|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (अष्टक: 05) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention{अष्टक,अध्याय,वर्ग,मंत्र}{मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक मन्त्र संख्या,ऋक्संहित सूक्त संख्या,ऋक्संहित मन्त्र संख्या}
[Last updated on: 16-Mar-2025]

[1] स्तुषेनरेत्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोश्विनौत्रिष्टुप् |
स्तु॒षे नरा᳚ दि॒वो, अ॒स्य प्र॒सन्ता॒श्विना᳚ हुवे॒ जर॑माणो, अ॒र्कैः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

या स॒द्य उ॒स्रा व्युषि॒ ज्मो, अन्ता॒न्युयू᳚षतः॒ पर्यु॒रू वरां᳚सि ||{1/11}{5.1.1.1}{6.62.1}{6.6.1.1}{1, 503, 5016}

ता य॒ज्ञमा शुचि॑भिश्चक्रमा॒णा रथ॑स्य भा॒नुं रु॑रुचू॒ रजो᳚भिः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

पु॒रू वरां॒स्यमि॑ता॒ मिमा᳚ना॒पो धन्वा॒न्यति॑ याथो॒, अज्रा॑न् ||{2/11}{5.1.1.2}{6.62.2}{6.6.1.2}{2, 503, 5017}

ता ह॒ त्यद्व॒र्तिर्यदर॑ध्रमुग्रे॒त्था धिय॑ ऊहथुः॒ शश्व॒दश्वैः᳚ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

मनो᳚जवेभिरिषि॒रैः श॒यध्यै॒ परि॒ व्यथि॑र्दा॒शुषो॒ मर्त्य॑स्य ||{3/11}{5.1.1.3}{6.62.3}{6.6.1.3}{3, 503, 5018}

ता नव्य॑सो॒ जर॑माणस्य॒ मन्मोप॑ भूषतो युयुजा॒नस॑प्ती |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

शुभं॒ पृक्ष॒मिष॒मूर्जं॒ वह᳚न्ता॒ होता᳚ यक्षत्प्र॒त्नो, अ॒ध्रुग्युवा᳚ना ||{4/11}{5.1.1.4}{6.62.4}{6.6.1.4}{4, 503, 5019}

ता व॒ल्गू द॒स्रा पु॑रु॒शाक॑तमा प्र॒त्ना नव्य॑सा॒ वच॒सा वि॑वासे |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

या शंस॑ते स्तुव॒ते शम्भ॑विष्ठा बभू॒वतु॑र्गृण॒ते चि॒त्ररा᳚ती ||{5/11}{5.1.1.5}{6.62.5}{6.6.1.5}{5, 503, 5020}

ता भु॒ज्युं विभि॑र॒द्भ्यः स॑मु॒द्रात्तुग्र॑स्य सू॒नुमू᳚हथू॒ रजो᳚भिः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जन्ता᳚ पत॒त्रिभि॒रर्ण॑सो॒ निरु॒पस्था᳚त् ||{6/11}{5.1.2.1}{6.62.6}{6.6.1.6}{6, 503, 5021}

वि ज॒युषा᳚ रथ्या यात॒मद्रिं᳚ श्रु॒तं हवं᳚ वृषणा वध्रिम॒त्याः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

द॒श॒स्यन्ता᳚ श॒यवे᳚ पिप्यथु॒र्गामिति॑ च्यवाना सुम॒तिं भु॑रण्यू ||{7/11}{5.1.2.2}{6.62.7}{6.6.1.7}{7, 503, 5022}

यद्रो᳚दसी प्र॒दिवो॒, अस्ति॒ भूमा॒ हेळो᳚ दे॒वाना᳚मु॒त म॑र्त्य॒त्रा |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

तदा᳚दित्या वसवो रुद्रियासो रक्षो॒युजे॒ तपु॑र॒घं द॑धात ||{8/11}{5.1.2.3}{6.62.8}{6.6.1.8}{8, 503, 5023}

य ईं॒ राजा᳚नावृतु॒था वि॒दध॒द्रज॑सो मि॒त्रो वरु॑ण॒श्चिके᳚तत् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

ग॒म्भी॒राय॒ रक्ष॑से हे॒तिम॑स्य॒ द्रोघा᳚य चि॒द्वच॑स॒ आन॑वाय ||{9/11}{5.1.2.4}{6.62.9}{6.6.1.9}{9, 503, 5024}

अन्त॑रैश्च॒क्रैस्तन॑याय व॒र्तिर्द्यु॒मता या᳚तं नृ॒वता॒ रथे᳚न |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

सनु॑त्येन॒ त्यज॑सा॒ मर्त्य॑स्य वनुष्य॒तामपि॑ शी॒र्षा व॑वृक्तम् ||{10/11}{5.1.2.5}{6.62.10}{6.6.1.10}{10, 503, 5025}

आ प॑र॒माभि॑रु॒त म॑ध्य॒माभि᳚र्नि॒युद्भि᳚र्यातमव॒माभि॑र॒र्वाक् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

दृ॒ळ्हस्य॑ चि॒द्गोम॑तो॒ वि व्र॒जस्य॒ दुरो᳚ वर्तं गृण॒ते चि॑त्रराती ||{11/11}{5.1.2.6}{6.62.11}{6.6.1.11}{11, 503, 5026}

[2] कत्येत्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोश्विनौस्त्रिष्टुबन्त्याविराळैकपदा |
क्व१॑(अ॒) त्या व॒ल्गू पु॑रुहू॒ताद्य दू॒तो न स्तोमो᳚ऽविद॒न्नम॑स्वान् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

आ यो, अ॒र्वाङ्नास॑त्या व॒वर्त॒ प्रेष्ठा॒ ह्यस॑थो, अस्य॒ मन्म॑न् ||{1/11}{5.1.3.1}{6.63.1}{6.6.2.1}{12, 504, 5027}

अरं᳚ मे गन्तं॒ हव॑नाया॒स्मै गृ॑णा॒ना यथा॒ पिबा᳚थो॒, अन्धः॑ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

परि॑ ह॒ त्यद्व॒र्तिर्या᳚थो रि॒षो न यत्परो॒ नान्त॑रस्तुतु॒र्यात् ||{2/11}{5.1.3.2}{6.63.2}{6.6.2.2}{13, 504, 5028}

अका᳚रि वा॒मन्ध॑सो॒ वरी᳚म॒न्नस्ता᳚रि ब॒र्हिः सु॑प्राय॒णत॑मम् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

उ॒त्ता॒नह॑स्तो युव॒युर्व॑व॒न्दा वां॒ नक्ष᳚न्तो॒, अद्र॑य आञ्जन् ||{3/11}{5.1.3.3}{6.63.3}{6.6.2.3}{14, 504, 5029}

ऊ॒र्ध्वो वा᳚म॒ग्निर॑ध्व॒रेष्व॑स्था॒त्प्र रा॒तिरे᳚ति जू॒र्णिनी᳚ घृ॒ताची᳚ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

प्र होता᳚ गू॒र्तम॑ना, उरा॒णोऽयु॑क्त॒ यो नास॑त्या॒ हवी᳚मन् ||{4/11}{5.1.3.4}{6.63.4}{6.6.2.4}{15, 504, 5030}

अधि॑ श्रि॒ये दु॑हि॒ता सूर्य॑स्य॒ रथं᳚ तस्थौ पुरुभुजा श॒तोति᳚म् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

प्र मा॒याभि᳚र्मायिना भूत॒मत्र॒ नरा᳚ नृतू॒ जनि॑मन्‌ य॒ज्ञिया᳚नाम् ||{5/11}{5.1.3.5}{6.63.5}{6.6.2.5}{16, 504, 5031}

यु॒वं श्री॒भिर्द॑र्श॒ताभि॑रा॒भिः शु॒भे पु॒ष्टिमू᳚हथुः सू॒र्यायाः᳚ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

प्र वां॒ वयो॒ वपु॒षेऽनु॑ पप्त॒न्नक्ष॒द्वाणी॒ सुष्टु॑ता धिष्ण्या वाम् ||{6/11}{5.1.4.1}{6.63.6}{6.6.2.6}{17, 504, 5032}

आ वां॒ वयोऽश्वा᳚सो॒ वहि॑ष्ठा, अ॒भि प्रयो᳚ नासत्या वहन्तु |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

प्र वां॒ रथो॒ मनो᳚जवा, असर्जी॒षः पृ॒क्ष इ॒षिधो॒, अनु॑ पू॒र्वीः ||{7/11}{5.1.4.2}{6.63.7}{6.6.2.7}{18, 504, 5033}

पु॒रु हि वां᳚ पुरुभुजा दे॒ष्णं धे॒नुं न॒ इषं᳚ पिन्वत॒मस॑क्राम् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

स्तुत॑श्च वां माध्वी सुष्टु॒तिश्च॒ रसा᳚श्च॒ ये वा॒मनु॑ रा॒तिमग्म॑न् ||{8/11}{5.1.4.3}{6.63.8}{6.6.2.8}{19, 504, 5034}

उ॒त म॑ ऋ॒ज्रे पुर॑यस्य र॒घ्वी सु॑मी॒ळ्हे श॒तं पे᳚रु॒के च॑ प॒क्वा |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

शा॒ण्डो दा᳚द्धिर॒णिनः॒ स्मद्दि॑ष्टी॒न्दश॑ व॒शासो᳚, अभि॒षाच॑ ऋ॒ष्वान् ||{9/11}{5.1.4.4}{6.63.9}{6.6.2.9}{20, 504, 5035}

सं वां᳚ श॒ता ना᳚सत्या स॒हस्राश्वा᳚नां पुरु॒पन्था᳚ गि॒रे दा᳚त् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

भ॒रद्वा᳚जाय वीर॒ नू गि॒रे दा᳚द्ध॒ता रक्षां᳚सि पुरुदंससा स्युः ||{10/11}{5.1.4.5}{6.63.10}{6.6.2.10}{21, 504, 5036}

आ वां᳚ सु॒म्ने वरि॑मन्‌ त्सू॒रिभिः॑ ष्याम् ||{बार्हस्पत्यो भरद्वाजः | अश्विनौ | एकपदाविराट्}{11/11}{5.1.4.6}{6.63.11}{6.6.2.11}{22, 504, 5037}
[3] उदुश्रियइतिषडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजउषास्त्रिष्टुप् |
उदु॑ श्रि॒य उ॒षसो॒ रोच॑माना॒, अस्थु॑र॒पां नोर्मयो॒ रुश᳚न्तः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

कृ॒णोति॒ विश्वा᳚ सु॒पथा᳚ सु॒गान्यभू᳚दु॒ वस्वी॒ दक्षि॑णा म॒घोनी᳚ ||{1/6}{5.1.5.1}{6.64.1}{6.6.3.1}{23, 505, 5038}

भ॒द्रा द॑दृक्ष उर्वि॒या वि भा॒स्युत्ते᳚ शो॒चिर्भा॒नवो॒ द्याम॑पप्तन् |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

आ॒विर्वक्षः॑ कृणुषे शु॒म्भमा॒नोषो᳚ देवि॒ रोच॑माना॒ महो᳚भिः ||{2/6}{5.1.5.2}{6.64.2}{6.6.3.2}{24, 505, 5039}

वह᳚न्ति सीमरु॒णासो॒ रुश᳚न्तो॒ गावः॑ सु॒भगा᳚मुर्वि॒या प्र॑था॒नाम् |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

अपे᳚जते॒ शूरो॒, अस्ते᳚व॒ शत्रू॒न्‌ बाध॑ते॒ तमो᳚, अजि॒रो न वोळ्हा᳚ ||{3/6}{5.1.5.3}{6.64.3}{6.6.3.3}{25, 505, 5040}

सु॒गोत ते᳚ सु॒पथा॒ पर्व॑तेष्ववा॒ते, अ॒पस्त॑रसि स्वभानो |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

सा न॒ आ व॑ह पृथुयामन्नृष्वे र॒यिं दि॑वो दुहितरिष॒यध्यै᳚ ||{4/6}{5.1.5.4}{6.64.4}{6.6.3.4}{26, 505, 5041}

सा व॑ह॒ योक्षभि॒रवा॒तोषो॒ वरं॒ वह॑सि॒ जोष॒मनु॑ |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

त्वं दि॑वो दुहित॒र्या ह॑ दे॒वी पू॒र्वहू᳚तौ मं॒हना᳚ दर्श॒ता भूः᳚ ||{5/6}{5.1.5.5}{6.64.5}{6.6.3.5}{27, 505, 5042}

उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो᳚ देवि दा॒शुषे॒ मर्त्या᳚य ||{6/6}{5.1.5.6}{6.64.6}{6.6.3.6}{28, 505, 5043}

[4] एषास्येति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजउषास्त्रिष्टुप् |
ए॒षा स्या नो᳚ दुहि॒ता दि॑वो॒जाः, क्षि॒तीरु॒च्छन्ती॒ मानु॑षीरजीगः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

या भा॒नुना॒ रुश॑ता रा॒म्यास्वज्ञा᳚यि ति॒रस्तम॑सश्चिद॒क्तून् ||{1/6}{5.1.6.1}{6.65.1}{6.6.4.1}{29, 506, 5044}

वि तद्य॑युररुण॒युग्भि॒रश्वै᳚श्चि॒त्रं भा᳚न्त्यु॒षस॑श्च॒न्द्रर॑थाः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

अग्रं᳚ य॒ज्ञस्य॑ बृह॒तो नय᳚न्ती॒र्वि ता बा᳚धन्ते॒ तम॒ ऊर्म्या᳚याः ||{2/6}{5.1.6.2}{6.65.2}{6.6.4.2}{30, 506, 5045}

श्रवो॒ वाज॒मिष॒मूर्जं॒ वह᳚न्ती॒र्नि दा॒शुष॑ उषसो॒ मर्त्या᳚य |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

म॒घोनी᳚र्वी॒रव॒त्पत्य॑माना॒, अवो᳚ धात विध॒ते रत्न॑म॒द्य ||{3/6}{5.1.6.3}{6.65.3}{6.6.4.3}{31, 506, 5046}

इ॒दा हि वो᳚ विध॒ते रत्न॒मस्ती॒दा वी॒राय॑ दा॒शुष॑ उषासः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

इ॒दा विप्रा᳚य॒ जर॑ते॒ यदु॒क्था नि ष्म॒ माव॑ते वहथा पु॒रा चि॑त् ||{4/6}{5.1.6.4}{6.65.4}{6.6.4.4}{32, 506, 5047}

इ॒दा हि त॑ उषो, अद्रिसानो गो॒त्रा गवा॒मङ्गि॑रसो गृ॒णन्ति॑ |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

व्य१॑(अ॒)र्केण॑ बिभिदु॒र्ब्रह्म॑णा च स॒त्या नृ॒णाम॑भवद्दे॒वहू᳚तिः ||{5/6}{5.1.6.5}{6.65.5}{6.6.4.5}{33, 506, 5048}

उ॒च्छा दि॑वो दुहितः प्रत्न॒वन्नो᳚ भरद्वाज॒वद्वि॑ध॒ते म॑घोनि |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

सु॒वीरं᳚ र॒यिं गृ॑ण॒ते रि॑रीह्युरुगा॒यमधि॑ धेहि॒ श्रवो᳚ नः ||{6/6}{5.1.6.6}{6.65.6}{6.6.4.6}{34, 506, 5049}

[5] वपुर्न्वित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजो मरुतस्त्रिष्टुप् |
वपु॒र्नु तच्चि॑कि॒तुषे᳚ चिदस्तु समा॒नं नाम॑ धे॒नु पत्य॑मानम् |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

मर्ते᳚ष्व॒न्यद्दो॒हसे᳚ पी॒पाय॑ स॒कृच्छु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ||{1/11}{5.1.7.1}{6.66.1}{6.6.5.1}{35, 507, 5050}

ये, अ॒ग्नयो॒ न शोशु॑चन्निधा॒ना द्विर्यत्त्रिर्म॒रुतो᳚ वावृ॒धन्त॑ |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

अ॒रे॒णवो᳚ हिर॒ण्यया᳚स एषां सा॒कं नृ॒म्णैः पौंस्ये᳚भिश्च भूवन् ||{2/11}{5.1.7.2}{6.66.2}{6.6.5.2}{36, 507, 5051}

रु॒द्रस्य॒ ये मी॒ळ्हुषः॒ सन्ति॑ पु॒त्रा याँश्चो॒ नु दाधृ॑वि॒र्भर॑ध्यै |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

वि॒दे हि मा॒ता म॒हो म॒ही षा सेत्‌ पृश्निः॑ सु॒भ्वे॒३॑(ए॒) गर्भ॒माधा᳚त् ||{3/11}{5.1.7.3}{6.66.3}{6.6.5.3}{37, 507, 5052}

न य ईष᳚न्ते ज॒नुषोऽया॒ न्व१॑(अ॒)न्तः सन्तो᳚ऽव॒द्यानि॑ पुना॒नाः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

निर्यद्दु॒ह्रे शुच॒योऽनु॒ जोष॒मनु॑ श्रि॒या त॒न्व॑मु॒क्षमा᳚णाः ||{4/11}{5.1.7.4}{6.66.4}{6.6.5.4}{38, 507, 5053}

म॒क्षू न येषु॑ दो॒हसे᳚ चिद॒या, आ नाम॑ धृ॒ष्णु मारु॑तं॒ दधा᳚नाः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

न ये स्तौ॒ना, अ॒यासो᳚ म॒ह्ना नू चि॑त्सु॒दानु॒रव॑ यासदु॒ग्रान् ||{5/11}{5.1.7.5}{6.66.5}{6.6.5.5}{39, 507, 5054}

त इदु॒ग्राः शव॑सा धृ॒ष्णुषे᳚णा, उ॒भे यु॑जन्त॒ रोद॑सी सु॒मेके᳚ |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

अध॑ स्मैषु रोद॒सी स्वशो᳚चि॒राम॑वत्सु तस्थौ॒ न रोकः॑ ||{6/11}{5.1.8.1}{6.66.6}{6.6.5.6}{40, 507, 5055}

अ॒ने॒नो वो᳚ मरुतो॒ यामो᳚, अस्त्वन॒श्वश्चि॒द्यमज॒त्यर॑थीः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

अ॒न॒व॒सो, अ॑नभी॒शू र॑ज॒स्तूर्वि रोद॑सी प॒थ्या᳚ याति॒ साध॑न् ||{7/11}{5.1.8.2}{6.66.7}{6.6.5.7}{41, 507, 5056}

नास्य॑ व॒र्ता न त॑रु॒ता न्व॑स्ति॒ मरु॑तो॒ यमव॑थ॒ वाज॑सातौ |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

तो॒के वा॒ गोषु॒ तन॑ये॒ यम॒प्सु स व्र॒जं दर्ता॒ पार्ये॒, अध॒ द्योः ||{8/11}{5.1.8.3}{6.66.8}{6.6.5.8}{42, 507, 5057}

प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वम् |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

ये सहां᳚सि॒ सह॑सा॒ सह᳚न्ते॒ रेज॑ते, अग्ने पृथि॒वी म॒खेभ्यः॑ ||{9/11}{5.1.8.4}{6.66.9}{6.6.5.9}{43, 507, 5058}

त्विषी᳚मन्तो, अध्व॒रस्ये᳚व दि॒द्युत्तृ॑षु॒च्यव॑सो जु॒ह्वो॒३॑(ओ॒) नाग्नेः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

अ॒र्चत्र॑यो॒ धुन॑यो॒ न वी॒रा भ्राज॑ज्जन्मानो म॒रुतो॒, अधृ॑ष्टाः ||{10/11}{5.1.8.5}{6.66.10}{6.6.5.10}{44, 507, 5059}

तं वृ॒धन्तं॒ मारु॑तं॒ भ्राज॑दृष्टिं रु॒द्रस्य॑ सू॒नुं ह॒वसा वि॑वासे |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

दि॒वः शर्धा᳚य॒ शुच॑यो मनी॒षा गि॒रयो॒ नाप॑ उ॒ग्रा, अ॑स्पृध्रन् ||{11/11}{5.1.8.6}{6.66.11}{6.6.5.11}{45, 507, 5060}

[6] विश्वेषामित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजो मित्रावरुणौत्रिष्टुप् |
विश्वे᳚षां वः स॒तां ज्येष्ठ॑तमा गी॒र्भिर्मि॒त्रावरु॑णा वावृ॒धध्यै᳚ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

सं या र॒श्मेव॑ य॒मतु॒र्यमि॑ष्ठा॒ द्वा जनाँ॒, अस॑मा बा॒हुभिः॒ स्वैः ||{1/11}{5.1.9.1}{6.67.1}{6.6.6.1}{46, 508, 5061}

इ॒यं मद्वां॒ प्र स्तृ॑णीते मनी॒षोप॑ प्रि॒या नम॑सा ब॒र्हिरच्छ॑ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

य॒न्तं नो᳚ मित्रावरुणा॒वधृ॑ष्टं छ॒र्दिर्यद्वां᳚ वरू॒थ्यं᳚ सुदानू ||{2/11}{5.1.9.2}{6.67.2}{6.6.6.2}{47, 508, 5062}

आ या᳚तं मित्रावरुणा सुश॒स्त्युप॑ प्रि॒या नम॑सा हू॒यमा᳚ना |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

सं याव॑प्नः॒स्थो, अ॒पसे᳚व॒ जना᳚ञ्छ्रुधीय॒तश्चि॑द्यतथो महि॒त्वा ||{3/11}{5.1.9.3}{6.67.3}{6.6.6.3}{48, 508, 5063}

अश्वा॒ न या वा॒जिना᳚ पू॒तब᳚न्धू, ऋ॒ता यद्गर्भ॒मदि॑ति॒र्भर॑ध्यै |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

प्र या महि॑ म॒हान्ता॒ जाय॑माना घो॒रा मर्ता᳚य रि॒पवे॒ नि दी᳚धः ||{4/11}{5.1.9.4}{6.67.4}{6.6.6.4}{49, 508, 5064}

विश्वे॒ यद्वां᳚ मं॒हना॒ मन्द॑मानाः, क्ष॒त्रं दे॒वासो॒, अद॑धुः स॒जोषाः᳚ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

परि॒ यद्भू॒थो रोद॑सी चिदु॒र्वी सन्ति॒ स्पशो॒, अद॑ब्धासो॒, अमू᳚राः ||{5/11}{5.1.9.5}{6.67.5}{6.6.6.5}{50, 508, 5065}

ता हि क्ष॒त्रं धा॒रये᳚थे॒, अनु॒ द्यून्दृं॒हेथे॒ सानु॑मुप॒मादि॑व॒ द्योः |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

दृ॒ळ्हो नक्ष॑त्र उ॒त वि॒श्वदे᳚वो॒ भूमि॒माता॒न्द्यां धा॒सिना॒योः ||{6/11}{5.1.10.1}{6.67.6}{6.6.6.6}{51, 508, 5066}

ता वि॒ग्रं धै᳚थे ज॒ठरं᳚ पृ॒णध्या॒, आ यत्सद्म॒ सभृ॑तयः पृ॒णन्ति॑ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

न मृ॑ष्यन्ते युव॒तयोऽवा᳚ता॒ वि यत्पयो᳚ विश्वजिन्वा॒ भर᳚न्ते ||{7/11}{5.1.10.2}{6.67.7}{6.6.6.7}{52, 508, 5067}

ता जि॒ह्वया॒ सद॒मेदं सु॑मे॒धा, आ यद्वां᳚ स॒त्यो, अ॑र॒तिरृ॒ते भूत् |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

तद्वां᳚ महि॒त्वं घृ॑तान्नावस्तु यु॒वं दा॒शुषे॒ वि च॑यिष्ट॒मंहः॑ ||{8/11}{5.1.10.3}{6.67.8}{6.6.6.8}{53, 508, 5068}

प्र यद्वां᳚ मित्रावरुणा स्पू॒र्धन्‌ प्रि॒या धाम॑ यु॒वधि॑ता मि॒नन्ति॑ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

न ये दे॒वास॒ ओह॑सा॒ न मर्ता॒, अय॑ज्ञसाचो॒, अप्यो॒ न पु॒त्राः ||{9/11}{5.1.10.4}{6.67.9}{6.6.6.9}{54, 508, 5069}

वि यद्वाचं᳚ की॒स्तासो॒ भर᳚न्ते॒ शंस᳚न्ति॒ के चि᳚न्नि॒विदो᳚ मना॒नाः |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

आद्वां᳚ ब्रवाम स॒त्यान्यु॒क्था नकि॑र्दे॒वेभि᳚र्यतथो महि॒त्वा ||{10/11}{5.1.10.5}{6.67.10}{6.6.6.10}{55, 508, 5070}

अ॒वोरि॒त्था वां᳚ छ॒र्दिषो᳚, अ॒भिष्टौ᳚ यु॒वोर्मि॑त्रावरुणा॒वस्कृ॑धोयु |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

अनु॒ यद्गावः॑ स्फु॒रानृ॑जि॒प्यं धृ॒ष्णुं यद्रणे॒ वृष॑णं यु॒नज॑न् ||{11/11}{5.1.10.6}{6.67.11}{6.6.6.11}{56, 508, 5071}

[7] श्रुष्ठीवामित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रावरुणौत्रिष्टुप् नवमीदशम्यौजगत्यौ |
श्रु॒ष्टी वां᳚ य॒ज्ञ उद्य॑तः स॒जोषा᳚ मनु॒ष्वद्वृ॒क्तब᳚र्हिषो॒ यज॑ध्यै |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

आ य इन्द्रा॒वरु॑णावि॒षे, अ॒द्य म॒हे सु॒म्नाय॑ म॒ह आ᳚व॒वर्त॑त् ||{1/11}{5.1.11.1}{6.68.1}{6.6.7.1}{57, 509, 5072}

ता हि श्रेष्ठा᳚ दे॒वता᳚ता तु॒जा शूरा᳚णां॒ शवि॑ष्ठा॒ ता हि भू॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

म॒घोनां॒ मंहि॑ष्ठा तुवि॒शुष्म॑ ऋ॒तेन॑ वृत्र॒तुरा॒ सर्व॑सेना ||{2/11}{5.1.11.2}{6.68.2}{6.6.7.2}{58, 509, 5073}

ता गृ॑णीहि नम॒स्ये᳚भिः शू॒षैः सु॒म्नेभि॒रिन्द्रा॒वरु॑णा चका॒ना |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

वज्रे᳚णा॒न्यः शव॑सा॒ हन्ति॑ वृ॒त्रं सिष॑क्त्य॒न्यो वृ॒जने᳚षु॒ विप्रः॑ ||{3/11}{5.1.11.3}{6.68.3}{6.6.7.3}{59, 509, 5074}

ग्नाश्च॒ यन्नर॑श्च वावृ॒धन्त॒ विश्वे᳚ दे॒वासो᳚ न॒रां स्वगू᳚र्ताः |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

प्रैभ्य॑ इन्द्रावरुणा महि॒त्वा द्यौश्च॑ पृथिवि भूतमु॒र्वी ||{4/11}{5.1.11.4}{6.68.4}{6.6.7.4}{60, 509, 5075}

स इत्सु॒दानुः॒ स्ववाँ᳚, ऋ॒तावेन्द्रा॒ यो वां᳚ वरुण॒ दाश॑ति॒ त्मन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

इ॒षा स द्वि॒षस्त॑रे॒द्दास्वा॒न्वंस॑द्र॒यिं र॑यि॒वत॑श्च॒ जना॑न् ||{5/11}{5.1.11.5}{6.68.5}{6.6.7.5}{61, 509, 5076}

यं यु॒वं दा॒श्व॑ध्वराय देवा र॒यिं ध॒त्थो वसु॑मन्तं पुरु॒क्षुम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

अ॒स्मे स इ᳚न्द्रावरुणा॒वपि॑ ष्या॒त्प्र यो भ॒नक्ति॑ व॒नुषा॒मश॑स्तीः ||{6/11}{5.1.12.1}{6.68.6}{6.6.7.6}{62, 509, 5077}

उ॒त नः॑ सुत्रा॒त्रो दे॒वगो᳚पाः सू॒रिभ्य॑ इन्द्रावरुणा र॒यिः ष्या᳚त् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

येषां॒ शुष्मः॒ पृत॑नासु सा॒ह्वान्‌ प्र स॒द्यो द्यु॒म्ना ति॒रते॒ ततु॑रिः ||{7/11}{5.1.12.2}{6.68.7}{6.6.7.7}{63, 509, 5078}

नू न॑ इन्द्रावरुणा गृणा॒ना पृ॒ङ्क्तं र॒यिं सौ᳚श्रव॒साय॑ देवा |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

इ॒त्था गृ॒णन्तो᳚ म॒हिन॑स्य॒ शर्धो॒ऽपो न ना॒वा दु॑रि॒ता त॑रेम ||{8/11}{5.1.12.3}{6.68.8}{6.6.7.8}{64, 509, 5079}

प्र स॒म्राजे᳚ बृह॒ते मन्म॒ नु प्रि॒यमर्च॑ दे॒वाय॒ वरु॑णाय स॒प्रथः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | जगती}

अ॒यं य उ॒र्वी म॑हि॒ना महि᳚व्रतः॒ क्रत्वा᳚ वि॒भात्य॒जरो॒ न शो॒चिषा᳚ ||{9/11}{5.1.12.4}{6.68.9}{6.6.7.9}{65, 509, 5080}

इन्द्रा᳚वरुणा सुतपावि॒मं सु॒तं सोमं᳚ पिबतं॒ मद्यं᳚ धृतव्रता |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | जगती}

यु॒वो रथो᳚, अध्व॒रं दे॒ववी᳚तये॒ प्रति॒ स्वस॑र॒मुप॑ याति पी॒तये᳚ ||{10/11}{5.1.12.5}{6.68.10}{6.6.7.10}{66, 509, 5081}

इन्द्रा᳚वरुणा॒ मधु॑मत्तमस्य॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

इ॒दं वा॒मन्धः॒ परि॑षिक्तम॒स्मे, आ॒सद्या॒स्मिन्‌ ब॒र्हिषि॑ मादयेथाम् ||{11/11}{5.1.12.6}{6.68.11}{6.6.7.11}{67, 509, 5082}

[8] संवामित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्राविष्णूत्रिष्टुप् |
सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मीन्द्रा᳚विष्णू॒, अप॑सस्पा॒रे, अ॒स्य |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

जु॒षेथां᳚ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रय᳚न्ता ||{1/8}{5.1.13.1}{6.69.1}{6.6.8.1}{68, 510, 5083}

या विश्वा᳚सां जनि॒तारा᳚ मती॒नामिन्द्रा॒विष्णू᳚ क॒लशा᳚ सोम॒धाना᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

प्र वां॒ गिरः॑ श॒स्यमा᳚ना, अवन्तु॒ प्र स्तोमा᳚सो गी॒यमा᳚नासो, अ॒र्कैः ||{2/8}{5.1.13.2}{6.69.2}{6.6.8.2}{69, 510, 5084}

इन्द्रा᳚विष्णू मदपती मदाना॒मा सोमं᳚ यातं॒ द्रवि॑णो॒ दधा᳚ना |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

सं वा᳚मञ्जन्‌ त्व॒क्तुभि᳚र्मती॒नां सं स्तोमा᳚सः श॒स्यमा᳚नास उ॒क्थैः ||{3/8}{5.1.13.3}{6.69.3}{6.6.8.3}{70, 510, 5085}

आ वा॒मश्वा᳚सो, अभिमाति॒षाह॒ इन्द्रा᳚विष्णू सध॒मादो᳚ वहन्तु |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

जु॒षेथां॒ विश्वा॒ हव॑ना मती॒नामुप॒ ब्रह्मा᳚णि शृणुतं॒ गिरो᳚ मे ||{4/8}{5.1.13.4}{6.69.4}{6.6.8.4}{71, 510, 5086}

इन्द्रा᳚विष्णू॒ तत्‌ प॑न॒याय्यं᳚ वां॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

अकृ॑णुतम॒न्तरि॑क्षं॒ वरी॒योऽप्र॑थतं जी॒वसे᳚ नो॒ रजां᳚सि ||{5/8}{5.1.13.5}{6.69.5}{6.6.8.5}{72, 510, 5087}

इन्द्रा᳚विष्णू ह॒विषा᳚ वावृधा॒नाग्रा᳚द्वाना॒ नम॑सा रातहव्या |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

घृता᳚सुती॒ द्रवि॑णं धत्तम॒स्मे स॑मु॒द्रः स्थः॑ क॒लशः॑ सोम॒धानः॑ ||{6/8}{5.1.13.6}{6.69.6}{6.6.8.6}{73, 510, 5088}

इन्द्रा᳚विष्णू॒ पिब॑तं॒ मध्वो᳚, अ॒स्य सोम॑स्य दस्रा ज॒ठरं᳚ पृणेथाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

आ वा॒मन्धां᳚सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा᳚णि शृणुतं॒ हवं᳚ मे ||{7/8}{5.1.13.7}{6.69.7}{6.6.8.7}{74, 510, 5089}

उ॒भा जि॑ग्यथु॒र्न परा᳚ जयेथे॒ न परा᳚ जिग्ये कत॒रश्च॒नैनोः᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै᳚रयेथाम् ||{8/8}{5.1.13.8}{6.69.8}{6.6.8.8}{75, 510, 5090}

[9] घृतवतीइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोद्यावापृथिव्यौजगती |
घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे᳚ सु॒पेश॑सा |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती}

द्यावा᳚पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते, अ॒जरे॒ भूरि॑रेतसा ||{1/6}{5.1.14.1}{6.70.1}{6.6.9.1}{76, 511, 5091}

अस॑श्चन्ती॒ भूरि॑धारे॒ पय॑स्वती घृ॒तं दु॑हाते सु॒कृते॒ शुचि᳚व्रते |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती}

राज᳚न्ती, अ॒स्य भुव॑नस्य रोदसी, अ॒स्मे रेतः॑ सिञ्चतं॒ यन्मनु᳚र्हितम् ||{2/6}{5.1.14.2}{6.70.2}{6.6.9.2}{77, 511, 5092}

यो वा᳚मृ॒जवे॒ क्रम॑णाय रोदसी॒ मर्तो᳚ द॒दाश॑ धिषणे॒ स सा᳚धति |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती}

प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ यु॒वोः सि॒क्ता विषु॑रूपाणि॒ सव्र॑ता ||{3/6}{5.1.14.3}{6.70.3}{6.6.9.3}{78, 511, 5093}

घृ॒तेन॒ द्यावा᳚पृथि॒वी, अ॒भीवृ॑ते घृत॒श्रिया᳚ घृत॒पृचा᳚ घृता॒वृधा᳚ |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती}

उ॒र्वी पृ॒थ्वी हो᳚तृ॒वूर्ये᳚ पु॒रोहि॑ते॒ ते, इद्विप्रा᳚, ईळते सु॒म्नमि॒ष्टये᳚ ||{4/6}{5.1.14.4}{6.70.4}{6.6.9.4}{79, 511, 5094}

मधु॑ नो॒ द्यावा᳚पृथि॒वी मि॑मिक्षतां मधु॒श्चुता᳚ मधु॒दुघे॒ मधु᳚व्रते |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती}

दधा᳚ने य॒ज्ञं द्रवि॑णं च दे॒वता॒ महि॒ श्रवो॒ वाज॑म॒स्मे सु॒वीर्य᳚म् ||{5/6}{5.1.14.5}{6.70.5}{6.6.9.5}{80, 511, 5095}

ऊर्जं᳚ नो॒ द्यौश्च॑ पृथि॒वी च॑ पिन्वतां पि॒ता मा॒ता वि॑श्व॒विदा᳚ सु॒दंस॑सा |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती}

सं॒र॒रा॒णे रोद॑सी वि॒श्वश᳚म्भुवा स॒निं वाजं᳚ र॒यिम॒स्मे समि᳚न्वताम् ||{6/6}{5.1.14.6}{6.70.6}{6.6.9.6}{81, 511, 5096}

[10] उदुष्येति षडृचस्य सूक्तस्त्य बार्हस्पत्यो भरद्वाजःसविताजगती अंत्यास्तिस्रस्त्रिष्टुभः |
उदु॒ ष्य दे॒वः स॑वि॒ता हि॑र॒ण्यया᳚ बा॒हू, अ॑यंस्त॒ सव॑नाय सु॒क्रतुः॑ |{बार्हस्पत्यो भरद्वाजः | सविता | जगती}

घृ॒तेन॑ पा॒णी, अ॒भि प्रु॑ष्णुते म॒खो युवा᳚ सु॒दक्षो॒ रज॑सो॒ विध᳚र्मणि ||{1/6}{5.1.15.1}{6.71.1}{6.6.10.1}{82, 512, 5097}

दे॒वस्य॑ व॒यं स॑वि॒तुः सवी᳚मनि॒ श्रेष्ठे᳚ स्याम॒ वसु॑नश्च दा॒वने᳚ |{बार्हस्पत्यो भरद्वाजः | सविता | जगती}

यो विश्व॑स्य द्वि॒पदो॒ यश्चतु॑ष्पदो नि॒वेश॑ने प्रस॒वे चासि॒ भूम॑नः ||{2/6}{5.1.15.2}{6.71.2}{6.6.10.2}{83, 512, 5098}

अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वं शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय᳚म् |{बार्हस्पत्यो भरद्वाजः | सविता | जगती}

हिर᳚ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि᳚र्नो, अ॒घशं᳚स ईशत ||{3/6}{5.1.15.3}{6.71.3}{6.6.10.3}{84, 512, 5099}

उदु॒ ष्य दे॒वः स॑वि॒ता दमू᳚ना॒ हिर᳚ण्यपाणिः प्रतिदो॒षम॑स्थात् |{बार्हस्पत्यो भरद्वाजः | सविता | त्रिष्टुप्}

अयो᳚हनुर्यज॒तो म॒न्द्रजि॑ह्व॒ आ दा॒शुषे᳚ सुवति॒ भूरि॑ वा॒मम् ||{4/6}{5.1.15.4}{6.71.4}{6.6.10.4}{85, 512, 5100}

उदू᳚, अयाँ, उपव॒क्तेव॑ बा॒हू हि॑र॒ण्यया᳚ सवि॒ता सु॒प्रती᳚का |{बार्हस्पत्यो भरद्वाजः | सविता | त्रिष्टुप्}

दि॒वो रोहां᳚स्यरुहत्‌ पृथि॒व्या, अरी᳚रमत्प॒तय॒त्कच्चि॒दभ्व᳚म् ||{5/6}{5.1.15.5}{6.71.5}{6.6.10.5}{86, 512, 5101}

वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यं᳚ सावीः |{बार्हस्पत्यो भरद्वाजः | सविता | त्रिष्टुप्}

वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे᳚र॒या धि॒या वा᳚म॒भाजः॑ स्याम ||{6/6}{5.1.15.6}{6.71.6}{6.6.10.6}{87, 512, 5102}

[11] इंद्रासोमेति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रासोमौत्रिष्टुप् |
इन्द्रा᳚सोमा॒ महि॒ तद्वां᳚ महि॒त्वं यु॒वं म॒हानि॑ प्रथ॒मानि॑ चक्रथुः |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्}

यु॒वं सूर्यं᳚ विवि॒दथु᳚र्यु॒वं स्व१॑(अ॒)र्विश्वा॒ तमां᳚स्यहतं नि॒दश्च॑ ||{1/5}{5.1.16.1}{6.72.1}{6.6.11.1}{88, 513, 5103}

इन्द्रा᳚सोमा वा॒सय॑थ उ॒षास॒मुत्सूर्यं᳚ नयथो॒ ज्योति॑षा स॒ह |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्}

उप॒ द्यां स्क॒म्भथुः॒ स्कम्भ॑ने॒नाप्र॑थतं पृथि॒वीं मा॒तरं॒ वि ||{2/5}{5.1.16.2}{6.72.2}{6.6.11.2}{89, 513, 5104}

इन्द्रा᳚सोमा॒वहि॑म॒पः प॑रि॒ष्ठां ह॒थो वृ॒त्रमनु॑ वां॒ द्यौर॑मन्यत |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्}

प्रार्णां᳚स्यैरयतं न॒दीना॒मा स॑मु॒द्राणि॑ पप्रथुः पु॒रूणि॑ ||{3/5}{5.1.16.3}{6.72.3}{6.6.11.3}{90, 513, 5105}

इन्द्रा᳚सोमा प॒क्वमा॒मास्व॒न्तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा᳚सु |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्}

ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्व॒न्तः ||{4/5}{5.1.16.4}{6.72.4}{6.6.11.4}{91, 513, 5106}

इन्द्रा᳚सोमा यु॒वम॒ङ्ग तरु॑त्रमपत्य॒साचं॒ श्रुत्यं᳚ रराथे |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्}

यु॒वं शुष्मं॒ नर्यं᳚ चर्ष॒णिभ्यः॒ सं वि᳚व्यथुः पृतना॒षाह॑मुग्रा ||{5/5}{5.1.16.5}{6.72.5}{6.6.11.5}{92, 513, 5107}

[12] योअद्रिभिदिति तृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोबृहस्पतिस्त्रिष्टुप् |
यो, अ॑द्रि॒भित्प्र॑थम॒जा, ऋ॒तावा॒ बृह॒स्पति॑राङ्गिर॒सो ह॒विष्मा॑न् |{बार्हस्पत्यो भरद्वाजः | बृहस्पतिः | त्रिष्टुप्}

द्वि॒बर्ह॑ज्मा प्राघर्म॒सत्पि॒ता न॒ आ रोद॑सी वृष॒भो रो᳚रवीति ||{1/3}{5.1.17.1}{6.73.1}{6.6.12.1}{93, 514, 5108}

जना᳚य चि॒द्य ईव॑त उ लो॒कं बृह॒स्पति॑र्दे॒वहू᳚तौ च॒कार॑ |{बार्हस्पत्यो भरद्वाजः | बृहस्पतिः | त्रिष्टुप्}

घ्नन्‌ वृ॒त्राणि॒ वि पुरो᳚ दर्दरीति॒ जय॒ञ्छत्रूँ᳚र॒मित्रा᳚न्‌ पृ॒त्सु साह॑न् ||{2/3}{5.1.17.2}{6.73.2}{6.6.12.2}{94, 514, 5109}

बृह॒स्पतिः॒ सम॑जय॒द्वसू᳚नि म॒हो व्र॒जान्‌ गोम॑तो दे॒व ए॒षः |{बार्हस्पत्यो भरद्वाजः | बृहस्पतिः | त्रिष्टुप्}

अ॒पः सिषा᳚स॒न्‌ त्स्व१॑(अ॒)रप्र॑तीतो॒ बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः ||{3/3}{5.1.17.3}{6.73.3}{6.6.12.3}{95, 514, 5110}

[13] सोमारुद्रेति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः सोमारुद्रौत्रिष्टुप् |
सोमा᳚रुद्रा धा॒रये᳚थामसु॒र्य१॑(अं॒) प्र वा᳚मि॒ष्टयोऽर॑मश्नुवन्तु |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्}

दमे᳚दमे स॒प्त रत्ना॒ दधा᳚ना॒ शं नो᳚ भूतं द्वि॒पदे॒ शं चतु॑ष्पदे ||{1/4}{5.1.18.1}{6.74.1}{6.6.13.1}{96, 515, 5111}

सोमा᳚रुद्रा॒ वि वृ॑हतं॒ विषू᳚ची॒ममी᳚वा॒ या नो॒ गय॑मावि॒वेश॑ |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्}

आ॒रे बा᳚धेथां॒ निरृ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ᳚श्रव॒सानि॑ सन्तु ||{2/4}{5.1.18.2}{6.74.2}{6.6.13.2}{97, 515, 5112}

सोमा᳚रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा᳚ त॒नूषु॑ भेष॒जानि॑ धत्तम् |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्}

अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒, अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो᳚, अ॒स्मत् ||{3/4}{5.1.18.3}{6.74.3}{6.6.13.3}{98, 515, 5113}

ति॒ग्मायु॑धौ ति॒ग्महे᳚ती सु॒शेवौ॒ सोमा᳚रुद्रावि॒ह सु मृ॑ळतं नः |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्}

प्र नो᳚ मुञ्चतं॒ वरु॑णस्य॒ पाशा᳚द् गोपा॒यतं᳚ नः सुमन॒स्यमा᳚ना ||{4/4}{5.1.18.4}{6.74.4}{6.6.13.4}{99, 515, 5114}

[14] जीमूतस्येवेत्येकोनविंशत्यृचस्य सूक्तस्य भारद्वाजः पायुः आद्यानांनवानांक्रमेण वर्मधनुर्ज्या धनुष्कोटीषुधिः सारथी रश्मयोऽश्वारथोरथगोपाः दशम्याब्राह्मणपितृसोमपृथिवीपूषाणः एकादश्यादिद्वयोरिषवः त्रयोदश्याः प्रतोदः चतुर्दश्याहस्तत्राणं पंचदशीषोडश्योरिषवः सप्तदश्यायुद्धभूमिकवच ब्रह्मणस्पत्यदित्यः अष्टादश्यावर्मसोमवरुणाः अंत्यायादेवब्रह्माणित्रिष्टुप् | षष्ठीदशम्यौजगत्यौ द्वादशीत्रयोदशीपंचदशीषोळश्यंत्यानुष्टुभः सप्तदशीपंक्तिः |(त्रयोदश्याः प्रतोदइत्यत्राश्वोदेवतेतिकेचित् | चतुर्दश्याहस्तघ्नमित्यत्रहस्तत्राणं चतुर्दश्यामितिशौनकोक्तेर्हस्तत्राणमेवयुक्तं | पराः पंक्त्यादयोलिंगोक्तदेवता इत्येवमनुक्रमण्यांसत्यामंत्ययोर्द्वयोर्विश्वेदेवा इति केचिन्मन्यंतेबहुदैवतत्वात् | पंचदश्यादिद्वयोर्विषाक्तमुखबाण इतिशौनकः)|
जी॒मूत॑स्येव भवति॒ प्रती᳚कं॒ यद्व॒र्मी याति॑ स॒मदा᳚मु॒पस्थे᳚ |{भारद्वाजः पायुः | वर्म | त्रिष्टुप्}

अना᳚विद्धया त॒न्वा᳚ जय॒ त्वं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ||{1/19}{5.1.19.1}{6.75.1}{6.6.14.1}{100, 516, 5115}

धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो᳚ जयेम |{भारद्वाजः पायुः | धनुः | त्रिष्टुप्}

धनुः॒ शत्रो᳚रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः᳚ प्र॒दिशो᳚ जयेम ||{2/19}{5.1.19.2}{6.75.2}{6.6.14.2}{101, 516, 5116}

व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं᳚ प्रि॒यं सखा᳚यं परिषस्वजा॒ना |{भारद्वाजः पायुः | ज्या | त्रिष्टुप्}

योषे᳚व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्या, इ॒यं सम॑ने पा॒रय᳚न्ती ||{3/19}{5.1.19.3}{6.75.3}{6.6.14.3}{102, 516, 5117}

ते, आ॒चर᳚न्ती॒ सम॑नेव॒ योषा᳚ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे᳚ |{भारद्वाजः पायुः | धनुष्कोटिः | त्रिष्टुप्}

अप॒ शत्रू᳚न्‌ विध्यतां संविदा॒ने, आर्त्नी᳚, इ॒मे वि॑ष्फु॒रन्ती᳚, अ॒मित्रा॑न् ||{4/19}{5.1.19.4}{6.75.4}{6.6.14.4}{103, 516, 5118}

ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ |{भारद्वाजः पायुः | इषुधिः | त्रिष्टुप्}

इ॒षु॒धिः सङ्काः॒ पृत॑नाश्च॒ सर्वाः᳚ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू᳚तः ||{5/19}{5.1.19.5}{6.75.5}{6.6.14.5}{104, 516, 5119}

रथे॒ तिष्ठ᳚न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः |{भारद्वाजः पायुः | सारथिः, रश्मयः | जगती}

अ॒भीशू᳚नां महि॒मानं᳚ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ||{6/19}{5.1.20.1}{6.75.6}{6.6.14.6}{105, 516, 5120}

ती॒व्रान्‌ घोषा᳚न्‌ कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे᳚भिः स॒ह वा॒जय᳚न्तः |{भारद्वाजः पायुः | अश्वाः | त्रिष्टुप्}

अ॒व॒क्राम᳚न्तः॒ प्रप॑दैर॒मित्रा᳚न्‌ क्षि॒णन्ति॒ शत्रूँ॒रन॑पव्ययन्तः ||{7/19}{5.1.20.2}{6.75.7}{6.6.14.7}{106, 516, 5121}

र॒थ॒वाह॑नं ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ |{भारद्वाजः पायुः | रथः | त्रिष्टुप्}

तत्रा॒ रथ॒मुप॑ श॒ग्मं स॑देम वि॒श्वाहा᳚ व॒यं सु॑मन॒स्यमा᳚नाः ||{8/19}{5.1.20.3}{6.75.8}{6.6.14.8}{107, 516, 5122}

स्वा॒दु॒षं॒सदः॑ पि॒तरो᳚ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्ती᳚वन्तो गभी॒राः |{भारद्वाजः पायुः | रथगोपाः | त्रिष्टुप्}

चि॒त्रसे᳚ना॒, इषु॑बला॒, अमृ॑ध्राः स॒तोवी᳚रा, उ॒रवो᳚ व्रातसा॒हाः ||{9/19}{5.1.20.4}{6.75.9}{6.6.14.9}{108, 516, 5123}

ब्राह्म॑णासः॒ पित॑रः॒ सोम्या᳚सः शि॒वे नो॒ द्यावा᳚पृथि॒वी, अ॑ने॒हसा᳚ |{भारद्वाजः पायुः | ब्राह्मणपितृसोमपृथिवीपूषाणः | जगती}

पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि᳚र्नो, अ॒घशं᳚स ईशत ||{10/19}{5.1.20.5}{6.75.10}{6.6.14.10}{109, 516, 5124}

सु॒प॒र्णं व॑स्ते मृ॒गो, अ॑स्या॒ दन्तो॒ गोभिः॒ संन॑द्धा पतति॒ प्रसू᳚ता |{भारद्वाजः पायुः | इषवः | त्रिष्टुप्}

यत्रा॒ नरः॒ सं च॒ वि च॒ द्रव᳚न्ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यंसन् ||{11/19}{5.1.21.1}{6.75.11}{6.6.14.11}{110, 516, 5125}

ऋजी᳚ते॒ परि॑ वृङ्धि॒ नोऽश्मा᳚ भवतु नस्त॒नूः |{भारद्वाजः पायुः | इषवः | अनुष्टुप्}

सोमो॒, अधि॑ ब्रवीतु॒ नोऽदि॑तिः॒ शर्म॑ यच्छतु ||{12/19}{5.1.21.2}{6.75.12}{6.6.14.12}{111, 516, 5126}

आ ज᳚ङ्घन्ति॒ सान्वे᳚षां ज॒घनाँ॒, उप॑ जिघ्नते |{भारद्वाजः पायुः | प्रतोदः | अनुष्टुप्}

अश्वा᳚जनि॒ प्रचे᳚त॒सोऽश्वा᳚न्‌ त्स॒मत्सु॑ चोदय ||{13/19}{5.1.21.3}{6.75.13}{6.6.14.13}{112, 516, 5127}

अहि॑रिव भो॒गैः पर्ये᳚ति बा॒हुं ज्याया᳚ हे॒तिं प॑रि॒बाध॑मानः |{भारद्वाजः पायुः | हस्तत्राणः | त्रिष्टुप्}

ह॒स्त॒घ्नो विश्वा᳚ व॒युना᳚नि वि॒द्वान् पुमा॒न्‌ पुमां᳚सं॒ परि॑ पातु वि॒श्वतः॑ ||{14/19}{5.1.21.4}{6.75.14}{6.6.14.14}{113, 516, 5128}

आला᳚क्ता॒ या रुरु॑शी॒र्ष्ण्यथो॒ यस्या॒, अयो॒ मुख᳚म् |{भारद्वाजः पायुः | इषवः | अनुष्टुप्}

इ॒दं प॒र्जन्य॑रेतस॒ इष्वै᳚ दे॒व्यै बृ॒हन्नमः॑ ||{15/19}{5.1.21.5}{6.75.15}{6.6.14.15}{114, 516, 5129}

अव॑सृष्टा॒ परा᳚ पत॒ शर᳚व्ये॒ ब्रह्म॑संशिते |{भारद्वाजः पायुः | इषवः | अनुष्टुप्}

गच्छा॒मित्रा॒न्‌ प्र प॑द्यस्व॒ मामीषां॒ कं च॒नोच्छि॑षः ||{16/19}{5.1.22.1}{6.75.16}{6.6.14.16}{115, 516, 5130}

यत्र॑ बा॒णाः स॒म्पत᳚न्ति कुमा॒रा वि॑शि॒खा, इ॑व |{भारद्वाजः पायुः | युद्धभूमिकवच ब्रह्मणस्पत्यदित्यः | पङ्क्तिः}

तत्रा᳚ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ||{17/19}{5.1.22.2}{6.75.17}{6.6.14.17}{116, 516, 5131}

मर्मा᳚णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम् |{भारद्वाजः पायुः | वर्मसोमवरुणाः | त्रिष्टुप्}

उ॒रोर्वरी᳚यो॒ वरु॑णस्ते कृणोतु॒ जय᳚न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ||{18/19}{5.1.22.3}{6.75.18}{6.6.14.18}{117, 516, 5132}

यो नः॒ स्वो, अर॑णो॒ यश्च॒ निष्ट्यो॒ जिघां᳚सति |{भारद्वाजः पायुः | एवब्रह्माणि | अनुष्टुप्}

दे॒वास्तं सर्वे᳚ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ||{19/19}{5.1.22.4}{6.75.19}{6.6.14.19}{118, 516, 5133}

[15] अग्निंनरइति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निर्विराट् अंत्याःसप्तत्रिष्टुभः |
अ॒ग्निं नरो॒ दीधि॑तिभिर॒रण्यो॒र्हस्त॑च्युती जनयन्त प्रश॒स्तम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

दू॒रे॒दृशं᳚ गृ॒हप॑तिमथ॒र्युम् ||{1/25}{5.1.23.1}{7.1.1}{7.1.1.1}{119, 517, 5134}

तम॒ग्निमस्ते॒ वस॑वो॒ न्यृ᳚ण्वन्‌ त्सुप्रति॒चक्ष॒मव॑से॒ कुत॑श्चित् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

द॒क्षाय्यो॒ यो दम॒ आस॒ नित्यः॑ ||{2/25}{5.1.23.2}{7.1.2}{7.1.1.2}{120, 517, 5135}

प्रेद्धो᳚, अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या᳚ यविष्ठ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

त्वां शश्व᳚न्त॒ उप॑ यन्ति॒ वाजाः᳚ ||{3/25}{5.1.23.3}{7.1.3}{7.1.1.3}{121, 517, 5136}

प्र ते, अ॒ग्नयो॒ऽग्निभ्यो॒ वरं॒ निः सु॒वीरा᳚सः शोशुचन्त द्यु॒मन्तः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

यत्रा॒ नरः॑ स॒मास॑ते सुजा॒ताः ||{4/25}{5.1.23.4}{7.1.4}{7.1.1.4}{122, 517, 5137}

दा नो᳚, अग्ने धि॒या र॒यिं सु॒वीरं᳚ स्वप॒त्यं स॑हस्य प्रश॒स्तम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

न यं यावा॒ तर॑ति यातु॒मावा॑न् ||{5/25}{5.1.23.5}{7.1.5}{7.1.1.5}{123, 517, 5138}

उप॒ यमेति॑ युव॒तिः सु॒दक्षं᳚ दो॒षा वस्तो᳚र्ह॒विष्म॑ती घृ॒ताची᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

उप॒ स्वैन॑म॒रम॑तिर्वसू॒युः ||{6/25}{5.1.24.1}{7.1.6}{7.1.1.6}{124, 517, 5139}

विश्वा᳚, अ॒ग्नेऽप॑ द॒हारा᳚ती॒र्येभि॒स्तपो᳚भि॒रद॑हो॒ जरू᳚थम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

प्र नि॑स्व॒रं चा᳚तय॒स्वामी᳚वाम् ||{7/25}{5.1.24.2}{7.1.7}{7.1.1.7}{125, 517, 5140}

आ यस्ते᳚, अग्न इध॒ते, अनी᳚कं॒ वसि॑ष्ठ॒ शुक्र॒ दीदि॑वः॒ पाव॑क |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

उ॒तो न॑ ए॒भिः स्त॒वथै᳚रि॒ह स्याः᳚ ||{8/25}{5.1.24.3}{7.1.8}{7.1.1.8}{126, 517, 5141}

वि ये ते᳚, अग्ने भेजि॒रे, अनी᳚कं॒ मर्ता॒ नरः॒ पित्र्या᳚सः पुरु॒त्रा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

उ॒तो न॑ ए॒भिः सु॒मना᳚, इ॒ह स्याः᳚ ||{9/25}{5.1.24.4}{7.1.9}{7.1.1.9}{127, 517, 5142}

इ॒मे नरो᳚ वृत्र॒हत्ये᳚षु॒ शूरा॒ विश्वा॒, अदे᳚वीर॒भि स᳚न्तु मा॒याः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

ये मे॒ धियं᳚ प॒नय᳚न्त प्रश॒स्ताम् ||{10/25}{5.1.24.5}{7.1.10}{7.1.1.10}{128, 517, 5143}

मा शूने᳚, अग्ने॒ नि ष॑दाम नृ॒णां माशेष॑सो॒ऽवीर॑ता॒ परि॑ त्वा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

प्र॒जाव॑तीषु॒ दुर्या᳚सु दुर्य ||{11/25}{5.1.25.1}{7.1.11}{7.1.1.11}{129, 517, 5144}

यम॒श्वी नित्य॑मुप॒याति॑ य॒ज्ञं प्र॒जाव᳚न्तं स्वप॒त्यं क्षयं᳚ नः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

स्वज᳚न्मना॒ शेष॑सा वावृधा॒नम् ||{12/25}{5.1.25.2}{7.1.12}{7.1.1.12}{130, 517, 5145}

पा॒हि नो᳚, अग्ने र॒क्षसो॒, अजु॑ष्टात्पा॒हि धू॒र्तेरर॑रुषो, अघा॒योः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

त्वा यु॒जा पृ॑तना॒यूँर॒भि ष्या᳚म् ||{13/25}{5.1.25.3}{7.1.13}{7.1.1.13}{131, 517, 5146}

सेद॒ग्निर॒ग्नीँरत्य॑स्त्व॒न्यान्यत्र॑ वा॒जी तन॑यो वी॒ळुपा᳚णिः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

स॒हस्र॑पाथा, अ॒क्षरा᳚ स॒मेति॑ ||{14/25}{5.1.25.4}{7.1.14}{7.1.1.14}{132, 517, 5147}

सेद॒ग्निर्यो व॑नुष्य॒तो नि॒पाति॑ समे॒द्धार॒मंह॑स उरु॒ष्यात् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

सु॒जा॒तासः॒ परि॑ चरन्ति वी॒राः ||{15/25}{5.1.25.5}{7.1.15}{7.1.1.15}{133, 517, 5148}

अ॒यं सो, अ॒ग्निराहु॑तः पुरु॒त्रा यमीशा᳚नः॒ समिदि॒न्धे ह॒विष्मा॑न् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

परि॒ यमेत्य॑ध्व॒रेषु॒ होता᳚ ||{16/25}{5.1.26.1}{7.1.16}{7.1.1.16}{134, 517, 5149}

त्वे, अ॑ग्न आ॒हव॑नानि॒ भूरी᳚शा॒नास॒ आ जु॑हुयाम॒ नित्या᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

उ॒भा कृ॒ण्वन्तो᳚ वह॒तू मि॒येधे᳚ ||{17/25}{5.1.26.2}{7.1.17}{7.1.1.17}{135, 517, 5150}

इ॒मो, अ॑ग्ने वी॒तत॑मानि ह॒व्याज॑स्रो वक्षि दे॒वता᳚ति॒मच्छ॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

प्रति॑ न ईं सुर॒भीणि᳚ व्यन्तु ||{18/25}{5.1.26.3}{7.1.18}{7.1.1.18}{136, 517, 5151}

मा नो᳚, अग्ने॒ऽवीर॑ते॒ परा᳚ दा दु॒र्वास॒सेऽम॑तये॒ मा नो᳚, अ॒स्यै |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

मा नः॑, क्षु॒धे मा र॒क्षस॑ ऋतावो॒ मा नो॒ दमे॒ मा वन॒ आ जु॑हूर्थाः ||{19/25}{5.1.26.4}{7.1.19}{7.1.1.19}{137, 517, 5152}

नू मे॒ ब्रह्मा᳚ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे᳚व म॒घव॑द्भ्यः सुषूदः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

रा॒तौ स्या᳚मो॒भया᳚स॒ आ ते᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{20/25}{5.1.26.5}{7.1.20}{7.1.1.20}{138, 517, 5153}

त्वम॑ग्ने सु॒हवो᳚ र॒ण्वसं᳚दृक्सुदी॒ती सू᳚नो सहसो दिदीहि |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

मा त्वे सचा॒ तन॑ये॒ नित्य॒ आ ध॒ङ्मा वी॒रो, अ॒स्मन्नर्यो॒ वि दा᳚सीत् ||{21/25}{5.1.27.1}{7.1.21}{7.1.1.21}{139, 517, 5154}

मा नो᳚, अग्ने दुर्भृ॒तये॒ सचै॒षु दे॒वेद्धे᳚ष्व॒ग्निषु॒ प्र वो᳚चः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

मा ते᳚, अ॒स्मान्दु᳚र्म॒तयो᳚ भृ॒माच्चि॑द्दे॒वस्य॑ सूनो सहसो नशन्त ||{22/25}{5.1.27.2}{7.1.22}{7.1.1.22}{140, 517, 5155}

स मर्तो᳚, अग्ने स्वनीक रे॒वानम॑र्त्ये॒ य आ᳚जु॒होति॑ ह॒व्यम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

स दे॒वता᳚ वसु॒वनिं᳚ दधाति॒ यं सू॒रिर॒र्थी पृ॒च्छमा᳚न॒ एति॑ ||{23/25}{5.1.27.3}{7.1.23}{7.1.1.23}{141, 517, 5156}

म॒हो नो᳚, अग्ने सुवि॒तस्य॑ वि॒द्वान्‌ र॒यिं सू॒रिभ्य॒ आ व॑हा बृ॒हन्त᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

येन॑ व॒यं स॑हसाव॒न्मदे॒मावि॑क्षितास॒ आयु॑षा सु॒वीराः᳚ ||{24/25}{5.1.27.4}{7.1.24}{7.1.1.24}{142, 517, 5157}

नू मे॒ ब्रह्मा᳚ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे᳚व म॒घव॑द्भ्यः सुषूदः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

रा॒तौ स्या᳚मो॒भया᳚स॒ आ ते᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{25/25}{5.1.27.5}{7.1.25}{7.1.1.25}{143, 517, 5158}

[16] जुषस्वेत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः इध्मोनराशंसइळो बर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौ सरस्वतीळाभारत्य स्त्वष्टावनस्पतिः स्वाहाकृतयस्त्रिष्टुप् |
जु॒षस्व॑ नः स॒मिध॑मग्ने, अ॒द्य शोचा᳚ बृ॒हद्य॑ज॒तं धू॒ममृ॒ण्वन् |{मैत्रावरुणिर्वसिष्ठः | इध्मः | त्रिष्टुप्}

उप॑ स्पृश दि॒व्यं सानु॒ स्तूपैः॒ सं र॒श्मिभि॑स्ततनः॒ सूर्य॑स्य ||{1/11}{5.2.1.1}{7.2.1}{7.1.2.1}{144, 518, 5159}

नरा॒शंस॑स्य महि॒मान॑मेषा॒मुप॑ स्तोषाम यज॒तस्य॑ य॒ज्ञैः |{मैत्रावरुणिर्वसिष्ठः | नराशंसः | त्रिष्टुप्}

ये सु॒क्रत॑वः॒ शुच॑यो धियं॒धाः स्वद᳚न्ति दे॒वा, उ॒भया᳚नि ह॒व्या ||{2/11}{5.2.1.2}{7.2.2}{7.1.2.2}{145, 518, 5160}

ई॒ळेन्यं᳚ वो॒, असु॑रं सु॒दक्ष॑म॒न्तर्दू॒तं रोद॑सी सत्य॒वाच᳚म् |{मैत्रावरुणिर्वसिष्ठः | इळः | त्रिष्टुप्}

म॒नु॒ष्वद॒ग्निं मनु॑ना॒ समि॑द्धं॒ सम॑ध्व॒राय॒ सद॒मिन्म॑हेम ||{3/11}{5.2.1.3}{7.2.3}{7.1.2.3}{146, 518, 5161}

स॒प॒र्यवो॒ भर॑माणा, अभि॒ज्ञु प्र वृ᳚ञ्जते॒ नम॑सा ब॒र्हिर॒ग्नौ |{मैत्रावरुणिर्वसिष्ठः | बर्हिः | त्रिष्टुप्}

आ॒जुह्वा᳚ना घृ॒तपृ॑ष्ठं॒ पृष॑द्व॒दध्व᳚र्यवो ह॒विषा᳚ मर्जयध्वम् ||{4/11}{5.2.1.4}{7.2.4}{7.1.2.4}{147, 518, 5162}

स्वा॒ध्यो॒३॑(ओ॒) वि दुरो᳚ देव॒यन्तोऽशि॑श्रयू रथ॒युर्दे॒वता᳚ता |{मैत्रावरुणिर्वसिष्ठः | देवीर्द्वारः | त्रिष्टुप्}

पू॒र्वी शिशुं॒ न मा॒तरा᳚ रिहा॒णे सम॒ग्रुवो॒ न सम॑नेष्वञ्जन् ||{5/11}{5.2.1.5}{7.2.5}{7.1.2.5}{148, 518, 5163}

उ॒त योष॑णे दि॒व्ये म॒ही न॑ उ॒षासा॒नक्ता᳚ सु॒दुघे᳚व धे॒नुः |{मैत्रावरुणिर्वसिष्ठः | उषासानक्ता | त्रिष्टुप्}

ब॒र्हि॒षदा᳚ पुरुहू॒ते म॒घोनी॒, आ य॒ज्ञिये᳚ सुवि॒ताय॑ श्रयेताम् ||{6/11}{5.2.2.1}{7.2.6}{7.1.2.6}{149, 518, 5164}

विप्रा᳚ य॒ज्ञेषु॒ मानु॑षेषु का॒रू मन्ये᳚ वां जा॒तवे᳚दसा॒ यज॑ध्यै |{मैत्रावरुणिर्वसिष्ठः | दैव्यौहोतारौ | त्रिष्टुप्}

ऊ॒र्ध्वं नो᳚, अध्व॒रं कृ॑तं॒ हवे᳚षु॒ ता दे॒वेषु॑ वनथो॒ वार्या᳚णि ||{7/11}{5.2.2.2}{7.2.7}{7.1.2.7}{150, 518, 5165}

आ भार॑ती॒ भार॑तीभिः स॒जोषा॒, इळा᳚ दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | सरस्वतीळाभारत्यः | त्रिष्टुप्}

सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ||{8/11}{5.2.2.3}{7.2.8}{7.1.2.8}{151, 518, 5166}

तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व |{मैत्रावरुणिर्वसिष्ठः | त्वष्टा | त्रिष्टुप्}

यतो᳚ वी॒रः क᳚र्म॒ण्यः॑ सु॒दक्षो᳚ यु॒क्तग्रा᳚वा॒ जाय॑ते दे॒वका᳚मः ||{9/11}{5.2.2.4}{7.2.9}{7.1.2.9}{152, 518, 5167}

वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू᳚दयाति |{मैत्रावरुणिर्वसिष्ठः | वनस्पतिः | त्रिष्टुप्}

सेदु॒ होता᳚ स॒त्यत॑रो यजाति॒ यथा᳚ दे॒वानां॒ जनि॑मानि॒ वेद॑ ||{10/11}{5.2.2.5}{7.2.10}{7.1.2.10}{153, 518, 5168}

आ या᳚ह्यग्ने समिधा॒नो, अ॒र्वाङिन्द्रे᳚ण दे॒वैः स॒रथं᳚ तु॒रेभिः॑ |{मैत्रावरुणिर्वसिष्ठः | स्वाहाकृतयः | त्रिष्टुप्}

ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा᳚ दे॒वा, अ॒मृता᳚ मादयन्ताम् ||{11/11}{5.2.2.6}{7.2.11}{7.1.2.11}{154, 518, 5169}

[17] अग्निंवइति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
अ॒ग्निं वो᳚ दे॒वम॒ग्निभिः॑ स॒जोषा॒ यजि॑ष्ठं दू॒तम॑ध्व॒रे कृ॑णुध्वम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

यो मर्त्ये᳚षु॒ निध्रु॑विरृ॒तावा॒ तपु᳚र्मूर्धा घृ॒तान्नः॑ पाव॒कः ||{1/10}{5.2.3.1}{7.3.1}{7.1.3.1}{155, 519, 5170}

प्रोथ॒दश्वो॒ न यव॑सेऽवि॒ष्यन्य॒दा म॒हः सं॒वर॑णा॒द्‌ व्यस्था᳚त् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

आद॑स्य॒ वातो॒, अनु॑ वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ||{2/10}{5.2.3.2}{7.3.2}{7.1.3.2}{156, 519, 5171}

उद्यस्य॑ ते॒ नव॑जातस्य॒ वृष्णोऽग्ने॒ चर᳚न्त्य॒जरा᳚, इधा॒नाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

अच्छा॒ द्याम॑रु॒षो धू॒म ए᳚ति॒ सं दू॒तो, अ॑ग्न॒ ईय॑से॒ हि दे॒वान् ||{3/10}{5.2.3.3}{7.3.3}{7.1.3.3}{157, 519, 5172}

वि यस्य॑ ते पृथि॒व्यां पाजो॒, अश्रे᳚त्तृ॒षु यदन्ना᳚ स॒मवृ॑क्त॒ जम्भैः᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

सेने᳚व सृ॒ष्टा प्रसि॑तिष्ट एति॒ यवं॒ न द॑स्म जु॒ह्वा᳚ विवेक्षि ||{4/10}{5.2.3.4}{7.3.4}{7.1.3.4}{158, 519, 5173}

तमिद्दो॒षा तमु॒षसि॒ यवि॑ष्ठम॒ग्निमत्यं॒ न म॑र्जयन्त॒ नरः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

नि॒शिशा᳚ना॒, अति॑थिमस्य॒ योनौ᳚ दी॒दाय॑ शो॒चिराहु॑तस्य॒ वृष्णः॑ ||{5/10}{5.2.3.5}{7.3.5}{7.1.3.5}{159, 519, 5174}

सु॒सं॒दृक्ते᳚ स्वनीक॒ प्रती᳚कं॒ वि यद्रु॒क्मो न रोच॑स उपा॒के |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

दि॒वो न ते᳚ तन्य॒तुरे᳚ति॒ शुष्म॑श्चि॒त्रो न सूरः॒ प्रति॑ चक्षि भा॒नुम् ||{6/10}{5.2.4.1}{7.3.6}{7.1.3.6}{160, 519, 5175}

यथा᳚ वः॒ स्वाहा॒ग्नये॒ दाशे᳚म॒ परीळा᳚भिर्घृ॒तव॑द्भिश्च ह॒व्यैः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

तेभि᳚र्नो, अग्ने॒, अमि॑तै॒र्महो᳚भिः श॒तं पू॒र्भिराय॑सीभि॒र्नि पा᳚हि ||{7/10}{5.2.4.2}{7.3.7}{7.1.3.7}{161, 519, 5176}

या वा᳚ ते॒ सन्ति॑ दा॒शुषे॒, अधृ॑ष्टा॒ गिरो᳚ वा॒ याभि᳚र्नृ॒वती᳚रुरु॒ष्याः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

ताभि᳚र्नः सूनो सहसो॒ नि पा᳚हि॒ स्मत्सू॒रीञ्ज॑रि॒तॄञ्जा᳚तवेदः ||{8/10}{5.2.4.3}{7.3.8}{7.1.3.8}{162, 519, 5177}

निर्यत्पू॒तेव॒ स्वधि॑तिः॒ शुचि॒र्गात्स्वया᳚ कृ॒पा त॒न्वा॒३॑(आ॒) रोच॑मानः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

आ यो मा॒त्रोरु॒शेन्यो॒ जनि॑ष्ट देव॒यज्या᳚य सु॒क्रतुः॑ पाव॒कः ||{9/10}{5.2.4.4}{7.3.9}{7.1.3.9}{163, 519, 5178}

ए॒ता नो᳚, अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं᳚ सु॒चेत॑सं वतेम |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

विश्वा᳚ स्तो॒तृभ्यो᳚ गृण॒ते च॑ सन्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{10/10}{5.2.4.5}{7.3.10}{7.1.3.10}{164, 519, 5179}

[18] प्रवः शुक्रायेति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
प्र वः॑ शु॒क्राय॑ भा॒नवे᳚ भरध्वं ह॒व्यं म॒तिं चा॒ग्नये॒ सुपू᳚तम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

यो दैव्या᳚नि॒ मानु॑षा ज॒नूंष्य॒न्तर्विश्वा᳚नि वि॒द्मना॒ जिगा᳚ति ||{1/10}{5.2.5.1}{7.4.1}{7.1.4.1}{165, 520, 5180}

स गृत्सो᳚, अ॒ग्निस्तरु॑णश्चिदस्तु॒ यतो॒ यवि॑ष्ठो॒, अज॑निष्ट मा॒तुः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

सं यो वना᳚ यु॒वते॒ शुचि॑द॒न्‌ भूरि॑ चि॒दन्ना॒ समिद॑त्ति स॒द्यः ||{2/10}{5.2.5.2}{7.4.2}{7.1.4.2}{166, 520, 5181}

अ॒स्य दे॒वस्य॑ सं॒सद्यनी᳚के॒ यं मर्ता᳚सः श्ये॒तं ज॑गृ॒भ्रे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

नि यो गृभं॒ पौरु॑षेयीमु॒वोच॑ दु॒रोक॑म॒ग्निरा॒यवे᳚ शुशोच ||{3/10}{5.2.5.3}{7.4.3}{7.1.4.3}{167, 520, 5182}

अ॒यं क॒विरक॑विषु॒ प्रचे᳚ता॒ मर्ते᳚ष्व॒ग्निर॒मृतो॒ नि धा᳚यि |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

स मा नो॒, अत्र॑ जुहुरः सहस्वः॒ सदा॒ त्वे सु॒मन॑सः स्याम ||{4/10}{5.2.5.4}{7.4.4}{7.1.4.4}{168, 520, 5183}

आ यो योनिं᳚ दे॒वकृ॑तं स॒साद॒ क्रत्वा॒ ह्य१॑(अ॒)ग्निर॒मृताँ॒, अता᳚रीत् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

तमोष॑धीश्च व॒निन॑श्च॒ गर्भं॒ भूमि॑श्च वि॒श्वधा᳚यसं बिभर्ति ||{5/10}{5.2.5.5}{7.4.5}{7.1.4.5}{169, 520, 5184}

ईशे॒ ह्य१॑(अ॒)ग्निर॒मृत॑स्य॒ भूरे॒रीशे᳚ रा॒यः सु॒वीर्य॑स्य॒ दातोः᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

मा त्वा᳚ व॒यं स॑हसावन्न॒वीरा॒ माप्स॑वः॒ परि॑ षदाम॒ मादु॑वः ||{6/10}{5.2.6.1}{7.4.6}{7.1.4.6}{170, 520, 5185}

प॒रि॒षद्यं॒ ह्यर॑णस्य॒ रेक्णो॒ नित्य॑स्य रा॒यः पत॑यः स्याम |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

न शेषो᳚, अग्ने, अ॒न्यजा᳚तम॒स्त्यचे᳚तानस्य॒ मा प॒थो वि दु॑क्षः ||{7/10}{5.2.6.2}{7.4.7}{7.1.4.7}{171, 520, 5186}

न॒हि ग्रभा॒यार॑णः सु॒शेवो॒ऽन्योद᳚र्यो॒ मन॑सा॒ मन्त॒वा, उ॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

अधा᳚ चि॒दोकः॒ पुन॒रित्स ए॒त्या नो᳚ वा॒ज्य॑भी॒षाळे᳚तु॒ नव्यः॑ ||{8/10}{5.2.6.3}{7.4.8}{7.1.4.8}{172, 520, 5187}

त्वम॑ग्ने वनुष्य॒तो नि पा᳚हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

सं त्वा᳚ ध्वस्म॒न्वद॒भ्ये᳚तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ||{9/10}{5.2.6.4}{7.4.9}{7.1.4.9}{173, 520, 5188}

ए॒ता नो᳚, अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं᳚ सु॒चेत॑सं वतेम |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

विश्वा᳚ स्तो॒तृभ्यो᳚ गृण॒ते च॑ सन्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{10/10}{5.2.6.5}{7.4.10}{7.1.4.10}{174, 520, 5189}

[19] प्राग्नयइति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
प्राग्नये᳚ त॒वसे᳚ भरध्वं॒ गिरं᳚ दि॒वो, अ॑र॒तये᳚ पृथि॒व्याः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

यो विश्वे᳚षाम॒मृता᳚नामु॒पस्थे᳚ वैश्वान॒रो वा᳚वृ॒धे जा᳚गृ॒वद्भिः॑ ||{1/9}{5.2.7.1}{7.5.1}{7.1.5.1}{175, 521, 5190}

पृ॒ष्टो दि॒वि धाय्य॒ग्निः पृ॑थि॒व्यां ने॒ता सिन्धू᳚नां वृष॒भः स्तिया᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

स मानु॑षीर॒भि विशो॒ वि भा᳚ति वैश्वान॒रो वा᳚वृधा॒नो वरे᳚ण ||{2/9}{5.2.7.2}{7.5.2}{7.1.5.2}{176, 521, 5191}

त्वद्भि॒या विश॑ आय॒न्नसि॑क्नीरसम॒ना जह॑ती॒र्भोज॑नानि |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

वैश्वा᳚नर पू॒रवे॒ शोशु॑चानः॒ पुरो॒ यद॑ग्ने द॒रय॒न्नदी᳚देः ||{3/9}{5.2.7.3}{7.5.3}{7.1.5.3}{177, 521, 5192}

तव॑ त्रि॒धातु॑ पृथि॒वी, उ॒त द्यौर्वैश्वा᳚नर व्र॒तम॑ग्ने सचन्त |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

त्वं भा॒सा रोद॑सी॒, आ त॑त॒न्थाज॑स्रेण शो॒चिषा॒ शोशु॑चानः ||{4/9}{5.2.7.4}{7.5.4}{7.1.5.4}{178, 521, 5193}

त्वाम॑ग्ने ह॒रितो᳚ वावशा॒ना गिरः॑ सचन्ते॒ धुन॑यो घृ॒ताचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

पतिं᳚ कृष्टी॒नां र॒थ्यं᳚ रयी॒णां वै᳚श्वान॒रमु॒षसां᳚ के॒तुमह्ना᳚म् ||{5/9}{5.2.7.5}{7.5.5}{7.1.5.5}{179, 521, 5194}

त्वे, अ॑सु॒र्य१॑(अं॒) वस॑वो॒ न्यृ᳚ण्व॒न्‌ क्रतुं॒ हि ते᳚ मित्रमहो जु॒षन्त॑ |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

त्वं दस्यूँ॒रोक॑सो, अग्न आज उ॒रु ज्योति॑र्ज॒नय॒न्नार्या᳚य ||{6/9}{5.2.8.1}{7.5.6}{7.1.5.6}{180, 521, 5195}

स जाय॑मानः पर॒मे व्यो᳚मन्वा॒युर्न पाथः॒ परि॑ पासि स॒द्यः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

त्वं भुव॑ना ज॒नय᳚न्न॒भि क्र॒न्नप॑त्याय जातवेदो दश॒स्यन् ||{7/9}{5.2.8.2}{7.5.7}{7.1.5.7}{181, 521, 5196}

ताम॑ग्ने, अ॒स्मे, इष॒मेर॑यस्व॒ वैश्वा᳚नर द्यु॒मतीं᳚ जातवेदः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

यया॒ राधः॒ पिन्व॑सि विश्ववार पृ॒थु श्रवो᳚ दा॒शुषे॒ मर्त्या᳚य ||{8/9}{5.2.8.3}{7.5.8}{7.1.5.8}{182, 521, 5197}

तं नो᳚, अग्ने म॒घव॑द्भ्यः पुरु॒क्षुं र॒यिं नि वाजं॒ श्रुत्यं᳚ युवस्व |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

वैश्वा᳚नर॒ महि॑ नः॒ शर्म॑ यच्छ रु॒द्रेभि॑रग्ने॒ वसु॑भिः स॒जोषाः᳚ ||{9/9}{5.2.8.4}{7.5.9}{7.1.5.9}{183, 521, 5198}

[20] प्रसम्राजइति सप्तर्चस्यसूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
प्र स॒म्राजो॒, असु॑रस्य॒ प्रश॑स्तिं पुं॒सः कृ॑ष्टी॒नाम॑नु॒माद्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

इन्द्र॑स्येव॒ प्र त॒वस॑स्कृ॒तानि॒ वन्दे᳚ दा॒रुं वन्द॑मानो विवक्मि ||{1/7}{5.2.9.1}{7.6.1}{7.1.6.1}{184, 522, 5199}

क॒विं के॒तुं धा॒सिं भा॒नुमद्रे᳚र्हि॒न्वन्ति॒ शं रा॒ज्यं रोद॑स्योः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

पु॒रं॒द॒रस्य॑ गी॒र्भिरा वि॑वासे॒ऽग्नेर्व्र॒तानि॑ पू॒र्व्या म॒हानि॑ ||{2/7}{5.2.9.2}{7.6.2}{7.1.6.2}{185, 522, 5200}

न्य॑क्र॒तून्‌ ग्र॒थिनो᳚ मृ॒ध्रवा᳚चः प॒णीँर॑श्र॒द्धाँ, अ॑वृ॒धाँ, अ॑य॒ज्ञान् |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

प्रप्र॒ तान्दस्यूँ᳚र॒ग्निर्वि॑वाय॒ पूर्व॑श्चका॒राप॑राँ॒, अय॑ज्यून् ||{3/7}{5.2.9.3}{7.6.3}{7.1.6.3}{186, 522, 5201}

यो, अ॑पा॒चीने॒ तम॑सि॒ मद᳚न्तीः॒ प्राची᳚श्च॒कार॒ नृत॑मः॒ शची᳚भिः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

तमीशा᳚नं॒ वस्वो᳚, अ॒ग्निं गृ॑णी॒षेऽना᳚नतं द॒मय᳚न्तं पृत॒न्यून् ||{4/7}{5.2.9.4}{7.6.4}{7.1.6.4}{187, 522, 5202}

यो दे॒ह्यो॒३॑(ओ॒) अन॑मयद्वध॒स्नैर्यो, अ॒र्यप॑त्नीरु॒षस॑श्च॒कार॑ |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

स नि॒रुध्या॒ नहु॑षो य॒ह्वो, अ॒ग्निर्विश॑श्चक्रे बलि॒हृतः॒ सहो᳚भिः ||{5/7}{5.2.9.5}{7.6.5}{7.1.6.5}{188, 522, 5203}

यस्य॒ शर्म॒न्नुप॒ विश्वे॒ जना᳚स॒ एवै᳚स्त॒स्थुः सु॑म॒तिं भिक्ष॑माणाः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

वै॒श्वा॒न॒रो वर॒मा रोद॑स्यो॒राग्निः स॑साद पि॒त्रोरु॒पस्थ᳚म् ||{6/7}{5.2.9.6}{7.6.6}{7.1.6.6}{189, 522, 5204}

आ दे॒वो द॑दे बु॒ध्न्या॒३॑(आ॒) वसू᳚नि वैश्वान॒र उदि॑ता॒ सूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

आ स॑मु॒द्रादव॑रा॒दा पर॑स्मा॒दाग्निर्द॑दे दि॒व आ पृ॑थि॒व्याः ||{7/7}{5.2.9.7}{7.6.7}{7.1.6.7}{190, 522, 5205}

[21] प्रवोदेवमिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
प्र वो᳚ दे॒वं चि॑त्सहसा॒नम॒ग्निमश्वं॒ न वा॒जिनं᳚ हिषे॒ नमो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

भवा᳚ नो दू॒तो, अ॑ध्व॒रस्य॑ वि॒द्वान्‌ त्मना᳚ दे॒वेषु॑ विविदे मि॒तद्रुः॑ ||{1/7}{5.2.10.1}{7.7.1}{7.1.7.1}{191, 523, 5206}

आ या᳚ह्यग्ने प॒थ्या॒३॑(आ॒) अनु॒ स्वा म॒न्द्रो दे॒वानां᳚ स॒ख्यं जु॑षा॒णः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

आ सानु॒ शुष्मै᳚र्न॒दय᳚न्‌ पृथि॒व्या जम्भे᳚भि॒र्विश्व॑मु॒शध॒ग्वना᳚नि ||{2/7}{5.2.10.2}{7.7.2}{7.1.7.2}{192, 523, 5207}

प्रा॒चीनो᳚ य॒ज्ञः सुधि॑तं॒ हि ब॒र्हिः प्री᳚णी॒ते, अ॒ग्निरी᳚ळि॒तो न होता᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

आ मा॒तरा᳚ वि॒श्ववा᳚रे हुवा॒नो यतो᳚ यविष्ठ जज्ञि॒षे सु॒शेवः॑ ||{3/7}{5.2.10.3}{7.7.3}{7.1.7.3}{193, 523, 5208}

स॒द्यो, अ॑ध्व॒रे र॑थि॒रं ज॑नन्त॒ मानु॑षासो॒ विचे᳚तसो॒ य ए᳚षाम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

वि॒शाम॑धायि वि॒श्पति॑र्दुरो॒णे॒३॑(ए॒)ऽग्निर्म॒न्द्रो मधु॑वचा, ऋ॒तावा᳚ ||{4/7}{5.2.10.4}{7.7.4}{7.1.7.4}{194, 523, 5209}

असा᳚दि वृ॒तो वह्नि॑राजग॒न्वान॒ग्निर्ब्र॒ह्मा नृ॒षद॑ने विध॒र्ता |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

द्यौश्च॒ यं पृ॑थि॒वी वा᳚वृ॒धाते॒, आ यं होता॒ यज॑ति वि॒श्ववा᳚रम् ||{5/7}{5.2.10.5}{7.7.5}{7.1.7.5}{195, 523, 5210}

ए॒ते द्यु॒म्नेभि॒र्विश्व॒माति॑रन्त॒ मन्त्रं॒ ये वारं॒ नर्या॒, अत॑क्षन् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

प्र ये विश॑स्ति॒रन्त॒ श्रोष॑माणा॒, आ ये मे᳚, अ॒स्य दीध॑यन्नृ॒तस्य॑ ||{6/7}{5.2.10.6}{7.7.6}{7.1.7.6}{196, 523, 5211}

नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा, ईशा॒नं सू᳚नो सहसो॒ वसू᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

इषं᳚ स्तो॒तृभ्यो᳚ म॒घव॑द्भ्य आनड्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{5.2.10.7}{7.7.7}{7.1.7.7}{197, 523, 5212}

[22] इंधेराजेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
इ॒न्धे राजा॒ सम॒र्यो नमो᳚भि॒र्यस्य॒ प्रती᳚क॒माहु॑तं घृ॒तेन॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

नरो᳚ ह॒व्येभि॑रीळते स॒बाध॒ आग्निरग्र॑ उ॒षसा᳚मशोचि ||{1/7}{5.2.11.1}{7.8.1}{7.1.8.1}{198, 524, 5213}

अ॒यमु॒ ष्य सुम॑हाँ, अवेदि॒ होता᳚ म॒न्द्रो मनु॑षो य॒ह्वो, अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

वि भा, अ॑कः ससृजा॒नः पृ॑थि॒व्यां कृ॒ष्णप॑वि॒रोष॑धीभिर्ववक्षे ||{2/7}{5.2.11.2}{7.8.2}{7.1.8.2}{199, 524, 5214}

कया᳚ नो, अग्ने॒ वि व॑सः सुवृ॒क्तिं कामु॑ स्व॒धामृ॑णवः श॒स्यमा᳚नः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

क॒दा भ॑वेम॒ पत॑यः सुदत्र रा॒यो व॒न्तारो᳚ दु॒ष्टर॑स्य सा॒धोः ||{3/7}{5.2.11.3}{7.8.3}{7.1.8.3}{200, 524, 5215}

प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ द्यु॑ता॒नो दैव्यो॒, अति॑थिः शुशोच ||{4/7}{5.2.11.4}{7.8.4}{7.1.8.4}{201, 524, 5216}

अस॒न्नित्‌ त्वे, आ॒हव॑नानि॒ भूरि॒ भुवो॒ विश्वे᳚भिः सु॒मना॒, अनी᳚कैः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

स्तु॒तश्चि॑दग्ने शृण्विषे गृणा॒नः स्व॒यं व॑र्धस्व त॒न्वं᳚ सुजात ||{5/7}{5.2.11.5}{7.8.5}{7.1.8.5}{202, 524, 5217}

इ॒दं वचः॑ शत॒साः संस॑हस्र॒मुद॒ग्नये᳚ जनिषीष्ट द्वि॒बर्हाः᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

शं यत्‌ स्तो॒तृभ्य॑ आ॒पये॒ भवा᳚ति द्यु॒मद॑मीव॒चात॑नं रक्षो॒हा ||{6/7}{5.2.11.6}{7.8.6}{7.1.8.6}{203, 524, 5218}

नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा, ईशा॒नं सू᳚नो सहसो॒ वसू᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

इषं᳚ स्तो॒तृभ्यो᳚ म॒घव॑द्भ्य आनड्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{5.2.11.7}{7.8.7}{7.1.8.7}{204, 524, 5219}

[23] अबोधिजारइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
अबो᳚धि जा॒र उ॒षसा᳚मु॒पस्था॒द्धोता᳚ म॒न्द्रः क॒वित॑मः पाव॒कः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

दधा᳚ति के॒तुमु॒भय॑स्य ज॒न्तोर्ह॒व्या दे॒वेषु॒ द्रवि॑णं सु॒कृत्सु॑ ||{1/6}{5.2.12.1}{7.9.1}{7.1.9.1}{205, 525, 5220}

स सु॒क्रतु॒र्यो वि दुरः॑ पणी॒नां पु॑ना॒नो, अ॒र्कं पु॑रु॒भोज॑सं नः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

होता᳚ म॒न्द्रो वि॒शां दमू᳚नास्ति॒रस्तमो᳚ ददृशे रा॒म्याणा᳚म् ||{2/6}{5.2.12.2}{7.9.2}{7.1.9.2}{206, 525, 5221}

अमू᳚रः क॒विरदि॑तिर्वि॒वस्वा᳚न्‌ त्सुसं॒सन्मि॒त्रो, अति॑थिः शि॒वो नः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

चि॒त्रभा᳚नुरु॒षसां᳚ भा॒त्यग्रे॒ऽपां गर्भः॑ प्र॒स्व१॑(अ॒) आ वि॑वेश ||{3/6}{5.2.12.3}{7.9.3}{7.1.9.3}{207, 525, 5222}

ई॒ळेन्यो᳚ वो॒ मनु॑षो यु॒गेषु॑ समन॒गा, अ॑शुचज्जा॒तवे᳚दाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

सु॒सं॒दृशा᳚ भा॒नुना॒ यो वि॒भाति॒ प्रति॒ गावः॑ समिधा॒नं बु॑धन्त ||{4/6}{5.2.12.4}{7.9.4}{7.1.9.4}{208, 525, 5223}

अग्ने᳚ या॒हि दू॒त्य१॑(अं॒) मा रि॑षण्यो दे॒वाँ, अच्छा᳚ ब्रह्म॒कृता᳚ ग॒णेन॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

सर॑स्वतीं म॒रुतो᳚, अ॒श्विना॒पो यक्षि॑ दे॒वान्‌ र॑त्न॒धेया᳚य॒ विश्वा॑न् ||{5/6}{5.2.12.5}{7.9.5}{7.1.9.5}{209, 525, 5224}

त्वाम॑ग्ने समिधा॒नो वसि॑ष्ठो॒ जरू᳚थं ह॒न्यक्षि॑ रा॒ये पुरं᳚धिम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

पु॒रु॒णी॒था जा᳚तवेदो जरस्व यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{5.2.12.6}{7.9.6}{7.1.9.6}{210, 525, 5225}

[24] उषोनजारइतिपंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
उ॒षो न जा॒रः पृ॒थु पाजो᳚, अश्रे॒द्दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

वृषा॒ हरिः॒ शुचि॒रा भा᳚ति भा॒सा धियो᳚ हिन्वा॒न उ॑श॒तीर॑जीगः ||{1/5}{5.2.13.1}{7.10.1}{7.1.10.1}{211, 526, 5226}

स्व१॑(अ॒)र्ण वस्तो᳚रु॒षसा᳚मरोचि य॒ज्ञं त᳚न्वा॒ना, उ॒शिजो॒ न मन्म॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्जन्मा᳚नि दे॒व आ वि वि॒द्वान्द्र॒वद्दू॒तो दे᳚व॒यावा॒ वनि॑ष्ठः ||{2/5}{5.2.13.2}{7.10.2}{7.1.10.2}{212, 526, 5227}

अच्छा॒ गिरो᳚ म॒तयो᳚ देव॒यन्ती᳚र॒ग्निं य᳚न्ति॒ द्रवि॑णं॒ भिक्ष॑माणाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

सु॒सं॒दृशं᳚ सु॒प्रती᳚कं॒ स्वञ्चं᳚ हव्य॒वाह॑मर॒तिं मानु॑षाणाम् ||{3/5}{5.2.13.3}{7.10.3}{7.1.10.3}{213, 526, 5228}

इन्द्रं᳚ नो, अग्ने॒ वसु॑भिः स॒जोषा᳚ रु॒द्रं रु॒द्रेभि॒रा व॑हा बृ॒हन्त᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

आ॒दि॒त्येभि॒रदि॑तिं वि॒श्वज᳚न्यां॒ बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा᳚रम् ||{4/5}{5.2.13.4}{7.10.4}{7.1.10.4}{214, 526, 5229}

म॒न्द्रं होता᳚रमु॒शिजो॒ यवि॑ष्ठम॒ग्निं विश॑ ईळते, अध्व॒रेषु॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

स हि क्षपा᳚वाँ॒, अभ॑वद्रयी॒णामत᳚न्द्रो दू॒तो य॒जथा᳚य दे॒वान् ||{5/5}{5.2.13.5}{7.10.5}{7.1.10.5}{215, 526, 5230}

[25] महाँअसीति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
म॒हाँ, अ॑स्यध्व॒रस्य॑ प्रके॒तो न ऋ॒ते त्वद॒मृता᳚ मादयन्ते |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

आ विश्वे᳚भिः स॒रथं᳚ याहि दे॒वैर्न्य॑ग्ने॒ होता᳚ प्रथ॒मः स॑दे॒ह ||{1/5}{5.2.14.1}{7.11.1}{7.1.11.1}{216, 527, 5231}

त्वामी᳚ळते, अजि॒रं दू॒त्या᳚य ह॒विष्म᳚न्तः॒ सद॒मिन्मानु॑षासः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

यस्य॑ दे॒वैरास॑दो ब॒र्हिर॒ग्नेऽहा᳚न्यस्मै सु॒दिना᳚ भवन्ति ||{2/5}{5.2.14.2}{7.11.2}{7.1.11.2}{217, 527, 5232}

त्रिश्चि॑द॒क्तोः प्र चि॑कितु॒र्वसू᳚नि॒ त्वे, अ॒न्तर्दा॒शुषे॒ मर्त्या᳚य |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

म॒नु॒ष्वद॑ग्न इ॒ह य॑क्षि दे॒वान्‌ भवा᳚ नो दू॒तो, अ॑भिशस्ति॒पावा᳚ ||{3/5}{5.2.14.3}{7.11.3}{7.1.11.3}{218, 527, 5233}

अ॒ग्निरी᳚शे बृह॒तो, अ॑ध्व॒रस्या॒ग्निर्विश्व॑स्य ह॒विषः॑ कृ॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

क्रतुं॒ ह्य॑स्य॒ वस॑वो जु॒षन्ताथा᳚ दे॒वा द॑धिरे हव्य॒वाह᳚म् ||{4/5}{5.2.14.4}{7.11.4}{7.1.11.4}{219, 527, 5234}

आग्ने᳚ वह हवि॒रद्या᳚य दे॒वानिन्द्र॑ज्येष्ठास इ॒ह मा᳚दयन्ताम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

इ॒मं य॒ज्ञं दि॒वि दे॒वेषु॑ धेहि यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{5.2.14.5}{7.11.5}{7.1.11.5}{220, 527, 5235}

[26] अगन्मेति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
अग᳚न्म म॒हा नम॑सा॒ यवि॑ष्ठं॒ यो दी॒दाय॒ समि॑द्धः॒ स्वे दु॑रो॒णे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

चि॒त्रभा᳚नुं॒ रोद॑सी, अ॒न्तरु॒र्वी स्वा᳚हुतं वि॒श्वतः॑ प्र॒त्यञ्च᳚म् ||{1/3}{5.2.15.1}{7.12.1}{7.1.12.1}{221, 528, 5236}

स म॒ह्ना विश्वा᳚ दुरि॒तानि॑ सा॒ह्वान॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे᳚दाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

स नो᳚ रक्षिषद्दुरि॒ताद॑व॒द्याद॒स्मान्‌ गृ॑ण॒त उ॒त नो᳚ म॒घोनः॑ ||{2/3}{5.2.15.2}{7.12.2}{7.1.12.2}{222, 528, 5237}

त्वं वरु॑ण उ॒त मि॒त्रो, अ॑ग्ने॒ त्वां व॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

त्वे वसु॑ सुषण॒नानि॑ सन्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{3/3}{5.2.15.3}{7.12.3}{7.1.12.3}{223, 528, 5238}

[27] प्राग्नयइति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
प्राग्नये᳚ विश्व॒शुचे᳚ धियं॒धे᳚ऽसुर॒घ्ने मन्म॑ धी॒तिं भ॑रध्वम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

भरे᳚ ह॒विर्न ब॒र्हिषि॑ प्रीणा॒नो वै᳚श्वान॒राय॒ यत॑ये मती॒नाम् ||{1/3}{5.2.16.1}{7.13.1}{7.1.13.1}{224, 529, 5239}

त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी, अपृणा॒ जाय॑मानः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

त्वं दे॒वाँ, अ॒भिश॑स्तेरमुञ्चो॒ वैश्वा᳚नर जातवेदो महि॒त्वा ||{2/3}{5.2.16.2}{7.13.2}{7.1.13.2}{225, 529, 5240}

जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यः॑ प॒शून्न गो॒पा, इर्यः॒ परि॑ज्मा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

वैश्वा᳚नर॒ ब्रह्म॑णे विन्द गा॒तुं यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{3/3}{5.2.16.3}{7.13.3}{7.1.13.3}{226, 529, 5241}

[28] समिधेति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुबाद्याबृहती |
स॒मिधा᳚ जा॒तवे᳚दसे दे॒वाय॑ दे॒वहू᳚तिभिः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती}

ह॒विर्भिः॑ शु॒क्रशो᳚चिषे नम॒स्विनो᳚ व॒यं दा᳚शेमा॒ग्नये᳚ ||{1/3}{5.2.17.1}{7.14.1}{7.1.14.1}{227, 530, 5242}

व॒यं ते᳚, अग्ने स॒मिधा᳚ विधेम व॒यं दा᳚शेम सुष्टु॒ती य॑जत्र |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

व॒यं घृ॒तेना᳚ध्वरस्य होतर्व॒यं दे᳚व ह॒विषा᳚ भद्रशोचे ||{2/3}{5.2.17.2}{7.14.2}{7.1.14.2}{228, 530, 5243}

आ नो᳚ दे॒वेभि॒रुप॑ दे॒वहू᳚ति॒मग्ने᳚ या॒हि वष॑ट्कृतिं जुषा॒णः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

तुभ्यं᳚ दे॒वाय॒ दाश॑तः स्याम यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{3/3}{5.2.17.3}{7.14.3}{7.1.14.3}{229, 530, 5244}

[29] उपसद्यायेति पंचदशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निर्गायत्री |
उ॒प॒सद्या᳚य मी॒ळ्हुष॑ आ॒स्ये᳚ जुहुता ह॒विः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

यो नो॒ नेदि॑ष्ठ॒माप्य᳚म् ||{1/15}{5.2.18.1}{7.15.1}{7.1.15.1}{230, 531, 5245}

यः पञ्च॑ चर्ष॒णीर॒भि नि॑ष॒साद॒ दमे᳚दमे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

क॒विर्गृ॒हप॑ति॒र्युवा᳚ ||{2/15}{5.2.18.2}{7.15.2}{7.1.15.2}{231, 531, 5246}

स नो॒ वेदो᳚, अ॒मात्य॑म॒ग्नी र॑क्षतु वि॒श्वतः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

उ॒तास्मान्‌ पा॒त्वंह॑सः ||{3/15}{5.2.18.3}{7.15.3}{7.1.15.3}{232, 531, 5247}

नवं॒ नु स्तोम॑म॒ग्नये᳚ दि॒वः श्ये॒नाय॑ जीजनम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

वस्वः॑ कु॒विद्व॒नाति॑ नः ||{4/15}{5.2.18.4}{7.15.4}{7.1.15.4}{233, 531, 5248}

स्पा॒र्हा यस्य॒ श्रियो᳚ दृ॒शे र॒यिर्वी॒रव॑तो यथा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

अग्रे᳚ य॒ज्ञस्य॒ शोच॑तः ||{5/15}{5.2.18.5}{7.15.5}{7.1.15.5}{234, 531, 5249}

सेमां वे᳚तु॒ वष॑ट्कृतिम॒ग्निर्जु॑षत नो॒ गिरः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

यजि॑ष्ठो हव्य॒वाह॑नः ||{6/15}{5.2.19.1}{7.15.6}{7.1.15.6}{235, 531, 5250}

नि त्वा᳚ नक्ष्य विश्पते द्यु॒मन्तं᳚ देव धीमहि |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

सु॒वीर॑मग्न आहुत ||{7/15}{5.2.19.2}{7.15.7}{7.1.15.7}{236, 531, 5251}

क्षप॑ उ॒स्रश्च॑ दीदिहि स्व॒ग्नय॒स्त्वया᳚ व॒यम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

सु॒वीर॒स्त्वम॑स्म॒युः ||{8/15}{5.2.19.3}{7.15.8}{7.1.15.8}{237, 531, 5252}

उप॑ त्वा सा॒तये॒ नरो॒ विप्रा᳚सो यन्ति धी॒तिभिः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

उपाक्ष॑रा सह॒स्रिणी᳚ ||{9/15}{5.2.19.4}{7.15.9}{7.1.15.9}{238, 531, 5253}

अ॒ग्नी रक्षां᳚सि सेधति शु॒क्रशो᳚चि॒रम॑र्त्यः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

शुचिः॑ पाव॒क ईड्यः॑ ||{10/15}{5.2.19.5}{7.15.10}{7.1.15.10}{239, 531, 5254}

स नो॒ राधां॒स्या भ॒रेशा᳚नः सहसो यहो |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

भग॑श्च दातु॒ वार्य᳚म् ||{11/15}{5.2.20.1}{7.15.11}{7.1.15.11}{240, 531, 5255}

त्वम॑ग्ने वी॒रव॒द्यशो᳚ दे॒वश्च॑ सवि॒ता भगः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

दिति॑श्च दाति॒ वार्य᳚म् ||{12/15}{5.2.20.2}{7.15.12}{7.1.15.12}{241, 531, 5256}

अग्ने॒ रक्षा᳚ णो॒, अंह॑सः॒ प्रति॑ ष्म देव॒ रीष॑तः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

तपि॑ष्ठैर॒जरो᳚ दह ||{13/15}{5.2.20.3}{7.15.13}{7.1.15.13}{242, 531, 5257}

अधा᳚ म॒ही न॒ आय॒स्यना᳚धृष्टो॒ नृपी᳚तये |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

पूर्भ॑वा श॒तभु॑जिः ||{14/15}{5.2.20.4}{7.15.14}{7.1.15.14}{243, 531, 5258}

त्वं नः॑ पा॒ह्यंह॑सो॒ दोषा᳚वस्तरघाय॒तः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

दिवा॒ नक्त॑मदाभ्य ||{15/15}{5.2.20.5}{7.15.15}{7.1.15.15}{244, 531, 5259}

[30] एनावोअग्निमिति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निः प्रथमाद्ययुजोबृहत्यः द्वितीयादियुजः सतोबृहत्यः |
ए॒ना वो᳚, अ॒ग्निं नम॑सो॒र्जो नपा᳚त॒मा हु॑वे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती}

प्रि॒यं चेति॑ष्ठमर॒तिं स्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृत᳚म् ||{1/12}{5.2.21.1}{7.16.1}{7.1.16.1}{245, 532, 5260}

स यो᳚जते, अरु॒षा वि॒श्वभो᳚जसा॒ स दु॑द्रव॒त्स्वा᳚हुतः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती}

सु॒ब्रह्मा᳚ य॒ज्ञः सु॒शमी॒ वसू᳚नां दे॒वं राधो॒ जना᳚नाम् ||{2/12}{5.2.21.2}{7.16.2}{7.1.16.2}{246, 532, 5261}

उद॑स्य शो॒चिर॑स्थादा॒जुह्वा᳚नस्य मी॒ळ्हुषः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती}

उद्धू॒मासो᳚, अरु॒षासो᳚ दिवि॒स्पृशः॒ सम॒ग्निमि᳚न्धते॒ नरः॑ ||{3/12}{5.2.21.3}{7.16.3}{7.1.16.3}{247, 532, 5262}

तं त्वा᳚ दू॒तं कृ॑ण्महे य॒शस्त॑मं दे॒वाँ, आ वी॒तये᳚ वह |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती}

विश्वा᳚ सूनो सहसो मर्त॒भोज॑ना॒ रास्व॒ तद्यत्‌ त्वेम॑हे ||{4/12}{5.2.21.4}{7.16.4}{7.1.16.4}{248, 532, 5263}

त्वम॑ग्ने गृ॒हप॑ति॒स्त्वं होता᳚ नो, अध्व॒रे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती}

त्वं पोता᳚ विश्ववार॒ प्रचे᳚ता॒ यक्षि॒ वेषि॑ च॒ वार्य᳚म् ||{5/12}{5.2.21.5}{7.16.5}{7.1.16.5}{249, 532, 5264}

कृ॒धि रत्नं॒ यज॑मानाय सुक्रतो॒ त्वं हि र॑त्न॒धा, असि॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती}

आ न॑ ऋ॒ते शि॑शीहि॒ विश्व॑मृ॒त्विजं᳚ सु॒शंसो॒ यश्च॒ दक्ष॑ते ||{6/12}{5.2.21.6}{7.16.6}{7.1.16.6}{250, 532, 5265}

त्वे, अ॑ग्ने स्वाहुत प्रि॒यासः॑ सन्तु सू॒रयः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती}

य॒न्तारो॒ ये म॒घवा᳚नो॒ जना᳚नामू॒र्वान्‌ दय᳚न्त॒ गोना᳚म् ||{7/12}{5.2.22.1}{7.16.7}{7.1.16.7}{251, 532, 5266}

येषा॒मिळा᳚ घृ॒तह॑स्ता दुरो॒ण आँ, अपि॑ प्रा॒ता नि॒षीद॑ति |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती}

ताँस्त्रा᳚यस्व सहस्य द्रु॒हो नि॒दो यच्छा᳚ नः॒ शर्म॑ दीर्घ॒श्रुत् ||{8/12}{5.2.22.2}{7.16.8}{7.1.16.8}{252, 532, 5267}

स म॒न्द्रया᳚ च जि॒ह्वया॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती}

अग्ने᳚ र॒यिं म॒घव॑द्भ्यो न॒ आ व॑ह ह॒व्यदा᳚तिं च सूदय ||{9/12}{5.2.22.3}{7.16.9}{7.1.16.9}{253, 532, 5268}

ये राधां᳚सि॒ दद॒त्यश्व्या᳚ म॒घा कामे᳚न॒ श्रव॑सो म॒हः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती}

ताँ, अंह॑सः पिपृहि प॒र्तृभि॒ष्ट्वं श॒तं पू॒र्भिर्य॑विष्ठ्य ||{10/12}{5.2.22.4}{7.16.10}{7.1.16.10}{254, 532, 5269}

दे॒वो वो᳚ द्रविणो॒दाः पू॒र्णां वि॑वष्ट्या॒सिच᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती}

उद्वा᳚ सि॒ञ्चध्व॒मुप॑ वा पृणध्व॒मादिद्वो᳚ दे॒व ओ᳚हते ||{11/12}{5.2.22.5}{7.16.11}{7.1.16.11}{255, 532, 5270}

तं होता᳚रमध्व॒रस्य॒ प्रचे᳚तसं॒ वह्निं᳚ दे॒वा, अ॑कृण्वत |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती}

दधा᳚ति॒ रत्नं᳚ विध॒ते सु॒वीर्य॑म॒ग्निर्जना᳚य दा॒शुषे᳚ ||{12/12}{5.2.22.6}{7.16.12}{7.1.16.12}{256, 532, 5271}

[31] अग्नेभवेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्टोग्निर्द्विपदात्रिष्टुप् |
अग्ने॒ भव॑ सुष॒मिधा॒ समि॑द्ध उ॒त ब॒र्हिरु᳚र्वि॒या वि स्तृ॑णीताम् ||{मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{1/7}{5.2.23.1}{7.17.1}{7.1.17.1}{257, 533, 5272}
उ॒त द्वार॑ उश॒तीर्वि श्र॑यन्तामु॒त दे॒वाँ, उ॑श॒त आ व॑हे॒ह ||{मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{2/7}{5.2.23.2}{7.17.2}{7.1.17.2}{258, 533, 5273}
अग्ने᳚ वी॒हि ह॒विषा॒ यक्षि॑ दे॒वान्‌ त्स्व॑ध्व॒रा कृ॑णुहि जातवेदः ||{मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{3/7}{5.2.23.3}{7.17.3}{7.1.17.3}{259, 533, 5274}
स्व॒ध्व॒रा क॑रति जा॒तवे᳚दा॒ यक्ष॑द्दे॒वाँ, अ॒मृता᳚न्‌ पि॒प्रय॑च्च ||{मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{4/7}{5.2.23.4}{7.17.4}{7.1.17.4}{260, 533, 5275}
वंस्व॒ विश्वा॒ वार्या᳚णि प्रचेतः स॒त्या भ॑वन्त्वा॒शिषो᳚ नो, अ॒द्य ||{मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{5/7}{5.2.23.5}{7.17.5}{7.1.17.5}{261, 533, 5276}
त्वामु॒ ते द॑धिरे हव्य॒वाहं᳚ दे॒वासो᳚, अग्न ऊ॒र्ज आ नपा᳚तम् ||{मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{6/7}{5.2.23.6}{7.17.6}{7.1.17.6}{262, 533, 5277}
ते ते᳚ दे॒वाय॒ दाश॑तः स्याम म॒हो नो॒ रत्ना॒ वि द॑ध इया॒नः ||{मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{7/7}{5.2.23.7}{7.17.7}{7.1.17.7}{263, 533, 5278}
[32] त्वेहयदिति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोत्यानांचतसृणां सुदासस्त्रिष्टुप् |
त्वे ह॒ यत्पि॒तर॑श्चिन्न इन्द्र॒ विश्वा᳚ वा॒मा ज॑रि॒तारो॒, अस᳚न्वन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

त्वे गावः॑ सु॒दुघा॒स्त्वे ह्यश्वा॒स्त्वं वसु॑ देवय॒ते वनि॑ष्ठः ||{1/25}{5.2.24.1}{7.18.1}{7.2.1.1}{264, 534, 5279}

राजे᳚व॒ हि जनि॑भिः॒, क्षेष्ये॒वाव॒ द्युभि॑र॒भि वि॒दुष्क॒विः सन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

पि॒शा गिरो᳚ मघव॒न्‌ गोभि॒रश्वै᳚स्त्वाय॒तः शि॑शीहि रा॒ये, अ॒स्मान् ||{2/25}{5.2.24.2}{7.18.2}{7.2.1.2}{265, 534, 5280}

इ॒मा, उ॑ त्वा पस्पृधा॒नासो॒, अत्र॑ म॒न्द्रा गिरो᳚ देव॒यन्ती॒रुप॑ स्थुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

अ॒र्वाची᳚ ते प॒थ्या᳚ रा॒य ए᳚तु॒ स्याम॑ ते सुम॒तावि᳚न्द्र॒ शर्म॑न् ||{3/25}{5.2.24.3}{7.18.3}{7.2.1.3}{266, 534, 5281}

धे॒नुं न त्वा᳚ सू॒यव॑से॒ दुदु॑क्ष॒न्नुप॒ ब्रह्मा᳚णि ससृजे॒ वसि॑ष्ठः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

त्वामिन्मे॒ गोप॑तिं॒ विश्व॑ आ॒हा न॒ इन्द्रः॑ सुम॒तिं ग॒न्त्वच्छ॑ ||{4/25}{5.2.24.4}{7.18.4}{7.2.1.4}{267, 534, 5282}

अर्णां᳚सि चित्पप्रथा॒ना सु॒दास॒ इन्द्रो᳚ गा॒धान्य॑कृणोत्सुपा॒रा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

शर्ध᳚न्तं शि॒म्युमु॒चथ॑स्य॒ नव्यः॒ शापं॒ सिन्धू᳚नामकृणो॒दश॑स्तीः ||{5/25}{5.2.24.5}{7.18.5}{7.2.1.5}{268, 534, 5283}

पु॒रो॒ळा, इत्तु॒र्वशो॒ यक्षु॑रासीद्रा॒ये मत्स्या᳚सो॒ निशि॑ता॒, अपी᳚व |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

श्रु॒ष्टिं च॑क्रु॒र्भृग॑वो द्रु॒ह्यव॑श्च॒ सखा॒ सखा᳚यमतर॒द्विषू᳚चोः ||{6/25}{5.2.25.1}{7.18.6}{7.2.1.6}{269, 534, 5284}

आ प॒क्थासो᳚ भला॒नसो᳚ भन॒न्तालि॑नासो विषा॒णिनः॑ शि॒वासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

आ योऽन॑यत्सध॒मा, आर्य॑स्य ग॒व्या तृत्सु॑भ्यो, अजगन्यु॒धा नॄन् ||{7/25}{5.2.25.2}{7.18.7}{7.2.1.7}{270, 534, 5285}

दु॒रा॒ध्यो॒३॑(ओ॒) अदि॑तिं स्रे॒वय᳚न्तोऽचे॒तसो॒ वि ज॑गृभ्रे॒ परु॑ष्णीम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

म॒ह्नावि᳚व्यक्पृथि॒वीं पत्य॑मानः प॒शुष्क॒विर॑शय॒च्चाय॑मानः ||{8/25}{5.2.25.3}{7.18.8}{7.2.1.8}{271, 534, 5286}

ई॒युरर्थं॒ न न्य॒र्थं परु॑ष्णीमा॒शुश्च॒नेद॑भिपि॒त्वं ज॑गाम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

सु॒दास॒ इन्द्रः॑ सु॒तुकाँ᳚, अ॒मित्रा॒नर᳚न्धय॒न्मानु॑षे॒ वध्रि॑वाचः ||{9/25}{5.2.25.4}{7.18.9}{7.2.1.9}{272, 534, 5287}

ई॒युर्गावो॒ न यव॑सा॒दगो᳚पा यथाकृ॒तम॒भि मि॒त्रं चि॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

पृश्नि॑गावः॒ पृश्नि॑निप्रेषितासः श्रु॒ष्टिं च॑क्रुर्नि॒युतो॒ रन्त॑यश्च ||{10/25}{5.2.25.5}{7.18.10}{7.2.1.10}{273, 534, 5288}

एकं᳚ च॒ यो विं᳚श॒तिं च॑ श्रव॒स्या वै᳚क॒र्णयो॒र्जना॒न्‌ राजा॒ न्यस्तः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

द॒स्मो न सद्म॒न्नि शि॑शाति ब॒र्हिः शूरः॒ सर्ग॑मकृणो॒दिन्द्र॑ एषाम् ||{11/25}{5.2.26.1}{7.18.11}{7.2.1.11}{274, 534, 5289}

अध॑ श्रु॒तं क॒वषं᳚ वृ॒द्धम॒प्स्वनु॑ द्रु॒ह्युं नि वृ॑ण॒ग्वज्र॑बाहुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

वृ॒णा॒ना, अत्र॑ स॒ख्याय॑ स॒ख्यं त्वा॒यन्तो॒ ये, अम॑द॒न्ननु॑ त्वा ||{12/25}{5.2.26.2}{7.18.12}{7.2.1.12}{275, 534, 5290}

वि स॒द्यो विश्वा᳚ दृंहि॒तान्ये᳚षा॒मिन्द्रः॒ पुरः॒ सह॑सा स॒प्त द॑र्दः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

व्यान॑वस्य॒ तृत्स॑वे॒ गयं᳚ भा॒ग्जेष्म॑ पू॒रुं वि॒दथे᳚ मृ॒ध्रवा᳚चम् ||{13/25}{5.2.26.3}{7.18.13}{7.2.1.13}{276, 534, 5291}

नि ग॒व्यवोऽन॑वो द्रु॒ह्यव॑श्च ष॒ष्टिः श॒ता सु॑षुपुः॒ षट्स॒हस्रा᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

ष॒ष्टिर्वी॒रासो॒, अधि॒ षड्दु॑वो॒यु विश्वेदिन्द्र॑स्य वी॒र्या᳚ कृ॒तानि॑ ||{14/25}{5.2.26.4}{7.18.14}{7.2.1.14}{277, 534, 5292}

इन्द्रे᳚णै॒ते तृत्स॑वो॒ वेवि॑षाणा॒, आपो॒ न सृ॒ष्टा, अ॑धवन्त॒ नीचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

दु॒र्मि॒त्रासः॑ प्रकल॒विन्मिमा᳚ना ज॒हुर्विश्वा᳚नि॒ भोज॑ना सु॒दासे᳚ ||{15/25}{5.2.26.5}{7.18.15}{7.2.1.15}{278, 534, 5293}

अ॒र्धं वी॒रस्य॑ शृत॒पाम॑नि॒न्द्रं परा॒ शर्ध᳚न्तं नुनुदे, अ॒भि क्षाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚ म॒न्युं म᳚न्यु॒म्यो᳚ मिमाय भे॒जे प॒थो व॑र्त॒निं पत्य॑मानः ||{16/25}{5.2.27.1}{7.18.16}{7.2.1.16}{279, 534, 5294}

आ॒ध्रेण॑ चि॒त्तद्वेकं᳚ चकार सिं॒ह्यं᳚ चि॒त्पेत्वे᳚ना जघान |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

अव॑ स्र॒क्तीर्वे॒श्या᳚वृश्च॒दिन्द्रः॒ प्राय॑च्छ॒द्विश्वा॒ भोज॑ना सु॒दासे᳚ ||{17/25}{5.2.27.2}{7.18.17}{7.2.1.17}{280, 534, 5295}

शश्व᳚न्तो॒ हि शत्र॑वो रार॒धुष्टे᳚ भे॒दस्य॑ चि॒च्छर्ध॑तो विन्द॒ रन्धि᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

मर्ताँ॒, एनः॑ स्तुव॒तो यः कृ॒णोति॑ ति॒ग्मं तस्मि॒न्नि ज॑हि॒ वज्र॑मिन्द्र ||{18/25}{5.2.27.3}{7.18.18}{7.2.1.18}{281, 534, 5296}

आव॒दिन्द्रं᳚ य॒मुना॒ तृत्स॑वश्च॒ प्रात्र॑ भे॒दं स॒र्वता᳚ता मुषायत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

अ॒जास॑श्च॒ शिग्र॑वो॒ यक्ष॑वश्च ब॒लिं शी॒र्षाणि॑ जभ्रु॒रश्व्या᳚नि ||{19/25}{5.2.27.4}{7.18.19}{7.2.1.19}{282, 534, 5297}

न त॑ इन्द्र सुम॒तयो॒ न रायः॑ सं॒चक्षे॒ पूर्वा᳚, उ॒षसो॒ न नूत्नाः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

देव॑कं चिन्मान्यमा॒नं ज॑घ॒न्थाव॒ त्मना᳚ बृह॒तः शम्ब॑रं भेत् ||{20/25}{5.2.27.5}{7.18.20}{7.2.1.20}{283, 534, 5298}

प्र ये गृ॒हादम॑मदुस्त्वा॒या प॑राश॒रः श॒तया᳚तु॒र्वसि॑ष्ठः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

न ते᳚ भो॒जस्य॑ स॒ख्यं मृ॑ष॒न्ताधा᳚ सू॒रिभ्यः॑ सु॒दिना॒ व्यु॑च्छान् ||{21/25}{5.2.28.1}{7.18.21}{7.2.1.21}{284, 534, 5299}

द्वे नप्तु॑र्दे॒वव॑तः श॒ते गोर्द्वा रथा᳚ व॒धूम᳚न्ता सु॒दासः॑ |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्}

अर्ह᳚न्नग्ने पैजव॒नस्य॒ दानं॒ होते᳚व॒ सद्म॒ पर्ये᳚मि॒ रेभ॑न् ||{22/25}{5.2.28.2}{7.18.22}{7.2.1.22}{285, 534, 5300}

च॒त्वारो᳚ मा पैजव॒नस्य॒ दानाः॒ स्मद्दि॑ष्टयः कृश॒निनो᳚ निरे॒के |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्}

ऋ॒ज्रासो᳚ मा पृथिवि॒ष्ठाः सु॒दास॑स्तो॒कं तो॒काय॒ श्रव॑से वहन्ति ||{23/25}{5.2.28.3}{7.18.23}{7.2.1.23}{286, 534, 5301}

यस्य॒ श्रवो॒ रोद॑सी, अ॒न्तरु॒र्वी शी॒र्ष्णेशी᳚र्ष्णे विब॒भाजा᳚ विभ॒क्ता |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्}

स॒प्तेदिन्द्रं॒ न स्र॒वतो᳚ गृणन्ति॒ नि यु॑ध्याम॒धिम॑शिशाद॒भीके᳚ ||{24/25}{5.2.28.4}{7.18.24}{7.2.1.24}{287, 534, 5302}

इ॒मं न॑रो मरुतः सश्च॒तानु॒ दिवो᳚दासं॒ न पि॒तरं᳚ सु॒दासः॑ |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्}

अ॒वि॒ष्टना᳚ पैजव॒नस्य॒ केतं᳚ दू॒णाशं᳚ क्ष॒त्रम॒जरं᳚ दुवो॒यु ||{25/25}{5.2.28.5}{7.18.25}{7.2.1.25}{288, 534, 5303}

[33] यस्तिग्मशृंगइत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
यस्ति॒ग्मशृ᳚ङ्गो वृष॒भो न भी॒म एकः॑ कृ॒ष्टीश्च्या॒वय॑ति॒ प्र विश्वाः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

यः शश्व॑तो॒, अदा᳚शुषो॒ गय॑स्य प्रय॒न्तासि॒ सुष्वि॑तराय॒ वेदः॑ ||{1/11}{5.2.29.1}{7.19.1}{7.2.2.1}{289, 535, 5304}

त्वं ह॒ त्यदि᳚न्द्र॒ कुत्स॑मावः॒ शुश्रू᳚षमाणस्त॒न्वा᳚ सम॒र्ये |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

दासं॒ यच्छुष्णं॒ कुय॑वं॒ न्य॑स्मा॒, अर᳚न्धय आर्जुने॒याय॒ शिक्ष॑न् ||{2/11}{5.2.29.2}{7.19.2}{7.2.2.2}{290, 535, 5305}

त्वं धृ॑ष्णो धृष॒ता वी॒तह᳚व्यं॒ प्रावो॒ विश्वा᳚भिरू॒तिभिः॑ सु॒दास᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

प्र पौरु॑कुत्सिं त्र॒सद॑स्युमावः॒, क्षेत्र॑साता वृत्र॒हत्ये᳚षु पू॒रुम् ||{3/11}{5.2.29.3}{7.19.3}{7.2.2.3}{291, 535, 5306}

त्वं नृभि᳚र्नृमणो दे॒ववी᳚तौ॒ भूरी᳚णि वृ॒त्रा ह᳚र्यश्व हंसि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

त्वं नि दस्युं॒ चुमु॑रिं॒ धुनिं॒ चास्वा᳚पयो द॒भीत॑ये सु॒हन्तु॑ ||{4/11}{5.2.29.4}{7.19.4}{7.2.2.4}{292, 535, 5307}

तव॑ च्यौ॒त्नानि॑ वज्रहस्त॒ तानि॒ नव॒ यत्पुरो᳚ नव॒तिं च॑ स॒द्यः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

नि॒वेश॑ने शतत॒मावि॑वेषी॒रह᳚ञ्च वृ॒त्रं नमु॑चिमु॒ताह॑न् ||{5/11}{5.2.29.5}{7.19.5}{7.2.2.5}{293, 535, 5308}

सना॒ ता त॑ इन्द्र॒ भोज॑नानि रा॒तह᳚व्याय दा॒शुषे᳚ सु॒दासे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

वृष्णे᳚ ते॒ हरी॒ वृष॑णा युनज्मि॒ व्यन्तु॒ ब्रह्मा᳚णि पुरुशाक॒ वाज᳚म् ||{6/11}{5.2.30.1}{7.19.6}{7.2.2.6}{294, 535, 5309}

मा ते᳚, अ॒स्यां स॑हसाव॒न्‌ परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

त्राय॑स्व नोऽवृ॒केभि॒र्वरू᳚थै॒स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ||{7/11}{5.2.30.2}{7.19.7}{7.2.2.7}{295, 535, 5310}

प्रि॒यास॒ इत्ते᳚ मघवन्न॒भिष्टौ॒ नरो᳚ मदेम शर॒णे सखा᳚यः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

नि तु॒र्वशं॒ नि याद्वं᳚ शिशीह्यतिथि॒ग्वाय॒ शंस्यं᳚ करि॒ष्यन् ||{8/11}{5.2.30.3}{7.19.8}{7.2.2.8}{296, 535, 5311}

स॒द्यश्चि॒न्नु ते म॑घवन्न॒भिष्टौ॒ नरः॑ शंसन्त्युक्थ॒शास॑ उ॒क्था |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

ये ते॒ हवे᳚भि॒र्वि प॒णीँरदा᳚शन्न॒स्मान्‌ वृ॑णीष्व॒ युज्या᳚य॒ तस्मै᳚ ||{9/11}{5.2.30.4}{7.19.9}{7.2.2.9}{297, 535, 5312}

ए॒ते स्तोमा᳚ न॒रां नृ॑तम॒ तुभ्य॑मस्म॒द्र्य᳚ञ्चो॒ दद॑तो म॒घानि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

तेषा᳚मिन्द्र वृत्र॒हत्ये᳚ शि॒वो भूः॒ सखा᳚ च॒ शूरो᳚ऽवि॒ता च॑ नृ॒णाम् ||{10/11}{5.2.30.5}{7.19.10}{7.2.2.10}{298, 535, 5313}

नू, इ᳚न्द्र शूर॒ स्तव॑मान ऊ॒ती ब्रह्म॑जूतस्त॒न्वा᳚ वावृधस्व |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

उप॑ नो॒ वाजा᳚न्मिमी॒ह्युप॒ स्तीन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{11/11}{5.2.30.6}{7.19.11}{7.2.2.11}{299, 535, 5314}

[34] उग्रोजज्ञइति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
उ॒ग्रो ज॑ज्ञे वी॒र्या᳚य स्व॒धावा॒ञ्चक्रि॒रपो॒ नर्यो॒ यत्क॑रि॒ष्यन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

जग्मि॒र्युवा᳚ नृ॒षद॑न॒मवो᳚भिस्त्रा॒ता न॒ इन्द्र॒ एन॑सो म॒हश्चि॑त् ||{1/10}{5.3.1.1}{7.20.1}{7.2.3.1}{300, 536, 5315}

हन्ता᳚ वृ॒त्रमिन्द्रः॒ शूशु॑वानः॒ प्रावी॒न्नु वी॒रो ज॑रि॒तार॑मू॒ती |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

कर्ता᳚ सु॒दासे॒, अह॒ वा, उ॑ लो॒कं दाता॒ वसु॒ मुहु॒रा दा॒शुषे᳚ भूत् ||{2/10}{5.3.1.2}{7.20.2}{7.2.3.2}{301, 536, 5316}

यु॒ध्मो, अ॑न॒र्वा ख॑ज॒कृत्स॒मद्वा॒ शूरः॑ सत्रा॒षाड्ज॒नुषे॒मषा᳚ळ्हः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

व्या᳚स॒ इन्द्रः॒ पृत॑नाः॒ स्वोजा॒, अधा॒ विश्वं᳚ शत्रू॒यन्तं᳚ जघान ||{3/10}{5.3.1.3}{7.20.3}{7.2.3.3}{302, 536, 5317}

उ॒भे चि॑दिन्द्र॒ रोद॑सी महि॒त्वा प॑प्राथ॒ तवि॑षीभिस्तुविष्मः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

नि वज्र॒मिन्द्रो॒ हरि॑वा॒न्मिमि॑क्ष॒न्‌ त्समन्ध॑सा॒ मदे᳚षु॒ वा, उ॑वोच ||{4/10}{5.3.1.4}{7.20.4}{7.2.3.4}{303, 536, 5318}

वृषा᳚ जजान॒ वृष॑णं॒ रणा᳚य॒ तमु॑ चि॒न्नारी॒ नर्यं᳚ ससूव |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

प्र यः से᳚ना॒नीरध॒ नृभ्यो॒, अस्ती॒नः सत्वा᳚ ग॒वेष॑णः॒ स धृ॒ष्णुः ||{5/10}{5.3.1.5}{7.20.5}{7.2.3.5}{304, 536, 5319}

नू चि॒त्स भ्रे᳚षते॒ जनो॒ न रे᳚ष॒न्मनो॒ यो, अ॑स्य घो॒रमा॒विवा᳚सात् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

य॒ज्ञैर्य इन्द्रे॒ दध॑ते॒ दुवां᳚सि॒ क्षय॒त्स रा॒य ऋ॑त॒पा, ऋ॑ते॒जाः ||{6/10}{5.3.2.1}{7.20.6}{7.2.3.6}{305, 536, 5320}

यदि᳚न्द्र॒ पूर्वो॒, अप॑राय॒ शिक्ष॒न्नय॒ज्ज्याया॒न्‌ कनी᳚यसो दे॒ष्णम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

अ॒मृत॒ इत्पर्या᳚सीत दू॒रमा चि॑त्र॒ चित्र्यं᳚ भरा र॒यिं नः॑ ||{7/10}{5.3.2.2}{7.20.7}{7.2.3.7}{306, 536, 5321}

यस्त॑ इन्द्र प्रि॒यो जनो॒ ददा᳚श॒दस᳚न्निरे॒के, अ॑द्रिवः॒ सखा᳚ ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

व॒यं ते᳚, अ॒स्यां सु॑म॒तौ चनि॑ष्ठाः॒ स्याम॒ वरू᳚थे॒, अघ्न॑तो॒ नृपी᳚तौ ||{8/10}{5.3.2.3}{7.20.8}{7.2.3.8}{307, 536, 5322}

ए॒ष स्तोमो᳚, अचिक्रद॒द्वृषा᳚ त उ॒त स्ता॒मुर्म॑घवन्नक्रपिष्ट |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

रा॒यस्कामो᳚ जरि॒तारं᳚ त॒ आग॒न्त्वम॒ङ्ग श॑क्र॒ वस्व॒ आ श॑को नः ||{9/10}{5.3.2.4}{7.20.9}{7.2.3.9}{308, 536, 5323}

स न॑ इन्द्र॒ त्वय॑ताया, इ॒षे धा॒स्त्मना᳚ च॒ ये म॒घवा᳚नो जु॒नन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

वस्वी॒ षु ते᳚ जरि॒त्रे, अ॑स्तु श॒क्तिर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{10/10}{5.3.2.5}{7.20.10}{7.2.3.10}{309, 536, 5324}

[35] असाविदेवमिति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
असा᳚वि दे॒वं गो,ऋ॑जीक॒मन्धो॒ न्य॑स्मि॒न्निन्द्रो᳚ ज॒नुषे᳚मुवोच |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

बोधा᳚मसि त्वा हर्यश्व य॒ज्ञैर्बोधा᳚ नः॒ स्तोम॒मन्ध॑सो॒ मदे᳚षु ||{1/10}{5.3.3.1}{7.21.1}{7.2.4.1}{310, 537, 5325}

प्र य᳚न्ति य॒ज्ञं वि॒पय᳚न्ति ब॒र्हिः सो᳚म॒मादो᳚ वि॒दथे᳚ दु॒ध्रवा᳚चः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

न्यु॑ भ्रियन्ते य॒शसो᳚ गृ॒भादा दू॒र उ॑पब्दो॒ वृष॑णो नृ॒षाचः॑ ||{2/10}{5.3.3.2}{7.21.2}{7.2.4.2}{311, 537, 5326}

त्वमि᳚न्द्र॒ स्रवि॑त॒वा, अ॒पस्कः॒ परि॑ष्ठिता॒, अहि॑ना शूर पू॒र्वीः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

त्वद्वा᳚वक्रे र॒थ्यो॒३॑(ओ॒) न धेना॒ रेज᳚न्ते॒ विश्वा᳚ कृ॒त्रिमा᳚णि भी॒षा ||{3/10}{5.3.3.3}{7.21.3}{7.2.4.3}{312, 537, 5327}

भी॒मो वि॑वे॒षायु॑धेभिरेषा॒मपां᳚सि॒ विश्वा॒ नर्या᳚णि वि॒द्वान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

इन्द्रः॒ पुरो॒ जर्हृ॑षाणो॒ वि दू᳚धो॒द्वि वज्र॑हस्तो महि॒ना ज॑घान ||{4/10}{5.3.3.4}{7.21.4}{7.2.4.4}{313, 537, 5328}

न या॒तव॑ इन्द्र जूजुवुर्नो॒ न वन्द॑ना शविष्ठ वे॒द्याभिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

स श॑र्धद॒र्यो विषु॑णस्य ज॒न्तोर्मा शि॒श्नदे᳚वा॒, अपि॑ गुरृ॒तं नः॑ ||{5/10}{5.3.3.5}{7.21.5}{7.2.4.5}{314, 537, 5329}

अ॒भि क्रत्वे᳚न्द्र भू॒रध॒ ज्मन्न ते᳚ विव्यङ्महि॒मानं॒ रजां᳚सि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

स्वेना॒ हि वृ॒त्रं शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं᳚ विविदद्यु॒धा ते᳚ ||{6/10}{5.3.4.1}{7.21.6}{7.2.4.6}{315, 537, 5330}

दे॒वाश्चि॑त्ते, असु॒र्या᳚य॒ पूर्वेऽनु॑ क्ष॒त्राय॑ ममिरे॒ सहां᳚सि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚ म॒घानि॑ दयते वि॒षह्येन्द्रं॒ वाज॑स्य जोहुवन्त सा॒तौ ||{7/10}{5.3.4.2}{7.21.7}{7.2.4.7}{316, 537, 5331}

की॒रिश्चि॒द्धि त्वामव॑से जु॒हावेशा᳚नमिन्द्र॒ सौभ॑गस्य॒ भूरेः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

अवो᳚ बभूथ शतमूते, अ॒स्मे, अ॑भिक्ष॒त्तुस्त्वाव॑तो वरू॒ता ||{8/10}{5.3.4.3}{7.21.8}{7.2.4.8}{317, 537, 5332}

सखा᳚यस्त इन्द्र वि॒श्वह॑ स्याम नमोवृ॒धासो᳚ महि॒ना त॑रुत्र |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

व॒न्वन्तु॑ स्मा॒ तेऽव॑सा समी॒के॒३॑(ए॒)ऽभी᳚तिम॒र्यो व॒नुषां॒ शवां᳚सि ||{9/10}{5.3.4.4}{7.21.9}{7.2.4.9}{318, 537, 5333}

स न॑ इन्द्र॒ त्वय॑ताया, इ॒षे धा॒स्त्मना᳚ च॒ ये म॒घवा᳚नो जु॒नन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

वस्वी॒ षु ते᳚ जरि॒त्रे, अ॑स्तु श॒क्तिर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{10/10}{5.3.4.5}{7.21.10}{7.2.4.10}{319, 537, 5334}

[36] पिबासोममिति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोविराळंत्यात्रिष्टुप् |
पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यं ते᳚ सु॒षाव॑ हर्य॒श्वाद्रिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

सो॒तुर्बा॒हुभ्यां॒ सुय॑तो॒ नार्वा᳚ ||{1/9}{5.3.5.1}{7.22.1}{7.2.5.1}{320, 538, 5335}

यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

स त्वामि᳚न्द्र प्रभूवसो ममत्तु ||{2/9}{5.3.5.2}{7.22.2}{7.2.5.2}{321, 538, 5336}

बोधा॒ सु मे᳚ मघव॒न्वाच॒मेमां यां ते॒ वसि॑ष्ठो॒, अर्च॑ति॒ प्रश॑स्तिम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

इ॒मा ब्रह्म॑ सध॒मादे᳚ जुषस्व ||{3/9}{5.3.5.3}{7.22.3}{7.2.5.3}{322, 538, 5337}

श्रु॒धी हवं᳚ विपिपा॒नस्याद्रे॒र्बोधा॒ विप्र॒स्यार्च॑तो मनी॒षाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

कृ॒ष्वा दुवां॒स्यन्त॑मा॒ सचे॒मा ||{4/9}{5.3.5.4}{7.22.4}{7.2.5.4}{323, 538, 5338}

न ते॒ गिरो॒, अपि॑ मृष्ये तु॒रस्य॒ न सु॑ष्टु॒तिम॑सु॒र्य॑स्य वि॒द्वान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

सदा᳚ ते॒ नाम॑ स्वयशो विवक्मि ||{5/9}{5.3.5.5}{7.22.5}{7.2.5.5}{324, 538, 5339}

भूरि॒ हि ते॒ सव॑ना॒ मानु॑षेषु॒ भूरि॑ मनी॒षी ह॑वते॒ त्वामित् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

मारे, अ॒स्मन्म॑घव॒ञ्ज्योक्कः॑ ||{6/9}{5.3.6.1}{7.22.6}{7.2.5.6}{325, 538, 5340}

तुभ्येदि॒मा सव॑ना शूर॒ विश्वा॒ तुभ्यं॒ ब्रह्मा᳚णि॒ वर्ध॑ना कृणोमि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

त्वं नृभि॒र्हव्यो᳚ वि॒श्वधा᳚सि ||{7/9}{5.3.6.2}{7.22.7}{7.2.5.7}{326, 538, 5341}

नू चि॒न्नु ते॒ मन्य॑मानस्य द॒स्मोद॑श्नुवन्ति महि॒मान॑मुग्र |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

न वी॒र्य॑मिन्द्र ते॒ न राधः॑ ||{8/9}{5.3.6.3}{7.22.8}{7.2.5.8}{327, 538, 5342}

ये च॒ पूर्व॒ ऋष॑यो॒ ये च॒ नूत्ना॒, इन्द्र॒ ब्रह्मा᳚णि ज॒नय᳚न्त॒ विप्राः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

अ॒स्मे ते᳚ सन्तु स॒ख्या शि॒वानि॑ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{9/9}{5.3.6.4}{7.22.9}{7.2.5.9}{328, 538, 5343}

[37] उदुब्रह्माणीति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
उदु॒ ब्रह्मा᳚ण्यैरत श्रव॒स्येन्द्रं᳚ सम॒र्ये म॑हया वसिष्ठ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

आ यो विश्वा᳚नि॒ शव॑सा त॒तानो᳚पश्रो॒ता म॒ ईव॑तो॒ वचां᳚सि ||{1/6}{5.3.7.1}{7.23.1}{7.2.6.1}{329, 539, 5344}

अया᳚मि॒ घोष॑ इन्द्र दे॒वजा᳚मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा᳚चि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

न॒हि स्वमायु॑श्चिकि॒ते जने᳚षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ||{2/6}{5.3.7.2}{7.23.2}{7.2.6.2}{330, 539, 5345}

यु॒जे रथं᳚ ग॒वेष॑णं॒ हरि॑भ्या॒मुप॒ ब्रह्मा᳚णि जुजुषा॒णम॑स्थुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

वि बा᳚धिष्ट॒ स्य रोद॑सी महि॒त्वेन्द्रो᳚ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ||{3/6}{5.3.7.3}{7.23.3}{7.2.6.3}{331, 539, 5346}

आप॑श्चित्पिप्युः स्त॒र्यो॒३॑(ओ॒) न गावो॒ नक्ष᳚न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

या॒हि वा॒युर्न नि॒युतो᳚ नो॒, अच्छा॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ||{4/6}{5.3.7.4}{7.23.4}{7.2.6.4}{332, 539, 5347}

ते त्वा॒ मदा᳚, इन्द्र मादयन्तु शु॒ष्मिणं᳚ तुवि॒राध॑सं जरि॒त्रे |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

एको᳚ देव॒त्रा दय॑से॒ हि मर्ता᳚न॒स्मिञ्छू᳚र॒ सव॑ने मादयस्व ||{5/6}{5.3.7.5}{7.23.5}{7.2.6.5}{333, 539, 5348}

ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो, अ॒भ्य॑र्चन्त्य॒र्कैः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{5.3.7.6}{7.23.6}{7.2.6.6}{334, 539, 5349}

[38] योनिष्टइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
योनि॑ष्ट इन्द्र॒ सद॑ने, अकारि॒ तमा नृभिः॑ पुरुहूत॒ प्र या᳚हि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

असो॒ यथा᳚ नोऽवि॒ता वृ॒धे च॒ ददो॒ वसू᳚नि म॒मद॑श्च॒ सोमैः᳚ ||{1/6}{5.3.8.1}{7.24.1}{7.2.7.1}{335, 540, 5350}

गृ॒भी॒तं ते॒ मन॑ इन्द्र द्वि॒बर्हाः᳚ सु॒तः सोमः॒ परि॑षिक्ता॒ मधू᳚नि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

विसृ॑ष्टधेना भरते सुवृ॒क्तिरि॒यमिन्द्रं॒ जोहु॑वती मनी॒षा ||{2/6}{5.3.8.2}{7.24.2}{7.2.7.2}{336, 540, 5351}

आ नो᳚ दि॒व आ पृ॑थि॒व्या, ऋ॑जीषिन्नि॒दं ब॒र्हिः सो᳚म॒पेया᳚य याहि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

वह᳚न्तु त्वा॒ हर॑यो म॒द्र्य᳚ञ्चमाङ्गू॒षमच्छा᳚ त॒वसं॒ मदा᳚य ||{3/6}{5.3.8.3}{7.24.3}{7.2.7.3}{337, 540, 5352}

आ नो॒ विश्वा᳚भिरू॒तिभिः॑ स॒जोषा॒ ब्रह्म॑ जुषा॒णो ह᳚र्यश्व याहि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

वरी᳚वृज॒त्‌ स्थवि॑रेभिः सुशिप्रा॒स्मे दध॒द्वृष॑णं॒ शुष्म॑मिन्द्र ||{4/6}{5.3.8.4}{7.24.4}{7.2.7.4}{338, 540, 5353}

ए॒ष स्तोमो᳚ म॒ह उ॒ग्राय॒ वाहे᳚ धु॒री॒३॑(ई॒)वात्यो॒ न वा॒जय᳚न्नधायि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

इन्द्र॑ त्वा॒यम॒र्क ई᳚ट्टे॒ वसू᳚नां दि॒वी᳚व॒ द्यामधि॑ नः॒ श्रोम॑तं धाः ||{5/6}{5.3.8.5}{7.24.5}{7.2.7.5}{339, 540, 5354}

ए॒वा न॑ इन्द्र॒ वार्य॑स्य पूर्धि॒ प्र ते᳚ म॒हीं सु॑म॒तिं वे᳚विदाम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

इषं᳚ पिन्व म॒घव॑द्भ्यः सु॒वीरां᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{5.3.8.6}{7.24.6}{7.2.7.6}{340, 540, 5355}

[39] आतेमहइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
आ ते᳚ म॒ह इ᳚न्द्रो॒त्यु॑ग्र॒ सम᳚न्यवो॒ यत्स॒मर᳚न्त॒ सेनाः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

पता᳚ति दि॒द्युन्नर्य॑स्य बा॒ह्वोर्मा ते॒ मनो᳚ विष्व॒द्र्य१॑(अ॒)ग्वि चा᳚रीत् ||{1/6}{5.3.9.1}{7.25.1}{7.2.8.1}{341, 541, 5356}

नि दु॒र्ग इ᳚न्द्र श्नथिह्य॒मित्राँ᳚, अ॒भि ये नो॒ मर्ता᳚सो, अ॒मन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

आ॒रे तं शंसं᳚ कृणुहि निनि॒त्सोरा नो᳚ भर स॒म्भर॑णं॒ वसू᳚नाम् ||{2/6}{5.3.9.2}{7.25.2}{7.2.8.2}{342, 541, 5357}

श॒तं ते᳚ शिप्रिन्नू॒तयः॑ सु॒दासे᳚ स॒हस्रं॒ शंसा᳚, उ॒त रा॒तिर॑स्तु |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

ज॒हि वध᳚र्व॒नुषो॒ मर्त्य॑स्या॒स्मे द्यु॒म्नमधि॒ रत्नं᳚ च धेहि ||{3/6}{5.3.9.3}{7.25.3}{7.2.8.3}{343, 541, 5358}

त्वाव॑तो॒ ही᳚न्द्र॒ क्रत्वे॒, अस्मि॒ त्वाव॑तोऽवि॒तुः शू᳚र रा॒तौ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

विश्वेदहा᳚नि तविषीव उग्रँ॒, ओकः॑ कृणुष्व हरिवो॒ न म॑र्धीः ||{4/6}{5.3.9.4}{7.25.4}{7.2.8.4}{344, 541, 5359}

कुत्सा᳚, ए॒ते हर्य॑श्वाय शू॒षमिन्द्रे॒ सहो᳚ दे॒वजू᳚तमिया॒नाः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

स॒त्रा कृ॑धि सु॒हना᳚ शूर वृ॒त्रा व॒यं तरु॑त्राः सनुयाम॒ वाज᳚म् ||{5/6}{5.3.9.5}{7.25.5}{7.2.8.5}{345, 541, 5360}

ए॒वा न॑ इन्द्र॒ वार्य॑स्य पूर्धि॒ प्र ते᳚ म॒हीं सु॑म॒तिं वे᳚विदाम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

इषं᳚ पिन्व म॒घव॑द्भ्यः सु॒वीरां᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{5.3.9.6}{7.25.6}{7.2.8.6}{346, 541, 5361}

[40] नसोमइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
न सोम॒ इन्द्र॒मसु॑तो ममाद॒ नाब्र᳚ह्माणो म॒घवा᳚नं सु॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

तस्मा᳚, उ॒क्थं ज॑नये॒ यज्जुजो᳚षन्नृ॒वन्नवी᳚यः शृ॒णव॒द्यथा᳚ नः ||{1/5}{5.3.10.1}{7.26.1}{7.2.9.1}{347, 542, 5362}

उ॒क्थौ᳚क्थे॒ सोम॒ इन्द्रं᳚ ममाद नी॒थेनी᳚थे म॒घवा᳚नं सु॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

यदीं᳚ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒, अव॑से॒ हव᳚न्ते ||{2/5}{5.3.10.2}{7.26.2}{7.2.9.2}{348, 542, 5363}

च॒कार॒ ता कृ॒णव᳚न्नू॒नम॒न्या यानि॑ ब्रु॒वन्ति॑ वे॒धसः॑ सु॒तेषु॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

जनी᳚रिव॒ पति॒रेकः॑ समा॒नो नि मा᳚मृजे॒ पुर॒ इन्द्रः॒ सु सर्वाः᳚ ||{3/5}{5.3.10.3}{7.26.3}{7.2.9.3}{349, 542, 5364}

ए॒वा तमा᳚हुरु॒त शृ᳚ण्व॒ इन्द्र॒ एको᳚ विभ॒क्ता त॒रणि᳚र्म॒घाना᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

मि॒थ॒स्तुर॑ ऊ॒तयो॒ यस्य॑ पू॒र्वीर॒स्मे भ॒द्राणि॑ सश्चत प्रि॒याणि॑ ||{4/5}{5.3.10.4}{7.26.4}{7.2.9.4}{350, 542, 5365}

ए॒वा वसि॑ष्ठ॒ इन्द्र॑मू॒तये॒ नॄन्‌ कृ॑ष्टी॒नां वृ॑ष॒भं सु॒ते गृ॑णाति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

स॒ह॒स्रिण॒ उप॑ नो माहि॒ वाजा᳚न्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{5.3.10.5}{7.26.5}{7.2.9.5}{351, 542, 5366}

[41] इंद्रंनरइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
इन्द्रं॒ नरो᳚ ने॒मधि॑ता हवन्ते॒ यत्पार्या᳚ यु॒नज॑ते॒ धिय॒स्ताः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

शूरो॒ नृषा᳚ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ||{1/5}{5.3.11.1}{7.27.1}{7.2.10.1}{352, 543, 5367}

य इ᳚न्द्र॒ शुष्मो᳚ मघवन्ते॒, अस्ति॒ शिक्षा॒ सखि॑भ्यः पुरुहूत॒ नृभ्यः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

त्वं हि दृ॒ळ्हा म॑घव॒न्‌ विचे᳚ता॒, अपा᳚ वृधि॒ परि॑वृतं॒ न राधः॑ ||{2/5}{5.3.11.2}{7.27.2}{7.2.10.2}{353, 543, 5368}

इन्द्रो॒ राजा॒ जग॑तश्चर्षणी॒नामधि॒ क्षमि॒ विषु॑रूपं॒ यदस्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

ततो᳚ ददाति दा॒शुषे॒ वसू᳚नि॒ चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् ||{3/5}{5.3.11.3}{7.27.3}{7.2.10.3}{354, 543, 5369}

नू चि᳚न्न॒ इन्द्रो᳚ म॒घवा॒ सहू᳚ती दा॒नो वाजं॒ नि य॑मते न ऊ॒ती |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

अनू᳚ना॒ यस्य॒ दक्षि॑णा पी॒पाय॑ वा॒मं नृभ्यो᳚, अ॒भिवी᳚ता॒ सखि॑भ्यः ||{4/5}{5.3.11.4}{7.27.4}{7.2.10.4}{355, 543, 5370}

नू, इ᳚न्द्र रा॒ये वरि॑वस्कृधी न॒ आ ते॒ मनो᳚ ववृत्याम म॒घाय॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

गोम॒दश्वा᳚व॒द्रथ॑व॒द्‌ व्यन्तो᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{5.3.11.5}{7.27.5}{7.2.10.5}{356, 543, 5371}

[42] ब्रह्माणइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
ब्रह्मा᳚ ण इ॒न्द्रोप॑ याहि वि॒द्वान॒र्वाञ्च॑स्ते॒ हर॑यः सन्तु यु॒क्ताः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

विश्वे᳚ चि॒द्धि त्वा᳚ वि॒हव᳚न्त॒ मर्ता᳚, अ॒स्माक॒मिच्छृ॑णुहि विश्वमिन्व ||{1/5}{5.3.12.1}{7.28.1}{7.2.11.1}{357, 544, 5372}

हवं᳚ त इन्द्र महि॒मा व्या᳚न॒ड्ब्रह्म॒ यत्पासि॑ शवसि॒न्नृषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

आ यद्वज्रं᳚ दधि॒षे हस्त॑ उग्र घो॒रः सन्‌ क्रत्वा᳚ जनिष्ठा॒, अषा᳚ळ्हः ||{2/5}{5.3.12.2}{7.28.2}{7.2.11.2}{358, 544, 5373}

तव॒ प्रणी᳚तीन्द्र॒ जोहु॑वाना॒न्‌ त्सं यन्नॄन्न रोद॑सी नि॒नेथ॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

म॒हे क्ष॒त्राय॒ शव॑से॒ हि ज॒ज्ञेऽतू᳚तुजिं चि॒त्‌ तूतु॑जिरशिश्नत् ||{3/5}{5.3.12.3}{7.28.3}{7.2.11.3}{359, 544, 5374}

ए॒भिर्न॑ इ॒न्द्राह॑भिर्दशस्य दुर्मि॒त्रासो॒ हि क्षि॒तयः॒ पव᳚न्ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

प्रति॒ यच्चष्टे॒, अनृ॑तमने॒ना, अव॑ द्वि॒ता वरु॑णो मा॒यी नः॑ सात् ||{4/5}{5.3.12.4}{7.28.4}{7.2.11.4}{360, 544, 5375}

वो॒चेमेदिन्द्रं᳚ म॒घवा᳚नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

यो, अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{5.3.12.5}{7.28.5}{7.2.11.5}{361, 544, 5376}

[43] अयंसोमइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
अ॒यं सोम॑ इन्द्र॒ तुभ्यं᳚ सुन्व॒ आ तु प्र या᳚हि हरिव॒स्तदो᳚काः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

पिबा॒ त्व१॑(अ॒)स्य सुषु॑तस्य॒ चारो॒र्ददो᳚ म॒घानि॑ मघवन्निया॒नः ||{1/5}{5.3.13.1}{7.29.1}{7.2.12.1}{362, 545, 5377}

ब्रह्म᳚न्वीर॒ ब्रह्म॑कृतिं जुषा॒णो᳚ऽर्वाची॒नो हरि॑भिर्याहि॒ तूय᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

अ॒स्मिन्नू॒ षु सव॑ने मादय॒स्वोप॒ ब्रह्मा᳚णि शृणव इ॒मा नः॑ ||{2/5}{5.3.13.2}{7.29.2}{7.2.12.2}{363, 545, 5378}

का ते᳚, अ॒स्त्यरं᳚कृतिः सू॒क्तैः क॒दा नू॒नं ते᳚ मघवन्दाशेम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

विश्वा᳚ म॒तीरा त॑तने त्वा॒याधा᳚ म इन्द्र शृणवो॒ हवे॒मा ||{3/5}{5.3.13.3}{7.29.3}{7.2.12.3}{364, 545, 5379}

उ॒तो घा॒ ते पु॑रु॒ष्या॒३॑(आ॒) इदा᳚स॒न्येषां॒ पूर्वे᳚षा॒मशृ॑णो॒रृषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

अधा॒हं त्वा᳚ मघवञ्जोहवीमि॒ त्वं न॑ इन्द्रासि॒ प्रम॑तिः पि॒तेव॑ ||{4/5}{5.3.13.4}{7.29.4}{7.2.12.4}{365, 545, 5380}

वो॒चेमेदिन्द्रं᳚ म॒घवा᳚नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

यो, अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{5.3.13.5}{7.29.5}{7.2.12.5}{366, 545, 5381}

[44] आनोदेवइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
आ नो᳚ देव॒ शव॑सा याहि शुष्मि॒न्‌ भवा᳚ वृ॒ध इ᳚न्द्र रा॒यो, अ॒स्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

म॒हे नृ॒म्णाय॑ नृपते सुवज्र॒ महि॑ क्ष॒त्राय॒ पौंस्या᳚य शूर ||{1/5}{5.3.14.1}{7.30.1}{7.2.13.1}{367, 546, 5382}

हव᳚न्त उ त्वा॒ हव्यं॒ विवा᳚चि त॒नूषु॒ शूराः॒ सूर्य॑स्य सा॒तौ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

त्वं विश्वे᳚षु॒ सेन्यो॒ जने᳚षु॒ त्वं वृ॒त्राणि॑ रन्धया सु॒हन्तु॑ ||{2/5}{5.3.14.2}{7.30.2}{7.2.13.2}{368, 546, 5383}

अहा॒ यदि᳚न्द्र सु॒दिना᳚ व्यु॒च्छान्दधो॒ यत्के॒तुमु॑प॒मं स॒मत्सु॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

न्य१॑(अ॒)ग्निः सी᳚द॒दसु॑रो॒ न होता᳚ हुवा॒नो, अत्र॑ सु॒भगा᳚य दे॒वान् ||{3/5}{5.3.14.3}{7.30.3}{7.2.13.3}{369, 546, 5384}

व॒यं ते त॑ इन्द्र॒ ये च॑ देव॒ स्तव᳚न्त शूर॒ दद॑तो म॒घानि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

यच्छा᳚ सू॒रिभ्य॑ उप॒मं वरू᳚थं स्वा॒भुवो᳚ जर॒णाम॑श्नवन्त ||{4/5}{5.3.14.4}{7.30.4}{7.2.13.4}{370, 546, 5385}

वो॒चेमेदिन्द्रं᳚ म॒घवा᳚नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

यो, अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{5.3.14.5}{7.30.5}{7.2.13.5}{371, 546, 5386}

[45] प्रवइंद्रायेति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोगायत्र्यंत्यास्तिस्रोविराट् |
प्र व॒ इन्द्रा᳚य॒ माद॑नं॒ हर्य॑श्वाय गायत |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री}

सखा᳚यः सोम॒पाव्ने᳚ ||{1/12}{5.3.15.1}{7.31.1}{7.2.14.1}{372, 547, 5387}

शंसेदु॒क्थं सु॒दान॑व उ॒त द्यु॒क्षं यथा॒ नरः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री}

च॒कृ॒मा स॒त्यरा᳚धसे ||{2/12}{5.3.15.2}{7.31.2}{7.2.14.2}{373, 547, 5388}

त्वं न॑ इन्द्र वाज॒युस्त्वं ग॒व्युः श॑तक्रतो |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री}

त्वं हि॑रण्य॒युर्व॑सो ||{3/12}{5.3.15.3}{7.31.3}{7.2.14.3}{374, 547, 5389}

व॒यमि᳚न्द्र त्वा॒यवो॒ऽभि प्र णो᳚नुमो वृषन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री}

वि॒द्धी त्व१॑(अ॒)स्य नो᳚ वसो ||{4/12}{5.3.15.4}{7.31.4}{7.2.14.4}{375, 547, 5390}

मा नो᳚ नि॒दे च॒ वक्त॑वे॒ऽर्यो र᳚न्धी॒ररा᳚व्णे |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री}

त्वे, अपि॒ क्रतु॒र्मम॑ ||{5/12}{5.3.15.5}{7.31.5}{7.2.14.5}{376, 547, 5391}

त्वं वर्मा᳚सि स॒प्रथः॑ पुरोयो॒धश्च॑ वृत्रहन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री}

त्वया॒ प्रति॑ ब्रुवे यु॒जा ||{6/12}{5.3.15.6}{7.31.6}{7.2.14.6}{377, 547, 5392}

म॒हाँ, उ॒तासि॒ यस्य॒ तेऽनु॑ स्व॒धाव॑री॒ सहः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री}

म॒म्नाते᳚, इन्द्र॒ रोद॑सी ||{7/12}{5.3.16.1}{7.31.7}{7.2.14.7}{378, 547, 5393}

तं त्वा᳚ म॒रुत्व॑ती॒ परि॒ भुव॒द्वाणी᳚ स॒याव॑री |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री}

नक्ष॑माणा स॒ह द्युभिः॑ ||{8/12}{5.3.16.2}{7.31.8}{7.2.14.8}{379, 547, 5394}

ऊ॒र्ध्वास॒स्त्वान्‌ विन्द॑वो॒ भुव᳚न्द॒स्ममुप॒ द्यवि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री}

सं ते᳚ नमन्त कृ॒ष्टयः॑ ||{9/12}{5.3.16.3}{7.31.9}{7.2.14.9}{380, 547, 5395}

प्र वो᳚ म॒हे म॑हि॒वृधे᳚ भरध्वं॒ प्रचे᳚तसे॒ प्र सु॑म॒तिं कृ॑णुध्वम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

विशः॑ पू॒र्वीः प्र च॑रा चर्षणि॒प्राः ||{10/12}{5.3.16.4}{7.31.10}{7.2.14.10}{381, 547, 5396}

उ॒रु॒व्यच॑से म॒हिने᳚ सुवृ॒क्तिमिन्द्रा᳚य॒ ब्रह्म॑ जनयन्त॒ विप्राः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

तस्य᳚ व्र॒तानि॒ न मि॑नन्ति॒ धीराः᳚ ||{11/12}{5.3.16.5}{7.31.11}{7.2.14.11}{382, 547, 5397}

इन्द्रं॒ वाणी॒रनु॑त्तमन्युमे॒व स॒त्रा राजा᳚नं दधिरे॒ सह॑ध्यै |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

हर्य॑श्वाय बर्हया॒ समा॒पीन् ||{12/12}{5.3.16.6}{7.31.12}{7.2.14.12}{383, 547, 5398}

[46] मोषुत्वेति सप्तविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रः प्रथमाचतुर्थीषष्ठ्यादियुगृचश्चबृहत्यः द्वितीयापंचम्याद्ययुगृचश्चसतोबृहत्यः रायस्कामइतितृतीयाद्विपदाविराट् (इंद्रऋतुंनइत्यर्धचोवासिष्ठः शक्तिऋषिरितिशाट्यायनब्राह्मणं, इंद्रक्रतुंनइत्रृयग्द्वयात्मकस्यशक्तिऋषिरितितांडकब्राह्मणं) |
मो षु त्वा᳚ वा॒घत॑श्च॒नारे, अ॒स्मन्नि री᳚रमन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

आ॒रात्ता᳚च्चित्सध॒मादं᳚ न॒ आ ग॑ही॒ह वा॒ सन्नुप॑ श्रुधि ||{1/27}{5.3.17.1}{7.32.1}{7.2.15.1}{384, 548, 5399}

इ॒मे हि ते᳚ ब्रह्म॒कृतः॑ सु॒ते सचा॒ मधौ॒ न मक्ष॒ आस॑ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

इन्द्रे॒ कामं᳚ जरि॒तारो᳚ वसू॒यवो॒ रथे॒ न पाद॒मा द॑धुः ||{2/27}{5.3.17.2}{7.32.2}{7.2.15.2}{385, 548, 5400}

रा॒यस्का᳚मो॒ वज्र॑हस्तं सु॒दक्षि॑णं पु॒त्रो न पि॒तरं᳚ हुवे ||{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | द्विपदाविराट्}{3/27}{5.3.17.3}{7.32.3}{7.2.15.3}{386, 548, 5401}
इ॒म इन्द्रा᳚य सुन्‌ विरे॒ सोमा᳚सो॒ दध्या᳚शिरः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

ताँ, आ मदा᳚य वज्रहस्त पी॒तये॒ हरि॑भ्यां या॒ह्योक॒ आ ||{4/27}{5.3.17.4}{7.32.4}{7.2.15.4}{387, 548, 5402}

श्रव॒च्छ्रुत्क᳚र्ण ईयते॒ वसू᳚नां॒ नू चि᳚न्नो मर्धिष॒द्गिरः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

स॒द्यश्चि॒द्यः स॒हस्रा᳚णि श॒ता दद॒न्नकि॒र्दित्स᳚न्त॒मा मि॑नत् ||{5/27}{5.3.17.5}{7.32.5}{7.2.15.5}{388, 548, 5403}

स वी॒रो, अप्र॑तिष्कुत॒ इन्द्रे᳚ण शूशुवे॒ नृभिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

यस्ते᳚ गभी॒रा सव॑नानि वृत्रहन्‌ त्सु॒नोत्या च॒ धाव॑ति ||{6/27}{5.3.18.1}{7.32.6}{7.2.15.6}{389, 548, 5404}

भवा॒ वरू᳚थं मघवन्म॒घोनां॒ यत्स॒मजा᳚सि॒ शर्ध॑तः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

वि त्वाह॑तस्य॒ वेद॑नं भजेम॒ह्या दू॒णाशो᳚ भरा॒ गय᳚म् ||{7/27}{5.3.18.2}{7.32.7}{7.2.15.7}{390, 548, 5405}

सु॒नोता᳚ सोम॒पाव्ने॒ सोम॒मिन्द्रा᳚य व॒ज्रिणे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

पच॑ता प॒क्तीरव॑से कृणु॒ध्वमित्‌ पृ॒णन्नित्‌ पृ॑ण॒ते मयः॑ ||{8/27}{5.3.18.3}{7.32.8}{7.2.15.8}{391, 548, 5406}

मा स्रे᳚धत सोमिनो॒ दक्ष॑ता म॒हे कृ॑णु॒ध्वं रा॒य आ॒तुजे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

त॒रणि॒रिज्ज॑यति॒ क्षेति॒ पुष्य॑ति॒ न दे॒वासः॑ कव॒त्नवे᳚ ||{9/27}{5.3.18.4}{7.32.9}{7.2.15.9}{392, 548, 5407}

नकिः॑ सु॒दासो॒ रथं॒ पर्या᳚स॒ न री᳚रमत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

इन्द्रो॒ यस्या᳚वि॒ता यस्य॑ म॒रुतो॒ गम॒त्स गोम॑ति व्र॒जे ||{10/27}{5.3.18.5}{7.32.10}{7.2.15.10}{393, 548, 5408}

गम॒द्वाजं᳚ वा॒जय᳚न्निन्द्र॒ मर्त्यो॒ यस्य॒ त्वम॑वि॒ता भुवः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

अ॒स्माकं᳚ बोध्यवि॒ता रथा᳚नाम॒स्माकं᳚ शूर नृ॒णाम् ||{11/27}{5.3.19.1}{7.32.11}{7.2.15.11}{394, 548, 5409}

उदिन्न्व॑स्य रिच्य॒तेंऽशो॒ धनं॒ न जि॒ग्युषः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

य इन्द्रो॒ हरि॑वा॒न्न द॑भन्ति॒ तं रिपो॒ दक्षं᳚ दधाति सो॒मिनि॑ ||{12/27}{5.3.19.2}{7.32.12}{7.2.15.12}{395, 548, 5410}

मन्त्र॒मख᳚र्वं॒ सुधि॑तं सु॒पेश॑सं॒ दधा᳚त य॒ज्ञिये॒ष्वा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

पू॒र्वीश्च॒न प्रसि॑तयस्तरन्ति॒ तं य इन्द्रे॒ कर्म॑णा॒ भुव॑त् ||{13/27}{5.3.19.3}{7.32.13}{7.2.15.13}{396, 548, 5411}

कस्तमि᳚न्द्र॒ त्वाव॑सु॒मा मर्त्यो᳚ दधर्षति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

श्र॒द्धा, इत्ते᳚ मघव॒न्‌ पार्ये᳚ दि॒वि वा॒जी वाजं᳚ सिषासति ||{14/27}{5.3.19.4}{7.32.14}{7.2.15.14}{397, 548, 5412}

म॒घोनः॑ स्म वृत्र॒हत्ये᳚षु चोदय॒ ये दद॑ति प्रि॒या वसु॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

तव॒ प्रणी᳚ती हर्यश्व सू॒रिभि॒र्विश्वा᳚ तरेम दुरि॒ता ||{15/27}{5.3.19.5}{7.32.15}{7.2.15.15}{398, 548, 5413}

तवेदि᳚न्द्राव॒मं वसु॒ त्वं पु॑ष्यसि मध्य॒मम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

स॒त्रा विश्व॑स्य पर॒मस्य॑ राजसि॒ नकि॑ष्ट्वा॒ गोषु॑ वृण्वते ||{16/27}{5.3.20.1}{7.32.16}{7.2.15.16}{399, 548, 5414}

त्वं विश्व॑स्य धन॒दा, अ॑सि श्रु॒तो य ईं॒ भव᳚न्त्या॒जयः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

तवा॒यं विश्वः॑ पुरुहूत॒ पार्थि॑वोऽव॒स्युर्नाम॑ भिक्षते ||{17/27}{5.3.20.2}{7.32.17}{7.2.15.17}{400, 548, 5415}

यदि᳚न्द्र॒ याव॑त॒स्त्वमे॒ताव॑द॒हमीशी᳚य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

स्तो॒तार॒मिद्दि॑धिषेय रदावसो॒ न पा᳚प॒त्वाय॑ रासीय ||{18/27}{5.3.20.3}{7.32.18}{7.2.15.18}{401, 548, 5416}

शिक्षे᳚य॒मिन्म॑हय॒ते दि॒वेदि॑वे रा॒य आ कु॑हचि॒द्विदे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

न॒हि त्वद॒न्यन्म॑घवन्न॒ आप्यं॒ वस्यो॒, अस्ति॑ पि॒ता च॒न ||{19/27}{5.3.20.4}{7.32.19}{7.2.15.19}{402, 548, 5417}

त॒रणि॒रित्सि॑षासति॒ वाजं॒ पुरं᳚ध्या यु॒जा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

आ व॒ इन्द्रं᳚ पुरुहू॒तं न॑मे गि॒रा ने॒मिं तष्टे᳚व सु॒द्र्व᳚म् ||{20/27}{5.3.20.5}{7.32.20}{7.2.15.20}{403, 548, 5418}

न दु॑ष्टु॒ती मर्त्यो᳚ विन्दते॒ वसु॒ न स्रेध᳚न्तं र॒यिर्न॑शत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

सु॒शक्ति॒रिन्म॑घव॒न्तुभ्यं॒ माव॑ते दे॒ष्णं यत्पार्ये᳚ दि॒वि ||{21/27}{5.3.21.1}{7.32.21}{7.2.15.21}{404, 548, 5419}

अ॒भि त्वा᳚ शूर नोनु॒मोऽदु॑ग्धा, इव धे॒नवः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

ईशा᳚नम॒स्य जग॑तः स्व॒र्दृश॒मीशा᳚नमिन्द्र त॒स्थुषः॑ ||{22/27}{5.3.21.2}{7.32.22}{7.2.15.22}{405, 548, 5420}

न त्वावाँ᳚, अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

अ॒श्वा॒यन्तो᳚ मघवन्निन्द्र वा॒जिनो᳚ ग॒व्यन्त॑स्त्वा हवामहे ||{23/27}{5.3.21.3}{7.32.23}{7.2.15.23}{406, 548, 5421}

अ॒भी ष॒तस्तदा भ॒रेन्द्र॒ ज्यायः॒ कनी᳚यसः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

पु॒रू॒वसु॒र्हि म॑घवन्‌ त्स॒नादसि॒ भरे᳚भरे च॒ हव्यः॑ ||{24/27}{5.3.21.4}{7.32.24}{7.2.15.24}{407, 548, 5422}

परा᳚ णुदस्व मघवन्न॒मित्रा᳚न्‌ त्सु॒वेदा᳚ नो॒ वसू᳚ कृधि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

अ॒स्माकं᳚ बोध्यवि॒ता म॑हाध॒ने भवा᳚ वृ॒धः सखी᳚नाम् ||{25/27}{5.3.21.5}{7.32.25}{7.2.15.25}{408, 548, 5423}

इन्द्र॒ क्रतुं᳚ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा᳚ |{१/२: वसिष्ठः शक्तिर्वा २/२:मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

शिक्षा᳚ णो, अ॒स्मिन्‌ पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीमहि ||{26/27}{5.3.21.6}{7.32.26}{7.2.15.26}{409, 548, 5424}

मा नो॒, अज्ञा᳚ता वृ॒जना᳚ दुरा॒ध्यो॒३॑(ओ॒) माशि॑वासो॒, अव॑ क्रमुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

त्वया᳚ व॒यं प्र॒वतः॒ शश्व॑तीर॒पोऽति॑ शूर तरामसि ||{27/27}{5.3.21.7}{7.32.27}{7.2.15.27}{410, 548, 5425}

[47] श्वित्यंचइति चतुर्दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः आद्यानांपंचानां वसिष्ठपुत्राऋषयः आद्यानांनवानां वसिष्ठपुत्रादेवताः अंत्यानांपंचानांवसिष्टोदेवतात्रिष्टुप् (आद्यानांनवानामिंद्रोदेवता अंत्यानांपंचानां वसिष्ठोदेवता व्यत्यासेनमिथस्तौवाऋषी) |
श्वि॒त्यञ्चो᳚ मा दक्षिण॒तस्क॑पर्दा धियंजि॒न्वासो᳚, अ॒भि हि प्र॑म॒न्दुः |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्}

उ॒त्तिष्ठ᳚न्वोचे॒ परि॑ ब॒र्हिषो॒ नॄन्न मे᳚ दू॒रादवि॑तवे॒ वसि॑ष्ठाः ||{1/14}{5.3.22.1}{7.33.1}{7.2.16.1}{411, 549, 5426}

दू॒रादिन्द्र॑मनय॒न्ना सु॒तेन॑ ति॒रो वै᳚श॒न्तमति॒ पान्त॑मु॒ग्रम् |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्}

पाश॑द्युम्नस्य वाय॒तस्य॒ सोमा᳚त्सु॒तादिन्द्रो᳚ऽवृणीता॒ वसि॑ष्ठान् ||{2/14}{5.3.22.2}{7.33.2}{7.2.16.2}{412, 549, 5427}

ए॒वेन्नु कं॒ सिन्धु॑मेभिस्ततारे॒वेन्नु कं᳚ भे॒दमे᳚भिर्जघान |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्}

ए॒वेन्नु कं᳚ दाशरा॒ज्ञे सु॒दासं॒ प्राव॒दिन्द्रो॒ ब्रह्म॑णा वो वसिष्ठाः ||{3/14}{5.3.22.3}{7.33.3}{7.2.16.3}{413, 549, 5428}

जुष्टी᳚ नरो॒ ब्रह्म॑णा वः पितॄ॒णामक्ष॑मव्ययं॒ न किला᳚ रिषाथ |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्}

यच्छक्व॑रीषु बृह॒ता रवे॒णेन्द्रे॒ शुष्म॒मद॑धाता वसिष्ठाः ||{4/14}{5.3.22.4}{7.33.4}{7.2.16.4}{414, 549, 5429}

उद्द्यामि॒वेत्तृ॒ष्णजो᳚ नाथि॒तासोऽदी᳚धयुर्दाशरा॒ज्ञे वृ॒तासः॑ |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्}

वसि॑ष्ठस्य स्तुव॒त इन्द्रो᳚, अश्रोदु॒रुं तृत्सु॑भ्यो, अकृणोदु लो॒कम् ||{5/14}{5.3.22.5}{7.33.5}{7.2.16.5}{415, 549, 5430}

द॒ण्डा, इ॒वेद्गो॒अज॑नास आस॒न्‌ परि॑च्छिन्ना भर॒ता, अ॑र्भ॒कासः॑ |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्}

अभ॑वच्च पुरए॒ता वसि॑ष्ठ॒ आदित्तृत्सू᳚नां॒ विशो᳚, अप्रथन्त ||{6/14}{5.3.23.1}{7.33.6}{7.2.16.6}{416, 549, 5431}

त्रयः॑ कृण्वन्ति॒ भुव॑नेषु॒ रेत॑स्ति॒स्रः प्र॒जा, आर्या॒ ज्योति॑रग्राः |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्}

त्रयो᳚ घ॒र्मास॑ उ॒षसं᳚ सचन्ते॒ सर्वाँ॒, इत्ताँ, अनु॑ विदु॒र्वसि॑ष्ठाः ||{7/14}{5.3.23.2}{7.33.7}{7.2.16.7}{417, 549, 5432}

सूर्य॑स्येव व॒क्षथो॒ ज्योति॑रेषां समु॒द्रस्ये᳚व महि॒मा ग॑भी॒रः |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्}

वात॑स्येव प्रज॒वो नान्येन॒ स्तोमो᳚ वसिष्ठा॒, अन्वे᳚तवे वः ||{8/14}{5.3.23.3}{7.33.8}{7.2.16.8}{418, 549, 5433}

त इन्नि॒ण्यं हृद॑यस्य प्रके॒तैः स॒हस्र॑वल्शम॒भि सं च॑रन्ति |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्}

य॒मेन॑ त॒तं प॑रि॒धिं वय᳚न्तोऽप्स॒रस॒ उप॑ सेदु॒र्वसि॑ष्ठाः ||{9/14}{5.3.23.4}{7.33.9}{7.2.16.9}{419, 549, 5434}

वि॒द्युतो॒ ज्योतिः॒ परि॑ सं॒जिहा᳚नं मि॒त्रावरु॑णा॒ यदप॑श्यतां त्वा |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्}

तत्ते॒ जन्मो॒तैकं᳚ वसिष्ठा॒गस्त्यो॒ यत्‌ त्वा᳚ वि॒श आ᳚ज॒भार॑ ||{10/14}{5.3.23.5}{7.33.10}{7.2.16.10}{420, 549, 5435}

उ॒तासि॑ मैत्रावरु॒णो व॑सिष्ठो॒र्वश्या᳚ ब्रह्म॒न्मन॒सोऽधि॑ जा॒तः |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्}

द्र॒प्सं स्क॒न्नं ब्रह्म॑णा॒ दैव्ये᳚न॒ विश्वे᳚ दे॒वाः पुष्क॑रे त्वाददन्त ||{11/14}{5.3.24.1}{7.33.11}{7.2.16.11}{421, 549, 5436}

स प्र॑के॒त उ॒भय॑स्य प्रवि॒द्वान्‌ त्स॒हस्र॑दान उ॒त वा॒ सदा᳚नः |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्}

य॒मेन॑ त॒तं प॑रि॒धिं व॑यि॒ष्यन्न॑प्स॒रसः॒ परि॑ जज्ञे॒ वसि॑ष्ठः ||{12/14}{5.3.24.2}{7.33.12}{7.2.16.12}{422, 549, 5437}

स॒त्रे ह॑ जा॒तावि॑षि॒ता नमो᳚भिः कु॒म्भे रेतः॑ सिषिचतुः समा॒नम् |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्}

ततो᳚ ह॒ मान॒ उदि॑याय॒ मध्या॒त्ततो᳚ जा॒तमृषि॑माहु॒र्वसि॑ष्ठम् ||{13/14}{5.3.24.3}{7.33.13}{7.2.16.13}{423, 549, 5438}

उ॒क्थ॒भृतं᳚ साम॒भृतं᳚ बिभर्ति॒ ग्रावा᳚णं॒ बिभ्र॒त्प्र व॑दा॒त्यग्रे᳚ |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्}

उपै᳚नमाध्वं सुमन॒स्यमा᳚ना॒, आ वो᳚ गच्छाति प्रतृदो॒ वसि॑ष्ठः ||{14/14}{5.3.24.4}{7.33.14}{7.2.16.14}{424, 549, 5439}

[48] प्रशुक्रैत्विति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवाद्विपदाविराट् अंत्याश्चतस्रस्त्रिष्टुभः अब्जामुक्थैरितिद्विपदायाअहिर्देवता मानोहिर्बुध्न्योरित्यस्याअहिर्बुध्न्यः (इतश्चत्वारिवैश्वदेवसूक्तानि | भेदपक्षे - देवाः १ आपः १ इंद्रः २ यज्ञः ३ देवाः २ वरुणः १ देवाः ३ अग्निः १ अपांनपात् १ अहिः १ अहिर्बुध्यः १ देवाः २ देवपत्नीत्वष्टारः १ त्वष्टा १ विश्वे। ४ एवं २५) |
प्र शु॒क्रैतु॑ दे॒वी म॑नी॒षा, अ॒स्मत्सुत॑ष्टो॒ रथो॒ न वा॒जी ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{1/25}{5.3.25.1}{7.34.1}{7.3.1.1}{425, 550, 5440}
वि॒दुः पृ॑थि॒व्या दि॒वो ज॒नित्रं᳚ शृ॒ण्वन्त्यापो॒, अध॒ क्षर᳚न्तीः ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{2/25}{5.3.25.2}{7.34.2}{7.3.1.2}{426, 550, 5441}
आप॑श्चिदस्मै॒ पिन्व᳚न्त पृ॒थ्वीर्वृ॒त्रेषु॒ शूरा॒ मंस᳚न्त उ॒ग्राः ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{3/25}{5.3.25.3}{7.34.3}{7.3.1.3}{427, 550, 5442}
आ धू॒र्ष्व॑स्मै॒ दधा॒ताश्वा॒निन्द्रो॒ न व॒ज्री हिर᳚ण्यबाहुः ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{4/25}{5.3.25.4}{7.34.4}{7.3.1.4}{428, 550, 5443}
अ॒भि प्र स्था॒ताहे᳚व य॒ज्ञं याते᳚व॒ पत्म॒न्त्मना᳚ हिनोत ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{5/25}{5.3.25.5}{7.34.5}{7.3.1.5}{429, 550, 5444}
त्मना᳚ स॒मत्सु॑ हि॒नोत॑ य॒ज्ञं दधा᳚त के॒तुं जना᳚य वी॒रम् ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{6/25}{5.3.25.6}{7.34.6}{7.3.1.6}{430, 550, 5445}
उद॑स्य॒ शुष्मा᳚द्भा॒नुर्नार्त॒ बिभ॑र्ति भा॒रं पृ॑थि॒वी न भूम॑ ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{7/25}{5.3.25.7}{7.34.7}{7.3.1.7}{431, 550, 5446}
ह्वया᳚मि दे॒वाँ, अया᳚तुरग्ने॒ साध᳚न्नृ॒तेन॒ धियं᳚ दधामि ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{8/25}{5.3.25.8}{7.34.8}{7.3.1.8}{432, 550, 5447}
अ॒भि वो᳚ दे॒वीं धियं᳚ दधिध्वं॒ प्र वो᳚ देव॒त्रा वाचं᳚ कृणुध्वम् ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{9/25}{5.3.25.9}{7.34.9}{7.3.1.9}{433, 550, 5448}
आ च॑ष्ट आसां॒ पाथो᳚ न॒दीनां॒ वरु॑ण उ॒ग्रः स॒हस्र॑चक्षाः ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{10/25}{5.3.25.10}{7.34.10}{7.3.1.10}{434, 550, 5449}
राजा᳚ रा॒ष्ट्रानां॒ पेशो᳚ न॒दीना॒मनु॑त्तमस्मै क्ष॒त्रं वि॒श्वायु॑ ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{11/25}{5.3.26.1}{7.34.11}{7.3.1.11}{435, 550, 5450}
अवि॑ष्टो, अ॒स्मान्‌ विश्वा᳚सु वि॒क्ष्वद्युं᳚ कृणोत॒ शंसं᳚ निनि॒त्सोः ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{12/25}{5.3.26.2}{7.34.12}{7.3.1.12}{436, 550, 5451}
व्ये᳚तु दि॒द्युद्द्वि॒षामशे᳚वा यु॒योत॒ विष्व॒ग्रप॑स्त॒नूना᳚म् ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{13/25}{5.3.26.3}{7.34.13}{7.3.1.13}{437, 550, 5452}
अवी᳚न्नो, अ॒ग्निर्ह॒व्यान्नमो᳚भिः॒ प्रेष्ठो᳚, अस्मा, अधायि॒ स्तोमः॑ ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{14/25}{5.3.26.4}{7.34.14}{7.3.1.14}{438, 550, 5453}
स॒जूर्दे॒वेभि॑र॒पां नपा᳚तं॒ सखा᳚यं कृध्वं शि॒वो नो᳚, अस्तु ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{15/25}{5.3.26.5}{7.34.15}{7.3.1.15}{439, 550, 5454}
अ॒ब्जामु॒क्थैरहिं᳚ गृणीषे बु॒ध्ने न॒दीनां॒ रज॑स्सु॒ षीद॑न् ||{मैत्रावरुणिर्वसिष्ठः | अह्निः | द्विपदाविराट्}{16/25}{5.3.26.6}{7.34.16}{7.3.1.16}{440, 550, 5455}
मा नोऽहि॑र्बु॒ध्न्यो᳚ रि॒षे धा॒न्मा य॒ज्ञो, अ॑स्य स्रिधदृता॒योः ||{मैत्रावरुणिर्वसिष्ठः | अहिर्बुध्न्यः | द्विपदाविराट्}{17/25}{5.3.26.7}{7.34.17}{7.3.1.17}{441, 550, 5456}
उ॒त न॑ ए॒षु नृषु॒ श्रवो᳚ धुः॒ प्र रा॒ये य᳚न्तु॒ शर्ध᳚न्तो, अ॒र्यः ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{18/25}{5.3.26.8}{7.34.18}{7.3.1.18}{442, 550, 5457}
तप᳚न्ति॒ शत्रुं॒ स्व१॑(अ॒)र्ण भूमा᳚ म॒हासे᳚नासो॒, अमे᳚भिरेषाम् ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{19/25}{5.3.26.9}{7.34.19}{7.3.1.19}{443, 550, 5458}
आ यन्नः॒ पत्नी॒र्गम॒न्त्यच्छा॒ त्वष्टा᳚ सुपा॒णिर्दधा᳚तु वी॒रान् ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{20/25}{5.3.26.10}{7.34.20}{7.3.1.20}{444, 550, 5459}
प्रति॑ नः॒ स्तोमं॒ त्वष्टा᳚ जुषेत॒ स्याद॒स्मे, अ॒रम॑तिर्वसू॒युः ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{21/25}{5.3.27.1}{7.34.21}{7.3.1.21}{445, 550, 5460}
ता नो᳚ रासन्‌ राति॒षाचो॒ वसू॒न्या रोद॑सी वरुणा॒नी शृ॑णोतु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वरू᳚त्रीभिः सुशर॒णो नो᳚, अस्तु॒ त्वष्टा᳚ सु॒दत्रो॒ वि द॑धातु॒ रायः॑ ||{22/25}{5.3.27.2}{7.34.22}{7.3.1.22}{446, 550, 5461}

तन्नो॒ रायः॒ पर्व॑ता॒स्तन्न॒ आप॒स्तद्रा᳚ति॒षाच॒ ओष॑धीरु॒त द्यौः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वन॒स्पति॑भिः पृथि॒वी स॒जोषा᳚, उ॒भे रोद॑सी॒ परि॑ पासतो नः ||{23/25}{5.3.27.3}{7.34.23}{7.3.1.23}{447, 550, 5462}

अनु॒ तदु॒र्वी रोद॑सी जिहाता॒मनु॑ द्यु॒क्षो वरु॑ण॒ इन्द्र॑सखा |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

अनु॒ विश्वे᳚ म॒रुतो॒ ये स॒हासो᳚ रा॒यः स्या᳚म ध॒रुणं᳚ धि॒यध्यै᳚ ||{24/25}{5.3.27.4}{7.34.24}{7.3.1.24}{448, 550, 5463}

तन्न॒ इन्द्रो॒ वरु॑णो मि॒त्रो, अ॒ग्निराप॒ ओष॑धीर्व॒निनो᳚ जुषन्त |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शर्म᳚न्‌ त्स्याम म॒रुता᳚मु॒पस्थे᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{25/25}{5.3.27.5}{7.34.25}{7.3.1.25}{449, 550, 5464}

[49] शंनइंद्राग्नीइति पंचदशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (अत्रसूक्तेसर्वेपिविश्वेदेवाः)|
शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो᳚भिः॒ शं न॒ इन्द्रा॒वरु॑णा रा॒तह᳚व्या |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शमिन्द्रा॒सोमा᳚ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा᳚पू॒षणा॒ वाज॑सातौ ||{1/15}{5.3.28.1}{7.35.1}{7.3.2.1}{450, 551, 5465}

शं नो॒ भगः॒ शमु॑ नः॒ शंसो᳚, अस्तु॒ शं नः॒ पुरं᳚धिः॒ शमु॑ सन्तु॒ रायः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शं नः॑ स॒त्यस्य॑ सु॒यम॑स्य॒ शंसः॒ शं नो᳚, अर्य॒मा पु॑रुजा॒तो, अ॑स्तु ||{2/15}{5.3.28.2}{7.35.2}{7.3.2.2}{451, 551, 5466}

शं नो᳚ धा॒ता शमु॑ ध॒र्ता नो᳚, अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभिः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शं रोद॑सी बृह॒ती शं नो॒, अद्रिः॒ शं नो᳚ दे॒वानां᳚ सु॒हवा᳚नि सन्तु ||{3/15}{5.3.28.3}{7.35.3}{7.3.2.3}{452, 551, 5467}

शं नो᳚, अ॒ग्निर्ज्योति॑रनीको, अस्तु॒ शं नो᳚ मि॒त्रावरु॑णाव॒श्विना॒ शम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शं नः॑ सु॒कृतां᳚ सुकृ॒तानि॑ सन्तु॒ शं न॑ इषि॒रो, अ॒भि वा᳚तु॒ वातः॑ ||{4/15}{5.3.28.4}{7.35.4}{7.3.2.4}{453, 551, 5468}

शं नो॒ द्यावा᳚पृथि॒वी पू॒र्वहू᳚तौ॒ शम॒न्तरि॑क्षं दृ॒शये᳚ नो, अस्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शं न॒ ओष॑धीर्व॒निनो᳚ भवन्तु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ||{5/15}{5.3.28.5}{7.35.5}{7.3.2.5}{454, 551, 5469}

शं न॒ इन्द्रो॒ वसु॑भिर्दे॒वो, अ॑स्तु॒ शमा᳚दि॒त्येभि॒र्वरु॑णः सु॒शंसः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शं नो᳚ रु॒द्रो रु॒द्रेभि॒र्जला᳚षः॒ शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु ||{6/15}{5.3.29.1}{7.35.6}{7.3.2.6}{455, 551, 5470}

शं नः॒ सोमो᳚ भवतु॒ ब्रह्म॒ शं नः॒ शं नो॒ ग्रावा᳚णः॒ शमु॑ सन्तु य॒ज्ञाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शं नः॒ स्वरू᳚णां मि॒तयो᳚ भवन्तु॒ शं नः॑ प्र॒स्व१॑(अः॒) शम्व॑स्तु॒ वेदिः॑ ||{7/15}{5.3.29.2}{7.35.7}{7.3.2.7}{456, 551, 5471}

शं नः॒ सूर्य॑ उरु॒चक्षा॒, उदे᳚तु॒ शं न॒श्चत॑स्रः प्र॒दिशो᳚ भवन्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शं नः॒ पर्व॑ता ध्रु॒वयो᳚ भवन्तु॒ शं नः॒ सिन्ध॑वः॒ शमु॑ स॒न्त्वापः॑ ||{8/15}{5.3.29.3}{7.35.8}{7.3.2.8}{457, 551, 5472}

शं नो॒, अदि॑तिर्भवतु व्र॒तेभिः॒ शं नो᳚ भवन्तु म॒रुतः॑ स्व॒र्काः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शं नो॒ विष्णुः॒ शमु॑ पू॒षा नो᳚, अस्तु॒ शं नो᳚ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ||{9/15}{5.3.29.4}{7.35.9}{7.3.2.9}{458, 551, 5473}

शं नो᳚ दे॒वः स॑वि॒ता त्राय॑माणः॒ शं नो᳚ भवन्तू॒षसो᳚ विभा॒तीः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शं नः॑ प॒र्जन्यो᳚ भवतु प्र॒जाभ्यः॒ शं नः॒, क्षेत्र॑स्य॒ पति॑रस्तु श॒म्भुः ||{10/15}{5.3.29.5}{7.35.10}{7.3.2.10}{459, 551, 5474}

शं नो᳚ दे॒वा वि॒श्वदे᳚वा भवन्तु॒ शं सर॑स्वती स॒ह धी॒भिर॑स्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शम॑भि॒षाचः॒ शमु॑ राति॒षाचः॒ शं नो᳚ दि॒व्याः पार्थि॑वाः॒ शं नो॒, अप्याः᳚ ||{11/15}{5.3.30.1}{7.35.11}{7.3.2.11}{460, 551, 5475}

शं नः॑ स॒त्यस्य॒ पत॑यो भवन्तु॒ शं नो॒, अर्व᳚न्तः॒ शमु॑ सन्तु॒ गावः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शं न॑ ऋ॒भवः॑ सु॒कृतः॑ सु॒हस्ताः॒ शं नो᳚ भवन्तु पि॒तरो॒ हवे᳚षु ||{12/15}{5.3.30.2}{7.35.12}{7.3.2.12}{461, 551, 5476}

शं नो᳚, अ॒ज एक॑पाद्दे॒वो, अ॑स्तु॒ शं नोऽहि॑र्बु॒ध्न्य१॑(अः॒) शं स॑मु॒द्रः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शं नो᳚, अ॒पां नपा᳚त्पे॒रुर॑स्तु॒ शं नः॒ पृश्नि॑र्भवतु दे॒वगो᳚पा ||{13/15}{5.3.30.3}{7.35.13}{7.3.2.13}{462, 551, 5477}

आ॒दि॒त्या रु॒द्रा वस॑वो जुषन्ते॒दं ब्रह्म॑ क्रि॒यमा᳚णं॒ नवी᳚यः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शृ॒ण्वन्तु॑ नो दि॒व्याः पार्थि॑वासो॒ गोजा᳚ता, उ॒त ये य॒ज्ञिया᳚सः ||{14/15}{5.3.30.4}{7.35.14}{7.3.2.14}{463, 551, 5478}

ये दे॒वानां᳚ य॒ज्ञिया᳚ य॒ज्ञिया᳚नां॒ मनो॒र्यज॑त्रा, अ॒मृता᳚ ऋत॒ज्ञाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

ते नो᳚ रासन्तामुरुगा॒यम॒द्य यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{15/15}{5.3.30.5}{7.35.15}{7.3.2.15}{464, 551, 5479}

[50] प्रब्रह्मेति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः ३ इंद्रार्यमणौ १ रुद्रः १ नद्यः १ मरुतः १ विश्वेदेवाः १ विष्णु मरुतः १ एवं ९) |
प्र ब्रह्मै᳚तु॒ सद॑नादृ॒तस्य॒ वि र॒श्मिभिः॑ ससृजे॒ सूर्यो॒ गाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वि सानु॑ना पृथि॒वी स॑स्र उ॒र्वी पृ॒थु प्रती᳚क॒मध्येधे᳚, अ॒ग्निः ||{1/9}{5.4.1.1}{7.36.1}{7.3.3.1}{465, 552, 5480}

इ॒मां वां᳚ मित्रावरुणा सुवृ॒क्तिमिषं॒ न कृ᳚ण्वे, असुरा॒ नवी᳚यः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

इ॒नो वा᳚म॒न्यः प॑द॒वीरद॑ब्धो॒ जनं᳚ च मि॒त्रो य॑तति ब्रुवा॒णः ||{2/9}{5.4.1.2}{7.36.2}{7.3.3.2}{466, 552, 5481}

आ वात॑स्य॒ ध्रज॑तो रन्त इ॒त्या, अपी᳚पयन्त धे॒नवो॒ न सूदाः᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

म॒हो दि॒वः सद॑ने॒ जाय॑मा॒नोऽचि॑क्रदद्‌ वृष॒भः सस्मि॒न्नूध॑न् ||{3/9}{5.4.1.3}{7.36.3}{7.3.3.3}{467, 552, 5482}

गि॒रा य ए॒ता यु॒नज॒द्धरी᳚ त॒ इन्द्र॑ प्रि॒या सु॒रथा᳚ शूर धा॒यू |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

प्र यो म॒न्युं रिरि॑क्षतो मि॒नात्या सु॒क्रतु॑मर्य॒मणं᳚ ववृत्याम् ||{4/9}{5.4.1.4}{7.36.4}{7.3.3.4}{468, 552, 5483}

यज᳚न्ते, अस्य स॒ख्यं वय॑श्च नम॒स्विनः॒ स्व ऋ॒तस्य॒ धाम॑न् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वि पृक्षो᳚ बाबधे॒ नृभिः॒ स्तवा᳚न इ॒दं नमो᳚ रु॒द्राय॒ प्रेष्ठ᳚म् ||{5/9}{5.4.1.5}{7.36.5}{7.3.3.5}{469, 552, 5484}

आ यत्सा॒कं य॒शसो᳚ वावशा॒नाः सर॑स्वती स॒प्तथी॒ सिन्धु॑माता |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

याः सु॒ष्वय᳚न्त सु॒दुघाः᳚ सुधा॒रा, अ॒भि स्वेन॒ पय॑सा॒ पीप्या᳚नाः ||{6/9}{5.4.2.1}{7.36.6}{7.3.3.6}{470, 552, 5485}

उ॒त त्ये नो᳚ म॒रुतो᳚ मन्दसा॒ना धियं᳚ तो॒कं च॑ वा॒जिनो᳚ऽवन्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

मा नः॒ परि॑ ख्य॒दक्ष॑रा॒ चर॒न्त्यवी᳚वृध॒न्युज्यं॒ ते र॒यिं नः॑ ||{7/9}{5.4.2.2}{7.36.7}{7.3.3.7}{471, 552, 5486}

प्र वो᳚ म॒हीम॒रम॑तिं कृणुध्वं॒ प्र पू॒षणं᳚ विद॒थ्य१॑(अं॒) न वी॒रम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

भगं᳚ धि॒यो᳚ऽवि॒तारं᳚ नो, अ॒स्याः सा॒तौ वाजं᳚ राति॒षाचं॒ पुरं᳚धिम् ||{8/9}{5.4.2.3}{7.36.8}{7.3.3.8}{472, 552, 5487}

अच्छा॒यं वो᳚ मरुतः॒ श्लोक॑ ए॒त्वच्छा॒ विष्णुं᳚ निषिक्त॒पामवो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

उ॒त प्र॒जायै᳚ गृण॒ते वयो᳚ धुर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{9/9}{5.4.2.4}{7.36.9}{7.3.3.9}{473, 552, 5488}

[51] आवोवाहिष्टइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - ऋभवः २ इंद्रः ६ एवमष्टौ) |
आ वो॒ वाहि॑ष्ठो वहतु स्त॒वध्यै॒ रथो᳚ वाजा, ऋभुक्षणो॒, अमृ॑क्तः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

अ॒भि त्रि॑पृ॒ष्ठैः सव॑नेषु॒ सोमै॒र्मदे᳚ सुशिप्रा म॒हभिः॑ पृणध्वम् ||{1/8}{5.4.3.1}{7.37.1}{7.3.4.1}{474, 553, 5489}

यू॒यं ह॒ रत्नं᳚ म॒घव॑त्सु धत्थ स्व॒र्दृश॑ ऋभुक्षणो॒, अमृ॑क्तम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सं य॒ज्ञेषु॑ स्वधावन्तः पिबध्वं॒ वि नो॒ राधां᳚सि म॒तिभि॑र्दयध्वम् ||{2/8}{5.4.3.2}{7.37.2}{7.3.4.2}{475, 553, 5490}

उ॒वोचि॑थ॒ हि म॑घवन्दे॒ष्णं म॒हो, अर्भ॑स्य॒ वसु॑नो विभा॒गे |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

उ॒भा ते᳚ पू॒र्णा वसु॑ना॒ गभ॑स्ती॒ न सू॒नृता॒ नि य॑मते वस॒व्या᳚ ||{3/8}{5.4.3.3}{7.37.3}{7.3.4.3}{476, 553, 5491}

त्वमि᳚न्द्र॒ स्वय॑शा, ऋभु॒क्षा वाजो॒ न सा॒धुरस्त॑मे॒ष्यृक्वा᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

व॒यं नु ते᳚ दा॒श्वांसः॑ स्याम॒ ब्रह्म॑ कृ॒ण्वन्तो᳚ हरिवो॒ वसि॑ष्ठाः ||{4/8}{5.4.3.4}{7.37.4}{7.3.4.4}{477, 553, 5492}

सनि॑तासि प्र॒वतो᳚ दा॒शुषे᳚ चि॒द्याभि॒र्विवे᳚षो हर्यश्व धी॒भिः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

व॒व॒न्मा नु ते॒ युज्या᳚भिरू॒ती क॒दा न॑ इन्द्र रा॒य आ द॑शस्येः ||{5/8}{5.4.3.5}{7.37.5}{7.3.4.5}{478, 553, 5493}

वा॒सय॑सीव वे॒धस॒स्त्वं नः॑ क॒दा न॑ इन्द्र॒ वच॑सो बुबोधः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

अस्तं᳚ ता॒त्या धि॒या र॒यिं सु॒वीरं᳚ पृ॒क्षो नो॒, अर्वा॒ न्यु॑हीत वा॒जी ||{6/8}{5.4.4.1}{7.37.6}{7.3.4.6}{479, 553, 5494}

अ॒भि यं दे॒वी निरृ॑तिश्चि॒दीशे॒ नक्ष᳚न्त॒ इन्द्रं᳚ श॒रदः॑ सु॒पृक्षः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

उप॑ त्रिब॒न्धुर्ज॒रद॑ष्टिमे॒त्यस्व॑वेशं॒ यं कृ॒णव᳚न्त॒ मर्ताः᳚ ||{7/8}{5.4.4.2}{7.37.7}{7.3.4.7}{480, 553, 5495}

आ नो॒ राधां᳚सि सवितः स्त॒वध्या॒, आ रायो᳚ यन्तु॒ पर्व॑तस्य रा॒तौ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सदा᳚ नो दि॒व्यः पा॒युः सि॑षक्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{8/8}{5.4.4.3}{7.37.8}{7.3.4.8}{481, 553, 5496}

[52] उद्दुष्यदेवइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यानांषण्णांसविता अंत्ययोर्द्वयोर्वाजिनस्त्रिष्टुप् | (भगमित्यर्धर्चस्यभगोवा) |
उदु॒ ष्य दे॒वः स॑वि॒ता य॑याम हिर॒ण्ययी᳚म॒मतिं॒ यामशि॑श्रेत् |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्}

नू॒नं भगो॒ हव्यो॒ मानु॑षेभि॒र्वि यो रत्ना᳚ पुरू॒वसु॒र्दधा᳚ति ||{1/8}{5.4.5.1}{7.38.1}{7.3.5.1}{482, 554, 5497}

उदु॑ तिष्ठ सवितः श्रु॒ध्य१॑(अ॒)स्य हिर᳚ण्यपाणे॒ प्रभृ॑तावृ॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्}

व्यु१॑(उ॒)र्वीं पृ॒थ्वीम॒मतिं᳚ सृजा॒न आ नृभ्यो᳚ मर्त॒भोज॑नं सुवा॒नः ||{2/8}{5.4.5.2}{7.38.2}{7.3.5.2}{483, 554, 5498}

अपि॑ ष्टु॒तः स॑वि॒ता दे॒वो, अ॑स्तु॒ यमा चि॒द्विश्वे॒ वस॑वो गृ॒णन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्}

स नः॒ स्तोमा᳚न्नम॒स्य१॑(अ॒)श्चनो᳚ धा॒द्विश्वे᳚भिः पातु पा॒युभि॒र्नि सू॒रीन् ||{3/8}{5.4.5.3}{7.38.3}{7.3.5.3}{484, 554, 5499}

अ॒भि यं दे॒व्यदि॑तिर्गृ॒णाति॑ स॒वं दे॒वस्य॑ सवि॒तुर्जु॑षा॒णा |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्}

अ॒भि स॒म्राजो॒ वरु॑णो गृणन्त्य॒भि मि॒त्रासो᳚, अर्य॒मा स॒जोषाः᳚ ||{4/8}{5.4.5.4}{7.38.4}{7.3.5.4}{485, 554, 5500}

अ॒भि ये मि॒थो व॒नुषः॒ सप᳚न्ते रा॒तिं दि॒वो रा᳚ति॒षाचः॑ पृथि॒व्याः |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्}

अहि॑र्बु॒ध्न्य॑ उ॒त नः॑ शृणोतु॒ वरू॒त्र्येक॑धेनुभि॒र्नि पा᳚तु ||{5/8}{5.4.5.5}{7.38.5}{7.3.5.5}{486, 554, 5501}

अनु॒ तन्नो॒ जास्पति᳚र्मंसीष्ट॒ रत्नं᳚ दे॒वस्य॑ सवि॒तुरि॑या॒नः |{मैत्रावरुणिर्वसिष्ठः | १/२:सविता २/२:भगो वा | त्रिष्टुप्}

भग॑मु॒ग्रोऽव॑से॒ जोह॑वीति॒ भग॒मनु॑ग्रो॒, अध॑ याति॒ रत्न᳚म् ||{6/8}{5.4.5.6}{7.38.6}{7.3.5.6}{487, 554, 5502}

शं नो᳚ भवन्तु वा॒जिनो॒ हवे᳚षु दे॒वता᳚ता मि॒तद्र॑वः स्व॒र्काः |{मैत्रावरुणिर्वसिष्ठः | वाजिनः | त्रिष्टुप्}

ज॒म्भय॒न्तोऽहिं॒ वृकं॒ रक्षां᳚सि॒ सने᳚म्य॒स्मद्यु॑यव॒न्नमी᳚वाः ||{7/8}{5.4.5.7}{7.38.7}{7.3.5.7}{488, 554, 5503}

वाजे᳚वाजेऽवत वाजिनो नो॒ धने᳚षु विप्रा, अमृता, ऋतज्ञाः |{मैत्रावरुणिर्वसिष्ठः | वाजिनः | त्रिष्टुप्}

अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या᳚त प॒थिभि॑र्देव॒यानैः᳚ ||{8/8}{5.4.5.8}{7.38.8}{7.3.5.8}{489, 554, 5504}

[53] ऊर्ध्वोअग्निरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः १ वायुपूषणौ १ विश्वेदेवाः ५ एवं ७) |
ऊ॒र्ध्वो, अ॒ग्निः सु॑म॒तिं वस्वो᳚, अश्रेत्प्रती॒ची जू॒र्णिर्दे॒वता᳚तिमेति |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

भे॒जाते॒, अद्री᳚ र॒थ्ये᳚व॒ पन्था᳚मृ॒तं होता᳚ न इषि॒तो य॑जाति ||{1/7}{5.4.6.1}{7.39.1}{7.3.6.1}{490, 555, 5505}

प्र वा᳚वृजे सुप्र॒या ब॒र्हिरे᳚षा॒मा वि॒श्पती᳚व॒ बीरि॑ट इयाते |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वि॒शाम॒क्तोरु॒षसः॑ पू॒र्वहू᳚तौ वा॒युः पू॒षा स्व॒स्तये᳚ नि॒युत्वा॑न् ||{2/7}{5.4.6.2}{7.39.2}{7.3.6.2}{491, 555, 5506}

ज्म॒या, अत्र॒ वस॑वो रन्त दे॒वा, उ॒राव॒न्तरि॑क्षे मर्जयन्त शु॒भ्राः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

अ॒र्वाक्प॒थ उ॑रुज्रयः कृणुध्वं॒ श्रोता᳚ दू॒तस्य॑ ज॒ग्मुषो᳚ नो, अ॒स्य ||{3/7}{5.4.6.3}{7.39.3}{7.3.6.3}{492, 555, 5507}

ते हि य॒ज्ञेषु॑ य॒ज्ञिया᳚स॒ ऊमाः᳚ स॒धस्थं॒ विश्वे᳚, अ॒भि सन्ति॑ दे॒वाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

ताँ, अ॑ध्व॒र उ॑श॒तो य॑क्ष्यग्ने श्रु॒ष्टी भगं॒ नास॑त्या॒ पुरं᳚धिम् ||{4/7}{5.4.6.4}{7.39.4}{7.3.6.4}{493, 555, 5508}

आग्ने॒ गिरो᳚ दि॒व आ पृ॑थि॒व्या मि॒त्रं व॑ह॒ वरु॑ण॒मिन्द्र॑म॒ग्निम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

आर्य॒मण॒मदि॑तिं॒ विष्णु॑मेषां॒ सर॑स्वती म॒रुतो᳚ मादयन्ताम् ||{5/7}{5.4.6.5}{7.39.5}{7.3.6.5}{494, 555, 5509}

र॒रे ह॒व्यं म॒तिभि᳚र्य॒ज्ञिया᳚नां॒ नक्ष॒त्कामं॒ मर्त्या᳚ना॒मसि᳚न्वन् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

धाता᳚ र॒यिम॑विद॒स्यं स॑दा॒सां स॑क्षी॒महि॒ युज्ये᳚भि॒र्नु दे॒वैः ||{6/7}{5.4.6.6}{7.39.6}{7.3.6.6}{495, 555, 5510}

नू रोद॑सी, अ॒भिष्टु॑ते॒ वसि॑ष्ठैरृ॒तावा᳚नो॒ वरु॑णो मि॒त्रो, अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

यच्छ᳚न्तु च॒न्द्रा, उ॑प॒मं नो᳚, अ॒र्कं यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{5.4.6.7}{7.39.7}{7.3.6.7}{496, 555, 5511}

[54] ओश्रुष्टिरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (अत्राखिलाविश्वेदेवाः) |
ओ श्रु॒ष्टिर्वि॑द॒थ्या॒३॑(आ॒) समे᳚तु॒ प्रति॒ स्तोमं᳚ दधीमहि तु॒राणा᳚म् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

यद॒द्य दे॒वः स॑वि॒ता सु॒वाति॒ स्यामा᳚स्य र॒त्निनो᳚ विभा॒गे ||{1/7}{5.4.7.1}{7.40.1}{7.3.7.1}{497, 556, 5512}

मि॒त्रस्तन्नो॒ वरु॑णो॒ रोद॑सी च॒ द्युभ॑क्त॒मिन्द्रो᳚, अर्य॒मा द॑दातु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

दिदे᳚ष्टु दे॒व्यदि॑ती॒ रेक्णो᳚ वा॒युश्च॒ यन्नि॑यु॒वैते॒ भग॑श्च ||{2/7}{5.4.7.2}{7.40.2}{7.3.7.2}{498, 556, 5513}

सेदु॒ग्रो, अ॑स्तु मरुतः॒ स शु॒ष्मी यं मर्त्यं᳚ पृषदश्वा॒, अवा᳚थ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

उ॒तेम॒ग्निः सर॑स्वती जु॒नन्ति॒ न तस्य॑ रा॒यः प᳚र्ये॒तास्ति॑ ||{3/7}{5.4.7.3}{7.40.3}{7.3.7.3}{499, 556, 5514}

अ॒यं हि ने॒ता वरु॑ण ऋ॒तस्य॑ मि॒त्रो राजा᳚नो, अर्य॒मापो॒ धुः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सु॒हवा᳚ दे॒व्यदि॑तिरन॒र्वा ते नो॒, अंहो॒, अति॑ पर्ष॒न्नरि॑ष्टान् ||{4/7}{5.4.7.4}{7.40.4}{7.3.7.4}{500, 556, 5515}

अ॒स्य दे॒वस्य॑ मी॒ळ्हुषो᳚ व॒या विष्णो᳚रे॒षस्य॑ प्रभृ॒थे ह॒विर्भिः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वि॒दे हि रु॒द्रो रु॒द्रियं᳚ महि॒त्वं या᳚सि॒ष्टं व॒र्तिर॑श्विना॒विरा᳚वत् ||{5/7}{5.4.7.5}{7.40.5}{7.3.7.5}{501, 556, 5516}

मात्र॑ पूषन्नाघृण इरस्यो॒ वरू᳚त्री॒ यद्रा᳚ति॒षाच॑श्च॒ रास॑न् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

म॒यो॒भुवो᳚ नो॒, अर्व᳚न्तो॒ नि पा᳚न्तु वृ॒ष्टिं परि॑ज्मा॒ वातो᳚ ददातु ||{6/7}{5.4.7.6}{7.40.6}{7.3.7.6}{502, 556, 5517}

नू रोद॑सी, अ॒भिष्टु॑ते॒ वसि॑ष्ठैरृ॒तावा᳚नो॒ वरु॑णो मि॒त्रो, अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

यच्छ᳚न्तु च॒न्द्रा, उ॑प॒मं नो᳚, अ॒र्कं यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{5.4.7.7}{7.40.7}{7.3.7.7}{503, 556, 5518}

[55] प्रातरग्निमिति सप्तर्चस्य सूकस्य मैत्रावरुणिर्वसिष्ठोभगः आद्यायाअग्नींद्र मित्रावरुणाश्विभगपूषब्रह्मणस्पतिसोमरुद्रादेवताः अंत्यायाउषा आद्याजगती शेषास्त्रिष्टुभः |
प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं᳚ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्नींद्र मित्रावरुणाश्विभगपूषत्रह्मणस्पतिसोमरुद्रादेवताः | जगती}

प्रा॒तर्भगं᳚ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं᳚ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ||{1/7}{5.4.8.1}{7.41.1}{7.3.8.1}{504, 557, 5519}

प्रा॒त॒र्जितं॒ भग॑मु॒ग्रं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्}

आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा᳚ चि॒द्यं भगं᳚ भ॒क्षीत्याह॑ ||{2/7}{5.4.8.2}{7.41.2}{7.3.8.2}{505, 557, 5520}

भग॒ प्रणे᳚त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्}

भग॒ प्र णो᳚ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि᳚र्नृ॒वन्तः॑ स्याम ||{3/7}{5.4.8.3}{7.41.3}{7.3.8.3}{506, 557, 5521}

उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒, अह्ना᳚म् |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्}

उ॒तोदि॑ता मघव॒न्‌ त्सूर्य॑स्य व॒यं दे॒वानां᳚ सुम॒तौ स्या᳚म ||{4/7}{5.4.8.4}{7.41.4}{7.3.8.4}{507, 557, 5522}

भग॑ ए॒व भग॑वाँ, अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्}

तं त्वा᳚ भग॒ सर्व॒ इज्जो᳚हवीति॒ स नो᳚ भग पुरए॒ता भ॑वे॒ह ||{5/7}{5.4.8.5}{7.41.5}{7.3.8.5}{508, 557, 5523}

सम॑ध्व॒रायो॒षसो᳚ नमन्त दधि॒क्रावे᳚व॒ शुच॑ये प॒दाय॑ |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्}

अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं᳚ नो॒ रथ॑मि॒वाश्वा᳚ वा॒जिन॒ आ व॑हन्तु ||{6/7}{5.4.8.6}{7.41.6}{7.3.8.6}{509, 557, 5524}

अश्वा᳚वती॒र्गोम॑तीर्न उ॒षासो᳚ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

घृ॒तं दुहा᳚ना वि॒श्वतः॒ प्रपी᳚ता यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{5.4.8.7}{7.41.7}{7.3.8.7}{510, 557, 5525}

[56] प्रब्रह्माणइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः १ अग्निः १ देवाः १ अग्निः ३ एवं ६) |
प्र ब्र॒ह्माणो॒, अङ्गि॑रसो नक्षन्त॒ प्र क्र᳚न्द॒नुर्न॑भ॒न्य॑स्य वेतु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

प्र धे॒नव॑ उद॒प्रुतो᳚ नवन्त यु॒ज्याता॒मद्री᳚, अध्व॒रस्य॒ पेशः॑ ||{1/6}{5.4.9.1}{7.42.1}{7.3.9.1}{511, 558, 5526}

सु॒गस्ते᳚, अग्ने॒ सन॑वित्तो॒, अध्वा᳚ यु॒क्ष्वा सु॒ते ह॒रितो᳚ रो॒हित॑श्च |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

ये वा॒ सद्म᳚न्नरु॒षा वी᳚र॒वाहो᳚ हु॒वे दे॒वानां॒ जनि॑मानि स॒त्तः ||{2/6}{5.4.9.2}{7.42.2}{7.3.9.2}{512, 558, 5527}

समु॑ वो य॒ज्ञं म॑हय॒न्नमो᳚भिः॒ प्र होता᳚ म॒न्द्रो रि॑रिच उपा॒के |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

यज॑स्व॒ सु पु᳚र्वणीक दे॒वाना य॒ज्ञिया᳚म॒रम॑तिं ववृत्याः ||{3/6}{5.4.9.3}{7.42.3}{7.3.9.3}{513, 558, 5528}

य॒दा वी॒रस्य॑ रे॒वतो᳚ दुरो॒णे स्यो᳚न॒शीरति॑थिरा॒चिके᳚तत् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सुप्री᳚तो, अ॒ग्निः सुधि॑तो॒ दम॒ आ स वि॒शे दा᳚ति॒ वार्य॒मिय॑त्यै ||{4/6}{5.4.9.4}{7.42.4}{7.3.9.4}{514, 558, 5529}

इ॒मं नो᳚, अग्ने, अध्व॒रं जु॑षस्व म॒रुत्स्विन्द्रे᳚ य॒शसं᳚ कृधी नः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

आ नक्ता᳚ ब॒र्हिः स॑दतामु॒षासो॒शन्ता᳚ मि॒त्रावरु॑णा यजे॒ह ||{5/6}{5.4.9.5}{7.42.5}{7.3.9.5}{515, 558, 5530}

ए॒वाग्निं स॑ह॒स्य१॑(अं॒) वसि॑ष्ठो रा॒यस्का᳚मो वि॒श्वप्स्न्य॑स्य स्तौत् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

इषं᳚ र॒यिं प॑प्रथ॒द्वाज॑म॒स्मे यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{5.4.9.6}{7.42.6}{7.3.9.6}{516, 558, 5531}

[57] प्रवोयज्ञेष्विति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो विश्वेदेवात्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः १ यज्ञः १ विश्वेदेवाः २ अग्निः १ एवं ५) |
प्र वो᳚ य॒ज्ञेषु॑ देव॒यन्तो᳚, अर्च॒न्द्यावा॒ नमो᳚भिः पृथि॒वी, इ॒षध्यै᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

येषां॒ ब्रह्मा॒ण्यस॑मानि॒ विप्रा॒ विष्व॑ग्वि॒यन्ति॑ व॒निनो॒ न शाखाः᳚ ||{1/5}{5.4.10.1}{7.43.1}{7.3.10.1}{517, 559, 5532}

प्र य॒ज्ञ ए᳚तु॒ हेत्वो॒ न सप्ति॒रुद्य॑च्छध्वं॒ सम॑नसो घृ॒ताचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

स्तृ॒णी॒त ब॒र्हिर॑ध्व॒राय॑ सा॒धूर्ध्वा शो॒चींषि॑ देव॒यून्य॑स्थुः ||{2/5}{5.4.10.2}{7.43.2}{7.3.10.2}{518, 559, 5533}

आ पु॒त्रासो॒ न मा॒तरं॒ विभृ॑त्राः॒ सानौ᳚ दे॒वासो᳚ ब॒र्हिषः॑ सदन्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

आ वि॒श्वाची᳚ विद॒थ्या᳚मन॒क्त्वग्ने॒ मा नो᳚ दे॒वता᳚ता॒ मृध॑स्कः ||{3/5}{5.4.10.3}{7.43.3}{7.3.10.3}{519, 559, 5534}

ते सी᳚षपन्त॒ जोष॒मा यज॑त्रा, ऋ॒तस्य॒ धाराः᳚ सु॒दुघा॒ दुहा᳚नाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

ज्येष्ठं᳚ वो, अ॒द्य मह॒ आ वसू᳚ना॒मा ग᳚न्तन॒ सम॑नसो॒ यति॒ ष्ठ ||{4/5}{5.4.10.4}{7.43.4}{7.3.10.4}{520, 559, 5535}

ए॒वा नो᳚, अग्ने वि॒क्ष्वा द॑शस्य॒ त्वया᳚ व॒यं स॑हसाव॒न्नास्क्राः᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

रा॒या यु॒जा स॑ध॒मादो॒, अरि॑ष्टा यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{5.4.10.5}{7.43.5}{7.3.10.5}{521, 559, 5536}

[58] दधिक्रांवइति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोदधिक्रा आद्यायादधिक्राव्युषोग्निभगेंद्र विष्णुपूषब्रह्मणस्पत्यादित्यद्यावापृथिव्यापस्त्रिष्टुबाद्याजगती |
द॒धि॒क्रां वः॑ प्रथ॒मम॒श्विनो॒षस॑म॒ग्निं समि॑द्धं॒ भग॑मू॒तये᳚ हुवे |{मैत्रावरुणिर्वसिष्ठः | दधिक्राव्युषोग्निभगेंद्र विष्णुपूषब्रह्मणस्पत्यादित्यद्यावापृथिव्याप | जगती}

इन्द्रं॒ विष्णुं᳚ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑मादि॒त्यान्द्यावा᳚पृथि॒वी, अ॒पः स्वः॑ ||{1/5}{5.4.11.1}{7.44.1}{7.3.11.1}{522, 560, 5537}

द॒धि॒क्रामु॒ नम॑सा बो॒धय᳚न्त उ॒दीरा᳚णा य॒ज्ञमु॑पप्र॒यन्तः॑ |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्}

इळां᳚ दे॒वीं ब॒र्हिषि॑ सा॒दय᳚न्तो॒ऽश्विना॒ विप्रा᳚ सु॒हवा᳚ हुवेम ||{2/5}{5.4.11.2}{7.44.2}{7.3.11.2}{523, 560, 5538}

द॒धि॒क्रावा᳚णं बुबुधा॒नो, अ॒ग्निमुप॑ ब्रुव उ॒षसं॒ सूर्यं॒ गाम् |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्}

ब्र॒ध्नं माँ᳚श्च॒तोर्वरु॑णस्य ब॒भ्रुं ते विश्वा॒स्मद्दु॑रि॒ता या᳚वयन्तु ||{3/5}{5.4.11.3}{7.44.3}{7.3.11.3}{524, 560, 5539}

द॒धि॒क्रावा᳚ प्रथ॒मो वा॒ज्यर्वाग्रे॒ रथा᳚नां भवति प्रजा॒नन् |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्}

सं॒वि॒दा॒न उ॒षसा॒ सूर्ये᳚णादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः ||{4/5}{5.4.11.4}{7.44.4}{7.3.11.4}{525, 560, 5540}

आ नो᳚ दधि॒क्राः प॒थ्या᳚मनक्त्वृ॒तस्य॒ पन्था॒मन्वे᳚त॒वा, उ॑ |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्}

शृ॒णोतु॑ नो॒ दैव्यं॒ शर्धो᳚, अ॒ग्निः शृ॒ण्वन्तु॒ विश्वे᳚ महि॒षा, अमू᳚राः ||{5/5}{5.4.11.5}{7.44.5}{7.3.11.5}{526, 560, 5541}

[59] आदेवइति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सवितात्रिष्टुप् |
आ दे॒वो या᳚तु सवि॒ता सु॒रत्नो᳚ऽन्तरिक्ष॒प्रा वह॑मानो॒, अश्वैः᳚ |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्}

हस्ते॒ दधा᳚नो॒ नर्या᳚ पु॒रूणि॑ निवे॒शय᳚ञ्च प्रसु॒वञ्च॒ भूम॑ ||{1/4}{5.4.12.1}{7.45.1}{7.3.12.1}{527, 561, 5542}

उद॑स्य बा॒हू शि॑थि॒रा बृ॒हन्ता᳚ हिर॒ण्यया᳚ दि॒वो, अन्ताँ᳚, अनष्टाम् |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्}

नू॒नं सो, अ॑स्य महि॒मा प॑निष्ट॒ सूर॑श्चिदस्मा॒, अनु॑ दादप॒स्याम् ||{2/4}{5.4.12.2}{7.45.2}{7.3.12.2}{528, 561, 5543}

स घा᳚ नो दे॒वः स॑वि॒ता स॒हावा सा᳚विष॒द्वसु॑पति॒र्वसू᳚नि |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्}

वि॒श्रय॑माणो, अ॒मति॑मुरू॒चीं म॑र्त॒भोज॑न॒मध॑ रासते नः ||{3/4}{5.4.12.3}{7.45.3}{7.3.12.3}{529, 561, 5544}

इ॒मा गिरः॑ सवि॒तारं᳚ सुजि॒ह्वं पू॒र्णग॑भस्तिमीळते सुपा॒णिम् |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्}

चि॒त्रं वयो᳚ बृ॒हद॒स्मे द॑धातु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{4/4}{5.4.12.4}{7.45.4}{7.3.12.4}{530, 561, 5545}

[60] इमारुद्रायेति चतुरृचस्यसूक्तस्य मैत्रावरुणिर्वसिष्ठो रुद्रोजगत्यंत्यात्रिष्टुप् |
इ॒मा रु॒द्राय॑ स्थि॒रध᳚न्वने॒ गिरः॑, क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाव्ने᳚ |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती}

अषा᳚ळ्हाय॒ सह॑मानाय वे॒धसे᳚ ति॒ग्मायु॑धाय भरता शृ॒णोतु॑ नः ||{1/4}{5.4.13.1}{7.46.1}{7.3.13.1}{531, 562, 5546}

स हि क्षये᳚ण॒ क्षम्य॑स्य॒ जन्म॑नः॒ साम्रा᳚ज्येन दि॒व्यस्य॒ चेत॑ति |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती}

अव॒न्नव᳚न्ती॒रुप॑ नो॒ दुर॑श्चरानमी॒वो रु॑द्र॒ जासु॑ नो भव ||{2/4}{5.4.13.2}{7.46.2}{7.3.13.2}{532, 562, 5547}

या ते᳚ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती}

स॒हस्रं᳚ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ||{3/4}{5.4.13.3}{7.46.3}{7.3.13.3}{533, 562, 5548}

मा नो᳚ वधी रुद्र॒ मा परा᳚ दा॒ मा ते᳚ भूम॒ प्रसि॑तौ हीळि॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | त्रिष्टुप्}

आ नो᳚ भज ब॒र्हिषि॑ जीवशं॒से यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{4/4}{5.4.13.4}{7.46.4}{7.3.13.4}{534, 562, 5549}

[61] आपोयंवइति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआपस्त्रिष्टुप् |
आपो॒ यं वः॑ प्रथ॒मं दे᳚व॒यन्त॑ इन्द्र॒पान॑मू॒र्मिमकृ᳚ण्वते॒ळः |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्}

तं वो᳚ व॒यं शुचि॑मरि॒प्रम॒द्य घृ॑त॒प्रुषं॒ मधु॑मन्तं वनेम ||{1/4}{5.4.14.1}{7.47.1}{7.3.14.1}{535, 563, 5550}

तमू॒र्मिमा᳚पो॒ मधु॑मत्तमं वो॒ऽपां नपा᳚दवत्वाशु॒हेमा᳚ |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्}

यस्मि॒न्निन्द्रो॒ वसु॑भिर्मा॒दया᳚ते॒ तम॑श्याम देव॒यन्तो᳚ वो, अ॒द्य ||{2/4}{5.4.14.2}{7.47.2}{7.3.14.2}{536, 563, 5551}

श॒तप॑वित्राः स्व॒धया॒ मद᳚न्तीर्दे॒वीर्दे॒वाना॒मपि॑ यन्ति॒ पाथः॑ |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्}

ता, इन्द्र॑स्य॒ न मि॑नन्ति व्र॒तानि॒ सिन्धु॑भ्यो ह॒व्यं घृ॒तव॑ज्जुहोत ||{3/4}{5.4.14.3}{7.47.3}{7.3.14.3}{537, 563, 5552}

याः सूर्यो᳚ र॒श्मिभि॑रात॒तान॒ याभ्य॒ इन्द्रो॒, अर॑दद्गा॒तुमू॒र्मिम् |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्}

ते सि᳚न्धवो॒ वरि॑वो धातना नो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{4/4}{5.4.14.4}{7.47.4}{7.3.14.4}{538, 563, 5553}

[62] ऋभुक्षणइति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठऋभवस्त्रिष्टुप्‌अंत्यायाविश्वेदेवावा |
ऋभु॑क्षणो वाजा मा॒दय॑ध्वम॒स्मे न॑रो मघवानः सु॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | ऋभवः | त्रिष्टुप्}

आ वो॒ऽर्वाचः॒ क्रत॑वो॒ न या॒तां विभ्वो॒ रथं॒ नर्यं᳚ वर्तयन्तु ||{1/4}{5.4.15.1}{7.48.1}{7.3.15.1}{539, 564, 5554}

ऋ॒भुरृ॒भुभि॑र॒भि वः॑ स्याम॒ विभ्वो᳚ वि॒भुभिः॒ शव॑सा॒ शवां᳚सि |{मैत्रावरुणिर्वसिष्ठः | ऋभवः | त्रिष्टुप्}

वाजो᳚, अ॒स्माँ, अ॑वतु॒ वाज॑साता॒विन्द्रे᳚ण यु॒जा त॑रुषेम वृ॒त्रम् ||{2/4}{5.4.15.2}{7.48.2}{7.3.15.2}{540, 564, 5555}

ते चि॒द्धि पू॒र्वीर॒भि सन्ति॑ शा॒सा विश्वाँ᳚, अ॒र्य उ॑प॒रता᳚ति वन्वन् |{मैत्रावरुणिर्वसिष्ठः | ऋभवः | त्रिष्टुप्}

इन्द्रो॒ विभ्वाँ᳚, ऋभु॒क्षा वाजो᳚, अ॒र्यः शत्रो᳚र्मिथ॒त्या कृ॑णव॒न्‌ वि नृ॒म्णम् ||{3/4}{5.4.15.3}{7.48.3}{7.3.15.3}{541, 564, 5556}

नू दे᳚वासो॒ वरि॑वः कर्तना नो भू॒त नो॒ विश्वेऽव॑से स॒जोषाः᳚ |{मैत्रावरुणिर्वसिष्ठः | ऋभवः विश्वे देवा वा | त्रिष्टुप्}

सम॒स्मे, इषं॒ वस॑वो ददीरन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{4/4}{5.4.15.4}{7.48.4}{7.3.15.4}{542, 564, 5557}

[63] समुद्रज्येष्ठ इति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआपस्त्रिष्टुप् |
स॒मु॒द्रज्ये᳚ष्ठाः सलि॒लस्य॒ मध्या᳚त् पुना॒ना य॒न्त्यनि॑विशमानाः |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्}

इन्द्रो॒ या व॒ज्री वृ॑ष॒भो र॒राद॒ ता, आपो᳚ दे॒वीरि॒ह माम॑वन्तु ||{1/4}{5.4.16.1}{7.49.1}{7.3.16.1}{543, 565, 5558}

या, आपो᳚ दि॒व्या, उ॒त वा॒ स्रव᳚न्ति ख॒नित्रि॑मा, उ॒त वा॒ याः स्व॑यं॒जाः |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्}

स॒मु॒द्रार्था॒ याः शुच॑यः पाव॒कास्ता, आपो᳚ दे॒वीरि॒ह माम॑वन्तु ||{2/4}{5.4.16.2}{7.49.2}{7.3.16.2}{544, 565, 5559}

यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये᳚ सत्यानृ॒ते, अ॑व॒पश्य॒ञ्जना᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्}

म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा᳚व॒कास्ता, आपो᳚ दे॒वीरि॒ह माम॑वन्तु ||{3/4}{5.4.16.3}{7.49.3}{7.3.16.3}{545, 565, 5560}

यासु॒ राजा॒ वरु॑णो॒ यासु॒ सोमो॒ विश्वे᳚ दे॒वा यासूर्जं॒ मद᳚न्ति |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्}

वै॒श्वा॒न॒रो यास्व॒ग्निः प्रवि॑ष्ट॒स्ता, आपो᳚ दे॒वीरि॒ह माम॑वन्तु ||{4/4}{5.4.16.4}{7.49.4}{7.3.16.4}{546, 565, 5561}

[64] आमामिति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ मित्रावरुणापग्निर्विश्वेदेवानद्यइति क्रमेणदेवताजगत्यंत्यातिजगतीशक्वरीवा |
आ मां मि॑त्रावरुणे॒ह र॑क्षतं कुला॒यय॑द्वि॒श्वय॒न्मा न॒ आ ग॑न् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | जगती}

अ॒ज॒का॒वं दु॒र्दृशी᳚कं ति॒रो द॑धे॒ मा मां पद्ये᳚न॒ रप॑सा विद॒त्त्सरुः॑ ||{1/4}{5.4.17.1}{7.50.1}{7.3.17.1}{547, 566, 5562}

यद्वि॒जाम॒न्‌ परु॑षि॒ वन्द॑नं॒ भुव॑दष्ठी॒वन्तौ॒ परि॑ कु॒ल्फौ च॒ देह॑त् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | जगती}

अ॒ग्निष्टच्छोच॒न्नप॑ बाधतामि॒तो मा मां पद्ये᳚न॒ रप॑सा विद॒त्त्सरुः॑ ||{2/4}{5.4.17.2}{7.50.2}{7.3.17.2}{548, 566, 5563}

यच्छ॑ल्म॒लौ भव॑ति॒ यन्न॒दीषु॒ यदोष॑धीभ्यः॒ परि॒ जाय॑ते वि॒षम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | जगती}

विश्वे᳚ दे॒वा निरि॒तस्तत्सु॑वन्तु॒ मा मां पद्ये᳚न॒ रप॑सा विद॒त्त्सरुः॑ ||{3/4}{5.4.17.3}{7.50.3}{7.3.17.3}{549, 566, 5564}

याः प्र॒वतो᳚ नि॒वत॑ उ॒द्वत॑ उद॒न्वती᳚रनुद॒काश्च॒ याः |{मैत्रावरुणिर्वसिष्ठः | नद्यः | अतिजगतीशक्वरी}

ता, अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः शि॒वा दे॒वीर॑शिप॒दा भ॑वन्तु॒ सर्वा᳚ न॒द्यो᳚, अशिमि॒दा भ॑वन्तु ||{4/4}{5.4.17.4}{7.50.4}{7.3.17.4}{550, 566, 5565}

[65] आदित्यानामिति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआदित्यास्त्रिष्टुप् |
आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शंत॑मेन |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्}

अ॒ना॒गा॒स्त्वे, अ॑दिति॒त्वे तु॒रास॑ इ॒मं य॒ज्ञं द॑धतु॒ श्रोष॑माणाः ||{1/3}{5.4.18.1}{7.51.1}{7.3.18.1}{551, 567, 5566}

आ॒दि॒त्यासो॒, अदि॑तिर्मादयन्तां मि॒त्रो, अ᳚र्य॒मा वरु॑णो॒ रजि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्}

अ॒स्माकं᳚ सन्तु॒ भुव॑नस्य गो॒पाः पिब᳚न्तु॒ सोम॒मव॑से नो, अ॒द्य ||{2/3}{5.4.18.2}{7.51.2}{7.3.18.2}{552, 567, 5567}

आ॒दि॒त्या विश्वे᳚ म॒रुत॑श्च॒ विश्वे᳚ दे॒वाश्च॒ विश्व॑ ऋ॒भव॑श्च॒ विश्वे᳚ |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्}

इन्द्रो᳚, अ॒ग्निर॒श्विना᳚ तुष्टुवा॒ना यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{3/3}{5.4.18.3}{7.51.3}{7.3.18.3}{553, 567, 5568}

[66] आदित्यासइति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआदित्यास्त्रिष्टुप् |
आ॒दि॒त्यासो॒, अदि॑तयः स्याम॒ पूर्दे᳚व॒त्रा व॑सवो मर्त्य॒त्रा |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्}

सने᳚म मित्रावरुणा॒ सन᳚न्तो॒ भवे᳚म द्यावापृथिवी॒ भव᳚न्तः ||{1/3}{5.4.19.1}{7.52.1}{7.3.19.1}{554, 568, 5569}

मि॒त्रस्तन्नो॒ वरु॑णो मामहन्त॒ शर्म॑ तो॒काय॒ तन॑याय गो॒पाः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्}

मा वो᳚ भुजेमा॒न्यजा᳚त॒मेनो॒ मा तत्क᳚र्म वसवो॒ यच्चय॑ध्वे ||{2/3}{5.4.19.2}{7.52.2}{7.3.19.2}{555, 568, 5570}

तु॒र॒ण्यवोऽङ्गि॑रसो नक्षन्त॒ रत्नं᳚ दे॒वस्य॑ सवि॒तुरि॑या॒नाः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्}

पि॒ता च॒ तन्नो᳚ म॒हान्यज॑त्रो॒ विश्वे᳚ दे॒वाः सम॑नसो जुषन्त ||{3/3}{5.4.19.3}{7.52.3}{7.3.19.3}{556, 568, 5571}

[67] प्रद्यावेति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोद्यावापृथिव्यौत्रिष्टुप् |
प्र द्यावा᳚ य॒ज्ञैः पृ॑थि॒वी नमो᳚भिः स॒बाध॑ ईळे बृह॒ती यज॑त्रे |{मैत्रावरुणिर्वसिष्ठः | द्यावापृथिव्यौ | त्रिष्टुप्}

ते चि॒द्धि पूर्वे᳚ क॒वयो᳚ गृ॒णन्तः॑ पु॒रो म॒ही द॑धि॒रे दे॒वपु॑त्रे ||{1/3}{5.4.20.1}{7.53.1}{7.3.20.1}{557, 569, 5572}

प्र पू᳚र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुध्वं॒ सद॑ने, ऋ॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | द्यावापृथिव्यौ | त्रिष्टुप्}

आ नो᳚ द्यावापृथिवी॒ दैव्ये᳚न॒ जने᳚न यातं॒ महि॑ वां॒ वरू᳚थम् ||{2/3}{5.4.20.2}{7.53.2}{7.3.20.2}{558, 569, 5573}

उ॒तो हि वां᳚ रत्न॒धेया᳚नि॒ सन्ति॑ पु॒रूणि॑ द्यावापृथिवी सु॒दासे᳚ |{मैत्रावरुणिर्वसिष्ठः | द्यावापृथिव्यौ | त्रिष्टुप्}

अ॒स्मे ध॑त्तं॒ यदस॒दस्कृ॑धोयु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{3/3}{5.4.20.3}{7.53.3}{7.3.20.3}{559, 569, 5574}

[68] वास्तोष्पतइति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवास्तोष्पतिस्त्रिष्टुप् |
वास्तो᳚ष्पते॒ प्रति॑ जानीह्य॒स्मान् त्स्वा᳚वे॒शो, अ॑नमी॒वो भ॑वा नः |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | त्रिष्टुप्}

यत्‌ त्वेम॑हे॒ प्रति॒ तन्नो᳚ जुषस्व॒ शं नो᳚ भव द्वि॒पदे॒ शं चतु॑ष्पदे ||{1/3}{5.4.21.1}{7.54.1}{7.3.21.1}{560, 570, 5575}

वास्तो᳚ष्पते प्र॒तर॑णो न एधि गय॒स्फानो॒ गोभि॒रश्वे᳚भिरिन्दो |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | त्रिष्टुप्}

अ॒जरा᳚सस्ते स॒ख्ये स्या᳚म पि॒तेव॑ पु॒त्रान्‌ प्रति॑ नो जुषस्व ||{2/3}{5.4.21.2}{7.54.2}{7.3.21.2}{561, 570, 5576}

वास्तो᳚ष्पते श॒ग्मया᳚ सं॒सदा᳚ ते सक्षी॒महि॑ र॒ण्वया᳚ गातु॒मत्या᳚ |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | त्रिष्टुप्}

पा॒हि क्षेम॑ उ॒त योगे॒ वरं᳚ नो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{3/3}{5.4.21.3}{7.54.3}{7.3.21.3}{562, 570, 5577}

[69] अमीवहेत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यायावास्तोष्पतिः द्वितीयादिसप्तानांप्रस्वापिनी आद्यागायत्रीततस्तिस्रउपरिष्टाद्धृहत्यः अंत्याश्चतस्रोनुष्टुभः |
अ॒मी॒व॒हा वा᳚स्तोष्पते॒ विश्वा᳚ रू॒पाण्या᳚वि॒शन् |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | गायत्री}

सखा᳚ सु॒शेव॑ एधि नः ||{1/8}{5.4.22.1}{7.55.1}{7.3.22.1}{563, 571, 5578}

यद॑र्जुन सारमेय द॒तः पि॑शङ्ग॒ यच्छ॑से |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | उपरिष्टाद्‌बृहती}

वी᳚व भ्राजन्त ऋ॒ष्टय॒ उप॒ स्रक्वे᳚षु॒ बप्स॑तो॒ नि षु स्व॑प ||{2/8}{5.4.22.2}{7.55.2}{7.3.22.2}{564, 571, 5579}

स्ते॒नं रा᳚य सारमेय॒ तस्क॑रं वा पुनःसर |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | उपरिष्टाद्‌बृहती}

स्तो॒तॄनिन्द्र॑स्य रायसि॒ किम॒स्मान्दु॑च्छुनायसे॒ नि षु स्व॑प ||{3/8}{5.4.22.3}{7.55.3}{7.3.22.3}{565, 571, 5580}

त्वं सू᳚क॒रस्य॑ दर्दृहि॒ तव॑ दर्दर्तु सूक॒रः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | उपरिष्टाद्‌बृहती}

स्तो॒तॄनिन्द्र॑स्य रायसि॒ किम॒स्मान्दु॑च्छुनायसे॒ नि षु स्व॑प ||{4/8}{5.4.22.4}{7.55.4}{7.3.22.4}{566, 571, 5581}

सस्तु॑ मा॒ता सस्तु॑ पि॒ता सस्तु॒ श्वा सस्तु॑ वि॒श्पतिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्}

स॒सन्तु॒ सर्वे᳚ ज्ञा॒तयः॒ सस्त्व॒यम॒भितो॒ जनः॑ ||{5/8}{5.4.22.5}{7.55.5}{7.3.22.5}{567, 571, 5582}

य आस्ते॒ यश्च॒ चर॑ति॒ यश्च॒ पश्य॑ति नो॒ जनः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्}

तेषां॒ सं ह᳚न्मो, अ॒क्षाणि॒ यथे॒दं ह॒र्म्यं तथा᳚ ||{6/8}{5.4.22.6}{7.55.6}{7.3.22.6}{568, 571, 5583}

स॒हस्र॑शृङ्गो वृष॒भो यः स॑मु॒द्रादु॒दाच॑रत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्}

तेना᳚ सह॒स्ये᳚ना व॒यं नि जना᳚न्‌ त्स्वापयामसि ||{7/8}{5.4.22.7}{7.55.7}{7.3.22.7}{569, 571, 5584}

प्रो॒ष्ठे॒श॒या व॑ह्येश॒या नारी॒र्यास्त॑ल्प॒शीव॑रीः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्}

स्त्रियो॒ याः पुण्य॑गन्धा॒स्ताः सर्वाः᳚ स्वापयामसि ||{8/8}{5.4.22.8}{7.55.8}{7.3.22.8}{570, 571, 5585}

[70] कई व्यक्ता इति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्टुप्‌ आद्याएकादशद्विपदाविराट् | (अत्रांत्यायावैश्वदेवत्वंकश्चिन्मन्यते तन्मानाभावादुपेक्ष्यं) |
क ईं॒ व्य॑क्ता॒ नरः॒ सनी᳚ळा रु॒द्रस्य॒ मर्या॒, अध॒ स्वश्वाः᳚ ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{1/25}{5.4.23.1}{7.56.1}{7.4.1.1}{571, 572, 5586}
नकि॒र्ह्ये᳚षां ज॒नूंषि॒ वेद॒ ते, अ॒ङ्ग वि॑द्रे मि॒थो ज॒नित्र᳚म् ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{2/25}{5.4.23.2}{7.56.2}{7.4.1.2}{572, 572, 5587}
अ॒भि स्व॒पूभि᳚र्मि॒थो व॑पन्त॒ वात॑स्वनसः श्ये॒ना, अ॑स्पृध्रन् ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{3/25}{5.4.23.3}{7.56.3}{7.4.1.3}{573, 572, 5588}
ए॒तानि॒ धीरो᳚ नि॒ण्या चि॑केत॒ पृश्नि॒र्यदूधो᳚ म॒ही ज॒भार॑ ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{4/25}{5.4.23.4}{7.56.4}{7.4.1.4}{574, 572, 5589}
सा विट्सु॒वीरा᳚ म॒रुद्भि॑रस्तु स॒नात्सह᳚न्ती॒ पुष्य᳚न्ती नृ॒म्णम् ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{5/25}{5.4.23.5}{7.56.5}{7.4.1.5}{575, 572, 5590}
यामं॒ येष्ठाः᳚ शु॒भा शोभि॑ष्ठाः श्रि॒या सम्मि॑श्ला॒, ओजो᳚भिरु॒ग्राः ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{6/25}{5.4.23.6}{7.56.6}{7.4.1.6}{576, 572, 5591}
उ॒ग्रं व॒ ओजः॑ स्थि॒रा शवां॒स्यधा᳚ म॒रुद्भि॑र्ग॒णस्तुवि॑ष्मान् ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{7/25}{5.4.23.7}{7.56.7}{7.4.1.7}{577, 572, 5592}
शु॒भ्रो वः॒ शुष्मः॒ क्रुध्मी॒ मनां᳚सि॒ धुनि॒र्मुनि॑रिव॒ शर्ध॑स्य धृ॒ष्णोः ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{8/25}{5.4.23.8}{7.56.8}{7.4.1.8}{578, 572, 5593}
सने᳚म्य॒स्मद्यु॒योत॑ दि॒द्युं मा वो᳚ दुर्म॒तिरि॒ह प्रण᳚ङ्नः ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{9/25}{5.4.23.9}{7.56.9}{7.4.1.9}{579, 572, 5594}
प्रि॒या वो॒ नाम॑ हुवे तु॒राणा॒मा यत्तृ॒पन्म॑रुतो वावशा॒नाः ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{10/25}{5.4.23.10}{7.56.10}{7.4.1.10}{580, 572, 5595}
स्वा॒यु॒धास॑ इ॒ष्मिणः॑ सुनि॒ष्का, उ॒त स्व॒यं त॒न्व१॑(अः॒) शुम्भ॑मानाः ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{11/25}{5.4.24.1}{7.56.11}{7.4.1.11}{581, 572, 5596}
शुची᳚ वो ह॒व्या म॑रुतः॒ शुची᳚नां॒ शुचिं᳚ हिनोम्यध्व॒रं शुचि॑भ्यः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

ऋ॒तेन॑ स॒त्यमृ॑त॒साप॑ आय॒ञ्छुचि॑जन्मानः॒ शुच॑यः पाव॒काः ||{12/25}{5.4.24.2}{7.56.12}{7.4.1.12}{582, 572, 5597}

अंसे॒ष्वा म॑रुतः खा॒दयो᳚ वो॒ वक्ष॑स्सु रु॒क्मा, उ॑पशिश्रिया॒णाः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

वि वि॒द्युतो॒ न वृ॒ष्टिभी᳚ रुचा॒ना, अनु॑ स्व॒धामायु॑धै॒र्यच्छ॑मानाः ||{13/25}{5.4.24.3}{7.56.13}{7.4.1.13}{583, 572, 5598}

प्र बु॒ध्न्या᳚ व ईरते॒ महां᳚सि॒ प्र नामा᳚नि प्रयज्यवस्तिरध्वम् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

स॒ह॒स्रियं॒ दम्यं᳚ भा॒गमे॒तं गृ॑हमे॒धीयं᳚ मरुतो जुषध्वम् ||{14/25}{5.4.24.4}{7.56.14}{7.4.1.14}{584, 572, 5599}

यदि॑ स्तु॒तस्य॑ मरुतो, अधी॒थेत्था विप्र॑स्य वा॒जिनो॒ हवी᳚मन् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

म॒क्षू रा॒यः सु॒वीर्य॑स्य दात॒ नू चि॒द्यम॒न्य आ॒दभ॒दरा᳚वा ||{15/25}{5.4.24.5}{7.56.15}{7.4.1.15}{585, 572, 5600}

अत्या᳚सो॒ न ये म॒रुतः॒ स्वञ्चो᳚ यक्ष॒दृशो॒ न शु॒भय᳚न्त॒ मर्याः᳚ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

ते ह᳚र्म्ये॒ष्ठाः शिश॑वो॒ न शु॒भ्रा व॒त्सासो॒ न प्र॑क्री॒ळिनः॑ पयो॒धाः ||{16/25}{5.4.25.1}{7.56.16}{7.4.1.16}{586, 572, 5601}

द॒श॒स्यन्तो᳚ नो म॒रुतो᳚ मृळन्तु वरिव॒स्यन्तो॒ रोद॑सी सु॒मेके᳚ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

आ॒रे गो॒हा नृ॒हा व॒धो वो᳚, अस्तु सु॒म्नेभि॑र॒स्मे व॑सवो नमध्वम् ||{17/25}{5.4.25.2}{7.56.17}{7.4.1.17}{587, 572, 5602}

आ वो॒ होता᳚ जोहवीति स॒त्तः स॒त्राचीं᳚ रा॒तिं म॑रुतो गृणा॒नः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

य ईव॑तो वृषणो॒, अस्ति॑ गो॒पाः सो, अद्व॑यावी हवते व उ॒क्थैः ||{18/25}{5.4.25.3}{7.56.18}{7.4.1.18}{588, 572, 5603}

इ॒मे तु॒रं म॒रुतो᳚ रामयन्ती॒मे सहः॒ सह॑स॒ आ न॑मन्ति |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

इ॒मे शंसं᳚ वनुष्य॒तो नि पा᳚न्ति गु॒रु द्वेषो॒, अर॑रुषे दधन्ति ||{19/25}{5.4.25.4}{7.56.19}{7.4.1.19}{589, 572, 5604}

इ॒मे र॒ध्रं चि᳚न्म॒रुतो᳚ जुनन्ति॒ भृमिं᳚ चि॒द्यथा॒ वस॑वो जु॒षन्त॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

अप॑ बाधध्वं वृषण॒स्तमां᳚सि ध॒त्त विश्वं॒ तन॑यं तो॒कम॒स्मे ||{20/25}{5.4.25.5}{7.56.20}{7.4.1.20}{590, 572, 5605}

मा वो᳚ दा॒त्रान्म॑रुतो॒ निर॑राम॒ मा प॒श्चाद्द॑घ्म रथ्यो विभा॒गे |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

आ नः॑ स्पा॒र्हे भ॑जतना वस॒व्ये॒३॑(ए॒) यदीं᳚ सुजा॒तं वृ॑षणो वो॒, अस्ति॑ ||{21/25}{5.4.26.1}{7.56.21}{7.4.1.21}{591, 572, 5606}

सं यद्धन᳚न्त म॒न्युभि॒र्जना᳚सः॒ शूरा᳚ य॒ह्वीष्वोष॑धीषु वि॒क्षु |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

अध॑ स्मा नो मरुतो रुद्रियासस्त्रा॒तारो᳚ भूत॒ पृत॑नास्व॒र्यः ||{22/25}{5.4.26.2}{7.56.22}{7.4.1.22}{592, 572, 5607}

भूरि॑ चक्र मरुतः॒ पित्र्या᳚ण्यु॒क्थानि॒ या वः॑ श॒स्यन्ते᳚ पु॒रा चि॑त् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

म॒रुद्भि॑रु॒ग्रः पृत॑नासु॒ साळ्हा᳚ म॒रुद्भि॒रित्सनि॑ता॒ वाज॒मर्वा᳚ ||{23/25}{5.4.26.3}{7.56.23}{7.4.1.23}{593, 572, 5608}

अ॒स्मे वी॒रो म॑रुतः शु॒ष्म्य॑स्तु॒ जना᳚नां॒ यो, असु॑रो विध॒र्ता |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

अ॒पो येन॑ सुक्षि॒तये॒ तरे॒माध॒ स्वमोको᳚, अ॒भि वः॑ स्याम ||{24/25}{5.4.26.4}{7.56.24}{7.4.1.24}{594, 572, 5609}

तन्न॒ इन्द्रो॒ वरु॑णो मि॒त्रो, अ॒ग्निराप॒ ओष॑धीर्व॒निनो᳚ जुषन्त |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

शर्म᳚न्‌ त्स्याम म॒रुता᳚मु॒पस्थे᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{25/25}{5.4.26.5}{7.56.25}{7.4.1.25}{595, 572, 5610}

[71] मध्वोवइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्टुप् |
मध्वो᳚ वो॒ नाम॒ मारु॑तं यजत्राः॒ प्र य॒ज्ञेषु॒ शव॑सा मदन्ति |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

ये रे॒जय᳚न्ति॒ रोद॑सी चिदु॒र्वी पिन्व॒न्त्युत्सं॒ यदया᳚सुरु॒ग्राः ||{1/7}{5.4.27.1}{7.57.1}{7.4.2.1}{596, 573, 5611}

नि॒चे॒तारो॒ हि म॒रुतो᳚ गृ॒णन्तं᳚ प्रणे॒तारो॒ यज॑मानस्य॒ मन्म॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

अ॒स्माक॑म॒द्य वि॒दथे᳚षु ब॒र्हिरा वी॒तये᳚ सदत पिप्रिया॒णाः ||{2/7}{5.4.27.2}{7.57.2}{7.4.2.2}{597, 573, 5612}

नैताव॑द॒न्ये म॒रुतो॒ यथे॒मे भ्राज᳚न्ते रु॒क्मैरायु॑धैस्त॒नूभिः॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

आ रोद॑सी विश्व॒पिशः॑ पिशा॒नाः स॑मा॒नम॒ञ्ज्य᳚ञ्जते शु॒भे कम् ||{3/7}{5.4.27.3}{7.57.3}{7.4.2.3}{598, 573, 5613}

ऋध॒क्सा वो᳚ मरुतो दि॒द्युद॑स्तु॒ यद्व॒ आगः॑ पुरु॒षता॒ करा᳚म |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

मा व॒स्तस्या॒मपि॑ भूमा यजत्रा, अ॒स्मे वो᳚, अस्तु सुम॒तिश्चनि॑ष्ठा ||{4/7}{5.4.27.4}{7.57.4}{7.4.2.4}{599, 573, 5614}

कृ॒ते चि॒दत्र॑ म॒रुतो᳚ रणन्तानव॒द्यासः॒ शुच॑यः पाव॒काः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

प्र णो᳚ऽवत सुम॒तिभि᳚र्यजत्राः॒ प्र वाजे᳚भिस्तिरत पु॒ष्यसे᳚ नः ||{5/7}{5.4.27.5}{7.57.5}{7.4.2.5}{600, 573, 5615}

उ॒त स्तु॒तासो᳚ म॒रुतो᳚ व्यन्तु॒ विश्वे᳚भि॒र्नाम॑भि॒र्नरो᳚ ह॒वींषि॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

ददा᳚त नो, अ॒मृत॑स्य प्र॒जायै᳚ जिगृ॒त रा॒यः सू॒नृता᳚ म॒घानि॑ ||{6/7}{5.4.27.6}{7.57.6}{7.4.2.6}{601, 573, 5616}

आ स्तु॒तासो᳚ मरुतो॒ विश्व॑ ऊ॒ती, अच्छा᳚ सू॒रीन्‌ त्स॒र्वता᳚ता जिगात |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

ये न॒स्त्मना᳚ श॒तिनो᳚ व॒र्धय᳚न्ति यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{5.4.27.7}{7.57.7}{7.4.2.7}{602, 573, 5617}

[72] प्रसाकमुक्षइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्टुप् |
प्र सा᳚क॒मुक्षे᳚, अर्चता ग॒णाय॒ यो दैव्य॑स्य॒ धाम्न॒स्तुवि॑ष्मान् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

उ॒त क्षो᳚दन्ति॒ रोद॑सी महि॒त्वा नक्ष᳚न्ते॒ नाकं॒ निरृ॑तेरवं॒शात् ||{1/6}{5.4.28.1}{7.58.1}{7.4.3.1}{603, 574, 5618}

ज॒नूश्चि॑द्वो मरुतस्त्वे॒ष्ये᳚ण॒ भीमा᳚स॒स्तुवि॑मन्य॒वोऽया᳚सः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

प्र ये महो᳚भि॒रोज॑सो॒त सन्ति॒ विश्वो᳚ वो॒ याम᳚न्‌ भयते स्व॒र्दृक् ||{2/6}{5.4.28.2}{7.58.2}{7.4.3.2}{604, 574, 5619}

बृ॒हद्वयो᳚ म॒घव॑द्भ्यो दधात॒ जुजो᳚ष॒न्निन्म॒रुतः॑ सुष्टु॒तिं नः॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

ग॒तो नाध्वा॒ वि ति॑राति ज॒न्तुं प्र णः॑ स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेत ||{3/6}{5.4.28.3}{7.58.3}{7.4.3.3}{605, 574, 5620}

यु॒ष्मोतो॒ विप्रो᳚ मरुतः शत॒स्वी यु॒ष्मोतो॒, अर्वा॒ सहु॑रिः सह॒स्री |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

यु॒ष्मोतः॑ स॒म्राळु॒त ह᳚न्ति वृ॒त्रं प्र तद्वो᳚, अस्तु धूतयो दे॒ष्णम् ||{4/6}{5.4.28.4}{7.58.4}{7.4.3.4}{606, 574, 5621}

ताँ, आ रु॒द्रस्य॑ मी॒ळ्हुषो᳚ विवासे कु॒विन्नंस᳚न्ते म॒रुतः॒ पुन᳚र्नः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

यत्स॒स्वर्ता᳚ जिहीळि॒रे यदा॒विरव॒ तदेन॑ ईमहे तु॒राणा᳚म् ||{5/6}{5.4.28.5}{7.58.5}{7.4.3.5}{607, 574, 5622}

प्र सा वा᳚चि सुष्टु॒तिर्म॒घोना᳚मि॒दं सू॒क्तं म॒रुतो᳚ जुषन्त |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

आ॒राच्चि॒द्द्वेषो᳚ वृषणो युयोत यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{5.4.28.6}{7.58.6}{7.4.3.6}{608, 574, 5623}

[73] यंत्रायध्वइति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतोंत्यायारुद्रः आद्यातृतीयापंचम्योबृहत्यः द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः सप्तम्यष्टम्यौत्रिष्टुभौ नवम्याद्यास्तिस्रोगायत्र्योन्त्यानुष्टुप् |
यं त्राय॑ध्व इ॒दमि॑दं॒ देवा᳚सो॒ यं च॒ नय॑थ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | बृहती}

तस्मा᳚, अग्ने॒ वरु॑ण॒ मित्रार्य॑म॒न्मरु॑तः॒ शर्म॑ यच्छत ||{1/12}{5.4.29.1}{7.59.1}{7.4.4.1}{609, 575, 5624}

यु॒ष्माकं᳚ देवा॒, अव॒साह॑नि प्रि॒य ई᳚जा॒नस्त॑रति॒ द्विषः॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | सतोबृहत्यः}

प्र स क्षयं᳚ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा᳚य॒ दाश॑ति ||{2/12}{5.4.29.2}{7.59.2}{7.4.4.2}{610, 575, 5625}

न॒हि व॑श्चर॒मं च॒न वसि॑ष्ठः परि॒मंस॑ते |{मैत्रावरुणिर्वसिष्ठः | मरुतः | बृहती}

अ॒स्माक॑म॒द्य म॑रुतः सु॒ते सचा॒ विश्वे᳚ पिबत का॒मिनः॑ ||{3/12}{5.4.29.3}{7.59.3}{7.4.4.3}{611, 575, 5626}

न॒हि व॑ ऊ॒तिः पृत॑नासु॒ मर्ध॑ति॒ यस्मा॒, अरा᳚ध्वं नरः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | सतोबृहत्यः}

अ॒भि व॒ आव॑र्त्सुम॒तिर्नवी᳚यसी॒ तूयं᳚ यात पिपीषवः ||{4/12}{5.4.29.4}{7.59.4}{7.4.4.4}{612, 575, 5627}

ओ षु घृ॑ष्विराधसो या॒तनान्धां᳚सि पी॒तये᳚ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | बृहती}

इ॒मा वो᳚ ह॒व्या म॑रुतो र॒रे हि कं॒ मो ष्व१॑(अ॒)न्यत्र॑ गन्तन ||{5/12}{5.4.29.5}{7.59.5}{7.4.4.5}{613, 575, 5628}

आ च॑ नो ब॒र्हिः सद॑तावि॒ता च॑ नः स्पा॒र्हाणि॒ दात॑वे॒ वसु॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | सतोबृहत्यः}

अस्रे᳚धन्तो मरुतः सो॒म्ये मधौ॒ स्वाहे॒ह मा᳚दयाध्वै ||{6/12}{5.4.29.6}{7.59.6}{7.4.4.6}{614, 575, 5629}

स॒स्वश्चि॒द्धि त॒न्व१॑(अः॒) शुम्भ॑माना॒, आ हं॒सासो॒ नील॑पृष्ठा, अपप्तन् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

विश्वं॒ शर्धो᳚, अ॒भितो᳚ मा॒ नि षे᳚द॒ नरो॒ न र॒ण्वाः सव॑ने॒ मद᳚न्तः ||{7/12}{5.4.30.1}{7.59.7}{7.4.4.7}{615, 575, 5630}

यो नो᳚ मरुतो, अ॒भि दु᳚र्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां᳚सति |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

द्रु॒हः पाशा॒न्‌ प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ हन्म॑ना हन्तना॒ तम् ||{8/12}{5.4.30.2}{7.59.8}{7.4.4.8}{616, 575, 5631}

सांत॑पना, इ॒दं ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन |{मैत्रावरुणिर्वसिष्ठः | मरुतः | गायत्री}

यु॒ष्माको॒ती रि॑शादसः ||{9/12}{5.4.30.3}{7.59.9}{7.4.4.9}{617, 575, 5632}

गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ माप॑ भूतन |{मैत्रावरुणिर्वसिष्ठः | मरुतः | गायत्री}

यु॒ष्माको॒ती सु॑दानवः ||{10/12}{5.4.30.4}{7.59.10}{7.4.4.10}{618, 575, 5633}

इ॒हेह॑ वः स्वतवसः॒ कव॑यः॒ सूर्य॑त्वचः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | गायत्री}

य॒ज्ञं म॑रुत॒ आ वृ॑णे ||{11/12}{5.4.30.5}{7.59.11}{7.4.4.11}{619, 575, 5634}

त्र्य᳚म्बकं यजामहे सु॒गन्धिं᳚ पुष्टि॒वर्ध॑नम् |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | अनुष्टुप्}

उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता᳚त् ||{12/12}{5.4.30.6}{7.59.12}{7.4.4.12}{620, 575, 5635}

[74] यदद्द्येति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमित्रावरुणावाद्यायाः सूर्यस्त्रिष्टुप् |
यद॒द्य सू᳚र्य॒ ब्रवोऽना᳚गा, उ॒द्यन्‌ मि॒त्राय॒ वरु॑णाय स॒त्यम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्}

व॒यं दे᳚व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो᳚, अर्यमन्‌ गृ॒णन्तः॑ ||{1/12}{5.5.1.1}{7.60.1}{7.4.5.1}{621, 576, 5636}

ए॒ष स्य मि॑त्रावरुणा नृ॒चक्षा᳚, उ॒भे, उदे᳚ति॒ सूर्यो᳚, अ॒भि ज्मन् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

विश्व॑स्य स्था॒तुर्जग॑तश्च गो॒पा, ऋ॒जु मर्ते᳚षु वृजि॒ना च॒ पश्य॑न् ||{2/12}{5.5.1.2}{7.60.2}{7.4.5.2}{622, 576, 5637}

अयु॑क्त स॒प्त ह॒रितः॑ स॒धस्था॒द्या, ईं॒ वह᳚न्ति॒ सूर्यं᳚ घृ॒ताचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

धामा᳚नि मित्रावरुणा यु॒वाकुः॒ सं यो यू॒थेव॒ जनि॑मानि॒ चष्टे᳚ ||{3/12}{5.5.1.3}{7.60.3}{7.4.5.3}{623, 576, 5638}

उद्वां᳚ पृ॒क्षासो॒ मधु॑मन्तो, अस्थु॒रा सूर्यो᳚, अरुहच्छु॒क्रमर्णः॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

यस्मा᳚, आदि॒त्या, अध्व॑नो॒ रद᳚न्ति मि॒त्रो, अ᳚र्य॒मा वरु॑णः स॒जोषाः᳚ ||{4/12}{5.5.1.4}{7.60.4}{7.4.5.4}{624, 576, 5639}

इ॒मे चे॒तारो॒, अनृ॑तस्य॒ भूरे᳚र्मि॒त्रो, अ᳚र्य॒मा वरु॑णो॒ हि सन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

इ॒म ऋ॒तस्य॑ वावृधुर्दुरो॒णे श॒ग्मासः॑ पु॒त्रा, अदि॑ते॒रद॑ब्धाः ||{5/12}{5.5.1.5}{7.60.5}{7.4.5.5}{625, 576, 5640}

इ॒मे मि॒त्रो वरु॑णो दू॒ळभा᳚सोऽचे॒तसं᳚ चिच्चितयन्ति॒ दक्षैः᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

अपि॒ क्रतुं᳚ सु॒चेत॑सं॒ वत᳚न्तस्ति॒रश्चि॒दंहः॑ सु॒पथा᳚ नयन्ति ||{6/12}{5.5.1.6}{7.60.6}{7.4.5.6}{626, 576, 5641}

इ॒मे दि॒वो, अनि॑मिषा पृथि॒व्याश्चि॑कि॒त्वांसो᳚, अचे॒तसं᳚ नयन्ति |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

प्र॒व्रा॒जे चि᳚न्न॒द्यो᳚ गा॒धम॑स्ति पा॒रं नो᳚, अ॒स्य वि॑ष्पि॒तस्य॑ पर्षन् ||{7/12}{5.5.2.1}{7.60.7}{7.4.5.7}{627, 576, 5642}

यद्गो॒पाव॒ददि॑तिः॒ शर्म॑ भ॒द्रं मि॒त्रो यच्छ᳚न्ति॒ वरु॑णः सु॒दासे᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

तस्मि॒न्ना तो॒कं तन॑यं॒ दधा᳚ना॒ मा क᳚र्म देव॒हेळ॑नं तुरासः ||{8/12}{5.5.2.2}{7.60.8}{7.4.5.8}{628, 576, 5643}

अव॒ वेदिं॒ होत्रा᳚भिर्यजेत॒ रिपः॒ काश्चि॑द्वरुण॒ध्रुतः॒ सः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

परि॒ द्वेषो᳚भिरर्य॒मा वृ॑णक्तू॒रुं सु॒दासे᳚ वृषणा, उ लो॒कम् ||{9/12}{5.5.2.3}{7.60.9}{7.4.5.9}{629, 576, 5644}

स॒स्वश्चि॒द्धि समृ॑तिस्त्वे॒ष्ये᳚षामपी॒च्ये᳚न॒ सह॑सा॒ सह᳚न्ते |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

यु॒ष्मद्भि॒या वृ॑षणो॒ रेज॑माना॒ दक्ष॑स्य चिन्महि॒ना मृ॒ळता᳚ नः ||{10/12}{5.5.2.4}{7.60.10}{7.4.5.10}{630, 576, 5645}

यो ब्रह्म॑णे सुम॒तिमा॒यजा᳚ते॒ वाज॑स्य सा॒तौ प॑र॒मस्य॑ रा॒यः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

सीक्ष᳚न्त म॒न्युं म॒घवा᳚नो, अ॒र्य उ॒रु क्षया᳚य चक्रिरे सु॒धातु॑ ||{11/12}{5.5.2.5}{7.60.11}{7.4.5.11}{631, 576, 5646}

इ॒यं दे᳚व पु॒रोहि॑तिर्यु॒वभ्यां᳚ य॒ज्ञेषु॑ मित्रावरुणावकारि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

विश्वा᳚नि दु॒र्गा पि॑पृतं ति॒रो नो᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{12/12}{5.5.2.6}{7.60.12}{7.4.5.12}{632, 576, 5647}

[75] उद्वांचक्षुरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमित्रावरुणौत्रिष्टुप् |
उद्वां॒ चक्षु᳚र्वरुण सु॒प्रती᳚कं दे॒वयो᳚रेति॒ सूर्य॑स्तत॒न्वान् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा चि॑केत ||{1/7}{5.5.3.1}{7.61.1}{7.4.6.1}{633, 577, 5648}

प्र वां॒ स मि॑त्रावरुणावृ॒तावा॒ विप्रो॒ मन्मा᳚नि दीर्घ॒श्रुदि॑यर्ति |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

यस्य॒ ब्रह्मा᳚णि सुक्रतू॒, अवा᳚थ॒ आ यत्क्रत्वा॒ न श॒रदः॑ पृ॒णैथे᳚ ||{2/7}{5.5.3.2}{7.61.2}{7.4.6.2}{634, 577, 5649}

प्रोरोर्मि॑त्रावरुणा पृथि॒व्याः प्र दि॒व ऋ॒ष्वाद्बृ॑ह॒तः सु॑दानू |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

स्पशो᳚ दधाथे॒, ओष॑धीषु वि॒क्ष्वृध॑ग्य॒तो, अनि॑मिषं॒ रक्ष॑माणा ||{3/7}{5.5.3.3}{7.61.3}{7.4.6.3}{635, 577, 5650}

शंसा᳚ मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ शुष्मो॒ रोद॑सी बद्बधे महि॒त्वा |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

अय॒न्मासा॒, अय॑ज्वनाम॒वीराः॒ प्र य॒ज्ञम᳚न्मा वृ॒जनं᳚ तिराते ||{4/7}{5.5.3.4}{7.61.4}{7.4.6.4}{636, 577, 5651}

अमू᳚रा॒ विश्वा᳚ वृषणावि॒मा वां॒ न यासु॑ चि॒त्रं ददृ॑शे॒ न य॒क्षम् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

द्रुहः॑ सचन्ते॒, अनृ॑ता॒ जना᳚नां॒ न वां᳚ नि॒ण्यान्य॒चिते᳚, अभूवन् ||{5/7}{5.5.3.5}{7.61.5}{7.4.6.5}{637, 577, 5652}

समु॑ वां य॒ज्ञं म॑हयं॒ नमो᳚भिर्हु॒वे वां᳚ मित्रावरुणा स॒बाधः॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

प्र वां॒ मन्मा᳚न्यृ॒चसे॒ नवा᳚नि कृ॒तानि॒ ब्रह्म॑ जुजुषन्नि॒मानि॑ ||{6/7}{5.5.3.6}{7.61.6}{7.4.6.6}{638, 577, 5653}

इ॒यं दे᳚व पु॒रोहि॑तिर्यु॒वभ्यां᳚ य॒ज्ञेषु॑ मित्रावरुणावकारि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

विश्वा᳚नि दु॒र्गा पि॑पृतं ति॒रो नो᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{5.5.3.7}{7.61.7}{7.4.6.7}{639, 577, 5654}

[76] उत्सूर्यइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ आद्यानांतिसृणांसूर्यस्ततस्तिसृणांमित्रावरुणौत्रिष्टुप् |
उत्‌ सूर्यो᳚ बृ॒हद॒र्चींष्य॑श्रेत् पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणाम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्}

स॒मो दि॒वा द॑दृशे॒ रोच॑मानः॒ क्रत्वा᳚ कृ॒तः सुकृ॑तः क॒र्तृभि॑र्भूत् ||{1/6}{5.5.4.1}{7.62.1}{7.4.7.1}{640, 578, 5655}

स सू᳚र्य॒ प्रति॑ पु॒रो न॒ उद्‌ गा᳚, ए॒भिः स्तोमे᳚भिरेत॒शेभि॒रेवैः᳚ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्}

प्र नो᳚ मि॒त्राय॒ वरु॑णाय वो॒चोऽना᳚गसो, अर्य॒म्णे, अ॒ग्नये᳚ च ||{2/6}{5.5.4.2}{7.62.2}{7.4.7.2}{641, 578, 5656}

वि नः॑ स॒हस्रं᳚ शु॒रुधो᳚ रदन्त्वृ॒तावा᳚नो॒ वरु॑णो मि॒त्रो, अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्}

यच्छ᳚न्तु च॒न्द्रा, उ॑प॒मं नो᳚, अ॒र्कमा नः॒ कामं᳚ पूपुरन्तु॒ स्तवा᳚नाः ||{3/6}{5.5.4.3}{7.62.3}{7.4.7.3}{642, 578, 5657}

द्यावा᳚भूमी, अदिते॒ त्रासी᳚थां नो॒ ये वां᳚ ज॒ज्ञुः सु॒जनि॑मान ऋष्वे |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

मा हेळे᳚ भूम॒ वरु॑णस्य वा॒योर्मा मि॒त्रस्य॑ प्रि॒यत॑मस्य नृ॒णाम् ||{4/6}{5.5.4.4}{7.62.4}{7.4.7.4}{643, 578, 5658}

प्र बा॒हवा᳚ सिसृतं जी॒वसे᳚ न॒ आ नो॒ गव्यू᳚तिमुक्षतं घृ॒तेन॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

आ नो॒ जने᳚ श्रवयतं युवाना श्रु॒तं मे᳚ मित्रावरुणा॒ हवे॒मा ||{5/6}{5.5.4.5}{7.62.5}{7.4.7.5}{644, 578, 5659}

नू मि॒त्रो वरु॑णो, अर्य॒मा न॒स्त्मने᳚ तो॒काय॒ वरि॑वो दधन्तु |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

सु॒गा नो॒ विश्वा᳚ सु॒पथा᳚नि सन्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{5.5.4.6}{7.62.6}{7.4.7.6}{645, 578, 5660}

[77] उद्वेतीति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यानांसार्धंचतसृणां सूर्यस्ततोमित्रावरुणौत्रिष्टुप् |
उद्वे᳚ति सु॒भगो᳚ वि॒श्वच॑क्षाः॒ साधा᳚रणः॒ सूर्यो॒ मानु॑षाणाम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्}

चक्षु᳚र्मि॒त्रस्य॒ वरु॑णस्य दे॒वश्चर्मे᳚व॒ यः स॒मवि᳚व्य॒क्‌ तमां᳚सि ||{1/6}{5.5.5.1}{7.63.1}{7.4.8.1}{646, 579, 5661}

उद्वे᳚ति प्रसवी॒ता जना᳚नां म॒हान्‌ के॒तुर᳚र्ण॒वः सूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्}

स॒मा॒नं च॒क्रं प᳚र्या॒विवृ॑त्स॒न् यदे᳚त॒शो वह॑ति धू॒र्षु यु॒क्तः ||{2/6}{5.5.5.2}{7.63.2}{7.4.8.2}{647, 579, 5662}

वि॒भ्राज॑मान उ॒षसा᳚मु॒पस्था᳚द् रे॒भैरुदे᳚त्यनुम॒द्यमा᳚नः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्}

ए॒ष मे᳚ दे॒वः स॑वि॒ता च॑च्छन्द॒ यः स॑मा॒नं न प्र॑मि॒नाति॒ धाम॑ ||{3/6}{5.5.5.3}{7.63.3}{7.4.8.3}{648, 579, 5663}

दि॒वो रु॒क्म उ॑रु॒चक्षा॒, उदे᳚ति दू॒रे,अ॑र्थस्त॒रणि॒र्भ्राज॑मानः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्}

नू॒नं जनाः॒ सूर्ये᳚ण॒ प्रसू᳚ता॒, अय॒न्नर्था᳚नि कृ॒णव॒न्नपां᳚सि ||{4/6}{5.5.5.4}{7.63.4}{7.4.8.4}{649, 579, 5664}

यत्रा᳚ च॒क्रुर॒मृता᳚ गा॒तुम॑स्मै श्ये॒नो न दीय॒न्नन्वे᳚ति॒ पाथः॑ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः, मित्रावरुणौ | त्रिष्टुप्}

प्रति॑ वां॒ सूर॒ उदि॑ते विधेम॒ नमो᳚भिर्मित्रावरुणो॒त ह॒व्यैः ||{5/6}{5.5.5.5}{7.63.5}{7.4.8.5}{650, 579, 5665}

नू मि॒त्रो वरु॑णो, अर्य॒मा न॒स्त्मने᳚ तो॒काय॒ वरि॑वो दधन्तु |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ अर्यमा च | त्रिष्टुप्}

सु॒गा नो॒ विश्वा᳚ सु॒पथा᳚नि सन्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{5.5.5.6}{7.63.6}{7.4.8.6}{651, 579, 5666}

[78] दिविक्षयंतेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो मित्रावरुणौत्रिष्टुप् |
दि॒वि क्षय᳚न्ता॒ रज॑सः पृथि॒व्यां प्र वां᳚ घृ॒तस्य॑ नि॒र्णिजो᳚ ददीरन् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

ह॒व्यं नो᳚ मि॒त्रो, अ᳚र्य॒मा सुजा᳚तो॒ राजा᳚ सुक्ष॒त्रो वरु॑णो जुषन्त ||{1/5}{5.5.6.1}{7.64.1}{7.4.9.1}{652, 580, 5667}

आ रा᳚जाना मह ऋतस्य गोपा॒ सिन्धु॑पती क्षत्रिया यातम॒र्वाक् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

इळां᳚ नो मित्रावरुणो॒त वृ॒ष्टिमव॑ दि॒व इ᳚न्वतं जीरदानू ||{2/5}{5.5.6.2}{7.64.2}{7.4.9.2}{653, 580, 5668}

मि॒त्रस्तन्नो॒ वरु॑णो दे॒वो, अ॒र्यः प्र साधि॑ष्ठेभिः प॒थिभि᳚र्नयन्तु |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

ब्रव॒द्यथा᳚ न॒ आद॒रिः सु॒दास॑ इ॒षा म॑देम स॒ह दे॒वगो᳚पाः ||{3/5}{5.5.6.3}{7.64.3}{7.4.9.3}{654, 580, 5669}

यो वां॒ गर्तं॒ मन॑सा॒ तक्ष॑दे॒तमू॒र्ध्वां धी॒तिं कृ॒णव॑द्धा॒रय॑च्च |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

उ॒क्षेथां᳚ मित्रावरुणा घृ॒तेन॒ ता रा᳚जाना सुक्षि॒तीस्त॑र्पयेथाम् ||{4/5}{5.5.6.4}{7.64.4}{7.4.9.4}{655, 580, 5670}

ए॒ष स्तोमो᳚ वरुण मित्र॒ तुभ्यं॒ सोमः॑ शु॒क्रो न वा॒यवे᳚ऽयामि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{5.5.6.5}{7.64.5}{7.4.9.5}{656, 580, 5671}

[79] प्रतिवामिति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो मित्रावरुणौत्रिष्टुप् |
प्रति॑ वां॒ सूर॒ उदि॑ते सू॒क्तैर्मि॒त्रं हु॑वे॒ वरु॑णं पू॒तद॑क्षम् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

ययो᳚रसु॒र्य१॑(अ॒)मक्षि॑तं॒ ज्येष्ठं॒ विश्व॑स्य॒ याम᳚न्ना॒चिता᳚ जिग॒त्नु ||{1/5}{5.5.7.1}{7.65.1}{7.4.10.1}{657, 581, 5672}

ता हि दे॒वाना॒मसु॑रा॒ ताव॒र्या ता नः॑, क्षि॒तीः क॑रतमू॒र्जय᳚न्तीः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

अ॒श्याम॑ मित्रावरुणा व॒यं वां॒ द्यावा᳚ च॒ यत्र॑ पी॒पय॒न्नहा᳚ च ||{2/5}{5.5.7.2}{7.65.2}{7.4.10.2}{658, 581, 5673}

ता भूरि॑पाशा॒वनृ॑तस्य॒ सेतू᳚ दुर॒त्येतू᳚ रि॒पवे॒ मर्त्या᳚य |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

ऋ॒तस्य॑ मित्रावरुणा प॒था वा᳚म॒पो न ना॒वा दु॑रि॒ता त॑रेम ||{3/5}{5.5.7.3}{7.65.3}{7.4.10.3}{659, 581, 5674}

आ नो᳚ मित्रावरुणा ह॒व्यजु॑ष्टिं घृ॒तैर्गव्यू᳚तिमुक्षत॒मिळा᳚भिः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

प्रति॑ वा॒मत्र॒ वर॒मा जना᳚य पृणी॒तमु॒द्नो दि॒व्यस्य॒ चारोः᳚ ||{4/5}{5.5.7.4}{7.65.4}{7.4.10.4}{660, 581, 5675}

ए॒ष स्तोमो᳚ वरुण मित्र॒ तुभ्यं॒ सोमः॑ शु॒क्रो न वा॒यवे᳚ऽयामि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{5.5.7.5}{7.65.5}{7.4.10.5}{661, 581, 5676}

[80] प्रमित्रयोरित्येकोनविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो मित्रावरुणौ चतुर्थ्यादिदशानामादित्यः चतुर्दश्यादितिसृणां सूर्योगायत्री दशमीद्वादशी चतुर्दश्यो बृहत्यः एकादशी त्रयोदशीपंचदश्यः सतोबृहत्यः षोडशीपुरउष्णिक् |
प्र मि॒त्रयो॒र्वरु॑णयोः॒ स्तोमो᳚ न एतु शू॒ष्यः॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री}

नम॑स्वान्‌ तुविजा॒तयोः᳚ ||{1/19}{5.5.8.1}{7.66.1}{7.4.11.1}{662, 582, 5677}

या धा॒रय᳚न्त दे॒वाः सु॒दक्षा॒ दक्ष॑पितरा |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री}

अ॒सु॒र्या᳚य॒ प्रम॑हसा ||{2/19}{5.5.8.2}{7.66.2}{7.4.11.2}{663, 582, 5678}

ता नः॑ स्ति॒पा त॑नू॒पा वरु॑ण जरितॄ॒णाम् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री}

मित्र॑ सा॒धय॑तं॒ धियः॑ ||{3/19}{5.5.8.3}{7.66.3}{7.4.11.3}{664, 582, 5679}

यद॒द्य सूर॒ उदि॒तेऽना᳚गा मि॒त्रो, अ᳚र्य॒मा |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री}

सु॒वाति॑ सवि॒ता भगः॑ ||{4/19}{5.5.8.4}{7.66.4}{7.4.11.4}{665, 582, 5680}

सु॒प्रा॒वीर॑स्तु॒ स क्षयः॒ प्र नु याम᳚न्‌ त्सुदानवः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री}

ये नो॒, अंहो᳚ऽति॒पिप्र॑ति ||{5/19}{5.5.8.5}{7.66.5}{7.4.11.5}{666, 582, 5681}

उ॒त स्व॒राजो॒, अदि॑ति॒रद॑ब्धस्य व्र॒तस्य॒ ये |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री}

म॒हो राजा᳚न ईशते ||{6/19}{5.5.9.1}{7.66.6}{7.4.11.6}{667, 582, 5682}

प्रति॑ वां॒ सूर॒ उदि॑ते मि॒त्रं गृ॑णीषे॒ वरु॑णम् |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री}

अ॒र्य॒मणं᳚ रि॒शाद॑सम् ||{7/19}{5.5.9.2}{7.66.7}{7.4.11.7}{668, 582, 5683}

रा॒या हि॑रण्य॒या म॒तिरि॒यम॑वृ॒काय॒ शव॑से |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री}

इ॒यं विप्रा᳚ मे॒धसा᳚तये ||{8/19}{5.5.9.3}{7.66.8}{7.4.11.8}{669, 582, 5684}

ते स्या᳚म देव वरुण॒ ते मि॑त्र सू॒रिभिः॑ स॒ह |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री}

इषं॒ स्व॑श्च धीमहि ||{9/19}{5.5.9.4}{7.66.9}{7.4.11.9}{670, 582, 5685}

ब॒हवः॒ सूर॑चक्षसोऽग्निजि॒ह्वा, ऋ॑ता॒वृधः॑ |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | बृहति}

त्रीणि॒ ये ये॒मुर्वि॒दथा᳚नि धी॒तिभि॒र्विश्वा᳚नि॒ परि॑भूतिभिः ||{10/19}{5.5.9.5}{7.66.10}{7.4.11.10}{671, 582, 5686}

वि ये द॒धुः श॒रदं॒ मास॒मादह᳚र्य॒ज्ञम॒क्तुं चादृच᳚म् |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | सतो बृहति}

अ॒ना॒प्यं वरु॑णो मि॒त्रो, अ᳚र्य॒मा क्ष॒त्रं राजा᳚न आशत ||{11/19}{5.5.10.1}{7.66.11}{7.4.11.11}{672, 582, 5687}

तद्वो᳚, अ॒द्य म॑नामहे सू॒क्तैः सूर॒ उदि॑ते |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | बृहति}

यदोह॑ते॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा यू॒यमृ॒तस्य॑ रथ्यः ||{12/19}{5.5.10.2}{7.66.12}{7.4.11.12}{673, 582, 5688}

ऋ॒तावा᳚न ऋ॒तजा᳚ता, ऋता॒वृधो᳚ घो॒रासो᳚, अनृत॒द्विषः॑ |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | सतो बृहति}

तेषां᳚ वः सु॒म्ने सु॑च्छ॒र्दिष्ट॑मे नरः॒ स्याम॒ ये च॑ सू॒रयः॑ ||{13/19}{5.5.10.3}{7.66.13}{7.4.11.13}{674, 582, 5689}

उदु॒ त्यद्द॑र्श॒तं वपु॑र्दि॒व ए᳚ति प्रतिह्व॒रे |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | बृहति}

यदी᳚मा॒शुर्वह॑ति दे॒व एत॑शो॒ विश्व॑स्मै॒ चक्ष॑से॒, अर᳚म् ||{14/19}{5.5.10.4}{7.66.14}{7.4.11.14}{675, 582, 5690}

शी॒र्ष्णःशी᳚र्ष्णो॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ स॒मया॒ विश्व॒मा रजः॑ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | सतो बृहति}

स॒प्त स्वसा᳚रः सुवि॒ताय॒ सूर्यं॒ वह᳚न्ति ह॒रितो॒ रथे᳚ ||{15/19}{5.5.10.5}{7.66.15}{7.4.11.15}{676, 582, 5691}

तच्चक्षु॑र्दे॒वहि॑तं शु॒क्रमु॒च्चर॑त् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | पुर उष्णिक्}

पश्ये᳚म श॒रदः॑ श॒तं जीवे᳚म श॒रदः॑ श॒तम् ||{16/19}{5.5.11.1}{7.66.16}{7.4.11.16}{677, 582, 5692}

काव्ये᳚भिरदा॒भ्या या᳚तं वरुण द्यु॒मत् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री}

मि॒त्रश्च॒ सोम॑पीतये ||{17/19}{5.5.11.2}{7.66.17}{7.4.11.17}{678, 582, 5693}

दि॒वो धाम॑भिर्वरुण मि॒त्रश्चा या᳚तम॒द्रुहा᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री}

पिब॑तं॒ सोम॑मातु॒जी ||{18/19}{5.5.11.3}{7.66.18}{7.4.11.18}{679, 582, 5694}

आ या᳚तं मित्रावरुणा जुषा॒णावाहु॑तिं नरा |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री}

पा॒तं सोम॑मृतावृधा ||{19/19}{5.5.11.4}{7.66.19}{7.4.11.19}{680, 582, 5695}

[81] प्रतिवामिति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |
प्रति॑ वां॒ रथं᳚ नृपती ज॒रध्यै᳚ ह॒विष्म॑ता॒ मन॑सा य॒ज्ञिये᳚न |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

यो वां᳚ दू॒तो न धि॑ष्ण्या॒वजी᳚ग॒रच्छा᳚ सू॒नुर्न पि॒तरा᳚ विवक्मि ||{1/10}{5.5.12.1}{7.67.1}{7.4.12.1}{681, 583, 5696}

अशो᳚च्य॒ग्निः स॑मिधा॒नो, अ॒स्मे, उपो᳚, अदृश्र॒न्तम॑सश्चि॒दन्ताः᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

अचे᳚ति के॒तुरु॒षसः॑ पु॒रस्ता᳚च्छ्रि॒ये दि॒वो दु॑हि॒तुर्जाय॑मानः ||{2/10}{5.5.12.2}{7.67.2}{7.4.12.2}{682, 583, 5697}

अ॒भि वां᳚ नू॒नम॑श्विना॒ सुहो᳚ता॒ स्तोमैः᳚ सिषक्ति नासत्या विव॒क्वान् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

पू॒र्वीभि᳚र्यातं प॒थ्या᳚भिर॒र्वाक्स्व॒र्विदा॒ वसु॑मता॒ रथे᳚न ||{3/10}{5.5.12.3}{7.67.3}{7.4.12.3}{683, 583, 5698}

अ॒वोर्वां᳚ नू॒नम॑श्विना यु॒वाकु᳚र्हु॒वे यद्वां᳚ सु॒ते मा᳚ध्वी वसू॒युः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

आ वां᳚ वहन्तु॒ स्थवि॑रासो॒, अश्वाः॒ पिबा᳚थो, अ॒स्मे सुषु॑ता॒ मधू᳚नि ||{4/10}{5.5.12.4}{7.67.4}{7.4.12.4}{684, 583, 5699}

प्राची᳚मु देवाश्विना॒ धियं॒ मेऽमृ॑ध्रां सा॒तये᳚ कृतं वसू॒युम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

विश्वा᳚, अविष्टं॒ वाज॒ आ पुरं᳚धी॒स्ता नः॑ शक्तं शचीपती॒ शची᳚भिः ||{5/10}{5.5.12.5}{7.67.5}{7.4.12.5}{685, 583, 5700}

अ॒वि॒ष्टं धी॒ष्व॑श्विना न आ॒सु प्र॒जाव॒द्रेतो॒, अह्र॑यं नो, अस्तु |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

आ वां᳚ तो॒के तन॑ये॒ तूतु॑जानाः सु॒रत्ना᳚सो दे॒ववी᳚तिं गमेम ||{6/10}{5.5.13.1}{7.67.6}{7.4.12.6}{686, 583, 5701}

ए॒ष स्य वां᳚ पूर्व॒गत्वे᳚व॒ सख्ये᳚ नि॒धिर्हि॒तो मा᳚ध्वी रा॒तो, अ॒स्मे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

अहे᳚ळता॒ मन॒सा या᳚तम॒र्वाग॒श्नन्ता᳚ ह॒व्यं मानु॑षीषु वि॒क्षु ||{7/10}{5.5.13.2}{7.67.7}{7.4.12.7}{687, 583, 5702}

एक॑स्मि॒न्योगे᳚ भुरणा समा॒ने परि॑ वां स॒प्त स्र॒वतो॒ रथो᳚ गात् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

न वा᳚यन्ति सु॒भ्वो᳚ दे॒वयु॑क्ता॒ ये वां᳚ धू॒र्षु त॒रण॑यो॒ वह᳚न्ति ||{8/10}{5.5.13.3}{7.67.8}{7.4.12.8}{688, 583, 5703}

अ॒स॒श्चता᳚ म॒घव॑द्भ्यो॒ हि भू॒तं ये रा॒या म॑घ॒देयं᳚ जु॒नन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

प्र ये बन्धुं᳚ सू॒नृता᳚भिस्ति॒रन्ते॒ गव्या᳚ पृ॒ञ्चन्तो॒, अश्व्या᳚ म॒घानि॑ ||{9/10}{5.5.13.4}{7.67.9}{7.4.12.9}{689, 583, 5704}

नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा᳚वत् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

ध॒त्तं रत्ना᳚नि॒ जर॑तं च सू॒रीन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{10/10}{5.5.13.5}{7.67.10}{7.4.12.10}{690, 583, 5705}

[82] आशुभ्रेति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् आद्याःसप्तविराजः |
आ शु॑भ्रा यातमश्विना॒ स्वश्वा॒ गिरो᳚ दस्रा जुजुषा॒णा यु॒वाकोः᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्}

ह॒व्यानि॑ च॒ प्रति॑भृता वी॒तं नः॑ ||{1/9}{5.5.14.1}{7.68.1}{7.4.13.1}{691, 584, 5706}

प्र वा॒मन्धां᳚सि॒ मद्या᳚न्यस्थु॒ररं᳚ गन्तं ह॒विषो᳚ वी॒तये᳚ मे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्}

ति॒रो, अ॒र्यो हव॑नानि श्रु॒तं नः॑ ||{2/9}{5.5.14.2}{7.68.2}{7.4.13.2}{692, 584, 5707}

प्र वां॒ रथो॒ मनो᳚जवा, इयर्ति ति॒रो रजां᳚स्यश्विना श॒तोतिः॑ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्}

अ॒स्मभ्यं᳚ सूर्यावसू, इया॒नः ||{3/9}{5.5.14.3}{7.68.3}{7.4.13.3}{693, 584, 5708}

अ॒यं ह॒ यद्वां᳚ देव॒या, उ॒ अद्रि॑रू॒र्ध्वो विव॑क्ति सोम॒सुद्यु॒वभ्या᳚म् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्}

आ व॒ल्गू विप्रो᳚ ववृतीत ह॒व्यैः ||{4/9}{5.5.14.4}{7.68.4}{7.4.13.4}{694, 584, 5709}

चि॒त्रं ह॒ यद्वां॒ भोज॑नं॒ न्वस्ति॒ न्यत्र॑ये॒ महि॑ष्वन्तं युयोतम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्}

यो वा᳚मो॒मानं॒ दध॑ते प्रि॒यः सन् ||{5/9}{5.5.14.5}{7.68.5}{7.4.13.5}{695, 584, 5710}

उ॒त त्यद्वां᳚ जुर॒ते, अ॑श्विना भू॒च्च्यवा᳚नाय प्र॒तीत्यं᳚ हवि॒र्दे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्}

अधि॒ यद्वर्प॑ इ॒तऊ᳚ति ध॒त्थः ||{6/9}{5.5.15.1}{7.68.6}{7.4.13.6}{696, 584, 5711}

उ॒त त्यं भु॒ज्युम॑श्विना॒ सखा᳚यो॒ मध्ये᳚ जहुर्दु॒रेवा᳚सः समु॒द्रे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्}

निरीं᳚ पर्ष॒दरा᳚वा॒ यो यु॒वाकुः॑ ||{7/9}{5.5.15.2}{7.68.7}{7.4.13.7}{697, 584, 5712}

वृका᳚य चि॒ज्जस॑मानाय शक्तमु॒त श्रु॑तं श॒यवे᳚ हू॒यमा᳚ना |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

याव॒घ्न्यामपि᳚न्वतम॒पो न स्त॒र्यं᳚ चिच्छ॒क्त्य॑श्विना॒ शची᳚भिः ||{8/9}{5.5.15.3}{7.68.8}{7.4.13.8}{698, 584, 5713}

ए॒ष स्य का॒रुर्ज॑रते सू॒क्तैरग्रे᳚ बुधा॒न उ॒षसां᳚ सु॒मन्मा᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

इ॒षा तं व॑र्धद॒घ्न्या पयो᳚भिर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{9/9}{5.5.15.4}{7.68.9}{7.4.13.9}{699, 584, 5714}

[83] आवांरथइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |
आ वां॒ रथो॒ रोद॑सी बद्बधा॒नो हि॑र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वैः᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

घृ॒तव॑र्तनिः प॒विभी᳚ रुचा॒न इ॒षां वो॒ळ्हा नृ॒पति᳚र्वा॒जिनी᳚वान् ||{1/8}{5.5.16.1}{7.69.1}{7.4.14.1}{700, 585, 5715}

स प॑प्रथा॒नो, अ॒भि पञ्च॒ भूमा᳚ त्रिवन्धु॒रो मन॒सा या᳚तु यु॒क्तः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

विशो॒ येन॒ गच्छ॑थो देव॒यन्तीः॒ कुत्रा᳚ चि॒द्याम॑मश्विना॒ दधा᳚ना ||{2/8}{5.5.16.2}{7.69.2}{7.4.14.2}{701, 585, 5716}

स्वश्वा᳚ य॒शसा या᳚तम॒र्वाग्दस्रा᳚ नि॒धिं मधु॑मन्तं पिबाथः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

वि वां॒ रथो᳚ व॒ध्वा॒३॑(आ॒) याद॑मा॒नोऽन्ता᳚न्दि॒वो बा᳚धते वर्त॒निभ्या᳚म् ||{3/8}{5.5.16.3}{7.69.3}{7.4.14.3}{702, 585, 5717}

यु॒वोः श्रियं॒ परि॒ योषा᳚वृणीत॒ सूरो᳚ दुहि॒ता परि॑तक्म्यायाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

यद्दे᳚व॒यन्त॒मव॑थः॒ शची᳚भिः॒ परि॑ घ्रं॒समो॒मना᳚ वां॒ वयो᳚ गात् ||{4/8}{5.5.16.4}{7.69.4}{7.4.14.4}{703, 585, 5718}

यो ह॒ स्य वां᳚ रथिरा॒ वस्त॑ उ॒स्रा रथो᳚ युजा॒नः प॑रि॒याति॑ व॒र्तिः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

तेन॑ नः॒ शं योरु॒षसो॒ व्यु॑ष्टौ॒ न्य॑श्विना वहतं य॒ज्ञे, अ॒स्मिन् ||{5/8}{5.5.16.5}{7.69.5}{7.4.14.5}{704, 585, 5719}

नरा᳚ गौ॒रेव॑ वि॒द्युतं᳚ तृषा॒णास्माक॑म॒द्य सव॒नोप॑ यातम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

पु॒रु॒त्रा हि वां᳚ म॒तिभि॒र्हव᳚न्ते॒ मा वा᳚म॒न्ये नि य॑मन्देव॒यन्तः॑ ||{6/8}{5.5.16.6}{7.69.6}{7.4.14.6}{705, 585, 5720}

यु॒वं भु॒ज्युमव॑विद्धं समु॒द्र उदू᳚हथु॒रर्ण॑सो॒, अस्रि॑धानैः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

प॒त॒त्रिभि॑रश्र॒मैर᳚व्य॒थिभि॑र्दं॒सना᳚भिरश्विना पा॒रय᳚न्ता ||{7/8}{5.5.16.7}{7.69.7}{7.4.14.7}{706, 585, 5721}

नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा᳚वत् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

ध॒त्तं रत्ना᳚नि॒ जर॑तं च सू॒रीन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{8/8}{5.5.16.8}{7.69.8}{7.4.14.8}{707, 585, 5722}

[84] आविश्ववारेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |
आ वि॑श्ववाराश्विना गतं नः॒ प्र तत्‌ स्थान॑मवाचि वां पृथि॒व्याम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

अश्वो॒ न वा॒जी शु॒नपृ॑ष्ठो, अस्था॒दा यत्से॒दथु॑र्ध्रु॒वसे॒ न योनि᳚म् ||{1/7}{5.5.17.1}{7.70.1}{7.4.15.1}{708, 586, 5723}

सिष॑क्ति॒ सा वां᳚ सुम॒तिश्चनि॒ष्ठाता᳚पि घ॒र्मो मनु॑षो दुरो॒णे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

यो वां᳚ समु॒द्रान्‌ त्स॒रितः॒ पिप॒र्त्येत॑ग्वा चि॒न्न सु॒युजा᳚ युजा॒नः ||{2/7}{5.5.17.2}{7.70.2}{7.4.15.2}{709, 586, 5724}

यानि॒ स्थाना᳚न्यश्विना द॒धाथे᳚ दि॒वो य॒ह्वीष्वोष॑धीषु वि॒क्षु |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

नि पर्व॑तस्य मू॒र्धनि॒ सद॒न्तेषं॒ जना᳚य दा॒शुषे॒ वह᳚न्ता ||{3/7}{5.5.17.3}{7.70.3}{7.4.15.3}{710, 586, 5725}

च॒नि॒ष्टं दे᳚वा॒, ओष॑धीष्व॒प्सु यद्यो॒ग्या, अ॒श्नवै᳚थे॒ ऋषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

पु॒रूणि॒ रत्ना॒ दध॑तौ॒ न्य१॑(अ॒)स्मे, अनु॒ पूर्वा᳚णि चख्यथुर्यु॒गानि॑ ||{4/7}{5.5.17.4}{7.70.4}{7.4.15.4}{711, 586, 5726}

शु॒श्रु॒वांसा᳚ चिदश्विना पु॒रूण्य॒भि ब्रह्मा᳚णि चक्षाथे॒ ऋषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

प्रति॒ प्र या᳚तं॒ वर॒मा जना᳚या॒स्मे वा᳚मस्तु सुम॒तिश्चनि॑ष्ठा ||{5/7}{5.5.17.5}{7.70.5}{7.4.15.5}{712, 586, 5727}

यो वां᳚ य॒ज्ञो ना᳚सत्या ह॒विष्मा᳚न्‌ कृ॒तब्र᳚ह्मा सम॒र्यो॒३॑(ओ॒) भवा᳚ति |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

उप॒ प्र या᳚तं॒ वर॒मा वसि॑ष्ठमि॒मा ब्रह्मा᳚ण्यृच्यन्ते यु॒वभ्या᳚म् ||{6/7}{5.5.17.6}{7.70.6}{7.4.15.6}{713, 586, 5728}

इ॒यं म॑नी॒षा, इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

इ॒मा ब्रह्मा᳚णि युव॒यून्य॑ग्मन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{5.5.17.7}{7.70.7}{7.4.15.7}{714, 586, 5729}

[85] अपस्वसुरिति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |
अप॒ स्वसु॑रु॒षसो॒ नग्जि॑हीते रि॒णक्ति॑ कृ॒ष्णीर॑रु॒षाय॒ पन्था᳚म् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

अश्वा᳚मघा॒ गोम॑घा वां हुवेम॒ दिवा॒ नक्तं॒ शरु॑म॒स्मद्यु॑योतम् ||{1/6}{5.5.18.1}{7.71.1}{7.5.1.1}{715, 587, 5730}

उ॒पाया᳚तं दा॒शुषे॒ मर्त्या᳚य॒ रथे᳚न वा॒मम॑श्विना॒ वह᳚न्ता |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

यु॒यु॒तम॒स्मदनि॑रा॒ममी᳚वां॒ दिवा॒ नक्तं᳚ माध्वी॒ त्रासी᳚थां नः ||{2/6}{5.5.18.2}{7.71.2}{7.5.1.2}{716, 587, 5731}

आ वां॒ रथ॑मव॒मस्यां॒ व्यु॑ष्टौ सुम्ना॒यवो॒ वृष॑णो वर्तयन्तु |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

स्यूम॑गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि॑ना॒ वसु॑मन्तं वहेथाम् ||{3/6}{5.5.18.3}{7.71.3}{7.5.1.3}{717, 587, 5732}

यो वां॒ रथो᳚ नृपती॒, अस्ति॑ वो॒ळ्हा त्रि॑वन्धु॒रो वसु॑माँ, उ॒स्रया᳚मा |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

आ न॑ ए॒ना ना᳚स॒त्योप॑ यातम॒भि यद्वां᳚ वि॒श्वप्स्न्यो॒ जिगा᳚ति ||{4/6}{5.5.18.4}{7.71.4}{7.5.1.4}{718, 587, 5733}

यु॒वं च्यवा᳚नं ज॒रसो᳚ऽमुमुक्तं॒ नि पे॒दव॑ ऊहथुरा॒शुमश्व᳚म् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

निरंह॑स॒स्तम॑सः स्पर्त॒मत्रिं॒ नि जा᳚हु॒षं शि॑थि॒रे धा᳚तम॒न्तः ||{5/6}{5.5.18.5}{7.71.5}{7.5.1.5}{719, 587, 5734}

इ॒यं म॑नी॒षा, इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

इ॒मा ब्रह्मा᳚णि युव॒यून्य॑ग्मन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{5.5.18.6}{7.71.6}{7.5.1.6}{720, 587, 5735}

[86] आगोमतेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |
आ गोम॑ता नासत्या॒ रथे॒नाश्वा᳚वता पुरुश्च॒न्द्रेण॑ यातम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

अ॒भि वां॒ विश्वा᳚ नि॒युतः॑ सचन्ते स्पा॒र्हया᳚ श्रि॒या त॒न्वा᳚ शुभा॒ना ||{1/5}{5.5.19.1}{7.72.1}{7.5.2.1}{721, 588, 5736}

आ नो᳚ दे॒वेभि॒रुप॑ यातम॒र्वाक्स॒जोष॑सा नासत्या॒ रथे᳚न |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

यु॒वोर्हि नः॑ स॒ख्या पित्र्या᳚णि समा॒नो बन्धु॑रु॒त तस्य॑ वित्तम् ||{2/5}{5.5.19.2}{7.72.2}{7.5.2.2}{722, 588, 5737}

उदु॒ स्तोमा᳚सो, अ॒श्विनो᳚रबुध्रञ्जा॒मि ब्रह्मा᳚ण्यु॒षस॑श्च दे॒वीः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

आ॒विवा᳚स॒न्‌ रोद॑सी॒ धिष्ण्ये॒मे, अच्छा॒ विप्रो॒ नास॑त्या विवक्ति ||{3/5}{5.5.19.3}{7.72.3}{7.5.2.3}{723, 588, 5738}

वि चेदु॒च्छन्त्य॑श्विना, उ॒षासः॒ प्र वां॒ ब्रह्मा᳚णि का॒रवो᳚ भरन्ते |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो, अ॑श्रेद्बृ॒हद॒ग्नयः॑ स॒मिधा᳚ जरन्ते ||{4/5}{5.5.19.4}{7.72.4}{7.5.2.4}{724, 588, 5739}

आ प॒श्चाता᳚न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

आ वि॒श्वतः॒ पाञ्च॑जन्येन रा॒या यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{5.5.19.5}{7.72.5}{7.5.2.5}{725, 588, 5740}

[87] अतारिष्मेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |
अता᳚रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॒ स्तोमं᳚ देव॒यन्तो॒ दधा᳚नाः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

पु॒रु॒दंसा᳚ पुरु॒तमा᳚ पुरा॒जाम॑र्त्या हवते, अ॒श्विना॒ गीः ||{1/5}{5.5.20.1}{7.73.1}{7.5.3.1}{726, 589, 5741}

न्यु॑ प्रि॒यो मनु॑षः सादि॒ होता॒ नास॑त्या॒ यो यज॑ते॒ वन्द॑ते च |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

अ॒श्नी॒तं मध्वो᳚, अश्विना, उपा॒क आ वां᳚ वोचे वि॒दथे᳚षु॒ प्रय॑स्वान् ||{2/5}{5.5.20.2}{7.73.2}{7.5.3.2}{727, 589, 5742}

अहे᳚म य॒ज्ञं प॒थामु॑रा॒णा, इ॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

श्रु॒ष्टी॒वेव॒ प्रेषि॑तो वामबोधि॒ प्रति॒ स्तोमै॒र्जर॑माणो॒ वसि॑ष्ठः ||{3/5}{5.5.20.3}{7.73.3}{7.5.3.3}{728, 589, 5743}

उप॒ त्या वह्नी᳚ गमतो॒ विशं᳚ नो रक्षो॒हणा॒ सम्भृ॑ता वी॒ळुपा᳚णी |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

समन्धां᳚स्यग्मत मत्स॒राणि॒ मा नो᳚ मर्धिष्ट॒मा ग॑तं शि॒वेन॑ ||{4/5}{5.5.20.4}{7.73.4}{7.5.3.4}{729, 589, 5744}

आ प॒श्चाता᳚न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

आ वि॒श्वतः॒ पाञ्च॑जन्येन रा॒या यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{5.5.20.5}{7.73.5}{7.5.3.5}{730, 589, 5745}

[88] इमाउवामिति षडृचस्य सूक्तस्यमैत्रावरुणिर्वसिष्ठोश्विनौबृहती द्वितीयाचतुर्थी षष्ठयः सतो बृहत्यः |
इ॒मा, उ॑ वां॒ दिवि॑ष्टय उ॒स्रा ह॑वन्ते, अश्विना |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | बृहती}

अ॒यं वा᳚म॒ह्वेऽव॑से शचीवसू॒ विशं᳚विशं॒ हि गच्छ॑थः ||{1/6}{5.5.21.1}{7.74.1}{7.5.4.1}{731, 590, 5746}

यु॒वं चि॒त्रं द॑दथु॒र्भोज॑नं नरा॒ चोदे᳚थां सू॒नृता᳚वते |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | सतो बृहती}

अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ ||{2/6}{5.5.21.2}{7.74.2}{7.5.4.2}{732, 590, 5747}

आ या᳚त॒मुप॑ भूषतं॒ मध्वः॑ पिबतमश्विना |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | बृहती}

दु॒ग्धं पयो᳚ वृषणा जेन्यावसू॒ मा नो᳚ मर्धिष्ट॒मा ग॑तम् ||{3/6}{5.5.21.3}{7.74.3}{7.5.4.3}{733, 590, 5748}

अश्वा᳚सो॒ ये वा॒मुप॑ दा॒शुषो᳚ गृ॒हं यु॒वां दीय᳚न्ति॒ बिभ्र॑तः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | सतो बृहती}

म॒क्षू॒युभि᳚र्नरा॒ हये᳚भिरश्वि॒ना दे᳚वा यातमस्म॒यू ||{4/6}{5.5.21.4}{7.74.4}{7.5.4.4}{734, 590, 5749}

अधा᳚ ह॒ यन्तो᳚, अ॒श्विना॒ पृक्षः॑ सचन्त सू॒रयः॑ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | बृहती}

ता यं᳚सतो म॒घव॑द्भ्यो ध्रु॒वं यश॑श्छ॒र्दिर॒स्मभ्यं॒ नास॑त्या ||{5/6}{5.5.21.5}{7.74.5}{7.5.4.5}{735, 590, 5750}

प्र ये य॒युर॑वृ॒कासो॒ रथा᳚, इव नृपा॒तारो॒ जना᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | सतो बृहती}

उ॒त स्वेन॒ शव॑सा शूशुवु॒र्नर॑ उ॒त क्षि॑यन्ति सुक्षि॒तिम् ||{6/6}{5.5.21.6}{7.74.6}{7.5.4.6}{736, 590, 5751}

[89] व्युषा आवइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |
व्यु१॑(उ॒)षा, आ᳚वो दिवि॒जा, ऋ॒तेना᳚विष्कृण्वा॒ना म॑हि॒मान॒मागा᳚त् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

अप॒ द्रुह॒स्तम॑ आव॒रजु॑ष्ट॒मङ्गि॑रस्तमा प॒थ्या᳚, अजीगः ||{1/8}{5.5.22.1}{7.75.1}{7.5.5.1}{737, 591, 5752}

म॒हे नो᳚, अ॒द्य सु॑वि॒ताय॑ बो॒ध्युषो᳚ म॒हे सौभ॑गाय॒ प्र य᳚न्धि |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

चि॒त्रं र॒यिं य॒शसं᳚ धेह्य॒स्मे देवि॒ मर्ते᳚षु मानुषि श्रव॒स्युम् ||{2/8}{5.5.22.2}{7.75.2}{7.5.5.2}{738, 591, 5753}

ए॒ते त्ये भा॒नवो᳚ दर्श॒ताया᳚श्चि॒त्रा, उ॒षसो᳚, अ॒मृता᳚स॒ आगुः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

ज॒नय᳚न्तो॒ दैव्या᳚नि व्र॒तान्या᳚पृ॒णन्तो᳚, अ॒न्तरि॑क्षा॒ व्य॑स्थुः ||{3/8}{5.5.22.3}{7.75.3}{7.5.5.3}{739, 591, 5754}

ए॒षा स्या यु॑जा॒ना प॑रा॒कात्पञ्च॑ क्षि॒तीः परि॑ स॒द्यो जि॑गाति |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

अ॒भि॒पश्य᳚न्ती व॒युना॒ जना᳚नां दि॒वो दु॑हि॒ता भुव॑नस्य॒ पत्नी᳚ ||{4/8}{5.5.22.4}{7.75.4}{7.5.5.4}{740, 591, 5755}

वा॒जिनी᳚वती॒ सूर्य॑स्य॒ योषा᳚ चि॒त्राम॑घा रा॒य ई᳚शे॒ वसू᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

ऋषि॑ष्टुता ज॒रय᳚न्ती म॒घोन्यु॒षा, उ॑च्छति॒ वह्नि॑भिर्गृणा॒ना ||{5/8}{5.5.22.5}{7.75.5}{7.5.5.5}{741, 591, 5756}

प्रति॑ द्युता॒नाम॑रु॒षासो॒, अश्वा᳚श्चि॒त्रा, अ॑दृश्रन्नु॒षसं॒ वह᳚न्तः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

याति॑ शु॒भ्रा वि॑श्व॒पिशा॒ रथे᳚न॒ दधा᳚ति॒ रत्नं᳚ विध॒ते जना᳚य ||{6/8}{5.5.22.6}{7.75.6}{7.5.5.6}{742, 591, 5757}

स॒त्या स॒त्येभि᳚र्मह॒ती म॒हद्भि॑र्दे॒वी दे॒वेभि᳚र्यज॒ता यज॑त्रैः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

रु॒जद्दृ॒ळ्हानि॒ दद॑दु॒स्रिया᳚णां॒ प्रति॒ गाव॑ उ॒षसं᳚ वावशन्त ||{7/8}{5.5.22.7}{7.75.7}{7.5.5.7}{743, 591, 5758}

नू नो॒ गोम॑द्वी॒रव॑द्धेहि॒ रत्न॒मुषो॒, अश्वा᳚वत्पुरु॒भोजो᳚, अ॒स्मे |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

मा नो᳚ ब॒र्हिः पु॑रु॒षता᳚ नि॒दे क᳚र्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{8/8}{5.5.22.8}{7.75.8}{7.5.5.8}{744, 591, 5759}

[90] उदुज्योतिरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |
उदु॒ ज्योति॑र॒मृतं᳚ वि॒श्वज᳚न्यं वि॒श्वान॑रः सवि॒ता दे॒वो, अ॑श्रेत् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

क्रत्वा᳚ दे॒वाना᳚मजनिष्ट॒ चक्षु॑रा॒विर॑क॒र्भुव॑नं॒ विश्व॑मु॒षाः ||{1/7}{5.5.23.1}{7.76.1}{7.5.6.1}{745, 592, 5760}

प्र मे॒ पन्था᳚ देव॒याना᳚, अदृश्र॒न्नम॑र्धन्तो॒ वसु॑भि॒रिष्कृ॑तासः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

अभू᳚दु के॒तुरु॒षसः॑ पु॒रस्ता᳚त्प्रती॒च्यागा॒दधि॑ ह॒र्म्येभ्यः॑ ||{2/7}{5.5.23.2}{7.76.2}{7.5.6.2}{746, 592, 5761}

तानीदहा᳚नि बहु॒लान्या᳚स॒न्या प्रा॒चीन॒मुदि॑ता॒ सूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

यतः॒ परि॑ जा॒र इ॑वा॒चर॒न्त्युषो᳚ ददृ॒क्षे न पुन᳚र्य॒तीव॑ ||{3/7}{5.5.23.3}{7.76.3}{7.5.6.3}{747, 592, 5762}

त इद्दे॒वानां᳚ सध॒माद॑ आसन्नृ॒तावा᳚नः क॒वयः॑ पू॒र्व्यासः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

गू॒ळ्हं ज्योतिः॑ पि॒तरो॒, अन्व॑विन्दन्‌ त्स॒त्यम᳚न्त्रा, अजनयन्नु॒षास᳚म् ||{4/7}{5.5.23.4}{7.76.4}{7.5.6.4}{748, 592, 5763}

स॒मा॒न ऊ॒र्वे, अधि॒ संग॑तासः॒ सं जा᳚नते॒ न य॑तन्ते मि॒थस्ते |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

ते दे॒वानां॒ न मि॑नन्ति व्र॒तान्यम॑र्धन्तो॒ वसु॑भि॒र्याद॑मानाः ||{5/7}{5.5.23.5}{7.76.5}{7.5.6.5}{749, 592, 5764}

प्रति॑ त्वा॒ स्तोमै᳚रीळते॒ वसि॑ष्ठा, उष॒र्बुधः॑ सुभगे तुष्टु॒वांसः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

गवां᳚ ने॒त्री वाज॑पत्नी न उ॒च्छोषः॑ सुजाते प्रथ॒मा ज॑रस्व ||{6/7}{5.5.23.6}{7.76.6}{7.5.6.6}{750, 592, 5765}

ए॒षा ने॒त्री राध॑सः सू॒नृता᳚नामु॒षा, उ॒च्छन्ती᳚ रिभ्यते॒ वसि॑ष्ठैः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

दी॒र्घ॒श्रुतं᳚ र॒यिम॒स्मे दधा᳚ना यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{5.5.23.7}{7.76.7}{7.5.6.7}{751, 592, 5766}

[91] उपोरुरुचइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |
उपो᳚ रुरुचे युव॒तिर्न योषा॒ विश्वं᳚ जी॒वं प्र॑सु॒वन्ती᳚ च॒रायै᳚ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

अभू᳚द॒ग्निः स॒मिधे॒ मानु॑षाणा॒मक॒र्ज्योति॒र्बाध॑माना॒ तमां᳚सि ||{1/6}{5.5.24.1}{7.77.1}{7.5.7.1}{752, 593, 5767}

विश्वं᳚ प्रती॒ची स॒प्रथा॒, उद॑स्था॒द्रुश॒द्वासो॒ बिभ्र॑ती शु॒क्रम॑श्वैत् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

हिर᳚ण्यवर्णा सु॒दृशी᳚कसंदृ॒ग्गवां᳚ मा॒ता ने॒त्र्यह्ना᳚मरोचि ||{2/6}{5.5.24.2}{7.77.2}{7.5.7.2}{753, 593, 5768}

दे॒वानां॒ चक्षुः॑ सु॒भगा॒ वह᳚न्ती श्वे॒तं नय᳚न्ती सु॒दृशी᳚क॒मश्व᳚म् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

उ॒षा, अ॑दर्शि र॒श्मिभि॒र्व्य॑क्ता चि॒त्राम॑घा॒ विश्व॒मनु॒ प्रभू᳚ता ||{3/6}{5.5.24.3}{7.77.3}{7.5.7.3}{754, 593, 5769}

अन्ति॑वामा दू॒रे, अ॒मित्र॑मुच्छो॒र्वीं गव्यू᳚ति॒मभ॑यं कृधी नः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

या॒वय॒ द्वेष॒ आ भ॑रा॒ वसू᳚नि चो॒दय॒ राधो᳚ गृण॒ते म॑घोनि ||{4/6}{5.5.24.4}{7.77.4}{7.5.7.4}{755, 593, 5770}

अ॒स्मे श्रेष्ठे᳚भिर्भा॒नुभि॒र्वि भा॒ह्युषो᳚ देवि प्रति॒रन्ती᳚ न॒ आयुः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

इषं᳚ च नो॒ दध॑ती विश्ववारे॒ गोम॒दश्वा᳚व॒द्रथ॑वच्च॒ राधः॑ ||{5/6}{5.5.24.5}{7.77.5}{7.5.7.5}{756, 593, 5771}

यां त्वा᳚ दिवो दुहितर्व॒र्धय॒न्त्युषः॑ सुजाते म॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

सास्मासु॑ धा र॒यिमृ॒ष्वं बृ॒हन्तं᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{5.5.24.6}{7.77.6}{7.5.7.6}{757, 593, 5772}

[92] प्रतिकेतवइति पंचर्चस्य सूक्तस्यमैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |
प्रति॑ के॒तवः॑ प्रथ॒मा, अ॑दृश्रन्नू॒र्ध्वा, अ॑स्या, अ॒ञ्जयो॒ वि श्र॑यन्ते |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

उषो᳚, अ॒र्वाचा᳚ बृह॒ता रथे᳚न॒ ज्योति॑ष्मता वा॒मम॒स्मभ्यं᳚ वक्षि ||{1/5}{5.5.25.1}{7.78.1}{7.5.8.1}{758, 594, 5773}

प्रति॑ षीम॒ग्निर्ज॑रते॒ समि॑द्धः॒ प्रति॒ विप्रा᳚सो म॒तिभि॑र्गृ॒णन्तः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

उ॒षा या᳚ति॒ ज्योति॑षा॒ बाध॑माना॒ विश्वा॒ तमां᳚सि दुरि॒ताप॑ दे॒वी ||{2/5}{5.5.25.2}{7.78.2}{7.5.8.2}{759, 594, 5774}

ए॒ता, उ॒ त्याः प्रत्य॑दृश्रन्‌ पु॒रस्ता॒ज्ज्योति॒र्यच्छ᳚न्तीरु॒षसो᳚ विभा॒तीः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

अजी᳚जन॒न्‌ त्सूर्यं᳚ य॒ज्ञम॒ग्निम॑पा॒चीनं॒ तमो᳚, अगा॒दजु॑ष्टम् ||{3/5}{5.5.25.3}{7.78.3}{7.5.8.3}{760, 594, 5775}

अचे᳚ति दि॒वो दु॑हि॒ता म॒घोनी॒ विश्वे᳚ पश्यन्त्यु॒षसं᳚ विभा॒तीम् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

आस्था॒द्रथं᳚ स्व॒धया᳚ यु॒ज्यमा᳚न॒मा यमश्वा᳚सः सु॒युजो॒ वह᳚न्ति ||{4/5}{5.5.25.4}{7.78.4}{7.5.8.4}{761, 594, 5776}

प्रति॑ त्वा॒द्य सु॒मन॑सो बुधन्ता॒स्माका᳚सो म॒घवा᳚नो व॒यं च॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

ति॒ल्वि॒ला॒यध्व॑मुषसो विभा॒तीर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{5.5.25.5}{7.78.5}{7.5.8.5}{762, 594, 5777}

[93] व्युषाआवइति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |
व्यु१॑(उ॒)षा, आ᳚वः प॒थ्या॒३॑(आ॒) जना᳚नां॒ पञ्च॑ क्षि॒तीर्मानु॑षीर्बो॒धय᳚न्ती |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

सु॒सं॒दृग्भि॑रु॒क्षभि॑र्भा॒नुम॑श्रे॒द्वि सूर्यो॒ रोद॑सी॒ चक्ष॑सावः ||{1/5}{5.5.26.1}{7.79.1}{7.5.9.1}{763, 595, 5778}

व्य᳚ञ्जते दि॒वो, अन्ते᳚ष्व॒क्तून्‌ विशो॒ न यु॒क्ता, उ॒षसो᳚ यतन्ते |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

सं ते॒ गाव॒स्तम॒ आ व॑र्तयन्ति॒ ज्योति᳚र्यच्छन्ति सवि॒तेव॑ बा॒हू ||{2/5}{5.5.26.2}{7.79.2}{7.5.9.2}{764, 595, 5779}

अभू᳚दु॒षा, इन्द्र॑तमा म॒घोन्यजी᳚जनत्सुवि॒ताय॒ श्रवां᳚सि |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

वि दि॒वो दे॒वी दु॑हि॒ता द॑धा॒त्यङ्गि॑रस्तमा सु॒कृते॒ वसू᳚नि ||{3/5}{5.5.26.3}{7.79.3}{7.5.9.3}{765, 595, 5780}

ताव॑दुषो॒ राधो᳚, अ॒स्मभ्यं᳚ रास्व॒ याव॑त्‌ स्तो॒तृभ्यो॒, अर॑दो गृणा॒ना |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

यां त्वा᳚ ज॒ज्ञुर्वृ॑ष॒भस्या॒ रवे᳚ण॒ वि दृ॒ळ्हस्य॒ दुरो॒, अद्रे᳚रौर्णोः ||{4/5}{5.5.26.4}{7.79.4}{7.5.9.4}{766, 595, 5781}

दे॒वंदे᳚वं॒ राध॑से चो॒दय᳚न्त्यस्म॒द्र्य॑क्सू॒नृता᳚, ई॒रय᳚न्ती |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

व्यु॒च्छन्ती᳚ नः स॒नये॒ धियो᳚ धा यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{5.5.26.5}{7.79.5}{7.5.9.5}{767, 595, 5782}

[94] प्रतिस्तोमेभिरिति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ उषास्त्रिष्टुप् |
प्रति॒ स्तोमे᳚भिरु॒षसं॒ वसि॑ष्ठा गी॒र्भिर्विप्रा᳚सः प्रथ॒मा, अ॑बुध्रन् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

वि॒व॒र्तय᳚न्तीं॒ रज॑सी॒ सम᳚न्ते, आविष्कृण्व॒तीं भुव॑नानि॒ विश्वा᳚ ||{1/3}{5.5.27.1}{7.80.1}{7.5.10.1}{768, 596, 5783}

ए॒षा स्या नव्य॒मायु॒र्दधा᳚ना गू॒ढ्वी तमो॒ ज्योति॑षो॒षा, अ॑बोधि |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

अग्र॑ एति युव॒तिरह्र॑याणा॒ प्राचि॑कित॒त्सूर्यं᳚ य॒ज्ञम॒ग्निम् ||{2/3}{5.5.27.2}{7.80.2}{7.5.10.2}{769, 596, 5784}

अश्वा᳚वती॒र्गोम॑तीर्न उ॒षासो᳚ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

घृ॒तं दुहा᳚ना वि॒श्वतः॒ प्रपी᳚ता यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{3/3}{5.5.27.3}{7.80.3}{7.5.10.3}{770, 596, 5785}

[95] प्रत्युअदर्शीति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ उषाबृहती द्वितीयाचतुर्थीषष्ठ्यः सतो बृहत्यः |
प्रत्यु॑ अदर्श्याय॒त्यु१॑(उ॒)च्छन्ती᳚ दुहि॒ता दि॒वः |{मैत्रावरुणिर्वसिष्ठः | उषाः | बृहती}

अपो॒ महि᳚ व्ययति॒ चक्ष॑से॒ तमो॒ ज्योति॑ष्कृणोति सू॒नरी᳚ ||{1/6}{5.6.1.1}{7.81.1}{7.5.11.1}{771, 597, 5786}

उदु॒स्रियाः᳚ सृजते॒ सूर्यः॒ सचाँ᳚, उ॒द्यन्नक्ष॑त्रमर्चि॒वत् |{मैत्रावरुणिर्वसिष्ठः | उषाः | सतोबृहती}

तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च॒ सं भ॒क्तेन॑ गमेमहि ||{2/6}{5.6.1.2}{7.81.2}{7.5.11.2}{772, 597, 5787}

प्रति॑ त्वा दुहितर्दिव॒ उषो᳚ जी॒रा, अ॑भुत्स्महि |{मैत्रावरुणिर्वसिष्ठः | उषाः | बृहती}

या वह॑सि पु॒रु स्पा॒र्हं व॑नन्वति॒ रत्नं॒ न दा॒शुषे॒ मयः॑ ||{3/6}{5.6.1.3}{7.81.3}{7.5.11.3}{773, 597, 5788}

उ॒च्छन्ती॒ या कृ॒णोषि॑ मं॒हना᳚ महि प्र॒ख्यै दे᳚वि॒ स्व॑र्दृ॒शे |{मैत्रावरुणिर्वसिष्ठः | उषाः | सतोबृहती}

तस्या᳚स्ते रत्न॒भाज॑ ईमहे व॒यं स्याम॑ मा॒तुर्न सू॒नवः॑ ||{4/6}{5.6.1.4}{7.81.4}{7.5.11.4}{774, 597, 5789}

तच्चि॒त्रं राध॒ आ भ॒रोषो॒ यद्दी᳚र्घ॒श्रुत्त॑मम् |{मैत्रावरुणिर्वसिष्ठः | उषाः | बृहती}

यत्ते᳚ दिवो दुहितर्मर्त॒भोज॑नं॒ तद्रा᳚स्व भु॒नजा᳚महै ||{5/6}{5.6.1.5}{7.81.5}{7.5.11.5}{775, 597, 5790}

श्रवः॑ सू॒रिभ्यो᳚, अ॒मृतं᳚ वसुत्व॒नं वाजाँ᳚, अ॒स्मभ्यं॒ गोम॑तः |{मैत्रावरुणिर्वसिष्ठः | उषाः | सतोबृहती}

चो॒द॒यि॒त्री म॒घोनः॑ सू॒नृता᳚वत्यु॒षा, उ॑च्छ॒दप॒ स्रिधः॑ ||{6/6}{5.6.1.6}{7.81.6}{7.5.11.6}{776, 597, 5791}

[96] इंद्रावरुणेति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौजगती |
इन्द्रा᳚वरुणा यु॒वम॑ध्व॒राय॑ नो वि॒शे जना᳚य॒ महि॒ शर्म॑ यच्छतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑ व॒यं ज॑येम॒ पृत॑नासु दू॒ढ्यः॑ ||{1/10}{5.6.2.1}{7.82.1}{7.5.12.1}{777, 598, 5792}

स॒म्राळ॒न्यः स्व॒राळ॒न्य उ॑च्यते वां म॒हान्ता॒विन्द्रा॒वरु॑णा म॒हाव॑सू |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

विश्वे᳚ दे॒वासः॑ पर॒मे व्यो᳚मनि॒ सं वा॒मोजो᳚ वृषणा॒ सं बलं᳚ दधुः ||{2/10}{5.6.2.2}{7.82.2}{7.5.12.2}{778, 598, 5793}

अन्व॒पां खान्य॑तृन्त॒मोज॒सा सूर्य॑मैरयतं दि॒वि प्र॒भुम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

इन्द्रा᳚वरुणा॒ मदे᳚, अस्य मा॒यिनोऽपि᳚न्वतम॒पितः॒ पिन्व॑तं॒ धियः॑ ||{3/10}{5.6.2.3}{7.82.3}{7.5.12.3}{779, 598, 5794}

यु॒वामिद्यु॒त्सु पृत॑नासु॒ वह्न॑यो यु॒वां क्षेम॑स्य प्रस॒वे मि॒तज्ञ॑वः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

ई॒शा॒ना वस्व॑ उ॒भय॑स्य का॒रव॒ इन्द्रा᳚वरुणा सु॒हवा᳚ हवामहे ||{4/10}{5.6.2.4}{7.82.4}{7.5.12.4}{780, 598, 5795}

इन्द्रा᳚वरुणा॒ यदि॒मानि॑ च॒क्रथु॒र्विश्वा᳚ जा॒तानि॒ भुव॑नस्य म॒ज्मना᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

क्षेमे᳚ण मि॒त्रो वरु॑णं दुव॒स्यति॑ म॒रुद्भि॑रु॒ग्रः शुभ॑म॒न्य ई᳚यते ||{5/10}{5.6.2.5}{7.82.5}{7.5.12.5}{781, 598, 5796}

म॒हे शु॒ल्काय॒ वरु॑णस्य॒ नु त्वि॒ष ओजो᳚ मिमाते ध्रु॒वम॑स्य॒ यत्स्वम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

अजा᳚मिम॒न्यः श्न॒थय᳚न्त॒माति॑रद्द॒भ्रेभि॑र॒न्यः प्र वृ॑णोति॒ भूय॑सः ||{6/10}{5.6.3.1}{7.82.6}{7.5.12.6}{782, 598, 5797}

न तमंहो॒ न दु॑रि॒तानि॒ मर्त्य॒मिन्द्रा᳚वरुणा॒ न तपः॒ कुत॑श्च॒न |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

यस्य॑ देवा॒ गच्छ॑थो वी॒थो, अ॑ध्व॒रं न तं मर्त॑स्य नशते॒ परि॑ह्वृतिः ||{7/10}{5.6.3.2}{7.82.7}{7.5.12.7}{783, 598, 5798}

अ॒र्वाङ्न॑रा॒ दैव्ये॒नाव॒सा ग॑तं शृणु॒तं हवं॒ यदि॑ मे॒ जुजो᳚षथः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

यु॒वोर्हि स॒ख्यमु॒त वा॒ यदाप्यं᳚ मार्डी॒कमि᳚न्द्रावरुणा॒ नि य॑च्छतम् ||{8/10}{5.6.3.3}{7.82.8}{7.5.12.8}{784, 598, 5799}

अ॒स्माक॑मिन्द्रावरुणा॒ भरे᳚भरे पुरोयो॒धा भ॑वतं कृष्ट्योजसा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

यद्वां॒ हव᳚न्त उ॒भये॒, अध॑ स्पृ॒धि नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तिषु॑ ||{9/10}{5.6.3.4}{7.82.9}{7.5.12.9}{785, 598, 5800}

अ॒स्मे, इन्द्रो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा द्यु॒म्नं य॑च्छन्तु॒ महि॒ शर्म॑ स॒प्रथः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

अ॒व॒ध्रं ज्योति॒रदि॑तेरृता॒वृधो᳚ दे॒वस्य॒ श्लोकं᳚ सवि॒तुर्म॑नामहे ||{10/10}{5.6.3.5}{7.82.10}{7.5.12.10}{786, 598, 5801}

[97] युवांनरेति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौजगती |
यु॒वां न॑रा॒ पश्य॑मानास॒ आप्यं᳚ प्रा॒चा ग॒व्यन्तः॑ पृथु॒पर्श॑वो ययुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

दासा᳚ च वृ॒त्रा ह॒तमार्या᳚णि च सु॒दास॑मिन्द्रावरु॒णाव॑सावतम् ||{1/10}{5.6.4.1}{7.83.1}{7.5.13.1}{787, 599, 5802}

यत्रा॒ नरः॑ स॒मय᳚न्ते कृ॒तध्व॑जो॒ यस्मि᳚न्ना॒जा भव॑ति॒ किं च॒न प्रि॒यम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

यत्रा॒ भय᳚न्ते॒ भुव॑ना स्व॒र्दृश॒स्तत्रा᳚ न इन्द्रावरु॒णाधि॑ वोचतम् ||{2/10}{5.6.4.2}{7.83.2}{7.5.13.2}{788, 599, 5803}

सं भूम्या॒, अन्ता᳚ ध्वसि॒रा, अ॑दृक्ष॒तेन्द्रा᳚वरुणा दि॒वि घोष॒ आरु॑हत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

अस्थु॒र्जना᳚ना॒मुप॒ मामरा᳚तयो॒ऽर्वागव॑सा हवनश्रु॒ता ग॑तम् ||{3/10}{5.6.4.3}{7.83.3}{7.5.13.3}{789, 599, 5804}

इन्द्रा᳚वरुणा व॒धना᳚भिरप्र॒ति भे॒दं व॒न्वन्ता॒ प्र सु॒दास॑मावतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

ब्रह्मा᳚ण्येषां शृणुतं॒ हवी᳚मनि स॒त्या तृत्सू᳚नामभवत्पु॒रोहि॑तिः ||{4/10}{5.6.4.4}{7.83.4}{7.5.13.4}{790, 599, 5805}

इन्द्रा᳚वरुणाव॒भ्या त॑पन्ति मा॒घान्य॒र्यो व॒नुषा॒मरा᳚तयः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

यु॒वं हि वस्व॑ उ॒भय॑स्य॒ राज॒थोऽध॑ स्मा नोऽवतं॒ पार्ये᳚ दि॒वि ||{5/10}{5.6.4.5}{7.83.5}{7.5.13.5}{791, 599, 5806}

यु॒वां ह॑वन्त उ॒भया᳚स आ॒जिष्विन्द्रं᳚ च॒ वस्वो॒ वरु॑णं च सा॒तये᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

यत्र॒ राज॑भिर्द॒शभि॒र्निबा᳚धितं॒ प्र सु॒दास॒माव॑तं॒ तृत्सु॑भिः स॒ह ||{6/10}{5.6.5.1}{7.83.6}{7.5.13.6}{792, 599, 5807}

दश॒ राजा᳚नः॒ समि॑ता॒, अय॑ज्यवः सु॒दास॑मिन्द्रावरुणा॒ न यु॑युधुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

स॒त्या नृ॒णाम॑द्म॒सदा॒मुप॑स्तुतिर्दे॒वा, ए᳚षामभवन्दे॒वहू᳚तिषु ||{7/10}{5.6.5.2}{7.83.7}{7.5.13.7}{793, 599, 5808}

दा॒श॒रा॒ज्ञे परि॑यत्ताय वि॒श्वतः॑ सु॒दास॑ इन्द्रावरुणावशिक्षतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

श्वि॒त्यञ्चो॒ यत्र॒ नम॑सा कप॒र्दिनो᳚ धि॒या धीव᳚न्तो॒, अस॑पन्त॒ तृत्स॑वः ||{8/10}{5.6.5.3}{7.83.8}{7.5.13.8}{794, 599, 5809}

वृ॒त्राण्य॒न्यः स॑मि॒थेषु॒ जिघ्न॑ते व्र॒तान्य॒न्यो, अ॒भि र॑क्षते॒ सदा᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

हवा᳚महे वां वृषणा सुवृ॒क्तिभि॑र॒स्मे, इ᳚न्द्रावरुणा॒ शर्म॑ यच्छतम् ||{9/10}{5.6.5.4}{7.83.9}{7.5.13.9}{795, 599, 5810}

अ॒स्मे, इन्द्रो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा द्यु॒म्नं य॑च्छन्तु॒ महि॒ शर्म॑ स॒प्रथः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

अ॒व॒ध्रं ज्योति॒रदि॑तेरृता॒वृधो᳚ दे॒वस्य॒ श्लोकं᳚ सवि॒तुर्म॑नामहे ||{10/10}{5.6.5.5}{7.83.10}{7.5.13.10}{796, 599, 5811}

[98] आवांराजानावितिपंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौत्रिष्टुप् |
आ वां᳚ राजानावध्व॒रे व॑वृत्यां ह॒व्येभि॑रिन्द्रावरुणा॒ नमो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

प्र वां᳚ घृ॒ताची᳚ बा॒ह्वोर्दधा᳚ना॒ परि॒ त्मना॒ विषु॑रूपा जिगाति ||{1/5}{5.6.6.1}{7.84.1}{7.5.14.1}{797, 600, 5812}

यु॒वो रा॒ष्ट्रं बृ॒हदि᳚न्वति॒ द्यौर्यौ से॒तृभि॑रर॒ज्जुभिः॑ सिनी॒थः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

परि॑ नो॒ हेळो॒ वरु॑णस्य वृज्या, उ॒रुं न॒ इन्द्रः॑ कृणवदु लो॒कम् ||{2/5}{5.6.6.2}{7.84.2}{7.5.14.2}{798, 600, 5813}

कृ॒तं नो᳚ य॒ज्ञं वि॒दथे᳚षु॒ चारुं᳚ कृ॒तं ब्रह्मा᳚णि सू॒रिषु॑ प्रश॒स्ता |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

उपो᳚ र॒यिर्दे॒वजू᳚तो न एतु॒ प्र णः॑ स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेतम् ||{3/5}{5.6.6.3}{7.84.3}{7.5.14.3}{799, 600, 5814}

अ॒स्मे, इ᳚न्द्रावरुणा वि॒श्ववा᳚रं र॒यिं ध॑त्तं॒ वसु॑मन्तं पुरु॒क्षुम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

प्र य आ᳚दि॒त्यो, अनृ॑ता मि॒नात्यमि॑ता॒ शूरो᳚ दयते॒ वसू᳚नि ||{4/5}{5.6.6.4}{7.84.4}{7.5.14.4}{800, 600, 5815}

इ॒यमिन्द्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

सु॒रत्ना᳚सो दे॒ववी᳚तिं गमेम यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{5.6.6.5}{7.84.5}{7.5.14.5}{801, 600, 5816}

[99] पुनीषेवामिति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौत्रिष्टुप् |
पु॒नी॒षे वा᳚मर॒क्षसं᳚ मनी॒षां सोम॒मिन्द्रा᳚य॒ वरु॑णाय॒ जुह्व॑त् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

घृ॒तप्र॑तीकामु॒षसं॒ न दे॒वीं ता नो॒ याम᳚न्नुरुष्यताम॒भीके᳚ ||{1/5}{5.6.7.1}{7.85.1}{7.5.15.1}{802, 601, 5817}

स्पर्ध᳚न्ते॒ वा, उ॑ देव॒हूये॒, अत्र॒ येषु॑ ध्व॒जेषु॑ दि॒द्यवः॒ पत᳚न्ति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

यु॒वं ताँ, इ᳚न्द्रावरुणाव॒मित्रा᳚न्ह॒तं परा᳚चः॒ शर्वा॒ विषू᳚चः ||{2/5}{5.6.7.2}{7.85.2}{7.5.15.2}{803, 601, 5818}

आप॑श्चि॒द्धि स्वय॑शसः॒ सद॑स्सु दे॒वीरिन्द्रं॒ वरु॑णं दे॒वता॒ धुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

कृ॒ष्टीर॒न्यो धा॒रय॑ति॒ प्रवि॑क्ता वृ॒त्राण्य॒न्यो, अ॑प्र॒तीनि॑ हन्ति ||{3/5}{5.6.7.3}{7.85.3}{7.5.15.3}{804, 601, 5819}

स सु॒क्रतु᳚रृत॒चिद॑स्तु॒ होता॒ य आ᳚दित्य॒ शव॑सा वां॒ नम॑स्वान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

आ॒व॒वर्त॒दव॑से वां ह॒विष्मा॒नस॒दित्स सु॑वि॒ताय॒ प्रय॑स्वान् ||{4/5}{5.6.7.4}{7.85.4}{7.5.15.4}{805, 601, 5820}

इ॒यमिन्द्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

सु॒रत्ना᳚सो दे॒ववी᳚तिं गमेम यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{5.6.7.5}{7.85.5}{7.5.15.5}{806, 601, 5821}

[100] धीरात्वित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुप् |
धीरा॒ त्व॑स्य महि॒ना ज॒नूंषि॒ वि यस्त॒स्तम्भ॒ रोद॑सी चिदु॒र्वी |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

प्र नाक॑मृ॒ष्वं नु॑नुदे बृ॒हन्तं᳚ द्वि॒ता नक्ष॑त्रं प॒प्रथ॑च्च॒ भूम॑ ||{1/8}{5.6.8.1}{7.86.1}{7.5.16.1}{807, 602, 5822}

उ॒त स्वया᳚ त॒न्वा॒३॑(आ॒) सं व॑दे॒ तत्क॒दा न्व१॑(अ॒)न्तर्वरु॑णे भुवानि |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

किं मे᳚ ह॒व्यमहृ॑णानो जुषेत क॒दा मृ॑ळी॒कं सु॒मना᳚, अ॒भि ख्य᳚म् ||{2/8}{5.6.8.2}{7.86.2}{7.5.16.2}{808, 602, 5823}

पृ॒च्छे तदेनो᳚ वरुण दि॒दृक्षूपो᳚, एमि चिकि॒तुषो᳚ वि॒पृच्छ᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

स॒मा॒नमिन्मे᳚ क॒वय॑श्चिदाहुर॒यं ह॒ तुभ्यं॒ वरु॑णो हृणीते ||{3/8}{5.6.8.3}{7.86.3}{7.5.16.3}{809, 602, 5824}

किमाग॑ आस वरुण॒ ज्येष्ठं॒ यत्‌ स्तो॒तारं॒ जिघां᳚ससि॒ सखा᳚यम् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

प्र तन्मे᳚ वोचो दूळभ स्वधा॒वोऽव॑ त्वाने॒ना नम॑सा तु॒र इ॑याम् ||{4/8}{5.6.8.4}{7.86.4}{7.5.16.4}{810, 602, 5825}

अव॑ द्रु॒ग्धानि॒ पित्र्या᳚ सृजा॒ नोऽव॒ या व॒यं च॑कृ॒मा त॒नूभिः॑ |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

अव॑ राजन्‌ पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि॑ष्ठम् ||{5/8}{5.6.8.5}{7.86.5}{7.5.16.5}{811, 602, 5826}

न स स्वो दक्षो᳚ वरुण॒ ध्रुतिः॒ सा सुरा᳚ म॒न्युर्वि॒भीद॑को॒, अचि॑त्तिः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

अस्ति॒ ज्याया॒न्‌ कनी᳚यस उपा॒रे स्वप्न॑श्च॒नेदनृ॑तस्य प्रयो॒ता ||{6/8}{5.6.8.6}{7.86.6}{7.5.16.6}{812, 602, 5827}

अरं᳚ दा॒सो न मी॒ळ्हुषे᳚ कराण्य॒हं दे॒वाय॒ भूर्ण॒येऽना᳚गाः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

अचे᳚तयद॒चितो᳚ दे॒वो, अ॒र्यो गृत्सं᳚ रा॒ये क॒वित॑रो जुनाति ||{7/8}{5.6.8.7}{7.86.7}{7.5.16.7}{813, 602, 5828}

अ॒यं सु तुभ्यं᳚ वरुण स्वधावो हृ॒दि स्तोम॒ उप॑श्रितश्चिदस्तु |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

शं नः॒, क्षेमे॒ शमु॒ योगे᳚ नो, अस्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{8/8}{5.6.8.8}{7.86.8}{7.5.16.8}{814, 602, 5829}

[101] रदत्पथइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुप् |
रद॑त्प॒थो वरु॑णः॒ सूर्या᳚य॒ प्रार्णां᳚सि समु॒द्रिया᳚ न॒दीना᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

सर्गो॒ न सृ॒ष्टो, अर्व॑तीरृता॒यञ्च॒कार॑ म॒हीर॒वनी॒रह॑भ्यः ||{1/7}{5.6.9.1}{7.87.1}{7.5.17.1}{815, 603, 5830}

आ॒त्मा ते॒ वातो॒ रज॒ आ न॑वीनोत्प॒शुर्न भूर्णि॒र्यव॑से सस॒वान् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

अ॒न्तर्म॒ही बृ॑ह॒ती रोद॑सी॒मे विश्वा᳚ ते॒ धाम॑ वरुण प्रि॒याणि॑ ||{2/7}{5.6.9.2}{7.87.2}{7.5.17.2}{816, 603, 5831}

परि॒ स्पशो॒ वरु॑णस्य॒ स्मदि॑ष्टा, उ॒भे प॑श्यन्ति॒ रोद॑सी सु॒मेके᳚ |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

ऋ॒तावा᳚नः क॒वयो᳚ य॒ज्ञधी᳚राः॒ प्रचे᳚तसो॒ य इ॒षय᳚न्त॒ मन्म॑ ||{3/7}{5.6.9.3}{7.87.3}{7.5.17.3}{817, 603, 5832}

उ॒वाच॑ मे॒ वरु॑णो॒ मेधि॑राय॒ त्रिः स॒प्त नामाघ्न्या᳚ बिभर्ति |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

वि॒द्वान्‌ प॒दस्य॒ गुह्या॒ न वो᳚चद्यु॒गाय॒ विप्र॒ उप॑राय॒ शिक्ष॑न् ||{4/7}{5.6.9.4}{7.87.4}{7.5.17.4}{818, 603, 5833}

ति॒स्रो द्यावो॒ निहि॑ता, अ॒न्तर॑स्मिन्ति॒स्रो भूमी॒रुप॑राः॒ षड्वि॑धानाः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

गृत्सो॒ राजा॒ वरु॑णश्चक्र ए॒तं दि॒वि प्रे॒ङ्खं हि॑र॒ण्ययं᳚ शु॒भे कम् ||{5/7}{5.6.9.5}{7.87.5}{7.5.17.5}{819, 603, 5834}

अव॒ सिन्धुं॒ वरु॑णो॒ द्यौरि॑व स्थाद्द्र॒प्सो न श्वे॒तो मृ॒गस्तुवि॑ष्मान् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

ग॒म्भी॒रशं᳚सो॒ रज॑सो वि॒मानः॑ सुपा॒रक्ष॑त्रः स॒तो, अ॒स्य राजा᳚ ||{6/7}{5.6.9.6}{7.87.6}{7.5.17.6}{820, 603, 5835}

यो मृ॒ळया᳚ति च॒क्रुषे᳚ चि॒दागो᳚ व॒यं स्या᳚म॒ वरु॑णे॒, अना᳚गाः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

अनु᳚ व्र॒तान्यदि॑तेरृ॒धन्तो᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{5.6.9.7}{7.87.7}{7.5.17.7}{821, 603, 5836}

[102] प्रशुंध्युवमिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुबंत्याजगती | (अंत्यापाशविमोचनीतिगुणः) |
प्र शु॒न्ध्युवं॒ वरु॑णाय॒ प्रेष्ठां᳚ म॒तिं व॑सिष्ठ मी॒ळ्हुषे᳚ भरस्व |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

य ई᳚म॒र्वाञ्चं॒ कर॑ते॒ यज॑त्रं स॒हस्रा᳚मघं॒ वृष॑णं बृ॒हन्त᳚म् ||{1/7}{5.6.10.1}{7.88.1}{7.5.18.1}{822, 604, 5837}

अधा॒ न्व॑स्य सं॒दृशं᳚ जग॒न्वान॒ग्नेरनी᳚कं॒ वरु॑णस्य मंसि |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

स्व१॑(अ॒)र्यदश्म᳚न्नधि॒पा, उ॒ अन्धो॒ऽभि मा॒ वपु॑र्दृ॒शये᳚ निनीयात् ||{2/7}{5.6.10.2}{7.88.2}{7.5.18.2}{823, 604, 5838}

आ यद्रु॒हाव॒ वरु॑णश्च॒ नावं॒ प्र यत्स॑मु॒द्रमी॒रया᳚व॒ मध्य᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

अधि॒ यद॒पां स्नुभि॒श्चरा᳚व॒ प्र प्रे॒ङ्ख ई᳚ङ्खयावहै शु॒भे कम् ||{3/7}{5.6.10.3}{7.88.3}{7.5.18.3}{824, 604, 5839}

वसि॑ष्ठं ह॒ वरु॑णो ना॒व्याधा॒दृषिं᳚ चकार॒ स्वपा॒ महो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

स्तो॒तारं॒ विप्रः॑ सुदिन॒त्वे, अह्नां॒ यान्नु द्याव॑स्त॒तन॒न्यादु॒षासः॑ ||{4/7}{5.6.10.4}{7.88.4}{7.5.18.4}{825, 604, 5840}

क्व१॑(अ॒) त्यानि॑ नौ स॒ख्या ब॑भूवुः॒ सचा᳚वहे॒ यद॑वृ॒कं पु॒रा चि॑त् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

बृ॒हन्तं॒ मानं᳚ वरुण स्वधावः स॒हस्र॑द्वारं जगमा गृ॒हं ते᳚ ||{5/7}{5.6.10.5}{7.88.5}{7.5.18.5}{826, 604, 5841}

य आ॒पिर्नित्यो᳚ वरुण प्रि॒यः सन्त्वामागां᳚सि कृ॒णव॒त्सखा᳚ ते |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

मा त॒ एन॑स्वन्तो यक्षिन्‌ भुजेम य॒न्धि ष्मा॒ विप्रः॑ स्तुव॒ते वरू᳚थम् ||{6/7}{5.6.10.6}{7.88.6}{7.5.18.6}{827, 604, 5842}

ध्रु॒वासु॑ त्वा॒सु क्षि॒तिषु॑ क्षि॒यन्तो॒ व्य१॑(अ॒)स्मत्पाशं॒ वरु॑णो मुमोचत् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | जगती}

अवो᳚ वन्वा॒ना, अदि॑तेरु॒पस्था᳚द्‌ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{5.6.10.7}{7.88.7}{7.5.18.7}{828, 604, 5843}

[103] मोषुवरुणेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणोगायत्र्यंत्याजगती |
मो षु व॑रुण मृ॒न्मयं᳚ गृ॒हं रा᳚जन्न॒हं ग॑मम् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री}

मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ||{1/5}{5.6.11.1}{7.89.1}{7.5.19.1}{829, 605, 5844}

यदेमि॑ प्रस्फु॒रन्नि॑व॒ दृति॒र्न ध्मा॒तो, अ॑द्रिवः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री}

मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ||{2/5}{5.6.11.2}{7.89.2}{7.5.19.2}{830, 605, 5845}

क्रत्वः॑ समह दी॒नता᳚ प्रती॒पं ज॑गमा शुचे |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री}

मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ||{3/5}{5.6.11.3}{7.89.3}{7.5.19.3}{831, 605, 5846}

अ॒पां मध्ये᳚ तस्थि॒वांसं॒ तृष्णा᳚विदज्जरि॒तार᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री}

मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ||{4/5}{5.6.11.4}{7.89.4}{7.5.19.4}{832, 605, 5847}

यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने᳚ऽभिद्रो॒हं म॑नु॒ष्या॒३॑(आ॒)श्चरा᳚मसि |{मैत्रावरुणिर्वसिष्ठः | वरुणः | जगती}

अचि॑त्ती॒ यत्तव॒ धर्मा᳚ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ||{5/5}{5.6.11.5}{7.89.5}{7.5.19.5}{833, 605, 5848}

[104] प्रवीरयेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यानांचतसृणांवायुरंत्यानांतिसृणामिंद्रवायूत्रिष्टुप् |
प्र वी᳚र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

वह॑ वायो नि॒युतो᳚ या॒ह्यच्छा॒ पिबा᳚ सु॒तस्यान्ध॑सो॒ मदा᳚य ||{1/7}{5.6.12.1}{7.90.1}{7.6.1.1}{834, 606, 5849}

ई॒शा॒नाय॒ प्रहु॑तिं॒ यस्त॒ आन॒ट्‌ छुचिं॒ सोमं᳚ शुचिपा॒स्तुभ्यं᳚ वायो |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

कृ॒णोषि॒ तं मर्त्ये᳚षु प्रश॒स्तं जा॒तोजा᳚तो जायते वा॒ज्य॑स्य ||{2/7}{5.6.12.2}{7.90.2}{7.6.1.2}{835, 606, 5850}

रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा᳚ धाति दे॒वम् |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

अध॑ वा॒युं नि॒युतः॑ सश्चत॒ स्वा, उ॒त श्वे॒तं वसु॑धितिं निरे॒के ||{3/7}{5.6.12.3}{7.90.3}{7.6.1.3}{836, 606, 5851}

उ॒च्छन्नु॒षसः॑ सु॒दिना᳚, अरि॒प्रा, उ॒रु ज्योति᳚र्विविदु॒र्दीध्या᳚नाः |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

गव्यं᳚ चिदू॒र्वमु॒शिजो॒ वि व᳚व्रु॒स्तेषा॒मनु॑ प्र॒दिवः॑ सस्रु॒रापः॑ ||{4/7}{5.6.12.4}{7.90.4}{7.6.1.4}{837, 606, 5852}

ते स॒त्येन॒ मन॑सा॒ दीध्या᳚नाः॒ स्वेन॑ यु॒क्तासः॒ क्रतु॑ना वहन्ति |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्}

इन्द्र॑वायू वीर॒वाहं॒ रथं᳚ वामीशा॒नयो᳚र॒भि पृक्षः॑ सचन्ते ||{5/7}{5.6.12.5}{7.90.5}{7.6.1.5}{838, 606, 5853}

ई॒शा॒नासो॒ ये दध॑ते॒ स्व᳚र्णो॒ गोभि॒रश्वे᳚भि॒र्वसु॑भि॒र्हिर᳚ण्यैः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्}

इन्द्र॑वायू सू॒रयो॒ विश्व॒मायु॒रर्व॑द्भिर्वी॒रैः पृत॑नासु सह्युः ||{6/7}{5.6.12.6}{7.90.6}{7.6.1.6}{839, 606, 5854}

अर्व᳚न्तो॒ न श्रव॑सो॒ भिक्ष॑माणा, इन्द्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्}

वा॒ज॒यन्तः॒ स्वव॑से हुवेम यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{5.6.12.7}{7.90.7}{7.6.1.7}{840, 606, 5855}

[105] कुविदंगेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ट इंद्रवायू आद्यातृतीययोर्वायुस्त्रिष्टुप् |
कु॒विद॒ङ्ग नम॑सा॒ ये वृ॒धासः॑ पु॒रा दे॒वा, अ॑नव॒द्यास॒ आस॑न् |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

ते वा॒यवे॒ मन॑वे बाधि॒तायावा᳚सयन्नु॒षसं॒ सूर्ये᳚ण ||{1/7}{5.6.13.1}{7.91.1}{7.6.2.1}{841, 607, 5856}

उ॒शन्ता᳚ दू॒ता न दभा᳚य गो॒पा मा॒सश्च॑ पा॒थः श॒रद॑श्च पू॒र्वीः |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

इन्द्र॑वायू सुष्टु॒तिर्वा᳚मिया॒ना मा᳚र्डी॒कमी᳚ट्टे सुवि॒तं च॒ नव्य᳚म् ||{2/7}{5.6.13.2}{7.91.2}{7.6.2.2}{842, 607, 5857}

पीवो᳚अन्नाँऽ रयि॒वृधः॑ सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता᳚मभि॒श्रीः |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नरः॑ स्वप॒त्यानि॑ चक्रुः ||{3/7}{5.6.13.3}{7.91.3}{7.6.2.3}{843, 607, 5858}

याव॒त्तर॑स्त॒न्वो॒३॑(ओ॒) याव॒दोजो॒ याव॒न्नर॒श्चक्ष॑सा॒ दीध्या᳚नाः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्}

शुचिं॒ सोमं᳚ शुचिपा पातम॒स्मे, इन्द्र॑वायू॒ सद॑तं ब॒र्हिरेदम् ||{4/7}{5.6.13.4}{7.91.4}{7.6.2.4}{844, 607, 5859}

नि॒यु॒वा॒ना नि॒युतः॑ स्पा॒र्हवी᳚रा॒, इन्द्र॑वायू स॒रथं᳚ यातम॒र्वाक् |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्}

इ॒दं हि वां॒ प्रभृ॑तं॒ मध्वो॒, अग्र॒मध॑ प्रीणा॒ना वि मु॑मुक्तम॒स्मे ||{5/7}{5.6.13.5}{7.91.5}{7.6.2.5}{845, 607, 5860}

या वां᳚ श॒तं नि॒युतो॒ याः स॒हस्र॒मिन्द्र॑वायू वि॒श्ववा᳚राः॒ सच᳚न्ते |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्}

आभि᳚र्यातं सुवि॒दत्रा᳚भिर॒र्वाक्‌ पा॒तं न॑रा॒ प्रति॑भृतस्य॒ मध्वः॑ ||{6/7}{5.6.13.6}{7.91.6}{7.6.2.6}{846, 607, 5861}

अर्व᳚न्तो॒ न श्रव॑सो॒ भिक्ष॑माणा, इन्द्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्}

वा॒ज॒यन्तः॒ स्वव॑से हुवेम यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{5.6.13.7}{7.91.7}{7.6.2.7}{847, 607, 5862}

[106] आवायविति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवायुर्द्वितीया चतुर्थ्योरिंद्रवायूत्रिष्टुप् |
आ वा᳚यो भूष शुचिपा॒, उप॑ नः स॒हस्रं᳚ ते नि॒युतो᳚ विश्ववार |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

उपो᳚ ते॒, अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू᳚र्व॒पेय᳚म् ||{1/5}{5.6.14.1}{7.92.1}{7.6.3.1}{848, 608, 5863}

प्र सोता᳚ जी॒रो, अ॑ध्व॒रेष्व॑स्था॒त्सोम॒मिन्द्रा᳚य वा॒यवे॒ पिब॑ध्यै |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्}

प्र यद्वां॒ मध्वो᳚, अग्रि॒यं भर᳚न्त्यध्व॒र्यवो᳚ देव॒यन्तः॒ शची᳚भिः ||{2/5}{5.6.14.2}{7.92.2}{7.6.3.2}{849, 608, 5864}

प्र याभि॒र्यासि॑ दा॒श्वांस॒मच्छा᳚ नि॒युद्भि᳚र्वायवि॒ष्टये᳚ दुरो॒णे |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

नि नो᳚ र॒यिं सु॒भोज॑सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं᳚ च॒ राधः॑ ||{3/5}{5.6.14.3}{7.92.3}{7.6.3.3}{850, 608, 5865}

ये वा॒यव॑ इन्द्र॒माद॑नास॒ आदे᳚वासो नि॒तोश॑नासो, अ॒र्यः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्}

घ्नन्तो᳚ वृ॒त्राणि॑ सू॒रिभिः॑ ष्याम सास॒ह्वांसो᳚ यु॒धा नृभि॑र॒मित्रा॑न् ||{4/5}{5.6.14.4}{7.92.4}{7.6.3.4}{851, 608, 5866}

आ नो᳚ नि॒युद्भिः॑ श॒तिनी᳚भिरध्व॒रं स॑ह॒स्रिणी᳚भि॒रुप॑ याहि य॒ज्ञम् |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

वायो᳚, अ॒स्मिन्‌ त्सव॑ने मादयस्व यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{5.6.14.5}{7.92.5}{7.6.3.5}{852, 608, 5867}

[107] शुचिंन्वित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्राग्नीत्रिष्टुप् |
शुचिं॒ नु स्तोमं॒ नव॑जातम॒द्येन्द्रा᳚ग्नी वृत्रहणा जु॒षेथा᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्}

उ॒भा हि वां᳚ सु॒हवा॒ जोह॑वीमि॒ ता वाजं᳚ स॒द्य उ॑श॒ते धेष्ठा᳚ ||{1/8}{5.6.15.1}{7.93.1}{7.6.4.1}{853, 609, 5868}

ता सा᳚न॒सी श॑वसाना॒ हि भू॒तं सा᳚कं॒वृधा॒ शव॑सा शूशु॒वांसा᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्}

क्षय᳚न्तौ रा॒यो यव॑सस्य॒ भूरेः᳚ पृ॒ङ्क्तं वाज॑स्य॒ स्थवि॑रस्य॒ घृष्वेः᳚ ||{2/8}{5.6.15.2}{7.93.2}{7.6.4.2}{854, 609, 5869}

उपो᳚ ह॒ यद्वि॒दथं᳚ वा॒जिनो॒ गुर्धी॒भिर्विप्राः॒ प्रम॑तिमि॒च्छमा᳚नाः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्}

अर्व᳚न्तो॒ न काष्ठां॒ नक्ष॑माणा, इन्द्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते ||{3/8}{5.6.15.3}{7.93.3}{7.6.4.3}{855, 609, 5870}

गी॒र्भिर्विप्रः॒ प्रम॑तिमि॒च्छमा᳚न॒ ईट्टे᳚ र॒यिं य॒शसं᳚ पूर्व॒भाज᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्}

इन्द्रा᳚ग्नी वृत्रहणा सुवज्रा॒ प्र नो॒ नव्ये᳚भिस्तिरतं दे॒ष्णैः ||{4/8}{5.6.15.4}{7.93.4}{7.6.4.4}{856, 609, 5871}

सं यन्म॒ही मि॑थ॒ती स्पर्ध॑माने तनू॒रुचा॒ शूर॑साता॒ यतै᳚ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्}

अदे᳚वयुं वि॒दथे᳚ देव॒युभिः॑ स॒त्रा ह॑तं सोम॒सुता॒ जने᳚न ||{5/8}{5.6.15.5}{7.93.5}{7.6.4.5}{857, 609, 5872}

इ॒मामु॒ षु सोम॑सुति॒मुप॑ न॒ एन्द्रा᳚ग्नी सौमन॒साय॑ यातम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्}

नू चि॒द्धि प॑रिम॒म्नाथे᳚, अ॒स्माना वां॒ शश्व॑द्भिर्ववृतीय॒ वाजैः᳚ ||{6/8}{5.6.16.1}{7.93.6}{7.6.4.6}{858, 609, 5873}

सो, अ॑ग्न ए॒ना नम॑सा॒ समि॒द्धोऽच्छा᳚ मि॒त्रं वरु॑ण॒मिन्द्रं᳚ वोचेः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्}

यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळ॒ तद᳚र्य॒मादि॑तिः शिश्रथन्तु ||{7/8}{5.6.16.2}{7.93.7}{7.6.4.7}{859, 609, 5874}

ए॒ता, अ॑ग्न आशुषा॒णास॑ इ॒ष्टीर्यु॒वोः सचा॒भ्य॑श्याम॒ वाजा॑न् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्}

मेन्द्रो᳚ नो॒ विष्णु᳚र्म॒रुतः॒ परि॑ ख्यन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{8/8}{5.6.16.3}{7.93.8}{7.6.4.8}{860, 609, 5875}

[108] इयंवामिति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्राग्नीगायत्र्यंत्यानुष्टुप् |
इ॒यं वा᳚म॒स्य मन्म॑न॒ इन्द्रा᳚ग्नी पू॒र्व्यस्तु॑तिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

अ॒भ्राद्वृ॒ष्टिरि॑वाजनि ||{1/12}{5.6.17.1}{7.94.1}{7.6.5.1}{861, 610, 5876}

शृ॒णु॒तं ज॑रि॒तुर्हव॒मिन्द्रा᳚ग्नी॒ वन॑तं॒ गिरः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

ई॒शा॒ना पि॑प्यतं॒ धियः॑ ||{2/12}{5.6.17.2}{7.94.2}{7.6.5.2}{862, 610, 5877}

मा पा᳚प॒त्वाय॑ नो न॒रेन्द्रा᳚ग्नी॒ माभिश॑स्तये |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

मा नो᳚ रीरधतं नि॒दे ||{3/12}{5.6.17.3}{7.94.3}{7.6.5.3}{863, 610, 5878}

इन्द्रे᳚, अ॒ग्ना नमो᳚ बृ॒हत्सु॑वृ॒क्तिमेर॑यामहे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

धि॒या धेना᳚, अव॒स्यवः॑ ||{4/12}{5.6.17.4}{7.94.4}{7.6.5.4}{864, 610, 5879}

ता हि शश्व᳚न्त॒ ईळ॑त इ॒त्था विप्रा᳚स ऊ॒तये᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

स॒बाधो॒ वाज॑सातये ||{5/12}{5.6.17.5}{7.94.5}{7.6.5.5}{865, 610, 5880}

ता वां᳚ गी॒र्भिर्वि॑प॒न्यवः॒ प्रय॑स्वन्तो हवामहे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

मे॒धसा᳚ता सनि॒ष्यवः॑ ||{6/12}{5.6.17.6}{7.94.6}{7.6.5.6}{866, 610, 5881}

इन्द्रा᳚ग्नी॒, अव॒सा ग॑तम॒स्मभ्यं᳚ चर्षणीसहा |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

मा नो᳚ दुः॒शंस॑ ईशत ||{7/12}{5.6.18.1}{7.94.7}{7.6.5.7}{867, 610, 5882}

मा कस्य॑ नो॒, अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒ शर्म॑ यच्छतम् ||{8/12}{5.6.18.2}{7.94.8}{7.6.5.8}{868, 610, 5883}

गोम॒द्धिर᳚ण्यव॒द्वसु॒ यद्वा॒मश्वा᳚व॒दीम॑हे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒ तद्व॑नेमहि ||{9/12}{5.6.18.3}{7.94.9}{7.6.5.9}{869, 610, 5884}

यत्सोम॒ आ सु॒ते नर॑ इन्द्रा॒ग्नी, अजो᳚हवुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

सप्ती᳚वन्ता सप॒र्यवः॑ ||{10/12}{5.6.18.4}{7.94.10}{7.6.5.10}{870, 610, 5885}

उ॒क्थेभि᳚र्वृत्र॒हन्त॑मा॒ या म᳚न्दा॒ना चि॒दा गि॒रा |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

आ॒ङ्गू॒षैरा॒विवा᳚सतः ||{11/12}{5.6.18.5}{7.94.11}{7.6.5.11}{871, 610, 5886}

ताविद्दुः॒शंसं॒ मर्त्यं॒ दुर्वि॑द्वांसं रक्ष॒स्विन᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | अनुष्टुप्}

आ॒भो॒गं हन्म॑ना हतमुद॒धिं हन्म॑ना हतम् ||{12/12}{5.6.18.6}{7.94.12}{7.6.5.12}{872, 610, 5887}

[109] प्रक्षोदसेति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सरस्वतीतृतीयायाः सरस्वांस्त्रिष्टुप् |
प्र क्षोद॑सा॒ धाय॑सा सस्र ए॒षा सर॑स्वती ध॒रुण॒माय॑सी॒ पूः |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

प्र॒बाब॑धाना र॒थ्ये᳚व याति॒ विश्वा᳚, अ॒पो म॑हि॒ना सिन्धु॑र॒न्याः ||{1/6}{5.6.19.1}{7.95.1}{7.6.6.1}{873, 611, 5888}

एका᳚चेत॒त्‌ सर॑स्वती न॒दीनां॒ शुचि᳚र्य॒ती गि॒रिभ्य॒ आ स॑मु॒द्रात् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

रा॒यश्चेत᳚न्ती॒ भुव॑नस्य॒ भूरे᳚र्घृ॒तं पयो᳚ दुदुहे॒ नाहु॑षाय ||{2/6}{5.6.19.2}{7.95.2}{7.6.6.2}{874, 611, 5889}

स वा᳚वृधे॒ नर्यो॒ योष॑णासु॒ वृषा॒ शिशु᳚र्वृष॒भो य॒ज्ञिया᳚सु |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | त्रिष्टुप्}

स वा॒जिनं᳚ म॒घव॑द्भ्यो दधाति॒ वि सा॒तये᳚ त॒न्वं᳚ मामृजीत ||{3/6}{5.6.19.3}{7.95.3}{7.6.6.3}{875, 611, 5890}

उ॒त स्या नः॒ सर॑स्वती जुषा॒णोप॑ श्रवत्‌ सु॒भगा᳚ य॒ज्णे, अ॒स्मिन् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

मि॒तज्ञु॑भिर्नम॒स्यै᳚रिया॒ना रा॒या यु॒जा चि॒दुत्त॑रा॒ सखि॑भ्यः ||{4/6}{5.6.19.4}{7.95.4}{7.6.6.4}{876, 611, 5891}

इ॒मा जुह्वा᳚ना यु॒ष्मदा नमो᳚भिः॒ प्रति॒ स्तोमं᳚ सरस्वति जुषस्व |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

तव॒ शर्म᳚न्‌ प्रि॒यत॑मे॒ दधा᳚ना॒, उप॑ स्थेयाम शर॒णं न वृ॒क्षम् ||{5/6}{5.6.19.5}{7.95.5}{7.6.6.5}{877, 611, 5892}

अ॒यमु॑ ते सरस्वति॒ वसि॑ष्ठो॒ द्वारा᳚वृ॒तस्य॑ सुभगे॒ व्या᳚वः |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

वर्ध॑ शुभ्रे स्तुव॒ते रा᳚सि॒ वाजा᳚न् यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{5.6.19.6}{7.95.6}{7.6.6.6}{878, 611, 5893}

[110] बृहदुगायिषइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सरस्वती अंत्यानांतिसृणांसरस्वान् आद्याबृहती द्वितीयासतो बृहती तृतीयाप्रस्तारपंक्तिः अंत्यास्तिस्रोगायत्र्यः |
बृ॒हदु॑ गायिषे॒ वचो᳚ऽसु॒र्या᳚ न॒दीना᳚म् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | बृहती}

सर॑स्वती॒मिन्म॑हया सुवृ॒क्तिभिः॒ स्तोमै᳚र्वसिष्ठ॒ रोद॑सी ||{1/6}{5.6.20.1}{7.96.1}{7.6.7.1}{879, 612, 5894}

उ॒भे यत्ते᳚ महि॒ना शु॑भ्रे॒, अन्ध॑सी, अधिक्षि॒यन्ति॑ पू॒रवः॑ |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | सतो बृहती}

सा नो᳚ बोध्यवि॒त्री म॒रुत्स॑खा॒ चोद॒ राधो᳚ म॒घोना᳚म् ||{2/6}{5.6.20.2}{7.96.2}{7.6.7.2}{880, 612, 5895}

भ॒द्रमिद्‌ भ॒द्रा कृ॑णव॒त्‌ सर॑स्व॒त्यक॑वारी चेतति वा॒जिनी᳚वती |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | प्रस्तारपङ्क्तिः}

गृ॒णा॒ना ज॑मदग्नि॒वत् स्तु॑वा॒ना च॑ वसिष्ठ॒वत् ||{3/6}{5.6.20.3}{7.96.3}{7.6.7.3}{881, 612, 5896}

ज॒नी॒यन्तो॒ न्वग्र॑वः पुत्री॒यन्तः॑ सु॒दान॑वः |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री}

सर॑स्वन्तं हवामहे ||{4/6}{5.6.20.4}{7.96.4}{7.6.7.4}{882, 612, 5897}

ये ते᳚ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री}

तेभि᳚र्नोऽवि॒ता भ॑व ||{5/6}{5.6.20.5}{7.96.5}{7.6.7.5}{883, 612, 5898}

पी॒पि॒वांसं॒ सर॑स्वतः॒ स्तनं॒ यो वि॒श्वद॑र्शतः |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री}

भ॒क्षी॒महि॑ प्र॒जामिष᳚म् ||{6/6}{5.6.20.6}{7.96.6}{7.6.7.6}{884, 612, 5899}

[111] यज्ञेदिवइति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोबृहस्पतिः आद्यायाइंद्रः तृतीयानवम्योरिंद्राब्रह्मणस्पती अंत्यायाइंद्राबृहस्पतीत्रिष्टुप् |
य॒ज्ञे दि॒वो नृ॒षद॑ने पृथि॒व्या नरो॒ यत्र॑ देव॒यवो॒ मद᳚न्ति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

इन्द्रा᳚य॒ यत्र॒ सव॑नानि सु॒न्वे गम॒न्मदा᳚य प्रथ॒मं वय॑श्च ||{1/10}{5.6.21.1}{7.97.1}{7.6.8.1}{885, 613, 5900}

आ दैव्या᳚ वृणीम॒हेऽवां᳚सि॒ बृह॒स्पति᳚र्नो मह॒ आ स॑खायः |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्}

यथा॒ भवे᳚म मी॒ळ्हुषे॒, अना᳚गा॒ यो नो᳚ दा॒ता प॑रा॒वतः॑ पि॒तेव॑ ||{2/10}{5.6.21.2}{7.97.2}{7.6.8.2}{886, 613, 5901}

तमु॒ ज्येष्ठं॒ नम॑सा ह॒विर्भिः॑ सु॒शेवं॒ ब्रह्म॑ण॒स्पतिं᳚ गृणीषे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राब्रह्मणस्पती | त्रिष्टुप्}

इन्द्रं॒ श्लोको॒ महि॒ दैव्यः॑ सिषक्तु॒ यो ब्रह्म॑णो दे॒वकृ॑तस्य॒ राजा᳚ ||{3/10}{5.6.21.3}{7.97.3}{7.6.8.3}{887, 613, 5902}

स आ नो॒ योनिं᳚ सदतु॒ प्रेष्ठो॒ बृह॒स्पति᳚र्वि॒श्ववा᳚रो॒ यो, अस्ति॑ |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्}

कामो᳚ रा॒यः सु॒वीर्य॑स्य॒ तं दा॒त्पर्ष᳚न्नो॒, अति॑ स॒श्चतो॒, अरि॑ष्टान् ||{4/10}{5.6.21.4}{7.97.4}{7.6.8.4}{888, 613, 5903}

तमा नो᳚, अ॒र्कम॒मृता᳚य॒ जुष्ट॑मि॒मे धा᳚सुर॒मृता᳚सः पुरा॒जाः |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्}

शुचि॑क्रन्दं यज॒तं प॒स्त्या᳚नां॒ बृह॒स्पति॑मन॒र्वाणं᳚ हुवेम ||{5/10}{5.6.21.5}{7.97.5}{7.6.8.5}{889, 613, 5904}

तं श॒ग्मासो᳚, अरु॒षासो॒, अश्वा॒ बृह॒स्पतिं᳚ सह॒वाहो᳚ वहन्ति |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्}

सह॑श्चि॒द्यस्य॒ नील॑वत्स॒धस्थं॒ नभो॒ न रू॒पम॑रु॒षं वसा᳚नाः ||{6/10}{5.6.22.1}{7.97.6}{7.6.8.6}{890, 613, 5905}

स हि शुचिः॑ श॒तप॑त्रः॒ स शु॒न्ध्युर्हिर᳚ण्यवाशीरिषि॒रः स्व॒र्षाः |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिः॒ स स्वा᳚वे॒श ऋ॒ष्वः पु॒रू सखि॑भ्य आसु॒तिं करि॑ष्ठः ||{7/10}{5.6.22.2}{7.97.7}{7.6.8.7}{891, 613, 5906}

दे॒वी दे॒वस्य॒ रोद॑सी॒ जनि॑त्री॒ बृह॒स्पतिं᳚ वावृधतुर्महि॒त्वा |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्}

द॒क्षाय्या᳚य दक्षता सखायः॒ कर॒द्ब्रह्म॑णे सु॒तरा᳚ सुगा॒धा ||{8/10}{5.6.22.3}{7.97.8}{7.6.8.8}{892, 613, 5907}

इ॒यं वां᳚ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेन्द्रा᳚य व॒ज्रिणे᳚, अकारि |{मैत्रावरुणिर्वसिष्ठः | इन्द्राब्रह्मणस्पती | त्रिष्टुप्}

अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा᳚तीः ||{9/10}{5.6.22.4}{7.97.9}{7.6.8.9}{893, 613, 5908}

बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो᳚ दि॒व्यस्ये᳚शाथे, उ॒त पार्थि॑वस्य |{मैत्रावरुणिर्वसिष्ठः | इंद्राबृहस्पती | त्रिष्टुप्}

ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये᳚ चिद्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{10/10}{5.6.22.5}{7.97.10}{7.6.8.10}{894, 613, 5909}

[112] अध्वर्यवइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोंत्याया इंद्राबृहस्पतीत्रिष्टुप् |
अध्व᳚र्यवोऽरु॒णं दु॒ग्धमं॒शुं जु॒होत॑न वृष॒भाय॑ क्षिती॒नाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

गौ॒राद्वेदी᳚याँ, अव॒पान॒मिन्द्रो᳚ वि॒श्वाहेद्या᳚ति सु॒तसो᳚ममि॒च्छन् ||{1/7}{5.6.23.1}{7.98.1}{7.6.9.1}{895, 614, 5910}

यद्द॑धि॒षे प्र॒दिवि॒ चार्वन्नं᳚ दि॒वेदि॑वे पी॒तिमिद॑स्य वक्षि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

उ॒त हृ॒दोत मन॑सा जुषा॒ण उ॒शन्नि᳚न्द्र॒ प्रस्थि॑तान्‌ पाहि॒ सोमा॑न् ||{2/7}{5.6.23.2}{7.98.2}{7.6.9.2}{896, 614, 5911}

ज॒ज्ञा॒नः सोमं॒ सह॑से पपाथ॒ प्र ते᳚ मा॒ता म॑हि॒मान॑मुवाच |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

एन्द्र॑ पप्राथो॒र्व१॑(अ॒)न्तरि॑क्षं यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ||{3/7}{5.6.23.3}{7.98.3}{7.6.9.3}{897, 614, 5912}

यद्यो॒धया᳚ मह॒तो मन्य॑माना॒न्‌ त्साक्षा᳚म॒ तान्‌ बा॒हुभिः॒ शाश॑दानान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

यद्वा॒ नृभि॒र्वृत॑ इन्द्राभि॒युध्या॒स्तं त्वया॒जिं सौ᳚श्रव॒सं ज॑येम ||{4/7}{5.6.23.4}{7.98.4}{7.6.9.4}{898, 614, 5913}

प्रेन्द्र॑स्य वोचं प्रथ॒मा कृ॒तानि॒ प्र नूत॑ना म॒घवा॒ या च॒कार॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

य॒देददे᳚वी॒रस॑हिष्ट मा॒या, अथा᳚भव॒त्केव॑लः॒ सोमो᳚, अस्य ||{5/7}{5.6.23.5}{7.98.5}{7.6.9.5}{899, 614, 5914}

तवे॒दं विश्व॑म॒भितः॑ पश॒व्य१॑(अं॒) यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

गवा᳚मसि॒ गोप॑ति॒रेक॑ इन्द्र भक्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ ||{6/7}{5.6.23.6}{7.98.6}{7.6.9.6}{900, 614, 5915}

बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो᳚ दि॒व्यस्ये᳚शाथे, उ॒त पार्थि॑वस्य |{मैत्रावरुणिर्वसिष्ठः | इंद्राबृहस्पती | त्रिष्टुप्}

ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये᳚ चिद्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{5.6.23.7}{7.98.7}{7.6.9.7}{901, 614, 5916}

[113] परोमात्रयेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्टोविष्णुः उरुंयज्ञायेतितिसृणामिंद्राविष्णूत्रिष्टुप् |
प॒रो मात्र॑या त॒न्वा᳚ वृधान॒ न ते᳚ महि॒त्वमन्व॑श्नुवन्ति |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

उ॒भे ते᳚ विद्म॒ रज॑सी पृथि॒व्या विष्णो᳚ देव॒ त्वं प॑र॒मस्य॑ वित्से ||{1/7}{5.6.24.1}{7.99.1}{7.6.10.1}{902, 615, 5917}

न ते᳚ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मन्त॑माप |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

उद॑स्तभ्ना॒ नाक॑मृ॒ष्वं बृ॒हन्तं᳚ दा॒धर्थ॒ प्राचीं᳚ क॒कुभं᳚ पृथि॒व्याः ||{2/7}{5.6.24.2}{7.99.2}{7.6.10.2}{903, 615, 5918}

इरा᳚वती धेनु॒मती॒ हि भू॒तं सू᳚यव॒सिनी॒ मनु॑षे दश॒स्या |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

व्य॑स्तभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो᳚ म॒यूखैः᳚ ||{3/7}{5.6.24.3}{7.99.3}{7.6.10.3}{904, 615, 5919}

उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नय᳚न्ता॒ सूर्य॑मु॒षास॑म॒ग्निम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्}

दास॑स्य चिद्‌ वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु᳚र्नरा पृत॒नाज्ये᳚षु ||{4/7}{5.6.24.4}{7.99.4}{7.6.10.4}{905, 615, 5920}

इन्द्रा᳚विष्णू दृंहि॒ताः शम्ब॑रस्य॒ नव॒ पुरो᳚ नव॒तिं च॑ श्नथिष्टम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्}

श॒तं व॒र्चिनः॑ स॒हस्रं᳚ च सा॒कं ह॒थो, अ॑प्र॒त्यसु॑रस्य वी॒रान् ||{5/7}{5.6.24.5}{7.99.5}{7.6.10.5}{906, 615, 5921}

इ॒यं म॑नी॒षा बृ॑ह॒ती बृ॒हन्तो᳚रुक्र॒मा त॒वसा᳚ व॒र्धय᳚न्ती |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्}

र॒रे वां॒ स्तोमं᳚ वि॒दथे᳚षु विष्णो॒ पिन्व॑त॒मिषो᳚ वृ॒जने᳚ष्विन्द्र ||{6/7}{5.6.24.6}{7.99.6}{7.6.10.6}{907, 615, 5922}

वष॑ट्ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे᳚ जुषस्व शिपिविष्ट ह॒व्यम् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

वर्ध᳚न्तु त्वा सुष्टु॒तयो॒ गिरो᳚ मे यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{5.6.24.7}{7.99.7}{7.6.10.7}{908, 615, 5923}

[114] नूमर्तइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविष्णुस्त्रिष्टुप् |
नू मर्तो᳚ दयते सनि॒ष्यन् यो विष्ण॑व उरुगा॒याय॒ दाश॑त् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

प्र यः स॒त्राचा॒ मन॑सा॒ यजा᳚त ए॒ताव᳚न्तं॒ नर्य॑मा॒विवा᳚सात् ||{1/7}{5.6.25.1}{7.100.1}{7.6.11.1}{909, 616, 5924}

त्वं वि॑ष्णो सुम॒तिं वि॒श्वज᳚न्या॒मप्र॑युतामेवयावो म॒तिं दाः᳚ |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

पर्चो॒ यथा᳚ नः सुवि॒तस्य॒ भूरे॒रश्वा᳚वतः पुरुश्च॒न्द्रस्य॑ रा॒यः ||{2/7}{5.6.25.2}{7.100.2}{7.6.11.2}{910, 616, 5925}

त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒तां वि च॑क्रमे श॒तर्च॑सं महि॒त्वा |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

प्र विष्णु॑रस्तु त॒वस॒स्तवी᳚यान् त्वे॒षं ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ||{3/7}{5.6.25.3}{7.100.3}{7.6.11.3}{911, 616, 5926}

वि च॑क्रमे पृथि॒वीमे॒ष ए॒तां क्षेत्रा᳚य॒ विष्णु॒र्मनु॑षे दश॒स्यन् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

ध्रु॒वासो᳚, अस्य की॒रयो॒ जना᳚स उरुक्षि॒तिं सु॒जनि॑मा चकार ||{4/7}{5.6.25.4}{7.100.4}{7.6.11.4}{912, 616, 5927}

प्र तत्ते᳚, अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शं᳚सामि व॒युना᳚नि वि॒द्वान् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

तं त्वा᳚ गृणामि त॒वस॒मत᳚व्या॒न् क्षय᳚न्तम॒स्य रज॑सः परा॒के ||{5/7}{5.6.25.5}{7.100.5}{7.6.11.5}{913, 616, 5928}

किमित्ते᳚ विष्णो परि॒चक्ष्यं᳚ भू॒त् प्र यद्‌ व॑व॒क्षे शि॑पिवि॒ष्टो, अ॑स्मि |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

मा वर्पो᳚, अ॒स्मदप॑ गूह ए॒तद्‌ यद॒न्यरू᳚पः समि॒थे ब॒भूथ॑ ||{6/7}{5.6.25.6}{7.100.6}{7.6.11.6}{914, 616, 5929}

वष॑ट्ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे᳚ जुषस्व शिपिविष्ट ह॒व्यम् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

वर्ध᳚न्तु त्वा सुष्टु॒तयो॒ गिरो᳚ मे यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{5.6.25.7}{7.100.7}{7.6.11.7}{915, 616, 5930}

[115] तिस्रोवाचइति षडृचस्य सूक्तस्याग्नेयः कुमारः पर्जन्यस्त्रिष्टुप् |( तिस्रोवाचः पर्जन्यायेतिसूक्तयोर्वृष्टिकामोवसिष्ठः पाक्षिकः) |
ति॒स्रो वाचः॒ प्र व॑द॒ ज्योति॑रग्रा॒ या, ए॒तद्दु॒ह्रे म॑धुदो॒घमूधः॑ |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्}

स व॒त्सं कृ॒ण्वन्‌ गर्भ॒मोष॑धीनां स॒द्यो जा॒तो वृ॑ष॒भो रो᳚रवीति ||{1/6}{5.7.1.1}{7.101.1}{7.6.12.1}{916, 617, 5931}

यो वर्ध॑न॒ ओष॑धीनां॒ यो, अ॒पां यो विश्व॑स्य॒ जग॑तो दे॒व ईशे᳚ |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्}

स त्रि॒धातु॑ शर॒णं शर्म॑ यंसत् त्रि॒वर्तु॒ ज्योतिः॑ स्वभि॒ष्ट्य१॑(अ॒)स्मे ||{2/6}{5.7.1.2}{7.101.2}{7.6.12.2}{917, 617, 5932}

स्त॒रीरु॑ त्व॒द्‌ भव॑ति॒ सूत॑ उ त्वद्‌ यथाव॒शं त॒न्वं᳚ चक्र ए॒षः |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्}

पि॒तुः पयः॒ प्रति॑ गृभ्णाति मा॒ता तेन॑ पि॒ता व॑र्धते॒ तेन॑ पु॒त्रः ||{3/6}{5.7.1.3}{7.101.3}{7.6.12.3}{918, 617, 5933}

यस्मि॒न्‌ विश्वा᳚नि॒ भुव॑नानि त॒स्थुस्ति॒स्रो द्याव॑स्त्रे॒धा स॒स्रुरापः॑ |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्}

त्रयः॒ कोशा᳚स उप॒सेच॑नासो॒ मध्वः॑ श्चोतन्त्य॒भितो᳚ विर॒प्शम् ||{4/6}{5.7.1.4}{7.101.4}{7.6.12.4}{919, 617, 5934}

इ॒दं वचः॑ प॒र्जन्या᳚य स्व॒राजे᳚ हृ॒दो, अ॒स्त्वन्त॑रं॒ तज्जु॑जोषत् |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्}

म॒यो॒भुवो᳚ वृ॒ष्टयः॑ सन्त्व॒स्मे सु॑पिप्प॒ला, ओष॑धीर्दे॒वगो᳚पाः ||{5/6}{5.7.1.5}{7.101.5}{7.6.12.5}{920, 617, 5935}

स रे᳚तो॒धा वृ॑ष॒भः शश्व॑तीनां॒ तस्मि᳚न्ना॒त्मा जग॑तस्त॒स्थुष॑श्च |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्}

तन्म॑ ऋतं पातु श॒तशा᳚रदय यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{5.7.1.6}{7.101.6}{7.6.12.6}{921, 617, 5936}

[116] पर्जन्यायेति तृचस्य सूक्तस्याग्नेयःकुमारः पर्जन्यो गायत्री |
प॒र्जन्या᳚य॒ प्र गा᳚यत दि॒वस्पु॒त्राय॑ मी॒ळ्हुषे᳚ |{आग्नेयः कुमारः | पर्जन्यः | गायत्री}

स नो॒ यव॑समिच्छतु ||{1/3}{5.7.2.1}{7.102.1}{7.6.13.1}{922, 618, 5937}

यो गर्भ॒मोष॑धीनां॒ गवां᳚ कृ॒णोत्यर्व॑ताम् |{आग्नेयः कुमारः | पर्जन्यः | गायत्री}

प॒र्जन्यः॑ पुरु॒षीणा᳚म् ||{2/3}{5.7.2.2}{7.102.2}{7.6.13.2}{923, 618, 5938}

तस्मा॒, इदा॒स्ये᳚ ह॒विर्जु॒होता॒ मधु॑मत्तमम् |{आग्नेयः कुमारः | पर्जन्यः | गायत्री}

इळां᳚ नः सं॒यतं᳚ करत् ||{3/3}{5.7.2.3}{7.102.3}{7.6.13.3}{924, 618, 5939}

[117] संवत्सरमिति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः पर्जन्यस्तुतिमंडूकस्त्रिष्टुबाद्यानुष्टुप् |
सं॒व॒त्स॒रं श॑शया॒ना ब्रा᳚ह्म॒णा व्र॑तचा॒रिणः॑ |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | अनुष्टुप्}

वाचं᳚ प॒र्जन्य॑जिन्‌ वितां॒ प्र म॒ण्डूका᳚, अवादिषुः ||{1/10}{5.7.3.1}{7.103.1}{7.6.14.1}{925, 619, 5940}

दि॒व्या, आपो᳚, अ॒भि यदे᳚न॒माय॒न्दृतिं॒ न शुष्कं᳚ सर॒सी शया᳚नम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्}

गवा॒मह॒ न मा॒युर्व॒त्सिनी᳚नां म॒ण्डूका᳚नां व॒ग्नुरत्रा॒ समे᳚ति ||{2/10}{5.7.3.2}{7.103.2}{7.6.14.2}{926, 619, 5941}

यदी᳚मेनाँ, उश॒तो, अ॒भ्यव॑र्षीत्तृ॒ष्याव॑तः प्रा॒वृष्याग॑तायाम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्}

अ॒ख्ख॒ली॒कृत्या᳚ पि॒तरं॒ न पु॒त्रो, अ॒न्यो, अ॒न्यमुप॒ वद᳚न्तमेति ||{3/10}{5.7.3.3}{7.103.3}{7.6.14.3}{927, 619, 5942}

अ॒न्यो, अ॒न्यमनु॑ गृभ्णात्येनोर॒पां प्र॑स॒र्गे यदम᳚न्दिषाताम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्}

म॒ण्डूको॒ यद॒भिवृ॑ष्टः॒ कनि॑ष्क॒न्‌ पृश्निः॑ सम्पृ॒ङ्क्ते हरि॑तेन॒ वाच᳚म् ||{4/10}{5.7.3.4}{7.103.4}{7.6.14.4}{928, 619, 5943}

यदे᳚षाम॒न्यो, अ॒न्यस्य॒ वाचं᳚ शा॒क्तस्ये᳚व॒ वद॑ति॒ शिक्ष॑माणः |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्}

सर्वं॒ तदे᳚षां स॒मृधे᳚व॒ पर्व॒ यत्सु॒वाचो॒ वद॑थ॒नाध्य॒प्सु ||{5/10}{5.7.3.5}{7.103.5}{7.6.14.5}{929, 619, 5944}

गोमा᳚यु॒रेको᳚, अ॒जमा᳚यु॒रेकः॒ पृश्नि॒रेको॒ हरि॑त॒ एक॑ एषाम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्}

स॒मा॒नं नाम॒ बिभ्र॑तो॒ विरू᳚पाः पुरु॒त्रा वाचं᳚ पिपिशु॒र्वद᳚न्तः ||{6/10}{5.7.4.1}{7.103.6}{7.6.14.6}{930, 619, 5945}

ब्रा॒ह्म॒णासो᳚, अतिरा॒त्रे न सोमे॒ सरो॒ न पू॒र्णम॒भितो॒ वद᳚न्तः |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्}

सं॒व॒त्स॒रस्य॒ तदहः॒ परि॑ ष्ठ॒ यन्म॑ण्डूकाः प्रावृ॒षीणं᳚ ब॒भूव॑ ||{7/10}{5.7.4.2}{7.103.7}{7.6.14.7}{931, 619, 5946}

ब्रा॒ह्म॒णासः॑ सो॒मिनो॒ वाच॑मक्रत॒ ब्रह्म॑ कृ॒ण्वन्तः॑ परिवत्स॒रीण᳚म् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्}

अ॒ध्व॒र्यवो᳚ घ॒र्मिणः॑ सिष्विदा॒ना, आ॒विर्भ॑वन्ति॒ गुह्या॒ न के चि॑त् ||{8/10}{5.7.4.3}{7.103.8}{7.6.14.8}{932, 619, 5947}

दे॒वहि॑तिं जुगुपुर्द्वाद॒शस्य॑ ऋ॒तुं नरो॒ न प्र मि॑नन्त्ये॒ते |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्}

सं॒व॒त्स॒रे प्रा॒वृष्याग॑तायां त॒प्ता घ॒र्मा, अ॑श्नुवते विस॒र्गम् ||{9/10}{5.7.4.4}{7.103.9}{7.6.14.9}{933, 619, 5948}

गोमा᳚युरदाद॒जमा᳚युरदा॒त्‌ पृश्नि॑रदा॒द्धरि॑तो नो॒ वसू᳚नि |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्}

गवां᳚ म॒ण्डूका॒ दद॑तः श॒तानि॑ सहस्रसा॒वे प्र ति॑रन्त॒ आयुः॑ ||{10/10}{5.7.4.5}{7.103.10}{7.6.14.10}{934, 619, 5949}

[118] इंद्रासोमेति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रासोमौ अष्टमीषोडश्येकोनविंशी विंश्येकविंशी द्वाविंशी चतुर्विंशीनामिंद्रः नवमी द्वादशी त्रयोदशीनांसोमः दशमीचतुर्दश्योरग्निः एकादश्या विश्वेदेवाः सप्तदश्याग्रावाणः अष्टादश्यामरुतः त्रयोविंश्यावसिष्ठाशीः पृथिव्यंतरिक्षाणि आद्याः षडष्टादशी द्वाविंशी त्रयोविंश्योजगत्योंत्यानुष्टुप्‌ शिष्टास्त्रिष्टुभः। (अस्मिन्सूक्ते रक्षोघ्नत्वंगुणः सर्वासांदेवतानांवक्तव्यः) |
इन्द्रा᳚सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य॑र्पयतं वृषणा तमो॒वृधः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती}

परा᳚ शृणीतम॒चितो॒ न्यो᳚षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्रिणः॑ ||{1/25}{5.7.5.1}{7.104.1}{7.6.15.1}{935, 620, 5950}

इन्द्रा᳚सोमा॒ सम॒घशं᳚सम॒भ्य१॑(अ॒)घं तपु᳚र्ययस्तु च॒रुर॑ग्नि॒वाँ, इ॑व |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती}

ब्र॒ह्म॒द्विषे᳚ क्र॒व्यादे᳚ घो॒रच॑क्षसे॒ द्वेषो᳚ धत्तमनवा॒यं कि॑मी॒दिने᳚ ||{2/25}{5.7.5.2}{7.104.2}{7.6.15.2}{936, 620, 5951}

इन्द्रा᳚सोमा दु॒ष्कृतो᳚ व॒व्रे, अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती}

यथा॒ नातः॒ पुन॒रेक॑श्च॒नोदय॒त्तद्वा᳚मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ||{3/25}{5.7.5.3}{7.104.3}{7.6.15.3}{937, 620, 5952}

इन्द्रा᳚सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या, अ॒घशं᳚साय॒ तर्ह॑णम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती}

उत्त॑क्षतं स्व॒र्य१॑(अं॒) पर्व॑तेभ्यो॒ येन॒ रक्षो᳚ वावृधा॒नं नि॒जूर्व॑थः ||{4/25}{5.7.5.4}{7.104.4}{7.6.15.4}{938, 620, 5953}

इन्द्रा᳚सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि᳚र्यु॒वमश्म॑हन्मभिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती}

तपु᳚र्वधेभिर॒जरे᳚भिर॒त्रिणो॒ नि पर्शा᳚ने विध्यतं॒ यन्तु॑ निस्व॒रम् ||{5/25}{5.7.5.5}{7.104.5}{7.6.15.5}{939, 620, 5954}

इन्द्रा᳚सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे᳚व वा॒जिना᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती}

यां वां॒ होत्रां᳚ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा᳚णि नृ॒पती᳚व जिन्वतम् ||{6/25}{5.7.6.1}{7.104.6}{7.6.15.6}{940, 620, 5955}

प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै᳚र्ह॒तं द्रु॒हो र॒क्षसो᳚ भङ्गु॒राव॑तः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती}

इन्द्रा᳚सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो नः॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हा ||{7/25}{5.7.6.2}{7.104.7}{7.6.15.7}{941, 620, 5956}

यो मा॒ पाके᳚न॒ मन॑सा॒ चर᳚न्तमभि॒चष्टे॒, अनृ॑तेभि॒र्वचो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

आप॑ इव का॒शिना॒ संगृ॑भीता॒, अस᳚न्न॒स्त्वास॑त इन्द्र व॒क्ता ||{8/25}{5.7.6.3}{7.104.8}{7.6.15.8}{942, 620, 5957}

ये पा᳚कशं॒सं वि॒हर᳚न्त॒ एवै॒र्ये वा᳚ भ॒द्रं दू॒षय᳚न्ति स्व॒धाभिः॑ |{मैत्रावरुणिर्वसिष्ठः | सोमः | त्रिष्टुप्}

अह॑ये वा॒ तान्‌ प्र॒ददा᳚तु॒ सोम॒ आ वा᳚ दधातु॒ निरृ॑तेरु॒पस्थे᳚ ||{9/25}{5.7.6.4}{7.104.9}{7.6.15.9}{943, 620, 5958}

यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो, अ॑ग्ने॒ यो, अश्वा᳚नां॒ यो गवां॒ यस्त॒नूना᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

रि॒पुः स्ते॒नः स्ते᳚य॒कृद्द॒भ्रमे᳚तु॒ नि ष ही᳚यतां त॒न्वा॒३॑(आ॒) तना᳚ च ||{10/25}{5.7.6.5}{7.104.10}{7.6.15.10}{944, 620, 5959}

प॒रः सो, अ॑स्तु त॒न्वा॒३॑(आ॒) तना᳚ च ति॒स्रः पृ॑थि॒वीर॒धो, अ॑स्तु॒ विश्वाः᳚ |{मैत्रावरुणिर्वसिष्ठः | देवाः | त्रिष्टुप्}

प्रति॑ शुष्यतु॒ यशो᳚, अस्य देवा॒ यो नो॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्त᳚म् ||{11/25}{5.7.7.1}{7.104.11}{7.6.15.11}{945, 620, 5960}

सु॒वि॒ज्ञा॒नं चि॑कि॒तुषे॒ जना᳚य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते |{मैत्रावरुणिर्वसिष्ठः | सोमः | त्रिष्टुप्}

तयो॒र्यत्स॒त्यं य॑त॒रदृजी᳚य॒स्तदित्सोमो᳚ऽवति॒ हन्त्यास॑त् ||{12/25}{5.7.7.2}{7.104.12}{7.6.15.12}{946, 620, 5961}

न वा, उ॒ सोमो᳚ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं᳚ मिथु॒या धा॒रय᳚न्तम् |{मैत्रावरुणिर्वसिष्ठः | सोमः | त्रिष्टुप्}

हन्ति॒ रक्षो॒ हन्त्यास॒द्वद᳚न्तमु॒भाविन्द्र॑स्य॒ प्रसि॑तौ शयाते ||{13/25}{5.7.7.3}{7.104.13}{7.6.15.13}{947, 620, 5962}

यदि॑ वा॒हमनृ॑तदेव॒ आस॒ मोघं᳚ वा दे॒वाँ, अ॑प्यू॒हे, अ॑ग्ने |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

किम॒स्मभ्यं᳚ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निरृ॒थं स॑चन्ताम् ||{14/25}{5.7.7.4}{7.104.14}{7.6.15.14}{948, 620, 5963}

अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒, अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पूरु॑षस्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोहणी | त्रिष्टुप्}

अधा॒ स वी॒रैर्द॒शभि॒र्वि यू᳚या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ||{15/25}{5.7.7.5}{7.104.15}{7.6.15.15}{949, 620, 5964}

यो माया᳚तुं॒ यातु॑धा॒नेत्याह॒ यो वा᳚ र॒क्षाः शुचि॑र॒स्मीत्याह॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒स्तं ह᳚न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ||{16/25}{5.7.8.1}{7.104.16}{7.6.15.16}{950, 620, 5965}

प्र या जिगा᳚ति ख॒र्गले᳚व॒ नक्त॒मप॑ द्रु॒हा त॒न्व१॑(अं॒) गूह॑माना |{मैत्रावरुणिर्वसिष्ठः | ग्रावाणः | त्रिष्टुप्}

व॒व्राँ, अ॑न॒न्ताँ, अव॒ सा प॑दीष्ट॒ ग्रावा᳚णो घ्नन्तु र॒क्षस॑ उप॒ब्दैः ||{17/25}{5.7.8.2}{7.104.17}{7.6.15.17}{951, 620, 5966}

वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि१॑(इ॒)च्छत॑ गृभा॒यत॑ र॒क्षसः॒ सं पि॑नष्टन |{मैत्रावरुणिर्वसिष्ठः | मरुतः | जगती}

वयो॒ ये भू॒त्वी प॒तय᳚न्ति न॒क्तभि॒र्ये वा॒ रिपो᳚ दधि॒रे दे॒वे, अ॑ध्व॒रे ||{18/25}{5.7.8.3}{7.104.18}{7.6.15.18}{952, 620, 5967}

प्र व॑र्तय दि॒वो, अश्मा᳚नमिन्द्र॒ सोम॑शितं मघव॒न्‌ त्सं शि॑शाधि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

प्राक्ता॒दपा᳚क्तादध॒रादुद॑क्ताद॒भि ज॑हि र॒क्षसः॒ पर्व॑तेन ||{19/25}{5.7.8.4}{7.104.19}{7.6.15.19}{953, 620, 5968}

ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया᳚तव॒ इन्द्रं᳚ दिप्सन्ति दि॒प्सवोऽदा᳚भ्यम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

शिशी᳚ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं᳚ यातु॒मद्भ्यः॑ ||{20/25}{5.7.8.5}{7.104.20}{7.6.15.20}{954, 620, 5969}

इन्द्रो᳚ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी᳚नाम॒भ्या॒३॑(आ॒)विवा᳚सताम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | जगती}

अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे᳚व भि॒न्दन्‌ त्स॒त ए᳚ति र॒क्षसः॑ ||{21/25}{5.7.9.1}{7.104.21}{7.6.15.21}{955, 620, 5970}

उलू᳚कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया᳚तुमु॒त कोक॑यातुम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

सु॒प॒र्णया᳚तुमु॒त गृध्र॑यातुं दृ॒षदे᳚व॒ प्र मृ॑ण॒ रक्ष॑ इन्द्र ||{22/25}{5.7.9.2}{7.104.22}{7.6.15.22}{956, 620, 5971}

मा नो॒ रक्षो᳚, अ॒भि न॑ड्यातु॒माव॑ता॒मपो᳚च्छतु मिथु॒ना या कि॑मी॒दिना᳚ |{मैत्रावरुणिर्वसिष्ठः | १/२:वशिष्ठशीः २/२:पृथिव्यंतरिक्षाणि | जगती}

पृ॒थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा᳚त्व॒स्मान् ||{23/25}{5.7.9.3}{7.104.23}{7.6.15.23}{957, 620, 5972}

इन्द्र॑ ज॒हि पुमां᳚सं यातु॒धान॑मु॒त स्त्रियं᳚ मा॒यया॒ शाश॑दानाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

विग्री᳚वासो॒ मूर॑देवा, ऋदन्तु॒ मा ते दृ॑श॒न्‌ त्सूर्य॑मु॒च्चर᳚न्तम् ||{24/25}{5.7.9.4}{7.104.24}{7.6.15.24}{958, 620, 5973}

प्रति॑ चक्ष्व॒ वि च॒क्ष्वेन्द्र॑श्च सोम जागृतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोहणी | अनुष्टुप्}

रक्षो᳚भ्यो व॒धम॑स्यतम॒शनिं᳚ यातु॒मद्भ्यः॑ ||{25/25}{5.7.9.5}{7.104.25}{7.6.15.25}{959, 620, 5974}

[119] माचिदन्यदिति चतुस्त्रिंशदृचस्यसूक्तस्यआद्ययोर्द्वयोः काण्वः प्रगाथऋषिः शिष्टानांकाण्वौमेधातिथिमेध्यातिथीऋषी स्तुहिस्तुहीत्यादि चतसृणांप्लायोंगिरा संगऋषिः अंत्यायाआंगिरसीशश्वतीऋषिका इंद्रोदेवतास्तुहिस्तुहीत्यादिपंचानामासंगोदेवताबृहती द्वितीयासतोबृहती अंत्येद्वेत्रिष्टुभौ | (काण्वः प्रगाथइत्यत्रत्यः प्रगाथोवस्तुतोघौरः सन भ्रातुःकण्वस्यपुत्रतांगतइतीतिहासः श्रूयते) |
मा चि॑द॒न्यद्वि शं᳚सत॒ सखा᳚यो॒ मा रि॑षण्यत |{प्रगाथो घौरः काण्वो वा | इन्द्रः | बृहती}

इन्द्र॒मित्‌ स्तो᳚ता॒ वृष॑णं॒ सचा᳚ सु॒ते मुहु॑रु॒क्था च॑ शंसत ||{1/34}{5.7.10.1}{8.1.1}{8.1.1.1}{960, 621, 5975}

अ॒व॒क्र॒क्षिणं᳚ वृष॒भं य॑था॒जुरं॒ गां न च॑र्षणी॒सह᳚म् |{प्रगाथो घौरः काण्वो वा | इन्द्रः | सतोबृहती}

वि॒द्वेष॑णं सं॒वन॑नोभयंक॒रं मंहि॑ष्ठमुभया॒विन᳚म् ||{2/34}{5.7.10.2}{8.1.2}{8.1.1.2}{961, 621, 5976}

यच्चि॒द्धि त्वा॒ जना᳚, इ॒मे नाना॒ हव᳚न्त ऊ॒तये᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

अ॒स्माकं॒ ब्रह्मे॒दमि᳚न्द्र भूतु॒ तेऽहा॒ विश्वा᳚ च॒ वर्ध॑नम् ||{3/34}{5.7.10.3}{8.1.3}{8.1.1.3}{962, 621, 5977}

वि त॑र्तूर्यन्ते मघवन्‌ विप॒श्चितो॒ऽर्यो विपो॒ जना᳚नाम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | सतोबृहती}

उप॑ क्रमस्व पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये᳚ ||{4/34}{5.7.10.4}{8.1.4}{8.1.1.4}{963, 621, 5978}

म॒हे च॒न त्वाम॑द्रिवः॒ परा᳚ शु॒ल्काय॑ देयाम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

न स॒हस्रा᳚य॒ नायुता᳚य वज्रिवो॒ न श॒ताय॑ शतामघ ||{5/34}{5.7.10.5}{8.1.5}{8.1.1.5}{964, 621, 5979}

वस्याँ᳚, इन्द्रासि मे पि॒तुरु॒त भ्रातु॒रभु᳚ञ्जतः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

मा॒ता च॑ मे छदयथः स॒मा व॑सो वसुत्व॒नाय॒ राध॑से ||{6/34}{5.7.11.1}{8.1.6}{8.1.1.6}{965, 621, 5980}

क्वे᳚यथ॒ क्वेद॑सि पुरु॒त्रा चि॒द्धि ते॒ मनः॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

अल॑र्षि युध्म खजकृत्पुरंदर॒ प्र गा᳚य॒त्रा, अ॑गासिषुः ||{7/34}{5.7.11.2}{8.1.7}{8.1.1.7}{966, 621, 5981}

प्रास्मै᳚ गाय॒त्रम॑र्चत वा॒वातु॒र्यः पु॑रंद॒रः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

याभिः॑ का॒ण्वस्योप॑ ब॒र्हिरा॒सदं॒ यास॑द्व॒ज्री भि॒नत्पुरः॑ ||{8/34}{5.7.11.3}{8.1.8}{8.1.1.8}{967, 621, 5982}

ये ते॒ सन्ति॑ दश॒ग्विनः॑ श॒तिनो॒ ये स॑ह॒स्रिणः॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

अश्वा᳚सो॒ ये ते॒ वृष॑णो रघु॒द्रुव॒स्तेभि᳚र्न॒स्तूय॒मा ग॑हि ||{9/34}{5.7.11.4}{8.1.9}{8.1.1.9}{968, 621, 5983}

आ त्व१॑(अ॒)द्य स॑ब॒र्दुघां᳚ हु॒वे गा᳚य॒त्रवे᳚पसम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

इन्द्रं᳚ धे॒नुं सु॒दुघा॒मन्या॒मिष॑मु॒रुधा᳚रामरं॒कृत᳚म् ||{10/34}{5.7.11.5}{8.1.10}{8.1.1.10}{969, 621, 5984}

यत्तु॒दत्सूर॒ एत॑शं व॒ङ्कू वात॑स्य प॒र्णिना᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

वह॒त्कुत्स॑मार्जुने॒यं श॒तक्र॑तुः॒, त्सर॑द्गन्ध॒र्वमस्तृ॑तम् ||{11/34}{5.7.12.1}{8.1.11}{8.1.1.11}{970, 621, 5985}

य ऋ॒ते चि॑दभि॒श्रिषः॑ पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

संधा᳚ता सं॒धिं म॒घवा᳚ पुरू॒वसु॒रिष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ||{12/34}{5.7.12.2}{8.1.12}{8.1.1.12}{971, 621, 5986}

मा भू᳚म॒ निष्ट्या᳚, इ॒वेन्द्र॒ त्वदर॑णा, इव |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

वना᳚नि॒ न प्र॑जहि॒तान्य॑द्रिवो दु॒रोषा᳚सो, अमन्महि ||{13/34}{5.7.12.3}{8.1.13}{8.1.1.13}{972, 621, 5987}

अम᳚न्म॒हीद॑ना॒शवो᳚ऽनु॒ग्रास॑श्च वृत्रहन् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

स॒कृत्सु ते᳚ मह॒ता शू᳚र॒ राध॑सा॒, अनु॒ स्तोमं᳚ मुदीमहि ||{14/34}{5.7.12.4}{8.1.14}{8.1.1.14}{973, 621, 5988}

यदि॒ स्तोमं॒ मम॒ श्रव॑द॒स्माक॒मिन्द्र॒मिन्द॑वः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

ति॒रः प॒वित्रं᳚ ससृ॒वांस॑ आ॒शवो॒ मन्द᳚न्तु तुग्र्या॒वृधः॑ ||{15/34}{5.7.12.5}{8.1.15}{8.1.1.15}{974, 621, 5989}

आ त्व१॑(अ॒)द्य स॒धस्तु॑तिं वा॒वातुः॒ सख्यु॒रा ग॑हि |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

उप॑स्तुतिर्म॒घोनां॒ प्र त्वा᳚व॒त्वधा᳚ ते वश्मि सुष्टु॒तिम् ||{16/34}{5.7.13.1}{8.1.16}{8.1.1.16}{975, 621, 5990}

सोता॒ हि सोम॒मद्रि॑भि॒रेमे᳚नम॒प्सु धा᳚वत |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

ग॒व्या वस्त्रे᳚व वा॒सय᳚न्त॒ इन्नरो॒ निर्धु॑क्षन्व॒क्षणा᳚भ्यः ||{17/34}{5.7.13.2}{8.1.17}{8.1.1.17}{976, 621, 5991}

अध॒ ज्मो, अध॑ वा दि॒वो बृ॑ह॒तो रो᳚च॒नादधि॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

अ॒या व॑र्धस्व त॒न्वा᳚ गि॒रा ममा जा॒ता सु॑क्रतो पृण ||{18/34}{5.7.13.3}{8.1.18}{8.1.1.18}{977, 621, 5992}

इन्द्रा᳚य॒ सु म॒दिन्त॑मं॒ सोमं᳚ सोता॒ वरे᳚ण्यम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

श॒क्र ए᳚णं पीपय॒द्विश्व॑या धि॒या हि᳚न्वा॒नं न वा᳚ज॒युम् ||{19/34}{5.7.13.4}{8.1.19}{8.1.1.19}{978, 621, 5993}

मा त्वा॒ सोम॑स्य॒ गल्द॑या॒ सदा॒ याच᳚न्न॒हं गि॒रा |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

भूर्णिं᳚ मृ॒गं न सव॑नेषु चुक्रुधं॒ क ईशा᳚नं॒ न या᳚चिषत् ||{20/34}{5.7.13.5}{8.1.20}{8.1.1.20}{979, 621, 5994}

मदे᳚नेषि॒तं मद॑मु॒ग्रमु॒ग्रेण॒ शव॑सा |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

विश्वे᳚षां तरु॒तारं᳚ मद॒च्युतं॒ मदे॒ हि ष्मा॒ ददा᳚ति नः ||{21/34}{5.7.14.1}{8.1.21}{8.1.1.21}{980, 621, 5995}

शेवा᳚रे॒ वार्या᳚ पु॒रु दे॒वो मर्ता᳚य दा॒शुषे᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

स सु᳚न्व॒ते च॑ स्तुव॒ते च॑ रासते वि॒श्वगू᳚र्तो, अरिष्टु॒तः ||{22/34}{5.7.14.2}{8.1.22}{8.1.1.22}{981, 621, 5996}

एन्द्र॑ याहि॒ मत्स्व॑ चि॒त्रेण॑ देव॒ राध॑सा |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

सरो॒ न प्रा᳚स्यु॒दरं॒ सपी᳚तिभि॒रा सोमे᳚भिरु॒रु स्फि॒रम् ||{23/34}{5.7.14.3}{8.1.23}{8.1.1.23}{982, 621, 5997}

आ त्वा᳚ स॒हस्र॒मा श॒तं यु॒क्ता रथे᳚ हिर॒ण्यये᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

ब्र॒ह्म॒युजो॒ हर॑य इन्द्र के॒शिनो॒ वह᳚न्तु॒ सोम॑पीतये ||{24/34}{5.7.14.4}{8.1.24}{8.1.1.24}{983, 621, 5998}

आ त्वा॒ रथे᳚ हिर॒ण्यये॒ हरी᳚ म॒यूर॑शेप्या |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

शि॒ति॒पृ॒ष्ठा व॑हतां॒ मध्वो॒, अन्ध॑सो वि॒वक्ष॑णस्य पी॒तये᳚ ||{25/34}{5.7.14.5}{8.1.25}{8.1.1.25}{984, 621, 5999}

पिबा॒ त्व१॑(अ॒)स्य गि᳚र्वणः सु॒तस्य॑ पूर्व॒पा, इ॑व |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

परि॑ष्कृतस्य र॒सिन॑ इ॒यमा᳚सु॒तिश्चारु॒र्मदा᳚य पत्यते ||{26/34}{5.7.15.1}{8.1.26}{8.1.1.26}{985, 621, 6000}

य एको॒, अस्ति॑ दं॒सना᳚ म॒हाँ, उ॒ग्रो, अ॒भि व्र॒तैः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

गम॒त्स शि॒प्री न स यो᳚ष॒दा ग॑म॒द्धवं॒ न परि॑ वर्जति ||{27/34}{5.7.15.2}{8.1.27}{8.1.1.27}{986, 621, 6001}

त्वं पुरं᳚ चरि॒ष्ण्वं᳚ व॒धैः शुष्ण॑स्य॒ सं पि॑णक् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

त्वं भा, अनु॑ चरो॒, अध॑ द्वि॒ता यदि᳚न्द्र॒ हव्यो॒ भुवः॑ ||{28/34}{5.7.15.3}{8.1.28}{8.1.1.28}{987, 621, 6002}

मम॑ त्वा॒ सूर॒ उदि॑ते॒ मम॑ म॒ध्यंदि॑ने दि॒वः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

मम॑ प्रपि॒त्वे, अ॑पिशर्व॒रे व॑स॒वा स्तोमा᳚सो, अवृत्सत ||{29/34}{5.7.15.4}{8.1.29}{8.1.1.29}{988, 621, 6003}

स्तु॒हि स्तु॒हीदे॒ते घा᳚ ते॒ मंहि॑ष्ठासो म॒घोना᳚म् |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | बृहती}

नि॒न्दि॒ताश्वः॑ प्रप॒थी प॑रम॒ज्या म॒घस्य॑ मेध्यातिथे ||{30/34}{5.7.15.5}{8.1.30}{8.1.1.30}{989, 621, 6004}

आ यदश्वा॒न्वन᳚न्वतः श्र॒द्धया॒हं रथे᳚ रु॒हम् |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | बृहती}

उ॒त वा॒मस्य॒ वसु॑नश्चिकेतति॒ यो, अस्ति॒ याद्वः॑ प॒शुः ||{31/34}{5.7.16.1}{8.1.31}{8.1.1.31}{990, 621, 6005}

य ऋ॒ज्रा मह्यं᳚ माम॒हे स॒ह त्व॒चा हि॑र॒ण्यया᳚ |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | बृहती}

ए॒ष विश्वा᳚न्य॒भ्य॑स्तु॒ सौभ॑गास॒ङ्गस्य॑ स्व॒नद्र॑थः ||{32/34}{5.7.16.2}{8.1.32}{8.1.1.32}{991, 621, 6006}

अध॒ प्लायो᳚गि॒रति॑ दासद॒न्याना᳚स॒ङ्गो, अ॑ग्ने द॒शभिः॑ स॒हस्रैः᳚ |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | त्रिष्टुप्}

अधो॒क्षणो॒ दश॒ मह्यं॒ रुश᳚न्तो न॒ळा, इ॑व॒ सर॑सो॒ निर॑तिष्ठन् ||{33/34}{5.7.16.3}{8.1.33}{8.1.1.33}{992, 621, 6007}

अन्व॑स्य स्थू॒रं द॑दृशे पु॒रस्ता᳚दन॒स्थ ऊ॒रुर॑व॒रम्ब॑माणः |{आंगिरसीशश्वतीऋषिका | आसंङ्गः | त्रिष्टुप्}

शश्व॑ती॒ नार्य॑भि॒चक्ष्या᳚ह॒ सुभ॑द्रमर्य॒ भोज॑नं बिभर्षि ||{34/34}{5.7.16.4}{8.1.34}{8.1.1.34}{993, 621, 6008}

[120] इदंवसोसुतमिति द्विचत्वारिंशदृचस्य सूक्तस्य मेधातिथिरांगिरसः प्रियमेधश्चेत्युभावृषी अंत्ययोर्द्वयोःकाण्वोमेधातिथिरृषिरिंद्रः | अंत्ययोर्विभिन्दुर्गायत्री अष्टाविंश्यनुष्टुप् | (विभिदोर्दानस्तुतिः) |
इ॒दं व॑सो सु॒तमन्धः॒ पिबा॒ सुपू᳚र्णमु॒दर᳚म् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अना᳚भयिन्‌ ररि॒मा ते᳚ ||{1/42}{5.7.17.1}{8.2.1}{8.1.2.1}{994, 622, 6009}

नृभि॑र्धू॒तः सु॒तो, अश्नै॒रव्यो॒ वारैः॒ परि॑पूतः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अश्वो॒ न नि॒क्तो न॒दीषु॑ ||{2/42}{5.7.17.2}{8.2.2}{8.1.2.2}{995, 622, 6010}

तं ते॒ यवं॒ यथा॒ गोभिः॑ स्वा॒दुम॑कर्म श्री॒णन्तः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

इन्द्र॑ त्वा॒स्मिन्‌ त्स॑ध॒मादे᳚ ||{3/42}{5.7.17.3}{8.2.3}{8.1.2.3}{996, 622, 6011}

इन्द्र॒ इत्सो᳚म॒पा, एक॒ इन्द्रः॑ सुत॒पा वि॒श्वायुः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अ॒न्तर्दे॒वान्‌ मर्त्याँ᳚श्च ||{4/42}{5.7.17.4}{8.2.4}{8.1.2.4}{997, 622, 6012}

न यं शु॒क्रो न दुरा᳚शी॒र्न तृ॒प्रा, उ॑रु॒व्यच॑सम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अ॒प॒स्पृ॒ण्व॒ते सु॒हार्द᳚म् ||{5/42}{5.7.17.5}{8.2.5}{8.1.2.5}{998, 622, 6013}

गोभि॒र्यदी᳚म॒न्ये, अ॒स्मन्‌ मृ॒गं न व्रा मृ॒गय᳚न्ते |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अ॒भि॒त्सर᳚न्ति धे॒नुभिः॑ ||{6/42}{5.7.18.1}{8.2.6}{8.1.2.6}{999, 622, 6014}

त्रय॒ इन्द्र॑स्य॒ सोमाः᳚ सु॒तासः॑ सन्तु दे॒वस्य॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

स्वे क्षये᳚ सुत॒पाव्नः॑ ||{7/42}{5.7.18.2}{8.2.7}{8.1.2.7}{1000, 622, 6015}

त्रयः॒ कोशा᳚सः श्चोतन्ति ति॒स्रश्च॒म्व१॑(अः॒) सुपू᳚र्णाः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

स॒मा॒ने, अधि॒ भार्म॑न् ||{8/42}{5.7.18.3}{8.2.8}{8.1.2.8}{1001, 622, 6016}

शुचि॑रसि पुरुनिः॒ष्ठाः, क्षी॒रैर्म॑ध्य॒त आशी᳚र्तः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

द॒ध्ना मन्दि॑ष्ठः॒ शूर॑स्य ||{9/42}{5.7.18.4}{8.2.9}{8.1.2.9}{1002, 622, 6017}

इ॒मे त॑ इन्द्र॒ सोमा᳚स्ती॒व्रा, अ॒स्मे सु॒तासः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

शु॒क्रा, आ॒शिरं᳚ याचन्ते ||{10/42}{5.7.18.5}{8.2.10}{8.1.2.10}{1003, 622, 6018}

ताँ, आ॒शिरं᳚ पुरो॒ळाश॒मिन्द्रे॒मं सोमं᳚ श्रीणीहि |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

रे॒वन्तं॒ हि त्वा᳚ शृ॒णोमि॑ ||{11/42}{5.7.19.1}{8.2.11}{8.1.2.11}{1004, 622, 6019}

हृ॒त्सु पी॒तासो᳚ युध्यन्ते दु॒र्मदा᳚सो॒ न सुरा᳚याम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

ऊध॒र्न न॒ग्ना ज॑रन्ते ||{12/42}{5.7.19.2}{8.2.12}{8.1.2.12}{1005, 622, 6020}

रे॒वाँ, इद्रे॒वतः॑ स्तो॒ता स्यात्‌ त्वाव॑तो म॒घोनः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

प्रेदु॑ हरिवः श्रु॒तस्य॑ ||{13/42}{5.7.19.3}{8.2.13}{8.1.2.13}{1006, 622, 6021}

उ॒क्थं च॒न श॒स्यमा᳚न॒मगो᳚र॒रिरा चि॑केत |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

न गा᳚य॒त्रं गी॒यमा᳚नम् ||{14/42}{5.7.19.4}{8.2.14}{8.1.2.14}{1007, 622, 6022}

मा न॑ इन्द्र पीय॒त्नवे॒ मा शर्ध॑ते॒ परा᳚ दाः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

शिक्षा᳚ शचीवः॒ शची᳚भिः ||{15/42}{5.7.19.5}{8.2.15}{8.1.2.15}{1008, 622, 6023}

व॒यमु॑ त्वा त॒दिद॑र्था॒, इन्द्र॑ त्वा॒यन्तः॒ सखा᳚यः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

कण्वा᳚, उ॒क्थेभि॑र्जरन्ते ||{16/42}{5.7.20.1}{8.2.16}{8.1.2.16}{1009, 622, 6024}

न घे᳚म॒न्यदा प॑पन॒ वज्रि᳚न्न॒पसो॒ नवि॑ष्टौ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

तवेदु॒ स्तोमं᳚ चिकेत ||{17/42}{5.7.20.2}{8.2.17}{8.1.2.17}{1010, 622, 6025}

इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना᳚य स्पृहयन्ति |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | अनुष्टुप्}

यन्ति॑ प्र॒माद॒मत᳚न्द्राः ||{18/42}{5.7.20.3}{8.2.18}{8.1.2.18}{1011, 622, 6026}

ओ षु प्र या᳚हि॒ वाजे᳚भि॒र्मा हृ॑णीथा, अ॒भ्य१॑(अ॒)स्मान् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

म॒हाँ, इ॑व॒ युव॑जानिः ||{19/42}{5.7.20.4}{8.2.19}{8.1.2.19}{1012, 622, 6027}

मो ष्व१॑(अ॒)द्य दु॒र्हणा᳚वान्‌ त्सा॒यं क॑रदा॒रे, अ॒स्मत् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अ॒श्री॒र इ॑व॒ जामा᳚ता ||{20/42}{5.7.20.5}{8.2.20}{8.1.2.20}{1013, 622, 6028}

वि॒द्मा ह्य॑स्य वी॒रस्य॑ भूरि॒दाव॑रीं सुम॒तिम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

त्रि॒षु जा॒तस्य॒ मनां᳚सि ||{21/42}{5.7.21.1}{8.2.21}{8.1.2.21}{1014, 622, 6029}

आ तू षि᳚ञ्च॒ कण्व॑मन्तं॒ न घा᳚ विद्म शवसा॒नात् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

य॒शस्त॑रं श॒तमू᳚तेः ||{22/42}{5.7.21.2}{8.2.22}{8.1.2.22}{1015, 622, 6030}

ज्येष्ठे᳚न सोत॒रिन्द्रा᳚य॒ सोमं᳚ वी॒राय॑ श॒क्राय॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

भरा॒ पिब॒न्नर्या᳚य ||{23/42}{5.7.21.3}{8.2.23}{8.1.2.23}{1016, 622, 6031}

यो वेदि॑ष्ठो, अव्य॒थिष्वश्वा᳚वन्तं जरि॒तृभ्यः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

वाजं᳚ स्तो॒तृभ्यो॒ गोम᳚न्तम् ||{24/42}{5.7.21.4}{8.2.24}{8.1.2.24}{1017, 622, 6032}

पन्य᳚म्पन्य॒मित्सो᳚तार॒ आ धा᳚वत॒ मद्या᳚य |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

सोमं᳚ वी॒राय॒ शूरा᳚य ||{25/42}{5.7.21.5}{8.2.25}{8.1.2.25}{1018, 622, 6033}

पाता᳚ वृत्र॒हा सु॒तमा घा᳚ गम॒न्नारे, अ॒स्मत् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

नि य॑मते श॒तमू᳚तिः ||{26/42}{5.7.22.1}{8.2.26}{8.1.2.26}{1019, 622, 6034}

एह हरी᳚ ब्रह्म॒युजा᳚ श॒ग्मा व॑क्षतः॒ सखा᳚यम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

गी॒र्भिः श्रु॒तं गिर्व॑णसम् ||{27/42}{5.7.22.2}{8.2.27}{8.1.2.27}{1020, 622, 6035}

स्वा॒दवः॒ सोमा॒, आ या᳚हि श्री॒ताः सोमा॒, आ या᳚हि |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

शिप्रि॒न्नृषी᳚वः॒ शची᳚वो॒ नायमच्छा᳚ सध॒माद᳚म् ||{28/42}{5.7.22.3}{8.2.28}{8.1.2.28}{1021, 622, 6036}

स्तुत॑श्च॒ यास्त्वा॒ वर्ध᳚न्ति म॒हे राध॑से नृ॒म्णाय॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

इन्द्र॑ का॒रिणं᳚ वृ॒धन्तः॑ ||{29/42}{5.7.22.4}{8.2.29}{8.1.2.29}{1022, 622, 6037}

गिर॑श्च॒ यास्ते᳚ गिर्वाह उ॒क्था च॒ तुभ्यं॒ तानि॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

स॒त्रा द॑धि॒रे शवां᳚सि ||{30/42}{5.7.22.5}{8.2.30}{8.1.2.30}{1023, 622, 6038}

ए॒वेदे॒ष तु॑विकू॒र्मिर्वाजाँ॒, एको॒ वज्र॑हस्तः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

स॒नादमृ॑क्तो दयते ||{31/42}{5.7.23.1}{8.2.31}{8.1.2.31}{1024, 622, 6039}

हन्ता᳚ वृ॒त्रं दक्षि॑णे॒नेन्द्रः॑ पु॒रू पु॑रुहू॒तः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

म॒हान्म॒हीभिः॒ शची᳚भिः ||{32/42}{5.7.23.2}{8.2.32}{8.1.2.32}{1025, 622, 6040}

यस्मि॒न्‌ विश्वा᳚श्चर्ष॒णय॑ उ॒त च्यौ॒त्ना ज्रयां᳚सि च |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अनु॒ घेन्म॒न्दी म॒घोनः॑ ||{33/42}{5.7.23.3}{8.2.33}{8.1.2.33}{1026, 622, 6041}

ए॒ष ए॒तानि॑ चका॒रेन्द्रो॒ विश्वा॒ योऽति॑ शृ॒ण्वे |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

वा॒ज॒दावा᳚ म॒घोना᳚म् ||{34/42}{5.7.23.4}{8.2.34}{8.1.2.34}{1027, 622, 6042}

प्रभ॑र्ता॒ रथं᳚ ग॒व्यन्त॑मपा॒काच्चि॒द्यमव॑ति |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

इ॒नो वसु॒ स हि वोळ्हा᳚ ||{35/42}{5.7.23.5}{8.2.35}{8.1.2.35}{1028, 622, 6043}

सनि॑ता॒ विप्रो॒, अर्व॑द्भि॒र्हन्ता᳚ वृ॒त्रं नृभिः॒ शूरः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

स॒त्यो᳚ऽवि॒ता वि॒धन्त᳚म् ||{36/42}{5.7.24.1}{8.2.36}{8.1.2.36}{1029, 622, 6044}

यज॑ध्वैनं प्रियमेधा॒, इन्द्रं᳚ स॒त्राचा॒ मन॑सा |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

यो भूत्सोमैः᳚ स॒त्यम॑द्वा ||{37/42}{5.7.24.2}{8.2.37}{8.1.2.37}{1030, 622, 6045}

गा॒थश्र॑वसं॒ सत्प॑तिं॒ श्रव॑स्कामं पुरु॒त्मान᳚म् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

कण्वा᳚सो गा॒त वा॒जिन᳚म् ||{38/42}{5.7.24.3}{8.2.38}{8.1.2.38}{1031, 622, 6046}

य ऋ॒ते चि॒द्गास्प॒देभ्यो॒ दात्सखा॒ नृभ्यः॒ शची᳚वान् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

ये, अ॑स्मि॒न्‌ काम॒मश्रि॑यन् ||{39/42}{5.7.24.4}{8.2.39}{8.1.2.39}{1032, 622, 6047}

इ॒त्था धीव᳚न्तमद्रिवः का॒ण्वं मेध्या᳚तिथिम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

मे॒षो भू॒तो॒३॑(ओ॒)ऽभि यन्नयः॑ ||{40/42}{5.7.24.5}{8.2.40}{8.1.2.40}{1033, 622, 6048}

शिक्षा᳚ विभिन्दो, अस्मै च॒त्वार्य॒युता॒ दद॑त् |{काण्वो मेधातिथिः | विभिन्दोर्दानस्तुतिः | गायत्री}

अ॒ष्टा प॒रः स॒हस्रा᳚ ||{41/42}{5.7.24.6}{8.2.41}{8.1.2.41}{1034, 622, 6049}

उ॒त सु त्ये प॑यो॒वृधा᳚ मा॒की रण॑स्य न॒प्त्या᳚ |{काण्वो मेधातिथिः | विभिन्दोर्दानस्तुतिः | गायत्री}

ज॒नि॒त्व॒नाय॑ मामहे ||{42/42}{5.7.24.7}{8.2.42}{8.1.2.42}{1035, 622, 6050}

[121] पिबासुतस्येति चतुर्विंशत्यृचस्य सूक्तस्य काण्वोमेध्यातिथिरिंद्रः अंत्यचतसृणांपाकस्थामा देवता प्रथमाद्येकोनविंश्यंता अयुजो बृहत्यः द्वितीयादिविंश्यंता युजः सतोबृहत्यः अंत्याश्चतस्रः क्रमेणानुष्टुब्‌गायत्र्यौबृहतीच |
पिबा᳚ सु॒तस्य॑ र॒सिनो॒ मत्स्वा᳚ न इन्द्र॒ गोम॑तः |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

आ॒पिर्नो᳚ बोधि सध॒माद्यो᳚ वृ॒धे॒३॑(ए॒)ऽस्माँ, अ॑वन्तु ते॒ धियः॑ ||{1/24}{5.7.25.1}{8.3.1}{8.1.3.1}{1036, 623, 6051}

भू॒याम॑ ते सुम॒तौ वा॒जिनो᳚ व॒यं मा नः॑ स्तर॒भिमा᳚तये |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा नः॑ सु॒म्नेषु॑ यामय ||{2/24}{5.7.25.2}{8.3.2}{8.1.3.2}{1037, 623, 6052}

इ॒मा, उ॑ त्वा पुरूवसो॒ गिरो᳚ वर्धन्तु॒ या मम॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

पा॒व॒कव᳚र्णाः॒ शुच॑यो विप॒श्चितो॒ऽभि स्तोमै᳚रनूषत ||{3/24}{5.7.25.3}{8.3.3}{8.1.3.3}{1038, 623, 6053}

अ॒यं स॒हस्र॒मृषि॑भिः॒ सह॑स्कृतः समु॒द्र इ॑व पप्रथे |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

स॒त्यः सो, अ॑स्य महि॒मा गृ॑णे॒ शवो᳚ य॒ज्ञेषु॑ विप्र॒राज्ये᳚ ||{4/24}{5.7.25.4}{8.3.4}{8.1.3.4}{1039, 623, 6054}

इन्द्र॒मिद्दे॒वता᳚तय॒ इन्द्रं᳚ प्रय॒त्य॑ध्व॒रे |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

इन्द्रं᳚ समी॒के व॒निनो᳚ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये᳚ ||{5/24}{5.7.25.5}{8.3.5}{8.1.3.5}{1040, 623, 6055}

इन्द्रो᳚ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इन्द्रः॒ सूर्य॑मरोचयत् |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

इन्द्रे᳚ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इन्द्रे᳚ सुवा॒नास॒ इन्द॑वः ||{6/24}{5.7.26.1}{8.3.6}{8.1.3.6}{1041, 623, 6056}

अ॒भि त्वा᳚ पू॒र्वपी᳚तय॒ इन्द्र॒ स्तोमे᳚भिरा॒यवः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

स॒मी॒ची॒नास॑ ऋ॒भवः॒ सम॑स्वरन्‌ रु॒द्रा गृ॑णन्त॒ पूर्व्य᳚म् ||{7/24}{5.7.26.2}{8.3.7}{8.1.3.7}{1042, 623, 6057}

अ॒स्येदिन्द्रो᳚ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे᳚ सु॒तस्य॒ विष्ण॑वि |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा᳚ ||{8/24}{5.7.26.3}{8.3.8}{8.1.3.8}{1043, 623, 6058}

तत्‌ त्वा᳚ यामि सु॒वीर्यं॒ तद्‌ ब्रह्म॑ पू॒र्वचि॑त्तये |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

येना॒ यति॑भ्यो॒ भृग॑वे॒ धने᳚ हि॒ते येन॒ प्रस्क᳚ण्व॒मावि॑थ ||{9/24}{5.7.26.4}{8.3.9}{8.1.3.9}{1044, 623, 6059}

येना᳚ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि᳚न्द्र॒ वृष्णि॑ ते॒ शवः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

स॒द्यः सो, अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ||{10/24}{5.7.26.5}{8.3.10}{8.1.3.10}{1045, 623, 6060}

श॒ग्धी न॑ इन्द्र॒ यत्‌ त्वा᳚ र॒यिं यामि॑ सु॒वीर्य᳚म् |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

श॒ग्धि वाजा᳚य प्रथ॒मं सिषा᳚सते श॒ग्धि स्तोमा᳚य पूर्व्य ||{11/24}{5.7.27.1}{8.3.11}{8.1.3.11}{1046, 623, 6061}

श॒ग्धी नो᳚, अ॒स्य यद्ध॑ पौ॒रमावि॑थ॒ धिय॑ इन्द्र॒ सिषा᳚सतः |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

श॒ग्धि यथा॒ रुश॑मं॒ श्याव॑कं॒ कृप॒मिन्द्र॒ प्रावः॒ स्व᳚र्णरम् ||{12/24}{5.7.27.2}{8.3.12}{8.1.3.12}{1047, 623, 6062}

कन्नव्यो᳚, अत॒सीनां᳚ तु॒रो गृ॑णीत॒ मर्त्यः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

न॒ही न्व॑स्य महि॒मान॑मिन्द्रि॒यं स्व॑र्गृ॒णन्त॑ आन॒शुः ||{13/24}{5.7.27.3}{8.3.13}{8.1.3.13}{1048, 623, 6063}

कदु॑ स्तु॒वन्त॑ ऋतयन्त दे॒वत॒ ऋषिः॒ को विप्र॑ ओहते |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

क॒दा हवं᳚ मघवन्निन्द्र सुन्व॒तः कदु॑ स्तुव॒त आ ग॑मः ||{14/24}{5.7.27.4}{8.3.14}{8.1.3.14}{1049, 623, 6064}

उदु॒ त्ये मधु॑मत्तमा॒ गिरः॒ स्तोमा᳚स ईरते |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

स॒त्रा॒जितो᳚ धन॒सा, अक्षि॑तोतयो वाज॒यन्तो॒ रथा᳚, इव ||{15/24}{5.7.27.5}{8.3.15}{8.1.3.15}{1050, 623, 6065}

कण्वा᳚, इव॒ भृग॑वः॒ सूर्या᳚, इव॒ विश्व॒मिद्धी॒तमा᳚नशुः |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

इन्द्रं॒ स्तोमे᳚भिर्म॒हय᳚न्त आ॒यवः॑ प्रि॒यमे᳚धासो, अस्वरन् ||{16/24}{5.7.28.1}{8.3.16}{8.1.3.16}{1051, 623, 6066}

यु॒क्ष्वा हि वृ॑त्रहन्तम॒ हरी᳚, इन्द्र परा॒वतः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

अ॒र्वा॒ची॒नो म॑घव॒न्‌ त्सोम॑पीतय उ॒ग्र ऋ॒ष्वेभि॒रा ग॑हि ||{17/24}{5.7.28.2}{8.3.17}{8.1.3.17}{1052, 623, 6067}

इ॒मे हि ते᳚ का॒रवो᳚ वाव॒शुर्धि॒या विप्रा᳚सो मे॒धसा᳚तये |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

स त्वं नो᳚ मघवन्निन्द्र गिर्वणो वे॒नो न शृ॑णुधी॒ हव᳚म् ||{18/24}{5.7.28.3}{8.3.18}{8.1.3.18}{1053, 623, 6068}

निरि᳚न्द्र बृह॒तीभ्यो᳚ वृ॒त्रं धनु॑भ्यो, अस्फुरः |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

निरर्बु॑दस्य॒ मृग॑यस्य मा॒यिनो॒ निः पर्व॑तस्य॒ गा, आ᳚जः ||{19/24}{5.7.28.4}{8.3.19}{8.1.3.19}{1054, 623, 6069}

निर॒ग्नयो᳚ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम॑ इन्द्रि॒यो रसः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

निर॒न्तरि॑क्षादधमो म॒हामहिं᳚ कृ॒षे तदि᳚न्द्र॒ पौंस्य᳚म् ||{20/24}{5.7.28.5}{8.3.20}{8.1.3.20}{1055, 623, 6070}

यं मे॒ दुरिन्द्रो᳚ म॒रुतः॒ पाक॑स्थामा॒ कौर॑याणः |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | अनुष्टुप्}

विश्वे᳚षां॒ त्मना॒ शोभि॑ष्ठ॒मुपे᳚व दि॒वि धाव॑मानम् ||{21/24}{5.7.29.1}{8.3.21}{8.1.3.21}{1056, 623, 6071}

रोहि॑तं मे॒ पाक॑स्थामा सु॒धुरं᳚ कक्ष्य॒प्राम् |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | गायत्री}

अदा᳚द्रा॒यो वि॒बोध॑नम् ||{22/24}{5.7.29.2}{8.3.22}{8.1.3.22}{1057, 623, 6072}

यस्मा᳚, अ॒न्ये दश॒ प्रति॒ धुरं॒ वह᳚न्ति॒ वह्न॑यः |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | गायत्री}

अस्तं॒ वयो॒ न तुग्र्य᳚म् ||{23/24}{5.7.29.3}{8.3.23}{8.1.3.23}{1058, 623, 6073}

आ॒त्मा पि॒तुस्त॒नूर्वास॑ ओजो॒दा, अ॒भ्यञ्ज॑नम् |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | बृहती}

तु॒रीय॒मिद्रोहि॑तस्य॒ पाक॑स्थामानं भो॒जं दा॒तार॑मब्रवम् ||{24/24}{5.7.29.4}{8.3.24}{8.1.3.24}{1059, 623, 6074}

[122] यदिंद्रेत्येकविंशत्यृचस्य सूक्तस्य काण्वो मेधातिथिरिंद्रः अंत्यतिसृणांकुरुंगः अयुजोबृहत्योयुजः सतोबृहत्यः अंत्यापुरउष्णिक् (प्रपूषणमित्यादिचतसृणांपूषादेवतावा ) |
यदि᳚न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

सिमा᳚ पु॒रू नृषू᳚तो, अ॒स्यान॒वेऽसि॑ प्रशर्ध तु॒र्वशे᳚ ||{1/21}{5.7.30.1}{8.4.1}{8.1.4.1}{1060, 624, 6075}

यद्वा॒ रुमे॒ रुश॑मे॒ श्याव॑के॒ कृप॒ इन्द्र॑ मा॒दय॑से॒ सचा᳚ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

कण्वा᳚सस्त्वा॒ ब्रह्म॑भिः॒ स्तोम॑वाहस॒ इन्द्रा य॑च्छ॒न्त्या ग॑हि ||{2/21}{5.7.30.2}{8.4.2}{8.1.4.2}{1061, 624, 6076}

यथा᳚ गौ॒रो, अ॒पा कृ॒तं तृष्य॒न्नेत्यवेरि॑णम् |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

आ॒पि॒त्वे नः॑ प्रपि॒त्वे तूय॒मा ग॑हि॒ कण्वे᳚षु॒ सु सचा॒ पिब॑ ||{3/21}{5.7.30.3}{8.4.3}{8.1.4.3}{1062, 624, 6077}

मन्द᳚न्तु त्वा मघवन्नि॒न्द्रेन्द॑वो राधो॒देया᳚य सुन्व॒ते |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

आ॒मुष्या॒ सोम॑मपिबश्च॒मू सु॒तं ज्येष्ठं॒ तद्द॑धिषे॒ सहः॑ ||{4/21}{5.7.30.4}{8.4.4}{8.1.4.4}{1063, 624, 6078}

प्र च॑क्रे॒ सह॑सा॒ सहो᳚ ब॒भञ्ज॑ म॒न्युमोज॑सा |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

विश्वे᳚ त इन्द्र पृतना॒यवो᳚ यहो॒ नि वृ॒क्षा, इ॑व येमिरे ||{5/21}{5.7.30.5}{8.4.5}{8.1.4.5}{1064, 624, 6079}

स॒हस्रे᳚णेव सचते यवी॒युधा॒ यस्त॒ आन॒ळुप॑स्तुतिम् |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

पु॒त्रं प्रा᳚व॒र्गं कृ॑णुते सु॒वीर्ये᳚ दा॒श्नोति॒ नम॑उक्तिभिः ||{6/21}{5.7.31.1}{8.4.6}{8.1.4.6}{1065, 624, 6080}

मा भे᳚म॒ मा श्र॑मिष्मो॒ग्रस्य॑ स॒ख्ये तव॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

म॒हत्ते॒ वृष्णो᳚, अभि॒चक्ष्यं᳚ कृ॒तं पश्ये᳚म तु॒र्वशं॒ यदु᳚म् ||{7/21}{5.7.31.2}{8.4.7}{8.1.4.7}{1066, 624, 6081}

स॒व्यामनु॑ स्फि॒ग्यं᳚ वावसे॒ वृषा॒ न दा॒नो, अ॑स्य रोषति |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

मध्वा॒ सम्पृ॑क्ताः सार॒घेण॑ धे॒नव॒स्तूय॒मेहि॒ द्रवा॒ पिब॑ ||{8/21}{5.7.31.3}{8.4.8}{8.1.4.8}{1067, 624, 6082}

अ॒श्वी र॒थी सु॑रू॒प इद्गोमाँ॒, इदि᳚न्द्र ते॒ सखा᳚ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

श्वा॒त्र॒भाजा॒ वय॑सा सचते॒ सदा᳚ च॒न्द्रो या᳚ति स॒भामुप॑ ||{9/21}{5.7.31.4}{8.4.9}{8.1.4.9}{1068, 624, 6083}

ऋश्यो॒ न तृष्य᳚न्नव॒पान॒मा ग॑हि॒ पिबा॒ सोमं॒ वशाँ॒, अनु॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

नि॒मेघ॑मानो मघवन्दि॒वेदि॑व॒ ओजि॑ष्ठं दधिषे॒ सहः॑ ||{10/21}{5.7.31.5}{8.4.10}{8.1.4.10}{1069, 624, 6084}

अध्व᳚र्यो द्रा॒वया॒ त्वं सोम॒मिन्द्रः॑ पिपासति |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

उप॑ नू॒नं यु॑युजे॒ वृष॑णा॒ हरी॒, आ च॑ जगाम वृत्र॒हा ||{11/21}{5.7.32.1}{8.4.11}{8.1.4.11}{1070, 624, 6085}

स्व॒यं चि॒त्स म᳚न्यते॒ दाशु॑रि॒र्जनो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

इ॒दं ते॒, अन्नं॒ युज्यं॒ समु॑क्षितं॒ तस्येहि॒ प्र द्र॑वा॒ पिब॑ ||{12/21}{5.7.32.2}{8.4.12}{8.1.4.12}{1071, 624, 6086}

र॒थे॒ष्ठाया᳚ध्वर्यवः॒ सोम॒मिन्द्रा᳚य सोतन |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

अधि॑ ब्र॒ध्नस्याद्र॑यो॒ वि च॑क्षते सु॒न्वन्तो᳚ दा॒श्व॑ध्वरम् ||{13/21}{5.7.32.3}{8.4.13}{8.1.4.13}{1072, 624, 6087}

उप॑ ब्र॒ध्नं वा॒वाता॒ वृष॑णा॒ हरी॒, इन्द्र॑म॒पसु॑ वक्षतः |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

अ॒र्वाञ्चं᳚ त्वा॒ सप्त॑योऽध्वर॒श्रियो॒ वह᳚न्तु॒ सव॒नेदुप॑ ||{14/21}{5.7.32.4}{8.4.14}{8.1.4.14}{1073, 624, 6088}

प्र पू॒षणं᳚ वृणीमहे॒ युज्या᳚य पुरू॒वसु᳚म् |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | बृहती}

स श॑क्र शिक्ष पुरुहूत नो धि॒या तुजे᳚ रा॒ये वि॑मोचन ||{15/21}{5.7.32.5}{8.4.15}{8.1.4.15}{1074, 624, 6089}

सं नः॑ शिशीहि भु॒रिजो᳚रिव क्षु॒रं रास्व॑ रा॒यो वि॑मोचन |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | सतोबृहती}

त्वे तन्नः॑ सु॒वेद॑मु॒स्रियं॒ वसु॒ यं त्वं हि॒नोषि॒ मर्त्य᳚म् ||{16/21}{5.7.33.1}{8.4.16}{8.1.4.16}{1075, 624, 6090}

वेमि॑ त्वा पूषन्नृ॒ञ्जसे॒ वेमि॒ स्तोत॑व आघृणे |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | बृहती}

न तस्य॑ वे॒म्यर॑णं॒ हि तद्व॑सो स्तु॒षे प॒ज्राय॒ साम्ने᳚ ||{17/21}{5.7.33.2}{8.4.17}{8.1.4.17}{1076, 624, 6091}

परा॒ गावो॒ यव॑सं॒ कच्चि॑दाघृणे॒ नित्यं॒ रेक्णो᳚, अमर्त्य |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | सतोबृहती}

अ॒स्माकं᳚ पूषन्नवि॒ता शि॒वो भ॑व॒ मंहि॑ष्ठो॒ वाज॑सातये ||{18/21}{5.7.33.3}{8.4.18}{8.1.4.18}{1077, 624, 6092}

स्थू॒रं राधः॑ श॒ताश्वं᳚ कुरु॒ङ्गस्य॒ दिवि॑ष्टिषु |{काण्वो मेध्यातिथिः | कुरुंगः | बृहती}

राज्ञ॑स्त्वे॒षस्य॑ सु॒भग॑स्य रा॒तिषु॑ तु॒र्वशे᳚ष्वमन्महि ||{19/21}{5.7.33.4}{8.4.19}{8.1.4.19}{1078, 624, 6093}

धी॒भिः सा॒तानि॑ का॒ण्वस्य॑ वा॒जिनः॑ प्रि॒यमे᳚धैर॒भिद्यु॑भिः |{काण्वो मेध्यातिथिः | कुरुंगः | सतोबृहती}

ष॒ष्टिं स॒हस्रानु॒ निर्म॑जामजे॒ निर्यू॒थानि॒ गवा॒मृषिः॑ ||{20/21}{5.7.33.5}{8.4.20}{8.1.4.20}{1079, 624, 6094}

वृ॒क्षाश्चि᳚न्मे, अभिपि॒त्वे, अ॑रारणुः |{काण्वो मेध्यातिथिः | कुरुंगः | पुर उष्णिक्}

गां भ॑जन्त मे॒हनाश्वं᳚ भजन्त मे॒हना᳚ ||{21/21}{5.7.33.6}{8.4.21}{8.1.4.21}{1080, 624, 6095}

[123] दूरादिहेवेत्येकोनचत्वारिंशदृचस्य सूक्तस्य काण्वोब्रह्मातिथिरश्विनौ यथाचिच्चैद्यः कशुरित्यादिसार्धद्वयोः कशुर्गायत्री अंत्यास्तिस्रः क्रमेणबृहत्यावनुष्टुप्‌च
दू॒रादि॒हेव॒ यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

वि भा॒नुं वि॒श्वधा᳚तनत् ||{1/39}{5.8.1.1}{8.5.1}{8.1.5.1}{1081, 625, 6096}

नृ॒वद्द॑स्रा मनो॒युजा॒ रथे᳚न पृथु॒पाज॑सा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

सचे᳚थे, अश्विनो॒षस᳚म् ||{2/39}{5.8.1.2}{8.5.2}{8.1.5.2}{1082, 625, 6097}

यु॒वाभ्यां᳚ वाजिनीवसू॒ प्रति॒ स्तोमा᳚, अदृक्षत |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

वाचं᳚ दू॒तो यथो᳚हिषे ||{3/39}{5.8.1.3}{8.5.3}{8.1.5.3}{1083, 625, 6098}

पु॒रु॒प्रि॒या ण॑ ऊ॒तये᳚ पुरुम॒न्द्रा पु॑रू॒वसू᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

स्तु॒षे कण्वा᳚सो, अ॒श्विना᳚ ||{4/39}{5.8.1.4}{8.5.4}{8.1.5.4}{1084, 625, 6099}

मंहि॑ष्ठा वाज॒सात॑मे॒षय᳚न्ता शु॒भस्पती᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

गन्ता᳚रा दा॒शुषो᳚ गृ॒हम् ||{5/39}{5.8.1.5}{8.5.5}{8.1.5.5}{1085, 625, 6100}

ता सु॑दे॒वाय॑ दा॒शुषे᳚ सुमे॒धामवि॑तारिणीम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

घृ॒तैर्गव्यू᳚तिमुक्षतम् ||{6/39}{5.8.2.1}{8.5.6}{8.1.5.6}{1086, 625, 6101}

आ नः॒ स्तोम॒मुप॑ द्र॒वत्‌ तूयं᳚ श्ये॒नेभि॑रा॒शुभिः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

या॒तमश्वे᳚भिरश्विना ||{7/39}{5.8.2.2}{8.5.7}{8.1.5.7}{1087, 625, 6102}

येभि॑स्ति॒स्रः प॑रा॒वतो᳚ दि॒वो विश्वा᳚नि रोच॒ना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

त्रीँर॒क्तून्‌ प॑रि॒दीय॑थः ||{8/39}{5.8.2.3}{8.5.8}{8.1.5.8}{1088, 625, 6103}

उ॒त नो॒ गोम॑ती॒रिष॑ उ॒त सा॒तीर॑हर्विदा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

वि प॒थः सा॒तये᳚ सितम् ||{9/39}{5.8.2.4}{8.5.9}{8.1.5.9}{1089, 625, 6104}

आ नो॒ गोम᳚न्तमश्विना सु॒वीरं᳚ सु॒रथं᳚ र॒यिम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

वो॒ळ्हमश्वा᳚वती॒रिषः॑ ||{10/39}{5.8.2.5}{8.5.10}{8.1.5.10}{1090, 625, 6105}

वा॒वृ॒धा॒ना शु॑भस्पती दस्रा॒ हिर᳚ण्यवर्तनी |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

पिब॑तं सो॒म्यं मधु॑ ||{11/39}{5.8.3.1}{8.5.11}{8.1.5.11}{1091, 625, 6106}

अ॒स्मभ्यं᳚ वाजिनीवसू म॒घव॑द्भ्यश्च स॒प्रथः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

छ॒र्दिर्य᳚न्त॒मदा᳚भ्यम् ||{12/39}{5.8.3.2}{8.5.12}{8.1.5.12}{1092, 625, 6107}

नि षु ब्रह्म॒ जना᳚नां॒ यावि॑ष्टं॒ तूय॒मा ग॑तम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

मो ष्व१॑(अ॒)न्याँ, उपा᳚रतम् ||{13/39}{5.8.3.3}{8.5.13}{8.1.5.13}{1093, 625, 6108}

अ॒स्य पि॑बतमश्विना यु॒वं मद॑स्य॒ चारु॑णः |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

मध्वो᳚ रा॒तस्य॑ धिष्ण्या ||{14/39}{5.8.3.4}{8.5.14}{8.1.5.14}{1094, 625, 6109}

अ॒स्मे, आ व॑हतं र॒यिं श॒तव᳚न्तं सह॒स्रिण᳚म् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

पु॒रु॒क्षुं वि॒श्वधा᳚यसम् ||{15/39}{5.8.3.5}{8.5.15}{8.1.5.15}{1095, 625, 6110}

पु॒रु॒त्रा चि॒द्धि वां᳚ नरा वि॒ह्वय᳚न्ते मनी॒षिणः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

वा॒घद्भि॑रश्वि॒ना ग॑तम् ||{16/39}{5.8.4.1}{8.5.16}{8.1.5.16}{1096, 625, 6111}

जना᳚सो वृ॒क्तब᳚र्हिषो ह॒विष्म᳚न्तो, अरं॒कृतः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

यु॒वां ह॑वन्ते, अश्विना ||{17/39}{5.8.4.2}{8.5.17}{8.1.5.17}{1097, 625, 6112}

अ॒स्माक॑म॒द्य वा᳚म॒यं स्तोमो॒ वाहि॑ष्ठो॒, अन्त॑मः |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

यु॒वाभ्यां᳚ भूत्वश्विना ||{18/39}{5.8.4.3}{8.5.18}{8.1.5.18}{1098, 625, 6113}

यो ह॑ वां॒ मधु॑नो॒ दृति॒राहि॑तो रथ॒चर्ष॑णे |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

ततः॑ पिबतमश्विना ||{19/39}{5.8.4.4}{8.5.19}{8.1.5.19}{1099, 625, 6114}

तेन॑ नो वाजिनीवसू॒ पश्वे᳚ तो॒काय॒ शं गवे᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

वह॑तं॒ पीव॑री॒रिषः॑ ||{20/39}{5.8.4.5}{8.5.20}{8.1.5.20}{1100, 625, 6115}

उ॒त नो᳚ दि॒व्या, इष॑ उ॒त सिन्धूँ᳚रहर्विदा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

अप॒ द्वारे᳚व वर्षथः ||{21/39}{5.8.5.1}{8.5.21}{8.1.5.21}{1101, 625, 6116}

क॒दा वां᳚ तौ॒ग्र्यो वि॑धत्समु॒द्रे ज॑हि॒तो न॑रा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

यद्वां॒ रथो॒ विभि॒ष्पता᳚त् ||{22/39}{5.8.5.2}{8.5.22}{8.1.5.22}{1102, 625, 6117}

यु॒वं कण्वा᳚य नासत्या॒ ऋपि॑रिप्ताय ह॒र्म्ये |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

शश्व॑दू॒तीर्द॑शस्यथः ||{23/39}{5.8.5.3}{8.5.23}{8.1.5.23}{1103, 625, 6118}

ताभि॒रा या᳚तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभिः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

यद्वां᳚ वृषण्वसू हु॒वे ||{24/39}{5.8.5.4}{8.5.24}{8.1.5.24}{1104, 625, 6119}

यथा᳚ चि॒त्कण्व॒माव॑तं प्रि॒यमे᳚धमुपस्तु॒तम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

अत्रिं᳚ शि॒ञ्जार॑मश्विना ||{25/39}{5.8.5.5}{8.5.25}{8.1.5.25}{1105, 625, 6120}

यथो॒त कृत्व्ये॒ धनें॒ऽशुं गोष्व॒गस्त्य᳚म् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

यथा॒ वाजे᳚षु॒ सोभ॑रिम् ||{26/39}{5.8.6.1}{8.5.26}{8.1.5.26}{1106, 625, 6121}

ए॒ताव॑द्वां वृषण्वसू॒, अतो᳚ वा॒ भूयो᳚, अश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

गृ॒णन्तः॑ सु॒म्नमी᳚महे ||{27/39}{5.8.6.2}{8.5.27}{8.1.5.27}{1107, 625, 6122}

रथं॒ हिर᳚ण्यवन्धुरं॒ हिर᳚ण्याभीशुमश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

आ हि स्थाथो᳚ दिवि॒स्पृश᳚म् ||{28/39}{5.8.6.3}{8.5.28}{8.1.5.28}{1108, 625, 6123}

हि॒र॒ण्ययी᳚ वां॒ रभि॑री॒षा, अक्षो᳚ हिर॒ण्ययः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

उ॒भा च॒क्रा हि॑र॒ण्यया᳚ ||{29/39}{5.8.6.4}{8.5.29}{8.1.5.29}{1109, 625, 6124}

तेन॑ नो वाजिनीवसू परा॒वत॑श्चि॒दा ग॑तम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

उपे॒मां सु॑ष्टु॒तिं मम॑ ||{30/39}{5.8.6.5}{8.5.30}{8.1.5.30}{1110, 625, 6125}

आ व॑हेथे परा॒कात्पू॒र्वीर॒श्नन्ता᳚वश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

इषो॒ दासी᳚रमर्त्या ||{31/39}{5.8.7.1}{8.5.31}{8.1.5.31}{1111, 625, 6126}

आ नो᳚ द्यु॒म्नैरा श्रवो᳚भि॒रा रा॒या या᳚तमश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

पुरु॑श्चन्द्रा॒ नास॑त्या ||{32/39}{5.8.7.2}{8.5.32}{8.1.5.32}{1112, 625, 6127}

एह वां᳚ प्रुषि॒तप्स॑वो॒ वयो᳚ वहन्तु प॒र्णिनः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

अच्छा᳚ स्वध्व॒रं जन᳚म् ||{33/39}{5.8.7.3}{8.5.33}{8.1.5.33}{1113, 625, 6128}

रथं᳚ वा॒मनु॑गायसं॒ य इ॒षा वर्त॑ते स॒ह |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

न च॒क्रम॒भि बा᳚धते ||{34/39}{5.8.7.4}{8.5.34}{8.1.5.34}{1114, 625, 6129}

हि॒र॒ण्यये᳚न॒ रथे᳚न द्र॒वत्पा᳚णिभि॒रश्वैः᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

धीज॑वना॒ नास॑त्या ||{35/39}{5.8.7.5}{8.5.35}{8.1.5.35}{1115, 625, 6130}

यु॒वं मृ॒गं जा᳚गृ॒वांसं॒ स्वद॑थो वा वृषण्वसू |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

ता नः॑ पृङ्क्तमि॒षा र॒यिम् ||{36/39}{5.8.8.1}{8.5.36}{8.1.5.36}{1116, 625, 6131}

ता मे᳚, अश्विना सनी॒नां वि॒द्यातं॒ नवा᳚नाम् |{काण्वो ब्रह्मातिथिः | १/२:चैद्यः कशुः | बृहती}

यथा᳚ चिच्चै॒द्यः क॒शुः श॒तमुष्ट्रा᳚नां॒ दद॑त्स॒हस्रा॒ दश॒ गोना᳚म् ||{37/39}{5.8.8.2}{8.5.37}{8.1.5.37}{1117, 625, 6132}

यो मे॒ हिर᳚ण्यसंदृशो॒ दश॒ राज्ञो॒, अमं᳚हत |{काण्वो ब्रह्मातिथिः | चैद्यः कशुः | बृहती}

अ॒ध॒स्प॒दा, इच्चै॒द्यस्य॑ कृ॒ष्टय॑श्चर्म॒म्ना, अ॒भितो॒ जनाः᳚ ||{38/39}{5.8.8.3}{8.5.38}{8.1.5.38}{1118, 625, 6133}

माकि॑रे॒ना प॒था गा॒द्येने॒मे यन्ति॑ चे॒दयः॑ |{काण्वो ब्रह्मातिथिः | चैद्यः कशुः | अनुष्टुप्}

अ॒न्यो नेत्सू॒रिरोह॑ते भूरि॒दाव॑त्तरो॒ जनः॑ ||{39/39}{5.8.8.4}{8.5.39}{8.1.5.39}{1119, 625, 6134}

[124] महाँइंद्र इत्यष्टचत्वारिंशदृचस्य सूक्तस्य काण्वोवत्सइंद्रोंत्यतिसृणां तिरिंदिरोगायत्री | (पार्शव्यस्यदानस्तुतिः) |
म॒हाँ, इन्द्रो॒ य ओज॑सा प॒र्जन्यो᳚ वृष्टि॒माँ, इ॑व |{काण्वो वत्सः | इन्द्रः | गायत्री}

स्तोमै᳚र्व॒त्सस्य॑ वावृधे ||{1/48}{5.8.9.1}{8.6.1}{8.2.1.1}{1120, 626, 6135}

प्र॒जामृ॒तस्य॒ पिप्र॑तः॒ प्र यद्भर᳚न्त॒ वह्न॑यः |{काण्वो वत्सः | इन्द्रः | गायत्री}

विप्रा᳚ ऋ॒तस्य॒ वाह॑सा ||{2/48}{5.8.9.2}{8.6.2}{8.2.1.2}{1121, 626, 6136}

कण्वा॒, इन्द्रं॒ यदक्र॑त॒ स्तोमै᳚र्य॒ज्ञस्य॒ साध॑नम् |{काण्वो वत्सः | इन्द्रः | गायत्री}

जा॒मि ब्रु॑वत॒ आयु॑धम् ||{3/48}{5.8.9.3}{8.6.3}{8.2.1.3}{1122, 626, 6137}

सम॑स्य म॒न्यवे॒ विशो॒ विश्वा᳚ नमन्त कृ॒ष्टयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री}

स॒मु॒द्राये᳚व॒ सिन्ध॑वः ||{4/48}{5.8.9.4}{8.6.4}{8.2.1.4}{1123, 626, 6138}

ओज॒स्तद॑स्य तित्विष उ॒भे यत्स॒मव॑र्तयत् |{काण्वो वत्सः | इन्द्रः | गायत्री}

इन्द्र॒श्चर्मे᳚व॒ रोद॑सी ||{5/48}{5.8.9.5}{8.6.5}{8.2.1.5}{1124, 626, 6139}

वि चि॑द्वृ॒त्रस्य॒ दोध॑तो॒ वज्रे᳚ण श॒तप᳚र्वणा |{काण्वो वत्सः | इन्द्रः | गायत्री}

शिरो᳚ बिभेद वृ॒ष्णिना᳚ ||{6/48}{5.8.10.1}{8.6.6}{8.2.1.6}{1125, 626, 6140}

इ॒मा, अ॒भि प्र णो᳚नुमो वि॒पामग्रे᳚षु धी॒तयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री}

अ॒ग्नेः शो॒चिर्न दि॒द्युतः॑ ||{7/48}{5.8.10.2}{8.6.7}{8.2.1.7}{1126, 626, 6141}

गुहा᳚ स॒तीरुप॒ त्मना॒ प्र यच्छोच᳚न्त धी॒तयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री}

कण्वा᳚ ऋ॒तस्य॒ धार॑या ||{8/48}{5.8.10.3}{8.6.8}{8.2.1.8}{1127, 626, 6142}

प्र तमि᳚न्द्र नशीमहि र॒यिं गोम᳚न्तम॒श्विन᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

प्र ब्रह्म॑ पू॒र्वचि॑त्तये ||{9/48}{5.8.10.4}{8.6.9}{8.2.1.9}{1128, 626, 6143}

अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑ |{काण्वो वत्सः | इन्द्रः | गायत्री}

अ॒हं सूर्य॑ इवाजनि ||{10/48}{5.8.10.5}{8.6.10}{8.2.1.10}{1129, 626, 6144}

अ॒हं प्र॒त्नेन॒ मन्म॑ना॒ गिरः॑ शुम्भामि कण्व॒वत् |{काण्वो वत्सः | इन्द्रः | गायत्री}

येनेन्द्रः॒ शुष्म॒मिद्द॒धे ||{11/48}{5.8.11.1}{8.6.11}{8.2.1.11}{1130, 626, 6145}

ये त्वामि᳚न्द्र॒ न तु॑ष्टु॒वुरृष॑यो॒ ये च॑ तुष्टु॒वुः |{काण्वो वत्सः | इन्द्रः | गायत्री}

ममेद्व॑र्धस्व॒ सुष्टु॑तः ||{12/48}{5.8.11.2}{8.6.12}{8.2.1.12}{1131, 626, 6146}

यद॑स्य म॒न्युरध्व॑नी॒द्वि वृ॒त्रं प᳚र्व॒शो रु॒जन् |{काण्वो वत्सः | इन्द्रः | गायत्री}

अ॒पः स॑मु॒द्रमैर॑यत् ||{13/48}{5.8.11.3}{8.6.13}{8.2.1.13}{1132, 626, 6147}

नि शुष्ण॑ इन्द्र धर्ण॒सिं वज्रं᳚ जघन्थ॒ दस्य॑वि |{काण्वो वत्सः | इन्द्रः | गायत्री}

वृषा॒ ह्यु॑ग्र शृण्वि॒षे ||{14/48}{5.8.11.4}{8.6.14}{8.2.1.14}{1133, 626, 6148}

न द्याव॒ इन्द्र॒मोज॑सा॒ नान्तरि॑क्षाणि व॒ज्रिण᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

न वि᳚व्यचन्त॒ भूम॑यः ||{15/48}{5.8.11.5}{8.6.15}{8.2.1.15}{1134, 626, 6149}

यस्त॑ इन्द्र म॒हीर॒पः स्त॑भू॒यमा᳚न॒ आश॑यत् |{काण्वो वत्सः | इन्द्रः | गायत्री}

नि तं पद्या᳚सु शिश्नथः ||{16/48}{5.8.12.1}{8.6.16}{8.2.1.16}{1135, 626, 6150}

य इ॒मे रोद॑सी म॒ही स॑मी॒ची स॒मज॑ग्रभीत् |{काण्वो वत्सः | इन्द्रः | गायत्री}

तमो᳚भिरिन्द्र॒ तं गु॑हः ||{17/48}{5.8.12.2}{8.6.17}{8.2.1.17}{1136, 626, 6151}

य इ᳚न्द्र॒ यत॑यस्त्वा॒ भृग॑वो॒ ये च॑ तुष्टु॒वुः |{काण्वो वत्सः | इन्द्रः | गायत्री}

ममेदु॑ग्र श्रुधी॒ हव᳚म् ||{18/48}{5.8.12.3}{8.6.18}{8.2.1.18}{1137, 626, 6152}

इ॒मास्त॑ इन्द्र॒ पृश्न॑यो घृ॒तं दु॑हत आ॒शिर᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

ए॒नामृ॒तस्य॑ पि॒प्युषीः᳚ ||{19/48}{5.8.12.4}{8.6.19}{8.2.1.19}{1138, 626, 6153}

या, इ᳚न्द्र प्र॒स्व॑स्त्वा॒सा गर्भ॒मच॑क्रिरन् |{काण्वो वत्सः | इन्द्रः | गायत्री}

परि॒ धर्मे᳚व॒ सूर्य᳚म् ||{20/48}{5.8.12.5}{8.6.20}{8.2.1.20}{1139, 626, 6154}

त्वामिच्छ॑वसस्पते॒ कण्वा᳚, उ॒क्थेन॑ वावृधुः |{काण्वो वत्सः | इन्द्रः | गायत्री}

त्वां सु॒तास॒ इन्द॑वः ||{21/48}{5.8.13.1}{8.6.21}{8.2.1.21}{1140, 626, 6155}

तवेदि᳚न्द्र॒ प्रणी᳚तिषू॒त प्रश॑स्तिरद्रिवः |{काण्वो वत्सः | इन्द्रः | गायत्री}

य॒ज्ञो वि॑तन्त॒साय्यः॑ ||{22/48}{5.8.13.2}{8.6.22}{8.2.1.22}{1141, 626, 6156}

आ न॑ इन्द्र म॒हीमिषं॒ पुरं॒ न द॑र्षि॒ गोम॑तीम् |{काण्वो वत्सः | इन्द्रः | गायत्री}

उ॒त प्र॒जां सु॒वीर्य᳚म् ||{23/48}{5.8.13.3}{8.6.23}{8.2.1.23}{1142, 626, 6157}

उ॒त त्यदा॒श्वश्व्यं॒ यदि᳚न्द्र॒ नाहु॑षी॒ष्वा |{काण्वो वत्सः | इन्द्रः | गायत्री}

अग्रे᳚ वि॒क्षु प्र॒दीद॑यत् ||{24/48}{5.8.13.4}{8.6.24}{8.2.1.24}{1143, 626, 6158}

अ॒भि व्र॒जं न त॑त्निषे॒ सूर॑ उपा॒कच॑क्षसम् |{काण्वो वत्सः | इन्द्रः | गायत्री}

यदि᳚न्द्र मृ॒ळया᳚सि नः ||{25/48}{5.8.13.5}{8.6.25}{8.2.1.25}{1144, 626, 6159}

यद॒ङ्ग त॑विषी॒यस॒ इन्द्र॑ प्र॒राज॑सि क्षि॒तीः |{काण्वो वत्सः | इन्द्रः | गायत्री}

म॒हाँ, अ॑पा॒र ओज॑सा ||{26/48}{5.8.14.1}{8.6.26}{8.2.1.26}{1145, 626, 6160}

तं त्वा᳚ ह॒विष्म॑ती॒र्विश॒ उप॑ ब्रुवत ऊ॒तये᳚ |{काण्वो वत्सः | इन्द्रः | गायत्री}

उ॒रु॒ज्रय॑स॒मिन्दु॑भिः ||{27/48}{5.8.14.2}{8.6.27}{8.2.1.27}{1146, 626, 6161}

उ॒प॒ह्व॒रे गि॑री॒णां सं᳚ग॒थे च॑ न॒दीना᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

धि॒या विप्रो᳚, अजायत ||{28/48}{5.8.14.3}{8.6.28}{8.2.1.28}{1147, 626, 6162}

अतः॑ समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँ, अव॑ पश्यति |{काण्वो वत्सः | इन्द्रः | गायत्री}

यतो᳚ विपा॒न एज॑ति ||{29/48}{5.8.14.4}{8.6.29}{8.2.1.29}{1148, 626, 6163}

आदित्प्र॒त्नस्य॒ रेत॑सो॒ ज्योति॑ष्पश्यन्ति वास॒रम् |{काण्वो वत्सः | इन्द्रः | गायत्री}

प॒रो यदि॒ध्यते᳚ दि॒वा ||{30/48}{5.8.14.5}{8.6.30}{8.2.1.30}{1149, 626, 6164}

कण्वा᳚स इन्द्र ते म॒तिं विश्वे᳚ वर्धन्ति॒ पौंस्य᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

उ॒तो श॑विष्ठ॒ वृष्ण्य᳚म् ||{31/48}{5.8.15.1}{8.6.31}{8.2.1.31}{1150, 626, 6165}

इ॒मां म॑ इन्द्र सुष्टु॒तिं जु॒षस्व॒ प्र सु माम॑व |{काण्वो वत्सः | इन्द्रः | गायत्री}

उ॒त प्र व॑र्धया म॒तिम् ||{32/48}{5.8.15.2}{8.6.32}{8.2.1.32}{1151, 626, 6166}

उ॒त ब्र᳚ह्म॒ण्या व॒यं तुभ्यं᳚ प्रवृद्ध वज्रिवः |{काण्वो वत्सः | इन्द्रः | गायत्री}

विप्रा᳚, अतक्ष्म जी॒वसे᳚ ||{33/48}{5.8.15.3}{8.6.33}{8.2.1.33}{1152, 626, 6167}

अ॒भि कण्वा᳚, अनूष॒तापो॒ न प्र॒वता᳚ य॒तीः |{काण्वो वत्सः | इन्द्रः | गायत्री}

इन्द्रं॒ वन᳚न्वती म॒तिः ||{34/48}{5.8.15.4}{8.6.34}{8.2.1.34}{1153, 626, 6168}

इन्द्र॑मु॒क्थानि॑ वावृधुः समु॒द्रमि॑व॒ सिन्ध॑वः |{काण्वो वत्सः | इन्द्रः | गायत्री}

अनु॑त्तमन्युम॒जर᳚म् ||{35/48}{5.8.15.5}{8.6.35}{8.2.1.35}{1154, 626, 6169}

आ नो᳚ याहि परा॒वतो॒ हरि॑भ्यां हर्य॒ताभ्या᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

इ॒ममि᳚न्द्र सु॒तं पि॑ब ||{36/48}{5.8.16.1}{8.6.36}{8.2.1.36}{1155, 626, 6170}

त्वामिद्वृ॑त्रहन्तम॒ जना᳚सो वृ॒क्तब᳚र्हिषः |{काण्वो वत्सः | इन्द्रः | गायत्री}

हव᳚न्ते॒ वाज॑सातये ||{37/48}{5.8.16.2}{8.6.37}{8.2.1.37}{1156, 626, 6171}

अनु॑ त्वा॒ रोद॑सी, उ॒भे च॒क्रं न व॒र्त्येत॑शम् |{काण्वो वत्सः | इन्द्रः | गायत्री}

अनु॑ सुवा॒नास॒ इन्द॑वः ||{38/48}{5.8.16.3}{8.6.38}{8.2.1.38}{1157, 626, 6172}

मन्द॑स्वा॒ सु स्व᳚र्णर उ॒तेन्द्र॑ शर्य॒णाव॑ति |{काण्वो वत्सः | इन्द्रः | गायत्री}

मत्स्वा॒ विव॑स्वतो म॒ती ||{39/48}{5.8.16.4}{8.6.39}{8.2.1.39}{1158, 626, 6173}

वा॒वृ॒धा॒न उप॒ द्यवि॒ वृषा᳚ व॒ज्र्य॑रोरवीत् |{काण्वो वत्सः | इन्द्रः | गायत्री}

वृ॒त्र॒हा सो᳚म॒पात॑मः ||{40/48}{5.8.16.5}{8.6.40}{8.2.1.40}{1159, 626, 6174}

ऋषि॒र्हि पू᳚र्व॒जा, अस्येक॒ ईशा᳚न॒ ओज॑सा |{काण्वो वत्सः | इन्द्रः | गायत्री}

इन्द्र॑ चोष्कू॒यसे॒ वसु॑ ||{41/48}{5.8.17.1}{8.6.41}{8.2.1.41}{1160, 626, 6175}

अ॒स्माकं᳚ त्वा सु॒ताँ, उप॑ वी॒तपृ॑ष्ठा, अ॒भि प्रयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री}

श॒तं व॑हन्तु॒ हर॑यः ||{42/48}{5.8.17.2}{8.6.42}{8.2.1.42}{1161, 626, 6176}

इ॒मां सु पू॒र्व्यां धियं॒ मधो᳚र्घृ॒तस्य॑ पि॒प्युषी᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

कण्वा᳚, उ॒क्थेन॑ वावृधुः ||{43/48}{5.8.17.3}{8.6.43}{8.2.1.43}{1162, 626, 6177}

इन्द्र॒मिद्विम॑हीनां॒ मेधे᳚ वृणीत॒ मर्त्यः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री}

इन्द्रं᳚ सनि॒ष्युरू॒तये᳚ ||{44/48}{5.8.17.4}{8.6.44}{8.2.1.44}{1163, 626, 6178}

अ॒र्वाञ्चं᳚ त्वा पुरुष्टुत प्रि॒यमे᳚धस्तुता॒ हरी᳚ |{काण्वो वत्सः | इन्द्रः | गायत्री}

सो॒म॒पेया᳚य वक्षतः ||{45/48}{5.8.17.5}{8.6.45}{8.2.1.45}{1164, 626, 6179}

श॒तम॒हं ति॒रिन्दि॑रे स॒हस्रं॒ पर्शा॒वा द॑दे |{काण्वो वत्सः | तिरिंदिरः | गायत्री}

राधां᳚सि॒ याद्वा᳚नाम् ||{46/48}{5.8.17.6}{8.6.46}{8.2.1.46}{1165, 626, 6180}

त्रीणि॑ श॒तान्यर्व॑तां स॒हस्रा॒ दश॒ गोना᳚म् |{काण्वो वत्सः | तिरिंदिरः | गायत्री}

द॒दुष्प॒ज्राय॒ साम्ने᳚ ||{47/48}{5.8.17.7}{8.6.47}{8.2.1.47}{1166, 626, 6181}

उदा᳚नट् ककु॒हो दिव॒मुष्ट्रा᳚ञ्चतु॒र्युजो॒ दद॑त् |{काण्वो वत्सः | तिरिंदिरः | गायत्री}

श्रव॑सा॒ याद्वं॒ जन᳚म् ||{48/48}{5.8.17.8}{8.6.48}{8.2.1.48}{1167, 626, 6182}

[125] प्रयद्वइति षट्‌त्रिंशदृचस्य सूक्तस्य काण्वः पुनर्वत्सोमरुतोगायत्री |
प्र यद्व॑स्त्रि॒ष्टुभ॒मिषं॒ मरु॑तो॒ विप्रो॒, अक्ष॑रत् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

वि पर्व॑तेषु राजथ ||{1/36}{5.8.18.1}{8.7.1}{8.2.2.1}{1168, 627, 6183}

यद॒ङ्ग त॑विषीयवो॒ यामं᳚ शुभ्रा॒, अचि॑ध्वम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

नि पर्व॑ता, अहासत ||{2/36}{5.8.18.2}{8.7.2}{8.2.2.2}{1169, 627, 6184}

उदी᳚रयन्त वा॒युभि᳚र्वा॒श्रासः॒ पृश्नि॑मातरः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

धु॒क्षन्त॑ पि॒प्युषी॒मिष᳚म् ||{3/36}{5.8.18.3}{8.7.3}{8.2.2.3}{1170, 627, 6185}

वप᳚न्ति म॒रुतो॒ मिहं॒ प्र वे᳚पयन्ति॒ पर्व॑तान् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

यद्यामं॒ यान्ति॑ वा॒युभिः॑ ||{4/36}{5.8.18.4}{8.7.4}{8.2.2.4}{1171, 627, 6186}

नि यद्यामा᳚य वो गि॒रिर्नि सिन्ध॑वो॒ विध᳚र्मणे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

म॒हे शुष्मा᳚य येमि॒रे ||{5/36}{5.8.18.5}{8.7.5}{8.2.2.5}{1172, 627, 6187}

यु॒ष्माँ, उ॒ नक्त॑मू॒तये᳚ यु॒ष्मान्दिवा᳚ हवामहे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

यु॒ष्मान्‌ प्र॑य॒त्य॑ध्व॒रे ||{6/36}{5.8.19.1}{8.7.6}{8.2.2.6}{1173, 627, 6188}

उदु॒ त्ये, अ॑रु॒णप्स॑वश्चि॒त्रा यामे᳚भिरीरते |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

वा॒श्रा, अधि॒ ष्णुना᳚ दि॒वः ||{7/36}{5.8.19.2}{8.7.7}{8.2.2.7}{1174, 627, 6189}

सृ॒जन्ति॑ र॒श्मिमोज॑सा॒ पन्थां॒ सूर्या᳚य॒ यात॑वे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

ते भा॒नुभि॒र्वि त॑स्थिरे ||{8/36}{5.8.19.3}{8.7.8}{8.2.2.8}{1175, 627, 6190}

इ॒मां मे᳚ मरुतो॒ गिर॑मि॒मं स्तोम॑मृभुक्षणः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

इ॒मं मे᳚ वनता॒ हव᳚म् ||{9/36}{5.8.19.4}{8.7.9}{8.2.2.9}{1176, 627, 6191}

त्रीणि॒ सरां᳚सि॒ पृश्न॑यो दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

उत्सं॒ कव᳚न्धमु॒द्रिण᳚म् ||{10/36}{5.8.19.5}{8.7.10}{8.2.2.10}{1177, 627, 6192}

मरु॑तो॒ यद्ध॑ वो दि॒वः सु᳚म्ना॒यन्तो॒ हवा᳚महे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

आ तू न॒ उप॑ गन्तन ||{11/36}{5.8.20.1}{8.7.11}{8.2.2.11}{1178, 627, 6193}

यू॒यं हि ष्ठा सु॑दानवो॒ रुद्रा᳚ ऋभुक्षणो॒ दमे᳚ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

उ॒त प्रचे᳚तसो॒ मदे᳚ ||{12/36}{5.8.20.2}{8.7.12}{8.2.2.12}{1179, 627, 6194}

आ नो᳚ र॒यिं म॑द॒च्युतं᳚ पुरु॒क्षुं वि॒श्वधा᳚यसम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

इय॑र्ता मरुतो दि॒वः ||{13/36}{5.8.20.3}{8.7.13}{8.2.2.13}{1180, 627, 6195}

अधी᳚व॒ यद्गि॑री॒णां यामं᳚ शुभ्रा॒, अचि॑ध्वम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

सु॒वा॒नैर्म᳚न्दध्व॒ इन्दु॑भिः ||{14/36}{5.8.20.4}{8.7.14}{8.2.2.14}{1181, 627, 6196}

ए॒ताव॑तश्चिदेषां सु॒म्नं भि॑क्षेत॒ मर्त्यः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

अदा᳚भ्यस्य॒ मन्म॑भिः ||{15/36}{5.8.20.5}{8.7.15}{8.2.2.15}{1182, 627, 6197}

ये द्र॒प्सा, इ॑व॒ रोद॑सी॒ धम॒न्त्यनु॑ वृ॒ष्टिभिः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

उत्सं᳚ दु॒हन्तो॒, अक्षि॑तम् ||{16/36}{5.8.21.1}{8.7.16}{8.2.2.16}{1183, 627, 6198}

उदु॑ स्वा॒नेभि॑रीरत॒ उद्रथै॒रुदु॑ वा॒युभिः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

उत्‌ स्तोमैः॒ पृश्नि॑मातरः ||{17/36}{5.8.21.2}{8.7.17}{8.2.2.17}{1184, 627, 6199}

येना॒व तु॒र्वशं॒ यदुं॒ येन॒ कण्वं᳚ धन॒स्पृत᳚म् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

रा॒ये सु तस्य॑ धीमहि ||{18/36}{5.8.21.3}{8.7.18}{8.2.2.18}{1185, 627, 6200}

इ॒मा, उ॑ वः सुदानवो घृ॒तं न पि॒प्युषी॒रिषः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

वर्धा᳚न्‌ का॒ण्वस्य॒ मन्म॑भिः ||{19/36}{5.8.21.4}{8.7.19}{8.2.2.19}{1186, 627, 6201}

क्व॑ नू॒नं सु॑दानवो॒ मद॑था वृक्तबर्हिषः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

ब्र॒ह्मा को वः॑ सपर्यति ||{20/36}{5.8.21.5}{8.7.20}{8.2.2.20}{1187, 627, 6202}

न॒हि ष्म॒ यद्ध॑ वः पु॒रा स्तोमे᳚भिर्वृक्तबर्हिषः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

शर्धाँ᳚, ऋ॒तस्य॒ जिन्व॑थ ||{21/36}{5.8.22.1}{8.7.21}{8.2.2.21}{1188, 627, 6203}

समु॒ त्ये म॑ह॒तीर॒पः सं क्षो॒णी समु॒ सूर्य᳚म् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

सं वज्रं᳚ पर्व॒शो द॑धुः ||{22/36}{5.8.22.2}{8.7.22}{8.2.2.22}{1189, 627, 6204}

वि वृ॒त्रं प᳚र्व॒शो य॑यु॒र्वि पर्व॑ताँ, अरा॒जिनः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

च॒क्रा॒णा वृष्णि॒ पौंस्य᳚म् ||{23/36}{5.8.22.3}{8.7.23}{8.2.2.23}{1190, 627, 6205}

अनु॑ त्रि॒तस्य॒ युध्य॑तः॒ शुष्म॑मावन्नु॒त क्रतु᳚म् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

अन्‌ विन्द्रं᳚ वृत्र॒तूर्ये᳚ ||{24/36}{5.8.22.4}{8.7.24}{8.2.2.24}{1191, 627, 6206}

वि॒द्युद्ध॑स्ता, अ॒भिद्य॑वः॒ शिप्राः᳚ शी॒र्षन्हि॑र॒ण्ययीः᳚ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

शु॒भ्रा व्य᳚ञ्जत श्रि॒ये ||{25/36}{5.8.22.5}{8.7.25}{8.2.2.25}{1192, 627, 6207}

उ॒शना॒ यत्प॑रा॒वत॑ उ॒क्ष्णो रन्ध्र॒मया᳚तन |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

द्यौर्न च॑क्रदद्भि॒या ||{26/36}{5.8.23.1}{8.7.26}{8.2.2.26}{1193, 627, 6208}

आ नो᳚ म॒खस्य॑ दा॒वनेऽश्वै॒र्हिर᳚ण्यपाणिभिः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

देवा᳚स॒ उप॑ गन्तन ||{27/36}{5.8.23.2}{8.7.27}{8.2.2.27}{1194, 627, 6209}

यदे᳚षां॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति॒ रोहि॑तः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

यान्ति॑ शु॒भ्रा रि॒णन्न॒पः ||{28/36}{5.8.23.3}{8.7.28}{8.2.2.28}{1195, 627, 6210}

सु॒षोमे᳚ शर्य॒णाव॑त्यार्जी॒के प॒स्त्या᳚वति |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

य॒युर्निच॑क्रया॒ नरः॑ ||{29/36}{5.8.23.4}{8.7.29}{8.2.2.29}{1196, 627, 6211}

क॒दा ग॑च्छाथ मरुत इ॒त्था विप्रं॒ हव॑मानम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

मा॒र्डी॒केभि॒र्नाध॑मानम् ||{30/36}{5.8.23.5}{8.7.30}{8.2.2.30}{1197, 627, 6212}

कद्ध॑ नू॒नं क॑धप्रियो॒ यदिन्द्र॒मज॑हातन |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

को वः॑ सखि॒त्व ओ᳚हते ||{31/36}{5.8.24.1}{8.7.31}{8.2.2.31}{1198, 627, 6213}

स॒हो षु णो॒ वज्र॑हस्तैः॒ कण्वा᳚सो, अ॒ग्निं म॒रुद्भिः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

स्तु॒षे हिर᳚ण्यवाशीभिः ||{32/36}{5.8.24.2}{8.7.32}{8.2.2.32}{1199, 627, 6214}

ओ षु वृष्णः॒ प्रय॑ज्यू॒ना नव्य॑से सुवि॒ताय॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

व॒वृ॒त्यां चि॒त्रवा᳚जान् ||{33/36}{5.8.24.3}{8.7.33}{8.2.2.33}{1200, 627, 6215}

गि॒रय॑श्चि॒न्नि जि॑हते॒ पर्शा᳚नासो॒ मन्य॑मानाः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

पर्व॑ताश्चि॒न्नि ये᳚मिरे ||{34/36}{5.8.24.4}{8.7.34}{8.2.2.34}{1201, 627, 6216}

आक्ष्ण॒यावा᳚नो वहन्त्य॒न्तरि॑क्षेण॒ पत॑तः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

धाता᳚रः स्तुव॒ते वयः॑ ||{35/36}{5.8.24.5}{8.7.35}{8.2.2.35}{1202, 627, 6217}

अ॒ग्निर्हि जानि॑ पू॒र्व्यश्छन्दो॒ न सूरो᳚, अ॒र्चिषा᳚ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

ते भा॒नुभि॒र्वि त॑स्थिरे ||{36/36}{5.8.24.6}{8.7.36}{8.2.2.36}{1203, 627, 6218}

[126] आनोविश्वाभिरिति त्रयोविंशत्यृचस्य सूक्तस्य काण्वः सध्वंसोश्विनावनुष्टुप् |
आ नो॒ विश्वा᳚भिरू॒तिभि॒रश्वि॑ना॒ गच्छ॑तं यु॒वम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

दस्रा॒ हिर᳚ण्यवर्तनी॒ पिब॑तं सो॒म्यं मधु॑ ||{1/23}{5.8.25.1}{8.8.1}{8.2.3.1}{1204, 628, 6219}

आ नू॒नं या᳚तमश्विना॒ रथे᳚न॒ सूर्य॑त्वचा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

भुजी॒ हिर᳚ण्यपेशसा॒ कवी॒ गम्भी᳚रचेतसा ||{2/23}{5.8.25.2}{8.8.2}{8.2.3.2}{1205, 628, 6220}

आ या᳚तं॒ नहु॑ष॒स्पर्यान्तरि॑क्षात्सुवृ॒क्तिभिः॑ |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

पिबा᳚थो, अश्विना॒ मधु॒ कण्वा᳚नां॒ सव॑ने सु॒तम् ||{3/23}{5.8.25.3}{8.8.3}{8.2.3.3}{1206, 628, 6221}

आ नो᳚ यातं दि॒वस्पर्यान्तरि॑क्षादधप्रिया |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

पु॒त्रः कण्व॑स्य वामि॒ह सु॒षाव॑ सो॒म्यं मधु॑ ||{4/23}{5.8.25.4}{8.8.4}{8.2.3.4}{1207, 628, 6222}

आ नो᳚ यात॒मुप॑श्रु॒त्यश्वि॑ना॒ सोम॑पीतये |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

स्वाहा॒ स्तोम॑स्य वर्धना॒ प्र क॑वी धी॒तिभि᳚र्नरा ||{5/23}{5.8.25.5}{8.8.5}{8.2.3.5}{1208, 628, 6223}

यच्चि॒द्धि वां᳚ पु॒र ऋष॑यो जुहू॒रेऽव॑से नरा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

आ या᳚तमश्वि॒ना ग॑त॒मुपे॒मां सु॑ष्टु॒तिं मम॑ ||{6/23}{5.8.26.1}{8.8.6}{8.2.3.6}{1209, 628, 6224}

दि॒वश्चि॑द्रोच॒नादध्या नो᳚ गन्तं स्वर्विदा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

धी॒भिर्व॑त्सप्रचेतसा॒ स्तोमे᳚भिर्हवनश्रुता ||{7/23}{5.8.26.2}{8.8.7}{8.2.3.7}{1210, 628, 6225}

किम॒न्ये पर्या᳚सते॒ऽस्मत्‌ स्तोमे᳚भिर॒श्विना᳚ |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

पु॒त्रः कण्व॑स्य वा॒मृषि॑र्गी॒र्भिर्व॒त्सो, अ॑वीवृधत् ||{8/23}{5.8.26.3}{8.8.8}{8.2.3.8}{1211, 628, 6226}

आ वां॒ विप्र॑ इ॒हाव॒सेऽह्व॒त्‌ स्तोमे᳚भिरश्विना |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

अरि॑प्रा॒ वृत्र॑हन्तमा॒ ता नो᳚ भूतं मयो॒भुवा᳚ ||{9/23}{5.8.26.4}{8.8.9}{8.2.3.9}{1212, 628, 6227}

आ यद्वां॒ योष॑णा॒ रथ॒मति॑ष्ठद्वाजिनीवसू |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

विश्वा᳚न्यश्विना यु॒वं प्र धी॒तान्य॑गच्छतम् ||{10/23}{5.8.26.5}{8.8.10}{8.2.3.10}{1213, 628, 6228}

अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या᳚तमश्विना |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

व॒त्सो वां॒ मधु॑म॒द्वचोऽशं᳚सीत्का॒व्यः क॒विः ||{11/23}{5.8.27.1}{8.8.11}{8.2.3.11}{1214, 628, 6229}

पु॒रु॒म॒न्द्रा पु॑रू॒वसू᳚ मनो॒तरा᳚ रयी॒णाम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

स्तोमं᳚ मे, अ॒श्विना᳚वि॒मम॒भि वह्नी᳚, अनूषाताम् ||{12/23}{5.8.27.2}{8.8.12}{8.2.3.12}{1215, 628, 6230}

आ नो॒ विश्वा᳚न्यश्विना ध॒त्तं राधां॒स्यह्र॑या |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

कृ॒तं न॑ ऋ॒त्विया᳚वतो॒ मा नो᳚ रीरधतं नि॒दे ||{13/23}{5.8.27.3}{8.8.13}{8.2.3.13}{1216, 628, 6231}

यन्ना᳚सत्या परा॒वति॒ यद्वा॒ स्थो, अध्यम्ब॑रे |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या᳚तमश्विना ||{14/23}{5.8.27.4}{8.8.14}{8.2.3.14}{1217, 628, 6232}

यो वां᳚ नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो, अवी᳚वृधत् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

तस्मै᳚ स॒हस्र॑निर्णिज॒मिषं᳚ धत्तं घृत॒श्चुत᳚म् ||{15/23}{5.8.27.5}{8.8.15}{8.2.3.15}{1218, 628, 6233}

प्रास्मा॒, ऊर्जं᳚ घृत॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं यु॒वम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

यो वां᳚ सु॒म्नाय॑ तु॒ष्टव॑द्वसू॒याद्दा᳚नुनस्पती ||{16/23}{5.8.28.1}{8.8.16}{8.2.3.16}{1219, 628, 6234}

आ नो᳚ गन्तं रिशादसे॒मं स्तोमं᳚ पुरुभुजा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

कृ॒तं नः॑ सु॒श्रियो᳚ नरे॒मा दा᳚तम॒भिष्ट॑ये ||{17/23}{5.8.28.2}{8.8.17}{8.2.3.17}{1220, 628, 6235}

आ वां॒ विश्वा᳚भिरू॒तिभिः॑ प्रि॒यमे᳚धा, अहूषत |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

राज᳚न्तावध्व॒राणा॒मश्वि॑ना॒ याम॑हूतिषु ||{18/23}{5.8.28.3}{8.8.18}{8.2.3.18}{1221, 628, 6236}

आ नो᳚ गन्तं मयो॒भुवाश्वि॑ना श॒म्भुवा᳚ यु॒वम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

यो वां᳚ विपन्यू धी॒तिभि॑र्गी॒र्भिर्व॒त्सो, अवी᳚वृधत् ||{19/23}{5.8.28.4}{8.8.19}{8.2.3.19}{1222, 628, 6237}

याभिः॒ कण्वं॒ मेधा᳚तिथिं॒ याभि॒र्वशं॒ दश᳚व्रजम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

याभि॒र्गोश᳚र्य॒माव॑तं॒ ताभि᳚र्नोऽवतं नरा ||{20/23}{5.8.28.5}{8.8.20}{8.2.3.20}{1223, 628, 6238}

याभि᳚र्नरा त्र॒सद॑स्यु॒माव॑तं॒ कृत्व्ये॒ धने᳚ |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

ताभिः॒ ष्व१॑(अ॒)स्माँ, अ॑श्विना॒ प्राव॑तं॒ वाज॑सातये ||{21/23}{5.8.29.1}{8.8.21}{8.2.3.21}{1224, 628, 6239}

प्र वां॒ स्तोमाः᳚ सुवृ॒क्तयो॒ गिरो᳚ वर्धन्त्वश्विना |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

पुरु॑त्रा॒ वृत्र॑हन्तमा॒ ता नो᳚ भूतं पुरु॒स्पृहा᳚ ||{22/23}{5.8.29.2}{8.8.22}{8.2.3.22}{1225, 628, 6240}

त्रीणि॑ प॒दान्य॒श्विनो᳚रा॒विः सान्ति॒ गुहा᳚ प॒रः |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

क॒वी, ऋ॒तस्य॒ पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑ ||{23/23}{5.8.29.3}{8.8.23}{8.2.3.23}{1226, 628, 6241}

[127] आनूनमित्येकविंशत्यृचस्य सूक्तस्य काण्वः शशकर्णोश्विनावनुष्टुप् आद्याचतुर्थी षष्ठीचतुर्दशी पंचदश्योबृहत्यः द्वितीयातृतीया विंश्येकविंश्योगायत्र्यः पंचमी ककुप् दशमीस्त्रिष्ठुबेकादशीविराड् द्वादशी जगती |
आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गन्त॒मव॑से |{काण्वः शशकर्णः | अश्विनौ | बृहती}

प्रास्मै᳚ यच्छतमवृ॒कं पृ॒थु च्छ॒र्दिर्यु॑यु॒तं या, अरा᳚तयः ||{1/21}{5.8.30.1}{8.9.1}{8.2.4.1}{1227, 629, 6242}

यद॒न्तरि॑क्षे॒ यद्दि॒वि यत्पञ्च॒ मानु॑षाँ॒, अनु॑ |{काण्वः शशकर्णः | अश्विनौ | गायत्री}

नृ॒म्णं तद्ध॑त्तमश्विना ||{2/21}{5.8.30.2}{8.9.2}{8.2.4.2}{1228, 629, 6243}

ये वां॒ दंसां᳚स्यश्विना॒ विप्रा᳚सः परिमामृ॒शुः |{काण्वः शशकर्णः | अश्विनौ | गायत्री}

ए॒वेत्का॒ण्वस्य॑ बोधतम् ||{3/21}{5.8.30.3}{8.9.3}{8.2.4.3}{1229, 629, 6244}

अ॒यं वां᳚ घ॒र्मो, अ॑श्विना॒ स्तोमे᳚न॒ परि॑ षिच्यते |{काण्वः शशकर्णः | अश्विनौ | बृहती}

अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चिके᳚तथः ||{4/21}{5.8.30.4}{8.9.4}{8.2.4.4}{1230, 629, 6245}

यद॒प्सु यद्वन॒स्पतौ॒ यदोष॑धीषु पुरुदंससा कृ॒तम् |{काण्वः शशकर्णः | अश्विनौ | ककुप्}

तेन॑ माविष्टमश्विना ||{5/21}{5.8.30.5}{8.9.5}{8.2.4.5}{1231, 629, 6246}

यन्ना᳚सत्या भुर॒ण्यथो॒ यद्वा᳚ देव भिष॒ज्यथः॑ |{काण्वः शशकर्णः | अश्विनौ | बृहती}

अ॒यं वां᳚ व॒त्सो म॒तिभि॒र्न वि᳚न्धते ह॒विष्म᳚न्तं॒ हि गच्छ॑थः ||{6/21}{5.8.31.1}{8.9.6}{8.2.4.6}{1232, 629, 6247}

आ नू॒नम॒श्विनो॒रृषिः॒ स्तोमं᳚ चिकेत वा॒मया᳚ |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

आ सोमं॒ मधु॑मत्तमं घ॒र्मं सि᳚ञ्चा॒दथ᳚र्वणि ||{7/21}{5.8.31.2}{8.9.7}{8.2.4.7}{1233, 629, 6248}

आ नू॒नं र॒घुव॑र्तनिं॒ रथं᳚ तिष्ठाथो, अश्विना |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

आ वां॒ स्तोमा᳚, इ॒मे मम॒ नभो॒ न चु॑च्यवीरत ||{8/21}{5.8.31.3}{8.9.8}{8.2.4.8}{1234, 629, 6249}

यद॒द्य वां᳚ नासत्यो॒क्थैरा᳚चुच्युवी॒महि॑ |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

यद्वा॒ वाणी᳚भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतम् ||{9/21}{5.8.31.4}{8.9.9}{8.2.4.9}{1235, 629, 6250}

यद्वां᳚ क॒क्षीवाँ᳚, उ॒त यद्‌ व्य॑श्व॒ ऋषि॒र्यद्वां᳚ दी॒र्घत॑मा जु॒हाव॑ |{काण्वः शशकर्णः | अश्विनौ | त्रिष्टुप्}

पृथी॒ यद्वां᳚ वै॒न्यः साद॑नेष्वे॒वेदतो᳚, अश्विना चेतयेथाम् ||{10/21}{5.8.31.5}{8.9.10}{8.2.4.10}{1236, 629, 6251}

या॒तं छ॑र्दि॒ष्पा, उ॒त नः॑ पर॒स्पा भू॒तं ज॑ग॒त्पा, उ॒त न॑स्तनू॒पा |{काण्वः शशकर्णः | अश्विनौ | विराट्}

व॒र्तिस्तो॒काय॒ तन॑याय यातम् ||{11/21}{5.8.32.1}{8.9.11}{8.2.4.11}{1237, 629, 6252}

यदिन्द्रे᳚ण स॒रथं᳚ या॒थो, अ॑श्विना॒ यद्वा᳚ वा॒युना॒ भव॑थः॒ समो᳚कसा |{काण्वः शशकर्णः | अश्विनौ | जगती}

यदा᳚दि॒त्येभि᳚रृ॒भुभिः॑ स॒जोष॑सा॒ यद्वा॒ विष्णो᳚र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ||{12/21}{5.8.32.2}{8.9.12}{8.2.4.12}{1238, 629, 6253}

यद॒द्याश्विना᳚व॒हं हु॒वेय॒ वाज॑सातये |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

यत्‌ पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ ||{13/21}{5.8.32.3}{8.9.13}{8.2.4.13}{1239, 629, 6254}

आ नू॒नं या᳚तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता |{काण्वः शशकर्णः | अश्विनौ | बृहती}

इ॒मे सोमा᳚सो॒, अधि॑ तु॒र्वशे॒ यदा᳚वि॒मे कण्वे᳚षु वा॒मथ॑ ||{14/21}{5.8.32.4}{8.9.14}{8.2.4.14}{1240, 629, 6255}

यन्ना᳚सत्या परा॒के, अ᳚र्वा॒के, अस्ति॑ भेष॒जम् |{काण्वः शशकर्णः | अश्विनौ | बृहती}

तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ यच्छतम् ||{15/21}{5.8.32.5}{8.9.15}{8.2.4.15}{1241, 629, 6256}

अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाहम॒श्विनोः᳚ |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

व्या᳚वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये᳚भ्यः ||{16/21}{5.8.33.1}{8.9.16}{8.2.4.16}{1242, 629, 6257}

प्र बो᳚धयोषो, अ॒श्विना॒ प्र दे᳚वि सूनृते महि |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

प्र य॑ज्ञहोतरानु॒षक्प्र मदा᳚य॒ श्रवो᳚ बृ॒हत् ||{17/21}{5.8.33.2}{8.9.17}{8.2.4.17}{1243, 629, 6258}

यदु॑षो॒ यासि॑ भा॒नुना॒ सं सूर्ये᳚ण रोचसे |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

आ हा॒यम॒श्विनो॒ रथो᳚ व॒र्तिर्या᳚ति नृ॒पाय्य᳚म् ||{18/21}{5.8.33.3}{8.9.18}{8.2.4.18}{1244, 629, 6259}

यदापी᳚तासो, अं॒शवो॒ गावो॒ न दु॒ह्र ऊध॑भिः |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

यद्वा॒ वाणी॒रनू᳚षत॒ प्र दे᳚व॒यन्तो᳚, अ॒श्विना᳚ ||{19/21}{5.8.33.4}{8.9.19}{8.2.4.19}{1245, 629, 6260}

प्र द्यु॒म्नाय॒ प्र शव॑से॒ प्र नृ॒षाह्या᳚य॒ शर्म॑णे |{काण्वः शशकर्णः | अश्विनौ | गायत्री}

प्र दक्षा᳚य प्रचेतसा ||{20/21}{5.8.33.5}{8.9.20}{8.2.4.20}{1246, 629, 6261}

यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना᳚ नि॒षीद॑थः |{काण्वः शशकर्णः | अश्विनौ | गायत्री}

यद्वा᳚ सु॒म्नेभि॑रुक्थ्या ||{21/21}{5.8.33.6}{8.9.21}{8.2.4.21}{1247, 629, 6262}

[128] यत्स्थइति षडृचस्य सूक्तस्य काण्वः प्रगाथोश्विनौक्रमेण बृहतीमध्येज्योतिरनुष्टुबास्तारपंक्तिर्बृहतीसतोबृहत्यः |
यत्‌ स्थो दी॒र्घप्र॑सद्मनि॒ यद्वा॒दो रो᳚च॒ने दि॒वः |{काण्वः प्रगाथः | अश्विनौ | बृहति}

यद्वा᳚ समु॒द्रे, अध्याकृ॑ते गृ॒हेऽत॒ आ या᳚तमश्विना ||{1/6}{5.8.34.1}{8.10.1}{8.2.5.1}{1248, 630, 6263}

यद्वा᳚ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतम् |{काण्वः प्रगाथः | अश्विनौ | मध्येज्योति}

बृह॒स्पतिं॒ विश्वा᳚न्दे॒वाँ, अ॒हं हु॑व॒ इन्द्रा॒विष्णू᳚, अ॒श्विना᳚वाशु॒हेष॑सा ||{2/6}{5.8.34.2}{8.10.2}{8.2.5.2}{1249, 630, 6264}

त्या न्व१॑(अ॒)श्विना᳚ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता |{काण्वः प्रगाथः | अश्विनौ | अनुष्टुप्}

ययो॒रस्ति॒ प्र णः॑ स॒ख्यं दे॒वेष्वध्याप्य᳚म् ||{3/6}{5.8.34.3}{8.10.3}{8.2.5.3}{1250, 630, 6265}

ययो॒रधि॒ प्र य॒ज्ञा, अ॑सू॒रे सन्ति॑ सू॒रयः॑ |{काण्वः प्रगाथः | अश्विनौ | आस्तारपंक्ति}

ता य॒ज्ञस्या᳚ध्व॒रस्य॒ प्रचे᳚तसा स्व॒धाभि॒र्या पिब॑तः सो॒म्यं मधु॑ ||{4/6}{5.8.34.4}{8.10.4}{8.2.5.4}{1251, 630, 6266}

यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थो वा᳚जिनीवसू |{काण्वः प्रगाथः | अश्विनौ | बृहति}

यद्द्रु॒ह्यव्यन॑वि तु॒र्वशे॒ यदौ᳚ हु॒वे वा॒मथ॒ मा ग॑तम् ||{5/6}{5.8.34.5}{8.10.5}{8.2.5.5}{1252, 630, 6267}

यद॒न्तरि॑क्षे॒ पत॑थः पुरुभुजा॒ यद्वे॒मे रोद॑सी॒, अनु॑ |{काण्वः प्रगाथः | अश्विनौ | सतोबृहति}

यद्वा᳚ स्व॒धाभि॑रधि॒तिष्ठ॑थो॒ रथ॒मत॒ आ या᳚तमश्विना ||{6/6}{5.8.34.6}{8.10.6}{8.2.5.6}{1253, 630, 6268}

[129] त्वमग्नइति दशर्चस्य सूक्तस्य काण्वोवत्सोग्निर्गायत्री प्रथमाप्रतिष्ठा द्वितीयावर्धमानांत्यात्रिष्टुप् |
त्वम॑ग्ने व्रत॒पा, अ॑सि दे॒व आ मर्त्ये॒ष्वा |{काण्वो वत्सः | अग्निः | प्रतिष्ठा गायत्री}

त्वं य॒ज्ञेष्वीड्यः॑ ||{1/10}{5.8.35.1}{8.11.1}{8.2.6.1}{1254, 631, 6269}

त्वम॑सि प्र॒शस्यो᳚ वि॒दथे᳚षु सहन्त्य |{काण्वो वत्सः | अग्निः | वर्धमाना गायत्री}

अग्ने᳚ र॒थीर॑ध्व॒राणा᳚म् ||{2/10}{5.8.35.2}{8.11.2}{8.2.6.2}{1255, 631, 6270}

स त्वम॒स्मदप॒ द्विषो᳚ युयो॒धि जा᳚तवेदः |{काण्वो वत्सः | अग्निः | गायत्री}

अदे᳚वीरग्ने॒, अरा᳚तीः ||{3/10}{5.8.35.3}{8.11.3}{8.2.6.3}{1256, 631, 6271}

अन्ति॑ चि॒त्सन्त॒मह॑ य॒ज्ञं मर्त॑स्य रि॒पोः |{काण्वो वत्सः | अग्निः | गायत्री}

नोप॑ वेषि जातवेदः ||{4/10}{5.8.35.4}{8.11.4}{8.2.6.4}{1257, 631, 6272}

मर्ता॒, अम॑र्त्यस्य ते॒ भूरि॒ नाम॑ मनामहे |{काण्वो वत्सः | अग्निः | गायत्री}

विप्रा᳚सो जा॒तवे᳚दसः ||{5/10}{5.8.35.5}{8.11.5}{8.2.6.5}{1258, 631, 6273}

विप्रं॒ विप्रा॒सोऽव॑से दे॒वं मर्ता᳚स ऊ॒तये᳚ |{काण्वो वत्सः | अग्निः | गायत्री}

अ॒ग्निं गी॒र्भिर्ह॑वामहे ||{6/10}{5.8.36.1}{8.11.6}{8.2.6.6}{1259, 631, 6274}

आ ते᳚ व॒त्सो मनो᳚ यमत्पर॒माच्चि॑त्स॒धस्था᳚त् |{काण्वो वत्सः | अग्निः | गायत्री}

अग्ने॒ त्वांका᳚मया गि॒रा ||{7/10}{5.8.36.2}{8.11.7}{8.2.6.7}{1260, 631, 6275}

पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒, अनु॑ प्र॒भुः |{काण्वो वत्सः | अग्निः | गायत्री}

स॒मत्सु॑ त्वा हवामहे ||{8/10}{5.8.36.3}{8.11.8}{8.2.6.8}{1261, 631, 6276}

स॒मत्स्व॒ग्निमव॑से वाज॒यन्तो᳚ हवामहे |{काण्वो वत्सः | अग्निः | गायत्री}

वाजे᳚षु चि॒त्ररा᳚धसम् ||{9/10}{5.8.36.4}{8.11.9}{8.2.6.9}{1262, 631, 6277}

प्र॒त्नो हि क॒मीड्यो᳚, अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ |{काण्वो वत्सः | अग्निः | त्रिष्टुप्}

स्वां चा᳚ग्ने त॒न्वं᳚ पि॒प्रय॑स्वा॒स्मभ्यं᳚ च॒ सौभ॑ग॒मा य॑जस्व ||{10/10}{5.8.36.5}{8.11.10}{8.2.6.10}{1263, 631, 6278}