प्रुषी᳚ विभावरि॒ व्या᳚व॒र्ज्योति॑षा॒ तमः॑ |{गौतमो वामदेवः | उषाः | गायत्री} उषो॒, अनु॑ स्व॒धाम॑व ||{6/7}{3.8.3.6}{4.52.6}{4.5.7.6}{1074, 348, 3591} |
आ द्यां त॑नोषि र॒श्मिभि॒रान्तरि॑क्षमु॒रु प्रि॒यम् |{गौतमो वामदेवः | उषाः | गायत्री} उषः॑ शु॒क्रेण॑ शो॒चिषा᳚ ||{7/7}{3.8.3.7}{4.52.7}{4.5.7.7}{1075, 348, 3592} |
[109] तद्देवस्येति सप्तर्चस्य सूक्तस्य गौतमोवामदेवः सविताजगती | |
तद्दे॒वस्य॑ सवि॒तुर्वार्यं᳚ म॒हद् वृ॑णी॒महे॒, असु॑रस्य॒ प्रचे᳚तसः |{गौतमो वामदेवः | सविता | जगती} छ॒र्दिर्येन॑ दा॒शुषे॒ यच्छ॑ति॒ त्मना॒ तन्नो᳚ म॒हाँ, उद॑यान् दे॒वो, अ॒क्तुभिः॑ ||{1/7}{3.8.4.1}{4.53.1}{4.5.8.1}{1076, 349, 3593} |
दि॒वो ध॒र्ता भुव॑नस्य प्र॒जाप॑तिः पि॒शङ्गं᳚ द्रा॒पिं प्रति॑ मुञ्चते क॒विः |{गौतमो वामदेवः | सविता | जगती} वि॒च॒क्ष॒णः प्र॒थय᳚न्नापृ॒णन्नु॒र्वजी᳚जनत् सवि॒ता सु॒म्नमु॒क्थ्य᳚म् ||{2/7}{3.8.4.2}{4.53.2}{4.5.8.2}{1077, 349, 3594} |
आप्रा॒ रजां᳚सि दि॒व्यानि॒ पार्थि॑वा॒ श्लोकं᳚ दे॒वः कृ॑णुते॒ स्वाय॒ धर्म॑णे |{गौतमो वामदेवः | सविता | जगती} प्र बा॒हू, अ॑स्राक् सवि॒ता सवी᳚मनि निवे॒शय᳚न् प्रसु॒वन्न॒क्तुभि॒र्जग॑त् ||{3/7}{3.8.4.3}{4.53.3}{4.5.8.3}{1078, 349, 3595} |
अदा᳚भ्यो॒ भुव॑नानि प्र॒चाक॑शद् व्र॒तानि॑ दे॒वः स॑वि॒ताभि र॑क्षते |{गौतमो वामदेवः | सविता | जगती} प्रास्रा᳚ग्बा॒हू भुव॑नस्य प्र॒जाभ्यो᳚ धृ॒तव्र॑तो म॒हो, अज्म॑स्य राजति ||{4/7}{3.8.4.4}{4.53.4}{4.5.8.4}{1079, 349, 3596} |
त्रिर॒न्तरि॑क्षं सवि॒ता म॑हित्व॒ना त्री रजां᳚सि परि॒भूस्त्रीणि॑ रोच॒ना |{गौतमो वामदेवः | सविता | जगती} ति॒स्रो दिवः॑ पृथि॒वीस्ति॒स्र इ᳚न्वति त्रि॒भिर्व्र॒तैर॒भि नो᳚ रक्षति॒ त्मना᳚ ||{5/7}{3.8.4.5}{4.53.5}{4.5.8.5}{1080, 349, 3597} |
बृ॒हत्सु᳚म्नः प्रसवी॒ता नि॒वेश॑नो॒ जग॑तः स्था॒तुरु॒भय॑स्य॒ यो व॒शी |{गौतमो वामदेवः | सविता | जगती} स नो᳚ दे॒वः स॑वि॒ता शर्म॑ यच्छत्व॒स्मे क्षया᳚य त्रि॒वरू᳚थ॒मंह॑सः ||{6/7}{3.8.4.6}{4.53.6}{4.5.8.6}{1081, 349, 3598} |
आग᳚न्दे॒व ऋ॒तुभि॒र्वर्ध॑तु॒ क्षयं॒ दधा᳚तु नः सवि॒ता सु॑प्र॒जामिष᳚म् |{गौतमो वामदेवः | सविता | जगती} स नः॑, क्ष॒पाभि॒रह॑भिश्च जिन्वतु प्र॒जाव᳚न्तं र॒यिम॒स्मे समि᳚न्वतु ||{7/7}{3.8.4.7}{4.53.7}{4.5.8.7}{1082, 349, 3599} |
[110] अभूद्देवइति षडृचस्य सूक्तस्य गौतमो वामदेवः सविताजगत्यंत्यात्रिष्टुप् | |
अभू᳚द्दे॒वः स॑वि॒ता वन्द्यो॒ नु न॑ इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ |{गौतमो वामदेवः | सविता | जगती} वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॒ श्रेष्ठं᳚ नो॒, अत्र॒ द्रवि॑णं॒ यथा॒ दध॑त् ||{1/6}{3.8.5.1}{4.54.1}{4.5.9.1}{1083, 350, 3600} |
दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये᳚भ्योऽमृत॒त्वं सु॒वसि॑ भा॒गमु॑त्त॒मम् |{गौतमो वामदेवः | सविता | जगती} आदिद्दा॒मानं᳚ सवित॒र्व्यू᳚र्णुषेऽनूची॒ना जी᳚वि॒ता मानु॑षेभ्यः ||{2/6}{3.8.5.2}{4.54.2}{4.5.9.2}{1084, 350, 3601} |
अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने᳚ दी॒नैर्दक्षैः॒ प्रभू᳚ती पूरुष॒त्वता᳚ |{गौतमो वामदेवः | सविता | जगती} दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वं नो॒, अत्र॑ सुवता॒दना᳚गसः ||{3/6}{3.8.5.3}{4.54.3}{4.5.9.3}{1085, 350, 3602} |
न प्र॒मिये᳚ सवि॒तुर्दैव्य॑स्य॒ तद् यथा॒ विश्वं॒ भुव॑नं धारयि॒ष्यति॑ |{गौतमो वामदेवः | सविता | जगती} यत् पृ॑थि॒व्या वरि॑म॒न्ना स्व᳚ङ्गु॒रिर्वर्ष्म᳚न् दि॒वः सु॒वति॑ स॒त्यम॑स्य॒ तत् ||{4/6}{3.8.5.4}{4.54.4}{4.5.9.4}{1086, 350, 3603} |
इन्द्र॑ज्येष्ठान् बृ॒हद्भ्यः॒ पर्व॑तेभ्यः॒, क्षयाँ᳚, एभ्यः सुवसि प॒स्त्या᳚वतः |{गौतमो वामदेवः | सविता | जगती} यथा᳚यथा प॒तय᳚न्तो वियेमि॒र ए॒वैव त॑स्थुः सवितः स॒वाय॑ ते ||{5/6}{3.8.5.5}{4.54.5}{4.5.9.5}{1087, 350, 3604} |
ये ते॒ त्रिरह᳚न् त्सवितः स॒वासो᳚ दि॒वेदि॑वे॒ सौभ॑गमासु॒वन्ति॑ |{गौतमो वामदेवः | सविता | त्रिष्टुप्} इन्द्रो॒ द्यावा᳚पृथि॒वी सिन्धु॑र॒द्भिरा᳚दि॒त्यैर्नो॒, अदि॑तिः॒ शर्म॑ यंसत् ||{6/6}{3.8.5.6}{4.54.6}{4.5.9.6}{1088, 350, 3605} |
[111] कोवस्त्रातेति दशर्चस्य सूक्तस्य गौतमोवामदेवो विश्वेदेवास्त्रिष्टुप् अंत्यास्तिस्रो गायत्र्यः । (भेदपक्षे - विश्वेदेवाः ७ अग्निः १ उषाः १ विश्वेदेवाः १ एवंदश) | |
को व॑स्त्रा॒ता व॑सवः॒ को व॑रू॒ता द्यावा᳚भूमी, अदिते॒ त्रासी᳚थां नः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} सही᳚यसो वरुण मित्र॒ मर्ता॒त् को वो᳚ऽध्व॒रे वरि॑वो धाति देवाः ||{1/10}{3.8.6.1}{4.55.1}{4.5.10.1}{1089, 351, 3606} |
प्र ये धामा᳚नि पू॒र्व्याण्यर्चा॒न् वि यदु॒च्छान् वि॑यो॒तारो॒, अमू᳚राः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} वि॒धा॒तारो॒ वि ते द॑धु॒रज॑स्रा, ऋ॒तधी᳚तयो रुरुचन्त द॒स्माः ||{2/10}{3.8.6.2}{4.55.2}{4.5.10.2}{1090, 351, 3607} |
प्र प॒स्त्या॒३॑(आ॒)मदि॑तिं॒ सिन्धु॑म॒र्कैः स्व॒स्तिमी᳚ळे स॒ख्याय॑ दे॒वीम् |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} उ॒भे यथा᳚ नो॒, अह॑नी नि॒पात॑ उ॒षासा॒नक्ता᳚ करता॒मद॑ब्धे ||{3/10}{3.8.6.3}{4.55.3}{4.5.10.3}{1091, 351, 3608} |
व्य᳚र्य॒मा वरु॑णश्चेति॒ पन्था᳚मि॒षस्पतिः॑ सुवि॒तं गा॒तुम॒ग्निः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} इन्द्रा᳚विष्णू नृ॒वदु॒ षु स्तवा᳚ना॒ शर्म॑ नो यन्त॒मम॑व॒द्वरू᳚थम् ||{4/10}{3.8.6.4}{4.55.4}{4.5.10.4}{1092, 351, 3609} |
आ पर्व॑तस्य म॒रुता॒मवां᳚सि दे॒वस्य॑ त्रा॒तुर᳚व्रि॒ भग॑स्य |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} पात् पति॒र्जन्या॒दंह॑सो नो मि॒त्रो मि॒त्रिया᳚दु॒त न॑ उरुष्येत् ||{5/10}{3.8.6.5}{4.55.5}{4.5.10.5}{1093, 351, 3610} |
नू रो᳚दसी॒, अहि॑ना बु॒ध्न्ये᳚न स्तुवी॒त दे᳚वी॒, अप्ये᳚भिरि॒ष्टैः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} स॒मु॒द्रं न सं॒चर॑णे सनि॒ष्यवो᳚ घ॒र्मस्व॑रसो न॒द्यो॒३॑(ओ॒) अप᳚ व्रन् ||{6/10}{3.8.7.1}{4.55.6}{4.5.10.6}{1094, 351, 3611} |
दे॒वैर्नो᳚ दे॒व्यदि॑ति॒र्नि पा᳚तु दे॒वस्त्रा॒ता त्रा᳚यता॒मप्र॑युच्छन् |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्} न॒हि मि॒त्रस्य॒ वरु॑णस्य धा॒सिमर्हा᳚मसि प्र॒मियं॒ सान्व॒ग्नेः ||{7/10}{3.8.7.2}{4.55.7}{4.5.10.7}{1095, 351, 3612} |
अ॒ग्निरी᳚शे वस॒व्य॑स्या॒ऽग्निर्म॒हः सौभ॑गस्य |{गौतमो वामदेवः | विश्वदेवाः | गायत्री} तान्य॒स्मभ्यं᳚ रासते ||{8/10}{3.8.7.3}{4.55.8}{4.5.10.8}{1096, 351, 3613} |
उषो᳚ मघो॒न्या व॑ह॒ सूनृ॑ते॒ वार्या᳚ पु॒रु |{गौतमो वामदेवः | विश्वदेवाः | गायत्री} अ॒स्मभ्यं᳚ वाजिनीवति ||{9/10}{3.8.7.4}{4.55.9}{4.5.10.9}{1097, 351, 3614} |
तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{गौतमो वामदेवः | विश्वदेवाः | गायत्री} इन्द्रो᳚ नो॒ राध॒सा ग॑मत् ||{10/10}{3.8.7.5}{4.55.10}{4.5.10.10}{1098, 351, 3615} |
[112] महीइति सप्तर्चस्य सूक्तस्य गौतमो वामदेवोद्यावापृथिवीत्रिष्टुप् अंत्यास्तिस्रो गायत्र्यः | |
म॒ही द्यावा᳚पृथि॒वी, इ॒ह ज्येष्ठे᳚ रु॒चा भ॑वतां शु॒चय॑द्भिर॒र्कैः |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्} यत्सीं॒ वरि॑ष्ठे बृह॒ती वि॑मि॒न्वन् रु॒वद्धो॒क्षा प॑प्रथा॒नेभि॒रेवैः᳚ ||{1/7}{3.8.8.1}{4.56.1}{4.5.11.1}{1099, 352, 3616} |
दे॒वी दे॒वेभि᳚र्यज॒ते यज॑त्रै॒रमि॑नती तस्थतुरु॒क्षमा᳚णे |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्} ऋ॒ताव॑री, अ॒द्रुहा᳚ दे॒वपु॑त्रे य॒ज्ञस्य॑ ने॒त्री शु॒चय॑द्भिर॒र्कैः ||{2/7}{3.8.8.2}{4.56.2}{4.5.11.2}{1100, 352, 3617} |
स इत् स्वपा॒ भुव॑नेष्वास॒ य इ॒मे द्यावा᳚पृथि॒वी ज॒जान॑ |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्} उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके᳚, अवं॒शे धीरः॒ शच्या॒ समै᳚रत् ||{3/7}{3.8.8.3}{4.56.3}{4.5.11.3}{1101, 352, 3618} |
नू रो᳚दसी बृ॒हद्भि᳚र्नो॒ वरू᳚थैः॒ पत्नी᳚वद्भिरि॒षय᳚न्ती स॒जोषाः᳚ |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्} उ॒रू॒ची विश्वे᳚ यज॒ते नि पा᳚तं धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{4/7}{3.8.8.4}{4.56.4}{4.5.11.4}{1102, 352, 3619} |
प्र वां॒ महि॒ द्यवी᳚, अ॒भ्युप॑स्तुतिं भरामहे |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री} शुची॒, उप॒ प्रश॑स्तये ||{5/7}{3.8.8.5}{4.56.5}{4.5.11.5}{1103, 352, 3620} |
पु॒ना॒ने त॒न्वा᳚ मि॒थः स्वेन॒ दक्षे᳚ण राजथः |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री} ऊ॒ह्याथे᳚ स॒नादृ॒तम् ||{6/7}{3.8.8.6}{4.56.6}{4.5.11.6}{1104, 352, 3621} |
म॒ही मि॒त्रस्य॑ साधथ॒स्तर᳚न्ती॒ पिप्र॑ती, ऋ॒तम् |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री} परि॑ य॒ज्ञं नि षे᳚दथुः ||{7/7}{3.8.8.7}{4.56.7}{4.5.11.7}{1105, 352, 3622} |
[113] क्षेत्रस्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेव आद्यानांतिसृणां क्षेत्रपतिर्देवता चतुर्थ्याःशुनः पंचम्यष्टम्योः शुनासीरौ षष्ठीसप्तम्योः सीता आद्याचतुर्थीषष्ठीसप्तम्योनुष्टुभः पंचमीपुरउष्णिक् शेषास्त्रिष्टुभः (अत्रचतुर्थ्याः शुनोऽदंतः | तथाशुनासीरावित्यत्र केचिद्वाय्वादित्या वित्युञ्चारयन्तितन्नचतुरस्रं यतः वायुः शुनः सूर्य एवात्रसीरः शुनासीरौवायुसूर्योवदंति | शुनासीरंयास्कइंद्रतुमेने सूर्येद्रौ तौमन्यतेशाकपूर्णि रितिशुनासीरस्वरूपेशौनकेनाचार्यमतदर्शनव्याजेनवैविध्यंप्रतिपादितं तस्मात्प्रकृतिभूतशुनासीरशब्देनोच्चारणंयुक्तं) | |
क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने᳚व जयामसि |{गौतमो वामदेवः | क्षेत्रपतिः | अनुष्टुप्} गामश्वं᳚ पोषयि॒त्न्वा स नो᳚ मृळाती॒दृशे᳚ ||{1/8}{3.8.9.1}{4.57.1}{4.5.12.1}{1106, 353, 3623} |
क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिं धे॒नुरि॑व॒ पयो᳚, अ॒स्मासु॑ धुक्ष्व |{गौतमो वामदेवः | क्षेत्रपतिः | त्रिष्टुप्} म॒धु॒श्चुतं᳚ घृ॒तमि॑व॒ सुपू᳚तमृ॒तस्य॑ नः॒ पत॑यो मृळयन्तु ||{2/8}{3.8.9.2}{4.57.2}{4.5.12.2}{1107, 353, 3624} |
मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्व॒न्तरि॑क्षम् |{गौतमो वामदेवः | क्षेत्रपतिः | त्रिष्टुप्} क्षेत्र॑स्य॒ पति॒र्मधु॑मान् नो, अ॒स्त्वरि॑ष्यन्तो॒, अन्वे᳚नं चरेम ||{3/8}{3.8.9.3}{4.57.3}{4.5.12.3}{1108, 353, 3625} |
शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम् |{गौतमो वामदेवः | शुनः | अनुष्टुप्} शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि᳚ङ्गय ||{4/8}{3.8.9.4}{4.57.4}{4.5.12.4}{1109, 353, 3626} |
शुना᳚सीरावि॒मां वाचं᳚ जुषेथां॒ यद्दि॒वि च॒क्रथुः॒ पयः॑ |{गौतमो वामदेवः | शुनासीरौ | पुर उष्णिक्} तेने॒मामुप॑ सिञ्चतम् ||{5/8}{3.8.9.5}{4.57.5}{4.5.12.5}{1110, 353, 3627} |
अ॒र्वाची᳚ सुभगे भव॒ सीते॒ वन्दा᳚महे त्वा |{गौतमो वामदेवः | सीता | अनुष्टुप्} यथा᳚ नः सु॒भगास॑सि॒ यथा᳚ नः सु॒फलास॑सि ||{6/8}{3.8.9.6}{4.57.6}{4.5.12.6}{1111, 353, 3628} |
इन्द्रः॒ सीतां॒ नि गृ᳚ह्णातु॒ तां पू॒षानु॑ यच्छतु |{गौतमो वामदेवः | सीता | अनुष्टुप्} सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा᳚म् ||{7/8}{3.8.9.7}{4.57.7}{4.5.12.7}{1112, 353, 3629} |
शु॒नं नः॒ फाला॒ वि कृ॑षन्तु॒ भूमिं᳚ शु॒नं की॒नाशा᳚, अ॒भि य᳚न्तु वा॒हैः |{गौतमो वामदेवः | शुनासीरौ | त्रिष्टुप्} शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो᳚भिः॒ शुना᳚सीरा शु॒नम॒स्मासु॑ धत्तम् ||{8/8}{3.8.9.8}{4.57.8}{4.5.12.8}{1113, 353, 3630} |
[114] समुद्रादूर्मिरित्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुबंत्याजगती | (सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता) | |
स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒, उदा᳚र॒दुपां॒शुना॒ सम॑मृत॒त्वमा᳚नट् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना᳚म॒मृत॑स्य॒ नाभिः॑ ||{1/11}{3.8.10.1}{4.58.1}{4.5.13.1}{1114, 354, 3631} |
व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन् य॒ज्ञे धा᳚रयामा॒ नमो᳚भिः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा᳚नं॒ चतुः॑शृङ्गोऽवमीद् गौ॒र ए॒तत् ||{2/11}{3.8.10.2}{4.58.2}{4.5.13.2}{1115, 354, 3632} |
च॒त्वारि॒ शृङ्गा॒ त्रयो᳚, अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता᳚सो, अस्य |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} त्रिधा᳚ ब॒द्धो वृ॑ष॒भो रो᳚रवीति म॒हो दे॒वो मर्त्याँ॒, आ वि॑वेश ||{3/11}{3.8.10.3}{4.58.3}{4.5.13.3}{1116, 354, 3633} |
त्रिधा᳚ हि॒तं प॒णिभि॑र्गु॒ह्यमा᳚नं॒ गवि॑ दे॒वासो᳚ घृ॒तमन्व॑विन्दन् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} इन्द्र॒ एकं॒ सूर्य॒ एकं᳚ जजान वे॒नादेकं᳚ स्व॒धया॒ निष्ट॑तक्षुः ||{4/11}{3.8.10.4}{4.58.4}{4.5.13.4}{1117, 354, 3634} |
ए॒ता, अ॑र्षन्ति॒ हृद्या᳚त् समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे᳚ |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} घृ॒तस्य॒ धारा᳚, अ॒भि चा᳚कशीमि हिर॒ण्ययो᳚ वेत॒सो मध्य॑ आसाम् ||{5/11}{3.8.10.5}{4.58.5}{4.5.13.5}{1118, 354, 3635} |
स॒म्यक् स्र॑वन्ति स॒रितो॒ न धेना᳚, अ॒न्तर्हृ॒दा मन॑सा पू॒यमा᳚नाः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} ए॒ते, अ॑र्षन्त्यू॒र्मयो᳚ घृ॒तस्य॑ मृ॒गा, इ॑व क्षिप॒णोरीष॑माणाः ||{6/11}{3.8.11.1}{4.58.6}{4.5.13.6}{1119, 354, 3636} |
सिन्धो᳚रिव प्राध्व॒ने शू᳚घ॒नासो॒ वात॑प्रमियः पतयन्ति य॒ह्वाः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} घृ॒तस्य॒ धारा᳚, अरु॒षो न वा॒जी काष्ठा᳚ भि॒न्दन्नू॒र्मिभिः॒ पिन्व॑मानः ||{7/11}{3.8.11.2}{4.58.7}{4.5.13.7}{1120, 354, 3637} |
अ॒भि प्र॑वन्त॒ सम॑नेव॒ योषाः᳚ कल्या॒ण्य१॑(अः॒) स्मय॑मानासो, अ॒ग्निम् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} घृ॒तस्य॒ धाराः᳚ स॒मिधो᳚ नसन्त॒ ता जु॑षा॒णो ह᳚र्यति जा॒तवे᳚दाः ||{8/11}{3.8.11.3}{4.58.8}{4.5.13.8}{1121, 354, 3638} |
क॒न्या᳚, इव वह॒तुमेत॒वा, उ॑ अ॒ञ्ज्य᳚ञ्जा॒ना, अ॒भि चा᳚कशीमि |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} यत्र॒ सोमः॑ सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा᳚, अ॒भि तत् प॑वन्ते ||{9/11}{3.8.11.4}{4.58.9}{4.5.13.9}{1122, 354, 3639} |
अ॒भ्य॑र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्} इ॒मं य॒ज्ञं न॑यत दे॒वता᳚ नो घृ॒तस्य॒ धारा॒ मधु॑मत् पवन्ते ||{10/11}{3.8.11.5}{4.58.10}{4.5.13.10}{1123, 354, 3640} |
धाम᳚न् ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम॒न्तः स॑मु॒द्रे हृ॒द्य१॑(अ॒)न्तरायु॑षि |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | जगती} अ॒पामनी᳚के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मन्तं त ऊ॒र्मिम् ||{11/11}{3.8.11.6}{4.58.11}{4.5.13.11}{1124, 354, 3641} |
[115] अबोधीति द्वादशर्चस्य सूक्तस्यात्रेयौ बुधगविष्ठिरावग्निस्त्रिष्टुप् | |
अबो᳚ध्य॒ग्निः स॒मिधा॒ जना᳚नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास᳚म् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} य॒ह्वा, इ॑व॒ प्र व॒यामु॒ज्जिहा᳚नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ||{1/12}{3.8.12.1}{5.1.1}{5.1.1.1}{1125, 355, 3642} |
अबो᳚धि॒ होता᳚ य॒जथा᳚य दे॒वानू॒र्ध्वो, अ॒ग्निः सु॒मनाः᳚ प्रा॒तर॑स्थात् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} समि॑द्धस्य॒ रुश॑ददर्शि॒ पाजो᳚ म॒हान् दे॒वस्तम॑सो॒ निर॑मोचि ||{2/12}{3.8.12.2}{5.1.2}{5.1.1.2}{1126, 355, 3643} |
यदीं᳚ ग॒णस्य॑ रश॒नामजी᳚गः॒ शुचि॑रङ्क्ते॒ शुचि॑भि॒र्गोभि॑र॒ग्निः |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} आद्दक्षि॑णा युज्यते वाज॒यन्त्यु॑त्ता॒नामू॒र्ध्वो, अ॑धयज्जु॒हूभिः॑ ||{3/12}{3.8.12.3}{5.1.3}{5.1.1.3}{1127, 355, 3644} |
अ॒ग्निमच्छा᳚ देवय॒तां मनां᳚सि॒ चक्षूं᳚षीव॒ सूर्ये॒ सं च॑रन्ति |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} यदीं॒ सुवा᳚ते, उ॒षसा॒ विरू᳚पे श्वे॒तो वा॒जी जा᳚यते॒, अग्रे॒, अह्ना᳚म् ||{4/12}{3.8.12.4}{5.1.4}{5.1.1.4}{1128, 355, 3645} |
जनि॑ष्ट॒ हि जेन्यो॒, अग्रे॒, अह्नां᳚ हि॒तो हि॒तेष्व॑रु॒षो वने᳚षु |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} दमे᳚दमे स॒प्त रत्ना॒ दधा᳚नो॒ऽग्निर्होता॒ नि ष॑सादा॒ यजी᳚यान् ||{5/12}{3.8.12.5}{5.1.5}{5.1.1.5}{1129, 355, 3646} |
अ॒ग्निर्होता॒ न्य॑सीद॒द् यजी᳚यानु॒पस्थे᳚ मा॒तुः सु॑र॒भा, उ॑ लो॒के |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} युवा᳚ क॒विः पु॑रुनि॒ष्ठ ऋ॒तावा᳚ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ||{6/12}{3.8.12.6}{5.1.6}{5.1.1.6}{1130, 355, 3647} |
प्र णु त्यं विप्र॑मध्व॒रेषु॑ सा॒धुम॒ग्निं होता᳚रमीळते॒ नमो᳚भिः |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} आ यस्त॒तान॒ रोद॑सी, ऋ॒तेन॒ नित्यं᳚ मृजन्ति वा॒जिनं᳚ घृ॒तेन॑ ||{7/12}{3.8.13.1}{5.1.7}{5.1.1.7}{1131, 355, 3648} |
मा॒र्जा॒ल्यो᳚ मृज्यते॒ स्वे दमू᳚नाः कविप्रश॒स्तो, अति॑थिः शि॒वो नः॑ |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} स॒हस्र॑शृङ्गो वृष॒भस्तदो᳚जा॒ विश्वाँ᳚, अग्ने॒ सह॑सा॒ प्रास्य॒न्यान् ||{8/12}{3.8.13.2}{5.1.8}{5.1.1.8}{1132, 355, 3649} |
प्र स॒द्यो, अ॑ग्ने॒, अत्ये᳚ष्य॒न्याना॒विर्यस्मै॒ चारु॑तमो ब॒भूथ॑ |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} ई॒ळेन्यो᳚ वपु॒ष्यो᳚ वि॒भावा᳚ प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणाम् ||{9/12}{3.8.13.3}{5.1.9}{5.1.1.9}{1133, 355, 3650} |
तुभ्यं᳚ भरन्ति क्षि॒तयो᳚ यविष्ठ ब॒लिम॑ग्ने॒, अन्ति॑त॒ ओत दू॒रात् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} आ भन्दि॑ष्ठस्य सुम॒तिं चि॑किद्धि बृ॒हत्ते᳚, अग्ने॒ महि॒ शर्म॑ भ॒द्रम् ||{10/12}{3.8.13.4}{5.1.10}{5.1.1.10}{1134, 355, 3651} |
आद्य रथं᳚ भानुमो भानु॒मन्त॒मग्ने॒ तिष्ठ॑ यज॒तेभिः॒ सम᳚न्तम् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} वि॒द्वान् प॑थी॒नामु॒र्व१॑(अ॒)न्तरि॑क्ष॒मेह दे॒वान् ह॑वि॒रद्या᳚य वक्षि ||{11/12}{3.8.13.5}{5.1.11}{5.1.1.11}{1135, 355, 3652} |
अवो᳚चाम क॒वये॒ मेध्या᳚य॒ वचो᳚ व॒न्दारु॑ वृष॒भाय॒ वृष्णे᳚ |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्} गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वी᳚व रु॒क्ममु॑रु॒व्यञ्च॑मश्रेत् ||{12/12}{3.8.13.6}{5.1.12}{5.1.1.12}{1136, 355, 3653} |
[116] कुमारमिति द्वादशर्चस्य सूक्तस्य आत्रेयःकुमारः कमेतंविज्योतिषेत्यनयोर्जानोवृशोग्निस्त्रिष्टुप् अंत्याशक्वरी ( पाक्षिकोजरोवृशः सर्वसूक्तेपि । अत्रसर्वानुक्रमभाष्येजननाम्नऋषेः पुत्रोजानइत्येवनिर्णीतम् । जरनाग्नऋषेः पुत्रोजारोवृशइतितुसायनभाष्यम् । ) |
कु॒मा॒रं मा॒ता यु॑व॒तिः समु॑ब्धं॒ गुहा᳚ बिभर्ति॒ न द॑दाति पि॒त्रे |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्} अनी᳚कमस्य॒ न मि॒नज्जना᳚सः पु॒रः प॑श्यन्ति॒ निहि॑तमर॒तौ ||{1/12}{3.8.14.1}{5.2.1}{5.1.2.1}{1137, 356, 3654} |
कमे॒तं त्वं यु॑वते कुमा॒रं पेषी᳚ बिभर्षि॒ महि॑षी जजान |{जानोवृशः | अग्निः | त्रिष्टुप्} पू॒र्वीर्हि गर्भः॑ श॒रदो᳚ व॒वर्धाऽप॑श्यं जा॒तं यदसू᳚त मा॒ता ||{2/12}{3.8.14.2}{5.2.2}{5.1.2.2}{1138, 356, 3655} |
हिर᳚ण्यदन्तं॒ शुचि॑वर्णमा॒रात् क्षेत्रा᳚दपश्य॒मायु॑धा॒ मिमा᳚नम् |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्} द॒दा॒नो, अ॑स्मा, अ॒मृतं᳚ वि॒पृक्व॒त् किं माम॑नि॒न्द्राः कृ॑णवन्ननु॒क्थाः ||{3/12}{3.8.14.3}{5.2.3}{5.1.2.3}{1139, 356, 3656} |
क्षेत्रा᳚दपश्यं सनु॒तश्चर᳚न्तं सु॒मद् यू॒थं न पु॒रु शोभ॑मानम् |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्} न ता, अ॑गृभ्र॒न्नज॑निष्ट॒ हि षः पलि॑क्नी॒रिद् यु॑व॒तयो᳚ भवन्ति ||{4/12}{3.8.14.4}{5.2.4}{5.1.2.4}{1140, 356, 3657} |
के मे᳚ मर्य॒कं वि य॑वन्त॒ गोभि॒र्न येषां᳚ गो॒पा, अर॑णश्चि॒दास॑ |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्} य ईं᳚ जगृ॒भुरव॒ ते सृ॑ज॒न्त्वाजा᳚ति प॒श्व उप॑ नश्चिकि॒त्वान् ||{5/12}{3.8.14.5}{5.2.5}{5.1.2.5}{1141, 356, 3658} |
व॒सां राजा᳚नं वस॒तिं जना᳚ना॒मरा᳚तयो॒ नि द॑धु॒र्मर्त्ये᳚षु |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्} ब्रह्मा॒ण्यत्रे॒रव॒ तं सृ॑जन्तु निन्दि॒तारो॒ निन्द्या᳚सो भवन्तु ||{6/12}{3.8.14.6}{5.2.6}{5.1.2.6}{1142, 356, 3659} |
शुन॑श्चि॒च्छेपं॒ निदि॑तं स॒हस्रा॒द् यूपा᳚दमुञ्चो॒, अश॑मिष्ट॒ हि षः |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्} ए॒वास्मद॑ग्ने॒ वि मु॑मुग्धि॒ पाशा॒न् होत॑श्चिकित्व इ॒ह तू नि॒षद्य॑ ||{7/12}{3.8.15.1}{5.2.7}{5.1.2.7}{1143, 356, 3660} |
हृ॒णी॒यमा᳚नो॒, अप॒ हि मदैयेः॒ प्र मे᳚ दे॒वानां᳚ व्रत॒पा, उ॑वाच |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्} इन्द्रो᳚ वि॒द्वाँ, अनु॒ हि त्वा᳚ च॒चक्ष॒ तेना॒हम॑ग्ने॒, अनु॑शिष्ट॒ आगा᳚म् ||{8/12}{3.8.15.2}{5.2.8}{5.1.2.8}{1144, 356, 3661} |
वि ज्योति॑षा बृह॒ता भा᳚त्य॒ग्निरा॒विर्विश्वा᳚नि कृणुते महि॒त्वा |{जानोवृशः | अग्निः | त्रिष्टुप्} प्रादे᳚वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी᳚ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे᳚ ||{9/12}{3.8.15.3}{5.2.9}{5.1.2.9}{1145, 356, 3662} |
उ॒त स्वा॒नासो᳚ दि॒वि ष᳚न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा, उ॑ |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्} मदे᳚ चिदस्य॒ प्र रु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒, अदे᳚वीः ||{10/12}{3.8.15.4}{5.2.10}{5.1.2.10}{1146, 356, 3663} |
ए॒तं ते॒ स्तोमं᳚ तुविजात॒ विप्रो॒ रथं॒ न धीरः॒ स्वपा᳚, अतक्षम् |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्} यदीद॑ग्ने॒ प्रति॒ त्वं दे᳚व॒ हर्याः॒ स्व᳚र्वतीर॒प ए᳚ना जयेम ||{11/12}{3.8.15.5}{5.2.11}{5.1.2.11}{1147, 356, 3664} |
तु॒वि॒ग्रीवो᳚ वृष॒भो वा᳚वृधा॒नो᳚ऽश॒त्र्व१॑(अ॒)र्यः सम॑जाति॒ वेदः॑ |{आत्रेयःकुमारः | अग्निः | शक्वरी} इती॒मम॒ग्निम॒मृता᳚, अवोचन् ब॒र्हिष्म॑ते॒ मन॑वे॒ शर्म॑ यंसद्ध॒विष्म॑ते॒ मन॑वे॒ शर्म॑ यंसत् ||{12/12}{3.8.15.6}{5.2.12}{5.1.2.12}{1148, 356, 3665} |
[117] त्वमग्नइतिद्वादशर्चस्य सूक्तस्यात्रेयोवसुश्रुतोग्निस्तृतीयायामरुद्रुद्रविष्णवस्त्रिष्टुबाद्याविराट् | |
त्वम॑ग्ने॒ वरु॑णो॒ जाय॑से॒ यत् त्वं मि॒त्रो भ॑वसि॒ यत्समि॑द्धः |{आत्रेयो वसुश्रुतः | अग्निः | विराट्} त्वे विश्वे᳚ सहसस्पुत्र दे॒वास्त्वमिन्द्रो᳚ दा॒शुषे॒ मर्त्या᳚य ||{1/12}{3.8.16.1}{5.3.1}{5.1.3.1}{1149, 357, 3666} |
त्वम᳚र्य॒मा भ॑वसि॒ यत् क॒नीनां॒ नाम॑ स्वधाव॒न् गुह्यं᳚ बिभर्षि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} अ॒ञ्जन्ति॑ मि॒त्रं सुधि॑तं॒ न गोभि॒र्यद् दम्प॑ती॒ सम॑नसा कृ॒णोषि॑ ||{2/12}{3.8.16.2}{5.3.2}{5.1.3.2}{1150, 357, 3667} |
तव॑ श्रि॒ये म॒रुतो᳚ मर्जयन्त॒ रुद्र॒ यत्ते॒ जनि॑म॒ चारु॑ चि॒त्रम् |{आत्रेयो वसुश्रुतः | मरुद्रुद्रविष्णवः | त्रिष्टुप्} प॒दं यद्विष्णो᳚रुप॒मं नि॒धायि॒ तेन॑ पासि॒ गुह्यं॒ नाम॒ गोना᳚म् ||{3/12}{3.8.16.3}{5.3.3}{5.1.3.3}{1151, 357, 3668} |
तव॑ श्रि॒या सु॒दृशो᳚ देव दे॒वाः पु॒रू दधा᳚ना, अ॒मृतं᳚ सपन्त |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} होता᳚रम॒ग्निं मनु॑षो॒ नि षे᳚दुर्दश॒स्यन्त॑ उ॒शिजः॒ शंस॑मा॒योः ||{4/12}{3.8.16.4}{5.3.4}{5.1.3.4}{1152, 357, 3669} |
न त्वद्धोता॒ पूर्वो᳚, अग्ने॒ यजी᳚या॒न् न काव्यैः᳚ प॒रो, अ॑स्ति स्वधावः |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} वि॒शश्च॒ यस्या॒, अति॑थि॒र्भवा᳚सि॒ स य॒ज्ञेन॑ वनवद्देव॒ मर्ता॑न् ||{5/12}{3.8.16.5}{5.3.5}{5.1.3.5}{1153, 357, 3670} |
व॒यम॑ग्ने वनुयाम॒ त्वोता᳚ वसू॒यवो᳚ ह॒विषा॒ बुध्य॑मानाः |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} व॒यं स॑म॒र्ये वि॒दथे॒ष्वह्नां᳚ व॒यं रा॒या स॑हसस्पुत्र॒ मर्ता॑न् ||{6/12}{3.8.16.6}{5.3.6}{5.1.3.6}{1154, 357, 3671} |
यो न॒ आगो᳚, अ॒भ्येनो॒ भरा॒त्यधीद॒घम॒घशं᳚से दधात |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} ज॒ही चि॑कित्वो, अ॒भिश॑स्तिमे॒तामग्ने॒ यो नो᳚ म॒र्चय॑ति द्व॒येन॑ ||{7/12}{3.8.17.1}{5.3.7}{5.1.3.7}{1155, 357, 3672} |
त्वाम॒स्या व्युषि॑ देव॒ पूर्वे᳚ दू॒तं कृ᳚ण्वा॒ना, अ॑यजन्त ह॒व्यैः |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} सं॒स्थे यद॑ग्न॒ ईय॑से रयी॒णां दे॒वो मर्तै॒र्वसु॑भिरि॒ध्यमा᳚नः ||{8/12}{3.8.17.2}{5.3.8}{5.1.3.8}{1156, 357, 3673} |
अव॑ स्पृधि पि॒तरं॒ योधि॑ वि॒द्वान् पु॒त्रो यस्ते᳚ सहसः सून ऊ॒हे |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} क॒दा चि॑कित्वो, अ॒भि च॑क्षसे॒ नोऽग्ने᳚ क॒दाँ, ऋ॑त॒चिद् या᳚तयासे ||{9/12}{3.8.17.3}{5.3.9}{5.1.3.9}{1157, 357, 3674} |
भूरि॒ नाम॒ वन्द॑मानो दधाति पि॒ता व॑सो॒ यदि॒ तज्जो॒षया᳚से |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} कु॒विद्दे॒वस्य॒ सह॑सा चका॒नः सु॒म्नम॒ग्निर्व॑नते वावृधा॒नः ||{10/12}{3.8.17.4}{5.3.10}{5.1.3.10}{1158, 357, 3675} |
त्वम॒ङ्ग ज॑रि॒तारं᳚ यविष्ठ॒ विश्वा᳚न्यग्ने दुरि॒ताति॑ पर्षि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} स्ते॒ना, अ॑दृश्रन् रि॒पवो॒ जना॒सोऽज्ञा᳚तकेता वृजि॒ना, अ॑भूवन् ||{11/12}{3.8.17.5}{5.3.11}{5.1.3.11}{1159, 357, 3676} |
इ॒मे यामा᳚सस्त्व॒द्रिग॑भूव॒न् वस॑वे वा॒ तदिदागो᳚, अवाचि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} नाहा॒यम॒ग्निर॒भिश॑स्तये नो॒ न रीष॑ते वावृधा॒नः परा᳚ दात् ||{12/12}{3.8.17.6}{5.3.12}{5.1.3.12}{1160, 357, 3677} |
[118] त्वामग्नइत्येकादशर्चस्य सूक्तस्यात्रेयोवसुश्रुतोग्निस्त्रिष्टुप् | |
त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू᳚नाम॒भि प्र म᳚न्दे, अध्व॒रेषु॑ राजन् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} त्वया॒ वाजं᳚ वाज॒यन्तो᳚ जयेमा॒ऽभि ष्या᳚म पृत्सु॒तीर्मर्त्या᳚नाम् ||{1/11}{3.8.18.1}{5.4.1}{5.1.4.1}{1161, 358, 3678} |
ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नो᳚ वि॒भुर्वि॒भावा᳚ सु॒दृशी᳚को, अ॒स्मे |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} सु॒गा॒र्ह॒प॒त्याः समिषो᳚ दिदीह्यस्म॒द्र्य१॑(अ॒)क् सं मि॑मीहि॒ श्रवां᳚सि ||{2/11}{3.8.18.2}{5.4.2}{5.1.4.2}{1162, 358, 3679} |
वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षीणां॒ शुचिं᳚ पाव॒कं घृ॒तपृ॑ष्ठम॒ग्निम् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} नि होता᳚रं विश्व॒विदं᳚ दधिध्वे॒ स दे॒वेषु॑ वनते॒ वार्या᳚णि ||{3/11}{3.8.18.3}{5.4.3}{5.1.4.3}{1163, 358, 3680} |
जु॒षस्वा᳚ग्न॒ इळ॑या स॒जोषा॒ यत॑मानो र॒श्मिभिः॒ सूर्य॑स्य |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} जु॒षस्व॑ नः स॒मिधं᳚ जातवेद॒ आ च॑ दे॒वान् ह॑वि॒रद्या᳚य वक्षि ||{4/11}{3.8.18.4}{5.4.4}{5.1.4.4}{1164, 358, 3681} |
जुष्टो॒ दमू᳚ना॒, अति॑थिर्दुरो॒ण इ॒मं नो᳚ य॒ज्ञमुप॑ याहि वि॒द्वान् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} विश्वा᳚, अग्ने, अभि॒युजो᳚ वि॒हत्या᳚ शत्रूय॒तामा भ॑रा॒ भोज॑नानि ||{5/11}{3.8.18.5}{5.4.5}{5.1.4.5}{1165, 358, 3682} |
व॒धेन॒ दस्युं॒ प्र हि चा॒तय॑स्व॒ वयः॑ कृण्वा॒नस्त॒न्वे॒३॑(ए॒) स्वायै᳚ |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} पिप॑र्षि॒ यत् स॑हसस्पुत्र दे॒वान् त्सो, अ॑ग्ने पाहि नृतम॒ वाजे᳚, अ॒स्मान् ||{6/11}{3.8.19.1}{5.4.6}{5.1.4.6}{1166, 358, 3683} |
व॒यं ते᳚, अग्न उ॒क्थैर्वि॑धेम व॒यं ह॒व्यैः पा᳚वक भद्रशोचे |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} अ॒स्मे र॒यिं वि॒श्ववा᳚रं॒ समि᳚न्वा॒स्मे विश्वा᳚नि॒ द्रवि॑णानि धेहि ||{7/11}{3.8.19.2}{5.4.7}{5.1.4.7}{1167, 358, 3684} |
अ॒स्माक॑मग्ने, अध्व॒रं जु॑षस्व॒ सह॑सः सूनो त्रिषधस्थ ह॒व्यम् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} व॒यं दे॒वेषु॑ सु॒कृतः॑ स्याम॒ शर्म॑णा नस्त्रि॒वरू᳚थेन पाहि ||{8/11}{3.8.19.3}{5.4.8}{5.1.4.8}{1168, 358, 3685} |
विश्वा᳚नि नो दु॒र्गहा᳚ जातवेदः॒ सिन्धुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} अग्ने᳚, अत्रि॒वन्नम॑सा गृणा॒नो॒३॑(ओ॒)ऽस्माकं᳚ बोध्यवि॒ता त॒नूना᳚म् ||{9/11}{3.8.19.4}{5.4.9}{5.1.4.9}{1169, 358, 3686} |
यस्त्वा᳚ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} जात॑वेदो॒ यशो᳚, अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने, अमृत॒त्वम॑श्याम् ||{10/11}{3.8.19.5}{5.4.10}{5.1.4.10}{1170, 358, 3687} |
यस्मै॒ त्वं सु॒कृते᳚ जातवेद उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नम् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्} अ॒श्विनं॒ स पु॒त्रिणं᳚ वी॒रव᳚न्तं॒ गोम᳚न्तं र॒यिं न॑शते स्व॒स्ति ||{11/11}{3.8.19.6}{5.4.11}{5.1.4.11}{1171, 358, 3688} |
[119] सुसमिद्धायेत्येकादशर्चस्य सूक्तस्यात्रेयो वसुश्रुतः इध्मोनराशंस इळोबर्हिर्देवीर्द्वार उषासानक्तादैव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पति स्वाहाकृतयो गायत्री | |
सुस॑मिद्धाय शो॒चिषे᳚ घृ॒तं ती॒व्रं जु॑होतन |{आत्रेयो वसुश्रुतः | इध्मः समिद्धोऽग्निर्वा | गायत्री} अ॒ग्नये᳚ जा॒तवे᳚दसे ||{1/11}{3.8.20.1}{5.5.1}{5.1.5.1}{1172, 359, 3689} |
नरा॒शंसः॑ सुषूदती॒मं य॒ज्ञमदा᳚भ्यः |{आत्रेयो वसुश्रुतः | नराशंसः | गायत्री} क॒विर्हि मधु॑हस्त्यः ||{2/11}{3.8.20.2}{5.5.2}{5.1.5.2}{1173, 359, 3690} |
ई॒ळि॒तो, अ॑ग्न॒ आ व॒हेन्द्रं᳚ चि॒त्रमि॒ह प्रि॒यम् |{आत्रेयो वसुश्रुतः | इळः | गायत्री} सु॒खै रथे᳚भिरू॒तये᳚ ||{3/11}{3.8.20.3}{5.5.3}{5.1.5.3}{1174, 359, 3691} |
ऊर्ण᳚म्रदा॒ वि प्र॑थस्वा॒ऽभ्य१॑(अ॒)र्का, अ॑नूषत |{आत्रेयो वसुश्रुतः | बर्हिः | गायत्री} भवा᳚ नः शुभ्र सा॒तये᳚ ||{4/11}{3.8.20.4}{5.5.4}{5.1.5.4}{1175, 359, 3692} |
देवी᳚र्द्वारो॒ वि श्र॑यध्वं सुप्राय॒णा न॑ ऊ॒तये᳚ |{आत्रेयो वसुश्रुतः | देवीर्द्वारः | गायत्री} प्रप्र॑ य॒ज्ञं पृ॑णीतन ||{5/11}{3.8.20.5}{5.5.5}{5.1.5.5}{1176, 359, 3693} |
सु॒प्रती᳚के वयो॒वृधा᳚ य॒ह्वी, ऋ॒तस्य॑ मा॒तरा᳚ |{आत्रेयो वसुश्रुतः | उषसानक्ता | गायत्री} दो॒षामु॒षास॑मीमहे ||{6/11}{3.8.21.1}{5.5.6}{5.1.5.6}{1177, 359, 3694} |
वात॑स्य॒ पत्म᳚न्नीळि॒ता दैव्या॒ होता᳚रा॒ मनु॑षः |{आत्रेयो वसुश्रुतः | दैव्यौ होतारौ प्रचेतसौ | गायत्री} इ॒मं नो᳚ य॒ज्ञमा ग॑तम् ||{7/11}{3.8.21.2}{5.5.7}{5.1.5.7}{1178, 359, 3695} |
इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ |{आत्रेयो वसुश्रुतः | तिस्रो देव्यः सरस्वतीळाभारत्यः | गायत्री} ब॒र्हिः सी᳚दन्त्व॒स्रिधः॑ ||{8/11}{3.8.21.3}{5.5.8}{5.1.5.8}{1179, 359, 3696} |
शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना᳚ |{आत्रेयो वसुश्रुतः | त्वष्टा | गायत्री} य॒ज्ञेय॑ज्ञे न॒ उद॑व ||{9/11}{3.8.21.4}{5.5.9}{5.1.5.9}{1180, 359, 3697} |
यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या॒ नामा᳚नि |{आत्रेयो वसुश्रुतः | वनस्पतिः | गायत्री} तत्र॑ ह॒व्यानि॑ गामय ||{10/11}{3.8.21.5}{5.5.10}{5.1.5.10}{1181, 359, 3698} |
स्वाहा॒ग्नये॒ वरु॑णाय॒ स्वाहेन्द्रा᳚य म॒रुद्भ्यः॑ |{आत्रेयो वसुश्रुतः | स्वाहाकृतयः | गायत्री} स्वाहा᳚ दे॒वेभ्यो᳚ ह॒विः ||{11/11}{3.8.21.6}{5.5.11}{5.1.5.11}{1182, 359, 3699} |
[120] अग्निंतमिति दशर्चर्स्य सूक्तस्यात्रेयोवसुश्रुतोग्निपङ्क्तिः | |
अ॒ग्निं तं म᳚न्ये॒ यो वसु॒रस्तं॒ यं यन्ति॑ धे॒नवः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} अस्त॒मर्व᳚न्त आ॒शवोऽस्तं॒ नित्या᳚सो वा॒जिन॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{1/10}{3.8.22.1}{5.6.1}{5.1.6.1}{1183, 360, 3700} |
सो, अ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒यन्ति॑ धे॒नवः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} समर्व᳚न्तो रघु॒द्रुवः॒ सं सु॑जा॒तासः॑ सू॒रय॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{2/10}{3.8.22.2}{5.6.2}{5.1.6.2}{1184, 360, 3701} |
अ॒ग्निर्हि वा॒जिनं᳚ वि॒शे ददा᳚ति वि॒श्वच॑र्षणिः |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} अ॒ग्नी रा॒ये स्वा॒भुवं॒ स प्री॒तो या᳚ति॒ वार्य॒मिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{3/10}{3.8.22.3}{5.6.3}{5.1.6.3}{1185, 360, 3702} |
आ ते᳚, अग्न इधीमहि द्यु॒मन्तं᳚ देवा॒जर᳚म् |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} यद्ध॒ स्या ते॒ पनी᳚यसी स॒मिद् दी॒दय॑ति॒ द्यवीषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{4/10}{3.8.22.4}{5.6.4}{5.1.6.4}{1186, 360, 3703} |
आ ते᳚, अग्न ऋ॒चा ह॒विः शुक्र॑स्य शोचिषस्पते |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} सुश्च᳚न्द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒ट् तुभ्यं᳚ हूयत॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{5/10}{3.8.22.5}{5.6.5}{5.1.6.5}{1187, 360, 3704} |
प्रो त्ये, अ॒ग्नयो॒ऽग्निषु॒ विश्वं᳚ पुष्यन्ति॒ वार्य᳚म् |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} ते हि᳚न्विरे॒ त इ᳚न्विरे॒ त इ॑षण्यन्त्यानु॒षगिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{6/10}{3.8.23.1}{5.6.6}{5.1.6.6}{1188, 360, 3705} |
तव॒ त्ये, अ॑ग्ने, अ॒र्चयो॒ महि᳚ व्राधन्त वा॒जिनः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} ये पत्व॑भिः श॒फानां᳚ व्र॒जा भु॒रन्त॒ गोना॒मिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{7/10}{3.8.23.2}{5.6.7}{5.1.6.7}{1189, 360, 3706} |
नवा᳚ नो, अग्न॒ आ भ॑र स्तो॒तृभ्यः॑ सुक्षि॒तीरिषः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} ते स्या᳚म॒ य आ᳚नृ॒चुस्त्वादू᳚तासो॒ दमे᳚दम॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{8/10}{3.8.23.3}{5.6.8}{5.1.6.8}{1190, 360, 3707} |
उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी᳚ श्रीणीष आ॒सनि॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} उ॒तो न॒ उत् पु॑पूर्या, उ॒क्थेषु॑ शवसस्पत॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{9/10}{3.8.23.4}{5.6.9}{5.1.6.9}{1191, 360, 3708} |
ए॒वाँ, अ॒ग्निम॑जुर्यमुर्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक् |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः} दध॑द॒स्मे सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॒मिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{10/10}{3.8.23.5}{5.6.10}{5.1.6.10}{1192, 360, 3709} |
[121] सखायःसागिति दशर्चस्य सूक्तस्यात्रेयइषोग्निरनुष्टुबन्त्यापङ्क्तिः | |
सखा᳚यः॒ सं वः॑ स॒म्यञ्च॒मिषं॒ स्तोमं᳚ चा॒ग्नये᳚ |{आत्रेय इषः | अग्निः | अनुष्टुप्} वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ||{1/10}{3.8.24.1}{5.7.1}{5.1.7.1}{1193, 361, 3710} |
कुत्रा᳚ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो᳚ नृ॒षद॑ने |{आत्रेय इषः | अग्निः | अनुष्टुप्} अर्ह᳚न्तश्चि॒द् यमि᳚न्ध॒ते सं᳚ज॒नय᳚न्ति ज॒न्तवः॑ ||{2/10}{3.8.24.2}{5.7.2}{5.1.7.2}{1194, 361, 3711} |
सं यदि॒षो वना᳚महे॒ सं ह॒व्या मानु॑षाणाम् |{आत्रेय इषः | अग्निः | अनुष्टुप्} उ॒त द्यु॒म्नस्य॒ शव॑स ऋ॒तस्य॑ र॒श्मिमा द॑दे ||{3/10}{3.8.24.3}{5.7.3}{5.1.7.3}{1195, 361, 3712} |
स स्मा᳚ कृणोति के॒तुमा नक्तं᳚ चिद्दू॒र आ स॒ते |{आत्रेय इषः | अग्निः | अनुष्टुप्} पा॒व॒को यद् वन॒स्पती॒न् प्र स्मा᳚ मि॒नात्य॒जरः॑ ||{4/10}{3.8.24.4}{5.7.4}{5.1.7.4}{1196, 361, 3713} |
अव॑ स्म॒ यस्य॒ वेष॑णे॒ स्वेदं᳚ प॒थिषु॒ जुह्व॑ति |{आत्रेय इषः | अग्निः | अनुष्टुप्} अ॒भीमह॒ स्वजे᳚न्यं॒ भूमा᳚ पृ॒ष्ठेव॑ रुरुहुः ||{5/10}{3.8.24.5}{5.7.5}{5.1.7.5}{1197, 361, 3714} |
यं मर्त्यः॑ पुरु॒स्पृहं᳚ वि॒दद् विश्व॑स्य॒ धाय॑से |{आत्रेय इषः | अग्निः | अनुष्टुप्} प्र स्वाद॑नं पितू॒नामस्त॑तातिं चिदा॒यवे᳚ ||{6/10}{3.8.25.1}{5.7.6}{5.1.7.6}{1198, 361, 3715} |
स हि ष्मा॒ धन्वाक्षि॑तं॒ दाता॒ न दात्या प॒शुः |{आत्रेय इषः | अग्निः | अनुष्टुप्} हिरि॑श्मश्रुः॒ शुचि॑दन्नृ॒भुरनि॑भृष्टतविषिः ||{7/10}{3.8.25.2}{5.7.7}{5.1.7.7}{1199, 361, 3716} |
शुचिः॑ ष्म॒ यस्मा᳚, अत्रि॒वत् प्र स्वधि॑तीव॒ रीय॑ते |{आत्रेय इषः | अग्निः | अनुष्टुप्} सु॒षूर॑सूत मा॒ता क्रा॒णा यदा᳚न॒शे भग᳚म् ||{8/10}{3.8.25.3}{5.7.8}{5.1.7.8}{1200, 361, 3717} |
आ यस्ते᳚ सर्पिरासु॒तेऽग्ने॒ शमस्ति॒ धाय॑से |{आत्रेय इषः | अग्निः | अनुष्टुप्} ऐषु॑ द्यु॒म्नमु॒त श्रव॒ आ चि॒त्तं मर्त्ये᳚षु धाः ||{9/10}{3.8.25.4}{5.7.9}{5.1.7.9}{1201, 361, 3718} |
इति॑ चिन्म॒न्युम॒ध्रिज॒स्त्वादा᳚त॒मा प॒शुं द॑दे |{आत्रेय इषः | अग्निः | पङ्क्तिः} आद॑ग्ने॒, अपृ॑ण॒तोऽत्रिः॑ सासह्या॒द् दस्यू᳚नि॒षः सा᳚सह्या॒न्नॄन् ||{10/10}{3.8.25.5}{5.7.10}{5.1.7.10}{1202, 361, 3719} |
[122] त्वामग्नऋतायवइति सप्तर्चस्य सूक्तस्यात्रेय इषोग्निर्जगती | |
त्वाम॑ग्न ऋता॒यवः॒ समी᳚धिरे प्र॒त्नं प्र॒त्नास॑ ऊ॒तये᳚ सहस्कृत |{आत्रेय इषः | अग्निः | जगती} पु॒रु॒श्च॒न्द्रं य॑ज॒तं वि॒श्वधा᳚यसं॒ दमू᳚नसं गृ॒हप॑तिं॒ वरे᳚ण्यम् ||{1/7}{3.8.26.1}{5.8.1}{5.1.8.1}{1203, 362, 3720} |
त्वाम॑ग्ने॒, अति॑थिं पू॒र्व्यं विशः॑ शो॒चिष्के᳚शं गृ॒हप॑तिं॒ नि षे᳚दिरे |{आत्रेय इषः | अग्निः | जगती} बृ॒हत्के᳚तुं पुरु॒रूपं᳚ धन॒स्पृतं᳚ सु॒शर्मा᳚णं॒ स्वव॑सं जर॒द्विष᳚म् ||{2/7}{3.8.26.2}{5.8.2}{5.1.8.2}{1204, 362, 3721} |
त्वाम॑ग्ने॒ मानु॑षीरीळते॒ विशो᳚ होत्रा॒विदं॒ विवि॑चिं रत्न॒धात॑मम् |{आत्रेय इषः | अग्निः | जगती} गुहा॒ सन्तं᳚ सुभग वि॒श्वद॑र्शतं तुविष्व॒णसं᳚ सु॒यजं᳚ घृत॒श्रिय᳚म् ||{3/7}{3.8.26.3}{5.8.3}{5.1.8.3}{1205, 362, 3722} |
त्वाम॑ग्ने धर्ण॒सिं वि॒श्वधा᳚ व॒यं गी॒र्भिर्गृ॒णन्तो॒ नम॒सोप॑ सेदिम |{आत्रेय इषः | अग्निः | जगती} स नो᳚ जुषस्व समिधा॒नो, अ᳚ङ्गिरो दे॒वो मर्त॑स्य य॒शसा᳚ सुदी॒तिभिः॑ ||{4/7}{3.8.26.4}{5.8.4}{5.1.8.4}{1206, 362, 3723} |
त्वम॑ग्ने पुरु॒रूपो᳚ वि॒शेवि॑शे॒ वयो᳚ दधासि प्र॒त्नथा᳚ पुरुष्टुत |{आत्रेय इषः | अग्निः | जगती} पु॒रूण्यन्ना॒ सह॑सा॒ वि रा᳚जसि॒ त्विषिः॒ सा ते᳚ तित्विषा॒णस्य॒ नाधृषे᳚ ||{5/7}{3.8.26.5}{5.8.5}{5.1.8.5}{1207, 362, 3724} |
त्वाम॑ग्ने समिधा॒नं य॑विष्ठ्य दे॒वा दू॒तं च॑क्रिरे हव्य॒वाह॑नम् |{आत्रेय इषः | अग्निः | जगती} उ॒रु॒ज्रय॑सं घृ॒तयो᳚नि॒माहु॑तं त्वे॒षं चक्षु॑र्दधिरे चोद॒यन्म॑ति ||{6/7}{3.8.26.6}{5.8.6}{5.1.8.6}{1208, 362, 3725} |
त्वाम॑ग्ने प्र॒दिव॒ आहु॑तं घृ॒तैः सु᳚म्ना॒यवः॑ सुष॒मिधा॒ समी᳚धिरे |{आत्रेय इषः | अग्निः | जगती} स वा᳚वृधा॒न ओष॑धीभिरुक्षि॒तो॒३॑(ओ॒)ऽभि ज्रयां᳚सि॒ पार्थि॑वा॒ वि ति॑ष्ठसे ||{7/7}{3.8.26.7}{5.8.7}{5.1.8.7}{1209, 362, 3726} |