[1] प्रणइंदविति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री | (पवमान पारायण तृतीयोध्यायः) |
प्र ण॑ इन्दो म॒हे तन॑ ऊ॒र्मिं न बिभ्र॑दर्षसि |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} अ॒भि दे॒वाँ, अ॒यास्यः॑ ||{1/6}{7.1.1.1}{9.44.1}{9.2.20.1}{1, 767, 8009} |
म॒ती जु॒ष्टो धि॒या हि॒तः सोमो᳚ हिन्वे परा॒वति॑ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} विप्र॑स्य॒ धार॑या क॒विः ||{2/6}{7.1.1.2}{9.44.2}{9.2.20.2}{2, 767, 8010} |
अ॒यं दे॒वेषु॒ जागृ॑विः सु॒त ए᳚ति प॒वित्र॒ आ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} सोमो᳚ याति॒ विच॑र्षणिः ||{3/6}{7.1.1.3}{9.44.3}{9.2.20.3}{3, 767, 8011} |
स नः॑ पवस्व वाज॒युश्च॑क्रा॒णश् चारु॑मध्व॒रम् |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} ब॒र्हिष्माँ॒, आ वि॑वासति ||{4/6}{7.1.1.4}{9.44.4}{9.2.20.4}{4, 767, 8012} |
स नो॒ भगा᳚य वा॒यवे॒ विप्र॑वीरः स॒दावृ॑धः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} सोमो᳚ दे॒वेष्वा य॑मत् ||{5/6}{7.1.1.5}{9.44.5}{9.2.20.5}{5, 767, 8013} |
स नो᳚, अ॒द्य वसु॑त्तये क्रतु॒विद् गा᳚तु॒वित्त॑मः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} वाजं᳚ जेषि॒ श्रवो᳚ बृ॒हत् ||{6/6}{7.1.1.6}{9.44.6}{9.2.20.6}{6, 767, 8014} |
[2] स पवस्वेति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री | |
स प॑वस्व॒ मदा᳚य॒ कं नृ॒चक्षा᳚ दे॒ववी᳚तये |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रा᳚य पी॒तये᳚ ||{1/6}{7.1.2.1}{9.45.1}{9.2.21.1}{7, 768, 8015} |
स नो᳚, अर्षा॒भि दू॒त्य१॑(अं॒) त्वमिन्द्रा᳚य तोशसे |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} दे॒वान् त्सखि॑भ्य॒ आ वर᳚म् ||{2/6}{7.1.2.2}{9.45.2}{9.2.21.2}{8, 768, 8016} |
उ॒त त्वाम॑रु॒णं व॒यं गोभि॑रञ्ज्मो॒ मदा᳚य॒ कम् |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} वि नो᳚ रा॒ये दुरो᳚ वृधि ||{3/6}{7.1.2.3}{9.45.3}{9.2.21.3}{9, 768, 8017} |
अत्यू᳚ प॒वित्र॑मक्रमीद् वा॒जी धुरं॒ न याम॑नि |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्दु॑र्दे॒वेषु॑ पत्यते ||{4/6}{7.1.2.4}{9.45.4}{9.2.21.4}{10, 768, 8018} |
समी॒ सखा᳚यो, अस्वर॒न् वने॒ क्रीळ᳚न्त॒मत्य॑विम् |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्दुं᳚ ना॒वा, अ॑नूषत ||{5/6}{7.1.2.5}{9.45.5}{9.2.21.5}{11, 768, 8019} |
तया᳚ पवस्व॒ धार॑या॒ यया᳚ पी॒तो वि॒चक्ष॑से |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्दो᳚ स्तो॒त्रे सु॒वीर्य᳚म् ||{6/6}{7.1.2.6}{9.45.6}{9.2.21.6}{12, 768, 8020} |
[3] असृग्रनिति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री | |
असृ॑ग्रन् दे॒ववी᳚त॒येऽत्या᳚सः॒ कृत्व्या᳚, इव |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} क्षर᳚न्तः पर्वता॒वृधः॑ ||{1/6}{7.1.3.1}{9.46.1}{9.2.22.1}{13, 769, 8021} |
परि॑ष्कृतास॒ इन्द॑वो॒ योषे᳚व॒ पित्र्या᳚वती |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} वा॒युं सोमा᳚, असृक्षत ||{2/6}{7.1.3.2}{9.46.2}{9.2.22.2}{14, 769, 8022} |
ए॒ते सोमा᳚स॒ इन्द॑वः॒ प्रय॑स्वन्तश्च॒मू सु॒ताः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्द्रं᳚ वर्धन्ति॒ कर्म॑भिः ||{3/6}{7.1.3.3}{9.46.3}{9.2.22.3}{15, 769, 8023} |
आ धा᳚वता सुहस्त्यः शु॒क्रा गृ॑भ्णीत म॒न्थिना᳚ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} गोभिः॑ श्रीणीत मत्स॒रम् ||{4/6}{7.1.3.4}{9.46.4}{9.2.22.4}{16, 769, 8024} |
स प॑वस्व धनंजय प्रय॒न्ता राध॑सो म॒हः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} अ॒स्मभ्यं᳚ सोम गातु॒वित् ||{5/6}{7.1.3.5}{9.46.5}{9.2.22.5}{17, 769, 8025} |
ए॒तं मृ॑जन्ति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिपः॑ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्द्रा᳚य मत्स॒रं मद᳚म् ||{6/6}{7.1.3.6}{9.46.6}{9.2.22.6}{18, 769, 8026} |
[4] अयासोमइति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री |
अ॒या सोमः॑ सुकृ॒त्यया᳚ म॒हश्चि॑द॒भ्य॑वर्धत |{भार्गवः कविः | पवमानः सोमः | गायत्री} म॒न्दा॒न उद् वृ॑षायते ||{1/5}{7.1.4.1}{9.47.1}{9.2.23.1}{19, 770, 8027} |
कृ॒तानीद॑स्य॒ कर्त्वा॒ चेत᳚न्ते दस्यु॒तर्ह॑णा |{भार्गवः कविः | पवमानः सोमः | गायत्री} ऋ॒णा च॑ धृ॒ष्णुश्च॑यते ||{2/5}{7.1.4.2}{9.47.2}{9.2.23.2}{20, 770, 8028} |
आत् सोम॑ इन्द्रि॒यो रसो॒ वज्रः॑ सहस्र॒सा भु॑वत् |{भार्गवः कविः | पवमानः सोमः | गायत्री} उ॒क्थं यद॑स्य॒ जाय॑ते ||{3/5}{7.1.4.3}{9.47.3}{9.2.23.3}{21, 770, 8029} |
स्व॒यं क॒विर्वि॑ध॒र्तरि॒ विप्रा᳚य॒ रत्न॑मिच्छति |{भार्गवः कविः | पवमानः सोमः | गायत्री} यदी᳚ मर्मृ॒ज्यते॒ धियः॑ ||{4/5}{7.1.4.4}{9.47.4}{9.2.23.4}{22, 770, 8030} |
सि॒षा॒सतू᳚ रयी॒णां वाजे॒ष्वर्व॑तामिव |{भार्गवः कविः | पवमानः सोमः | गायत्री} भरे᳚षु जि॒ग्युषा᳚मसि ||{5/5}{7.1.4.5}{9.47.5}{9.2.23.5}{23, 770, 8031} |
[5] तंत्वेति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री | |
तं त्वा᳚ नृ॒म्णानि॒ बिभ्र॑तं स॒धस्थे᳚षु म॒हो दि॒वः |{भार्गवः कविः | पवमानः सोमः | गायत्री} चारुं᳚ सुकृ॒त्यये᳚महे ||{1/5}{7.1.5.1}{9.48.1}{9.2.24.1}{24, 771, 8032} |
संवृ॑क्तधृष्णुमु॒क्थ्यं᳚ म॒हाम॑हिव्रतं॒ मद᳚म् |{भार्गवः कविः | पवमानः सोमः | गायत्री} श॒तं पुरो᳚ रुरु॒क्षणि᳚म् ||{2/5}{7.1.5.2}{9.48.2}{9.2.24.2}{25, 771, 8033} |
अत॑स्त्वा र॒यिम॒भि राजा᳚नं सुक्रतो दि॒वः |{भार्गवः कविः | पवमानः सोमः | गायत्री} सु॒प॒र्णो, अ᳚व्य॒थिर्भ॑रत् ||{3/5}{7.1.5.3}{9.48.3}{9.2.24.3}{26, 771, 8034} |
विश्व॑स्मा॒, इत् स्व॑र्दृ॒शे साधा᳚रणं रज॒स्तुर᳚म् |{भार्गवः कविः | पवमानः सोमः | गायत्री} गो॒पामृ॒तस्य॒ विर्भ॑रत् ||{4/5}{7.1.5.4}{9.48.4}{9.2.24.4}{27, 771, 8035} |
अधा᳚ हिन्वा॒न इ᳚न्द्रि॒यं ज्यायो᳚ महि॒त्वमा᳚नशे |{भार्गवः कविः | पवमानः सोमः | गायत्री} अ॒भि॒ष्टि॒कृद् विच॑र्षणिः ||{5/5}{7.1.5.5}{9.48.5}{9.2.24.5}{28, 771, 8036} |
[6] पवस्वेति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री | |
पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ |{भार्गवः कविः | पवमानः सोमः | गायत्री} अ॒य॒क्ष्मा बृ॑ह॒तीरिषः॑ ||{1/5}{7.1.6.1}{9.49.1}{9.2.25.1}{29, 772, 8037} |
तया᳚ पवस्व॒ धार॑या॒ यया॒ गाव॑ इ॒हागम॑न् |{भार्गवः कविः | पवमानः सोमः | गायत्री} जन्या᳚स॒ उप॑ नो गृ॒हम् ||{2/5}{7.1.6.2}{9.49.2}{9.2.25.2}{30, 772, 8038} |
घृ॒तं प॑वस्व॒ धार॑या य॒ज्ञेषु॑ देव॒वीत॑मः |{भार्गवः कविः | पवमानः सोमः | गायत्री} अ॒स्मभ्यं᳚ वृ॒ष्टिमा प॑व ||{3/5}{7.1.6.3}{9.49.3}{9.2.25.3}{31, 772, 8039} |
स न॑ ऊ॒र्जे व्य१॑(अ॒)व्ययं᳚ प॒वित्रं᳚ धाव॒ धार॑या |{भार्गवः कविः | पवमानः सोमः | गायत्री} दे॒वासः॑ शृ॒णव॒न् हि क᳚म् ||{4/5}{7.1.6.4}{9.49.4}{9.2.25.4}{32, 772, 8040} |
पव॑मानो, असिष्यद॒द् रक्षां᳚स्यप॒जङ्घ॑नत् |{भार्गवः कविः | पवमानः सोमः | गायत्री} प्र॒त्न॒वद् रो॒चय॒न् रुचः॑ ||{5/5}{7.1.6.5}{9.49.5}{9.2.25.5}{33, 772, 8041} |
[7] उत्तेशुष्मासइति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री | |
उत्ते॒ शुष्मा᳚स ईरते॒ सिन्धो᳚रू॒र्मेरि॑व स्व॒नः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} वा॒णस्य॑ चोदया प॒विम् ||{1/5}{7.1.7.1}{9.50.1}{9.2.26.1}{34, 773, 8042} |
प्र॒स॒वे त॒ उदी᳚रते ति॒स्रो वाचो᳚ मख॒स्युवः॑ |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} यदव्य॒ एषि॒ सान॑वि ||{2/5}{7.1.7.2}{9.50.2}{9.2.26.2}{35, 773, 8043} |
अव्यो॒ वारे॒ परि॑ प्रि॒यं हरिं᳚ हिन्व॒न्त्यद्रि॑भिः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} पव॑मानं मधु॒श्चुत᳚म् ||{3/5}{7.1.7.3}{9.50.3}{9.2.26.3}{36, 773, 8044} |
आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} अ॒र्कस्य॒ योनि॑मा॒सद᳚म् ||{4/5}{7.1.7.4}{9.50.4}{9.2.26.4}{37, 773, 8045} |
स प॑वस्व मदिन्तम॒ गोभि॑रञ्जा॒नो, अ॒क्तुभिः॑ |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रा᳚य पी॒तये᳚ ||{5/5}{7.1.7.5}{9.50.5}{9.2.26.5}{38, 773, 8046} |
[8] अध्वर्यविति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री | |
अध्व᳚र्यो॒, अद्रि॑भिः सु॒तं सोमं᳚ प॒वित्र॒ आ सृ॑ज |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} पु॒नी॒हीन्द्रा᳚य॒ पात॑वे ||{1/5}{7.1.8.1}{9.51.1}{9.2.27.1}{39, 774, 8047} |
दि॒वः पी॒यूष॑मुत्त॒मं सोम॒मिन्द्रा᳚य व॒ज्रिणे᳚ |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} सु॒नोता॒ मधु॑मत्तमम् ||{2/5}{7.1.8.2}{9.51.2}{9.2.27.2}{40, 774, 8048} |
तव॒ त्य इ᳚न्दो॒, अन्ध॑सो दे॒वा मधो॒र्व्य॑श्नते |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} पव॑मानस्य म॒रुतः॑ ||{3/5}{7.1.8.3}{9.51.3}{9.2.27.3}{41, 774, 8049} |
त्वं हि सो᳚म व॒र्धय᳚न् त्सु॒तो मदा᳚य॒ भूर्ण॑ये |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} वृष᳚न्त् स्तो॒तार॑मू॒तये᳚ ||{4/5}{7.1.8.4}{9.51.4}{9.2.27.4}{42, 774, 8050} |
अ॒भ्य॑र्ष विचक्षण प॒वित्रं॒ धार॑या सु॒तः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} अ॒भि वाज॑मु॒त श्रवः॑ ||{5/5}{7.1.8.5}{9.51.5}{9.2.27.5}{43, 774, 8051} |
[9] परिद्युक्षइति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री | |
परि॑ द्यु॒क्षः स॒नद्र॑यि॒र्भर॒द्वाजं᳚ नो॒, अन्ध॑सा |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} सु॒वा॒नो, अ॑र्ष प॒वित्र॒ आ ||{1/5}{7.1.9.1}{9.52.1}{9.2.28.1}{44, 775, 8052} |
तव॑ प्र॒त्नेभि॒रध्व॑भि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} स॒हस्र॑धारो या॒त्तना᳚ ||{2/5}{7.1.9.2}{9.52.2}{9.2.28.2}{45, 775, 8053} |
च॒रुर्न यस्तमी᳚ङ्ख॒येन्दो॒ न दान॑मीङ्खय |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} व॒धैर्व॑धस्नवीङ्खय ||{3/5}{7.1.9.3}{9.52.3}{9.2.28.3}{46, 775, 8054} |
नि शुष्म॑मिन्दवेषां॒ पुरु॑हूत॒ जना᳚नाम् |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} यो, अ॒स्माँ, आ॒दिदे᳚शति ||{4/5}{7.1.9.4}{9.52.4}{9.2.28.4}{47, 775, 8055} |
श॒तं न॑ इन्द ऊ॒तिभिः॑ स॒हस्रं᳚ वा॒ शुची᳚नाम् |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} पव॑स्व मंह॒यद्र॑यिः ||{5/5}{7.1.9.5}{9.52.5}{9.2.28.5}{48, 775, 8056} |
[10] उत्तेशुष्मासइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
उत्ते॒ शुष्मा᳚सो, अस्थू॒ रक्षो᳚ भि॒न्दन्तो᳚, अद्रिवः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} नु॒दस्व॒ याः प॑रि॒स्पृधः॑ ||{1/4}{7.1.10.1}{9.53.1}{9.2.29.1}{49, 776, 8057} |
अ॒या नि॑ज॒घ्निरोज॑सा रथसं॒गे धने᳚ हि॒ते |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} स्तवा॒, अबि॑भ्युषा हृ॒दा ||{2/4}{7.1.10.2}{9.53.2}{9.2.29.2}{50, 776, 8058} |
अस्य᳚ व्र॒तानि॒ नाधृषे॒ पव॑मानस्य दू॒ढ्या᳚ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} रु॒ज यस्त्वा᳚ पृत॒न्यति॑ ||{3/4}{7.1.10.3}{9.53.3}{9.2.29.3}{51, 776, 8059} |
तं हि᳚न्वन्ति मद॒च्युतं॒ हरिं᳚ न॒दीषु॑ वा॒जिन᳚म् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚य मत्स॒रम् ||{4/4}{7.1.10.4}{9.53.4}{9.2.29.4}{52, 776, 8060} |
[11] अस्यप्रत्नामिति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
अ॒स्य प्र॒त्नामनु॒ द्युतं᳚ शु॒क्रं दु॑दुह्रे॒, अह्र॑यः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} पयः॑ सहस्र॒सामृषि᳚म् ||{1/4}{7.1.11.1}{9.54.1}{9.2.30.1}{53, 777, 8061} |
अ॒यं सूर्य॑ इवोप॒दृग॒यं सरां᳚सि धावति |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} स॒प्त प्र॒वत॒ आ दिव᳚म् ||{2/4}{7.1.11.2}{9.54.2}{9.2.30.2}{54, 777, 8062} |
अ॒यं विश्वा᳚नि तिष्ठति पुना॒नो भुव॑नो॒परि॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} सोमो᳚ दे॒वो न सूर्यः॑ ||{3/4}{7.1.11.3}{9.54.3}{9.2.30.3}{55, 777, 8063} |
परि॑ णो दे॒ववी᳚तये॒ वाजाँ᳚, अर्षसि॒ गोम॑तः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} पु॒ना॒न इ᳚न्दविन्द्र॒युः ||{4/4}{7.1.11.4}{9.54.4}{9.2.30.4}{56, 777, 8064} |
[12] यवंयवमिति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
यवं᳚यवं नो॒, अन्ध॑सा पु॒ष्टम्पु॑ष्टं॒ परि॑ स्रव |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} सोम॒ विश्वा᳚ च॒ सौभ॑गा ||{1/4}{7.1.12.1}{9.55.1}{9.2.31.1}{57, 778, 8065} |
इन्दो॒ यथा॒ तव॒ स्तवो॒ यथा᳚ ते जा॒तमन्ध॑सः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} नि ब॒र्हिषि॑ प्रि॒ये स॑दः ||{2/4}{7.1.12.2}{9.55.2}{9.2.31.2}{58, 778, 8066} |
उ॒त नो᳚ गो॒विद॑श्व॒वित् पव॑स्व सो॒मान्ध॑सा |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} म॒क्षूत॑मेभि॒रह॑भिः ||{3/4}{7.1.12.3}{9.55.3}{9.2.31.3}{59, 778, 8067} |
यो जि॒नाति॒ न जीय॑ते॒ हन्ति॒ शत्रु॑म॒भीत्य॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} स प॑वस्व सहस्रजित् ||{4/4}{7.1.12.4}{9.55.4}{9.2.31.4}{60, 778, 8068} |
[13] परिसोमइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
परि॒ सोम॑ ऋ॒तं बृ॒हदा॒शुः प॒वित्रे᳚, अर्षति |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} वि॒घ्नन् रक्षां᳚सि देव॒युः ||{1/4}{7.1.13.1}{9.56.1}{9.2.32.1}{61, 779, 8069} |
यत् सोमो॒ वाज॒मर्ष॑ति श॒तं धारा᳚, अप॒स्युवः॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} इन्द्र॑स्य स॒ख्यमा᳚वि॒शन् ||{2/4}{7.1.13.2}{9.56.2}{9.2.32.2}{62, 779, 8070} |
अ॒भि त्वा॒ योष॑णो॒ दश॑ जा॒रं न क॒न्या᳚नूषत |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} मृ॒ज्यसे᳚ सोम सा॒तये᳚ ||{3/4}{7.1.13.3}{9.56.3}{9.2.32.3}{63, 779, 8071} |
त्वमिन्द्रा᳚य॒ विष्ण॑वे स्वा॒दुरि᳚न्दो॒ परि॑ स्रव |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} नॄन्त् स्तो॒तॄन् पा॒ह्यंह॑सः ||{4/4}{7.1.13.4}{9.56.4}{9.2.32.4}{64, 779, 8072} |
[14] प्रतेधाराइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
प्र ते॒ धारा᳚, अस॒श्चतो᳚ दि॒वो न य᳚न्ति वृ॒ष्टयः॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} अच्छा॒ वाजं᳚ सह॒स्रिण᳚म् ||{1/4}{7.1.14.1}{9.57.1}{9.2.33.1}{65, 780, 8073} |
अ॒भि प्रि॒याणि॒ काव्या॒ विश्वा॒ चक्षा᳚णो, अर्षति |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} हरि॑स्तुञ्जा॒न आयु॑धा ||{2/4}{7.1.14.2}{9.57.2}{9.2.33.2}{66, 780, 8074} |
स म᳚र्मृजा॒न आ॒युभि॒रिभो॒ राजे᳚व सुव्र॒तः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} श्ये॒नो न वंसु॑ षीदति ||{3/4}{7.1.14.3}{9.57.3}{9.2.33.3}{67, 780, 8075} |
स नो॒ विश्वा᳚ दि॒वो वसू॒तो पृ॑थि॒व्या, अधि॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} पु॒ना॒न इ᳚न्द॒वा भ॑र ||{4/4}{7.1.14.4}{9.57.4}{9.2.33.4}{68, 780, 8076} |
[15] तरत्समंदीति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
तर॒त् स म॒न्दी धा᳚वति॒ धारा᳚ सु॒तस्यान्ध॑सः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} तर॒त् स म॒न्दी धा᳚वति ||{1/4}{7.1.15.1}{9.58.1}{9.2.34.1}{69, 781, 8077} |
उ॒स्रा वे᳚द॒ वसू᳚नां॒ मर्त॑स्य दे॒व्यव॑सः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} तर॒त् स म॒न्दी धा᳚वति ||{2/4}{7.1.15.2}{9.58.2}{9.2.34.2}{70, 781, 8078} |
ध्व॒स्रयोः᳚ पुरु॒षन्त्यो॒रा स॒हस्रा᳚णि दद्महे |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} तर॒त् स म॒न्दी धा᳚वति ||{3/4}{7.1.15.3}{9.58.3}{9.2.34.3}{71, 781, 8079} |
आ ययो᳚स्त्रिं॒शतं॒ तना᳚ स॒हस्रा᳚णि च॒ दद्म॑हे |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} तर॒त् स म॒न्दी धा᳚वति ||{4/4}{7.1.15.4}{9.58.4}{9.2.34.4}{72, 781, 8080} |
[16] पवस्वेति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
पव॑स्व गो॒जिद॑श्व॒जिद् वि॑श्व॒जित् सो᳚म रण्य॒जित् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} प्र॒जाव॒द् रत्न॒मा भ॑र ||{1/4}{7.1.16.1}{9.59.1}{9.2.35.1}{73, 782, 8081} |
पव॑स्वा॒द्भ्यो, अदा᳚भ्यः॒ पव॒स्वौष॑धीभ्यः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} पव॑स्व धि॒षणा᳚भ्यः ||{2/4}{7.1.16.2}{9.59.2}{9.2.35.2}{74, 782, 8082} |
त्वं सो᳚म॒ पव॑मानो॒ विश्वा᳚नि दुरि॒ता त॑र |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} क॒विः सी᳚द॒ नि ब॒र्हिषि॑ ||{3/4}{7.1.16.3}{9.59.3}{9.2.35.3}{75, 782, 8083} |
पव॑मान॒ स्व᳚र्विदो॒ जाय॑मानोऽभवो म॒हान् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} इन्दो॒ विश्वाँ᳚, अ॒भीद॑सि ||{4/4}{7.1.16.4}{9.59.4}{9.2.35.4}{76, 782, 8084} |
[17] प्रगायत्रेणेति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमान सोमोगायत्री तृतीयापुरउष्णिक् |
प्र गा᳚य॒त्रेण॑ गायत॒ पव॑मानं॒ विच॑र्षणिम् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} इन्दुं᳚ स॒हस्र॑चक्षसम् ||{1/4}{7.1.17.1}{9.60.1}{9.2.36.1}{77, 783, 8085} |
तं त्वा᳚ स॒हस्र॑चक्षस॒मथो᳚ स॒हस्र॑भर्णसम् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} अति॒ वार॑मपाविषुः ||{2/4}{7.1.17.2}{9.60.2}{9.2.36.2}{78, 783, 8086} |
अति॒ वारा॒न् पव॑मानो, असिष्यदत् क॒लशाँ᳚, अ॒भि धा᳚वति |{काश्यपोवत्सारः | पवमानः सोमः | पुरउष्णिक्} इन्द्र॑स्य॒ हार्द्या᳚वि॒शन् ||{3/4}{7.1.17.3}{9.60.3}{9.2.36.3}{79, 783, 8087} |
इन्द्र॑स्य सोम॒ राध॑से॒ शं प॑वस्व विचर्षणे |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} प्र॒जाव॒द् रेत॒ आ भ॑र ||{4/4}{7.1.17.4}{9.60.4}{9.2.36.4}{80, 783, 8088} |
[18] अयावीतीति त्रिंशदृचस्य सूक्तस्यांगिरसोऽमहीयुः पवमान सोमो गायत्री | |
अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इन्दो॒ मदे॒ष्वा |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} अ॒वाह᳚न् नव॒तीर्नव॑ ||{1/30}{7.1.18.1}{9.61.1}{9.3.1.1}{81, 784, 8089} |
पुरः॑ स॒द्य इ॒त्थाधि॑ये॒ दिवो᳚दासाय॒ शम्ब॑रम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} अध॒ त्यं तु॒र्वशं॒ यदु᳚म् ||{2/30}{7.1.18.2}{9.61.2}{9.3.1.2}{82, 784, 8090} |
परि॑ णो॒, अश्व॑मश्व॒विद्गोम॑दिन्दो॒ हिर᳚ण्यवत् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} क्षरा᳚ सह॒स्रिणी॒रिषः॑ ||{3/30}{7.1.18.3}{9.61.3}{9.3.1.3}{83, 784, 8091} |
पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युन्द॒तः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} स॒खि॒त्वमा वृ॑णीमहे ||{4/30}{7.1.18.4}{9.61.4}{9.3.1.4}{84, 784, 8092} |
ये ते᳚ प॒वित्र॑मू॒र्मयो᳚ऽभि॒क्षर᳚न्ति॒ धार॑या |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} तेभि᳚र्नः सोम मृळय ||{5/30}{7.1.18.5}{9.61.5}{9.3.1.5}{85, 784, 8093} |
स नः॑ पुना॒न आ भ॑र र॒यिं वी॒रव॑ती॒मिष᳚म् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} ईशा᳚नः सोम वि॒श्वतः॑ ||{6/30}{7.1.19.1}{9.61.6}{9.3.1.6}{86, 784, 8094} |
ए॒तमु॒ त्यं दश॒ क्षिपो᳚ मृ॒जन्ति॒ सिन्धु॑मातरम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} समा᳚दि॒त्येभि॑रख्यत ||{7/30}{7.1.19.2}{9.61.7}{9.3.1.7}{87, 784, 8095} |
समिन्द्रे᳚णो॒त वा॒युना᳚ सु॒त ए᳚ति प॒वित्र॒ आ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} सं सूर्य॑स्य र॒श्मिभिः॑ ||{8/30}{7.1.19.3}{9.61.8}{9.3.1.8}{88, 784, 8096} |
स नो॒ भगा᳚य वा॒यवे᳚ पू॒ष्णे प॑वस्व॒ मधु॑मान् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} चारु᳚र्मि॒त्रे वरु॑णे च ||{9/30}{7.1.19.4}{9.61.9}{9.3.1.9}{89, 784, 8097} |
उ॒च्चा ते᳚ जा॒तमन्ध॑सो दि॒वि षद् भूम्या द॑दे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} उ॒ग्रं शर्म॒ महि॒ श्रवः॑ ||{10/30}{7.1.19.5}{9.61.10}{9.3.1.10}{90, 784, 8098} |
ए॒ना विश्वा᳚न्य॒र्य आ द्यु॒म्नानि॒ मानु॑षाणाम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} सिषा᳚सन्तो वनामहे ||{11/30}{7.1.20.1}{9.61.11}{9.3.1.11}{91, 784, 8099} |
स न॒ इन्द्रा᳚य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्यः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} व॒रि॒वो॒वित् परि॑ स्रव ||{12/30}{7.1.20.2}{9.61.12}{9.3.1.12}{92, 784, 8100} |
उपो॒ षु जा॒तम॒प्तुरं॒ गोभि॑र्भ॒ङ्गं परि॑ष्कृतम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} इन्दुं᳚ दे॒वा, अ॑यासिषुः ||{13/30}{7.1.20.3}{9.61.13}{9.3.1.13}{93, 784, 8101} |
तमिद् व॑र्धन्तु नो॒ गिरो᳚ व॒त्सं सं॒शिश्व॑रीरिव |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} य इन्द्र॑स्य हृदं॒सनिः॑ ||{14/30}{7.1.20.4}{9.61.14}{9.3.1.14}{94, 784, 8102} |
अर्षा᳚ णः सोम॒ शं गवे᳚ धु॒क्षस्व॑ पि॒प्युषी॒मिष᳚म् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} वर्धा᳚ समु॒द्रमु॒क्थ्य᳚म् ||{15/30}{7.1.20.5}{9.61.15}{9.3.1.15}{95, 784, 8103} |
पव॑मानो, अजीजनद्दि॒वश्चि॒त्रं न त᳚न्य॒तुम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} ज्योति᳚र्वैश्वान॒रं बृ॒हत् ||{16/30}{7.1.21.1}{9.61.16}{9.3.1.16}{96, 784, 8104} |
पव॑मानस्य ते॒ रसो॒ मदो᳚ राजन्नदुच्छु॒नः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} वि वार॒मव्य॑मर्षति ||{17/30}{7.1.21.2}{9.61.17}{9.3.1.17}{97, 784, 8105} |
पव॑मान॒ रस॒स्तव॒ दक्षो॒ वि रा᳚जति द्यु॒मान् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} ज्योति॒र्विश्वं॒ स्व॑र्दृ॒शे ||{18/30}{7.1.21.3}{9.61.18}{9.3.1.18}{98, 784, 8106} |
यस्ते॒ मदो॒ वरे᳚ण्य॒स्तेना᳚ पव॒स्वान्ध॑सा |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} दे॒वा॒वीर॑घशंस॒हा ||{19/30}{7.1.21.4}{9.61.19}{9.3.1.19}{99, 784, 8107} |
जघ्नि᳚र्वृ॒त्रम॑मि॒त्रियं॒ सस्नि॒र्वाजं᳚ दि॒वेदि॑वे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} गो॒षा, उ॑ अश्व॒सा, अ॑सि ||{20/30}{7.1.21.5}{9.61.20}{9.3.1.20}{100, 784, 8108} |
सम्मि॑श्लो, अरु॒षो भ॑व सूप॒स्थाभि॒र्न धे॒नुभिः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} सीद᳚ञ्छ्ये॒नो न योनि॒मा ||{21/30}{7.1.22.1}{9.61.21}{9.3.1.21}{101, 784, 8109} |
स प॑वस्व॒ य आवि॒थेन्द्रं᳚ वृ॒त्राय॒ हन्त॑वे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} व॒व्रि॒वांसं᳚ म॒हीर॒पः ||{22/30}{7.1.22.2}{9.61.22}{9.3.1.22}{102, 784, 8110} |
सु॒वीरा᳚सो व॒यं धना॒ जये᳚म सोम मीढ्वः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} पु॒ना॒नो व॑र्ध नो॒ गिरः॑ ||{23/30}{7.1.22.3}{9.61.23}{9.3.1.23}{103, 784, 8111} |
त्वोता᳚स॒स्तवाव॑सा॒ स्याम॑ व॒न्वन्त॑ आ॒मुरः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} सोम᳚ व्र॒तेषु॑ जागृहि ||{24/30}{7.1.22.4}{9.61.24}{9.3.1.24}{104, 784, 8112} |
अ॒प॒घ्नन् प॑वते॒ मृधोऽप॒ सोमो॒, अरा᳚व्णः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ||{25/30}{7.1.22.5}{9.61.25}{9.3.1.25}{105, 784, 8113} |
म॒हो नो᳚ रा॒य आ भ॑र॒ पव॑मान ज॒ही मृधः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} रास्वे᳚न्दो वी॒रव॒द् यशः॑ ||{26/30}{7.1.23.1}{9.61.26}{9.3.1.26}{106, 784, 8114} |
न त्वा᳚ श॒तं च॒न ह्रुतो॒ राधो॒ दित्स᳚न्त॒मा मि॑नन् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} यत् पु॑ना॒नो म॑ख॒स्यसे᳚ ||{27/30}{7.1.23.2}{9.61.27}{9.3.1.27}{107, 784, 8115} |
पव॑स्वेन्दो॒ वृषा᳚ सु॒तः कृ॒धी नो᳚ य॒शसो॒ जने᳚ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} विश्वा॒, अप॒ द्विषो᳚ जहि ||{28/30}{7.1.23.3}{9.61.28}{9.3.1.28}{108, 784, 8116} |
अस्य॑ ते स॒ख्ये व॒यं तवे᳚न्दो द्यु॒म्न उ॑त्त॒मे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} सा॒स॒ह्याम॑ पृतन्य॒तः ||{29/30}{7.1.23.4}{9.61.29}{9.3.1.29}{109, 784, 8117} |
या ते᳚ भी॒मान्यायु॑धा ति॒ग्मानि॒ सन्ति॒ धूर्व॑णे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} रक्षा᳚ समस्य नो नि॒दः ||{30/30}{7.1.23.5}{9.61.30}{9.3.1.30}{110, 784, 8118} |
[19] एतेअसृग्रमिति त्रिंशदृचस्य सूक्तस्य भार्गवोजमदग्निः पवमानसोमो गायत्री | |
ए॒ते, अ॑सृग्र॒मिन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} विश्वा᳚न्य॒भि सौभ॑गा ||{1/30}{7.1.24.1}{9.62.1}{9.3.2.1}{111, 785, 8119} |
वि॒घ्नन्तो᳚ दुरि॒ता पु॒रु सु॒गा तो॒काय॑ वा॒जिनः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} तना᳚ कृ॒ण्वन्तो॒, अर्व॑ते ||{2/30}{7.1.24.2}{9.62.2}{9.3.2.2}{112, 785, 8120} |
कृ॒ण्वन्तो॒ वरि॑वो॒ गवे॒ऽभ्य॑र्षन्ति सुष्टु॒तिम् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} इळा᳚म॒स्मभ्यं᳚ सं॒यत᳚म् ||{3/30}{7.1.24.3}{9.62.3}{9.3.2.3}{113, 785, 8121} |
असा᳚व्यं॒शुर्मदा᳚या॒ऽप्सु दक्षो᳚ गिरि॒ष्ठाः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} श्ये॒नो न योनि॒मास॑दत् ||{4/30}{7.1.24.4}{9.62.4}{9.3.2.4}{114, 785, 8122} |
शु॒भ्रमन्धो᳚ दे॒ववा᳚तम॒प्सु धू॒तो नृभिः॑ सु॒तः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} स्वद᳚न्ति॒ गावः॒ पयो᳚भिः ||{5/30}{7.1.24.5}{9.62.5}{9.3.2.5}{115, 785, 8123} |
आदी॒मश्वं॒ न हेता॒रोऽशू᳚शुभन्न॒मृता᳚य |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} मध्वो॒ रसं᳚ सध॒मादे᳚ ||{6/30}{7.1.25.1}{9.62.6}{9.3.2.6}{116, 785, 8124} |
यास्ते॒ धारा᳚ मधु॒श्चुतोऽसृ॑ग्रमिन्द ऊ॒तये᳚ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} ताभिः॑ प॒वित्र॒मास॑दः ||{7/30}{7.1.25.2}{9.62.7}{9.3.2.7}{117, 785, 8125} |
सो, अ॒र्षेन्द्रा᳚य पी॒तये᳚ ति॒रो रोमा᳚ण्य॒व्यया᳚ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} सीद॒न् योना॒ वने॒ष्वा ||{8/30}{7.1.25.3}{9.62.8}{9.3.2.8}{118, 785, 8126} |
त्वमि᳚न्दो॒ परि॑ स्रव॒ स्वादि॑ष्ठो॒, अङ्गि॑रोभ्यः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} व॒रि॒वो॒विद् घृ॒तं पयः॑ ||{9/30}{7.1.25.4}{9.62.9}{9.3.2.9}{119, 785, 8127} |
अ॒यं विच॑र्षणिर्हि॒तः पव॑मानः॒ स चे᳚तति |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} हि॒न्वा॒न आप्यं᳚ बृ॒हत् ||{10/30}{7.1.25.5}{9.62.10}{9.3.2.10}{120, 785, 8128} |
ए॒ष वृषा॒ वृष᳚व्रतः॒ पव॑मानो, अशस्ति॒हा |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} कर॒द् वसू᳚नि दा॒शुषे᳚ ||{11/30}{7.1.26.1}{9.62.11}{9.3.2.11}{121, 785, 8129} |
आ प॑वस्व सह॒स्रिणं᳚ र॒यिं गोम᳚न्तम॒श्विन᳚म् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} पु॒रु॒श्च॒न्द्रं पु॑रु॒स्पृह᳚म् ||{12/30}{7.1.26.2}{9.62.12}{9.3.2.12}{122, 785, 8130} |
ए॒ष स्य परि॑ षिच्यते मर्मृ॒ज्यमा᳚न आ॒युभिः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} उ॒रु॒गा॒यः क॒विक्र॑तुः ||{13/30}{7.1.26.3}{9.62.13}{9.3.2.13}{123, 785, 8131} |
स॒हस्रो᳚तिः श॒ताम॑घो वि॒मानो॒ रज॑सः क॒विः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} इन्द्रा᳚य पवते॒ मदः॑ ||{14/30}{7.1.26.4}{9.62.14}{9.3.2.14}{124, 785, 8132} |
गि॒रा जा॒त इ॒ह स्तु॒त इन्दु॒रिन्द्रा᳚य धीयते |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} विर्योना᳚ वस॒तावि॑व ||{15/30}{7.1.26.5}{9.62.15}{9.3.2.15}{125, 785, 8133} |
पव॑मानः सु॒तो नृभिः॒ सोमो॒ वाज॑मिवासरत् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} च॒मूषु॒ शक्म॑ना॒सद᳚म् ||{16/30}{7.1.27.1}{9.62.16}{9.3.2.16}{126, 785, 8134} |
तं त्रि॑पृ॒ष्ठे त्रि॑वन्धु॒रे रथे᳚ युञ्जन्ति॒ यात॑वे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} ऋषी᳚णां स॒प्त धी॒तिभिः॑ ||{17/30}{7.1.27.2}{9.62.17}{9.3.2.17}{127, 785, 8135} |
तं सो᳚तारो धन॒स्पृत॑मा॒शुं वाजा᳚य॒ यात॑वे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} हरिं᳚ हिनोत वा॒जिन᳚म् ||{18/30}{7.1.27.3}{9.62.18}{9.3.2.18}{128, 785, 8136} |
आ॒वि॒शन् क॒लशं᳚ सु॒तो विश्वा॒, अर्ष᳚न्न॒भि श्रियः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} शूरो॒ न गोषु॑ तिष्ठति ||{19/30}{7.1.27.4}{9.62.19}{9.3.2.19}{129, 785, 8137} |
आ त॑ इन्दो॒ मदा᳚य॒ कं पयो᳚ दुहन्त्या॒यवः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} दे॒वा दे॒वेभ्यो॒ मधु॑ ||{20/30}{7.1.27.5}{9.62.20}{9.3.2.20}{130, 785, 8138} |
आ नः॒ सोमं᳚ प॒वित्र॒ आ सृ॒जता॒ मधु॑मत्तमम् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} दे॒वेभ्यो᳚ देव॒श्रुत्त॑मम् ||{21/30}{7.1.28.1}{9.62.21}{9.3.2.21}{131, 785, 8139} |
ए॒ते सोमा᳚, असृक्षत गृणा॒नाः श्रव॑से म॒हे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} म॒दिन्त॑मस्य॒ धार॑या ||{22/30}{7.1.28.2}{9.62.22}{9.3.2.22}{132, 785, 8140} |
अ॒भि गव्या᳚नि वी॒तये᳚ नृ॒म्णा पु॑ना॒नो, अ॑र्षसि |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} स॒नद्वा᳚जः॒ परि॑ स्रव ||{23/30}{7.1.28.3}{9.62.23}{9.3.2.23}{133, 785, 8141} |
उ॒त नो॒ गोम॑ती॒रिषो॒ विश्वा᳚, अर्ष परि॒ष्टुभः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} गृ॒णा॒नो ज॒मद॑ग्निना ||{24/30}{7.1.28.4}{9.62.24}{9.3.2.24}{134, 785, 8142} |
पव॑स्व वा॒चो, अ॑ग्रि॒यः सोम॑ चि॒त्राभि॑रू॒तिभिः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} अ॒भि विश्वा᳚नि॒ काव्या᳚ ||{25/30}{7.1.28.5}{9.62.25}{9.3.2.25}{135, 785, 8143} |
त्वं स॑मु॒द्रिया᳚, अ॒पो᳚ऽग्रि॒यो वाच॑ ई॒रय॑न् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} पव॑स्व विश्वमेजय ||{26/30}{7.1.29.1}{9.62.26}{9.3.2.26}{136, 785, 8144} |
तुभ्ये॒मा भुव॑ना कवे महि॒म्ने सो᳚म तस्थिरे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} तुभ्य॑मर्षन्ति॒ सिन्ध॑वः ||{27/30}{7.1.29.2}{9.62.27}{9.3.2.27}{137, 785, 8145} |
प्र ते᳚ दि॒वो न वृ॒ष्टयो॒ धारा᳚ यन्त्यस॒श्चतः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} अ॒भि शु॒क्रामु॑प॒स्तिर᳚म् ||{28/30}{7.1.29.3}{9.62.28}{9.3.2.28}{138, 785, 8146} |
इन्द्रा॒येन्दुं᳚ पुनीतनो॒ग्रं दक्षा᳚य॒ साध॑नम् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} ई॒शा॒नं वी॒तिरा᳚धसम् ||{29/30}{7.1.29.4}{9.62.29}{9.3.2.29}{139, 785, 8147} |
पव॑मान ऋ॒तः क॒विः सोमः॑ प॒वित्र॒मास॑दत् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} दध॑त् स्तो॒त्रे सु॒वीर्य᳚म् ||{30/30}{7.1.29.5}{9.62.30}{9.3.2.30}{140, 785, 8148} |
[20] आपवस्वेति त्रिंशदृचस्य सूक्तस्य काश्यपोनिध्रुविः पवमान सोमो गायत्री | |
आ प॑वस्व सह॒स्रिणं᳚ र॒यिं सो᳚म सु॒वीर्य᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒स्मे श्रवां᳚सि धारय ||{1/30}{7.1.30.1}{9.63.1}{9.3.3.1}{141, 786, 8149} |
इष॒मूर्जं᳚ च पिन्वस॒ इन्द्रा᳚य मत्स॒रिन्त॑मः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} च॒मूष्वा नि षी᳚दसि ||{2/30}{7.1.30.2}{9.63.2}{9.3.3.2}{142, 786, 8150} |
सु॒त इन्द्रा᳚य॒ विष्ण॑वे॒ सोमः॑ क॒लशे᳚, अक्षरत् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} मधु॑माँ, अस्तु वा॒यवे᳚ ||{3/30}{7.1.30.3}{9.63.3}{9.3.3.3}{143, 786, 8151} |
ए॒ते, अ॑सृग्रमा॒शवोऽति॒ ह्वरां᳚सि ब॒भ्रवः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} सोमा᳚ ऋ॒तस्य॒ धार॑या ||{4/30}{7.1.30.4}{9.63.4}{9.3.3.4}{144, 786, 8152} |
इन्द्रं॒ वर्ध᳚न्तो, अ॒प्तुरः॑ कृ॒ण्वन्तो॒ विश्व॒मार्य᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒प॒घ्नन्तो॒, अरा᳚व्णः ||{5/30}{7.1.30.5}{9.63.5}{9.3.3.5}{145, 786, 8153} |
सु॒ता, अनु॒ स्वमा रजो॒ऽभ्य॑र्षन्ति ब॒भ्रवः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्द्रं॒ गच्छ᳚न्त॒ इन्द॑वः ||{6/30}{7.1.31.1}{9.63.6}{9.3.3.6}{146, 786, 8154} |
अ॒या प॑वस्व॒ धार॑या॒ यया॒ सूर्य॒मरो᳚चयः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} हि॒न्वा॒नो मानु॑षीर॒पः ||{7/30}{7.1.31.2}{9.63.7}{9.3.3.7}{147, 786, 8155} |
अयु॑क्त॒ सूर॒ एत॑शं॒ पव॑मानो म॒नावधि॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒न्तरि॑क्षेण॒ यात॑वे ||{8/30}{7.1.31.3}{9.63.8}{9.3.3.8}{148, 786, 8156} |
उ॒त त्या ह॒रितो॒ दश॒ सूरो᳚, अयुक्त॒ यात॑वे |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्दु॒रिन्द्र॒ इति॑ ब्रु॒वन् ||{9/30}{7.1.31.4}{9.63.9}{9.3.3.9}{149, 786, 8157} |
परी॒तो वा॒यवे᳚ सु॒तं गिर॒ इन्द्रा᳚य मत्स॒रम् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अव्यो॒ वारे᳚षु सिञ्चत ||{10/30}{7.1.31.5}{9.63.10}{9.3.3.10}{150, 786, 8158} |
पव॑मान वि॒दा र॒यिम॒स्मभ्यं᳚ सोम दु॒ष्टर᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} यो दू॒णाशो᳚ वनुष्य॒ता ||{11/30}{7.1.32.1}{9.63.11}{9.3.3.11}{151, 786, 8159} |
अ॒भ्य॑र्ष सह॒स्रिणं᳚ र॒यिं गोम᳚न्तम॒श्विन᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒भि वाज॑मु॒त श्रवः॑ ||{12/30}{7.1.32.2}{9.63.12}{9.3.3.12}{152, 786, 8160} |
सोमो᳚ दे॒वो न सूर्योऽद्रि॑भिः पवते सु॒तः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} दधा᳚नः क॒लशे॒ रस᳚म् ||{13/30}{7.1.32.3}{9.63.13}{9.3.3.13}{153, 786, 8161} |
ए॒ते धामा॒न्यार्या᳚ शु॒क्रा, ऋ॒तस्य॒ धार॑या |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} वाजं॒ गोम᳚न्तमक्षरन् ||{14/30}{7.1.32.4}{9.63.14}{9.3.3.14}{154, 786, 8162} |
सु॒ता, इन्द्रा᳚य व॒ज्रिणे॒ सोमा᳚सो॒ दध्या᳚शिरः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} प॒वित्र॒मत्य॑क्षरन् ||{15/30}{7.1.32.5}{9.63.15}{9.3.3.15}{155, 786, 8163} |
प्र सो᳚म॒ मधु॑मत्तमो रा॒ये, अ॑र्ष प॒वित्र॒ आ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} मदो॒ यो दे᳚व॒वीत॑मः ||{16/30}{7.1.33.1}{9.63.16}{9.3.3.16}{156, 786, 8164} |
तमी᳚ मृजन्त्या॒यवो॒ हरिं᳚ न॒दीषु॑ वा॒जिन᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚य मत्स॒रम् ||{17/30}{7.1.33.2}{9.63.17}{9.3.3.17}{157, 786, 8165} |
आ प॑वस्व॒ हिर᳚ण्यव॒दश्वा᳚वत् सोम वी॒रव॑त् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} वाजं॒ गोम᳚न्त॒मा भ॑र ||{18/30}{7.1.33.3}{9.63.18}{9.3.3.18}{158, 786, 8166} |
परि॒ वाजे॒ न वा᳚ज॒युमव्यो॒ वारे᳚षु सिञ्चत |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्द्रा᳚य॒ मधु॑मत्तमम् ||{19/30}{7.1.33.4}{9.63.19}{9.3.3.19}{159, 786, 8167} |
क॒विं मृ॑जन्ति॒ मर्ज्यं᳚ धी॒भिर्विप्रा᳚, अव॒स्यवः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} वृषा॒ कनि॑क्रदर्षति ||{20/30}{7.1.33.5}{9.63.20}{9.3.3.20}{160, 786, 8168} |
वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} म॒ती विप्राः॒ सम॑स्वरन् ||{21/30}{7.1.34.1}{9.63.21}{9.3.3.21}{161, 786, 8169} |
पव॑स्व देवायु॒षगिन्द्रं᳚ गच्छतु ते॒ मदः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} वा॒युमा रो᳚ह॒ धर्म॑णा ||{22/30}{7.1.34.2}{9.63.22}{9.3.3.22}{162, 786, 8170} |
पव॑मान॒ नि तो᳚शसे र॒यिं सो᳚म श्र॒वाय्य᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} प्रि॒यः स॑मु॒द्रमा वि॑श ||{23/30}{7.1.34.3}{9.63.23}{9.3.3.23}{163, 786, 8171} |
अ॒प॒घ्नन् प॑वसे॒ मृधः॑ क्रतु॒वित् सो᳚म मत्स॒रः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} नु॒दस्वादे᳚वयुं॒ जन᳚म् ||{24/30}{7.1.34.4}{9.63.24}{9.3.3.24}{164, 786, 8172} |
पव॑माना, असृक्षत॒ सोमाः᳚ शु॒क्रास॒ इन्द॑वः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒भि विश्वा᳚नि॒ काव्या᳚ ||{25/30}{7.1.34.5}{9.63.25}{9.3.3.25}{165, 786, 8173} |
पव॑मानास आ॒शवः॑ शु॒भ्रा, अ॑सृग्र॒मिन्द॑वः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} घ्नन्तो॒ विश्वा॒, अप॒ द्विषः॑ ||{26/30}{7.1.35.1}{9.63.26}{9.3.3.26}{166, 786, 8174} |
पव॑माना दि॒वस्पर्य॒न्तरि॑क्षादसृक्षत |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} पृ॒थि॒व्या, अधि॒ सान॑वि ||{27/30}{7.1.35.2}{9.63.27}{9.3.3.27}{167, 786, 8175} |
पु॒ना॒नः सो᳚म॒ धार॒येन्दो॒ विश्वा॒, अप॒ स्रिधः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} ज॒हि रक्षां᳚सि सुक्रतो ||{28/30}{7.1.35.3}{9.63.28}{9.3.3.28}{168, 786, 8176} |
अ॒प॒घ्नन् त्सो᳚म र॒क्षसो॒ऽभ्य॑र्ष॒ कनि॑क्रदत् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ||{29/30}{7.1.35.4}{9.63.29}{9.3.3.29}{169, 786, 8177} |
अ॒स्मे वसू᳚नि धारय॒ सोम॑ दि॒व्यानि॒ पार्थि॑वा |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्दो॒ विश्वा᳚नि॒ वार्या᳚ ||{30/30}{7.1.35.5}{9.63.30}{9.3.3.30}{170, 786, 8178} |
[21] वृषासोमेति त्रिंशदृचस्यसूक्तस्य मारीचः कश्यपः पवमानसोमोगायत्री | |
वृषा᳚ सोम द्यु॒माँ, अ॑सि॒ वृषा᳚ देव॒ वृष᳚व्रतः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} वृषा॒ धर्मा᳚णि दधिषे ||{1/30}{7.1.36.1}{9.64.1}{9.3.4.1}{171, 787, 8179} |
वृष्ण॑स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मदः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} स॒त्यं वृ॑ष॒न् वृषेद॑सि ||{2/30}{7.1.36.2}{9.64.2}{9.3.4.2}{172, 787, 8180} |
अश्वो॒ न च॑क्रदो॒ वृषा॒ सं गा, इ᳚न्दो॒ समर्व॑तः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} वि नो᳚ रा॒ये दुरो᳚ वृधि ||{3/30}{7.1.36.3}{9.64.3}{9.3.4.3}{173, 787, 8181} |
असृ॑क्षत॒ प्र वा॒जिनो᳚ ग॒व्या सोमा᳚सो, अश्व॒या |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} शु॒क्रासो᳚ वीर॒याशवः॑ ||{4/30}{7.1.36.4}{9.64.4}{9.3.4.4}{174, 787, 8182} |
शु॒म्भमा᳚ना, ऋता॒युभि᳚र्मृ॒ज्यमा᳚ना॒ गभ॑स्त्योः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पव᳚न्ते॒ वारे᳚, अ॒व्यये᳚ ||{5/30}{7.1.36.5}{9.64.5}{9.3.4.5}{175, 787, 8183} |
ते विश्वा᳚ दा॒शुषे॒ वसु॒ सोमा᳚ दि॒व्यानि॒ पार्थि॑वा |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पव᳚न्ता॒मान्तरि॑क्ष्या ||{6/30}{7.1.37.1}{9.64.6}{9.3.4.6}{176, 787, 8184} |
पव॑मानस्य विश्ववि॒त् प्र ते॒ सर्गा᳚, असृक्षत |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सूर्य॑स्येव॒ न र॒श्मयः॑ ||{7/30}{7.1.37.2}{9.64.7}{9.3.4.7}{177, 787, 8185} |
के॒तुं कृ॒ण्वन् दि॒वस्परि॒ विश्वा᳚ रू॒पाभ्य॑र्षसि |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} स॒मु॒द्रः सो᳚म पिन्वसे ||{8/30}{7.1.37.3}{9.64.8}{9.3.4.8}{178, 787, 8186} |
हि॒न्वा॒नो वाच॑मिष्यसि॒ पव॑मान॒ विध᳚र्मणि |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} अक्रा᳚न् दे॒वो न सूर्यः॑ ||{9/30}{7.1.37.4}{9.64.9}{9.3.4.9}{179, 787, 8187} |
इन्दुः॑ पविष्ट॒ चेत॑नः प्रि॒यः क॑वी॒नां म॒ती |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सृ॒जदश्वं᳚ र॒थीरि॑व ||{10/30}{7.1.37.5}{9.64.10}{9.3.4.10}{180, 787, 8188} |
ऊ॒र्मिर्यस्ते᳚ प॒वित्र॒ आ दे᳚वा॒वीः प॒र्यक्ष॑रत् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सीद᳚न्नृ॒तस्य॒ योनि॒मा ||{11/30}{7.1.38.1}{9.64.11}{9.3.4.11}{181, 787, 8189} |
स नो᳚, अर्ष प॒वित्र॒ आ मदो॒ यो दे᳚व॒वीत॑मः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रा᳚य पी॒तये᳚ ||{12/30}{7.1.38.2}{9.64.12}{9.3.4.12}{182, 787, 8190} |
इ॒षे प॑वस्व॒ धार॑या मृ॒ज्यमा᳚नो मनी॒षिभिः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} इन्दो᳚ रु॒चाभि गा, इ॑हि ||{13/30}{7.1.38.3}{9.64.13}{9.3.4.13}{183, 787, 8191} |
पु॒ना॒नो वरि॑वस्कृ॒ध्यूर्जं॒ जना᳚य गिर्वणः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} हरे᳚ सृजा॒न आ॒शिर᳚म् ||{14/30}{7.1.38.4}{9.64.14}{9.3.4.14}{184, 787, 8192} |
पु॒ना॒नो दे॒ववी᳚तय॒ इन्द्र॑स्य याहि निष्कृ॒तम् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} द्यु॒ता॒नो वा॒जिभि᳚र्य॒तः ||{15/30}{7.1.38.5}{9.64.15}{9.3.4.15}{185, 787, 8193} |
प्र हि᳚न्वा॒नास॒ इन्द॒वोऽच्छा᳚ समु॒द्रमा॒शवः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} धि॒या जू॒ता, अ॑सृक्षत ||{16/30}{7.1.39.1}{9.64.16}{9.3.4.16}{186, 787, 8194} |
म॒र्मृ॒जा॒नास॑ आ॒यवो॒ वृथा᳚ समु॒द्रमिन्द॑वः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} अग्म᳚न्नृ॒तस्य॒ योनि॒मा ||{17/30}{7.1.39.2}{9.64.17}{9.3.4.17}{187, 787, 8195} |
परि॑ णो याह्यस्म॒युर्विश्वा॒ वसू॒न्योज॑सा |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पा॒हि नः॒ शर्म॑ वी॒रव॑त् ||{18/30}{7.1.39.3}{9.64.18}{9.3.4.18}{188, 787, 8196} |
मिमा᳚ति॒ वह्नि॒रेत॑शः प॒दं यु॑जा॒न ऋक्व॑भिः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} प्र यत् स॑मु॒द्र आहि॑तः ||{19/30}{7.1.39.4}{9.64.19}{9.3.4.19}{189, 787, 8197} |
आ यद् योनिं᳚ हिर॒ण्यय॑मा॒शुरृ॒तस्य॒ सीद॑ति |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} जहा॒त्यप्र॑चेतसः ||{20/30}{7.1.39.5}{9.64.20}{9.3.4.20}{190, 787, 8198} |
अ॒भि वे॒ना, अ॑नूष॒तेय॑क्षन्ति॒ प्रचे᳚तसः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} मज्ज॒न्त्यवि॑चेतसः ||{21/30}{7.1.40.1}{9.64.21}{9.3.4.21}{191, 787, 8199} |
इन्द्रा᳚येन्दो म॒रुत्व॑ते॒ पव॑स्व॒ मधु॑मत्तमः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} ऋ॒तस्य॒ योनि॑मा॒सद᳚म् ||{22/30}{7.1.40.2}{9.64.22}{9.3.4.22}{192, 787, 8200} |
तं त्वा॒ विप्रा᳚ वचो॒विदः॒ परि॑ ष्कृण्वन्ति वे॒धसः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सं त्वा᳚ मृजन्त्या॒यवः॑ ||{23/30}{7.1.40.3}{9.64.23}{9.3.4.23}{193, 787, 8201} |
रसं᳚ ते मि॒त्रो, अ᳚र्य॒मा पिब᳚न्ति॒ वरु॑णः कवे |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पव॑मानस्य म॒रुतः॑ ||{24/30}{7.1.40.4}{9.64.24}{9.3.4.24}{194, 787, 8202} |
त्वं सो᳚म विप॒श्चितं᳚ पुना॒नो वाच॑मिष्यसि |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} इन्दो᳚ स॒हस्र॑भर्णसम् ||{25/30}{7.1.40.5}{9.64.25}{9.3.4.25}{195, 787, 8203} |
उ॒तो स॒हस्र॑भर्णसं॒ वाचं᳚ सोम मख॒स्युव᳚म् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पु॒ना॒न इ᳚न्द॒वा भ॑र ||{26/30}{7.1.41.1}{9.64.26}{9.3.4.26}{196, 787, 8204} |
पु॒ना॒न इ᳚न्दवेषां॒ पुरु॑हूत॒ जना᳚नाम् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} प्रि॒यः स॑मु॒द्रमा वि॑श ||{27/30}{7.1.41.2}{9.64.27}{9.3.4.27}{197, 787, 8205} |
दवि॑द्युतत्या रु॒चा प॑रि॒ष्टोभ᳚न्त्या कृ॒पा |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सोमाः᳚ शु॒क्रा गवा᳚शिरः ||{28/30}{7.1.41.3}{9.64.28}{9.3.4.28}{198, 787, 8206} |
हि॒न्वा॒नो हे॒तृभि᳚र्य॒त आ वाजं᳚ वा॒ज्य॑क्रमीत् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सीद᳚न्तो व॒नुषो᳚ यथा ||{29/30}{7.1.41.4}{9.64.29}{9.3.4.29}{199, 787, 8207} |
ऋ॒धक् सो᳚म स्व॒स्तये᳚ संजग्मा॒नो दि॒वः क॒विः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पव॑स्व॒ सूर्यो᳚ दृ॒शे ||{30/30}{7.1.41.5}{9.64.30}{9.3.4.30}{200, 787, 8208} |
[22] हिन्वन्तीति त्रिंशदृचस्य सूक्तस्य वारुणिर्भृगुः पवमानसोमोगायत्री | (अत्रभार्गवोजमदग्निः पाक्षिकः) (पवमान पारायण चतुर्थोध्यायः) |
हि॒न्वन्ति॒ सूर॒मुस्र॑यः॒ स्वसा᳚रो जा॒मय॒स्पति᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} म॒हामिन्दुं᳚ मही॒युवः॑ ||{1/30}{7.2.1.1}{9.65.1}{9.3.5.1}{201, 788, 8209} |
पव॑मान रु॒चारु॑चा दे॒वो दे॒वेभ्य॒स्परि॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} विश्वा॒ वसू॒न्या वि॑श ||{2/30}{7.2.1.2}{9.65.2}{9.3.5.2}{202, 788, 8210} |
आ प॑वमान सुष्टु॒तिं वृ॒ष्टिं दे॒वेभ्यो॒ दुवः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} इ॒षे प॑वस्व सं॒यत᳚म् ||{3/30}{7.2.1.3}{9.65.3}{9.3.5.3}{203, 788, 8211} |
वृषा॒ ह्यसि॑ भा॒नुना᳚ द्यु॒मन्तं᳚ त्वा हवामहे |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} पव॑मान स्वा॒ध्यः॑ ||{4/30}{7.2.1.4}{9.65.4}{9.3.5.4}{204, 788, 8212} |
आ प॑वस्व सु॒वीर्यं॒ मन्द॑मानः स्वायुध |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} इ॒हो ष्वि᳚न्द॒वा ग॑हि ||{5/30}{7.2.1.5}{9.65.5}{9.3.5.5}{205, 788, 8213} |
यद॒द्भिः प॑रिषि॒च्यसे᳚ मृ॒ज्यमा᳚नो॒ गभ॑स्त्योः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} द्रुणा᳚ स॒धस्थ॑मश्नुषे ||{6/30}{7.2.2.1}{9.65.6}{9.3.5.6}{206, 788, 8214} |
प्र सोमा᳚य व्यश्व॒वत् पव॑मानाय गायत |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} म॒हे स॒हस्र॑चक्षसे ||{7/30}{7.2.2.2}{9.65.7}{9.3.5.7}{207, 788, 8215} |
यस्य॒ वर्णं᳚ मधु॒श्चुतं॒ हरिं᳚ हि॒न्वन्त्यद्रि॑भिः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ||{8/30}{7.2.2.3}{9.65.8}{9.3.5.8}{208, 788, 8216} |
तस्य॑ ते वा॒जिनो᳚ व॒यं विश्वा॒ धना᳚नि जि॒ग्युषः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} स॒खि॒त्वमा वृ॑णीमहे ||{9/30}{7.2.2.4}{9.65.9}{9.3.5.9}{209, 788, 8217} |
वृषा᳚ पवस्व॒ धार॑या म॒रुत्व॑ते च मत्स॒रः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} विश्वा॒ दधा᳚न॒ ओज॑सा ||{10/30}{7.2.2.5}{9.65.10}{9.3.5.10}{210, 788, 8218} |
तं त्वा᳚ ध॒र्तार॑मो॒ण्यो॒३॑(ओः॒) पव॑मान स्व॒र्दृश᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} हि॒न्वे वाजे᳚षु वा॒जिन᳚म् ||{11/30}{7.2.3.1}{9.65.11}{9.3.5.11}{211, 788, 8219} |
अ॒या चि॒त्तो वि॒पानया॒ हरिः॑ पवस्व॒ धार॑या |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} युजं॒ वाजे᳚षु चोदय ||{12/30}{7.2.3.2}{9.65.12}{9.3.5.12}{212, 788, 8220} |
आ न॑ इन्दो म॒हीमिषं॒ पव॑स्व वि॒श्वद॑र्शतः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} अ॒स्मभ्यं᳚ सोम गातु॒वित् ||{13/30}{7.2.3.3}{9.65.13}{9.3.5.13}{213, 788, 8221} |
आ क॒लशा᳚, अनूष॒तेन्दो॒ धारा᳚भि॒रोज॑सा |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} एन्द्र॑स्य पी॒तये᳚ विश ||{14/30}{7.2.3.4}{9.65.14}{9.3.5.14}{214, 788, 8222} |
यस्य॑ ते॒ मद्यं॒ रसं᳚ ती॒व्रं दु॒हन्त्यद्रि॑भिः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} स प॑वस्वाभिमाति॒हा ||{15/30}{7.2.3.5}{9.65.15}{9.3.5.15}{215, 788, 8223} |
राजा᳚ मे॒धाभि॑रीयते॒ पव॑मानो म॒नावधि॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} अ॒न्तरि॑क्षेण॒ यात॑वे ||{16/30}{7.2.4.1}{9.65.16}{9.3.5.16}{216, 788, 8224} |
आ न॑ इन्दो शत॒ग्विनं॒ गवां॒ पोषं॒ स्वश्व्य᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} वहा॒ भग॑त्तिमू॒तये᳚ ||{17/30}{7.2.4.2}{9.65.17}{9.3.5.17}{217, 788, 8225} |
आ नः॑ सोम॒ सहो॒ जुवो᳚ रू॒पं न वर्च॑से भर |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} सु॒ष्वा॒णो दे॒ववी᳚तये ||{18/30}{7.2.4.3}{9.65.18}{9.3.5.18}{218, 788, 8226} |
अर्षा᳚ सोम द्यु॒मत्त॑मो॒ऽभि द्रोणा᳚नि॒ रोरु॑वत् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} सीद᳚ञ्छ्ये॒नो न योनि॒मा ||{19/30}{7.2.4.4}{9.65.19}{9.3.5.19}{219, 788, 8227} |
अ॒प्सा, इन्द्रा᳚य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} सोमो᳚, अर्षति॒ विष्ण॑वे ||{20/30}{7.2.4.5}{9.65.20}{9.3.5.20}{220, 788, 8228} |
इषं᳚ तो॒काय॑ नो॒ दध॑द॒स्मभ्यं᳚ सोम वि॒श्वतः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} आ प॑वस्व सह॒स्रिण᳚म् ||{21/30}{7.2.5.1}{9.65.21}{9.3.5.21}{221, 788, 8229} |
ये सोमा᳚सः परा॒वति॒ ये, अ᳚र्वा॒वति॑ सुन्वि॒रे |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} ये वा॒दः श᳚र्य॒णाव॑ति ||{22/30}{7.2.5.2}{9.65.22}{9.3.5.22}{222, 788, 8230} |
य आ᳚र्जी॒केषु॒ कृत्व॑सु॒ ये मध्ये᳚ प॒स्त्या᳚नाम् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} ये वा॒ जने᳚षु प॒ञ्चसु॑ ||{23/30}{7.2.5.3}{9.65.23}{9.3.5.23}{223, 788, 8231} |
ते नो᳚ वृ॒ष्टिं दि॒वस्परि॒ पव᳚न्ता॒मा सु॒वीर्य᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} सु॒वा॒ना दे॒वास॒ इन्द॑वः ||{24/30}{7.2.5.4}{9.65.24}{9.3.5.24}{224, 788, 8232} |
पव॑ते हर्य॒तो हरि॑र्गृणा॒नो ज॒मद॑ग्निना |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} हि॒न्वा॒नो गोरधि॑ त्व॒चि ||{25/30}{7.2.5.5}{9.65.25}{9.3.5.25}{225, 788, 8233} |
प्र शु॒क्रासो᳚ वयो॒जुवो᳚ हिन्वा॒नासो॒ न सप्त॑यः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} श्री॒णा॒ना, अ॒प्सु मृ᳚ञ्जत ||{26/30}{7.2.6.1}{9.65.26}{9.3.5.26}{226, 788, 8234} |
तं त्वा᳚ सु॒तेष्वा॒भुवो᳚ हिन्वि॒रे दे॒वता᳚तये |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} स प॑वस्वा॒नया᳚ रु॒चा ||{27/30}{7.2.6.2}{9.65.27}{9.3.5.27}{227, 788, 8235} |
आ ते॒ दक्षं᳚ मयो॒भुवं॒ वह्नि॑म॒द्या वृ॑णीमहे |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} पान्त॒मा पु॑रु॒स्पृह᳚म् ||{28/30}{7.2.6.3}{9.65.28}{9.3.5.28}{228, 788, 8236} |
आ म॒न्द्रमा वरे᳚ण्य॒मा विप्र॒मा म॑नी॒षिण᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} पान्त॒मा पु॑रु॒स्पृह᳚म् ||{29/30}{7.2.6.4}{9.65.29}{9.3.5.29}{229, 788, 8237} |
आ र॒यिमा सु॑चे॒तुन॒मा सु॑क्रतो त॒नूष्वा |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} पान्त॒मा पु॑रु॒स्पृह᳚म् ||{30/30}{7.2.6.5}{9.65.30}{9.3.5.30}{230, 788, 8238} |
[23] पवस्वेति त्रिंशदृचस्य सूक्तस्य शतंवैखानसाः पवमानसोम एकोनविंश्यादितिसृणामग्निः पवमानोगायत्र्यष्टादश्यनुष्टुप् (शतं वैखानसाएतेस्वायंभुवाः अतएषांगोत्रंनास्तिएवमग्रेपिनारायणादयऊह्याः) | |
पव॑स्व विश्वचर्षणे॒ऽभि विश्वा᳚नि॒ काव्या᳚ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} सखा॒ सखि॑भ्य॒ ईड्यः॑ ||{1/30}{7.2.7.1}{9.66.1}{9.3.6.1}{231, 789, 8239} |
ताभ्यां॒ विश्व॑स्य राजसि॒ ये प॑वमान॒ धाम॑नी |{शतं वैखानसाः | पवमानः सोमः | गायत्री} प्र॒ती॒ची सो᳚म त॒स्थतुः॑ ||{2/30}{7.2.7.2}{9.66.2}{9.3.6.2}{232, 789, 8240} |
परि॒ धामा᳚नि॒ यानि॑ ते॒ त्वं सो᳚मासि वि॒श्वतः॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} पव॑मान ऋ॒तुभिः॑ कवे ||{3/30}{7.2.7.3}{9.66.3}{9.3.6.3}{233, 789, 8241} |
पव॑स्व ज॒नय॒न्निषो॒ऽभि विश्वा᳚नि॒ वार्या᳚ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} सखा॒ सखि॑भ्य ऊ॒तये᳚ ||{4/30}{7.2.7.4}{9.66.4}{9.3.6.4}{234, 789, 8242} |
तव॑ शु॒क्रासो᳚, अ॒र्चयो᳚ दि॒वस्पृ॒ष्ठे वि त᳚न्वते |{शतं वैखानसाः | पवमानः सोमः | गायत्री} प॒वित्रं᳚ सोम॒ धाम॑भिः ||{5/30}{7.2.7.5}{9.66.5}{9.3.6.5}{235, 789, 8243} |
तवे॒मे स॒प्त सिन्ध॑वः प्र॒शिषं᳚ सोम सिस्रते |{शतं वैखानसाः | पवमानः सोमः | गायत्री} तुभ्यं᳚ धावन्ति धे॒नवः॑ ||{6/30}{7.2.8.1}{9.66.6}{9.3.6.6}{236, 789, 8244} |
प्र सो᳚म याहि॒ धार॑या सु॒त इन्द्रा᳚य मत्स॒रः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} दधा᳚नो॒, अक्षि॑ति॒ श्रवः॑ ||{7/30}{7.2.8.2}{9.66.7}{9.3.6.7}{237, 789, 8245} |
समु॑ त्वा धी॒भिर॑स्वरन् हिन्व॒तीः स॒प्त जा॒मयः॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} विप्र॑मा॒जा वि॒वस्व॑तः ||{8/30}{7.2.8.3}{9.66.8}{9.3.6.8}{238, 789, 8246} |
मृ॒जन्ति॑ त्वा॒ सम॒ग्रुवोऽव्ये᳚ जी॒रावधि॒ ष्वणि॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} रे॒भो यद॒ज्यसे॒ वने᳚ ||{9/30}{7.2.8.4}{9.66.9}{9.3.6.9}{239, 789, 8247} |
पव॑मानस्य ते कवे॒ वाजि॒न् त्सर्गा᳚, असृक्षत |{शतं वैखानसाः | पवमानः सोमः | गायत्री} अर्व᳚न्तो॒ न श्र॑व॒स्यवः॑ ||{10/30}{7.2.8.5}{9.66.10}{9.3.6.10}{240, 789, 8248} |
अच्छा॒ कोशं᳚ मधु॒श्चुत॒मसृ॑ग्रं॒ वारे᳚, अ॒व्यये᳚ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} अवा᳚वशन्त धी॒तयः॑ ||{11/30}{7.2.9.1}{9.66.11}{9.3.6.11}{241, 789, 8249} |
अच्छा᳚ समु॒द्रमिन्द॒वोऽस्तं॒ गावो॒ न धे॒नवः॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} अग्म᳚न्नृ॒तस्य॒ योनि॒मा ||{12/30}{7.2.9.2}{9.66.12}{9.3.6.12}{242, 789, 8250} |
प्र ण॑ इन्दो म॒हे रण॒ आपो᳚, अर्षन्ति॒ सिन्ध॑वः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} यद्गोभि᳚र्वासयि॒ष्यसे᳚ ||{13/30}{7.2.9.3}{9.66.13}{9.3.6.13}{243, 789, 8251} |
अस्य॑ ते स॒ख्ये व॒यमिय॑क्षन्त॒स्त्वोत॑यः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} इन्दो᳚ सखि॒त्वमु॑श्मसि ||{14/30}{7.2.9.4}{9.66.14}{9.3.6.14}{244, 789, 8252} |
आ प॑वस्व॒ गवि॑ष्टये म॒हे सो᳚म नृ॒चक्ष॑से |{शतं वैखानसाः | पवमानः सोमः | गायत्री} एन्द्र॑स्य ज॒ठरे᳚ विश ||{15/30}{7.2.9.5}{9.66.15}{9.3.6.15}{245, 789, 8253} |
म॒हाँ, अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणा᳚मिन्द॒ ओजि॑ष्ठः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} युध्वा॒ सञ्छश्व॑ज्जिगेथ ||{16/30}{7.2.10.1}{9.66.16}{9.3.6.16}{246, 789, 8254} |
य उ॒ग्रेभ्य॑श्चि॒दोजी᳚या॒ञ्छूरे᳚भ्यश्चि॒च्छूर॑तरः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} भू॒रि॒दाभ्य॑श्चि॒न्मंही᳚यान् ||{17/30}{7.2.10.2}{9.66.17}{9.3.6.17}{247, 789, 8255} |
त्वं सो᳚म॒ सूर॒ एष॑स्तो॒कस्य॑ सा॒ता त॒नूना᳚म् |{शतं वैखानसाः | पवमानः सोमः | अनुष्टुप्} वृ॒णी॒महे᳚ स॒ख्याय॑ वृणी॒महे॒ युज्या᳚य ||{18/30}{7.2.10.3}{9.66.18}{9.3.6.18}{248, 789, 8256} |
अग्न॒ आयूं᳚षि पवस॒ आ सु॒वोर्ज॒मिषं᳚ च नः |{शतं वैखानसाः | पवमानोग्निः | गायत्री} आ॒रे बा᳚धस्व दु॒च्छुना᳚म् ||{19/30}{7.2.10.4}{9.66.19}{9.3.6.19}{249, 789, 8257} |
अ॒ग्निरृषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः |{शतं वैखानसाः | पवमानोग्निः | गायत्री} तमी᳚महे महाग॒यम् ||{20/30}{7.2.10.5}{9.66.20}{9.3.6.20}{250, 789, 8258} |
अग्ने॒ पव॑स्व॒ स्वपा᳚, अ॒स्मे वर्चः॑ सु॒वीर्य᳚म् |{शतं वैखानसाः | पवमानोग्निः | गायत्री} दध॑द्र॒यिं मयि॒ पोष᳚म् ||{21/30}{7.2.11.1}{9.66.21}{9.3.6.21}{251, 789, 8259} |
पव॑मानो॒, अति॒ स्रिधो॒ऽभ्य॑र्षति सुष्टु॒तिम् |{शतं वैखानसाः | पवमानः सोमः | गायत्री} सूरो॒ न वि॒श्वद॑र्शतः ||{22/30}{7.2.11.2}{9.66.22}{9.3.6.22}{252, 789, 8260} |
स म᳚र्मृजा॒न आ॒युभिः॒ प्रय॑स्वा॒न् प्रय॑से हि॒तः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} इन्दु॒रत्यो᳚ विचक्ष॒णः ||{23/30}{7.2.11.3}{9.66.23}{9.3.6.23}{253, 789, 8261} |
पव॑मान ऋ॒तं बृ॒हच्छु॒क्रं ज्योति॑रजीजनत् |{शतं वैखानसाः | पवमानः सोमः | गायत्री} कृ॒ष्णा तमां᳚सि॒ जङ्घ॑नत् ||{24/30}{7.2.11.4}{9.66.24}{9.3.6.24}{254, 789, 8262} |
पव॑मानस्य॒ जङ्घ्न॑तो॒ हरे᳚श्च॒न्द्रा, अ॑सृक्षत |{शतं वैखानसाः | पवमानः सोमः | गायत्री} जी॒रा, अ॑जि॒रशो᳚चिषः ||{25/30}{7.2.11.5}{9.66.25}{9.3.6.25}{255, 789, 8263} |
पव॑मानो र॒थीत॑मः शु॒भ्रेभिः॑ शु॒भ्रश॑स्तमः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} हरि॑श्चन्द्रो म॒रुद्ग॑णः ||{26/30}{7.2.12.1}{9.66.26}{9.3.6.26}{256, 789, 8264} |
पव॑मानो॒ व्य॑श्नवद्र॒श्मिभि᳚र्वाज॒सात॑मः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} दध॑त् स्तो॒त्रे सु॒वीर्य᳚म् ||{27/30}{7.2.12.2}{9.66.27}{9.3.6.27}{257, 789, 8265} |
प्र सु॑वा॒न इन्दु॑रक्षाः प॒वित्र॒मत्य॒व्यय᳚म् |{शतं वैखानसाः | पवमानः सोमः | गायत्री} पु॒ना॒न इन्दु॒रिन्द्र॒मा ||{28/30}{7.2.12.3}{9.66.28}{9.3.6.28}{258, 789, 8266} |
ए॒ष सोमो॒, अधि॑ त्व॒चि गवां᳚ क्रीळ॒त्यद्रि॑भिः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} इन्द्रं॒ मदा᳚य॒ जोहु॑वत् ||{29/30}{7.2.12.4}{9.66.29}{9.3.6.29}{259, 789, 8267} |
यस्य॑ ते द्यु॒म्नव॒त् पयः॒ पव॑मा॒नाभृ॑तं दि॒वः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} तेन॑ नो मृळ जी॒वसे᳚ ||{30/30}{7.2.12.5}{9.66.30}{9.3.6.30}{260, 789, 8268} |
[24] त्वंसोमासीति द्वात्रिंशदृचस्य सूक्तस्य आद्यानांसप्तानांतृचानांभरद्वाजकश्यपगोतमात्रिविश्वामित्र जमदग्निवसिष्ठा ऋषयः शिष्टानामांगिरसः पवित्रऋषिः (अत्रवसिष्ठोवापवित्रवसिष्ठौवेतिविपक्षौ) पवमानसोमोदेवता दशम्यादितिसृणांपूषावा यत्तेपवित्रमित्यादिपंचानामग्निः अंत्ययोर्द्वयोः पावमान्यधेतागायत्री षोडश्याद्यास्तिस्रोद्विपदागायत्र्यः त्रिंशीपुरउष्णिक् सप्तविंश्येकत्रिंशीद्वात्रिंश्योनुष्टुभः |( पंचविंश्यादितिसृणांक्रमात्सविताग्निसवितारौविश्वेदेवाइतिदेवताअग्निनासह विकल्पंते ) | |
त्वं सो᳚मासि धार॒युर्म॒न्द्र ओजि॑ष्ठो, अध्व॒रे |{भरद्वाजः | पवमानः सोमः | गायत्री} पव॑स्व मंह॒यद्र॑यिः ||{1/32}{7.2.13.1}{9.67.1}{9.3.7.1}{261, 790, 8269} |
त्वं सु॒तो नृ॒माद॑नो दध॒न्वान् म॑त्स॒रिन्त॑मः |{भरद्वाजः | पवमानः सोमः | गायत्री} इन्द्रा᳚य सू॒रिरन्ध॑सा ||{2/32}{7.2.13.2}{9.67.2}{9.3.7.2}{262, 790, 8270} |
त्वं सु॑ष्वा॒णो, अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् |{भरद्वाजः | पवमानः सोमः | गायत्री} द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ||{3/32}{7.2.13.3}{9.67.3}{9.3.7.3}{263, 790, 8271} |
इन्दु᳚र्हिन्वा॒नो, अ॑र्षति ति॒रो वारा᳚ण्य॒व्यया᳚ |{कश्यपः | पवमानः सोमः | गायत्री} हरि॒र्वाज॑मचिक्रदत् ||{4/32}{7.2.13.4}{9.67.4}{9.3.7.4}{264, 790, 8272} |
इन्दो॒ व्यव्य॑मर्षसि॒ वि श्रवां᳚सि॒ वि सौभ॑गा |{कश्यपः | पवमानः सोमः | गायत्री} वि वाजा᳚न् त्सोम॒ गोम॑तः ||{5/32}{7.2.13.5}{9.67.5}{9.3.7.5}{265, 790, 8273} |
आ न॑ इन्दो शत॒ग्विनं᳚ र॒यिं गोम᳚न्तम॒श्विन᳚म् |{कश्यपः | पवमानः सोमः | गायत्री} भरा᳚ सोम सह॒स्रिण᳚म् ||{6/32}{7.2.14.1}{9.67.6}{9.3.7.6}{266, 790, 8274} |
पव॑मानास॒ इन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ |{गोतमः | पवमानः सोमः | गायत्री} इन्द्रं॒ यामे᳚भिराशत ||{7/32}{7.2.14.2}{9.67.7}{9.3.7.7}{267, 790, 8275} |
क॒कु॒हः सो॒म्यो रस॒ इन्दु॒रिन्द्रा᳚य पू॒र्व्यः |{गोतमः | पवमानः सोमः | गायत्री} आ॒युः प॑वत आ॒यवे᳚ ||{8/32}{7.2.14.3}{9.67.8}{9.3.7.8}{268, 790, 8276} |
हि॒न्वन्ति॒ सूर॒मुस्र॑यः॒ पव॑मानं मधु॒श्चुत᳚म् |{गोतमः | पवमानः सोमः | गायत्री} अ॒भि गि॒रा सम॑स्वरन् ||{9/32}{7.2.14.4}{9.67.9}{9.3.7.9}{269, 790, 8277} |
अ॒वि॒ता नो᳚, अ॒जाश्वः॑ पू॒षा याम॑नियामनि |{अत्रिः | पवमानः सोमः पूषा वा | गायत्री} आ भ॑क्षत् क॒न्या᳚सु नः ||{10/32}{7.2.14.5}{9.67.10}{9.3.7.10}{270, 790, 8278} |
अ॒यं सोमः॑ कप॒र्दिने᳚ घृ॒तं न प॑वते॒ मधु॑ |{अत्रिः | पवमानः सोमः पूषा वा | गायत्री} आ भ॑क्षत् क॒न्या᳚सु नः ||{11/32}{7.2.15.1}{9.67.11}{9.3.7.11}{271, 790, 8279} |
अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ |{अत्रिः | पवमानः सोमः पूषा वा | गायत्री} आ भ॑क्षत् क॒न्या᳚सु नः ||{12/32}{7.2.15.2}{9.67.12}{9.3.7.12}{272, 790, 8280} |
वा॒चो ज॒न्तुः क॑वी॒नां पव॑स्व सोम॒ धार॑या |{विश्वामित्रः | पवमानः सोमः | गायत्री} दे॒वेषु॑ रत्न॒धा, अ॑सि ||{13/32}{7.2.15.3}{9.67.13}{9.3.7.13}{273, 790, 8281} |
आ क॒लशे᳚षु धावति श्ये॒नो वर्म॒ वि गा᳚हते |{विश्वामित्रः | पवमानः सोमः | गायत्री} अ॒भि द्रोणा॒ कनि॑क्रदत् ||{14/32}{7.2.15.4}{9.67.14}{9.3.7.14}{274, 790, 8282} |
परि॒ प्र सो᳚म ते॒ रसोऽस॑र्जि क॒लशे᳚ सु॒तः |{विश्वामित्रः | पवमानः सोमः | गायत्री} श्ये॒नो न त॒क्तो, अ॑र्षति ||{15/32}{7.2.15.5}{9.67.15}{9.3.7.15}{275, 790, 8283} |
पव॑स्व सोम म॒न्दय॒न्निन्द्रा᳚य॒ मधु॑मत्तमः ||{जमदग्निः | पवमानः सोमः | द्विपदा गायत्री}{16/32}{7.2.16.1}{9.67.16}{9.3.7.16}{276, 790, 8284} |
असृ॑ग्रन् दे॒ववी᳚तये वाज॒यन्तो॒ रथा᳚, इव ||{जमदग्निः | पवमानः सोमः | द्विपदा गायत्री}{17/32}{7.2.16.2}{9.67.17}{9.3.7.17}{277, 790, 8285} |
ते सु॒तासो᳚ म॒दिन्त॑माः शु॒क्रा वा॒युम॑सृक्षत ||{जमदग्निः | पवमानः सोमः | द्विपदा गायत्री}{18/32}{7.2.16.3}{9.67.18}{9.3.7.18}{278, 790, 8286} |
ग्राव्णा᳚ तु॒न्नो, अ॒भिष्टु॑तः प॒वित्रं᳚ सोम गच्छसि |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} दध॑त् स्तो॒त्रे सु॒वीर्य᳚म् ||{19/32}{7.2.16.4}{9.67.19}{9.3.7.19}{279, 790, 8287} |
ए॒ष तु॒न्नो, अ॒भिष्टु॑तः प॒वित्र॒मति॑ गाहते |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} र॒क्षो॒हा वार॑म॒व्यय᳚म् ||{20/32}{7.2.16.5}{9.67.20}{9.3.7.20}{280, 790, 8288} |
यदन्ति॒ यच्च॑ दूर॒के भ॒यं वि॒न्दति॒ मामि॒ह |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} पव॑मान॒ वि तज्ज॑हि ||{21/32}{7.2.17.1}{9.67.21}{9.3.7.21}{281, 790, 8289} |
पव॑मानः॒ सो, अ॒द्य नः॑ प॒वित्रे᳚ण॒ विच॑र्षणिः |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} यः पो॒ता स पु॑नातु नः ||{22/32}{7.2.17.2}{9.67.22}{9.3.7.22}{282, 790, 8290} |
यत्ते᳚ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तम॒न्तरा |{आंगिरसः पवित्रः | अग्निः | गायत्री} ब्रह्म॒ तेन॑ पुनीहि नः ||{23/32}{7.2.17.3}{9.67.23}{9.3.7.23}{283, 790, 8291} |
यत्ते᳚ प॒वित्र॑मर्चि॒वदग्ने॒ तेन॑ पुनीहि नः |{आंगिरसः पवित्रः | अग्निः | गायत्री} ब्र॒ह्म॒स॒वैः पु॑नीहि नः ||{24/32}{7.2.17.4}{9.67.24}{9.3.7.24}{284, 790, 8292} |
उ॒भाभ्यां᳚ देव सवितः प॒वित्रे᳚ण स॒वेन॑ च |{आंगिरसः पवित्रः | अग्निः | गायत्री} मां पु॑नीहि वि॒श्वतः॑ ||{25/32}{7.2.17.5}{9.67.25}{9.3.7.25}{285, 790, 8293} |
त्रि॒भिष्ट्वं दे᳚व सवित॒र्वर्षि॑ष्ठैः सोम॒ धाम॑भिः |{आंगिरसः पवित्रः | अग्निः | गायत्री} अग्ने॒ दक्षैः᳚ पुनीहि नः ||{26/32}{7.2.18.1}{9.67.26}{9.3.7.26}{286, 790, 8294} |
पु॒नन्तु॒ मां दे᳚वज॒नाः पु॒नन्तु॒ वस॑वो धि॒या |{आंगिरसः पवित्रः | अग्निः | अनुष्टुप्} विश्वे᳚ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा᳚ ||{27/32}{7.2.18.2}{9.67.27}{9.3.7.27}{287, 790, 8295} |
प्र प्या᳚यस्व॒ प्र स्य᳚न्दस्व॒ सोम॒ विश्वे᳚भिरं॒शुभिः॑ |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} दे॒वेभ्य॑ उत्त॒मं ह॒विः ||{28/32}{7.2.18.3}{9.67.28}{9.3.7.28}{288, 790, 8296} |
उप॑ प्रि॒यं पनि॑प्नतं॒ युवा᳚नमाहुती॒वृध᳚म् |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} अग᳚न्म॒ बिभ्र॑तो॒ नमः॑ ||{29/32}{7.2.18.4}{9.67.29}{9.3.7.29}{289, 790, 8297} |
अ॒लाय्य॑स्य पर॒शुर्न॑नाश॒ तमा प॑वस्व देव सोम |{आंगिरसः पवित्रः | पवमानः सोमः | पुर उष्णिक्} आ॒खुं चि॑दे॒व दे᳚व सोम ||{30/32}{7.2.18.5}{9.67.30}{9.3.7.30}{290, 790, 8298} |
यः पा᳚वमा॒नीर॒ध्येत्यृषि॑भिः॒ सम्भृ॑तं॒ रस᳚म् |{आंगिरसः पवित्रः | पावमान्य धेतः | अनुष्टुप्} सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा᳚त॒रिश्व॑ना ||{31/32}{7.2.18.6}{9.67.31}{9.3.7.31}{291, 790, 8299} |
पा॒व॒मा॒नीर्यो, अ॒ध्येत्यृषि॑भिः॒ सम्भृ॑तं॒ रस᳚म् |{आंगिरसः पवित्रः | पावमान्य धेतः | अनुष्टुप्} तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू᳚द॒कम् ||{32/32}{7.2.18.7}{9.67.32}{9.3.7.32}{292, 790, 8300} |
[25] प्रदेवमिति दशर्चस्य सूक्तस्य भालंदनो वत्सप्रिः पवमानसोमोजगत्यंत्यात्रिष्टुप् | |
प्र दे॒वमच्छा॒ मधु॑मन्त॒ इन्द॒वोऽसि॑ष्यदन्त॒ गाव॒ आ न धे॒नवः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} ब॒र्हि॒षदो᳚ वच॒नाव᳚न्त॒ ऊध॑भिः परि॒स्रुत॑मु॒स्रिया᳚ नि॒र्णिजं᳚ धिरे ||{1/10}{7.2.19.1}{9.68.1}{9.4.1.1}{293, 791, 8301} |
स रोरु॑वद॒भि पूर्वा᳚, अचिक्रददुपा॒रुहः॑ श्र॒थय᳚न् त्स्वादते॒ हरिः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} ति॒रः प॒वित्रं᳚ परि॒यन्नु॒रु ज्रयो॒ नि शर्या᳚णि दधते दे॒व आ वर᳚म् ||{2/10}{7.2.19.2}{9.68.2}{9.4.1.2}{294, 791, 8302} |
वि यो म॒मे य॒म्या᳚ संय॒ती मदः॑ साकं॒वृधा॒ पय॑सा पिन्व॒दक्षि॑ता |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} म॒ही, अ॑पा॒रे रज॑सी वि॒वेवि॑ददभि॒व्रज॒न्नक्षि॑तं॒ पाज॒ आ द॑दे ||{3/10}{7.2.19.3}{9.68.3}{9.4.1.3}{295, 791, 8303} |
स मा॒तरा᳚ वि॒चर᳚न्वा॒जय᳚न्न॒पः प्र मेधि॑रः स्व॒धया᳚ पिन्वते प॒दम् |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} अं॒शुर्यवे᳚न पिपिशे य॒तो नृभिः॒ सं जा॒मिभि॒र्नस॑ते॒ रक्ष॑ते॒ शिरः॑ ||{4/10}{7.2.19.4}{9.68.4}{9.4.1.4}{296, 791, 8304} |
सं दक्षे᳚ण॒ मन॑सा जायते क॒विरृ॒तस्य॒ गर्भो॒ निहि॑तो य॒मा प॒रः |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} यूना᳚ ह॒ सन्ता᳚ प्रथ॒मं वि ज॑ज्ञतु॒र्गुहा᳚ हि॒तं जनि॑म॒ नेम॒मुद्य॑तम् ||{5/10}{7.2.19.5}{9.68.5}{9.4.1.5}{297, 791, 8305} |
म॒न्द्रस्य॑ रू॒पं वि॑विदुर्मनी॒षिणः॑ श्ये॒नो यदन्धो॒, अभ॑रत्परा॒वतः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} तं म॑र्जयन्त सु॒वृधं᳚ न॒दीष्वाँ, उ॒शन्त॑मं॒शुं प॑रि॒यन्त॑मृ॒ग्मिय᳚म् ||{6/10}{7.2.20.1}{9.68.6}{9.4.1.6}{298, 791, 8306} |
त्वां मृ॑जन्ति॒ दश॒ योष॑णः सु॒तं सोम॒ ऋषि॑भिर्म॒तिभि॑र्धी॒तिभि᳚र्हि॒तम् |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} अव्यो॒ वारे᳚भिरु॒त दे॒वहू᳚तिभि॒र्नृभि᳚र्य॒तो वाज॒मा द॑र्षि सा॒तये᳚ ||{7/10}{7.2.20.2}{9.68.7}{9.4.1.7}{299, 791, 8307} |
प॒रि॒प्र॒यन्तं᳚ व॒य्यं᳚ सुषं॒सदं॒ सोमं᳚ मनी॒षा, अ॒भ्य॑नूषत॒ स्तुभः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} यो धार॑या॒ मधु॑माँ, ऊ॒र्मिणा᳚ दि॒व इय॑र्ति॒ वाचं᳚ रयि॒षाळम॑र्त्यः ||{8/10}{7.2.20.3}{9.68.8}{9.4.1.8}{300, 791, 8308} |
अ॒यं दि॒व इ॑यर्ति॒ विश्व॒मा रजः॒ सोमः॑ पुना॒नः क॒लशे᳚षु सीदति |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} अ॒द्भिर्गोभि᳚र्मृज्यते॒, अद्रि॑भिः सु॒तः पु॑ना॒न इन्दु॒र्वरि॑वो विदत्प्रि॒यम् ||{9/10}{7.2.20.4}{9.68.9}{9.4.1.9}{301, 791, 8309} |
ए॒वा नः॑ सोम परिषि॒च्यमा᳚नो॒ वयो॒ दध॑च्चि॒त्रत॑मं पवस्व |{भालंदनो वत्सप्रिः | पवमानः सोमः | त्रिष्टुप्} अ॒द्वे॒षे द्यावा᳚पृथि॒वी हु॑वेम॒ देवा᳚ ध॒त्त र॒यिम॒स्मे सु॒वीर᳚म् ||{10/10}{7.2.20.5}{9.68.10}{9.4.1.10}{302, 791, 8310} |
[26] इषुर्नेति दशर्चस्य सूक्तस्यांगिरसोहिरण्यस्तूपः पवमानसोमोजगत्यंत्येद्वेत्रिष्टुभौ | |
इषु॒र्न धन्व॒न् प्रति॑ धीयते म॒तिर्व॒त्सो न मा॒तुरुप॑ स॒र्ज्यूध॑नि |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} उ॒रुधा᳚रेव दुहे॒, अग्र॑ आय॒त्यस्य᳚ व्र॒तेष्वपि॒ सोम॑ इष्यते ||{1/10}{7.2.21.1}{9.69.1}{9.4.2.1}{303, 792, 8311} |
उपो᳚ म॒तिः पृ॒च्यते᳚ सि॒च्यते॒ मधु॑ म॒न्द्राज॑नी चोदते, अ॒न्तरा॒सनि॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} पव॑मानः संत॒निः प्र॑घ्न॒तामि॑व॒ मधु॑मान्द्र॒प्सः परि॒ वार॑मर्षति ||{2/10}{7.2.21.2}{9.69.2}{9.4.2.2}{304, 792, 8312} |
अव्ये᳚ वधू॒युः प॑वते॒ परि॑ त्व॒चि श्र॑थ्नी॒ते न॒प्तीरदि॑तेरृ॒तं य॒ते |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} हरि॑रक्रान्यज॒तः सं᳚य॒तो मदो᳚ नृ॒म्णा शिशा᳚नो महि॒षो न शो᳚भते ||{3/10}{7.2.21.3}{9.69.3}{9.4.2.3}{305, 792, 8313} |
उ॒क्षा मि॑माति॒ प्रति॑ यन्ति धे॒नवो᳚ दे॒वस्य॑ दे॒वीरुप॑ यन्ति निष्कृ॒तम् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} अत्य॑क्रमी॒दर्जु॑नं॒ वार॑म॒व्यय॒मत्कं॒ न नि॒क्तं परि॒ सोमो᳚, अव्यत ||{4/10}{7.2.21.4}{9.69.4}{9.4.2.4}{306, 792, 8314} |
अमृ॑क्तेन॒ रुश॑ता॒ वास॑सा॒ हरि॒रम॑र्त्यो निर्णिजा॒नः परि᳚ व्यत |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} दि॒वस्पृ॒ष्ठं ब॒र्हणा᳚ नि॒र्णिजे᳚ कृतोप॒स्तर॑णं च॒म्वो᳚र्नभ॒स्मय᳚म् ||{5/10}{7.2.21.5}{9.69.5}{9.4.2.5}{307, 792, 8315} |
सूर्य॑स्येव र॒श्मयो᳚ द्रावयि॒त्नवो᳚ मत्स॒रासः॑ प्र॒सुपः॑ सा॒कमी᳚रते |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} तन्तुं᳚ त॒तं परि॒ सर्गा᳚स आ॒शवो॒ नेन्द्रा᳚दृ॒ते प॑वते॒ धाम॒ किं च॒न ||{6/10}{7.2.22.1}{9.69.6}{9.4.2.6}{308, 792, 8316} |
सिन्धो᳚रिव प्रव॒णे नि॒म्न आ॒शवो॒ वृष॑च्युता॒ मदा᳚सो गा॒तुमा᳚शत |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} शं नो᳚ निवे॒शे द्वि॒पदे॒ चतु॑ष्पदे॒ऽस्मे वाजाः᳚ सोम तिष्ठन्तु कृ॒ष्टयः॑ ||{7/10}{7.2.22.2}{9.69.7}{9.4.2.7}{309, 792, 8317} |
आ नः॑ पवस्व॒ वसु॑म॒द्धिर᳚ण्यव॒दश्वा᳚व॒द्गोम॒द्यव॑मत्सु॒वीर्य᳚म् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} यू॒यं हि सो᳚म पि॒तरो॒ मम॒ स्थन॑ दि॒वो मू॒र्धानः॒ प्रस्थि॑ता वय॒स्कृतः॑ ||{8/10}{7.2.22.3}{9.69.8}{9.4.2.8}{310, 792, 8318} |
ए॒ते सोमाः॒ पव॑मानास॒ इन्द्रं॒ रथा᳚, इव॒ प्र य॑युः सा॒तिमच्छ॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | त्रिष्टुप्} सु॒ताः प॒वित्र॒मति॑ य॒न्त्यव्यं᳚ हि॒त्वी व॒व्रिं ह॒रितो᳚ वृ॒ष्टिमच्छ॑ ||{9/10}{7.2.22.4}{9.69.9}{9.4.2.9}{311, 792, 8319} |
इन्द॒विन्द्रा᳚य बृह॒ते प॑वस्व सुमृळी॒को, अ॑नव॒द्यो रि॒शादाः᳚ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | त्रिष्टुप्} भरा᳚ च॒न्द्राणि॑ गृण॒ते वसू᳚नि दे॒वैर्द्या᳚वापृथिवी॒ प्राव॑तं नः ||{10/10}{7.2.22.5}{9.69.10}{9.4.2.10}{312, 792, 8320} |
[27] त्रिरस्माइति दशर्चस्यक्तसूस्य वैश्वामित्रोरेणुः पवमानसोमोजगत्यंत्यात्रिष्टुप् | |
त्रिर॑स्मै स॒प्त धे॒नवो᳚ दुदुह्रे स॒त्यामा॒शिरं᳚ पू॒र्व्ये व्यो᳚मनि |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} च॒त्वार्य॒न्या भुव॑नानि नि॒र्णिजे॒ चारू᳚णि चक्रे॒ यदृ॒तैरव॑र्धत ||{1/10}{7.2.23.1}{9.70.1}{9.4.3.1}{313, 793, 8321} |
स भिक्ष॑माणो, अ॒मृत॑स्य॒ चारु॑ण उ॒भे द्यावा॒ काव्ये᳚ना॒ वि श॑श्रथे |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} तेजि॑ष्ठा, अ॒पो मं॒हना॒ परि᳚ व्यत॒ यदी᳚ दे॒वस्य॒ श्रव॑सा॒ सदो᳚ वि॒दुः ||{2/10}{7.2.23.2}{9.70.2}{9.4.3.2}{314, 793, 8322} |
ते, अ॑स्य सन्तु के॒तवोऽमृ॑त्य॒वोऽदा᳚भ्यासो ज॒नुषी᳚, उ॒भे, अनु॑ |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} येभि᳚र्नृ॒म्णा च॑ दे॒व्या᳚ च पुन॒त आदिद्राजा᳚नं म॒नना᳚, अगृभ्णत ||{3/10}{7.2.23.3}{9.70.3}{9.4.3.3}{315, 793, 8323} |
स मृ॒ज्यमा᳚नो द॒शभिः॑ सु॒कर्म॑भिः॒ प्र म॑ध्य॒मासु॑ मा॒तृषु॑ प्र॒मे सचा᳚ |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} व्र॒तानि॑ पा॒नो, अ॒मृत॑स्य॒ चारु॑ण उ॒भे नृ॒चक्षा॒, अनु॑ पश्यते॒ विशौ᳚ ||{4/10}{7.2.23.4}{9.70.4}{9.4.3.4}{316, 793, 8324} |
स म᳚र्मृजा॒न इ᳚न्द्रि॒याय॒ धाय॑स॒ ओभे, अ॒न्ता रोद॑सी हर्षते हि॒तः |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} वृषा॒ शुष्मे᳚ण बाधते॒ वि दु᳚र्म॒तीरा॒देदि॑शानः शर्य॒हेव॑ शु॒रुधः॑ ||{5/10}{7.2.23.5}{9.70.5}{9.4.3.5}{317, 793, 8325} |
स मा॒तरा॒ न ददृ॑शान उ॒स्रियो॒ नान॑ददेति म॒रुता᳚मिव स्व॒नः |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} जा॒नन्नृ॒तं प्र॑थ॒मं यत्स्व᳚र्णरं॒ प्रश॑स्तये॒ कम॑वृणीत सु॒क्रतुः॑ ||{6/10}{7.2.24.1}{9.70.6}{9.4.3.6}{318, 793, 8326} |
रु॒वति॑ भी॒मो वृ॑ष॒भस्त॑वि॒ष्यया॒ शृङ्गे॒ शिशा᳚नो॒ हरि॑णी विचक्ष॒णः |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} आ योनिं॒ सोमः॒ सुकृ॑तं॒ नि षी᳚दति ग॒व्ययी॒ त्वग्भ॑वति नि॒र्णिग॒व्ययी᳚ ||{7/10}{7.2.24.2}{9.70.7}{9.4.3.7}{319, 793, 8327} |
शुचिः॑ पुना॒नस्त॒न्व॑मरे॒पस॒मव्ये॒ हरि॒र्न्य॑धाविष्ट॒ सान॑वि |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} जुष्टो᳚ मि॒त्राय॒ वरु॑णाय वा॒यवे᳚ त्रि॒धातु॒ मधु॑ क्रियते सु॒कर्म॑भिः ||{8/10}{7.2.24.3}{9.70.8}{9.4.3.8}{320, 793, 8328} |
पव॑स्व सोम दे॒ववी᳚तये॒ वृषेन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} पु॒रा नो᳚ बा॒धाद्दु॑रि॒ताति॑ पारय क्षेत्र॒विद्धि दिश॒ आहा᳚ विपृच्छ॒ते ||{9/10}{7.2.24.4}{9.70.9}{9.4.3.9}{321, 793, 8329} |
हि॒तो न सप्ति॑र॒भि वाज॑म॒र्षेन्द्र॑स्येन्दो ज॒ठर॒मा प॑वस्व |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | त्रिष्टुप्} ना॒वा न सिन्धु॒मति॑ पर्षि वि॒द्वाञ्छूरो॒ न युध्य॒न्नव॑ नो नि॒दः स्पः॑ ||{10/10}{7.2.24.5}{9.70.10}{9.4.3.10}{322, 793, 8330} |
[28] आदक्षिणेति नवर्चस्य सूक्तस्य वैश्वामित्र ऋषभः पवमानसोमोजगत्यंत्यान्त्रिष्टुप् | |
आ दक्षि॑णा सृज्यते शु॒ष्म्या॒३॑(आ॒)सदं॒ वेति॑ द्रु॒हो र॒क्षसः॑ पाति॒ जागृ॑विः |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} हरि॑रोप॒शं कृ॑णुते॒ नभ॒स्पय॑ उप॒स्तिरे᳚ च॒म्वो॒३॑(ओ॒)र्ब्रह्म॑ नि॒र्णिजे᳚ ||{1/9}{7.2.25.1}{9.71.1}{9.4.4.1}{323, 794, 8331} |
प्र कृ॑ष्टि॒हेव॑ शू॒ष ए᳚ति॒ रोरु॑वदसु॒र्य१॑(अं॒) वर्णं॒ नि रि॑णीते, अस्य॒ तम् |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} जहा᳚ति व॒व्रिं पि॒तुरे᳚ति निष्कृ॒तमु॑प॒प्रुतं᳚ कृणुते नि॒र्णिजं॒ तना᳚ ||{2/9}{7.2.25.2}{9.71.2}{9.4.4.2}{324, 794, 8332} |
अद्रि॑भिः सु॒तः प॑वते॒ गभ॑स्त्योर्वृषा॒यते॒ नभ॑सा॒ वेप॑ते म॒ती |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} स मो᳚दते॒ नस॑ते॒ साध॑ते गि॒रा ने᳚नि॒क्ते, अ॒प्सु यज॑ते॒ परी᳚मणि ||{3/9}{7.2.25.3}{9.71.3}{9.4.4.3}{325, 794, 8333} |
परि॑ द्यु॒क्षं सह॑सः पर्वता॒वृधं॒ मध्वः॑ सिञ्चन्ति ह॒र्म्यस्य॑ स॒क्षणि᳚म् |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} आ यस्मि॒न् गावः॑ सुहु॒ताद॒ ऊध॑नि मू॒र्धञ्छ्री॒णन्त्य॑ग्रि॒यं वरी᳚मभिः ||{4/9}{7.2.25.4}{9.71.4}{9.4.4.4}{326, 794, 8334} |
समी॒ रथं॒ न भु॒रिजो᳚रहेषत॒ दश॒ स्वसा᳚रो॒, अदि॑तेरु॒पस्थ॒ आ |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} जिगा॒दुप॑ ज्रयति॒ गोर॑पी॒च्यं᳚ प॒दं यद॑स्य म॒तुथा॒, अजी᳚जनन् ||{5/9}{7.2.25.5}{9.71.5}{9.4.4.5}{327, 794, 8335} |
श्ये॒नो न योनिं॒ सद॑नं धि॒या कृ॒तं हि॑र॒ण्यय॑मा॒सदं᳚ दे॒व एष॑ति |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} ए रि॑णन्ति ब॒र्हिषि॑ प्रि॒यं गि॒राश्वो॒ न दे॒वाँ, अप्ये᳚ति य॒ज्ञियः॑ ||{6/9}{7.2.26.1}{9.71.6}{9.4.4.6}{328, 794, 8336} |
परा॒ व्य॑क्तो, अरु॒षो दि॒वः क॒विर्वृषा᳚ त्रिपृ॒ष्ठो, अ॑नविष्ट॒ गा, अ॒भि |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} स॒हस्र॑णीति॒र्यतिः॑ परा॒यती᳚ रे॒भो न पू॒र्वीरु॒षसो॒ वि रा᳚जति ||{7/9}{7.2.26.2}{9.71.7}{9.4.4.7}{329, 794, 8337} |
त्वे॒षं रू॒पं कृ॑णुते॒ वर्णो᳚, अस्य॒ स यत्राश॑य॒त्समृ॑ता॒ सेध॑ति स्रि॒धः |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} अ॒प्सा या᳚ति स्व॒धया॒ दैव्यं॒ जनं॒ सं सु॑ष्टु॒ती नस॑ते॒ सं गो,अ॑ग्रया ||{8/9}{7.2.26.3}{9.71.8}{9.4.4.8}{330, 794, 8338} |
उ॒क्षेव॑ यू॒था प॑रि॒यन्न॑रावी॒दधि॒ त्विषी᳚रधित॒ सूर्य॑स्य |{वैश्वामित्र ऋषभः | पवमानः सोमः | त्रिष्टुप्} दि॒व्यः सु॑प॒र्णोऽव॑ चक्षत॒ क्षां सोमः॒ परि॒ क्रतु॑ना पश्यते॒ जाः ||{9/9}{7.2.26.4}{9.71.9}{9.4.4.9}{331, 794, 8339} |
[29] हरिंमृजंतीति नवर्चस्य सूक्तस्य आंगिरसोहरिमंतः पवमानसोमोजगती | |
हरिं᳚ मृजन्त्यरु॒षो न यु॑ज्यते॒ सं धे॒नुभिः॑ क॒लशे॒ सोमो᳚, अज्यते |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} उद्वाच॑मी॒रय॑ति हि॒न्वते᳚ म॒ती पु॑रुष्टु॒तस्य॒ कति॑ चित्परि॒प्रियः॑ ||{1/9}{7.2.27.1}{9.72.1}{9.4.5.1}{332, 795, 8340} |
सा॒कं व॑दन्ति ब॒हवो᳚ मनी॒षिण॒ इन्द्र॑स्य॒ सोमं᳚ ज॒ठरे॒ यदा᳚दु॒हुः |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} यदी᳚ मृ॒जन्ति॒ सुग॑भस्तयो॒ नरः॒ सनी᳚ळाभिर्द॒शभिः॒ काम्यं॒ मधु॑ ||{2/9}{7.2.27.2}{9.72.2}{9.4.5.2}{333, 795, 8341} |
अर॑ममाणो॒, अत्ये᳚ति॒ गा, अ॒भि सूर्य॑स्य प्रि॒यं दु॑हि॒तुस्ति॒रो रव᳚म् |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} अन्व॑स्मै॒ जोष॑मभरद्विनंगृ॒सः सं द्व॒यीभिः॒ स्वसृ॑भिः, क्षेति जा॒मिभिः॑ ||{3/9}{7.2.27.3}{9.72.3}{9.4.5.3}{334, 795, 8342} |
नृधू᳚तो॒, अद्रि॑षुतो ब॒र्हिषि॑ प्रि॒यः पति॒र्गवां᳚ प्र॒दिव॒ इन्दु᳚रृ॒त्वियः॑ |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} पुरं᳚धिवा॒न्मनु॑षो यज्ञ॒साध॑नः॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ||{4/9}{7.2.27.4}{9.72.4}{9.4.5.4}{335, 795, 8343} |
नृबा॒हुभ्यां᳚ चोदि॒तो धार॑या सु॒तो᳚ऽनुष्व॒धं प॑वते॒ सोम॑ इन्द्र ते |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} आप्राः॒ क्रतू॒न् त्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॑(ओ॒)रास॑द॒द्धरिः॑ ||{5/9}{7.2.27.5}{9.72.5}{9.4.5.5}{336, 795, 8344} |
अं॒शुं दु॑हन्ति स्त॒नय᳚न्त॒मक्षि॑तं क॒विं क॒वयो॒ऽपसो᳚ मनी॒षिणः॑ |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} समी॒ गावो᳚ म॒तयो᳚ यन्ति सं॒यत॑ ऋ॒तस्य॒ योना॒ सद॑ने पुन॒र्भुवः॑ ||{6/9}{7.2.28.1}{9.72.6}{9.4.5.6}{337, 795, 8345} |
नाभा᳚ पृथि॒व्या ध॒रुणो᳚ म॒हो दि॒वो॒३॑(ओ॒)ऽपामू॒र्मौ सिन्धु॑ष्व॒न्तरु॑क्षि॒तः |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} इन्द्र॑स्य॒ वज्रो᳚ वृष॒भो वि॒भूव॑सुः॒ सोमो᳚ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ||{7/9}{7.2.28.2}{9.72.7}{9.4.5.7}{338, 795, 8346} |
स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजः॑ स्तो॒त्रे शिक्ष᳚न्नाधून्व॒ते च॑ सुक्रतो |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} मा नो॒ निर्भा॒ग्वसु॑नः सादन॒स्पृशो᳚ र॒यिं पि॒शङ्गं᳚ बहु॒लं व॑सीमहि ||{8/9}{7.2.28.3}{9.72.8}{9.4.5.8}{339, 795, 8347} |
आ तू न॑ इन्दो श॒तदा॒त्वश्व्यं᳚ स॒हस्र॑दातु पशु॒मद्धिर᳚ण्यवत् |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} उप॑ मास्व बृह॒ती रे॒वती॒रिषोऽधि॑ स्तो॒त्रस्य॑ पवमान नो गहि ||{9/9}{7.2.28.4}{9.72.9}{9.4.5.9}{340, 795, 8348} |
[30] स्रक्वेद्रप्सस्येति नवर्चस्य सूक्तस्यांगिरसः पवित्रः पवमान सोमो जगती | |
स्रक्वे᳚ द्र॒प्सस्य॒ धम॑तः॒ सम॑स्वरन्नृ॒तस्य॒ योना॒ सम॑रन्त॒ नाभ॑यः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} त्रीन् त्स मू॒र्ध्नो, असु॑रश्चक्र आ॒रभे᳚ स॒त्यस्य॒ नावः॑ सु॒कृत॑मपीपरन् ||{1/9}{7.2.29.1}{9.73.1}{9.4.6.1}{341, 796, 8349} |
स॒म्यक्स॒म्यञ्चो᳚ महि॒षा, अ॑हेषत॒ सिन्धो᳚रू॒र्मावधि॑ वे॒ना, अ॑वीविपन् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} मधो॒र्धारा᳚भिर्ज॒नय᳚न्तो, अ॒र्कमित्प्रि॒यामिन्द्र॑स्य त॒न्व॑मवीवृधन् ||{2/9}{7.2.29.2}{9.73.2}{9.4.6.2}{342, 796, 8350} |
प॒वित्र॑वन्तः॒ परि॒ वाच॑मासते पि॒तैषां᳚ प्र॒त्नो, अ॒भि र॑क्षति व्र॒तम् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} म॒हः स॑मु॒द्रं वरु॑णस्ति॒रो द॑धे॒ धीरा॒, इच्छे᳚कुर्ध॒रुणे᳚ष्वा॒रभ᳚म् ||{3/9}{7.2.29.3}{9.73.3}{9.4.6.3}{343, 796, 8351} |
स॒हस्र॑धा॒रेऽव॒ ते सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा, अस॒श्चतः॑ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} अस्य॒ स्पशो॒ न नि मि॑षन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वः ||{4/9}{7.2.29.4}{9.73.4}{9.4.6.4}{344, 796, 8352} |
पि॒तुर्मा॒तुरध्या ये स॒मस्व॑रन्नृ॒चा शोच᳚न्तः सं॒दह᳚न्तो, अव्र॒तान् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} इन्द्र॑द्विष्टा॒मप॑ धमन्ति मा॒यया॒ त्वच॒मसि॑क्नीं॒ भूम॑नो दि॒वस्परि॑ ||{5/9}{7.2.29.5}{9.73.5}{9.4.6.5}{345, 796, 8353} |
प्र॒त्नान्माना॒दध्या ये स॒मस्व॑र॒ञ्छ्लोक॑यन्त्रासो रभ॒सस्य॒ मन्त॑वः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} अपा᳚न॒क्षासो᳚ बधि॒रा, अ॑हासत ऋ॒तस्य॒ पन्थां॒ न त॑रन्ति दु॒ष्कृतः॑ ||{6/9}{7.2.30.1}{9.73.6}{9.4.6.6}{346, 796, 8354} |
स॒हस्र॑धारे॒ वित॑ते प॒वित्र॒ आ वाचं᳚ पुनन्ति क॒वयो᳚ मनी॒षिणः॑ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} रु॒द्रास॑ एषामिषि॒रासो᳚, अ॒द्रुहः॒ स्पशः॒ स्वञ्चः॑ सु॒दृशो᳚ नृ॒चक्ष॑सः ||{7/9}{7.2.30.2}{9.73.7}{9.4.6.7}{347, 796, 8355} |
ऋ॒तस्य॑ गो॒पा न दभा᳚य सु॒क्रतु॒स्त्री ष प॒वित्रा᳚ हृ॒द्य१॑(अ॒)न्तरा द॑धे |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} वि॒द्वान् त्स विश्वा॒ भुव॑ना॒भि प॑श्य॒त्यवाजु॑ष्टान् विध्यति क॒र्ते, अ᳚व्र॒तान् ||{8/9}{7.2.30.3}{9.73.8}{9.4.6.8}{348, 796, 8356} |
ऋ॒तस्य॒ तन्तु॒र्वित॑तः प॒वित्र॒ आ जि॒ह्वाया॒, अग्रे॒ वरु॑णस्य मा॒यया᳚ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} धीरा᳚श्चि॒त्तत्स॒मिन॑क्षन्त आश॒तात्रा᳚ क॒र्तमव॑ पदा॒त्यप्र॑भुः ||{9/9}{7.2.30.4}{9.73.9}{9.4.6.9}{349, 796, 8357} |
[31] शिशुर्नेति नवर्चस्य सूक्तस्य दैर्घतमसः कक्षीवान्पवमान सोमोजगत्यष्टमीत्रिष्टुप् | |
शिशु॒र्न जा॒तोऽव॑ चक्रद॒द्वने॒ स्व१॑(अ॒)र्यद्वा॒ज्य॑रु॒षः सिषा᳚सति |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} दि॒वो रेत॑सा सचते पयो॒वृधा॒ तमी᳚महे सुम॒ती शर्म॑ स॒प्रथः॑ ||{1/9}{7.2.31.1}{9.74.1}{9.4.7.1}{350, 797, 8358} |
दि॒वो यः स्क॒म्भो ध॒रुणः॒ स्वा᳚तत॒ आपू᳚र्णो, अं॒शुः प॒र्येति॑ वि॒श्वतः॑ |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} सेमे म॒ही रोद॑सी यक्षदा॒वृता᳚ समीची॒ने दा᳚धार॒ समिषः॑ क॒विः ||{2/9}{7.2.31.2}{9.74.2}{9.4.7.2}{351, 797, 8359} |
महि॒ प्सरः॒ सुकृ॑तं सो॒म्यं मधू॒र्वी गव्यू᳚ति॒रदि॑तेरृ॒तं य॒ते |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} ईशे॒ यो वृ॒ष्टेरि॒त उ॒स्रियो॒ वृषा॒पां ने॒ता य इ॒तऊ᳚तिरृ॒ग्मियः॑ ||{3/9}{7.2.31.3}{9.74.3}{9.4.7.3}{352, 797, 8360} |
आ॒त्म॒न्वन्नभो᳚ दुह्यते घृ॒तं पय॑ ऋ॒तस्य॒ नाभि॑र॒मृतं॒ वि जा᳚यते |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} स॒मी॒ची॒नाः सु॒दान॑वः प्रीणन्ति॒ तं नरो᳚ हि॒तमव॑ मेहन्ति॒ पेर॑वः ||{4/9}{7.2.31.4}{9.74.4}{9.4.7.4}{353, 797, 8361} |
अरा᳚वीदं॒शुः सच॑मान ऊ॒र्मिणा᳚ देवा॒व्य१॑(अं॒) मनु॑षे पिन्वति॒ त्वच᳚म् |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} दधा᳚ति॒ गर्भ॒मदि॑तेरु॒पस्थ॒ आ येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ||{5/9}{7.2.31.5}{9.74.5}{9.4.7.5}{354, 797, 8362} |
स॒हस्र॑धा॒रेऽव॒ ता, अ॑स॒श्चत॑स्तृ॒तीये᳚ सन्तु॒ रज॑सि प्र॒जाव॑तीः |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} चत॑स्रो॒ नाभो॒ निहि॑ता, अ॒वो दि॒वो ह॒विर्भ॑रन्त्य॒मृतं᳚ घृत॒श्चुतः॑ ||{6/9}{7.2.32.1}{9.74.6}{9.4.7.6}{355, 797, 8363} |
श्वे॒तं रू॒पं कृ॑णुते॒ यत्सिषा᳚सति॒ सोमो᳚ मी॒ढ्वाँ, असु॑रो वेद॒ भूम॑नः |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} धि॒या शमी᳚ सचते॒ सेम॒भि प्र॒वद्दि॒वस्कव᳚न्ध॒मव॑ दर्षदु॒द्रिण᳚म् ||{7/9}{7.2.32.2}{9.74.7}{9.4.7.7}{356, 797, 8364} |
अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तं कार्ष्म॒न्ना वा॒ज्य॑क्रमीत्सस॒वान् |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | त्रिष्टुप्} आ हि᳚न् विरे॒ मन॑सा देव॒यन्तः॑ क॒क्षीव॑ते श॒तहि॑माय॒ गोना᳚म् ||{8/9}{7.2.32.3}{9.74.8}{9.4.7.8}{357, 797, 8365} |
अ॒द्भिः सो᳚म पपृचा॒नस्य॑ ते॒ रसोऽव्यो॒ वारं॒ वि प॑वमान धावति |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} स मृ॒ज्यमा᳚नः क॒विभि᳚र्मदिन्तम॒ स्वद॒स्वेन्द्रा᳚य पवमान पी॒तये᳚ ||{9/9}{7.2.32.4}{9.74.9}{9.4.7.9}{358, 797, 8366} |
[32] अभिप्रियाणीति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती | |
अ॒भि प्रि॒याणि॑ पवते॒ चनो᳚हितो॒ नामा᳚नि य॒ह्वो, अधि॒ येषु॒ वर्ध॑ते |{भार्गवः कविः | पवमानः सोमः | जगती} आ सूर्य॑स्य बृह॒तो बृ॒हन्नधि॒ रथं॒ विष्व᳚ञ्चमरुहद्विचक्ष॒णः ||{1/5}{7.2.33.1}{9.75.1}{9.4.8.1}{359, 798, 8367} |
ऋ॒तस्य॑ जि॒ह्वा प॑वते॒ मधु॑ प्रि॒यं व॒क्ता पति॑र्धि॒यो, अ॒स्या, अदा᳚भ्यः |{भार्गवः कविः | पवमानः सोमः | जगती} दधा᳚ति पु॒त्रः पि॒त्रोर॑पी॒च्य१॑(अं॒) नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ||{2/5}{7.2.33.2}{9.75.2}{9.4.8.2}{360, 798, 8368} |
अव॑ द्युता॒नः क॒लशाँ᳚, अचिक्रद॒न्नृभि᳚र्येमा॒नः कोश॒ आ हि॑र॒ण्यये᳚ |{भार्गवः कविः | पवमानः सोमः | जगती} अ॒भीमृ॒तस्य॑ दो॒हना᳚, अनूष॒ताधि॑ त्रिपृ॒ष्ठ उ॒षसो॒ वि रा᳚जति ||{3/5}{7.2.33.3}{9.75.3}{9.4.8.3}{361, 798, 8369} |
अद्रि॑भिः सु॒तो म॒तिभि॒श्चनो᳚हितः प्ररो॒चय॒न् रोद॑सी मा॒तरा॒ शुचिः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} रोमा॒ण्यव्या᳚ स॒मया॒ वि धा᳚वति॒ मधो॒र्धारा॒ पिन्व॑माना दि॒वेदि॑वे ||{4/5}{7.2.33.4}{9.75.4}{9.4.8.4}{362, 798, 8370} |
परि॑ सोम॒ प्र ध᳚न्वा स्व॒स्तये॒ नृभिः॑ पुना॒नो, अ॒भि वा᳚सया॒शिर᳚म् |{भार्गवः कविः | पवमानः सोमः | जगती} ये ते॒ मदा᳚, आह॒नसो॒ विहा᳚यस॒स्तेभि॒रिन्द्रं᳚ चोदय॒ दात॑वे म॒घम् ||{5/5}{7.2.33.5}{9.75.5}{9.4.8.5}{363, 798, 8371} |
[33] धर्तेति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती | |
ध॒र्ता दि॒वः प॑वते॒ कृत्व्यो॒ रसो॒ दक्षो᳚ दे॒वाना᳚मनु॒माद्यो॒ नृभिः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} हरिः॑ सृजा॒नो, अत्यो॒ न सत्व॑भि॒र्वृथा॒ पाजां᳚सि कृणुते न॒दीष्वा ||{1/5}{7.3.1.1}{9.76.1}{9.4.9.1}{364, 799, 8372} |
शूरो॒ न ध॑त्त॒ आयु॑धा॒ गभ॑स्त्योः॒ स्व१॑(अः॒) सिषा᳚सन् रथि॒रो गवि॑ष्टिषु |{भार्गवः कविः | पवमानः सोमः | जगती} इन्द्र॑स्य॒ शुष्म॑मी॒रय᳚न्नप॒स्युभि॒रिन्दु᳚र्हिन्वा॒नो, अ॑ज्यते मनी॒षिभिः॑ ||{2/5}{7.3.1.2}{9.76.2}{9.4.9.2}{365, 799, 8373} |
इन्द्र॑स्य सोम॒ पव॑मान ऊ॒र्मिणा᳚ तवि॒ष्यमा᳚णो ज॒ठरे॒ष्वा वि॑श |{भार्गवः कविः | पवमानः सोमः | जगती} प्र णः॑ पिन्व वि॒द्युद॒भ्रेव॒ रोद॑सी धि॒या न वाजाँ॒, उप॑ मासि॒ शश्व॑तः ||{3/5}{7.3.1.3}{9.76.3}{9.4.9.3}{366, 799, 8374} |
विश्व॑स्य॒ राजा᳚ पवते स्व॒र्दृश॑ ऋ॒तस्य॑ धी॒तिमृ॑षि॒षाळ॑वीवशत् |{भार्गवः कविः | पवमानः सोमः | जगती} यः सूर्य॒स्यासि॑रेण मृ॒ज्यते᳚ पि॒ता म॑ती॒नामस॑मष्टकाव्यः ||{4/5}{7.3.1.4}{9.76.4}{9.4.9.4}{367, 799, 8375} |
वृषे᳚व यू॒था परि॒ कोश॑मर्षस्य॒पामु॒पस्थे᳚ वृष॒भः कनि॑क्रदत् |{भार्गवः कविः | पवमानः सोमः | जगती} स इन्द्रा᳚य पवसे मत्स॒रिन्त॑मो॒ यथा॒ जेषा᳚म समि॒थे त्वोत॑यः ||{5/5}{7.3.1.5}{9.76.5}{9.4.9.5}{368, 799, 8376} |
[34] एषइति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमान सोमोजगती | |
ए॒ष प्र कोशे॒ मधु॑माँ, अचिक्रद॒दिन्द्र॑स्य॒ वज्रो॒ वपु॑षो॒ वपु॑ष्टरः |{भार्गवः कविः | पवमानः सोमः | जगती} अ॒भीमृ॒तस्य॑ सु॒दुघा᳚ घृत॒श्चुतो᳚ वा॒श्रा, अ॑र्षन्ति॒ पय॑सेव धे॒नवः॑ ||{1/5}{7.3.2.1}{9.77.1}{9.4.10.1}{369, 800, 8377} |
स पू॒र्व्यः प॑वते॒ यं दि॒वस्परि॑ श्ये॒नो म॑था॒यदि॑षि॒तस्ति॒रो रजः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} स मध्व॒ आ यु॑वते॒ वेवि॑जान॒ इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑ बि॒भ्युषा᳚ ||{2/5}{7.3.2.2}{9.77.2}{9.4.10.2}{370, 800, 8378} |
ते नः॒ पूर्वा᳚स॒ उप॑रास॒ इन्द॑वो म॒हे वाजा᳚य धन्वन्तु॒ गोम॑ते |{भार्गवः कविः | पवमानः सोमः | जगती} ई॒क्षे॒ण्या᳚सो, अ॒ह्यो॒३॑(ओ॒) न चार॑वो॒ ब्रह्म॑ब्रह्म॒ ये जु॑जु॒षुर्ह॒विर्ह॑विः ||{3/5}{7.3.2.3}{9.77.3}{9.4.10.3}{371, 800, 8379} |
अ॒यं नो᳚ वि॒द्वान् व॑नवद्वनुष्य॒त इन्दुः॑ स॒त्राचा॒ मन॑सा पुरुष्टु॒तः |{भार्गवः कविः | पवमानः सोमः | जगती} इ॒नस्य॒ यः सद॑ने॒ गर्भ॑माद॒धे गवा᳚मुरु॒ब्जम॒भ्यर्ष॑ति व्र॒जम् ||{4/5}{7.3.2.4}{9.77.4}{9.4.10.4}{372, 800, 8380} |
चक्रि॑र्दि॒वः प॑वते॒ कृत्व्यो॒ रसो᳚ म॒हाँ, अद॑ब्धो॒ वरु॑णो हु॒रुग्य॒ते |{भार्गवः कविः | पवमानः सोमः | जगती} असा᳚वि मि॒त्रो वृ॒जने᳚षु य॒ज्ञियोऽत्यो॒ न यू॒थे वृ॑ष॒युः कनि॑क्रदत् ||{5/5}{7.3.2.5}{9.77.5}{9.4.10.5}{373, 800, 8381} |
[35] प्रराजेति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमान सोमो जगती | |
प्र राजा॒ वाचं᳚ ज॒नय᳚न्नसिष्यदद॒पो वसा᳚नो, अ॒भि गा, इ॑यक्षति |{भार्गवः कविः | पवमानः सोमः | जगती} गृ॒भ्णाति॑ रि॒प्रमवि॑रस्य॒ तान्वा᳚ शु॒द्धो दे॒वाना॒मुप॑ याति निष्कृ॒तम् ||{1/5}{7.3.3.1}{9.78.1}{9.4.11.1}{374, 801, 8382} |
इन्द्रा᳚य सोम॒ परि॑ षिच्यसे॒ नृभि᳚र्नृ॒चक्षा᳚, ऊ॒र्मिः क॒विर॑ज्यसे॒ वने᳚ |{भार्गवः कविः | पवमानः सोमः | जगती} पू॒र्वीर्हि ते᳚ स्रु॒तयः॒ सन्ति॒ यात॑वे स॒हस्र॒मश्वा॒ हर॑यश्चमू॒षदः॑ ||{2/5}{7.3.3.2}{9.78.2}{9.4.11.2}{375, 801, 8383} |
स॒मु॒द्रिया᳚, अप्स॒रसो᳚ मनी॒षिण॒मासी᳚ना, अ॒न्तर॒भि सोम॑मक्षरन् |{भार्गवः कविः | पवमानः सोमः | जगती} ता, ईं᳚ हिन्वन्ति ह॒र्म्यस्य॑ स॒क्षणिं॒ याच᳚न्ते सु॒म्नं पव॑मान॒मक्षि॑तम् ||{3/5}{7.3.3.3}{9.78.3}{9.4.11.3}{376, 801, 8384} |
गो॒जिन्नः॒ सोमो᳚ रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वते सहस्र॒जित् |{भार्गवः कविः | पवमानः सोमः | जगती} यं दे॒वास॑श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि॑ष्ठं द्र॒प्सम॑रु॒णं म॑यो॒भुव᳚म् ||{4/5}{7.3.3.4}{9.78.4}{9.4.11.4}{377, 801, 8385} |
ए॒तानि॑ सोम॒ पव॑मानो, अस्म॒युः स॒त्यानि॑ कृ॒ण्वन्द्रवि॑णान्यर्षसि |{भार्गवः कविः | पवमानः सोमः | जगती} ज॒हि शत्रु॑मन्ति॒के दू᳚र॒के च॒ य उ॒र्वीं गव्यू᳚ति॒मभ॑यं च नस्कृधि ||{5/5}{7.3.3.5}{9.78.5}{9.4.11.5}{378, 801, 8386} |
[36] अचोदसइति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती | |
अ॒चो॒दसो᳚ नो धन्व॒न्त्विन्द॑वः॒ प्र सु॑वा॒नासो᳚ बृ॒हद्दि॑वेषु॒ हर॑यः |{भार्गवः कविः | पवमानः सोमः | जगती} वि च॒ नश᳚न्न इ॒षो, अरा᳚तयो॒ऽर्यो न॑शन्त॒ सनि॑षन्त नो॒ धियः॑ ||{1/5}{7.3.4.1}{9.79.1}{9.4.12.1}{379, 802, 8387} |
प्र णो᳚ धन्व॒न्त्विन्द॑वो मद॒च्युतो॒ धना᳚ वा॒ येभि॒रर्व॑तो जुनी॒मसि॑ |{भार्गवः कविः | पवमानः सोमः | जगती} ति॒रो मर्त॑स्य॒ कस्य॑ चि॒त्परि॑ह्वृतिं व॒यं धना᳚नि वि॒श्वधा᳚ भरेमहि ||{2/5}{7.3.4.2}{9.79.2}{9.4.12.2}{380, 802, 8388} |
उ॒त स्वस्या॒, अरा᳚त्या, अ॒रिर्हि ष उ॒तान्यस्या॒, अरा᳚त्या॒ वृको॒ हि षः |{भार्गवः कविः | पवमानः सोमः | जगती} धन्व॒न्न तृष्णा॒ सम॑रीत॒ ताँ, अ॒भि सोम॑ ज॒हि प॑वमान दुरा॒ध्यः॑ ||{3/5}{7.3.4.3}{9.79.3}{9.4.12.3}{381, 802, 8389} |
दि॒वि ते॒ नाभा᳚ पर॒मो य आ᳚द॒दे पृ॑थि॒व्यास्ते᳚ रुरुहुः॒ सान॑वि॒ क्षिपः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} अद्र॑यस्त्वा बप्सति॒ गोरधि॑ त्व॒च्य१॑(अ॒)प्सु त्वा॒ हस्तै᳚र्दुदुहुर्मनी॒षिणः॑ ||{4/5}{7.3.4.4}{9.79.4}{9.4.12.4}{382, 802, 8390} |
ए॒वा त॑ इन्दो सु॒भ्वं᳚ सु॒पेश॑सं॒ रसं᳚ तुञ्जन्ति प्रथ॒मा, अ॑भि॒श्रियः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} निदं᳚निदं पवमान॒ नि ता᳚रिष आ॒विस्ते॒ शुष्मो᳚ भवतु प्रि॒यो मदः॑ ||{5/5}{7.3.4.5}{9.79.5}{9.4.12.5}{383, 802, 8391} |
[37] सोमस्येति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगती | |
सोम॑स्य॒ धारा᳚ पवते नृ॒चक्ष॑स ऋ॒तेन॑ दे॒वान् ह॑वते दि॒वस्परि॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} बृह॒स्पते᳚ र॒वथे᳚ना॒ वि दि॑द्युते समु॒द्रासो॒ न सव॑नानि विव्यचुः ||{1/5}{7.3.5.1}{9.80.1}{9.4.13.1}{384, 803, 8392} |
यं त्वा᳚ वाजिन्न॒घ्न्या, अ॒भ्यनू᳚ष॒तायो᳚हतं॒ योनि॒मा रो᳚हसि द्यु॒मान् |{भारद्वाजो वसुः | पवमानः सोमः | जगती} म॒घोना॒मायुः॑ प्रति॒रन्महि॒ श्रव॒ इन्द्रा᳚य सोम पवसे॒ वृषा॒ मदः॑ ||{2/5}{7.3.5.2}{9.80.2}{9.4.13.2}{385, 803, 8393} |
एन्द्र॑स्य कु॒क्षा प॑वते म॒दिन्त॑म॒ ऊर्जं॒ वसा᳚नः॒ श्रव॑से सुम॒ङ्गलः॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} प्र॒त्यङ्स विश्वा॒ भुव॑ना॒भि प॑प्रथे॒ क्रीळ॒न्हरि॒रत्यः॑ स्यन्दते॒ वृषा᳚ ||{3/5}{7.3.5.3}{9.80.3}{9.4.13.3}{386, 803, 8394} |
तं त्वा᳚ दे॒वेभ्यो॒ मधु॑मत्तमं॒ नरः॑ स॒हस्र॑धारं दुहते॒ दश॒ क्षिपः॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} नृभिः॑ सोम॒ प्रच्यु॑तो॒ ग्राव॑भिः सु॒तो विश्वा᳚न्दे॒वाँ, आ प॑वस्वा सहस्रजित् ||{4/5}{7.3.5.4}{9.80.4}{9.4.13.4}{387, 803, 8395} |
तं त्वा᳚ ह॒स्तिनो॒ मधु॑मन्त॒मद्रि॑भिर्दु॒हन्त्य॒प्सु वृ॑ष॒भं दश॒ क्षिपः॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} इन्द्रं᳚ सोम मा॒दय॒न्दैव्यं॒ जनं॒ सिन्धो᳚रिवो॒र्मिः पव॑मानो, अर्षसि ||{5/5}{7.3.5.5}{9.80.5}{9.4.13.5}{388, 803, 8396} |
[38] प्रसोमस्येति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगत्यंत्यात्रिष्टुप् | |
प्र सोम॑स्य॒ पव॑मानस्यो॒र्मय॒ इन्द्र॑स्य यन्ति ज॒ठरं᳚ सु॒पेश॑सः |{भारद्वाजो वसुः | पवमानः सोमः | जगती} द॒ध्ना यदी॒मुन्नी᳚ता य॒शसा॒ गवां᳚ दा॒नाय॒ शूर॑मु॒दम᳚न्दिषुः सु॒ताः ||{1/5}{7.3.6.1}{9.81.1}{9.4.14.1}{389, 804, 8397} |
अच्छा॒ हि सोमः॑ क॒लशाँ॒, असि॑ष्यद॒दत्यो॒ न वोळ्हा᳚ र॒घुव॑र्तनि॒र्वृषा᳚ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} अथा᳚ दे॒वाना᳚मु॒भय॑स्य॒ जन्म॑नो वि॒द्वाँ, अ॑श्नोत्य॒मुत॑ इ॒तश्च॒ यत् ||{2/5}{7.3.6.2}{9.81.2}{9.4.14.2}{390, 804, 8398} |
आ नः॑ सोम॒ पव॑मानः किरा॒ वस्विन्दो॒ भव॑ म॒घवा॒ राध॑सो म॒हः |{भारद्वाजो वसुः | पवमानः सोमः | जगती} शिक्षा᳚ वयोधो॒ वस॑वे॒ सु चे॒तुना॒ मा नो॒ गय॑मा॒रे, अ॒स्मत्परा᳚ सिचः ||{3/5}{7.3.6.3}{9.81.3}{9.4.14.3}{391, 804, 8399} |
आ नः॑ पू॒षा पव॑मानः सुरा॒तयो᳚ मि॒त्रो ग॑च्छन्तु॒ वरु॑णः स॒जोष॑सः |{भारद्वाजो वसुः | पवमानः सोमः | जगती} बृह॒स्पति᳚र्म॒रुतो᳚ वा॒युर॒श्विना॒ त्वष्टा᳚ सवि॒ता सु॒यमा॒ सर॑स्वती ||{4/5}{7.3.6.4}{9.81.4}{9.4.14.4}{392, 804, 8400} |
उ॒भे द्यावा᳚पृथि॒वी वि॑श्वमि॒न्वे, अ᳚र्य॒मा दे॒वो, अदि॑तिर्विधा॒ता |{भारद्वाजो वसुः | पवमानः सोमः | त्रिष्टुप्} भगो॒ नृशंस॑ उ॒र्व१॑(अ॒)न्तरि॑क्षं॒ विश्वे᳚ दे॒वाः पव॑मानं जुषन्त ||{5/5}{7.3.6.5}{9.81.5}{9.4.14.5}{393, 804, 8401} |
[39] असावीति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगत्यंत्यात्रिष्टुप् | |
असा᳚वि॒ सोमो᳚, अरु॒षो वृषा॒ हरी॒ राजे᳚व द॒स्मो, अ॒भि गा, अ॑चिक्रदत् |{भारद्वाजो वसुः | पवमानः सोमः | जगती} पु॒ना॒नो वारं॒ पर्ये᳚त्य॒व्ययं᳚ श्ये॒नो न योनिं᳚ घृ॒तव᳚न्तमा॒सद᳚म् ||{1/5}{7.3.7.1}{9.82.1}{9.4.15.1}{394, 805, 8402} |
क॒विर्वे᳚ध॒स्या पर्ये᳚षि॒ माहि॑न॒मत्यो॒ न मृ॒ष्टो, अ॒भि वाज॑मर्षसि |{भारद्वाजो वसुः | पवमानः सोमः | जगती} अ॒प॒सेध᳚न्दुरि॒ता सो᳚म मृळय घृ॒तं वसा᳚नः॒ परि॑ यासि नि॒र्णिज᳚म् ||{2/5}{7.3.7.2}{9.82.2}{9.4.15.2}{395, 805, 8403} |
प॒र्जन्यः॑ पि॒ता म॑हि॒षस्य॑ प॒र्णिनो॒ नाभा᳚ पृथि॒व्या गि॒रिषु॒ क्षयं᳚ दधे |{भारद्वाजो वसुः | पवमानः सोमः | जगती} स्वसा᳚र॒ आपो᳚, अ॒भि गा, उ॒तास॑र॒न् त्सं ग्राव॑भिर्नसते वी॒ते, अ॑ध्व॒रे ||{3/5}{7.3.7.3}{9.82.3}{9.4.15.3}{396, 805, 8404} |
जा॒येव॒ पत्या॒वधि॒ शेव॑ मंहसे॒ पज्रा᳚या गर्भ शृणु॒हि ब्रवी᳚मि ते |{भारद्वाजो वसुः | पवमानः सोमः | जगती} अ॒न्तर्वाणी᳚षु॒ प्र च॑रा॒ सु जी॒वसे᳚ऽनि॒न्द्यो वृ॒जने᳚ सोम जागृहि ||{4/5}{7.3.7.4}{9.82.4}{9.4.15.4}{397, 805, 8405} |
यथा॒ पूर्वे᳚भ्यः शत॒सा, अमृ॑ध्रः सहस्र॒साः प॒र्यया॒ वाज॑मिन्दो |{भारद्वाजो वसुः | पवमानः सोमः | त्रिष्टुप्} ए॒वा प॑वस्व सुवि॒ताय॒ नव्य॑से॒ तव᳚ व्र॒तमन्वापः॑ सचन्ते ||{5/5}{7.3.7.5}{9.82.5}{9.4.15.5}{398, 805, 8406} |
[40] पवित्रंतइति पंचर्चस्य सूक्तस्यांगिरसः पवित्रः पवमानसोमोजगती | |
प॒वित्रं᳚ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा᳚णि॒ पर्ये᳚षि वि॒श्वतः॑ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} अत॑प्ततनू॒र्न तदा॒मो, अ॑श्नुते शृ॒तास॒ इद्वह᳚न्त॒स्तत्समा᳚शत ||{1/5}{7.3.8.1}{9.83.1}{9.4.16.1}{399, 806, 8407} |
तपो᳚ष्प॒वित्रं॒ वित॑तं दि॒वस्प॒दे शोच᳚न्तो, अस्य॒ तन्त॑वो॒ व्य॑स्थिरन् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} अव᳚न्त्यस्य पवी॒तार॑मा॒शवो᳚ दि॒वस्पृ॒ष्ठमधि॑ तिष्ठन्ति॒ चेत॑सा ||{2/5}{7.3.8.2}{9.83.2}{9.4.16.2}{400, 806, 8408} |
अरू᳚रुचदु॒षसः॒ पृश्नि॑रग्रि॒य उ॒क्षा बि॑भर्ति॒ भुव॑नानि वाज॒युः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} मा॒या॒विनो᳚ ममिरे, अस्य मा॒यया᳚ नृ॒चक्ष॑सः पि॒तरो॒ गर्भ॒मा द॑धुः ||{3/5}{7.3.8.3}{9.83.3}{9.4.16.3}{401, 806, 8409} |
ग॒न्ध॒र्व इ॒त्था प॒दम॑स्य रक्षति॒ पाति॑ दे॒वानां॒ जनि॑मा॒न्यद्भु॑तः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} गृ॒भ्णाति॑ रि॒पुं नि॒धया᳚ नि॒धाप॑तिः सु॒कृत्त॑मा॒ मधु॑नो भ॒क्षमा᳚शत ||{4/5}{7.3.8.4}{9.83.4}{9.4.16.4}{402, 806, 8410} |
ह॒विर्ह॑विष्मो॒ महि॒ सद्म॒ दैव्यं॒ नभो॒ वसा᳚नः॒ परि॑ यास्यध्व॒रम् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} राजा᳚ प॒वित्र॑रथो॒ वाज॒मारु॑हः स॒हस्र॑भृष्टिर्जयसि॒ श्रवो᳚ बृ॒हत् ||{5/5}{7.3.8.5}{9.83.5}{9.4.16.5}{403, 806, 8411} |
[41] पवस्वेति पंचर्चस्य सूक्तस्य वाच्यः प्रजापतिः पवमान सोमोजगती | |
पव॑स्व देव॒माद॑नो॒ विच॑र्षणिर॒प्सा, इन्द्रा᳚य॒ वरु॑णाय वा॒यवे᳚ |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} कृ॒धी नो᳚, अ॒द्य वरि॑वः स्वस्ति॒मदु॑रुक्षि॒तौ गृ॑णीहि॒ दैव्यं॒ जन᳚म् ||{1/5}{7.3.9.1}{9.84.1}{9.4.17.1}{404, 807, 8412} |
आ यस्त॒स्थौ भुव॑ना॒न्यम॑र्त्यो॒ विश्वा᳚नि॒ सोमः॒ परि॒ तान्य॑र्षति |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} कृ॒ण्वन् त्सं॒चृतं᳚ वि॒चृत॑म॒भिष्ट॑य॒ इन्दुः॑ सिषक्त्यु॒षसं॒ न सूर्यः॑ ||{2/5}{7.3.9.2}{9.84.2}{9.4.17.2}{405, 807, 8413} |
आ यो गोभिः॑ सृ॒ज्यत॒ ओष॑धी॒ष्वा दे॒वानां᳚ सु॒म्न इ॒षय॒न्नुपा᳚वसुः |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} आ वि॒द्युता᳚ पवते॒ धार॑या सु॒त इन्द्रं॒ सोमो᳚ मा॒दय॒न्दैव्यं॒ जन᳚म् ||{3/5}{7.3.9.3}{9.84.3}{9.4.17.3}{406, 807, 8414} |
ए॒ष स्य सोमः॑ पवते सहस्र॒जिद्धि᳚न्वा॒नो वाच॑मिषि॒रामु॑ष॒र्बुध᳚म् |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} इन्दुः॑ समु॒द्रमुदि॑यर्ति वा॒युभि॒रेन्द्र॑स्य॒ हार्दि॑ क॒लशे᳚षु सीदति ||{4/5}{7.3.9.4}{9.84.4}{9.4.17.4}{407, 807, 8415} |
अ॒भि त्यं गावः॒ पय॑सा पयो॒वृधं॒ सोमं᳚ श्रीणन्ति म॒तिभिः॑ स्व॒र्विद᳚म् |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} ध॒नं॒ज॒यः प॑वते॒ कृत्व्यो॒ रसो॒ विप्रः॑ क॒विः काव्ये᳚ना॒ स्व॑र्चनाः ||{5/5}{7.3.9.5}{9.84.5}{9.4.17.5}{408, 807, 8416} |
[42] इंद्रायेति द्वादशर्चस्य सूक्तस्य भार्गवोवेनः पवमानसोमो जगत्यंत्येद्वेत्रिष्टुभौ | |
इन्द्रा᳚य सोम॒ सुषु॑तः॒ परि॑ स्र॒वापामी᳚वा भवतु॒ रक्ष॑सा स॒ह |{भार्गवो वेनः | पवमानः सोमः | जगती} मा ते॒ रस॑स्य मत्सत द्वया॒विनो॒ द्रवि॑णस्वन्त इ॒ह स॒न्त्विन्द॑वः ||{1/12}{7.3.10.1}{9.85.1}{9.4.18.1}{409, 808, 8417} |
अ॒स्मान् त्स॑म॒र्ये प॑वमान चोदय॒ दक्षो᳚ दे॒वाना॒मसि॒ हि प्रि॒यो मदः॑ |{भार्गवो वेनः | पवमानः सोमः | जगती} ज॒हि शत्रूँ᳚र॒भ्या भ᳚न्दनाय॒तः पिबे᳚न्द्र॒ सोम॒मव॑ नो॒ मृधो᳚ जहि ||{2/12}{7.3.10.2}{9.85.2}{9.4.18.2}{410, 808, 8418} |
अद॑ब्ध इन्दो पवसे म॒दिन्त॑म आ॒त्मेन्द्र॑स्य भवसि धा॒सिरु॑त्त॒मः |{भार्गवो वेनः | पवमानः सोमः | जगती} अ॒भि स्व॑रन्ति ब॒हवो᳚ मनी॒षिणो॒ राजा᳚नम॒स्य भुव॑नस्य निंसते ||{3/12}{7.3.10.3}{9.85.3}{9.4.18.3}{411, 808, 8419} |
स॒हस्र॑णीथः श॒तधा᳚रो॒, अद्भु॑त॒ इन्द्रा॒येन्दुः॑ पवते॒ काम्यं॒ मधु॑ |{भार्गवो वेनः | पवमानः सोमः | जगती} जय॒न् क्षेत्र॑म॒भ्य॑र्षा॒ जय᳚न्न॒प उ॒रुं नो᳚ गा॒तुं कृ॑णु सोम मीढ्वः ||{4/12}{7.3.10.4}{9.85.4}{9.4.18.4}{412, 808, 8420} |
कनि॑क्रदत्क॒लशे॒ गोभि॑रज्यसे॒ व्य१॑(अ॒)व्ययं᳚ स॒मया॒ वार॑मर्षसि |{भार्गवो वेनः | पवमानः सोमः | जगती} म॒र्मृ॒ज्यमा᳚नो॒, अत्यो॒ न सा᳚न॒सिरिन्द्र॑स्य सोम ज॒ठरे॒ सम॑क्षरः ||{5/12}{7.3.10.5}{9.85.5}{9.4.18.5}{413, 808, 8421} |
स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुरिन्द्रा᳚य सु॒हवी᳚तुनाम्ने |{भार्गवो वेनः | पवमानः सोमः | जगती} स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒ मधु॑माँ॒, अदा᳚भ्यः ||{6/12}{7.3.11.1}{9.85.6}{9.4.18.6}{414, 808, 8422} |
अत्यं᳚ मृजन्ति क॒लशे॒ दश॒ क्षिपः॒ प्र विप्रा᳚णां म॒तयो॒ वाच॑ ईरते |{भार्गवो वेनः | पवमानः सोमः | जगती} पव॑माना, अ॒भ्य॑र्षन्ति सुष्टु॒तिमेन्द्रं᳚ विशन्ति मदि॒रास॒ इन्द॑वः ||{7/12}{7.3.11.2}{9.85.7}{9.4.18.7}{415, 808, 8423} |
पव॑मानो, अ॒भ्य॑र्षा सु॒वीर्य॑मु॒र्वीं गव्यू᳚तिं॒ महि॒ शर्म॑ स॒प्रथः॑ |{भार्गवो वेनः | पवमानः सोमः | जगती} माकि᳚र्नो, अ॒स्य परि॑षूतिरीश॒तेन्दो॒ जये᳚म॒ त्वया॒ धनं᳚धनम् ||{8/12}{7.3.11.3}{9.85.8}{9.4.18.8}{416, 808, 8424} |
अधि॒ द्याम॑स्थाद्वृष॒भो वि॑चक्ष॒णोऽरू᳚रुच॒द्वि दि॒वो रो᳚च॒ना क॒विः |{भार्गवो वेनः | पवमानः सोमः | जगती} राजा᳚ प॒वित्र॒मत्ये᳚ति॒ रोरु॑वद्दि॒वः पी॒यूषं᳚ दुहते नृ॒चक्ष॑सः ||{9/12}{7.3.11.4}{9.85.9}{9.4.18.9}{417, 808, 8425} |
दि॒वो नाके॒ मधु॑जिह्वा, अस॒श्चतो᳚ वे॒ना दु॑हन्त्यु॒क्षणं᳚ गिरि॒ष्ठाम् |{भार्गवो वेनः | पवमानः सोमः | जगती} अ॒प्सु द्र॒प्सं वा᳚वृधा॒नं स॑मु॒द्र आ सिन्धो᳚रू॒र्मा मधु॑मन्तं प॒वित्र॒ आ ||{10/12}{7.3.11.5}{9.85.10}{9.4.18.10}{418, 808, 8426} |
नाके᳚ सुप॒र्णमु॑पपप्ति॒वांसं॒ गिरो᳚ वे॒नाना᳚मकृपन्त पू॒र्वीः |{भार्गवो वेनः | पवमानः सोमः | त्रिष्टुप्} शिशुं᳚ रिहन्ति म॒तयः॒ पनि॑प्नतं हिर॒ण्ययं᳚ शकु॒नं क्षाम॑णि॒ स्थाम् ||{11/12}{7.3.11.6}{9.85.11}{9.4.18.11}{419, 808, 8427} |
ऊ॒र्ध्वो ग᳚न्ध॒र्वो, अधि॒ नाके᳚, अस्था॒द्विश्वा᳚ रू॒पा प्र॑ति॒चक्षा᳚णो, अस्य |{भार्गवो वेनः | पवमानः सोमः | त्रिष्टुप्} भा॒नुः शु॒क्रेण॑ शो॒चिषा॒ व्य॑द्यौ॒त्प्रारू᳚रुच॒द्रोद॑सी मा॒तरा॒ शुचिः॑ ||{12/12}{7.3.11.7}{9.85.12}{9.4.18.12}{420, 808, 8428} |
[43] प्रतआशवइत्यष्टाचत्वारिंशदृचस्य सूक्तस्य आद्यानांदशानामकृष्टामाषाऋषयः एकादश्यादिदशानांसिकतानिवावरी एकविंश्यादिदशानां पृश्नियोजाः एकत्रिंश्यादिदशानामत्रेयः एकचत्वारिंश्यादिपंचानांभौमोत्रिः अत्यानांतिसृणां शौनकोगृत्समदः पवमान सोमोजगती | |
प्र त॑ आ॒शवः॑ पवमान धी॒जवो॒ मदा᳚, अर्षन्ति रघु॒जा, इ॑व॒ त्मना᳚ |{कृष्टामाषा | पवमानः सोमः | जगती} दि॒व्याः सु॑प॒र्णा मधु॑मन्त॒ इन्द॑वो म॒दिन्त॑मासः॒ परि॒ कोश॑मासते ||{1/48}{7.3.12.1}{9.86.1}{9.5.1.1}{421, 809, 8429} |
प्र ते॒ मदा᳚सो मदि॒रास॑ आ॒शवोऽसृ॑क्षत॒ रथ्या᳚सो॒ यथा॒ पृथ॑क् |{कृष्टामाषा | पवमानः सोमः | जगती} धे॒नुर्न व॒त्सं पय॑सा॒भि व॒ज्रिण॒मिन्द्र॒मिन्द॑वो॒ मधु॑मन्त ऊ॒र्मयः॑ ||{2/48}{7.3.12.2}{9.86.2}{9.5.1.2}{422, 809, 8430} |
अत्यो॒ न हि॑या॒नो, अ॒भि वाज॑मर्ष स्व॒र्वित्कोशं᳚ दि॒वो, अद्रि॑मातरम् |{कृष्टामाषा | पवमानः सोमः | जगती} वृषा᳚ प॒वित्रे॒, अधि॒ सानो᳚, अ॒व्यये॒ सोमः॑ पुना॒न इ᳚न्द्रि॒याय॒ धाय॑से ||{3/48}{7.3.12.3}{9.86.3}{9.5.1.3}{423, 809, 8431} |
प्र त॒ आश्वि॑नीः पवमान धी॒जुवो᳚ दि॒व्या, अ॑सृग्र॒न् पय॑सा॒ धरी᳚मणि |{कृष्टामाषा | पवमानः सोमः | जगती} प्रान्तरृष॑यः॒ स्थावि॑रीरसृक्षत॒ ये त्वा᳚ मृ॒जन्त्यृ॑षिषाण वे॒धसः॑ ||{4/48}{7.3.12.4}{9.86.4}{9.5.1.4}{424, 809, 8432} |
विश्वा॒ धामा᳚नि विश्वचक्ष॒ ऋभ्व॑सः प्र॒भोस्ते᳚ स॒तः परि॑ यन्ति के॒तवः॑ |{कृष्टामाषा | पवमानः सोमः | जगती} व्या॒न॒शिः प॑वसे सोम॒ धर्म॑भिः॒ पति॒र्विश्व॑स्य॒ भुव॑नस्य राजसि ||{5/48}{7.3.12.5}{9.86.5}{9.5.1.5}{425, 809, 8433} |
उ॒भ॒यतः॒ पव॑मानस्य र॒श्मयो᳚ ध्रु॒वस्य॑ स॒तः परि॑ यन्ति के॒तवः॑ |{कृष्टामाषा | पवमानः सोमः | जगती} यदी᳚ प॒वित्रे॒, अधि॑ मृ॒ज्यते॒ हरिः॒ सत्ता॒ नि योना᳚ क॒लशे᳚षु सीदति ||{6/48}{7.3.13.1}{9.86.6}{9.5.1.6}{426, 809, 8434} |
य॒ज्ञस्य॑ के॒तुः प॑वते स्वध्व॒रः सोमो᳚ दे॒वाना॒मुप॑ याति निष्कृ॒तम् |{कृष्टामाषा | पवमानः सोमः | जगती} स॒हस्र॑धारः॒ परि॒ कोश॑मर्षति॒ वृषा᳚ प॒वित्र॒मत्ये᳚ति॒ रोरु॑वत् ||{7/48}{7.3.13.2}{9.86.7}{9.5.1.7}{427, 809, 8435} |
राजा᳚ समु॒द्रं न॒द्यो॒३॑(ओ॒) वि गा᳚हते॒ऽपामू॒र्मिं स॑चते॒ सिन्धु॑षु श्रि॒तः |{कृष्टामाषा | पवमानः सोमः | जगती} अध्य॑स्था॒त्सानु॒ पव॑मानो, अ॒व्ययं॒ नाभा᳚ पृथि॒व्या ध॒रुणो᳚ म॒हो दि॒वः ||{8/48}{7.3.13.3}{9.86.8}{9.5.1.8}{428, 809, 8436} |
दि॒वो न सानु॑ स्त॒नय᳚न्नचिक्रद॒द्द्यौश्च॒ यस्य॑ पृथि॒वी च॒ धर्म॑भिः |{कृष्टामाषा | पवमानः सोमः | जगती} इन्द्र॑स्य स॒ख्यं प॑वते वि॒वेवि॑द॒त्सोमः॑ पुना॒नः क॒लशे᳚षु सीदति ||{9/48}{7.3.13.4}{9.86.9}{9.5.1.9}{429, 809, 8437} |
ज्योति᳚र्य॒ज्ञस्य॑ पवते॒ मधु॑ प्रि॒यं पि॒ता दे॒वानां᳚ जनि॒ता वि॒भूव॑सुः |{कृष्टामाषा | पवमानः सोमः | जगती} दधा᳚ति॒ रत्नं᳚ स्व॒धयो᳚रपी॒च्यं᳚ म॒दिन्त॑मो मत्स॒र इ᳚न्द्रि॒यो रसः॑ ||{10/48}{7.3.13.5}{9.86.10}{9.5.1.10}{430, 809, 8438} |
अ॒भि॒क्रन्द᳚न् क॒लशं᳚ वा॒ज्य॑र्षति॒ पति॑र्दि॒वः श॒तधा᳚रो विचक्ष॒णः |{सिकतानिवावरी | पवमानः सोमः | जगती} हरि᳚र्मि॒त्रस्य॒ सद॑नेषु सीदति मर्मृजा॒नोऽवि॑भिः॒ सिन्धु॑भि॒र्वृषा᳚ ||{11/48}{7.3.14.1}{9.86.11}{9.5.1.11}{431, 809, 8439} |
अग्रे॒ सिन्धू᳚नां॒ पव॑मानो, अर्ष॒त्यग्रे᳚ वा॒चो, अ॑ग्रि॒यो गोषु॑ गच्छति |{सिकतानिवावरी | पवमानः सोमः | जगती} अग्रे॒ वाज॑स्य भजते महाध॒नं स्वा᳚यु॒धः सो॒तृभिः॑ पूयते॒ वृषा᳚ ||{12/48}{7.3.14.2}{9.86.12}{9.5.1.12}{432, 809, 8440} |
अ॒यं म॒तवा᳚ञ्छकु॒नो यथा᳚ हि॒तोऽव्ये᳚ ससार॒ पव॑मान ऊ॒र्मिणा᳚ |{सिकतानिवावरी | पवमानः सोमः | जगती} तव॒ क्रत्वा॒ रोद॑सी, अन्त॒रा क॑वे॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ||{13/48}{7.3.14.3}{9.86.13}{9.5.1.13}{433, 809, 8441} |
द्रा॒पिं वसा᳚नो यज॒तो दि॑वि॒स्पृश॑मन्तरिक्ष॒प्रा भुव॑ने॒ष्वर्पि॑तः |{सिकतानिवावरी | पवमानः सोमः | जगती} स्व॑र्जज्ञा॒नो नभ॑सा॒भ्य॑क्रमीत्प्र॒त्नम॑स्य पि॒तर॒मा वि॑वासति ||{14/48}{7.3.14.4}{9.86.14}{9.5.1.14}{434, 809, 8442} |
सो, अ॑स्य वि॒शे महि॒ शर्म॑ यच्छति॒ यो, अ॑स्य॒ धाम॑ प्रथ॒मं व्या᳚न॒शे |{सिकतानिवावरी | पवमानः सोमः | जगती} प॒दं यद॑स्य पर॒मे व्यो᳚म॒न्यतो॒ विश्वा᳚, अ॒भि सं या᳚ति सं॒यतः॑ ||{15/48}{7.3.14.5}{9.86.15}{9.5.1.15}{435, 809, 8443} |
प्रो, अ॑यासी॒दिन्दु॒रिन्द्र॑स्य निष्कृ॒तं सखा॒ सख्यु॒र्न प्र मि॑नाति सं॒गिर᳚म् |{सिकतानिवावरी | पवमानः सोमः | जगती} मर्य॑ इव युव॒तिभिः॒ सम॑र्षति॒ सोमः॑ क॒लशे᳚ श॒तया᳚म्ना प॒था ||{16/48}{7.3.15.1}{9.86.16}{9.5.1.16}{436, 809, 8444} |
प्र वो॒ धियो᳚ मन्द्र॒युवो᳚ विप॒न्युवः॑ पन॒स्युवः॑ सं॒वस॑नेष्वक्रमुः |{सिकतानिवावरी | पवमानः सोमः | जगती} सोमं᳚ मनी॒षा, अ॒भ्य॑नूषत॒ स्तुभो॒ऽभि धे॒नवः॒ पय॑सेमशिश्रयुः ||{17/48}{7.3.15.2}{9.86.17}{9.5.1.17}{437, 809, 8445} |
आ नः॑ सोम सं॒यतं᳚ पि॒प्युषी॒मिष॒मिन्दो॒ पव॑स्व॒ पव॑मानो, अ॒स्रिध᳚म् |{सिकतानिवावरी | पवमानः सोमः | जगती} या नो॒ दोह॑ते॒ त्रिरह॒न्नस॑श्चुषी क्षु॒मद्वाज॑व॒न्मधु॑मत्सु॒वीर्य᳚म् ||{18/48}{7.3.15.3}{9.86.18}{9.5.1.18}{438, 809, 8446} |
वृषा᳚ मती॒नां प॑वते विचक्ष॒णः सोमो॒, अह्नः॑ प्रतरी॒तोषसो᳚ दि॒वः |{सिकतानिवावरी | पवमानः सोमः | जगती} क्रा॒णा सिन्धू᳚नां क॒लशाँ᳚, अवीवश॒दिन्द्र॑स्य॒ हार्द्या᳚वि॒शन्म॑नी॒षिभिः॑ ||{19/48}{7.3.15.4}{9.86.19}{9.5.1.19}{439, 809, 8447} |
म॒नी॒षिभिः॑ पवते पू॒र्व्यः क॒विर्नृभि᳚र्य॒तः परि॒ कोशाँ᳚, अचिक्रदत् |{सिकतानिवावरी | पवमानः सोमः | जगती} त्रि॒तस्य॒ नाम॑ ज॒नय॒न्मधु॑ क्षर॒दिन्द्र॑स्य वा॒योः स॒ख्याय॒ कर्त॑वे ||{20/48}{7.3.15.5}{9.86.20}{9.5.1.20}{440, 809, 8448} |
अ॒यं पु॑ना॒न उ॒षसो॒ वि रो᳚चयद॒यं सिन्धु॑भ्यो, अभवदु लोक॒कृत् |{पृश्नियोजाः | पवमानः सोमः | जगती} अ॒यं त्रिः स॒प्त दु॑दुहा॒न आ॒शिरं॒ सोमो᳚ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ||{21/48}{7.3.16.1}{9.86.21}{9.5.1.21}{441, 809, 8449} |
पव॑स्व सोम दि॒व्येषु॒ धाम॑सु सृजा॒न इ᳚न्दो क॒लशे᳚ प॒वित्र॒ आ |{पृश्नियोजाः | पवमानः सोमः | जगती} सीद॒न्निन्द्र॑स्य ज॒ठरे॒ कनि॑क्रद॒न्नृभि᳚र्य॒तः सूर्य॒मारो᳚हयो दि॒वि ||{22/48}{7.3.16.2}{9.86.22}{9.5.1.22}{442, 809, 8450} |
अद्रि॑भिः सु॒तः प॑वसे प॒वित्र॒ आँ, इन्द॒विन्द्र॑स्य ज॒ठरे᳚ष्वावि॒शन् |{पृश्नियोजाः | पवमानः सोमः | जगती} त्वं नृ॒चक्षा᳚, अभवो विचक्षण॒ सोम॑ गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रप॑ ||{23/48}{7.3.16.3}{9.86.23}{9.5.1.23}{443, 809, 8451} |
त्वां सो᳚म॒ पव॑मानं स्वा॒ध्योऽनु॒ विप्रा᳚सो, अमदन्नव॒स्यवः॑ |{पृश्नियोजाः | पवमानः सोमः | जगती} त्वां सु॑प॒र्ण आभ॑रद्दि॒वस्परीन्दो॒ विश्वा᳚भिर्म॒तिभिः॒ परि॑ष्कृतम् ||{24/48}{7.3.16.4}{9.86.24}{9.5.1.24}{444, 809, 8452} |
अव्ये᳚ पुना॒नं परि॒ वार॑ ऊ॒र्मिणा॒ हरिं᳚ नवन्ते, अ॒भि स॒प्त धे॒नवः॑ |{पृश्नियोजाः | पवमानः सोमः | जगती} अ॒पामु॒पस्थे॒, अध्या॒यवः॑ क॒विमृ॒तस्य॒ योना᳚ महि॒षा, अ॑हेषत ||{25/48}{7.3.16.5}{9.86.25}{9.5.1.25}{445, 809, 8453} |
इन्दुः॑ पुना॒नो, अति॑ गाहते॒ मृधो॒ विश्वा᳚नि कृ॒ण्वन् त्सु॒पथा᳚नि॒ यज्य॑वे |{पृश्नियोजाः | पवमानः सोमः | जगती} गाः कृ᳚ण्वा॒नो नि॒र्णिजं᳚ हर्य॒तः क॒विरत्यो॒ न क्रीळ॒न् परि॒ वार॑मर्षति ||{26/48}{7.3.17.1}{9.86.26}{9.5.1.26}{446, 809, 8454} |
अ॒स॒श्चतः॑ श॒तधा᳚रा, अभि॒श्रियो॒ हरिं᳚ नव॒न्तेऽव॒ ता, उ॑द॒न्युवः॑ |{पृश्नियोजाः | पवमानः सोमः | जगती} क्षिपो᳚ मृजन्ति॒ परि॒ गोभि॒रावृ॑तं तृ॒तीये᳚ पृ॒ष्ठे, अधि॑ रोच॒ने दि॒वः ||{27/48}{7.3.17.2}{9.86.27}{9.5.1.27}{447, 809, 8455} |
तवे॒माः प्र॒जा दि॒व्यस्य॒ रेत॑स॒स्त्वं विश्व॑स्य॒ भुव॑नस्य राजसि |{पृश्नियोजाः | पवमानः सोमः | जगती} अथे॒दं विश्वं᳚ पवमान ते॒ वशे॒ त्वमि᳚न्दो प्रथ॒मो धा᳚म॒धा, अ॑सि ||{28/48}{7.3.17.3}{9.86.28}{9.5.1.28}{448, 809, 8456} |
त्वं स॑मु॒द्रो, अ॑सि विश्व॒वित्क॑वे॒ तवे॒माः पञ्च॑ प्र॒दिशो॒ विध᳚र्मणि |{पृश्नियोजाः | पवमानः सोमः | जगती} त्वं द्यां च॑ पृथि॒वीं चाति॑ जभ्रिषे॒ तव॒ ज्योतीं᳚षि पवमान॒ सूर्यः॑ ||{29/48}{7.3.17.4}{9.86.29}{9.5.1.29}{449, 809, 8457} |
त्वं प॒वित्रे॒ रज॑सो॒ विध᳚र्मणि दे॒वेभ्यः॑ सोम पवमान पूयसे |{पृश्नियोजाः | पवमानः सोमः | जगती} त्वामु॒शिजः॑ प्रथ॒मा, अ॑गृभ्णत॒ तुभ्ये॒मा विश्वा॒ भुव॑नानि येमिरे ||{30/48}{7.3.17.5}{9.86.30}{9.5.1.30}{450, 809, 8458} |
प्र रे॒भ ए॒त्यति॒ वार॑म॒व्ययं॒ वृषा॒ वने॒ष्वव॑ चक्रद॒द्धरिः॑ |{अत्रेयः | पवमानः सोमः | जगती} सं धी॒तयो᳚ वावशा॒ना, अ॑नूषत॒ शिशुं᳚ रिहन्ति म॒तयः॒ पनि॑प्नतम् ||{31/48}{7.3.18.1}{9.86.31}{9.5.1.31}{451, 809, 8459} |
स सूर्य॑स्य र॒श्मिभिः॒ परि᳚ व्यत॒ तन्तुं᳚ तन्वा॒नस्त्रि॒वृतं॒ यथा᳚ वि॒दे |{अत्रेयः | पवमानः सोमः | जगती} नय᳚न्नृ॒तस्य॑ प्र॒शिषो॒ नवी᳚यसीः॒ पति॒र्जनी᳚ना॒मुप॑ याति निष्कृ॒तम् ||{32/48}{7.3.18.2}{9.86.32}{9.5.1.32}{452, 809, 8460} |
राजा॒ सिन्धू᳚नां पवते॒ पति॑र्दि॒व ऋ॒तस्य॑ याति प॒थिभिः॒ कनि॑क्रदत् |{अत्रेयः | पवमानः सोमः | जगती} स॒हस्र॑धारः॒ परि॑ षिच्यते॒ हरिः॑ पुना॒नो वाचं᳚ ज॒नय॒न्नुपा᳚वसुः ||{33/48}{7.3.18.3}{9.86.33}{9.5.1.33}{453, 809, 8461} |
पव॑मान॒ मह्यर्णो॒ वि धा᳚वसि॒ सूरो॒ न चि॒त्रो, अव्य॑यानि॒ पव्य॑या |{अत्रेयः | पवमानः सोमः | जगती} गभ॑स्तिपूतो॒ नृभि॒रद्रि॑भिः सु॒तो म॒हे वाजा᳚य॒ धन्या᳚य धन्वसि ||{34/48}{7.3.18.4}{9.86.34}{9.5.1.34}{454, 809, 8462} |
इष॒मूर्जं᳚ पवमाना॒भ्य॑र्षसि श्ये॒नो न वंसु॑ क॒लशे᳚षु सीदसि |{अत्रेयः | पवमानः सोमः | जगती} इन्द्रा᳚य॒ मद्वा॒ मद्यो॒ मदः॑ सु॒तो दि॒वो वि॑ष्ट॒म्भ उ॑प॒मो वि॑चक्ष॒णः ||{35/48}{7.3.18.5}{9.86.35}{9.5.1.35}{455, 809, 8463} |
स॒प्त स्वसा᳚रो, अ॒भि मा॒तरः॒ शिशुं॒ नवं᳚ जज्ञा॒नं जेन्यं᳚ विप॒श्चित᳚म् |{अत्रेयः | पवमानः सोमः | जगती} अ॒पां ग᳚न्ध॒र्वं दि॒व्यं नृ॒चक्ष॑सं॒ सोमं॒ विश्व॑स्य॒ भुव॑नस्य रा॒जसे᳚ ||{36/48}{7.3.19.1}{9.86.36}{9.5.1.36}{456, 809, 8464} |
ई॒शा॒न इ॒मा भुव॑नानि॒ वीय॑से युजा॒न इ᳚न्दो ह॒रितः॑ सुप॒र्ण्यः॑ |{अत्रेयः | पवमानः सोमः | जगती} तास्ते᳚ क्षरन्तु॒ मधु॑मद् घृ॒तं पय॒स्तव᳚ व्र॒ते सो᳚म तिष्ठन्तु कृ॒ष्टयः॑ ||{37/48}{7.3.19.2}{9.86.37}{9.5.1.37}{457, 809, 8465} |
त्वं नृ॒चक्षा᳚, असि सोम वि॒श्वतः॒ पव॑मान वृषभ॒ ता वि धा᳚वसि |{अत्रेयः | पवमानः सोमः | जगती} स नः॑ पवस्व॒ वसु॑म॒द्धिर᳚ण्यवद्व॒यं स्या᳚म॒ भुव॑नेषु जी॒वसे᳚ ||{38/48}{7.3.19.3}{9.86.38}{9.5.1.38}{458, 809, 8466} |
गो॒वित्प॑वस्व वसु॒विद्धि॑रण्य॒विद्रे᳚तो॒धा, इ᳚न्दो॒ भुव॑ने॒ष्वर्पि॑तः |{अत्रेयः | पवमानः सोमः | जगती} त्वं सु॒वीरो᳚, असि सोम विश्व॒वित्तं त्वा॒ विप्रा॒, उप॑ गि॒रेम आ᳚सते ||{39/48}{7.3.19.4}{9.86.39}{9.5.1.39}{459, 809, 8467} |
उन्मध्व॑ ऊ॒र्मिर्व॒नना᳚, अतिष्ठिपद॒पो वसा᳚नो महि॒षो वि गा᳚हते |{अत्रेयः | पवमानः सोमः | जगती} राजा᳚ प॒वित्र॑रथो॒ वाज॒मारु॑हत्स॒हस्र॑भृष्टिर्जयति॒ श्रवो᳚ बृ॒हत् ||{40/48}{7.3.19.5}{9.86.40}{9.5.1.40}{460, 809, 8468} |
स भ॒न्दना॒, उदि॑यर्ति प्र॒जाव॑तीर्वि॒श्वायु॒र्विश्वाः᳚ सु॒भरा॒, अह॑र्दिवि |{भौमोत्रिः | पवमानः सोमः | जगती} ब्रह्म॑ प्र॒जाव॑द्र॒यिमश्व॑पस्त्यं पी॒त इ᳚न्द॒विन्द्र॑म॒स्मभ्यं᳚ याचतात् ||{41/48}{7.3.20.1}{9.86.41}{9.5.1.41}{461, 809, 8469} |
सो, अग्रे॒, अह्नां॒ हरि᳚र्हर्य॒तो मदः॒ प्र चेत॑सा चेतयते॒, अनु॒ द्युभिः॑ |{भौमोत्रिः | पवमानः सोमः | जगती} द्वा जना᳚ या॒तय᳚न्न॒न्तरी᳚यते॒ नरा᳚ च॒ शंसं॒ दैव्यं᳚ च ध॒र्तरि॑ ||{42/48}{7.3.20.2}{9.86.42}{9.5.1.42}{462, 809, 8470} |
अ॒ञ्जते॒ व्य᳚ञ्जते॒ सम᳚ञ्जते॒ क्रतुं᳚ रिहन्ति॒ मधु॑ना॒भ्य᳚ञ्जते |{भौमोत्रिः | पवमानः सोमः | जगती} सिन्धो᳚रुच्छ्वा॒से प॒तय᳚न्तमु॒क्षणं᳚ हिरण्यपा॒वाः प॒शुमा᳚सु गृभ्णते ||{43/48}{7.3.20.3}{9.86.43}{9.5.1.43}{463, 809, 8471} |
वि॒प॒श्चिते॒ पव॑मानाय गायत म॒ही न धारात्यन्धो᳚, अर्षति |{भौमोत्रिः | पवमानः सोमः | जगती} अहि॒र्न जू॒र्णामति॑ सर्पति॒ त्वच॒मत्यो॒ न क्रीळ᳚न्नसर॒द्वृषा॒ हरिः॑ ||{44/48}{7.3.20.4}{9.86.44}{9.5.1.44}{464, 809, 8472} |
अ॒ग्रे॒गो राजाप्य॑स्तविष्यते वि॒मानो॒, अह्नां॒ भुव॑ने॒ष्वर्पि॑तः |{भौमोत्रिः | पवमानः सोमः | जगती} हरि॑र्घृ॒तस्नुः॑ सु॒दृशी᳚को, अर्ण॒वो ज्यो॒तीर॑थः पवते रा॒य ओ॒क्यः॑ ||{45/48}{7.3.20.5}{9.86.45}{9.5.1.45}{465, 809, 8473} |
अस॑र्जि स्क॒म्भो दि॒व उद्य॑तो॒ मदः॒ परि॑ त्रि॒धातु॒र्भुव॑नान्यर्षति |{शौनको गृत्समदः | पवमानः सोमः | जगती} अं॒शुं रि॑हन्ति म॒तयः॒ पनि॑प्नतं गि॒रा यदि॑ नि॒र्णिज॑मृ॒ग्मिणो᳚ य॒युः ||{46/48}{7.3.21.1}{9.86.46}{9.5.1.46}{466, 809, 8474} |
प्र ते॒ धारा॒, अत्यण्वा᳚नि मे॒ष्यः॑ पुना॒नस्य॑ सं॒यतो᳚ यन्ति॒ रंह॑यः |{शौनको गृत्समदः | पवमानः सोमः | जगती} यद्गोभि॑रिन्दो च॒म्वोः᳚ सम॒ज्यस॒ आ सु॑वा॒नः सो᳚म क॒लशे᳚षु सीदसि ||{47/48}{7.3.21.2}{9.86.47}{9.5.1.47}{467, 809, 8475} |
पव॑स्व सोम क्रतु॒विन्न॑ उ॒क्थ्योऽव्यो॒ वारे॒ परि॑ धाव॒ मधु॑ प्रि॒यम् |{शौनको गृत्समदः | पवमानः सोमः | जगती} ज॒हि विश्वा᳚न् र॒क्षस॑ इन्दो, अ॒त्रिणो᳚ बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{48/48}{7.3.21.3}{9.86.48}{9.5.1.48}{468, 809, 8476} |
[44] प्रतुद्रवेति नवर्चस्य सूक्तस्य काव्यउशना पवमानसोमस्त्रिष्टुप् | |
प्र तु द्र॑व॒ परि॒ कोशं॒ नि षी᳚द॒ नृभिः॑ पुना॒नो, अ॒भि वाज॑मर्ष |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} अश्वं॒ न त्वा᳚ वा॒जिनं᳚ म॒र्जय॒न्तोऽच्छा᳚ ब॒र्ही र॑श॒नाभि᳚र्नयन्ति ||{1/9}{7.3.22.1}{9.87.1}{9.5.2.1}{469, 810, 8477} |
स्वा॒यु॒धः प॑वते दे॒व इन्दु॑रशस्ति॒हा वृ॒जनं॒ रक्ष॑माणः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} पि॒ता दे॒वानां᳚ जनि॒ता सु॒दक्षो᳚ विष्ट॒म्भो दि॒वो ध॒रुणः॑ पृथि॒व्याः ||{2/9}{7.3.22.2}{9.87.2}{9.5.2.2}{470, 810, 8478} |
ऋषि॒र्विप्रः॑ पुरए॒ता जना᳚नामृ॒भुर्धीर॑ उ॒शना॒ काव्ये᳚न |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} स चि॑द्विवेद॒ निहि॑तं॒ यदा᳚सामपी॒च्य१॑(अं॒) गुह्यं॒ नाम॒ गोना᳚म् ||{3/9}{7.3.22.3}{9.87.3}{9.5.2.3}{471, 810, 8479} |
ए॒ष स्य ते॒ मधु॑माँ, इन्द्र॒ सोमो॒ वृषा॒ वृष्णे॒ परि॑ प॒वित्रे᳚, अक्षाः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} स॒ह॒स्र॒साः श॑त॒सा भू᳚रि॒दावा᳚ शश्वत्त॒मं ब॒र्हिरा वा॒ज्य॑स्थात् ||{4/9}{7.3.22.4}{9.87.4}{9.5.2.4}{472, 810, 8480} |
ए॒ते सोमा᳚, अ॒भि ग॒व्या स॒हस्रा᳚ म॒हे वाजा᳚या॒मृता᳚य॒ श्रवां᳚सि |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} प॒वित्रे᳚भिः॒ पव॑माना, असृग्रञ्छ्रव॒स्यवो॒ न पृ॑त॒नाजो॒, अत्याः᳚ ||{5/9}{7.3.22.5}{9.87.5}{9.5.2.5}{473, 810, 8481} |
परि॒ हि ष्मा᳚ पुरुहू॒तो जना᳚नां॒ विश्वास॑र॒द्भोज॑ना पू॒यमा᳚नः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} अथा भ॑र श्येनभृत॒ प्रयां᳚सि र॒यिं तुञ्जा᳚नो, अ॒भि वाज॑मर्ष ||{6/9}{7.3.23.1}{9.87.6}{9.5.2.6}{474, 810, 8482} |
ए॒ष सु॑वा॒नः परि॒ सोमः॑ प॒वित्रे॒ सर्गो॒ न सृ॒ष्टो, अ॑दधाव॒दर्वा᳚ |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} ति॒ग्मे शिशा᳚नो महि॒षो न शृङ्गे॒ गा ग॒व्यन्न॒भि शूरो॒ न सत्वा᳚ ||{7/9}{7.3.23.2}{9.87.7}{9.5.2.7}{475, 810, 8483} |
ए॒षा य॑यौ पर॒माद॒न्तरद्रेः॒ कूचि॑त्स॒तीरू॒र्वे गा वि॑वेद |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} दि॒वो न वि॒द्युत् स्त॒नय᳚न्त्य॒भ्रैः सोम॑स्य ते पवत इन्द्र॒ धारा᳚ ||{8/9}{7.3.23.3}{9.87.8}{9.5.2.8}{476, 810, 8484} |
उ॒त स्म॑ रा॒शिं परि॑ यासि॒ गोना॒मिन्द्रे᳚ण सोम स॒रथं᳚ पुना॒नः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} पू॒र्वीरिषो᳚ बृह॒तीर्जी᳚रदानो॒ शिक्षा᳚ शचीव॒स्तव॒ ता, उ॑प॒ष्टुत् ||{9/9}{7.3.23.4}{9.87.9}{9.5.2.9}{477, 810, 8485} |
[45] अयंसोमइत्यष्टर्चस्य सूक्तस्य काव्य उशना पवमानसोमस्त्रिष्टुप् | |
अ॒यं सोम॑ इन्द्र॒ तुभ्यं᳚ सुन्वे॒ तुभ्यं᳚ पवते॒ त्वम॑स्य पाहि |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} त्वं ह॒ यं च॑कृ॒षे त्वं व॑वृ॒ष इन्दुं॒ मदा᳚य॒ युज्या᳚य॒ सोम᳚म् ||{1/8}{7.3.24.1}{9.88.1}{9.5.3.1}{478, 811, 8486} |
स ईं॒ रथो॒ न भु॑रि॒षाळ॑योजि म॒हः पु॒रूणि॑ सा॒तये॒ वसू᳚नि |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} आदीं॒ विश्वा᳚ नहु॒ष्या᳚णि जा॒ता स्व॑र्षाता॒ वन॑ ऊ॒र्ध्वा न॑वन्त ||{2/8}{7.3.24.2}{9.88.2}{9.5.3.2}{479, 811, 8487} |
वा॒युर्न यो नि॒युत्वाँ᳚, इ॒ष्टया᳚मा॒ नास॑त्येव॒ हव॒ आ शम्भ॑विष्ठः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} वि॒श्ववा᳚रो द्रविणो॒दा, इ॑व॒ त्मन् पू॒षेव॑ धी॒जव॑नोऽसि सोम ||{3/8}{7.3.24.3}{9.88.3}{9.5.3.3}{480, 811, 8488} |
इन्द्रो॒ न यो म॒हा कर्मा᳚णि॒ चक्रि᳚र्ह॒न्ता वृ॒त्राणा᳚मसि सोम पू॒र्भित् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} पै॒द्वो न हि त्वमहि॑नाम्नां ह॒न्ता विश्व॑स्यासि सोम॒ दस्योः᳚ ||{4/8}{7.3.24.4}{9.88.4}{9.5.3.4}{481, 811, 8489} |
अ॒ग्निर्न यो वन॒ आ सृ॒ज्यमा᳚नो॒ वृथा॒ पाजां᳚सि कृणुते न॒दीषु॑ |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} जनो॒ न युध्वा᳚ मह॒त उ॑प॒ब्दिरिय॑र्ति॒ सोमः॒ पव॑मान ऊ॒र्मिम् ||{5/8}{7.3.24.5}{9.88.5}{9.5.3.5}{482, 811, 8490} |
ए॒ते सोमा॒, अति॒ वारा॒ण्यव्या᳚ दि॒व्या न कोशा᳚सो, अ॒भ्रव॑र्षाः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} वृथा᳚ समु॒द्रं सिन्ध॑वो॒ न नीचीः᳚ सु॒तासो᳚, अ॒भि क॒लशाँ᳚, असृग्रन् ||{6/8}{7.3.24.6}{9.88.6}{9.5.3.6}{483, 811, 8491} |
शु॒ष्मी शर्धो॒ न मारु॑तं पव॒स्वान॑भिशस्ता दि॒व्या यथा॒ विट् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} आपो॒ न म॒क्षू सु॑म॒तिर्भ॑वा नः स॒हस्रा᳚प्साः पृतना॒षाण्न य॒ज्ञः ||{7/8}{7.3.24.7}{9.88.7}{9.5.3.7}{484, 811, 8492} |
राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो᳚, अर्य॒मेवा᳚सि सोम ||{8/8}{7.3.24.8}{9.88.8}{9.5.3.8}{485, 811, 8493} |
[46] प्रोस्यवह्निरिति सप्तर्चस्य सूक्तस्य काव्य उशना पवमानसोमस्त्रिष्टुप् | |
प्रो स्य वह्निः॑ प॒थ्या᳚भिरस्यान्दि॒वो न वृ॒ष्टिः पव॑मानो, अक्षाः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} स॒हस्र॑धारो, असद॒न्न्य१॑(अ॒)स्मे मा॒तुरु॒पस्थे॒ वन॒ आ च॒ सोमः॑ ||{1/7}{7.3.25.1}{9.89.1}{9.5.4.1}{486, 812, 8494} |
राजा॒ सिन्धू᳚नामवसिष्ट॒ वास॑ ऋ॒तस्य॒ नाव॒मारु॑ह॒द्रजि॑ष्ठाम् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} अ॒प्सु द्र॒प्सो वा᳚वृधे श्ये॒नजू᳚तो दु॒ह ईं᳚ पि॒ता दु॒ह ईं᳚ पि॒तुर्जाम् ||{2/7}{7.3.25.2}{9.89.2}{9.5.4.2}{487, 812, 8495} |
सिं॒हं न॑सन्त॒ मध्वो᳚, अ॒यासं॒ हरि॑मरु॒षं दि॒वो, अ॒स्य पति᳚म् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} शूरो᳚ यु॒त्सु प्र॑थ॒मः पृ॑च्छते॒ गा, अस्य॒ चक्ष॑सा॒ परि॑ पात्यु॒क्षा ||{3/7}{7.3.25.3}{9.89.3}{9.5.4.3}{488, 812, 8496} |
मधु॑पृष्ठं घो॒रम॒यास॒मश्वं॒ रथे᳚ युञ्जन्त्युरुच॒क्र ऋ॒ष्वम् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} स्वसा᳚र ईं जा॒मयो᳚ मर्जयन्ति॒ सना᳚भयो वा॒जिन॑मूर्जयन्ति ||{4/7}{7.3.25.4}{9.89.4}{9.5.4.4}{489, 812, 8497} |
चत॑स्र ईं घृत॒दुहः॑ सचन्ते समा॒ने, अ॒न्तर्ध॒रुणे॒ निष॑त्ताः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} ता, ई᳚मर्षन्ति॒ नम॑सा पुना॒नास्ता, ईं᳚ वि॒श्वतः॒ परि॑ षन्ति पू॒र्वीः ||{5/7}{7.3.25.5}{9.89.5}{9.5.4.5}{490, 812, 8498} |
वि॒ष्ट॒म्भो दि॒वो ध॒रुणः॑ पृथि॒व्या विश्वा᳚, उ॒त क्षि॒तयो॒ हस्ते᳚, अस्य |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} अस॑त्त॒ उत्सो᳚ गृण॒ते नि॒युत्वा॒न्मध्वो᳚, अं॒शुः प॑वत इन्द्रि॒याय॑ ||{6/7}{7.3.25.6}{9.89.6}{9.5.4.6}{491, 812, 8499} |
व॒न्वन्नवा᳚तो, अ॒भि दे॒ववी᳚ति॒मिन्द्रा᳚य सोम वृत्र॒हा प॑वस्व |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} श॒ग्धि म॒हः पु॑रुश्च॒न्द्रस्य॑ रा॒यः सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{7/7}{7.3.25.7}{9.89.7}{9.5.4.7}{492, 812, 8500} |
[47] प्रहिन्वानइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः पवमानसोमस्त्रिष्टुप् | |
प्र हि᳚न्वा॒नो ज॑नि॒ता रोद॑स्यो॒ रथो॒ न वाजं᳚ सनि॒ष्यन्न॑यासीत् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} इन्द्रं॒ गच्छ॒न्नायु॑धा सं॒शिशा᳚नो॒ विश्वा॒ वसु॒ हस्त॑योरा॒दधा᳚नः ||{1/6}{7.3.26.1}{9.90.1}{9.5.5.1}{493, 813, 8501} |
अ॒भि त्रि॑पृ॒ष्ठं वृष॑णं वयो॒धामा᳚ङ्गू॒षाणा᳚मवावशन्त॒ वाणीः᳚ |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} वना॒ वसा᳚नो॒ वरु॑णो॒ न सिन्धू॒न् वि र॑त्न॒धा द॑यते॒ वार्या᳚णि ||{2/6}{7.3.26.2}{9.90.2}{9.5.5.2}{494, 813, 8502} |
शूर॑ग्रामः॒ सर्व॑वीरः॒ सहा᳚वा॒ञ्जेता᳚ पवस्व॒ सनि॑ता॒ धना᳚नि |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} ति॒ग्मायु॑धः, क्षि॒प्रध᳚न्वा स॒मत्स्वषा᳚ळ्हः सा॒ह्वान् पृत॑नासु॒ शत्रू॑न् ||{3/6}{7.3.26.3}{9.90.3}{9.5.5.3}{495, 813, 8503} |
उ॒रुग᳚व्यूति॒रभ॑यानि कृ॒ण्वन् त्स॑मीची॒ने, आ प॑वस्वा॒ पुरं᳚धी |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} अ॒पः सिषा᳚सन्नु॒षसः॒ स्व१॑(अ॒)र्गाः सं चि॑क्रदो म॒हो, अ॒स्मभ्यं॒ वाजा॑न् ||{4/6}{7.3.26.4}{9.90.4}{9.5.5.4}{496, 813, 8504} |
मत्सि॑ सोम॒ वरु॑णं॒ मत्सि॑ मि॒त्रं मत्सीन्द्र॑मिन्दो पवमान॒ विष्णु᳚म् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान् मत्सि॑ म॒हामिन्द्र॑मिन्दो॒ मदा᳚य ||{5/6}{7.3.26.5}{9.90.5}{9.5.5.5}{497, 813, 8505} |
ए॒वा राजे᳚व॒ क्रतु॑माँ॒, अमे᳚न॒ विश्वा॒ घनि॑घ्नद्दुरि॒ता प॑वस्व |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} इन्दो᳚ सू॒क्ताय॒ वच॑से॒ वयो᳚ धा यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{7.3.26.6}{9.90.6}{9.5.5.6}{498, 813, 8506} |
[48] असर्जीति षडृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमस्त्रिष्टुप् | |
अस॑र्जि॒ वक्वा॒ रथ्ये॒ यथा॒जौ धि॒या म॒नोता᳚ प्रथ॒मो म॑नी॒षी |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} दश॒ स्वसा᳚रो॒, अधि॒ सानो॒, अव्येऽज᳚न्ति॒ वह्निं॒ सद॑ना॒न्यच्छ॑ ||{1/6}{7.4.1.1}{9.91.1}{9.5.6.1}{499, 814, 8507} |
वी॒ती जन॑स्य दि॒व्यस्य॑ क॒व्यैरधि॑ सुवा॒नो न॑हु॒ष्ये᳚भि॒रिन्दुः॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} प्र यो नृभि॑र॒मृतो॒ मर्त्ये᳚भिर्मर्मृजा॒नोऽवि॑भि॒र्गोभि॑र॒द्भिः ||{2/6}{7.4.1.2}{9.91.2}{9.5.6.2}{500, 814, 8508} |
वृषा॒ वृष्णे॒ रोरु॑वदं॒शुर॑स्मै॒ पव॑मानो॒ रुश॑दीर्ते॒ पयो॒ गोः |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} स॒हस्र॒मृक्वा᳚ प॒थिभि᳚र्वचो॒विद॑ध्व॒स्मभिः॒ सूरो॒, अण्वं॒ वि या᳚ति ||{3/6}{7.4.1.3}{9.91.3}{9.5.6.3}{501, 814, 8509} |
रु॒जा दृ॒ळ्हा चि॑द्र॒क्षसः॒ सदां᳚सि पुना॒न इ᳚न्द ऊर्णुहि॒ वि वाजा॑न् |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} वृ॒श्चोपरि॑ष्टात्तुज॒ता व॒धेन॒ ये, अन्ति॑ दू॒रादु॑पना॒यमे᳚षाम् ||{4/6}{7.4.1.4}{9.91.4}{9.5.6.4}{502, 814, 8510} |
स प्र॑त्न॒वन्नव्य॑से विश्ववार सू॒क्ताय॑ प॒थः कृ॑णुहि॒ प्राचः॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} ये दुः॒षहा᳚सो व॒नुषा᳚ बृ॒हन्त॒स्ताँस्ते᳚, अश्याम पुरुकृत्पुरुक्षो ||{5/6}{7.4.1.5}{9.91.5}{9.5.6.5}{503, 814, 8511} |
ए॒वा पु॑ना॒नो, अ॒पः स्व१॑(अ॒)र्गा, अ॒स्मभ्यं᳚ तो॒का तन॑यानि॒ भूरि॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} शं नः॒, क्षेत्र॑मु॒रु ज्योतीं᳚षि सोम॒ ज्योङ्नः॒ सूर्यं᳚ दृ॒शये᳚ रिरीहि ||{6/6}{7.4.1.6}{9.91.6}{9.5.6.6}{504, 814, 8512} |
[49] परिसुवानइति षडृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमस्त्रिष्टुप् | |
परि॑ सुवा॒नो हरि॑रं॒शुः प॒वित्रे॒ रथो॒ न स॑र्जि स॒नये᳚ हिया॒नः |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} आप॒च्छ्लोक॑मिन्द्रि॒यं पू॒यमा᳚नः॒ प्रति॑ दे॒वाँ, अ॑जुषत॒ प्रयो᳚भिः ||{1/6}{7.4.2.1}{9.92.1}{9.5.7.1}{505, 815, 8513} |
अच्छा᳚ नृ॒चक्षा᳚, असरत्प॒वित्रे॒ नाम॒ दधा᳚नः क॒विर॑स्य॒ योनौ᳚ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} सीद॒न्होते᳚व॒ सद॑ने च॒मूषूपे᳚मग्म॒न्नृष॑यः स॒प्त विप्राः᳚ ||{2/6}{7.4.2.2}{9.92.2}{9.5.7.2}{506, 815, 8514} |
प्र सु॑मे॒धा गा᳚तु॒विद्वि॒श्वदे᳚वः॒ सोमः॑ पुना॒नः सद॑ एति॒ नित्य᳚म् |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} भुव॒द्विश्वे᳚षु॒ काव्ये᳚षु॒ रन्तानु॒ जना᳚न्यतते॒ पञ्च॒ धीरः॑ ||{3/6}{7.4.2.3}{9.92.3}{9.5.7.3}{507, 815, 8515} |
तव॒ त्ये सो᳚म पवमान नि॒ण्ये विश्वे᳚ दे॒वास्त्रय॑ एकाद॒शासः॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} दश॑ स्व॒धाभि॒रधि॒ सानो॒, अव्ये᳚ मृ॒जन्ति॑ त्वा न॒द्यः॑ स॒प्त य॒ह्वीः ||{4/6}{7.4.2.4}{9.92.4}{9.5.7.4}{508, 815, 8516} |
तन्नु स॒त्यं पव॑मानस्यास्तु॒ यत्र॒ विश्वे᳚ का॒रवः॑ सं॒नस᳚न्त |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} ज्योति॒र्यदह्ने॒, अकृ॑णोदु लो॒कं प्राव॒न्मनुं॒ दस्य॑वे कर॒भीक᳚म् ||{5/6}{7.4.2.5}{9.92.5}{9.5.7.5}{509, 815, 8517} |
परि॒ सद्मे᳚व पशु॒मान्ति॒ होता॒ राजा॒ न स॒त्यः समि॑तीरिया॒नः |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} सोमः॑ पुना॒नः क॒लशाँ᳚, अयासी॒त्सीद᳚न् मृ॒गो न म॑हि॒षो वने᳚षु ||{6/6}{7.4.2.6}{9.92.6}{9.5.7.6}{510, 815, 8518} |
[50] साकमुक्षइति पंचर्चस्य सूक्तस्य गौतमो नोधाः पवमानसोमस्त्रिष्टुप् | |
सा॒क॒मुक्षो᳚ मर्जयन्त॒ स्वसा᳚रो॒ दश॒ धीर॑स्य धी॒तयो॒ धनु॑त्रीः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} हरिः॒ पर्य॑द्रव॒ज्जाः सूर्य॑स्य॒ द्रोणं᳚ ननक्षे॒, अत्यो॒ न वा॒जी ||{1/5}{7.4.3.1}{9.93.1}{9.5.8.1}{511, 816, 8519} |
सं मा॒तृभि॒र्न शिशु᳚र्वावशा॒नो वृषा᳚ दधन्वे पुरु॒वारो᳚, अ॒द्भिः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} मर्यो॒ न योषा᳚म॒भि नि॑ष्कृ॒तं यन् त्सं ग॑च्छते क॒लश॑ उ॒स्रिया᳚भिः ||{2/5}{7.4.3.2}{9.93.2}{9.5.8.2}{512, 816, 8520} |
उ॒त प्र पि॑प्य॒ ऊध॒रघ्न्या᳚या॒, इन्दु॒र्धारा᳚भिः सचते सुमे॒धाः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} मू॒र्धानं॒ गावः॒ पय॑सा च॒मूष्व॒भि श्री᳚णन्ति॒ वसु॑भि॒र्न नि॒क्तैः ||{3/5}{7.4.3.3}{9.93.3}{9.5.8.3}{513, 816, 8521} |
स नो᳚ दे॒वेभिः॑ पवमान र॒देन्दो᳚ र॒यिम॒श्विनं᳚ वावशा॒नः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} र॒थि॒रा॒यता᳚मुश॒ती पुरं᳚धिरस्म॒द्र्य१॑(अ॒)गा दा॒वने॒ वसू᳚नाम् ||{4/5}{7.4.3.4}{9.93.4}{9.5.8.4}{514, 816, 8522} |
नू नो᳚ र॒यिमुप॑ मास्व नृ॒वन्तं᳚ पुना॒नो वा॒ताप्यं᳚ वि॒श्वश्च᳚न्द्रम् |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} प्र व᳚न्दि॒तुरि᳚न्दो ता॒र्यायुः॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{5/5}{7.4.3.5}{9.93.5}{9.5.8.5}{515, 816, 8523} |
[51] अधियदिति पंचर्चस्य सूक्तस्य घौरः कण्वः पवमानसोमस्त्रिष्टुप् | |
अधि॒ यद॑स्मिन्वा॒जिनी᳚व॒ शुभः॒ स्पर्ध᳚न्ते॒ धियः॒ सूर्ये॒ न विशः॑ |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} अ॒पो वृ॑णा॒नः प॑वते कवी॒यन्व्र॒जं न प॑शु॒वर्ध॑नाय॒ मन्म॑ ||{1/5}{7.4.4.1}{9.94.1}{9.5.9.1}{516, 817, 8524} |
द्वि॒ता व्यू॒र्ण्वन्न॒मृत॑स्य॒ धाम॑ स्व॒र्विदे॒ भुव॑नानि प्रथन्त |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} धियः॑ पिन्वा॒नाः स्वस॑रे॒ न गाव॑ ऋता॒यन्ती᳚र॒भि वा᳚वश्र॒ इन्दु᳚म् ||{2/5}{7.4.4.2}{9.94.2}{9.5.9.2}{517, 817, 8525} |
परि॒ यत्क॒विः काव्या॒ भर॑ते॒ शूरो॒ न रथो॒ भुव॑नानि॒ विश्वा᳚ |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} दे॒वेषु॒ यशो॒ मर्ता᳚य॒ भूष॒न्दक्षा᳚य रा॒यः पु॑रु॒भूषु॒ नव्यः॑ ||{3/5}{7.4.4.3}{9.94.3}{9.5.9.3}{518, 817, 8526} |
श्रि॒ये जा॒तः श्रि॒य आ निरि॑याय॒ श्रियं॒ वयो᳚ जरि॒तृभ्यो᳚ दधाति |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} श्रियं॒ वसा᳚ना, अमृत॒त्वमा᳚य॒न् भव᳚न्ति स॒त्या स॑मि॒था मि॒तद्रौ᳚ ||{4/5}{7.4.4.4}{9.94.4}{9.5.9.4}{519, 817, 8527} |
इष॒मूर्ज॑म॒भ्य१॑(अ॒)र्षाश्वं॒ गामु॒रु ज्योतिः॑ कृणुहि॒ मत्सि॑ दे॒वान् |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} विश्वा᳚नि॒ हि सु॒षहा॒ तानि॒ तुभ्यं॒ पव॑मान॒ बाध॑से सोम॒ शत्रू॑न् ||{5/5}{7.4.4.5}{9.94.5}{9.5.9.5}{520, 817, 8528} |
[52] कनिक्रंतीति पंचर्चस्य सूक्तस्य कण्वः प्रस्कण्वः पवमानसोमस्त्रिष्टुप् | |
कनि॑क्रन्ति॒ हरि॒रा सृ॒ज्यमा᳚नः॒ सीद॒न्वन॑स्य ज॒ठरे᳚ पुना॒नः |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} नृभि᳚र्य॒तः कृ॑णुते नि॒र्णिजं॒ गा, अतो᳚ म॒तीर्ज॑नयत स्व॒धाभिः॑ ||{1/5}{7.4.5.1}{9.95.1}{9.5.10.1}{521, 818, 8529} |
हरिः॑ सृजा॒नः प॒थ्या᳚मृ॒तस्येय॑र्ति॒ वाच॑मरि॒तेव॒ नाव᳚म् |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} दे॒वो दे॒वानां॒ गुह्या᳚नि॒ नामा॒विष्कृ॑णोति ब॒र्हिषि॑ प्र॒वाचे᳚ ||{2/5}{7.4.5.2}{9.95.2}{9.5.10.2}{522, 818, 8530} |
अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणाः॒ प्र म॑नी॒षा, ई᳚रते॒ सोम॒मच्छ॑ |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} न॒म॒स्यन्ती॒रुप॑ च॒ यन्ति॒ सं चा च॑ विशन्त्युश॒तीरु॒शन्त᳚म् ||{3/5}{7.4.5.3}{9.95.3}{9.5.10.3}{523, 818, 8531} |
तं म᳚र्मृजा॒नं म॑हि॒षं न साना᳚वं॒शुं दु॑हन्त्यु॒क्षणं᳚ गिरि॒ष्ठाम् |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} तं वा᳚वशा॒नं म॒तयः॑ सचन्ते त्रि॒तो बि॑भर्ति॒ वरु॑णं समु॒द्रे ||{4/5}{7.4.5.4}{9.95.4}{9.5.10.4}{524, 818, 8532} |
इष्य॒न्वाच॑मुपव॒क्तेव॒ होतुः॑ पुना॒न इ᳚न्दो॒ वि ष्या᳚ मनी॒षाम् |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} इन्द्र॑श्च॒ यत् क्षय॑थः॒ सौभ॑गाय सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{5/5}{7.4.5.5}{9.95.5}{9.5.10.5}{525, 818, 8533} |
[53] प्रसेनानीरिति चतुर्विंशत्यृचस्य सूक्तस्य दैवोदासिः प्रतर्दनः पवमानसोमस्त्रिष्टुप् | |
प्र से᳚ना॒नीः शूरो॒, अग्रे॒ रथा᳚नां ग॒व्यन्ने᳚ति॒ हर्ष॑ते, अस्य॒ सेना᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} भ॒द्रान् कृ॒ण्वन्नि᳚न्द्रह॒वान् त्सखि॑भ्य॒ आ सोमो॒ वस्त्रा᳚ रभ॒सानि॑ दत्ते ||{1/24}{7.4.6.1}{9.96.1}{9.5.11.1}{526, 819, 8534} |
सम॑स्य॒ हरिं॒ हर॑यो मृजन्त्यश्वह॒यैरनि॑शितं॒ नमो᳚भिः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} आ ति॑ष्ठति॒ रथ॒मिन्द्र॑स्य॒ सखा᳚ वि॒द्वाँ, ए᳚ना सुम॒तिं या॒त्यच्छ॑ ||{2/24}{7.4.6.2}{9.96.2}{9.5.11.2}{527, 819, 8535} |
स नो᳚ देव दे॒वता᳚ते पवस्व म॒हे सो᳚म॒ प्सर॑स इन्द्र॒पानः॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} कृ॒ण्वन्न॒पो व॒र्षय॒न्द्यामु॒तेमामु॒रोरा नो᳚ वरिवस्या पुना॒नः ||{3/24}{7.4.6.3}{9.96.3}{9.5.11.3}{528, 819, 8536} |
अजी᳚त॒येऽह॑तये पवस्व स्व॒स्तये᳚ स॒र्वता᳚तये बृह॒ते |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} तदु॑शन्ति॒ विश्व॑ इ॒मे सखा᳚य॒स्तद॒हं व॑श्मि पवमान सोम ||{4/24}{7.4.6.4}{9.96.4}{9.5.11.4}{529, 819, 8537} |
सोमः॑ पवते जनि॒ता म॑ती॒नां ज॑नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} ज॒नि॒ताग्नेर्ज॑नि॒ता सूर्य॑स्य जनि॒तेन्द्र॑स्य जनि॒तोत विष्णोः᳚ ||{5/24}{7.4.6.5}{9.96.5}{9.5.11.5}{530, 819, 8538} |
ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा᳚णां महि॒षो मृ॒गाणा᳚म् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} श्ये॒नो गृध्रा᳚णां॒ स्वधि॑ति॒र्वना᳚नां॒ सोमः॑ प॒वित्र॒मत्ये᳚ति॒ रेभ॑न् ||{6/24}{7.4.7.1}{9.96.6}{9.5.11.6}{531, 819, 8539} |
प्रावी᳚विपद्वा॒च ऊ॒र्मिं न सिन्धु॒र्गिरः॒ सोमः॒ पव॑मानो मनी॒षाः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अ॒न्तः पश्य᳚न् वृ॒जने॒माव॑रा॒ण्या ति॑ष्ठति वृष॒भो गोषु॑ जा॒नन् ||{7/24}{7.4.7.2}{9.96.7}{9.5.11.7}{532, 819, 8540} |
स म॑त्स॒रः पृ॒त्सु व॒न्वन्नवा᳚तः स॒हस्र॑रेता, अ॒भि वाज॑मर्ष |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} इन्द्रा᳚येन्दो॒ पव॑मानो मनी॒ष्य१॑(अं॒)शोरू॒र्मिमी᳚रय॒ गा, इ॑ष॒ण्यन् ||{8/24}{7.4.7.3}{9.96.8}{9.5.11.8}{533, 819, 8541} |
परि॑ प्रि॒यः क॒लशे᳚ दे॒ववा᳚त॒ इन्द्रा᳚य॒ सोमो॒ रण्यो॒ मदा᳚य |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} स॒हस्र॑धारः श॒तवा᳚ज॒ इन्दु᳚र्वा॒जी न सप्तिः॒ सम॑ना जिगाति ||{9/24}{7.4.7.4}{9.96.9}{9.5.11.9}{534, 819, 8542} |
स पू॒र्व्यो व॑सु॒विज्जाय॑मानो मृजा॒नो, अ॒प्सु दु॑दुहा॒नो, अद्रौ᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अ॒भि॒श॒स्ति॒पा भुव॑नस्य॒ राजा᳚ वि॒दद्गा॒तुं ब्रह्म॑णे पू॒यमा᳚नः ||{10/24}{7.4.7.5}{9.96.10}{9.5.11.10}{535, 819, 8543} |
त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा᳚णि च॒क्रुः प॑वमान॒ धीराः᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} व॒न्वन्नवा᳚तः परि॒धीँरपो᳚र्णु वी॒रेभि॒रश्वै᳚र्म॒घवा᳚ भवा नः ||{11/24}{7.4.8.1}{9.96.11}{9.5.11.11}{536, 819, 8544} |
यथाप॑वथा॒ मन॑वे वयो॒धा, अ॑मित्र॒हा व॑रिवो॒विद्ध॒विष्मा॑न् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} ए॒वा प॑वस्व॒ द्रवि॑णं॒ दधा᳚न॒ इन्द्रे॒ सं ति॑ष्ठ ज॒नयायु॑धानि ||{12/24}{7.4.8.2}{9.96.12}{9.5.11.12}{537, 819, 8545} |
पव॑स्व सोम॒ मधु॑माँ, ऋ॒तावा॒पो वसा᳚नो॒, अधि॒ सानो॒, अव्ये᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अव॒ द्रोणा᳚नि घृ॒तवा᳚न्ति सीद म॒दिन्त॑मो मत्स॒र इ᳚न्द्र॒पानः॑ ||{13/24}{7.4.8.3}{9.96.13}{9.5.11.13}{538, 819, 8546} |
वृ॒ष्टिं दि॒वः श॒तधा᳚रः पवस्व सहस्र॒सा वा᳚ज॒युर्दे॒ववी᳚तौ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} सं सिन्धु॑भिः क॒लशे᳚ वावशा॒नः समु॒स्रिया᳚भिः प्रति॒रन्न॒ आयुः॑ ||{14/24}{7.4.8.4}{9.96.14}{9.5.11.14}{539, 819, 8547} |
ए॒ष स्य सोमो᳚ म॒तिभिः॑ पुना॒नोऽत्यो॒ न वा॒जी तर॒तीदरा᳚तीः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} पयो॒ न दु॒ग्धमदि॑तेरिषि॒रमु॒र्वि॑व गा॒तुः सु॒यमो॒ न वोळ्हा᳚ ||{15/24}{7.4.8.5}{9.96.15}{9.5.11.15}{540, 819, 8548} |
स्वा॒यु॒धः सो॒तृभिः॑ पू॒यमा᳚नो॒ऽभ्य॑र्ष॒ गुह्यं॒ चारु॒ नाम॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अ॒भि वाजं॒ सप्ति॑रिव श्रव॒स्याभि वा॒युम॒भि गा दे᳚व सोम ||{16/24}{7.4.9.1}{9.96.16}{9.5.11.16}{541, 819, 8549} |
शिशुं᳚ जज्ञा॒नं ह᳚र्य॒तं मृ॑जन्ति शु॒म्भन्ति॒ वह्निं᳚ म॒रुतो᳚ ग॒णेन॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} क॒विर्गी॒र्भिः काव्ये᳚ना क॒विः सन् त्सोमः॑ प॒वित्र॒मत्ये᳚ति॒ रेभ॑न् ||{17/24}{7.4.9.2}{9.96.17}{9.5.11.17}{542, 819, 8550} |
ऋषि॑मना॒ य ऋ॑षि॒कृत्स्व॒र्षाः स॒हस्र॑णीथः पद॒वीः क॑वी॒नाम् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} तृ॒तीयं॒ धाम॑ महि॒षः सिषा᳚स॒न् त्सोमो᳚ वि॒राज॒मनु॑ राजति॒ ष्टुप् ||{18/24}{7.4.9.3}{9.96.18}{9.5.11.18}{543, 819, 8551} |
च॒मू॒षच्छ्ये॒नः श॑कु॒नो वि॒भृत्वा᳚ गोवि॒न्दुर्द्र॒प्स आयु॑धानि॒ बिभ्र॑त् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अ॒पामू॒र्मिं सच॑मानः समु॒द्रं तु॒रीयं॒ धाम॑ महि॒षो वि॑वक्ति ||{19/24}{7.4.9.4}{9.96.19}{9.5.11.19}{544, 819, 8552} |
मर्यो॒ न शु॒भ्रस्त॒न्वं᳚ मृजा॒नोऽत्यो॒ न सृत्वा᳚ स॒नये॒ धना᳚नाम् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} वृषे᳚व यू॒था परि॒ कोश॒मर्ष॒न् कनि॑क्रदच्च॒म्वो॒३॑(ओ॒)रा वि॑वेश ||{20/24}{7.4.9.5}{9.96.20}{9.5.11.20}{545, 819, 8553} |
पव॑स्वेन्दो॒ पव॑मानो॒ महो᳚भिः॒ कनि॑क्रद॒त्परि॒ वारा᳚ण्यर्ष |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} क्रीळ᳚ञ्च॒म्वो॒३॑(ओ॒)रा वि॑श पू॒यमा᳚न॒ इन्द्रं᳚ ते॒ रसो᳚ मदि॒रो म॑मत्तु ||{21/24}{7.4.10.1}{9.96.21}{9.5.11.21}{546, 819, 8554} |
प्रास्य॒ धारा᳚ बृह॒तीर॑सृग्रन्न॒क्तो गोभिः॑ क॒लशाँ॒, आ वि॑वेश |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} साम॑ कृ॒ण्वन् त्सा᳚म॒न्यो᳚ विप॒श्चित्क्रन्द᳚न्नेत्य॒भि सख्यु॒र्न जा॒मिम् ||{22/24}{7.4.10.2}{9.96.22}{9.5.11.22}{547, 819, 8555} |
अ॒प॒घ्नन्ने᳚षि पवमान॒ शत्रू᳚न् प्रि॒यां न जा॒रो, अ॒भिगी᳚त॒ इन्दुः॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} सीद॒न्वने᳚षु शकु॒नो न पत्वा॒ सोमः॑ पुना॒नः क॒लशे᳚षु॒ सत्ता᳚ ||{23/24}{7.4.10.3}{9.96.23}{9.5.11.23}{548, 819, 8556} |
आ ते॒ रुचः॒ पव॑मानस्य सोम॒ योषे᳚व यन्ति सु॒दुघाः᳚ सुधा॒राः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} हरि॒रानी᳚तः पुरु॒वारो᳚, अ॒प्स्वचि॑क्रदत्क॒लशे᳚ देवयू॒नाम् ||{24/24}{7.4.10.4}{9.96.24}{9.5.11.24}{549, 819, 8557} |
[54] अस्यप्रेपेत्यष्टपंचाशदृचस्य सूक्तस्याद्यानांतिसृणांमैत्रावरुणिर्वसिष्ठः चतुर्थ्यादितिसृणांवासिष्ठइंद्रप्रमतिः सप्तम्यादितिसृणांवासिष्ठोवृषगणः दशम्यादितिसृणांवासिष्टोमन्युः त्रयोदश्यादितिसृणां वासिष्ठ उपमन्युः षोडश्यादितिसृणांवासिष्ठोव्याघ्रपादः एकोनविंश्यादितिसृणां वासिष्ठःशक्तिः द्वाविंश्यादितिसृणां वासिष्ठःकर्णश्रुतः पंचविंश्यादितिसृणां वासिष्ठो मृळीकः अष्टविंश्यादितिसृणां वासिष्ठोवसुक्र एकत्रिंश्यादि चतुर्दशानां शाक्त्यः पराशरः पंचचत्वारिंश्यादिचतुर्दशानामांगिरसः कुत्स ऋषयः पवमानसोमस्त्रिष्टुप् | |
अ॒स्य प्रे॒षा हे॒मना᳚ पू॒यमा᳚नो दे॒वो दे॒वेभिः॒ सम॑पृक्त॒ रस᳚म् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} सु॒तः प॒वित्रं॒ पर्ये᳚ति॒ रेभ᳚न्मि॒तेव॒ सद्म॑ पशु॒मान्ति॒ होता᳚ ||{1/58}{7.4.11.1}{9.97.1}{9.6.1.1}{550, 820, 8558} |
भ॒द्रा वस्त्रा᳚ सम॒न्या॒३॑(आ॒) वसा᳚नो म॒हान् क॒विर्नि॒वच॑नानि॒ शंस॑न् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} आ व॑च्यस्व च॒म्वोः᳚ पू॒यमा᳚नो विचक्ष॒णो जागृ॑विर्दे॒ववी᳚तौ ||{2/58}{7.4.11.2}{9.97.2}{9.6.1.2}{551, 820, 8559} |
समु॑ प्रि॒यो मृ॑ज्यते॒ सानो॒, अव्ये᳚ य॒शस्त॑रो य॒शसां॒ क्षैतो᳚, अ॒स्मे |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} अ॒भि स्व॑र॒ धन्वा᳚ पू॒यमा᳚नो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{3/58}{7.4.11.3}{9.97.3}{9.6.1.3}{552, 820, 8560} |
प्र गा᳚यता॒भ्य॑र्चाम दे॒वान् त्सोमं᳚ हिनोत मह॒ते धना᳚य |{वासिष्ठइंद्रप्रमतिः | पवमानः सोमः | त्रिष्टुप्} स्वा॒दुः प॑वाते॒, अति॒ वार॒मव्य॒मा सी᳚दाति क॒लशं᳚ देव॒युर्नः॑ ||{4/58}{7.4.11.4}{9.97.4}{9.6.1.4}{553, 820, 8561} |
इन्दु॑र्दे॒वाना॒मुप॑ स॒ख्यमा॒यन् त्स॒हस्र॑धारः पवते॒ मदा᳚य |{वासिष्ठइंद्रप्रमतिः | पवमानः सोमः | त्रिष्टुप्} नृभिः॒ स्तवा᳚नो॒, अनु॒ धाम॒ पूर्व॒मग॒न्निन्द्रं᳚ मह॒ते सौभ॑गाय ||{5/58}{7.4.11.5}{9.97.5}{9.6.1.5}{554, 820, 8562} |
स्तो॒त्रे रा॒ये हरि॑रर्षा पुना॒न इन्द्रं॒ मदो᳚ गच्छतु ते॒ भरा᳚य |{वासिष्ठइंद्रप्रमतिः | पवमानः सोमः | त्रिष्टुप्} दे॒वैर्या᳚हि स॒रथं॒ राधो॒, अच्छा᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/58}{7.4.12.1}{9.97.6}{9.6.1.6}{555, 820, 8563} |
प्र काव्य॑मु॒शने᳚व ब्रुवा॒णो दे॒वो दे॒वानां॒ जनि॑मा विवक्ति |{वासिष्ठो वृषगणः | पवमानः सोमः | त्रिष्टुप्} महि᳚व्रतः॒ शुचि॑बन्धुः पाव॒कः प॒दा व॑रा॒हो, अ॒भ्ये᳚ति॒ रेभ॑न् ||{7/58}{7.4.12.2}{9.97.7}{9.6.1.7}{556, 820, 8564} |
प्र हं॒सास॑स्तृ॒पलं᳚ म॒न्युमच्छा॒मादस्तं॒ वृष॑गणा, अयासुः |{वासिष्ठो वृषगणः | पवमानः सोमः | त्रिष्टुप्} आ॒ङ्गू॒ष्य१॑(अं॒) पव॑मानं॒ सखा᳚यो दु॒र्मर्षं᳚ सा॒कं प्र व॑दन्ति वा॒णम् ||{8/58}{7.4.12.3}{9.97.8}{9.6.1.8}{557, 820, 8565} |
स रं᳚हत उरुगा॒यस्य॑ जू॒तिं वृथा॒ क्रीळ᳚न्तं मिमते॒ न गावः॑ |{वासिष्ठो वृषगणः | पवमानः सोमः | त्रिष्टुप्} प॒री॒ण॒सं कृ॑णुते ति॒ग्मशृ᳚ङ्गो॒ दिवा॒ हरि॒र्ददृ॑शे॒ नक्त॑मृ॒ज्रः ||{9/58}{7.4.12.4}{9.97.9}{9.6.1.9}{558, 820, 8566} |
इन्दु᳚र्वा॒जी प॑वते॒ गोन्यो᳚घा॒, इन्द्रे॒ सोमः॒ सह॒ इन्व॒न्मदा᳚य |{वासिष्टो मन्युः | पवमानः सोमः | त्रिष्टुप्} हन्ति॒ रक्षो॒ बाध॑ते॒ पर्यरा᳚ती॒र्वरि॑वः कृ॒ण्वन् वृ॒जन॑स्य॒ राजा᳚ ||{10/58}{7.4.12.5}{9.97.10}{9.6.1.10}{559, 820, 8567} |
अध॒ धार॑या॒ मध्वा᳚ पृचा॒नस्ति॒रो रोम॑ पवते॒, अद्रि॑दुग्धः |{वासिष्टो मन्युः | पवमानः सोमः | त्रिष्टुप्} इन्दु॒रिन्द्र॑स्य स॒ख्यं जु॑षा॒णो दे॒वो दे॒वस्य॑ मत्स॒रो मदा᳚य ||{11/58}{7.4.13.1}{9.97.11}{9.6.1.11}{560, 820, 8568} |
अ॒भि प्रि॒याणि॑ पवते पुना॒नो दे॒वो दे॒वान् त्स्वेन॒ रसे᳚न पृ॒ञ्चन् |{वासिष्टो मन्युः | पवमानः सोमः | त्रिष्टुप्} इन्दु॒र्धर्मा᳚ण्यृतु॒था वसा᳚नो॒ दश॒ क्षिपो᳚, अव्यत॒ सानो॒, अव्ये᳚ ||{12/58}{7.4.13.2}{9.97.12}{9.6.1.12}{561, 820, 8569} |
वृषा॒ शोणो᳚, अभि॒कनि॑क्रद॒द्गा न॒दय᳚न्नेति पृथि॒वीमु॒त द्याम् |{वासिष्ठ उपमन्युः | पवमानः सोमः | त्रिष्टुप्} इन्द्र॑स्येव व॒ग्नुरा शृ᳚ण्व आ॒जौ प्र॑चे॒तय᳚न्नर्षति॒ वाच॒मेमाम् ||{13/58}{7.4.13.3}{9.97.13}{9.6.1.13}{562, 820, 8570} |
र॒साय्यः॒ पय॑सा॒ पिन्व॑मान ई॒रय᳚न्नेषि॒ मधु॑मन्तमं॒शुम् |{वासिष्ठ उपमन्युः | पवमानः सोमः | त्रिष्टुप्} पव॑मानः संत॒निमे᳚षि कृ॒ण्वन्निन्द्रा᳚य सोम परिषि॒च्यमा᳚नः ||{14/58}{7.4.13.4}{9.97.14}{9.6.1.14}{563, 820, 8571} |
ए॒वा प॑वस्व मदि॒रो मदा᳚योदग्रा॒भस्य॑ न॒मय᳚न्वध॒स्नैः |{वासिष्ठ उपमन्युः | पवमानः सोमः | त्रिष्टुप्} परि॒ वर्णं॒ भर॑माणो॒ रुश᳚न्तं ग॒व्युर्नो᳚, अर्ष॒ परि॑ सोम सि॒क्तः ||{15/58}{7.4.13.5}{9.97.15}{9.6.1.15}{564, 820, 8572} |
जु॒ष्ट्वी न॑ इन्दो सु॒पथा᳚ सु॒गान्यु॒रौ प॑वस्व॒ वरि॑वांसि कृ॒ण्वन् |{वासिष्ठो व्याघ्रपादः | पवमानः सोमः | त्रिष्टुप्} घ॒नेव॒ विष्व॑ग्दुरि॒तानि॑ वि॒घ्नन्नधि॒ ष्णुना᳚ धन्व॒ सानो॒, अव्ये᳚ ||{16/58}{7.4.14.1}{9.97.16}{9.6.1.16}{565, 820, 8573} |
वृ॒ष्टिं नो᳚, अर्ष दि॒व्यां जि॑ग॒त्नुमिळा᳚वतीं शं॒गयीं᳚ जी॒रदा᳚नुम् |{वासिष्ठो व्याघ्रपादः | पवमानः सोमः | त्रिष्टुप्} स्तुके᳚व वी॒ता ध᳚न्वा विचि॒न्वन् बन्धूँ᳚रि॒माँ, अव॑राँ, इन्दो वा॒यून् ||{17/58}{7.4.14.2}{9.97.17}{9.6.1.17}{566, 820, 8574} |
ग्र॒न्थिं न वि ष्य॑ ग्रथि॒तं पु॑ना॒न ऋ॒जुं च॑ गा॒तुं वृ॑जि॒नं च॑ सोम |{वासिष्ठो व्याघ्रपादः | पवमानः सोमः | त्रिष्टुप्} अत्यो॒ न क्र॑दो॒ हरि॒रा सृ॑जा॒नो मर्यो᳚ देव धन्व प॒स्त्या᳚वान् ||{18/58}{7.4.14.3}{9.97.18}{9.6.1.18}{567, 820, 8575} |
जुष्टो॒ मदा᳚य दे॒वता᳚त इन्दो॒ परि॒ ष्णुना᳚ धन्व॒ सानो॒, अव्ये᳚ |{वासिष्ठःशक्तिः | पवमानः सोमः | त्रिष्टुप्} स॒हस्र॑धारः सुर॒भिरद॑ब्धः॒ परि॑ स्रव॒ वाज॑सातौ नृ॒षह्ये᳚ ||{19/58}{7.4.14.4}{9.97.19}{9.6.1.19}{568, 820, 8576} |
अ॒र॒श्मानो॒ ये᳚ऽर॒था, अयु॑क्ता॒, अत्या᳚सो॒ न स॑सृजा॒नास॑ आ॒जौ |{वासिष्ठःशक्तिः | पवमानः सोमः | त्रिष्टुप्} ए॒ते शु॒क्रासो᳚ धन्वन्ति॒ सोमा॒ देवा᳚स॒स्ताँ, उप॑ याता॒ पिब॑ध्यै ||{20/58}{7.4.14.5}{9.97.20}{9.6.1.20}{569, 820, 8577} |
ए॒वा न॑ इन्दो, अ॒भि दे॒ववी᳚तिं॒ परि॑ स्रव॒ नभो॒, अर्ण॑श्च॒मूषु॑ |{वासिष्ठःशक्तिः | पवमानः सोमः | त्रिष्टुप्} सोमो᳚, अ॒स्मभ्यं॒ काम्यं᳚ बृ॒हन्तं᳚ र॒यिं द॑दातु वी॒रव᳚न्तमु॒ग्रम् ||{21/58}{7.4.15.1}{9.97.21}{9.6.1.21}{570, 820, 8578} |
तक्ष॒द्यदी॒ मन॑सो॒ वेन॑तो॒ वाग्ज्येष्ठ॑स्य वा॒ धर्म॑णि॒ क्षोरनी᳚के |{वासिष्ठःकर्णश्रुतः | पवमानः सोमः | त्रिष्टुप्} आदी᳚माय॒न्वर॒मा वा᳚वशा॒ना जुष्टं॒ पतिं᳚ क॒लशे॒ गाव॒ इन्दु᳚म् ||{22/58}{7.4.15.2}{9.97.22}{9.6.1.22}{571, 820, 8579} |
प्र दा᳚नु॒दो दि॒व्यो दा᳚नुपि॒न्व ऋ॒तमृ॒ताय॑ पवते सुमे॒धाः |{वासिष्ठःकर्णश्रुतः | पवमानः सोमः | त्रिष्टुप्} ध॒र्मा भु॑वद्वृज॒न्य॑स्य॒ राजा॒ प्र र॒श्मिभि॑र्द॒शभि॑र्भारि॒ भूम॑ ||{23/58}{7.4.15.3}{9.97.23}{9.6.1.23}{572, 820, 8580} |
प॒वित्रे᳚भिः॒ पव॑मानो नृ॒चक्षा॒ राजा᳚ दे॒वाना᳚मु॒त मर्त्या᳚नाम् |{वासिष्ठःकर्णश्रुतः | पवमानः सोमः | त्रिष्टुप्} द्वि॒ता भु॑वद्रयि॒पती᳚ रयी॒णामृ॒तं भ॑र॒त्सुभृ॑तं॒ चार्विन्दुः॑ ||{24/58}{7.4.15.4}{9.97.24}{9.6.1.24}{573, 820, 8581} |
अर्वाँ᳚, इव॒ श्रव॑से सा॒तिमच्छेन्द्र॑स्य वा॒योर॒भि वी॒तिम॑र्ष |{वासिष्ठो मृळीकः | पवमानः सोमः | त्रिष्टुप्} स नः॑ स॒हस्रा᳚ बृह॒तीरिषो᳚ दा॒ भवा᳚ सोम द्रविणो॒वित्पु॑ना॒नः ||{25/58}{7.4.15.5}{9.97.25}{9.6.1.25}{574, 820, 8582} |
दे॒वा॒व्यो᳚ नः परिषि॒च्यमा᳚नाः॒, क्षयं᳚ सु॒वीरं᳚ धन्वन्तु॒ सोमाः᳚ |{वासिष्ठो मृळीकः | पवमानः सोमः | त्रिष्टुप्} आ॒य॒ज्यवः॑ सुम॒तिं वि॒श्ववा᳚रा॒ होता᳚रो॒ न दि॑वि॒यजो᳚ म॒न्द्रत॑माः ||{26/58}{7.4.16.1}{9.97.26}{9.6.1.26}{575, 820, 8583} |
ए॒वा दे᳚व दे॒वता᳚ते पवस्व म॒हे सो᳚म॒ प्सर॑से देव॒पानः॑ |{वासिष्ठो मृळीकः | पवमानः सोमः | त्रिष्टुप्} म॒हश्चि॒द्धि ष्मसि॑ हि॒ताः स॑म॒र्ये कृ॒धि सु॑ष्ठा॒ने रोद॑सी पुना॒नः ||{27/58}{7.4.16.2}{9.97.27}{9.6.1.27}{576, 820, 8584} |
अश्वो॒ नो क्र॑दो॒ वृष॑भिर्युजा॒नः सिं॒हो न भी॒मो मन॑सो॒ जवी᳚यान् |{वासिष्ठो वसुक्रः | पवमानः सोमः | त्रिष्टुप्} अ॒र्वा॒चीनैः᳚ प॒थिभि॒र्ये रजि॑ष्ठा॒, आ प॑वस्व सौमन॒सं न॑ इन्दो ||{28/58}{7.4.16.3}{9.97.28}{9.6.1.28}{577, 820, 8585} |
श॒तं धारा᳚ दे॒वजा᳚ता, असृग्रन् त्स॒हस्र॑मेनाः क॒वयो᳚ मृजन्ति |{वासिष्ठो वसुक्रः | पवमानः सोमः | त्रिष्टुप्} इन्दो᳚ स॒नित्रं᳚ दि॒व आ प॑वस्व पुरए॒तासि॑ मह॒तो धन॑स्य ||{29/58}{7.4.16.4}{9.97.29}{9.6.1.29}{578, 820, 8586} |
दि॒वो न सर्गा᳚, अससृग्र॒मह्नां॒ राजा॒ न मि॒त्रं प्र मि॑नाति॒ धीरः॑ |{वासिष्ठो वसुक्रः | पवमानः सोमः | त्रिष्टुप्} पि॒तुर्न पु॒त्रः क्रतु॑भिर्यता॒न आ प॑वस्व वि॒शे, अ॒स्या, अजी᳚तिम् ||{30/58}{7.4.16.5}{9.97.30}{9.6.1.30}{579, 820, 8587} |
प्र ते॒ धारा॒ मधु॑मतीरसृग्र॒न्वारा॒न्यत्पू॒तो, अ॒त्येष्यव्या॑न् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} पव॑मान॒ पव॑से॒ धाम॒ गोनां᳚ जज्ञा॒नः सूर्य॑मपिन्वो, अ॒र्कैः ||{31/58}{7.4.17.1}{9.97.31}{9.6.1.31}{580, 820, 8588} |
कनि॑क्रद॒दनु॒ पन्था᳚मृ॒तस्य॑ शु॒क्रो वि भा᳚स्य॒मृत॑स्य॒ धाम॑ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} स इन्द्रा᳚य पवसे मत्स॒रवा᳚न्हिन्वा॒नो वाचं᳚ म॒तिभिः॑ कवी॒नाम् ||{32/58}{7.4.17.2}{9.97.32}{9.6.1.32}{581, 820, 8589} |
दि॒व्यः सु॑प॒र्णोऽव॑ चक्षि सोम॒ पिन्व॒न्धाराः॒ कर्म॑णा दे॒ववी᳚तौ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} एन्दो᳚ विश क॒लशं᳚ सोम॒धानं॒ क्रन्द᳚न्निहि॒ सूर्य॒स्योप॑ र॒श्मिम् ||{33/58}{7.4.17.3}{9.97.33}{9.6.1.33}{582, 820, 8590} |
ति॒स्रो वाच॑ ईरयति॒ प्र वह्नि᳚रृ॒तस्य॑ धी॒तिं ब्रह्म॑णो मनी॒षाम् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} गावो᳚ यन्ति॒ गोप॑तिं पृ॒च्छमा᳚नाः॒ सोमं᳚ यन्ति म॒तयो᳚ वावशा॒नाः ||{34/58}{7.4.17.4}{9.97.34}{9.6.1.34}{583, 820, 8591} |
सोमं॒ गावो᳚ धे॒नवो᳚ वावशा॒नाः सोमं॒ विप्रा᳚ म॒तिभिः॑ पृ॒च्छमा᳚नाः |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} सोमः॑ सु॒तः पू᳚यते, अ॒ज्यमा᳚नः॒ सोमे᳚, अ॒र्कास्त्रि॒ष्टुभः॒ सं न॑वन्ते ||{35/58}{7.4.17.5}{9.97.35}{9.6.1.35}{584, 820, 8592} |
ए॒वा नः॑ सोम परिषि॒च्यमा᳚न॒ आ प॑वस्व पू॒यमा᳚नः स्व॒स्ति |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} इन्द्र॒मा वि॑श बृह॒ता रवे᳚ण व॒र्धया॒ वाचं᳚ ज॒नया॒ पुरं᳚धिम् ||{36/58}{7.4.18.1}{9.97.36}{9.6.1.36}{585, 820, 8593} |
आ जागृ॑वि॒र्विप्र॑ ऋ॒ता म॑ती॒नां सोमः॑ पुना॒नो, अ॑सदच्च॒मूषु॑ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} सप᳚न्ति॒ यं मि॑थु॒नासो॒ निका᳚मा, अध्व॒र्यवो᳚ रथि॒रासः॑ सु॒हस्ताः᳚ ||{37/58}{7.4.18.2}{9.97.37}{9.6.1.37}{586, 820, 8594} |
स पु॑ना॒न उप॒ सूरे॒ न धातोभे, अ॑प्रा॒ रोद॑सी॒ वि ष आ᳚वः |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} प्रि॒या चि॒द्यस्य॑ प्रिय॒सास॑ ऊ॒ती स तू धनं᳚ का॒रिणे॒ न प्र यं᳚सत् ||{38/58}{7.4.18.3}{9.97.38}{9.6.1.38}{587, 820, 8595} |
स व॑र्धि॒ता वर्ध॑नः पू॒यमा᳚नः॒ सोमो᳚ मी॒ढ्वाँ, अ॒भि नो॒ ज्योति॑षावीत् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} येना᳚ नः॒ पूर्वे᳚ पि॒तरः॑ पद॒ज्ञाः स्व॒र्विदो᳚, अ॒भि गा, अद्रि॑मु॒ष्णन् ||{39/58}{7.4.18.4}{9.97.39}{9.6.1.39}{588, 820, 8596} |
अक्रा᳚न् त्समु॒द्रः प्र॑थ॒मे विध᳚र्मञ्ज॒नय᳚न् प्र॒जा भुव॑नस्य॒ राजा᳚ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} वृषा᳚ प॒वित्रे॒, अधि॒ सानो॒, अव्ये᳚ बृ॒हत्सोमो᳚ वावृधे सुवा॒न इन्दुः॑ ||{40/58}{7.4.18.5}{9.97.40}{9.6.1.40}{589, 820, 8597} |
म॒हत्तत्सोमो᳚ महि॒षश्च॑कारा॒पां यद्गर्भोऽवृ॑णीत दे॒वान् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} अद॑धा॒दिन्द्रे॒ पव॑मान॒ ओजोऽज॑नय॒त्सूर्ये॒ ज्योति॒रिन्दुः॑ ||{41/58}{7.4.19.1}{9.97.41}{9.6.1.41}{590, 820, 8598} |
मत्सि॑ वा॒युमि॒ष्टये॒ राध॑से च॒ मत्सि॑ मि॒त्रावरु॑णा पू॒यमा᳚नः |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान् मत्सि॒ द्यावा᳚पृथि॒वी दे᳚व सोम ||{42/58}{7.4.19.2}{9.97.42}{9.6.1.42}{591, 820, 8599} |
ऋ॒जुः प॑वस्व वृजि॒नस्य॑ ह॒न्तापामी᳚वां॒ बाध॑मानो॒ मृध॑श्च |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} अ॒भि॒श्री॒णन् पयः॒ पय॑सा॒भि गोना॒मिन्द्र॑स्य॒ त्वं तव॑ व॒यं सखा᳚यः ||{43/58}{7.4.19.3}{9.97.43}{9.6.1.43}{592, 820, 8600} |
मध्वः॒ सूदं᳚ पवस्व॒ वस्व॒ उत्सं᳚ वी॒रं च॑ न॒ आ प॑वस्वा॒ भगं᳚ च |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} स्वद॒स्वेन्द्रा᳚य॒ पव॑मान इन्दो र॒यिं च॑ न॒ आ प॑वस्वा समु॒द्रात् ||{44/58}{7.4.19.4}{9.97.44}{9.6.1.44}{593, 820, 8601} |
सोमः॑ सु॒तो धार॒यात्यो॒ न हित्वा॒ सिन्धु॒र्न नि॒म्नम॒भि वा॒ज्य॑क्षाः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} आ योनिं॒ वन्य॑मसदत्पुना॒नः समिन्दु॒र्गोभि॑रसर॒त्सम॒द्भिः ||{45/58}{7.4.19.5}{9.97.45}{9.6.1.45}{594, 820, 8602} |
ए॒ष स्य ते᳚ पवत इन्द्र॒ सोम॑श्च॒मूषु॒ धीर॑ उश॒ते तव॑स्वान् |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} स्व॑र्चक्षा रथि॒रः स॒त्यशु॑ष्मः॒ कामो॒ न यो दे᳚वय॒तामस॑र्जि ||{46/58}{7.4.20.1}{9.97.46}{9.6.1.46}{595, 820, 8603} |
ए॒ष प्र॒त्नेन॒ वय॑सा पुना॒नस्ति॒रो वर्पां᳚सि दुहि॒तुर्दधा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} वसा᳚नः॒ शर्म॑ त्रि॒वरू᳚थम॒प्सु होते᳚व याति॒ सम॑नेषु॒ रेभ॑न् ||{47/58}{7.4.20.2}{9.97.47}{9.6.1.47}{596, 820, 8604} |
नू न॒स्त्वं र॑थि॒रो दे᳚व सोम॒ परि॑ स्रव च॒म्वोः᳚ पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अ॒प्सु स्वादि॑ष्ठो॒ मधु॑माँ, ऋ॒तावा᳚ दे॒वो न यः स॑वि॒ता स॒त्यम᳚न्मा ||{48/58}{7.4.20.3}{9.97.48}{9.6.1.48}{597, 820, 8605} |
अ॒भि वा॒युं वी॒त्य॑र्षा गृणा॒नो॒३॑(ओ॒)ऽभि मि॒त्रावरु॑णा पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अ॒भी नरं᳚ धी॒जव॑नं रथे॒ष्ठाम॒भीन्द्रं॒ वृष॑णं॒ वज्र॑बाहुम् ||{49/58}{7.4.20.4}{9.97.49}{9.6.1.49}{598, 820, 8606} |
अ॒भि वस्त्रा᳚ सुवस॒नान्य॑र्षा॒भि धे॒नूः सु॒दुघाः᳚ पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अ॒भि च॒न्द्रा भर्त॑वे नो॒ हिर᳚ण्या॒भ्यश्वा᳚न् र॒थिनो᳚ देव सोम ||{50/58}{7.4.20.5}{9.97.50}{9.6.1.50}{599, 820, 8607} |
अ॒भी नो᳚, अर्ष दि॒व्या वसू᳚न्य॒भि विश्वा॒ पार्थि॑वा पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अ॒भि येन॒ द्रवि॑णम॒श्नवा᳚मा॒भ्या᳚र्षे॒यं ज॑मदग्नि॒वन्नः॑ ||{51/58}{7.4.21.1}{9.97.51}{9.6.1.51}{600, 820, 8608} |
अ॒या प॒वा प॑वस्वै॒ना वसू᳚नि माँश्च॒त्व इ᳚न्दो॒ सर॑सि॒ प्र ध᳚न्व |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} ब्र॒ध्नश्चि॒दत्र॒ वातो॒ न जू॒तः पु॑रु॒मेध॑श्चि॒त्तक॑वे॒ नरं᳚ दात् ||{52/58}{7.4.21.2}{9.97.52}{9.6.1.52}{601, 820, 8609} |
उ॒त न॑ ए॒ना प॑व॒या प॑व॒स्वाधि॑ श्रु॒ते श्र॒वाय्य॑स्य ती॒र्थे |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} ष॒ष्टिं स॒हस्रा᳚ नैगु॒तो वसू᳚नि वृ॒क्षं न प॒क्वं धू᳚नव॒द्रणा᳚य ||{53/58}{7.4.21.3}{9.97.53}{9.6.1.53}{602, 820, 8610} |
मही॒मे, अ॑स्य॒ वृष॒नाम॑ शू॒षे माँश्च॑त्वे वा॒ पृश॑ने वा॒ वध॑त्रे |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अस्वा᳚पयन्नि॒गुतः॑ स्ने॒हय॒च्चापा॒मित्राँ॒, अपा॒चितो᳚, अचे॒तः ||{54/58}{7.4.21.4}{9.97.54}{9.6.1.54}{603, 820, 8611} |
सं त्री प॒वित्रा॒ वित॑तान्ये॒ष्यन्वेकं᳚ धावसि पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} असि॒ भगो॒, असि॑ दा॒त्रस्य॑ दा॒तासि॑ म॒घवा᳚ म॒घव॑द्भ्य इन्दो ||{55/58}{7.4.21.5}{9.97.55}{9.6.1.55}{604, 820, 8612} |
ए॒ष वि॑श्व॒वित्प॑वते मनी॒षी सोमो॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा᳚ |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} द्र॒प्साँ, ई॒रय᳚न् वि॒दथे॒ष्विन्दु॒र्वि वार॒मव्यं᳚ स॒मयाति॑ याति ||{56/58}{7.4.22.1}{9.97.56}{9.6.1.56}{605, 820, 8613} |
इन्दुं᳚ रिहन्ति महि॒षा, अद॑ब्धाः प॒दे रे᳚भन्ति क॒वयो॒ न गृध्राः᳚ |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} हि॒न्वन्ति॒ धीरा᳚ द॒शभिः॒, क्षिपा᳚भिः॒ सम᳚ञ्जते रू॒पम॒पां रसे᳚न ||{57/58}{7.4.22.2}{9.97.57}{9.6.1.57}{606, 820, 8614} |
त्वया᳚ व॒यं पव॑मानेन सोम॒ भरे᳚ कृ॒तं वि चि॑नुयाम॒ शश्व॑त् |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{58/58}{7.4.22.3}{9.97.58}{9.6.1.58}{607, 820, 8615} |
[55] अभिनइति द्वादशर्चस्य सूक्तस्यांबरीषऋजिश्वानौ पवमानसोमोनुष्टुबेकादशीबृहती | |
अ॒भि नो᳚ वाज॒सात॑मं र॒यिम॑र्ष पुरु॒स्पृह᳚म् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} इन्दो᳚ स॒हस्र॑भर्णसं तुविद्यु॒म्नं वि॑भ्वा॒सह᳚म् ||{1/12}{7.4.23.1}{9.98.1}{9.6.2.1}{608, 821, 8616} |
परि॒ ष्य सु॑वा॒नो, अ॒व्ययं॒ रथे॒ न वर्मा᳚व्यत |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} इन्दु॑र॒भि द्रुणा᳚ हि॒तो हि॑या॒नो धारा᳚भिरक्षाः ||{2/12}{7.4.23.2}{9.98.2}{9.6.2.2}{609, 821, 8617} |
परि॒ ष्य सु॑वा॒नो, अ॑क्षा॒, इन्दु॒रव्ये॒ मद॑च्युतः |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} धारा॒ य ऊ॒र्ध्वो, अ॑ध्व॒रे भ्रा॒जा नैति॑ गव्य॒युः ||{3/12}{7.4.23.3}{9.98.3}{9.6.2.3}{610, 821, 8618} |
स हि त्वं दे᳚व॒ शश्व॑ते॒ वसु॒ मर्ता᳚य दा॒शुषे᳚ |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} इन्दो᳚ सह॒स्रिणं᳚ र॒यिं श॒तात्मा᳚नं विवाससि ||{4/12}{7.4.23.4}{9.98.4}{9.6.2.4}{611, 821, 8619} |
व॒यं ते᳚, अ॒स्य वृ॑त्रह॒न्वसो॒ वस्वः॑ पुरु॒स्पृहः॑ |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} नि नेदि॑ष्ठतमा, इ॒षः स्याम॑ सु॒म्नस्या᳚ध्रिगो ||{5/12}{7.4.23.5}{9.98.5}{9.6.2.5}{612, 821, 8620} |
द्विर्यं पञ्च॒ स्वय॑शसं॒ स्वसा᳚रो॒, अद्रि॑संहतम् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} प्रि॒यमिन्द्र॑स्य॒ काम्यं᳚ प्रस्ना॒पय᳚न्त्यू॒र्मिण᳚म् ||{6/12}{7.4.23.6}{9.98.6}{9.6.2.6}{613, 821, 8621} |
परि॒ त्यं ह᳚र्य॒तं हरिं᳚ ब॒भ्रुं पु॑नन्ति॒ वारे᳚ण |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} यो दे॒वान् विश्वाँ॒, इत्परि॒ मदे᳚न स॒ह गच्छ॑ति ||{7/12}{7.4.24.1}{9.98.7}{9.6.2.7}{614, 821, 8622} |
अ॒स्य वो॒ ह्यव॑सा॒ पान्तो᳚ दक्ष॒साध॑नम् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} यः सू॒रिषु॒ श्रवो᳚ बृ॒हद्द॒धे स्व१॑(अ॒)र्ण ह᳚र्य॒तः ||{8/12}{7.4.24.2}{9.98.8}{9.6.2.8}{615, 821, 8623} |
स वां᳚ य॒ज्ञेषु॑ मानवी॒, इन्दु॑र्जनिष्ट रोदसी |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} दे॒वो दे᳚वी गिरि॒ष्ठा, अस्रे᳚ध॒न्तं तु॑वि॒ष्वणि॑ ||{9/12}{7.4.24.3}{9.98.9}{9.6.2.9}{616, 821, 8624} |
इन्द्रा᳚य सोम॒ पात॑वे वृत्र॒घ्ने परि॑ षिच्यसे |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} नरे᳚ च॒ दक्षि॑णावते दे॒वाय॑ सदना॒सदे᳚ ||{10/12}{7.4.24.4}{9.98.10}{9.6.2.10}{617, 821, 8625} |
ते प्र॒त्नासो॒ व्यु॑ष्टिषु॒ सोमाः᳚ प॒वित्रे᳚, अक्षरन् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | बृहती} अ॒प॒प्रोथ᳚न्तः सनु॒तर्हु॑र॒श्चितः॑ प्रा॒तस्ताँ, अप्र॑चेतसः ||{11/12}{7.4.24.5}{9.98.11}{9.6.2.11}{618, 821, 8626} |
तं स॑खायः पुरो॒रुचं᳚ यू॒यं व॒यं च॑ सू॒रयः॑ |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} अ॒श्याम॒ वाज॑गन्ध्यं स॒नेम॒ वाज॑पस्त्यम् ||{12/12}{7.4.24.6}{9.98.12}{9.6.2.12}{619, 821, 8627} |
[56] आहर्यतायेत्यष्टर्चस्य सूक्तस्य काश्यपौ रेभसूनु पवमानसोमोनुष्ठुबाद्याबृहती | |
आ ह᳚र्य॒ताय॑ धृ॒ष्णवे॒ धनु॑स्तन्वन्ति॒ पौंस्य᳚म् |{काश्यपौ रेभसूनु | पवमानः सोमः | बृहती} शु॒क्रां व॑य॒न्त्यसु॑राय नि॒र्णिजं᳚ वि॒पामग्रे᳚ मही॒युवः॑ ||{1/8}{7.4.25.1}{9.99.1}{9.6.3.1}{620, 822, 8628} |
अध॑ क्ष॒पा परि॑ष्कृतो॒ वाजाँ᳚, अ॒भि प्र गा᳚हते |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} यदी᳚ वि॒वस्व॑तो॒ धियो॒ हरिं᳚ हि॒न्वन्ति॒ यात॑वे ||{2/8}{7.4.25.2}{9.99.2}{9.6.3.2}{621, 822, 8629} |
तम॑स्य मर्जयामसि॒ मदो॒ य इ᳚न्द्र॒पात॑मः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} यं गाव॑ आ॒सभि॑र्द॒धुः पु॒रा नू॒नं च॑ सू॒रयः॑ ||{3/8}{7.4.25.3}{9.99.3}{9.6.3.3}{622, 822, 8630} |
तं गाथ॑या पुरा॒ण्या पु॑ना॒नम॒भ्य॑नूषत |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} उ॒तो कृ॑पन्त धी॒तयो᳚ दे॒वानां॒ नाम॒ बिभ्र॑तीः ||{4/8}{7.4.25.4}{9.99.4}{9.6.3.4}{623, 822, 8631} |
तमु॒क्षमा᳚णम॒व्यये॒ वारे᳚ पुनन्ति धर्ण॒सिम् |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} दू॒तं न पू॒र्वचि॑त्तय॒ आ शा᳚सते मनी॒षिणः॑ ||{5/8}{7.4.25.5}{9.99.5}{9.6.3.5}{624, 822, 8632} |
स पु॑ना॒नो म॒दिन्त॑मः॒ सोम॑श्च॒मूषु॑ सीदति |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} प॒शौ न रेत॑ आ॒दध॒त्पति᳚र्वचस्यते धि॒यः ||{6/8}{7.4.26.1}{9.99.6}{9.6.3.6}{625, 822, 8633} |
स मृ॑ज्यते सु॒कर्म॑भिर्दे॒वो दे॒वेभ्यः॑ सु॒तः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} वि॒दे यदा᳚सु संद॒दिर्म॒हीर॒पो वि गा᳚हते ||{7/8}{7.4.26.2}{9.99.7}{9.6.3.7}{626, 822, 8634} |
सु॒त इ᳚न्दो प॒वित्र॒ आ नृभि᳚र्य॒तो वि नी᳚यसे |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} इन्द्रा᳚य मत्स॒रिन्त॑मश्च॒मूष्वा नि षी᳚दसि ||{8/8}{7.4.26.3}{9.99.8}{9.6.3.8}{627, 822, 8635} |
[57] अभीनवंतइति नवर्चस्य सूक्तस्य काश्यपौ रेभसूनू पवमान सोमोनुष्टुप् | |
अ॒भी न॑वन्ते, अ॒द्रुहः॑ प्रि॒यमिन्द्र॑स्य॒ काम्य᳚म् |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} व॒त्सं न पूर्व॒ आयु॑नि जा॒तं रि॑हन्ति मा॒तरः॑ ||{1/9}{7.4.27.1}{9.100.1}{9.6.4.1}{628, 823, 8636} |
पु॒ना॒न इ᳚न्द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} त्वं वसू᳚नि पुष्यसि॒ विश्वा᳚नि दा॒शुषो᳚ गृ॒हे ||{2/9}{7.4.27.2}{9.100.2}{9.6.4.2}{629, 823, 8637} |
त्वं धियं᳚ मनो॒युजं᳚ सृ॒जा वृ॒ष्टिं न त᳚न्य॒तुः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} त्वं वसू᳚नि॒ पार्थि॑वा दि॒व्या च॑ सोम पुष्यसि ||{3/9}{7.4.27.3}{9.100.3}{9.6.4.3}{630, 823, 8638} |
परि॑ ते जि॒ग्युषो᳚ यथा॒ धारा᳚ सु॒तस्य॑ धावति |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} रंह॑माणा॒ व्य१॑(अ॒)व्ययं॒ वारं᳚ वा॒जीव॑ सान॒सिः ||{4/9}{7.4.27.4}{9.100.4}{9.6.4.4}{631, 823, 8639} |
क्रत्वे॒ दक्षा᳚य नः कवे॒ पव॑स्व सोम॒ धार॑या |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} इन्द्रा᳚य॒ पात॑वे सु॒तो मि॒त्राय॒ वरु॑णाय च ||{5/9}{7.4.27.5}{9.100.5}{9.6.4.5}{632, 823, 8640} |
पव॑स्व वाज॒सात॑मः प॒वित्रे॒ धार॑या सु॒तः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} इन्द्रा᳚य सोम॒ विष्ण॑वे दे॒वेभ्यो॒ मधु॑मत्तमः ||{6/9}{7.4.28.1}{9.100.6}{9.6.4.6}{633, 823, 8641} |
त्वां रि॑हन्ति मा॒तरो॒ हरिं᳚ प॒वित्रे᳚, अ॒द्रुहः॑ |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} व॒त्सं जा॒तं न धे॒नवः॒ पव॑मान॒ विध᳚र्मणि ||{7/9}{7.4.28.2}{9.100.7}{9.6.4.7}{634, 823, 8642} |
पव॑मान॒ महि॒ श्रव॑श्चि॒त्रेभि᳚र्यासि र॒श्मिभिः॑ |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} शर्ध॒न्तमां᳚सि जिघ्नसे॒ विश्वा᳚नि दा॒शुषो᳚ गृ॒हे ||{8/9}{7.4.28.3}{9.100.8}{9.6.4.8}{635, 823, 8643} |
त्वं द्यां च॑ महिव्रत पृथि॒वीं चाति॑ जभ्रिषे |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} प्रति॑ द्रा॒पिम॑मुञ्चथाः॒ पव॑मान महित्व॒ना ||{9/9}{7.4.28.4}{9.100.9}{9.6.4.9}{636, 823, 8644} |
[58] पुरोजितीति षोळशर्चस्य सूक्तस्याद्यानांतिसृणांश्यावाश्विरंधीगुः चतुर्थ्यादितिसृणांनाहुषोययातिः सप्तम्यादितिसृणांमानवोनहुषः दशम्यादितिसृणांसांवरणोमनुः त्रयोदश्यादिचतसृणां वैश्वामित्रः प्रजापतिः पवमान सोमोनुष्टुप् द्वितीयातृतीये गायत्र्यौ | |
पु॒रोजि॑ती वो॒, अन्ध॑सः सु॒ताय॑ मादयि॒त्नवे᳚ |{श्यावाश्विरंधीगुः | पवमानः सोमः | अनुष्टुप्} अप॒ श्वानं᳚ श्नथिष्टन॒ सखा᳚यो दीर्घजि॒ह्व्य᳚म् ||{1/16}{7.5.1.1}{9.101.1}{9.6.5.1}{637, 824, 8645} |
यो धार॑या पाव॒कया᳚ परिप्र॒स्यन्द॑ते सु॒तः |{श्यावाश्विरंधीगुः | पवमानः सोमः | गायत्री} इन्दु॒रश्वो॒ न कृत्व्यः॑ ||{2/16}{7.5.1.2}{9.101.2}{9.6.5.2}{638, 824, 8646} |
तं दु॒रोष॑म॒भी नरः॒ सोमं᳚ वि॒श्वाच्या᳚ धि॒या |{श्यावाश्विरंधीगुः | पवमानः सोमः | गायत्री} य॒ज्ञं हि᳚न्व॒न्त्यद्रि॑भिः ||{3/16}{7.5.1.3}{9.101.3}{9.6.5.3}{639, 824, 8647} |
सु॒तासो॒ मधु॑मत्तमाः॒ सोमा॒, इन्द्रा᳚य म॒न्दिनः॑ |{नाहुषो ययातिः | पवमानः सोमः | अनुष्टुप्} प॒वित्र॑वन्तो, अक्षरन्दे॒वान् ग॑च्छन्तु वो॒ मदाः᳚ ||{4/16}{7.5.1.4}{9.101.4}{9.6.5.4}{640, 824, 8648} |
इन्दु॒रिन्द्रा᳚य पवत॒ इति॑ दे॒वासो᳚, अब्रुवन् |{नाहुषो ययातिः | पवमानः सोमः | अनुष्टुप्} वा॒चस्पति᳚र्मखस्यते॒ विश्व॒स्येशा᳚न॒ ओज॑सा ||{5/16}{7.5.1.5}{9.101.5}{9.6.5.5}{641, 824, 8649} |
स॒हस्र॑धारः पवते समु॒द्रो वा᳚चमीङ्ख॒यः |{नाहुषो ययातिः | पवमानः सोमः | अनुष्टुप्} सोमः॒ पती᳚ रयी॒णां सखेन्द्र॑स्य दि॒वेदि॑वे ||{6/16}{7.5.2.1}{9.101.6}{9.6.5.6}{642, 824, 8650} |
अ॒यं पू॒षा र॒यिर्भगः॒ सोमः॑ पुना॒नो, अ॑र्षति |{नहुषो मानवः | पवमानः सोमः | अनुष्टुप्} पति॒र्विश्व॑स्य॒ भूम॑नो॒ व्य॑ख्य॒द्रोद॑सी, उ॒भे ||{7/16}{7.5.2.2}{9.101.7}{9.6.5.7}{643, 824, 8651} |
समु॑ प्रि॒या, अ॑नूषत॒ गावो॒ मदा᳚य॒ घृष्व॑यः |{नहुषो मानवः | पवमानः सोमः | अनुष्टुप्} सोमा᳚सः कृण्वते प॒थः पव॑मानास॒ इन्द॑वः ||{8/16}{7.5.2.3}{9.101.8}{9.6.5.8}{644, 824, 8652} |
य ओजि॑ष्ठ॒स्तमा भ॑र॒ पव॑मान श्र॒वाय्य᳚म् |{नहुषो मानवः | पवमानः सोमः | अनुष्टुप्} यः पञ्च॑ चर्ष॒णीर॒भि र॒यिं येन॒ वना᳚महै ||{9/16}{7.5.2.4}{9.101.9}{9.6.5.9}{645, 824, 8653} |
सोमाः᳚ पवन्त॒ इन्द॑वो॒ऽस्मभ्यं᳚ गातु॒वित्त॑माः |{सांवरणो मनुः | पवमानः सोमः | अनुष्टुप्} मि॒त्राः सु॑वा॒ना, अ॑रे॒पसः॑ स्वा॒ध्यः॑ स्व॒र्विदः॑ ||{10/16}{7.5.2.5}{9.101.10}{9.6.5.10}{646, 824, 8654} |
सु॒ष्वा॒णासो॒ व्यद्रि॑भि॒श्चिता᳚ना॒ गोरधि॑ त्व॒चि |{सांवरणो मनुः | पवमानः सोमः | अनुष्टुप्} इष॑म॒स्मभ्य॑म॒भितः॒ सम॑स्वरन्वसु॒विदः॑ ||{11/16}{7.5.3.1}{9.101.11}{9.6.5.11}{647, 824, 8655} |
ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा᳚सो॒ दध्या᳚शिरः |{सांवरणो मनुः | पवमानः सोमः | अनुष्टुप्} सूर्या᳚सो॒ न द॑र्श॒तासो᳚ जिग॒त्नवो᳚ ध्रु॒वा घृ॒ते ||{12/16}{7.5.3.2}{9.101.12}{9.6.5.12}{648, 824, 8656} |
प्र सु᳚न्वा॒नस्यान्ध॑सो॒ मर्तो॒ न वृ॑त॒ तद्वचः॑ |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्} अप॒ श्वान॑मरा॒धसं᳚ ह॒ता म॒खं न भृग॑वः ||{13/16}{7.5.3.3}{9.101.13}{9.6.5.13}{649, 824, 8657} |
आ जा॒मिरत्के᳚, अव्यत भु॒जे न पु॒त्र ओ॒ण्योः᳚ |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्} सर॑ज्जा॒रो न योष॑णां व॒रो न योनि॑मा॒सद᳚म् ||{14/16}{7.5.3.4}{9.101.14}{9.6.5.14}{650, 824, 8658} |
स वी॒रो द॑क्ष॒साध॑नो॒ वि यस्त॒स्तम्भ॒ रोद॑सी |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्} हरिः॑ प॒वित्रे᳚, अव्यत वे॒धा न योनि॑मा॒सद᳚म् ||{15/16}{7.5.3.5}{9.101.15}{9.6.5.15}{651, 824, 8659} |
अव्यो॒ वारे᳚भिः पवते॒ सोमो॒ गव्ये॒, अधि॑ त्व॒चि |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्} कनि॑क्रद॒द्वृषा॒ हरि॒रिन्द्र॑स्या॒भ्ये᳚ति निष्कृ॒तम् ||{16/16}{7.5.3.6}{9.101.16}{9.6.5.16}{652, 824, 8660} |
[59] क्राणाशिशुरित्यष्टर्चस्य सूक्तस्याप्त्यस्त्रितः पवमानसोमउष्णिक् | |
क्रा॒णा शिशु᳚र्म॒हीनां᳚ हि॒न्वन्नृ॒तस्य॒ दीधि॑तिम् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} विश्वा॒ परि॑ प्रि॒या भु॑व॒दध॑ द्वि॒ता ||{1/8}{7.5.4.1}{9.102.1}{9.6.6.1}{653, 825, 8661} |
उप॑ त्रि॒तस्य॑ पा॒ष्यो॒३॑(ओ॒)रभ॑क्त॒ यद्गुहा᳚ प॒दम् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} य॒ज्ञस्य॑ स॒प्त धाम॑भि॒रध॑ प्रि॒यम् ||{2/8}{7.5.4.2}{9.102.2}{9.6.6.2}{654, 825, 8662} |
त्रीणि॑ त्रि॒तस्य॒ धार॑या पृ॒ष्ठेष्वेर॑या र॒यिम् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} मिमी᳚ते, अस्य॒ योज॑ना॒ वि सु॒क्रतुः॑ ||{3/8}{7.5.4.3}{9.102.3}{9.6.6.3}{655, 825, 8663} |
ज॒ज्ञा॒नं स॒प्त मा॒तरो᳚ वे॒धाम॑शासत श्रि॒ये |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} अ॒यं ध्रु॒वो र॑यी॒णां चिके᳚त॒ यत् ||{4/8}{7.5.4.4}{9.102.4}{9.6.6.4}{656, 825, 8664} |
अ॒स्य व्र॒ते स॒जोष॑सो॒ विश्वे᳚ दे॒वासो᳚, अ॒द्रुहः॑ |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} स्पा॒र्हा भ॑वन्ति॒ रन्त॑यो जु॒षन्त॒ यत् ||{5/8}{7.5.4.5}{9.102.5}{9.6.6.5}{657, 825, 8665} |
यमी॒ गर्भ॑मृता॒वृधो᳚ दृ॒शे चारु॒मजी᳚जनन् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} क॒विं मंहि॑ष्ठमध्व॒रे पु॑रु॒स्पृह᳚म् ||{6/8}{7.5.5.1}{9.102.6}{9.6.6.6}{658, 825, 8666} |
स॒मी॒ची॒ने, अ॒भि त्मना᳚ य॒ह्वी, ऋ॒तस्य॑ मा॒तरा᳚ |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} त॒न्वा॒ना य॒ज्ञमा᳚नु॒षग्यद᳚ञ्ज॒ते ||{7/8}{7.5.5.2}{9.102.7}{9.6.6.7}{659, 825, 8667} |
क्रत्वा᳚ शु॒क्रेभि॑र॒क्षभि᳚रृ॒णोरप᳚ व्र॒जं दि॒वः |{आप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं॒ प्राध्व॒रे ||{8/8}{7.5.5.3}{9.102.8}{9.6.6.8}{660, 825, 8668} |
[60] प्रपुनानायेति षडृचस्य सूक्तस्याप्त्योद्वितः पवमानसोमउष्णिक् | |
प्र पु॑ना॒नाय॑ वे॒धसे॒ सोमा᳚य॒ वच॒ उद्य॑तम् |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} भृ॒तिं न भ॑रा म॒तिभि॒र्जुजो᳚षते ||{1/6}{7.5.6.1}{9.103.1}{9.6.7.1}{661, 826, 8669} |
परि॒ वारा᳚ण्य॒व्यया॒ गोभि॑रञ्जा॒नो, अ॑र्षति |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} त्री ष॒धस्था᳚ पुना॒नः कृ॑णुते॒ हरिः॑ ||{2/6}{7.5.6.2}{9.103.2}{9.6.7.2}{662, 826, 8670} |
परि॒ कोशं᳚ मधु॒श्चुत॑म॒व्यये॒ वारे᳚, अर्षति |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} अ॒भि वाणी॒रृषी᳚णां स॒प्त नू᳚षत ||{3/6}{7.5.6.3}{9.103.3}{9.6.7.3}{663, 826, 8671} |
परि॑ णे॒ता म॑ती॒नां वि॒श्वदे᳚वो॒, अदा᳚भ्यः |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} सोमः॑ पुना॒नश्च॒म्वो᳚र्विश॒द्धरिः॑ ||{4/6}{7.5.6.4}{9.103.4}{9.6.7.4}{664, 826, 8672} |
परि॒ दैवी॒रनु॑ स्व॒धा, इन्द्रे᳚ण याहि स॒रथ᳚म् |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} पु॒ना॒नो वा॒घद्वा॒घद्भि॒रम॑र्त्यः ||{5/6}{7.5.6.5}{9.103.5}{9.6.7.5}{665, 826, 8673} |
परि॒ सप्ति॒र्न वा᳚ज॒युर्दे॒वो दे॒वेभ्यः॑ सु॒तः |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} व्या॒न॒शिः पव॑मानो॒ वि धा᳚वति ||{6/6}{7.5.6.6}{9.103.6}{9.6.7.6}{666, 826, 8674} |
[61] सखायइति षडृचस्य सूक्तस्य काश्यपौपर्वतनारदौ पवमान सोमउष्णिक् (शिखंडिन्यावप्सरसौऋषिकेत्रपाक्षिकं किंचपर्वतनारदौकाण्वावपि) | |
सखा᳚य॒ आ नि षी᳚दत पुना॒नाय॒ प्र गा᳚यत |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} शिशुं॒ न य॒ज्ञैः परि॑ भूषत श्रि॒ये ||{1/6}{7.5.7.1}{9.104.1}{9.7.1.1}{667, 827, 8675} |
समी᳚ व॒त्सं न मा॒तृभिः॑ सृ॒जता᳚ गय॒साध॑नम् |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} दे॒वा॒व्य१॑(अं॒) मद॑म॒भि द्विश॑वसम् ||{2/6}{7.5.7.2}{9.104.2}{9.7.1.2}{668, 827, 8676} |
पु॒नाता᳚ दक्ष॒साध॑नं॒ यथा॒ शर्धा᳚य वी॒तये᳚ |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} यथा᳚ मि॒त्राय॒ वरु॑णाय॒ शंत॑मः ||{3/6}{7.5.7.3}{9.104.3}{9.7.1.3}{669, 827, 8677} |
अ॒स्मभ्यं᳚ त्वा वसु॒विद॑म॒भि वाणी᳚रनूषत |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} गोभि॑ष्टे॒ वर्ण॑म॒भि वा᳚सयामसि ||{4/6}{7.5.7.4}{9.104.4}{9.7.1.4}{670, 827, 8678} |
स नो᳚ मदानां पत॒ इन्दो᳚ दे॒वप्स॑रा, असि |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} सखे᳚व॒ सख्ये᳚ गातु॒वित्त॑मो भव ||{5/6}{7.5.7.5}{9.104.5}{9.7.1.5}{671, 827, 8679} |
सने᳚मि कृ॒ध्य१॑(अ॒)स्मदा र॒क्षसं॒ कं चि॑द॒त्रिण᳚म् |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} अपादे᳚वं द्व॒युमंहो᳚ युयोधि नः ||{6/6}{7.5.7.6}{9.104.6}{9.7.1.6}{672, 827, 8680} |
[62] तंवइति षडृचस्य सूक्तस्य पर्वतनारदौ पवमानसोमउष्णिक् | |
तं वः॑ सखायो॒ मदा᳚य पुना॒नम॒भि गा᳚यत |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} शिशुं॒ न य॒ज्ञैः स्व॑दयन्त गू॒र्तिभिः॑ ||{1/6}{7.5.8.1}{9.105.1}{9.7.2.1}{673, 828, 8681} |
सं व॒त्स इ॑व मा॒तृभि॒रिन्दु᳚र्हिन्वा॒नो, अ॑ज्यते |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} दे॒वा॒वीर्मदो᳚ म॒तिभिः॒ परि॑ष्कृतः ||{2/6}{7.5.8.2}{9.105.2}{9.7.2.2}{674, 828, 8682} |
अ॒यं दक्षा᳚य॒ साध॑नो॒ऽयं शर्धा᳚य वी॒तये᳚ |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} अ॒यं दे॒वेभ्यो॒ मधु॑मत्तमः सु॒तः ||{3/6}{7.5.8.3}{9.105.3}{9.7.2.3}{675, 828, 8683} |
गोम᳚न्न इन्दो॒, अश्व॑वत्सु॒तः सु॑दक्ष धन्व |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} शुचिं᳚ ते॒ वर्ण॒मधि॒ गोषु॑ दीधरम् ||{4/6}{7.5.8.4}{9.105.4}{9.7.2.4}{676, 828, 8684} |
स नो᳚ हरीणां पत॒ इन्दो᳚ दे॒वप्स॑रस्तमः |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} सखे᳚व॒ सख्ये॒ नर्यो᳚ रु॒चे भ॑व ||{5/6}{7.5.8.5}{9.105.5}{9.7.2.5}{677, 828, 8685} |
सने᳚मि॒ त्वम॒स्मदाँ, अदे᳚वं॒ कं चि॑द॒त्रिण᳚म् |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} सा॒ह्वाँ, इ᳚न्दो॒ परि॒ बाधो॒, अप॑ द्व॒युम् ||{6/6}{7.5.8.6}{9.105.6}{9.7.2.6}{678, 828, 8686} |
[63] इंद्रमच्छेति चतुर्दशर्चस्यसूक्तस्याद्यानांतिसृणां चाक्षुषोग्निः चतुर्थ्यादितिसृणां मानवश्चक्षुः सप्तम्यादितिसृणामाप्सवोमनुः दशम्यादिपंचानां चाक्षुषोग्निः पवमान सोमउष्णिक् | |
इन्द्र॒मच्छ॑ सु॒ता, इ॒मे वृष॑णं यन्तु॒ हर॑यः |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} श्रु॒ष्टी जा॒तास॒ इन्द॑वः स्व॒र्विदः॑ ||{1/14}{7.5.9.1}{9.106.1}{9.7.3.1}{679, 829, 8687} |
अ॒यं भरा᳚य सान॒सिरिन्द्रा᳚य पवते सु॒तः |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} सोमो॒ जैत्र॑स्य चेतति॒ यथा᳚ वि॒दे ||{2/14}{7.5.9.2}{9.106.2}{9.7.3.2}{680, 829, 8688} |
अ॒स्येदिन्द्रो॒ मदे॒ष्वा ग्रा॒भं गृ॑भ्णीत सान॒सिम् |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} वज्रं᳚ च॒ वृष॑णं भर॒त्सम॑प्सु॒जित् ||{3/14}{7.5.9.3}{9.106.3}{9.7.3.3}{681, 829, 8689} |
प्र ध᳚न्वा सोम॒ जागृ॑वि॒रिन्द्रा᳚येन्दो॒ परि॑ स्रव |{मानवश्चक्षुः | पवमानः सोमः | उष्णिक्} द्यु॒मन्तं॒ शुष्म॒मा भ॑रा स्व॒र्विद᳚म् ||{4/14}{7.5.9.4}{9.106.4}{9.7.3.4}{682, 829, 8690} |
इन्द्रा᳚य॒ वृष॑णं॒ मदं॒ पव॑स्व वि॒श्वद॑र्शतः |{मानवश्चक्षुः | पवमानः सोमः | उष्णिक्} स॒हस्र॑यामा पथि॒कृद्वि॑चक्ष॒णः ||{5/14}{7.5.9.5}{9.106.5}{9.7.3.5}{683, 829, 8691} |
अ॒स्मभ्यं᳚ गातु॒वित्त॑मो दे॒वेभ्यो॒ मधु॑मत्तमः |{मानवश्चक्षुः | पवमानः सोमः | उष्णिक्} स॒हस्रं᳚ याहि प॒थिभिः॒ कनि॑क्रदत् ||{6/14}{7.5.10.1}{9.106.6}{9.7.3.6}{684, 829, 8692} |
पव॑स्व दे॒ववी᳚तय॒ इन्दो॒ धारा᳚भि॒रोज॑सा |{अप्सवो मनुः | पवमानः सोमः | उष्णिक्} आ क॒लशं॒ मधु॑मान् त्सोम नः सदः ||{7/14}{7.5.10.2}{9.106.7}{9.7.3.7}{685, 829, 8693} |
तव॑ द्र॒प्सा, उ॑द॒प्रुत॒ इन्द्रं॒ मदा᳚य वावृधुः |{अप्सवो मनुः | पवमानः सोमः | उष्णिक्} त्वां दे॒वासो᳚, अ॒मृता᳚य॒ कं प॑पुः ||{8/14}{7.5.10.3}{9.106.8}{9.7.3.8}{686, 829, 8694} |
आ नः॑ सुतास इन्दवः पुना॒ना धा᳚वता र॒यिम् |{अप्सवो मनुः | पवमानः सोमः | उष्णिक्} वृ॒ष्टिद्या᳚वो रीत्यापः स्व॒र्विदः॑ ||{9/14}{7.5.10.4}{9.106.9}{9.7.3.9}{687, 829, 8695} |
सोमः॑ पुना॒न ऊ॒र्मिणाव्यो॒ वारं॒ वि धा᳚वति |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} अग्रे᳚ वा॒चः पव॑मानः॒ कनि॑क्रदत् ||{10/14}{7.5.10.5}{9.106.10}{9.7.3.10}{688, 829, 8696} |
धी॒भिर्हि᳚न्वन्ति वा॒जिनं॒ वने॒ क्रीळ᳚न्त॒मत्य॑विम् |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} अ॒भि त्रि॑पृ॒ष्ठं म॒तयः॒ सम॑स्वरन् ||{11/14}{7.5.11.1}{9.106.11}{9.7.3.11}{689, 829, 8697} |
अस॑र्जि क॒लशाँ᳚, अ॒भि मी॒ळ्हे सप्ति॒र्न वा᳚ज॒युः |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} पु॒ना॒नो वाचं᳚ ज॒नय᳚न्नसिष्यदत् ||{12/14}{7.5.11.2}{9.106.12}{9.7.3.12}{690, 829, 8698} |
पव॑ते हर्य॒तो हरि॒रति॒ ह्वरां᳚सि॒ रंह्या᳚ |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} अ॒भ्यर्ष᳚न् त्स्तो॒तृभ्यो᳚ वी॒रव॒द्यशः॑ ||{13/14}{7.5.11.3}{9.106.13}{9.7.3.13}{691, 829, 8699} |
अ॒या प॑वस्व देव॒युर्मधो॒र्धारा᳚, असृक्षत |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} रेभ᳚न् प॒वित्रं॒ पर्ये᳚षि वि॒श्वतः॑ ||{14/14}{7.5.11.4}{9.106.14}{9.7.3.14}{692, 829, 8700} |
[64] परीतइति षड्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजो मारीचः कश्यपो राहूगणो गोतमोभौमोत्रिर्गाथिनो विश्वामित्रो भार्गवोजमदग्निः मैत्रावरुणिर्वसिष्ट ऋषयः पवमान सोमोदेवता आद्याचतुर्थीषष्ट्यष्टमी नवमीदशमी द्वादशी चतुर्दश्यः सप्तदश्यायश्चयुजः बृहत्यः द्वितीयापंचमी सप्तम्येकादशी त्रयोदशी पंचदश्योष्टादश्यादि युजश्चसतोबृहत्यः षोडशीचद्विपदाविराट् | |
परी॒तो षि᳚ञ्चता सु॒तं सोमो॒ य उ॑त्त॒मं ह॒विः |{सप्तर्षयः | पवमानः सोमः | बृहती} द॒ध॒न्वाँऽ यो नर्यो᳚, अ॒प्स्व१॑(अ॒)न्तरा सु॒षाव॒ सोम॒मद्रि॑भिः ||{1/26}{7.5.12.1}{9.107.1}{9.7.4.1}{693, 830, 8701} |
नू॒नं पु॑ना॒नोऽवि॑भिः॒ परि॑ स्र॒वाद॑ब्धः सुर॒भिन्त॑रः |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} सु॒ते चि॑त् त्वा॒प्सु म॑दामो॒, अन्ध॑सा श्री॒णन्तो॒ गोभि॒रुत्त॑रम् ||{2/26}{7.5.12.2}{9.107.2}{9.7.4.2}{694, 830, 8702} |
परि॑ सुवा॒नश्चक्ष॑से देव॒माद॑नः॒ क्रतु॒रिन्दु᳚र्विचक्ष॒णः ||{सप्तर्षयः | पवमानः सोमः | बृहती}{3/26}{7.5.12.3}{9.107.3}{9.7.4.3}{695, 830, 8703} |
पु॒ना॒नः सो᳚म॒ धार॑या॒पो वसा᳚नो, अर्षसि |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} आ र॑त्न॒धा योनि॑मृ॒तस्य॑ सीद॒स्युत्सो᳚ देव हिर॒ण्ययः॑ ||{4/26}{7.5.12.4}{9.107.4}{9.7.4.4}{696, 830, 8704} |
दु॒हा॒न ऊध॑र्दि॒व्यं मधु॑ प्रि॒यं प्र॒त्नं स॒धस्थ॒मास॑दत् |{सप्तर्षयः | पवमानः सोमः | बृहती} आ॒पृच्छ्यं᳚ ध॒रुणं᳚ वा॒ज्य॑र्षति॒ नृभि॑र्धू॒तो वि॑चक्ष॒णः ||{5/26}{7.5.12.5}{9.107.5}{9.7.4.5}{697, 830, 8705} |
पु॒ना॒नः सो᳚म॒ जागृ॑वि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} त्वं विप्रो᳚, अभ॒वोऽङ्गि॑रस्तमो॒ मध्वा᳚ य॒ज्ञं मि॑मिक्ष नः ||{6/26}{7.5.13.1}{9.107.6}{9.7.4.6}{698, 830, 8706} |
सोमो᳚ मी॒ढ्वान् प॑वते गातु॒वित्त॑म॒ ऋषि॒र्विप्रो᳚ विचक्ष॒णः |{सप्तर्षयः | पवमानः सोमः | बृहती} त्वं क॒विर॑भवो देव॒वीत॑म॒ आ सूर्यं᳚ रोहयो दि॒वि ||{7/26}{7.5.13.2}{9.107.7}{9.7.4.7}{699, 830, 8707} |
सोम॑ उ षुवा॒णः सो॒तृभि॒रधि॒ ष्णुभि॒रवी᳚नाम् |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} अश्व॑येव ह॒रिता᳚ याति॒ धार॑या म॒न्द्रया᳚ याति॒ धार॑या ||{8/26}{7.5.13.3}{9.107.8}{9.7.4.8}{700, 830, 8708} |
अ॒नू॒पे गोमा॒न् गोभि॑रक्षाः॒ सोमो᳚ दु॒ग्धाभि॑रक्षाः |{सप्तर्षयः | पवमानः सोमः | बृहती} स॒मु॒द्रं न सं॒वर॑णान्यग्मन्म॒न्दी मदा᳚य तोशते ||{9/26}{7.5.13.4}{9.107.9}{9.7.4.9}{701, 830, 8709} |
आ सो᳚म सुवा॒नो, अद्रि॑भिस्ति॒रो वारा᳚ण्य॒व्यया᳚ |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} जनो॒ न पु॒रि च॒म्वो᳚र्विश॒द्धरिः॒ सदो॒ वने᳚षु दधिषे ||{10/26}{7.5.13.5}{9.107.10}{9.7.4.10}{702, 830, 8710} |
स मा᳚मृजे ति॒रो, अण्वा᳚नि मे॒ष्यो᳚ मी॒ळ्हे सप्ति॒र्न वा᳚ज॒युः |{सप्तर्षयः | पवमानः सोमः | बृहती} अ॒नु॒माद्यः॒ पव॑मानो मनी॒षिभिः॒ सोमो॒ विप्रे᳚भि॒रृक्व॑भिः ||{11/26}{7.5.14.1}{9.107.11}{9.7.4.11}{703, 830, 8711} |
प्र सो᳚म दे॒ववी᳚तये॒ सिन्धु॒र्न पि॑प्ये॒, अर्ण॑सा |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} अं॒शोः पय॑सा मदि॒रो न जागृ॑वि॒रच्छा॒ कोशं᳚ मधु॒श्चुत᳚म् ||{12/26}{7.5.14.2}{9.107.12}{9.7.4.12}{704, 830, 8712} |
आ ह᳚र्य॒तो, अर्जु॑ने॒, अत्के᳚, अव्यत प्रि॒यः सू॒नुर्न मर्ज्यः॑ |{सप्तर्षयः | पवमानः सोमः | बृहती} तमीं᳚ हिन्वन्त्य॒पसो॒ यथा॒ रथं᳚ न॒दीष्वा गभ॑स्त्योः ||{13/26}{7.5.14.3}{9.107.13}{9.7.4.13}{705, 830, 8713} |
अ॒भि सोमा᳚स आ॒यवः॒ पव᳚न्ते॒ मद्यं॒ मद᳚म् |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} स॒मु॒द्रस्याधि॑ वि॒ष्टपि॑ मनी॒षिणो᳚ मत्स॒रासः॑ स्व॒र्विदः॑ ||{14/26}{7.5.14.4}{9.107.14}{9.7.4.14}{706, 830, 8714} |
तर॑त्समु॒द्रं पव॑मान ऊ॒र्मिणा॒ राजा᳚ दे॒व ऋ॒तं बृ॒हत् |{सप्तर्षयः | पवमानः सोमः | बृहती} अर्ष᳚न्मि॒त्रस्य॒ वरु॑णस्य॒ धर्म॑णा॒ प्र हि᳚न्वा॒न ऋ॒तं बृ॒हत् ||{15/26}{7.5.14.5}{9.107.15}{9.7.4.15}{707, 830, 8715} |
नृभि᳚र्येमा॒नो ह᳚र्य॒तो वि॑चक्ष॒णो राजा᳚ दे॒वः स॑मु॒द्रियः॑ ||{सप्तर्षयः | पवमानः सोमः | द्विपदाविराट्}{16/26}{7.5.15.1}{9.107.16}{9.7.4.16}{708, 830, 8716} |
इन्द्रा᳚य पवते॒ मदः॒ सोमो᳚ म॒रुत्व॑ते सु॒तः |{सप्तर्षयः | पवमानः सोमः | बृहती} स॒हस्र॑धारो॒, अत्यव्य॑मर्षति॒ तमी᳚ मृजन्त्या॒यवः॑ ||{17/26}{7.5.15.2}{9.107.17}{9.7.4.17}{709, 830, 8717} |
पु॒ना॒नश्च॒मू ज॒नय᳚न्म॒तिं क॒विः सोमो᳚ दे॒वेषु॑ रण्यति |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} अ॒पो वसा᳚नः॒ परि॒ गोभि॒रुत्त॑रः॒ सीद॒न्वने᳚ष्वव्यत ||{18/26}{7.5.15.3}{9.107.18}{9.7.4.18}{710, 830, 8718} |
तवा॒हं सो᳚म रारण स॒ख्य इ᳚न्दो दि॒वेदि॑वे |{सप्तर्षयः | पवमानः सोमः | बृहती} पु॒रूणि॑ बभ्रो॒ नि च॑रन्ति॒ मामव॑ परि॒धीँरति॒ ताँ, इ॑हि ||{19/26}{7.5.15.4}{9.107.19}{9.7.4.19}{711, 830, 8719} |
उ॒ताहं नक्त॑मु॒त सो᳚म ते॒ दिवा᳚ स॒ख्याय॑ बभ्र॒ ऊध॑नि |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} घृ॒णा तप᳚न्त॒मति॒ सूर्यं᳚ प॒रः श॑कु॒ना, इ॑व पप्तिम ||{20/26}{7.5.15.5}{9.107.20}{9.7.4.20}{712, 830, 8720} |
मृ॒ज्यमा᳚नः सुहस्त्य समु॒द्रे वाच॑मिन्वसि |{सप्तर्षयः | पवमानः सोमः | बृहती} र॒यिं पि॒शङ्गं᳚ बहु॒लं पु॑रु॒स्पृहं॒ पव॑माना॒भ्य॑र्षसि ||{21/26}{7.5.16.1}{9.107.21}{9.7.4.21}{713, 830, 8721} |
मृ॒जा॒नो वारे॒ पव॑मानो, अ॒व्यये॒ वृषाव॑ चक्रदो॒ वने᳚ |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} दे॒वानां᳚ सोम पवमान निष्कृ॒तं गोभि॑रञ्जा॒नो, अ॑र्षसि ||{22/26}{7.5.16.2}{9.107.22}{9.7.4.22}{714, 830, 8722} |
पव॑स्व॒ वाज॑सातये॒ऽभि विश्वा᳚नि॒ काव्या᳚ |{सप्तर्षयः | पवमानः सोमः | बृहती} त्वं स॑मु॒द्रं प्र॑थ॒मो वि धा᳚रयो दे॒वेभ्यः॑ सोम मत्स॒रः ||{23/26}{7.5.16.3}{9.107.23}{9.7.4.23}{715, 830, 8723} |
स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजो᳚ दि॒व्या च॑ सोम॒ धर्म॑भिः |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} त्वां विप्रा᳚सो म॒तिभि᳚र्विचक्षण शु॒भ्रं हि᳚न्वन्ति धी॒तिभिः॑ ||{24/26}{7.5.16.4}{9.107.24}{9.7.4.24}{716, 830, 8724} |
पव॑माना, असृक्षत प॒वित्र॒मति॒ धार॑या |{सप्तर्षयः | पवमानः सोमः | बृहती} म॒रुत्व᳚न्तो मत्स॒रा, इ᳚न्द्रि॒या हया᳚ मे॒धाम॒भि प्रयां᳚सि च ||{25/26}{7.5.16.5}{9.107.25}{9.7.4.25}{717, 830, 8725} |
अ॒पो वसा᳚नः॒ परि॒ कोश॑मर्ष॒तीन्दु᳚र्हिया॒नः सो॒तृभिः॑ |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} ज॒नय॒ञ्ज्योति᳚र्म॒न्दना᳚, अवीवश॒द्गाः कृ᳚ण्वा॒नो न नि॒र्णिज᳚म् ||{26/26}{7.5.16.6}{9.107.26}{9.7.4.26}{718, 830, 8726} |
[65] पवस्वेति षोळशर्चस्य सूक्तस्याद्ययोर्द्वयोः शाक्तयोगौरिवीतिः तृतीयायावसिष्ठःशक्तिः चतुर्थ्यादिद्वयोरांगिरसउरुः षष्ठ्यादिद्वयोर्भारद्वाजऋजिश्वः अष्टम्यादिद्वयोरांगिरस ऊर्ध्वसद्मः दशम्यादिद्वयोरांगिरसः कृतयशः द्वादश्यादिद्वयोरृणंचयः चतुर्दश्यादितिसृणांवासिष्ठःशक्तिः इत्य ऋषयः पवमानसोमोदेवता अयुजः ककुभो युजःसतोबृहत्यः ससुन्वेय इति यवमध्यागायत्री | |
पव॑स्व॒ मधु॑मत्तम॒ इन्द्रा᳚य सोम क्रतु॒वित्त॑मो॒ मदः॑ |{शाक्तयोगौरिवीतिः | पवमानः सोमः | ककुभः} महि॑ द्यु॒क्षत॑मो॒ मदः॑ ||{1/16}{7.5.17.1}{9.108.1}{9.7.5.1}{719, 831, 8727} |
यस्य॑ ते पी॒त्वा वृ॑ष॒भो वृ॑षा॒यते॒ऽस्य पी॒ता स्व॒र्विदः॑ |{शाक्तयोगौरिवीतिः | पवमानः सोमः | सतोबृहती} स सु॒प्रके᳚तो, अ॒भ्य॑क्रमी॒दिषोऽच्छा॒ वाजं॒ नैत॑शः ||{2/16}{7.5.17.2}{9.108.2}{9.7.5.2}{720, 831, 8728} |
त्वं ह्य१॑(अ॒)ङ्ग दैव्या॒ पव॑मान॒ जनि॑मानि द्यु॒मत्त॑मः |{वसिष्ठःशक्तिः | पवमानः सोमः | ककुभः} अ॒मृ॒त॒त्वाय॑ घो॒षयः॑ ||{3/16}{7.5.17.3}{9.108.3}{9.7.5.3}{721, 831, 8729} |
येना॒ नव॑ग्वो द॒ध्यङ्ङ॑पोर्णु॒ते येन॒ विप्रा᳚स आपि॒रे |{आङ्गिरस उरुः | पवमानः सोमः | सतोबृहती} दे॒वानां᳚ सु॒म्ने, अ॒मृत॑स्य॒ चारु॑णो॒ येन॒ श्रवां᳚स्यान॒शुः ||{4/16}{7.5.17.4}{9.108.4}{9.7.5.4}{722, 831, 8730} |
ए॒ष स्य धार॑या सु॒तोऽव्यो॒ वारे᳚भिः पवते म॒दिन्त॑मः |{आङ्गिरस उरुः | पवमानः सोमः | ककुभः} क्रीळ᳚न्नू॒र्मिर॒पामि॑व ||{5/16}{7.5.17.5}{9.108.5}{9.7.5.5}{723, 831, 8731} |
य उ॒स्रिया॒, अप्या᳚, अ॒न्तरश्म॑नो॒ निर्गा, अकृ᳚न्त॒दोज॑सा |{भारद्वाजऋजिश्वः | पवमानः सोमः | सतोबृहती} अ॒भि व्र॒जं त॑त्निषे॒ गव्य॒मश्व्यं᳚ व॒र्मीव॑ धृष्ण॒वा रु॑ज ||{6/16}{7.5.18.1}{9.108.6}{9.7.5.6}{724, 831, 8732} |
आ सो᳚ता॒ परि॑ षिञ्च॒ताश्वं॒ न स्तोम॑म॒प्तुरं᳚ रज॒स्तुर᳚म् |{भारद्वाजऋजिश्वः | पवमानः सोमः | ककुभः} व॒न॒क्र॒क्षमु॑द॒प्रुत᳚म् ||{7/16}{7.5.18.2}{9.108.7}{9.7.5.7}{725, 831, 8733} |
स॒हस्र॑धारं वृष॒भं प॑यो॒वृधं᳚ प्रि॒यं दे॒वाय॒ जन्म॑ने |{आंगिरस ऊर्ध्वसद्मः | पवमानः सोमः | सतोबृहती} ऋ॒तेन॒ य ऋ॒तजा᳚तो विवावृ॒धे राजा᳚ दे॒व ऋ॒तं बृ॒हत् ||{8/16}{7.5.18.3}{9.108.8}{9.7.5.8}{726, 831, 8734} |
अ॒भि द्यु॒म्नं बृ॒हद्यश॒ इष॑स्पते दिदी॒हि दे᳚व देव॒युः |{आंगिरस ऊर्ध्वसद्मः | पवमानः सोमः | ककुभः} वि कोशं᳚ मध्य॒मं यु॑व ||{9/16}{7.5.18.4}{9.108.9}{9.7.5.9}{727, 831, 8735} |
आ व॑च्यस्व सुदक्ष च॒म्वोः᳚ सु॒तो वि॒शां वह्नि॒र्न वि॒श्पतिः॑ |{आंगिरसः कृतयशः | पवमानः सोमः | सतोबृहती} वृ॒ष्टिं दि॒वः प॑वस्व री॒तिम॒पां जिन्वा॒ गवि॑ष्टये॒ धियः॑ ||{10/16}{7.5.18.5}{9.108.10}{9.7.5.10}{728, 831, 8736} |
ए॒तमु॒ त्यं म॑द॒च्युतं᳚ स॒हस्र॑धारं वृष॒भं दिवो᳚ दुहुः |{आंगिरसः कृतयशः | पवमानः सोमः | ककुभः} विश्वा॒ वसू᳚नि॒ बिभ्र॑तम् ||{11/16}{7.5.19.1}{9.108.11}{9.7.5.11}{729, 831, 8737} |
वृषा॒ वि ज॑ज्ञे ज॒नय॒न्नम॑र्त्यः प्र॒तप॒ञ्ज्योति॑षा॒ तमः॑ |{ऋणंचयः | पवमानः सोमः | सतोबृहती} स सुष्टु॑तः क॒विभि᳚र्नि॒र्णिजं᳚ दधे त्रि॒धात्व॑स्य॒ दंस॑सा ||{12/16}{7.5.19.2}{9.108.12}{9.7.5.12}{730, 831, 8738} |
स सु᳚न्वे॒ यो वसू᳚नां॒ यो रा॒यामा᳚ने॒ता य इळा᳚नाम् |{ऋणंचयः | पवमानः सोमः | यवमध्यागायत्री} सोमो॒ यः सु॑क्षिती॒नाम् ||{13/16}{7.5.19.3}{9.108.13}{9.7.5.13}{731, 831, 8739} |
यस्य॑ न॒ इन्द्रः॒ पिबा॒द्यस्य॑ म॒रुतो॒ यस्य॑ वार्य॒मणा॒ भगः॑ |{वसिष्ठःशक्तिः | पवमानः सोमः | सतोबृहती} आ येन॑ मि॒त्रावरु॑णा॒ करा᳚मह॒ एन्द्र॒मव॑से म॒हे ||{14/16}{7.5.19.4}{9.108.14}{9.7.5.14}{732, 831, 8740} |
इन्द्रा᳚य सोम॒ पात॑वे॒ नृभि᳚र्य॒तः स्वा᳚यु॒धो म॒दिन्त॑मः |{वसिष्ठःशक्तिः | पवमानः सोमः | ककुभः} पव॑स्व॒ मधु॑मत्तमः ||{15/16}{7.5.19.5}{9.108.15}{9.7.5.15}{733, 831, 8741} |
इन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श समु॒द्रमि॑व॒ सिन्ध॑वः |{वसिष्ठःशक्तिः | पवमानः सोमः | सतोबृहती} जुष्टो᳚ मि॒त्राय॒ वरु॑णाय वा॒यवे᳚ दि॒वो वि॑ष्ट॒म्भ उ॑त्त॒मः ||{16/16}{7.5.19.6}{9.108.16}{9.7.5.16}{734, 831, 8742} |
[66] परिप्रेतिद्वाविंशत्यृचस्य सूक्तस्यैश्वरयोधिष्ण्याग्नयः पवमान सोमोद्विपदा विराट् | |
परि॒ प्र ध॒न्वेन्द्रा᳚य सोम स्वा॒दुर्मि॒त्राय॑ पू॒ष्णे भगा᳚य ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{1/22}{7.5.20.1}{9.109.1}{9.7.6.1}{735, 832, 8743} |
इन्द्र॑स्ते सोम सु॒तस्य॑ पेयाः॒ क्रत्वे॒ दक्षा᳚य॒ विश्वे᳚ च दे॒वाः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{2/22}{7.5.20.2}{9.109.2}{9.7.6.2}{736, 832, 8744} |
ए॒वामृता᳚य म॒हे क्षया᳚य॒ स शु॒क्रो, अ॑र्ष दि॒व्यः पी॒यूषः॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{3/22}{7.5.20.3}{9.109.3}{9.7.6.3}{737, 832, 8745} |
पव॑स्व सोम म॒हान् त्स॑मु॒द्रः पि॒ता दे॒वानां॒ विश्वा॒भि धाम॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{4/22}{7.5.20.4}{9.109.4}{9.7.6.4}{738, 832, 8746} |
शु॒क्रः प॑वस्व दे॒वेभ्यः॑ सोम दि॒वे पृ॑थि॒व्यै शं च॑ प्र॒जायै᳚ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{5/22}{7.5.20.5}{9.109.5}{9.7.6.5}{739, 832, 8747} |
दि॒वो ध॒र्तासि॑ शु॒क्रः पी॒यूषः॑ स॒त्ये विध᳚र्मन्वा॒जी प॑वस्व ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{6/22}{7.5.20.6}{9.109.6}{9.7.6.6}{740, 832, 8748} |
पव॑स्व सोम द्यु॒म्नी सु॑धा॒रो म॒हामवी᳚ना॒मनु॑ पू॒र्व्यः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{7/22}{7.5.20.7}{9.109.7}{9.7.6.7}{741, 832, 8749} |
नृभि᳚र्येमा॒नो ज॑ज्ञा॒नः पू॒तः, क्षर॒द्विश्वा᳚नि म॒न्द्रः स्व॒र्वित् ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{8/22}{7.5.20.8}{9.109.8}{9.7.6.8}{742, 832, 8750} |
इन्दुः॑ पुना॒नः प्र॒जामु॑रा॒णः कर॒द्विश्वा᳚नि॒ द्रवि॑णानि नः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{9/22}{7.5.20.9}{9.109.9}{9.7.6.9}{743, 832, 8751} |
पव॑स्व सोम॒ क्रत्वे॒ दक्षा॒याश्वो॒ न नि॒क्तो वा॒जी धना᳚य ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{10/22}{7.5.20.10}{9.109.10}{9.7.6.10}{744, 832, 8752} |
तं ते᳚ सो॒तारो॒ रसं॒ मदा᳚य पु॒नन्ति॒ सोमं᳚ म॒हे द्यु॒म्नाय॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{11/22}{7.5.21.1}{9.109.11}{9.7.6.11}{745, 832, 8753} |
शिशुं᳚ जज्ञा॒नं हरिं᳚ मृजन्ति प॒वित्रे॒ सोमं᳚ दे॒वेभ्य॒ इन्दु᳚म् ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{12/22}{7.5.21.2}{9.109.12}{9.7.6.12}{746, 832, 8754} |
इन्दुः॑ पविष्ट॒ चारु॒र्मदा᳚या॒पामु॒पस्थे᳚ क॒विर्भगा᳚य ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{13/22}{7.5.21.3}{9.109.13}{9.7.6.13}{747, 832, 8755} |
बिभ॑र्ति॒ चार्विन्द्र॑स्य॒ नाम॒ येन॒ विश्वा᳚नि वृ॒त्रा ज॒घान॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{14/22}{7.5.21.4}{9.109.14}{9.7.6.14}{748, 832, 8756} |
पिब᳚न्त्यस्य॒ विश्वे᳚ दे॒वासो॒ गोभिः॑ श्री॒तस्य॒ नृभिः॑ सु॒तस्य॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{15/22}{7.5.21.5}{9.109.15}{9.7.6.15}{749, 832, 8757} |
प्र सु॑वा॒नो, अ॑क्षाः स॒हस्र॑धारस्ति॒रः प॒वित्रं॒ वि वार॒मव्य᳚म् ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{16/22}{7.5.21.6}{9.109.16}{9.7.6.16}{750, 832, 8758} |
स वा॒ज्य॑क्षाः स॒हस्र॑रेता, अ॒द्भिर्मृ॑जा॒नो गोभिः॑ श्रीणा॒नः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{17/22}{7.5.21.7}{9.109.17}{9.7.6.17}{751, 832, 8759} |
प्र सो᳚म या॒हीन्द्र॑स्य कु॒क्षा नृभि᳚र्येमा॒नो, अद्रि॑भिः सु॒तः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{18/22}{7.5.21.8}{9.109.18}{9.7.6.18}{752, 832, 8760} |
अस॑र्जि वा॒जी ति॒रः प॒वित्र॒मिन्द्रा᳚य॒ सोमः॑ स॒हस्र॑धारः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{19/22}{7.5.21.9}{9.109.19}{9.7.6.19}{753, 832, 8761} |
अ॒ञ्जन्त्ये᳚नं॒ मध्वो॒ रसे॒नेन्द्रा᳚य॒ वृष्ण॒ इन्दुं॒ मदा᳚य ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{20/22}{7.5.21.10}{9.109.20}{9.7.6.20}{754, 832, 8762} |
दे॒वेभ्य॑स्त्वा॒ वृथा॒ पाज॑से॒ऽपो वसा᳚नं॒ हरिं᳚ मृजन्ति ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{21/22}{7.5.21.11}{9.109.21}{9.7.6.21}{755, 832, 8763} |
इन्दु॒रिन्द्रा᳚य तोशते॒ नि तो᳚शते श्री॒णन्नु॒ग्रो रि॒णन्न॒पः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{22/22}{7.5.21.12}{9.109.22}{9.7.6.22}{756, 832, 8764} |
[67] पर्यूष्विति द्वादशर्चस्य सूक्तस्य त्र्यरुणत्रसदस्यू राजानौ पवमान सोमः आद्यास्तिस्रोनुष्टुभः पिपीलिकमध्याः चतुर्थ्यादिषळूर्ध्व बृहत्योंऽत्यास्तिस्रोविराजः | |
पर्यू॒ षु प्र ध᳚न्व॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणिः॑ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | अनुष्टुप्} द्वि॒षस्त॒रध्या᳚ ऋण॒या न॑ ईयसे ||{1/12}{7.5.22.1}{9.110.1}{9.7.7.1}{757, 833, 8765} |
अनु॒ हि त्वा᳚ सु॒तं सो᳚म॒ मदा᳚मसि म॒हे स॑मर्य॒राज्ये᳚ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | अनुष्टुप्} वाजाँ᳚, अ॒भि प॑वमान॒ प्र गा᳚हसे ||{2/12}{7.5.22.2}{9.110.2}{9.7.7.2}{758, 833, 8766} |
अजी᳚जनो॒ हि प॑वमान॒ सूर्यं᳚ वि॒धारे॒ शक्म॑ना॒ पयः॑ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | अनुष्टुप्} गोजी᳚रया॒ रंह॑माणः॒ पुरं᳚ध्या ||{3/12}{7.5.22.3}{9.110.3}{9.7.7.3}{759, 833, 8767} |
अजी᳚जनो, अमृत॒ मर्त्ये॒ष्वाँ, ऋ॒तस्य॒ धर्म᳚न्न॒मृत॑स्य॒ चारु॑णः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} सदा᳚सरो॒ वाज॒मच्छा॒ सनि॑ष्यदत् ||{4/12}{7.5.22.4}{9.110.4}{9.7.7.4}{760, 833, 8768} |
अ॒भ्य॑भि॒ हि श्रव॑सा त॒तर्दि॒थोत्सं॒ न कं चि॑ज्जन॒पान॒मक्षि॑तम् |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} शर्या᳚भि॒र्न भर॑माणो॒ गभ॑स्त्योः ||{5/12}{7.5.22.5}{9.110.5}{9.7.7.5}{761, 833, 8769} |
आदीं॒ के चि॒त्पश्य॑मानास॒ आप्यं᳚ वसु॒रुचो᳚ दि॒व्या, अ॒भ्य॑नूषत |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} वारं॒ न दे॒वः स॑वि॒ता व्यू᳚र्णुते ||{6/12}{7.5.22.6}{9.110.6}{9.7.7.6}{762, 833, 8770} |
त्वे सो᳚म प्रथ॒मा वृ॒क्तब᳚र्हिषो म॒हे वाजा᳚य॒ श्रव॑से॒ धियं᳚ दधुः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} स त्वं नो᳚ वीर वी॒र्या᳚य चोदय ||{7/12}{7.5.23.1}{9.110.7}{9.7.7.7}{763, 833, 8771} |
दि॒वः पी॒यूषं᳚ पू॒र्व्यं यदु॒क्थ्यं᳚ म॒हो गा॒हाद्दि॒व आ निर॑धुक्षत |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} इन्द्र॑म॒भि जाय॑मानं॒ सम॑स्वरन् ||{8/12}{7.5.23.2}{9.110.8}{9.7.7.8}{764, 833, 8772} |
अध॒ यदि॒मे प॑वमान॒ रोद॑सी, इ॒मा च॒ विश्वा॒ भुव॑ना॒भि म॒ज्मना᳚ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} यू॒थे न नि॒ष्ठा वृ॑ष॒भो वि ति॑ष्ठसे ||{9/12}{7.5.23.3}{9.110.9}{9.7.7.9}{765, 833, 8773} |
सोमः॑ पुना॒नो, अ॒व्यये॒ वारे॒ शिशु॒र्न क्रीळ॒न् पव॑मानो, अक्षाः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | विराट्} स॒हस्र॑धारः श॒तवा᳚ज॒ इन्दुः॑ ||{10/12}{7.5.23.4}{9.110.10}{9.7.7.10}{766, 833, 8774} |
ए॒ष पु॑ना॒नो मधु॑माँ, ऋ॒तावेन्द्रा॒येन्दुः॑ पवते स्वा॒दुरू॒र्मिः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | विराट्} वा॒ज॒सनि᳚र्वरिवो॒विद्व॑यो॒धाः ||{11/12}{7.5.23.5}{9.110.11}{9.7.7.11}{767, 833, 8775} |
स प॑वस्व॒ सह॑मानः पृत॒न्यून् त्सेध॒न् रक्षां॒स्यप॑ दु॒र्गहा᳚णि |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | विराट्} स्वा॒यु॒धः सा᳚स॒ह्वान् त्सो᳚म॒ शत्रू॑न् ||{12/12}{7.5.23.6}{9.110.12}{9.7.7.12}{768, 833, 8776} |
[68] अयारुचेति तृचस्य सूक्तस्य पारुच्छेपिरनानतः पवमान सोमोत्यष्टिः | |
अ॒या रु॒चा हरि᳚ण्या पुना॒नो विश्वा॒ द्वेषां᳚सि तरति स्व॒युग्व॑भिः॒ सूरो॒ न स्व॒युग्व॑भिः |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} धारा᳚ सु॒तस्य॑ रोचते पुना॒नो, अ॑रु॒षो हरिः॑ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} विश्वा॒ यद्रू॒पा प॑रि॒यात्यृक्व॑भिः स॒प्तास्ये᳚भि॒रृक्व॑भिः ||{1/3}{7.5.24.1}{9.111.1}{9.7.8.1}{769, 834, 8777} |
त्वं त्यत्प॑णी॒नां वि॑दो॒ वसु॒ सं मा॒तृभि᳚र्मर्जयसि॒ स्व आ दम॑ ऋ॒तस्य॑ धी॒तिभि॒र्दमे᳚ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} प॒रा॒वतो॒ न साम॒ तद्यत्रा॒ रण᳚न्ति धी॒तयः॑ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} त्रि॒धातु॑भि॒ररु॑षीभि॒र्वयो᳚ दधे॒ रोच॑मानो॒ वयो᳚ दधे ||{2/3}{7.5.24.2}{9.111.2}{9.7.8.2}{770, 834, 8778} |
पूर्वा॒मनु॑ प्र॒दिशं᳚ याति॒ चेकि॑त॒त्सं र॒श्मिभि᳚र्यतते दर्श॒तो रथो॒ दैव्यो᳚ दर्श॒तो रथः॑ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} अग्म᳚न्नु॒क्थानि॒ पौंस्येन्द्रं॒ जैत्रा᳚य हर्षयन् |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} वज्र॑श्च॒ यद्भव॑थो॒, अन॑पच्युता स॒मत्स्वन॑पच्युता ||{3/3}{7.5.24.3}{9.111.3}{9.7.8.3}{771, 834, 8779} |
[69] नानानमिति चतुरृचस्य सूक्तस्यांगिरसः शिशुः पवमानसोमःपंक्तिः | |
ना॒ना॒नं वा, उ॑ नो॒ धियो॒ वि व्र॒तानि॒ जना᳚नाम् |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः} तक्षा᳚ रि॒ष्टं रु॒तं भि॒षग्ब्र॒ह्मा सु॒न्वन्त॑मिच्छ॒तीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{1/4}{7.5.25.1}{9.112.1}{9.7.9.1}{772, 835, 8780} |
जर॑तीभि॒रोष॑धीभिः प॒र्णेभिः॑ शकु॒नाना᳚म् |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः} का॒र्मा॒रो, अश्म॑भि॒र्द्युभि॒र्हिर᳚ण्यवन्तमिच्छ॒तीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{2/4}{7.5.25.2}{9.112.2}{9.7.9.2}{773, 835, 8781} |
का॒रुर॒हं त॒तो भि॒षगु॑पलप्र॒क्षिणी᳚ न॒ना |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः} नाना᳚धियो वसू॒यवोऽनु॒ गा, इ॑व तस्थि॒मेन्द्रा᳚येन्दो॒ परि॑ स्रव ||{3/4}{7.5.25.3}{9.112.3}{9.7.9.3}{774, 835, 8782} |
अश्वो॒ वोळ्हा᳚ सु॒खं रथं᳚ हस॒नामु॑पम॒न्त्रिणः॑ |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः} शेपो॒ रोम᳚ण्वन्तौ भे॒दौ वारिन्म॒ण्डूक॑ इच्छ॒तीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{4/4}{7.5.25.4}{9.112.4}{9.7.9.4}{775, 835, 8783} |
[70] शर्यणावतीत्येकादशर्चस्य सूक्तस्य मारीचः कश्यपः पवमानसोमः पंक्तिः | |
श॒र्य॒णाव॑ति॒ सोम॒मिन्द्रः॑ पिबतु वृत्र॒हा |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} बलं॒ दधा᳚न आ॒त्मनि॑ करि॒ष्यन्वी॒र्यं᳚ म॒हदिन्द्रा᳚येन्दो॒ परि॑ स्रव ||{1/11}{7.5.26.1}{9.113.1}{9.7.10.1}{776, 836, 8784} |
आ प॑वस्व दिशां पत आर्जी॒कात्सो᳚म मीढ्वः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} ऋ॒त॒वा॒केन॑ स॒त्येन॑ श्र॒द्धया॒ तप॑सा सु॒त इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{2/11}{7.5.26.2}{9.113.2}{9.7.10.2}{777, 836, 8785} |
प॒र्जन्य॑वृद्धं महि॒षं तं सूर्य॑स्य दुहि॒ताभ॑रत् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} तं ग᳚न्ध॒र्वाः प्रत्य॑गृभ्ण॒न्तं सोमे॒ रस॒माद॑धु॒रिन्द्रा᳚येन्दो॒ परि॑ स्रव ||{3/11}{7.5.26.3}{9.113.3}{9.7.10.3}{778, 836, 8786} |
ऋ॒तं वद᳚न्नृतद्युम्न स॒त्यं वद᳚न् त्सत्यकर्मन् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} श्र॒द्धां वद᳚न् त्सोम राजन्धा॒त्रा सो᳚म॒ परि॑ष्कृत॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{4/11}{7.5.26.4}{9.113.4}{9.7.10.4}{779, 836, 8787} |
स॒त्यमु॑ग्रस्य बृह॒तः सं स्र॑वन्ति संस्र॒वाः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} सं य᳚न्ति र॒सिनो॒ रसाः᳚ पुना॒नो ब्रह्म॑णा हर॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{5/11}{7.5.26.5}{9.113.5}{9.7.10.5}{780, 836, 8788} |
यत्र॑ ब्र॒ह्मा प॑वमान छन्द॒स्या॒३॑(आं॒) वाचं॒ वद॑न् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} ग्राव्णा॒ सोमे᳚ मही॒यते॒ सोमे᳚नान॒न्दं ज॒नय॒न्निन्द्रा᳚येन्दो॒ परि॑ स्रव ||{6/11}{7.5.27.1}{9.113.6}{9.7.10.6}{781, 836, 8789} |
यत्र॒ ज्योति॒रज॑स्रं॒ यस्मिँ᳚ल्लो॒के स्व᳚र्हि॒तम् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} तस्मि॒न्मां धे᳚हि पवमाना॒मृते᳚ लो॒के, अक्षि॑त॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{7/11}{7.5.27.2}{9.113.7}{9.7.10.7}{782, 836, 8790} |
यत्र॒ राजा᳚ वैवस्व॒तो यत्रा᳚व॒रोध॑नं दि॒वः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} यत्रा॒मूर्य॒ह्वती॒राप॒स्तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{8/11}{7.5.27.3}{9.113.8}{9.7.10.8}{783, 836, 8791} |
यत्रा᳚नुका॒मं चर॑णं त्रिना॒के त्रि॑दि॒वे दि॒वः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} लो॒का यत्र॒ ज्योति॑ष्मन्त॒स्तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{9/11}{7.5.27.4}{9.113.9}{9.7.10.9}{784, 836, 8792} |
यत्र॒ कामा᳚ निका॒माश्च॒ यत्र॑ ब्र॒ध्नस्य॑ वि॒ष्टप᳚म् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} स्व॒धा च॒ यत्र॒ तृप्ति॑श्च॒ तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{10/11}{7.5.27.5}{9.113.10}{9.7.10.10}{785, 836, 8793} |
यत्रा᳚न॒न्दाश्च॒ मोदा᳚श्च॒ मुदः॑ प्र॒मुद॒ आस॑ते |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} काम॑स्य॒ यत्रा॒प्ताः कामा॒स्तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{11/11}{7.5.27.6}{9.113.11}{9.7.10.11}{786, 836, 8794} |
[71] यइंदोरिति चतुरृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमःपंक्तिः | |
य इन्दोः॒ पव॑मान॒स्यानु॒ धामा॒न्यक्र॑मीत् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} तमा᳚हुः सुप्र॒जा, इति॒ यस्ते᳚ सो॒मावि॑ध॒न्मन॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{1/4}{7.5.28.1}{9.114.1}{9.7.11.1}{787, 837, 8795} |
ऋषे᳚ मन्त्र॒कृतां॒ स्तोमैः॒ कश्य॑पोद्व॒र्धय॒न् गिरः॑ |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} सोमं᳚ नमस्य॒ राजा᳚नं॒ यो ज॒ज्ञे वी॒रुधां॒ पति॒रिन्द्रा᳚येन्दो॒ परि॑ स्रव ||{2/4}{7.5.28.2}{9.114.2}{9.7.11.2}{788, 837, 8796} |
स॒प्त दिशो॒ नाना᳚सूर्याः स॒प्त होता᳚र ऋ॒त्विजः॑ |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} दे॒वा, आ᳚दि॒त्या ये स॒प्त तेभिः॑ सोमा॒भि र॑क्ष न॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{3/4}{7.5.28.3}{9.114.3}{9.7.11.3}{789, 837, 8797} |
यत्ते᳚ राजञ्छृ॒तं ह॒विस्तेन॑ सोमा॒भि र॑क्ष नः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} अ॒रा॒ती॒वा मा न॑स्तारी॒न्मो च॑ नः॒ किं च॒नाम॑म॒दिन्द्रा᳚येन्दो॒ परि॑ स्रव ||{4/4}{7.5.28.4}{9.114.4}{9.7.11.4}{790, 837, 8798} |
[72] अग्नेबृहन्निति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् | |
अग्रे᳚ बृ॒हन्नु॒षसा᳚मू॒र्ध्वो, अ॑स्थान्निर्जग॒न्वान् तम॑सो॒ ज्योति॒षागा᳚त् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा᳚न्यप्राः ||{1/7}{7.5.29.1}{10.1.1}{10.1.1.1}{791, 838, 8799} |
स जा॒तो गर्भो᳚, असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} चि॒त्रः शिशुः॒ परि॒ तमां᳚स्य॒क्तून् प्र मा॒तृभ्यो॒, अधि॒ कनि॑क्रदद्गाः ||{2/7}{7.5.29.2}{10.1.2}{10.1.1.2}{792, 838, 8800} |
विष्णु॑रि॒त्था प॑र॒मम॑स्य वि॒द्वाञ्जा॒तो बृ॒हन्न॒भि पा᳚ति तृ॒तीय᳚म् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} आ॒सा यद॑स्य॒ पयो॒, अक्र॑त॒ स्वं सचे᳚तसो, अ॒भ्य॑र्च॒न्त्यत्र॑ ||{3/7}{7.5.29.3}{10.1.3}{10.1.1.3}{793, 838, 8801} |
अत॑ उ त्वा पितु॒भृतो॒ जनि॑त्रीरन्ना॒वृधं॒ प्रति॑ चर॒न्त्यन्नैः᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} ता, ईं॒ प्रत्ये᳚षि॒ पुन॑र॒न्यरू᳚पा॒, असि॒ त्वं वि॒क्षु मानु॑षीषु॒ होता᳚ ||{4/7}{7.5.29.4}{10.1.4}{10.1.1.4}{794, 838, 8802} |
होता᳚रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुश᳚न्तम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॑(अ॒)ग्निमति॑थिं॒ जना᳚नाम् ||{5/7}{7.5.29.5}{10.1.5}{10.1.1.5}{795, 838, 8803} |
स तु वस्त्रा॒ण्यध॒ पेश॑नानि॒ वसा᳚नो, अ॒ग्निर्नाभा᳚ पृथि॒व्याः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} अ॒रु॒षो जा॒तः प॒द इळा᳚याः पु॒रोहि॑तो राजन्यक्षी॒ह दे॒वान् ||{6/7}{7.5.29.6}{10.1.6}{10.1.1.6}{796, 838, 8804} |
आ हि द्यावा᳚पृथि॒वी, अ॑ग्न उ॒भे सदा᳚ पु॒त्रो न मा॒तरा᳚ त॒तन्थ॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} प्र या॒ह्यच्छो᳚श॒तो य॑वि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ||{7/7}{7.5.29.7}{10.1.7}{10.1.1.7}{797, 838, 8805} |
[73] पिप्रीहीति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् | (१ नात्रस्वाहाकारः किंतुमंत्रांत एव हविः प्रक्षेपः)| |
पि॒प्री॒हि दे॒वाँ, उ॑श॒तो य॑विष्ठ वि॒द्वाँ, ऋ॒तूँरृ॑तुपते यजे॒ह |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} ये दैव्या᳚ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतॄ᳚णाम॒स्याय॑जिष्ठः ||{1/7}{7.5.30.1}{10.2.1}{10.1.2.1}{798, 839, 8806} |
वेषि॑ हो॒त्रमु॒त पो॒त्रं जना᳚नां मन्धा॒तासि॑ द्रविणो॒दा, ऋ॒तावा᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} स्वाहा᳚ व॒यं कृ॒णवा᳚मा ह॒वींषि॑ दे॒वो दे॒वान् य॑जत्व॒ग्निरर्ह॑न् ||{2/7}{7.5.30.2}{10.2.2}{10.1.2.2}{799, 839, 8807} |
आ दे॒वाना॒मपि॒ पन्था᳚मगन्म॒ यच्छ॒क्नवा᳚म॒ तदनु॒ प्रवो᳚ळ्हुम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} अ॒ग्निर्वि॒द्वान् त्स य॑जा॒त्सेदु॒ होता॒ सो, अ॑ध्व॒रान् त्स ऋ॒तून् क॑ल्पयाति ||{3/7}{7.5.30.3}{10.2.3}{10.1.2.3}{800, 839, 8808} |
यद्वो᳚ व॒यं प्र॑मि॒नाम᳚ व्र॒तानि॑ वि॒दुषां᳚ देवा॒, अवि॑दुष्टरासः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान् येभि॑र्दे॒वाँ, ऋ॒तुभिः॑ क॒ल्पया᳚ति ||{4/7}{7.5.30.4}{10.2.4}{10.1.2.4}{801, 839, 8809} |
यत्पा᳚क॒त्रा मन॑सा दी॒नद॑क्षा॒ न य॒ज्ञस्य॑ मन्व॒ते मर्त्या᳚सः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} अ॒ग्निष्टद्धोता᳚ क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठो दे॒वाँ, ऋ॑तु॒शो य॑जाति ||{5/7}{7.5.30.5}{10.2.5}{10.1.2.5}{802, 839, 8810} |
विश्वे᳚षां॒ ह्य॑ध्व॒राणा॒मनी᳚कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} स आ य॑जस्व नृ॒वती॒रनु॒ क्षाः स्पा॒र्हा, इषः॑, क्षु॒मती᳚र्वि॒श्वज᳚न्याः ||{6/7}{7.5.30.6}{10.2.6}{10.1.2.6}{803, 839, 8811} |
यं त्वा॒ द्यावा᳚पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा᳚ सु॒जनि॑मा ज॒जान॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} पन्था॒मनु॑ प्रवि॒द्वान् पि॑तृ॒याणं᳚ द्यु॒मद॑ग्ने समिधा॒नो वि भा᳚हि ||{7/7}{7.5.30.7}{10.2.7}{10.1.2.7}{804, 839, 8812} |
[74] इनोराजन्निति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् | |
इ॒नो रा᳚जन्नर॒तिः समि॑द्धो॒ रौद्रो॒ दक्षा᳚य सुषु॒माँ, अ॑दर्शि |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} चि॒किद्वि भा᳚ति भा॒सा बृ॑ह॒तासि॑क्नीमेति॒ रुश॑तीम॒पाज॑न् ||{1/7}{7.5.31.1}{10.3.1}{10.1.3.1}{805, 840, 8813} |
कृ॒ष्णां यदेनी᳚म॒भि वर्प॑सा॒ भूज्ज॒नय॒न्योषां᳚ बृह॒तः पि॒तुर्जाम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} ऊ॒र्ध्वं भा॒नुं सूर्य॑स्य स्तभा॒यन्दि॒वो वसु॑भिरर॒तिर्वि भा᳚ति ||{2/7}{7.5.31.2}{10.3.2}{10.1.3.2}{806, 840, 8814} |
भ॒द्रो भ॒द्रया॒ सच॑मान॒ आगा॒त्स्वसा᳚रं जा॒रो, अ॒भ्ये᳚ति प॒श्चात् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} सु॒प्र॒के॒तैर्द्युभि॑र॒ग्निर्वि॒तिष्ठ॒न् रुश॑द्भि॒र्वर्णै᳚र॒भि रा॒मम॑स्थात् ||{3/7}{7.5.31.3}{10.3.3}{10.1.3.3}{807, 840, 8815} |
अ॒स्य यामा᳚सो बृह॒तो न व॒ग्नूनिन्धा᳚ना, अ॒ग्नेः सख्युः॑ शि॒वस्य॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} ईड्य॑स्य॒ वृष्णो᳚ बृह॒तः स्वासो॒ भामा᳚सो॒ याम᳚न्न॒क्तव॑श्चिकित्रे ||{4/7}{7.5.31.4}{10.3.4}{10.1.3.4}{808, 840, 8816} |
स्व॒ना न यस्य॒ भामा᳚सः॒ पव᳚न्ते॒ रोच॑मानस्य बृह॒तः सु॒दिवः॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} ज्येष्ठे᳚भि॒र्यस्तेजि॑ष्ठैः क्रीळु॒मद्भि॒र्वर्षि॑ष्ठेभिर्भा॒नुभि॒र्नक्ष॑ति॒ द्याम् ||{5/7}{7.5.31.5}{10.3.5}{10.1.3.5}{809, 840, 8817} |
अ॒स्य शुष्मा᳚सो ददृशा॒नप॑वे॒र्जेह॑मानस्य स्वनयन्नि॒युद्भिः॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} प्र॒त्नेभि॒र्यो रुश॑द्भिर्दे॒वत॑मो॒ वि रेभ॑द्भिरर॒तिर्भाति॒ विभ्वा᳚ ||{6/7}{7.5.31.6}{10.3.6}{10.1.3.6}{810, 840, 8818} |
स आ व॑क्षि॒ महि॑ न॒ आ च॑ सत्सि दि॒वस्पृ॑थि॒व्योर॑र॒तिर्यु॑व॒त्योः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} अ॒ग्निः सु॒तुकः॑ सु॒तुके᳚भि॒रश्वै॒ रभ॑स्वद्भी॒ रभ॑स्वाँ॒, एह ग᳚म्याः ||{7/7}{7.5.31.7}{10.3.7}{10.1.3.7}{811, 840, 8819} |
[75] प्रतइति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् | |
प्र ते᳚ यक्षि॒ प्र त॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वन्द्यो᳚ नो॒ हवे᳚षु |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} धन्व᳚न्निव प्र॒पा, अ॑सि॒ त्वम॑ग्न इय॒क्षवे᳚ पू॒रवे᳚ प्रत्न राजन् ||{1/7}{7.5.32.1}{10.4.1}{10.1.4.1}{812, 841, 8820} |
यं त्वा॒ जना᳚सो, अ॒भि सं॒चर᳚न्ति॒ गाव॑ उ॒ष्णमि॑व व्र॒जं य॑विष्ठ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} दू॒तो दे॒वाना᳚मसि॒ मर्त्या᳚नाम॒न्तर्म॒हाँश्च॑रसि रोच॒नेन॑ ||{2/7}{7.5.32.2}{10.4.2}{10.1.4.2}{813, 841, 8821} |
शिशुं॒ न त्वा॒ जेन्यं᳚ व॒र्धय᳚न्ती मा॒ता बि॑भर्ति सचन॒स्यमा᳚ना |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} धनो॒रधि॑ प्र॒वता᳚ यासि॒ हर्य॒ञ्जिगी᳚षसे प॒शुरि॒वाव॑सृष्टः ||{3/7}{7.5.32.3}{10.4.3}{10.1.4.3}{814, 841, 8822} |
मू॒रा, अ॑मूर॒ न व॒यं चि॑कित्वो महि॒त्वम॑ग्ने॒ त्वम॒ङ्ग वि॑त्से |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} शये᳚ व॒व्रिश्चर॑ति जि॒ह्वया॒दन् रे᳚रि॒ह्यते᳚ युव॒तिं वि॒श्पतिः॒ सन् ||{4/7}{7.5.32.4}{10.4.4}{10.1.4.4}{815, 841, 8823} |
कूचि॑ज्जायते॒ सन॑यासु॒ नव्यो॒ वने᳚ तस्थौ पलि॒तो धू॒मके᳚तुः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} अ॒स्ना॒तापो᳚ वृष॒भो न प्र वे᳚ति॒ सचे᳚तसो॒ यं प्र॒णय᳚न्त॒ मर्ताः᳚ ||{5/7}{7.5.32.5}{10.4.5}{10.1.4.5}{816, 841, 8824} |
त॒नू॒त्यजे᳚व॒ तस्क॑रा वन॒र्गू र॑श॒नाभि॑र्द॒शभि॑र॒भ्य॑धीताम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} इ॒यं ते᳚, अग्ने॒ नव्य॑सी मनी॒षा यु॒क्ष्वा रथं॒ न शु॒चय॑द्भि॒रङ्गैः᳚ ||{6/7}{7.5.32.6}{10.4.6}{10.1.4.6}{817, 841, 8825} |
ब्रह्म॑ च ते जातवेदो॒ नम॑श्चे॒यं च॒ गीः सद॒मिद्वर्ध॑नी भूत् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} रक्षा᳚ णो, अग्ने॒ तन॑यानि तो॒का रक्षो॒त न॑स्त॒न्वो॒३॑(ओ॒) अप्र॑युच्छन् ||{7/7}{7.5.32.7}{10.4.7}{10.1.4.7}{818, 841, 8826} |
[76] एकःसमुद्रइति सप्तर्चस्य सूक्तस्यात्यस्त्रितोग्नित्रिष्टुप् | |
एकः॑ समु॒द्रो ध॒रुणो᳚ रयी॒णाम॒स्मद्धृ॒दो भूरि॑जन्मा॒ वि च॑ष्टे |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} सिष॒क्त्यूध᳚र्नि॒ण्योरु॒पस्थ॒ उत्स॑स्य॒ मध्ये॒ निहि॑तं प॒दं वेः ||{1/7}{7.5.33.1}{10.5.1}{10.1.5.1}{819, 842, 8827} |
स॒मा॒नं नी॒ळं वृष॑णो॒ वसा᳚नाः॒ सं ज॑ग्मिरे महि॒षा, अर्व॑तीभिः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} ऋ॒तस्य॑ प॒दं क॒वयो॒ नि पा᳚न्ति॒ गुहा॒ नामा᳚नि दधिरे॒ परा᳚णि ||{2/7}{7.5.33.2}{10.5.2}{10.1.5.2}{820, 842, 8828} |
ऋ॒ता॒यिनी᳚ मा॒यिनी॒ सं द॑धाते मि॒त्वा शिशुं᳚ जज्ञतुर्व॒र्धय᳚न्ती |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} विश्व॑स्य॒ नाभिं॒ चर॑तो ध्रु॒वस्य॑ क॒वेश्चि॒त्तन्तुं॒ मन॑सा वि॒यन्तः॑ ||{3/7}{7.5.33.3}{10.5.3}{10.1.5.3}{821, 842, 8829} |
ऋ॒तस्य॒ हि व॑र्त॒नयः॒ सुजा᳚त॒मिषो॒ वाजा᳚य प्र॒दिवः॒ सच᳚न्ते |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} अ॒धी॒वा॒सं रोद॑सी वावसा॒ने घृ॒तैरन्नै᳚र्वावृधाते॒ मधू᳚नाम् ||{4/7}{7.5.33.4}{10.5.4}{10.1.5.4}{822, 842, 8830} |
स॒प्त स्वसॄ॒ररु॑षीर्वावशा॒नो वि॒द्वान् मध्व॒ उज्ज॑भारा दृ॒शे कम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} अ॒न्तर्ये᳚मे, अ॒न्तरि॑क्षे पुरा॒जा, इ॒च्छन्व॒व्रिम॑विदत्पूष॒णस्य॑ ||{5/7}{7.5.33.5}{10.5.5}{10.1.5.5}{823, 842, 8831} |
स॒प्त म॒र्यादाः᳚ क॒वय॑स्ततक्षु॒स्तासा॒मेका॒मिद॒भ्यं᳚हु॒रो गा᳚त् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} आ॒योर्ह॑ स्क॒म्भ उ॑प॒मस्य॑ नी॒ळे प॒थां वि॑स॒र्गे ध॒रुणे᳚षु तस्थौ ||{6/7}{7.5.33.6}{10.5.6}{10.1.5.6}{824, 842, 8832} |
अस॑च्च॒ सच्च॑ पर॒मे व्यो᳚म॒न्दक्ष॑स्य॒ जन्म॒न्नदि॑तेरु॒पस्थे᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} अ॒ग्निर्ह॑ नः प्रथम॒जा, ऋ॒तस्य॒ पूर्व॒ आयु॑नि वृष॒भश्च॑ धे॒नुः ||{7/7}{7.5.33.7}{10.5.7}{10.1.5.7}{825, 842, 8833} |
[77] अयंसइति सप्तर्चस्य सूक्तस्यात्यस्त्रितोग्नित्रिष्टुप् | |
अ॒यं स यस्य॒ शर्म॒न्नवो᳚भिर॒ग्नेरेध॑ते जरि॒ताभिष्टौ᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} ज्येष्ठे᳚भि॒र्यो भा॒नुभि᳚रृषू॒णां प॒र्येति॒ परि॑वीतो वि॒भावा᳚ ||{1/7}{7.6.1.1}{10.6.1}{10.1.6.1}{826, 843, 8834} |
यो भा॒नुभि᳚र्वि॒भावा᳚ वि॒भात्य॒ग्निर्दे॒वेभि᳚रृ॒तावाज॑स्रः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} आ यो वि॒वाय॑ स॒ख्या सखि॒भ्योऽप॑रिह्वृतो॒, अत्यो॒ न सप्तिः॑ ||{2/7}{7.6.1.2}{10.6.2}{10.1.6.2}{827, 843, 8835} |
ईशे॒ यो विश्व॑स्या दे॒ववी᳚ते॒रीशे᳚ वि॒श्वायु॑रु॒षसो॒ व्यु॑ष्टौ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} आ यस्मि᳚न्म॒ना ह॒वींष्य॒ग्नावरि॑ष्टरथः स्क॒भ्नाति॑ शू॒षैः ||{3/7}{7.6.1.3}{10.6.3}{10.1.6.3}{828, 843, 8836} |
शू॒षेभि᳚र्वृ॒धो जु॑षा॒णो, अ॒र्कैर्दे॒वाँ, अच्छा᳚ रघु॒पत्वा᳚ जिगाति |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} म॒न्द्रो होता॒ स जु॒ह्वा॒३॑(आ॒) यजि॑ष्ठः॒ सम्मि॑श्लो, अ॒ग्निरा जि॑घर्ति दे॒वान् ||{4/7}{7.6.1.4}{10.6.4}{10.1.6.4}{829, 843, 8837} |
तमु॒स्रामिन्द्रं॒ न रेज॑मानम॒ग्निं गी॒र्भिर्नमो᳚भि॒रा कृ॑णुध्वम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} आ यं विप्रा᳚सो म॒तिभि॑र्गृ॒णन्ति॑ जा॒तवे᳚दसं जु॒ह्वं᳚ स॒हाना᳚म् ||{5/7}{7.6.1.5}{10.6.5}{10.1.6.5}{830, 843, 8838} |
सं यस्मि॒न् विश्वा॒ वसू᳚नि ज॒ग्मुर्वाजे॒ नाश्वाः॒ सप्ती᳚वन्त॒ एवैः᳚ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} अ॒स्मे, ऊ॒तीरिन्द्र॑वाततमा, अर्वाची॒ना, अ॑ग्न॒ आ कृ॑णुष्व ||{6/7}{7.6.1.6}{10.6.6}{10.1.6.6}{831, 843, 8839} |
अधा॒ ह्य॑ग्ने म॒ह्ना नि॒षद्या᳚ स॒द्यो ज॑ज्ञा॒नो हव्यो᳚ ब॒भूथ॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} तं ते᳚ दे॒वासो॒, अनु॒ केत॑माय॒न्नधा᳚वर्धन्त प्रथ॒मास॒ ऊमाः᳚ ||{7/7}{7.6.1.7}{10.6.7}{10.1.6.7}{832, 843, 8840} |
[78] स्वस्तिनइति सप्तर्चस्य सूक्तस्यात्यस्त्रितोग्नित्रिष्टुप् | |
स्व॒स्ति नो᳚ दि॒वो, अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा᳚य देव |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} सचे᳚महि॒ तव॑ दस्म प्रके॒तैरु॑रु॒ष्या ण॑ उ॒रुभि॑र्देव॒ शंसैः᳚ ||{1/7}{7.6.2.1}{10.7.1}{10.1.7.1}{833, 844, 8841} |
इ॒मा, अ॑ग्ने म॒तय॒स्तुभ्यं᳚ जा॒ता गोभि॒रश्वै᳚र॒भि गृ॑णन्ति॒ राधः॑ |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} य॒दा ते॒ मर्तो॒, अनु॒ भोग॒मान॒ड्वसो॒ दधा᳚नो म॒तिभिः॑ सुजात ||{2/7}{7.6.2.2}{10.7.2}{10.1.7.2}{834, 844, 8842} |
अ॒ग्निं म᳚न्ये पि॒तर॑म॒ग्निमा॒पिम॒ग्निं भ्रात॑रं॒ सद॒मित्सखा᳚यम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} अ॒ग्नेरनी᳚कं बृह॒तः स॑पर्यं दि॒वि शु॒क्रं य॑ज॒तं सूर्य॑स्य ||{3/7}{7.6.2.3}{10.7.3}{10.1.7.3}{835, 844, 8843} |
सि॒ध्रा, अ॑ग्ने॒ धियो᳚, अ॒स्मे सनु॑त्री॒र्यं त्राय॑से॒ दम॒ आ नित्य॑होता |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} ऋ॒तावा॒ स रो॒हिद॑श्वः पुरु॒क्षुर्द्युभि॑रस्मा॒, अह॑भिर्वा॒मम॑स्तु ||{4/7}{7.6.2.4}{10.7.4}{10.1.7.4}{836, 844, 8844} |
द्युभि᳚र्हि॒तं मि॒त्रमि॑व प्र॒योगं᳚ प्र॒त्नमृ॒त्विज॑मध्व॒रस्य॑ जा॒रम् |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} बा॒हुभ्या᳚म॒ग्निमा॒यवो᳚ऽजनन्त वि॒क्षु होता᳚रं॒ न्य॑सादयन्त ||{5/7}{7.6.2.5}{10.7.5}{10.1.7.5}{837, 844, 8845} |
स्व॒यं य॑जस्व दि॒वि दे᳚व दे॒वान् किं ते॒ पाकः॑ कृणव॒दप्र॑चेताः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} यथाय॑ज ऋ॒तुभि॑र्देव दे॒वाने॒वा य॑जस्व त॒न्वं᳚ सुजात ||{6/7}{7.6.2.6}{10.7.6}{10.1.7.6}{838, 844, 8846} |
भवा᳚ नो, अग्नेऽवि॒तोत गो॒पा भवा᳚ वय॒स्कृदु॒त नो᳚ वयो॒धाः |{अप्त्यस्त्रितः | अग्निः | त्रिष्टुप्} रास्वा᳚ च नः सुमहो ह॒व्यदा᳚तिं॒ त्रास्वो॒त न॑स्त॒न्वो॒३॑(ओ॒) अप्र॑युच्छन् ||{7/7}{7.6.2.7}{10.7.7}{10.1.7.7}{839, 844, 8847} |
[79] प्रकेतुनेति नवर्चस्य सूक्तस्यत्वाष्ट्रस्त्रिशिराअग्निः अंत्यतृचस्येंद्रस्त्रिष्टुप् | |
प्र के॒तुना᳚ बृह॒ता या᳚त्य॒ग्निरा रोद॑सी वृष॒भो रो᳚रवीति |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्} दि॒वश्चि॒दन्ताँ᳚, उप॒माँ, उदा᳚नळ॒पामु॒पस्थे᳚ महि॒षो व॑वर्ध ||{1/9}{7.6.3.1}{10.8.1}{10.1.8.1}{840, 845, 8848} |
मु॒मोद॒ गर्भो᳚ वृष॒भः क॒कुद्मा᳚नस्रे॒मा व॒त्सः शिमी᳚वाँ, अरावीत् |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्} स दे॒वता॒त्युद्य॑तानि कृ॒ण्वन् त्स्वेषु॒ क्षये᳚षु प्रथ॒मो जि॑गाति ||{2/9}{7.6.3.2}{10.8.2}{10.1.8.2}{841, 845, 8849} |
आ यो मू॒र्धानं᳚ पि॒त्रोरर॑ब्ध॒ न्य॑ध्व॒रे द॑धिरे॒ सूरो॒, अर्णः॑ |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्} अस्य॒ पत्म॒न्नरु॑षी॒रश्व॑बुध्ना, ऋ॒तस्य॒ योनौ᳚ त॒न्वो᳚ जुषन्त ||{3/9}{7.6.3.3}{10.8.3}{10.1.8.3}{842, 845, 8850} |
उ॒षौ᳚षो॒ हि व॑सो॒, अग्र॒मेषि॒ त्वं य॒मयो᳚रभवो वि॒भावा᳚ |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्} ऋ॒ताय॑ स॒प्त द॑धिषे प॒दानि॑ ज॒नय᳚न्मि॒त्रं त॒न्वे॒३॑(ए॒) स्वायै᳚ ||{4/9}{7.6.3.4}{10.8.4}{10.1.8.4}{843, 845, 8851} |
भुव॒श्चक्षु᳚र्म॒ह ऋ॒तस्य॑ गो॒पा भुवो॒ वरु॑णो॒ यदृ॒ताय॒ वेषि॑ |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्} भुवो᳚, अ॒पां नपा᳚ज्जातवेदो॒ भुवो᳚ दू॒तो यस्य॑ ह॒व्यं जुजो᳚षः ||{5/9}{7.6.3.5}{10.8.5}{10.1.8.5}{844, 845, 8852} |
भुवो᳚ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा᳚ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ |{त्वाष्ट्रस्त्रिशिरः | अग्निः | त्रिष्टुप्} दि॒वि मू॒र्धानं᳚ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह᳚म् ||{6/9}{7.6.4.1}{10.8.6}{10.1.8.6}{845, 845, 8853} |
अ॒स्य त्रि॒तः क्रतु॑ना व॒व्रे, अ॒न्तरि॒च्छन्धी॒तिं पि॒तुरेवैः॒ पर॑स्य |{त्वाष्ट्रस्त्रिशिरः | इन्द्रः | त्रिष्टुप्} स॒च॒स्यमा᳚नः पि॒त्रोरु॒पस्थे᳚ जा॒मि ब्रु॑वा॒ण आयु॑धानि वेति ||{7/9}{7.6.4.2}{10.8.7}{10.1.8.7}{846, 845, 8854} |
स पित्र्या॒ण्यायु॑धानि वि॒द्वानिन्द्रे᳚षित आ॒प्त्यो, अ॒भ्य॑युध्यत् |{त्वाष्ट्रस्त्रिशिरः | इन्द्रः | त्रिष्टुप्} त्रि॒शी॒र्षाणं᳚ स॒प्तर॑श्मिं जघ॒न्वान् त्वा॒ष्ट्रस्य॑ चि॒न्निः स॑सृजे त्रि॒तो गाः ||{8/9}{7.6.4.3}{10.8.8}{10.1.8.8}{847, 845, 8855} |
भूरीदिन्द्र॑ उ॒दिन॑क्षन्त॒मोजोऽवा᳚भिन॒त्सत्प॑ति॒र्मन्य॑मानम् |{त्वाष्ट्रस्त्रिशिरः | इन्द्रः | त्रिष्टुप्} त्वा॒ष्ट्रस्य॑ चिद्वि॒श्वरू᳚पस्य॒ गोना᳚माचक्रा॒णस्त्रीणि॑ शी॒र्षा परा᳚ वर्क् ||{9/9}{7.6.4.4}{10.8.9}{10.1.8.9}{848, 845, 8856} |
[80] आपोहिष्ठेति नवर्चस्य सूक्तस्य आंबरीषः सिंधुद्वीप आपो गायत्री पंचमीवर्धमाना सप्तमीप्रतिष्ठांत्येद्वेअनुष्टुभौ | आपोहिसिंधुद्वीपोवांबरीष इत्येवमनुक्रमण्यां सिंधुद्वीपस्य पाक्षिकत्व स्वीकारे पूर्वोक्तस्त्रिशिराः प्राप्नोतितथापि प्रयोक्तृभिः सिंधुद्वीप एवाद्रियते | |
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} म॒हे रणा᳚य॒ चक्ष॑से ||{1/9}{7.6.5.1}{10.9.1}{10.1.9.1}{849, 846, 8857} |
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} उ॒श॒तीरि॑व मा॒तरः॑ ||{2/9}{7.6.5.2}{10.9.2}{10.1.9.2}{850, 846, 8858} |
तस्मा॒, अरं᳚ गमाम वो॒ यस्य॒ क्षया᳚य॒ जिन्व॑थ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} आपो᳚ ज॒नय॑था च नः ||{3/9}{7.6.5.3}{10.9.3}{10.1.9.3}{851, 846, 8859} |
शं नो᳚ दे॒वीर॒भिष्ट॑य॒ आपो᳚ भवन्तु पी॒तये᳚ |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} शं योर॒भि स्र॑वन्तु नः ||{4/9}{7.6.5.4}{10.9.4}{10.1.9.4}{852, 846, 8860} |
ईशा᳚ना॒ वार्या᳚णां॒ क्षय᳚न्तीश्चर्षणी॒नाम् |{आंबरीषः सिंधुद्वीपः | आपः | वर्धमाना गायत्री} अ॒पो या᳚चामि भेष॒जम् ||{5/9}{7.6.5.5}{10.9.5}{10.1.9.5}{853, 846, 8861} |
अ॒प्सु मे॒ सोमो᳚, अब्रवीद॒न्तर्विश्वा᳚नि भेष॒जा |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} अ॒ग्निं च॑ वि॒श्वश᳚म्भुवम् ||{6/9}{7.6.5.6}{10.9.6}{10.1.9.6}{854, 846, 8862} |
आपः॑ पृणी॒त भे᳚ष॒जं वरू᳚थं त॒न्वे॒३॑(ए॒) मम॑ |{आंबरीषः सिंधुद्वीपः | आपः | प्रतिष्ठागायत्री} ज्योक् च॒ सूर्यं᳚ दृ॒शे ||{7/9}{7.6.5.7}{10.9.7}{10.1.9.7}{855, 846, 8863} |
इ॒दमा᳚पः॒ प्र व॑हत॒ यत् किं च॑ दुरि॒तं मयि॑ |{आंबरीषः सिंधुद्वीपः | आपः | अनुष्टुप्} यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा᳚ शे॒प उ॒तानृ॑तम् ||{8/9}{7.6.5.8}{10.9.8}{10.1.9.8}{856, 846, 8864} |
आपो᳚, अ॒द्यान्व॑चारिषं॒ रसे᳚न॒ सम॑गस्महि |{आंबरीषः सिंधुद्वीपः | आपः | अनुष्टुप्} पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ||{9/9}{7.6.5.9}{10.9.9}{10.1.9.9}{857, 846, 8865} |
[81] ओचिदिति चतुर्दशर्चस्य सूक्तस्य नवमी वर्ज्यानामयुजां षष्ठ्याश्च वैवस्वतीयमी ऋषिका यमोदेवता षष्ठीवर्ज्यानांयुजां नवम्याश्च वैवस्वतोयमीत्रिष्टुप् | |
ओ चि॒त्सखा᳚यं स॒ख्या व॑वृत्यां ति॒रः पु॒रू चि॑दर्ण॒वं ज॑ग॒न्वान् |{वैवस्वती यमी | यमः | त्रिष्टुप्} पि॒तुर्नपा᳚त॒मा द॑धीत वे॒धा, अधि॒ क्षमि॑ प्रत॒रं दीध्या᳚नः ||{1/14}{7.6.6.1}{10.10.1}{10.1.10.1}{858, 847, 8866} |
न ते॒ सखा᳚ स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा᳚ति |{यमः | वैवस्वती यमी | त्रिष्टुप्} म॒हस्पु॒त्रासो॒, असु॑रस्य वी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ||{2/14}{7.6.6.2}{10.10.2}{10.1.10.2}{859, 847, 8867} |
उ॒शन्ति॑ घा॒ ते, अ॒मृता᳚स ए॒तदेक॑स्य चित् त्य॒जसं॒ मर्त्य॑स्य |{वैवस्वती यमी | यमः | त्रिष्टुप्} नि ते॒ मनो॒ मन॑सि धाय्य॒स्मे जन्युः॒ पति॑स्त॒न्व१॑(अ॒)मा वि॑विश्याः ||{3/14}{7.6.6.3}{10.10.3}{10.1.10.3}{860, 847, 8868} |
न यत्पु॒रा च॑कृ॒मा कद्ध॑ नू॒नमृ॒ता वद᳚न्तो॒, अनृ॑तं रपेम |{यमः | वैवस्वती यमी | त्रिष्टुप्} ग॒न्ध॒र्वो, अ॒प्स्वप्या᳚ च॒ योषा॒ सा नो॒ नाभिः॑ पर॒मं जा॒मि तन्नौ᳚ ||{4/14}{7.6.6.4}{10.10.4}{10.1.10.4}{861, 847, 8869} |
गर्भे॒ नु नौ᳚ जनि॒ता दम्प॑ती कर्दे॒वस्त्वष्टा᳚ सवि॒ता वि॒श्वरू᳚पः |{वैवस्वती यमी | यमः | त्रिष्टुप्} नकि॑रस्य॒ प्र मि॑नन्ति व्र॒तानि॒ वेद॑ नाव॒स्य पृ॑थि॒वी, उ॒त द्यौः ||{5/14}{7.6.6.5}{10.10.5}{10.1.10.5}{862, 847, 8870} |
को, अ॒स्य वे᳚द प्रथ॒मस्याह्नः॒ क ईं᳚ ददर्श॒ क इ॒ह प्र वो᳚चत् |{वैवस्वती यमी | यमः | त्रिष्टुप्} बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ कदु॑ ब्रव आहनो॒ वीच्या॒ नॄन् ||{6/14}{7.6.7.1}{10.10.6}{10.1.10.6}{863, 847, 8871} |
य॒मस्य॑ मा य॒म्य१॑(अं॒) काम॒ आग᳚न् त्समा॒ने योनौ᳚ सह॒शेय्या᳚य |{वैवस्वती यमी | यमः | त्रिष्टुप्} जा॒येव॒ पत्ये᳚ त॒न्वं᳚ रिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये᳚व च॒क्रा ||{7/14}{7.6.7.2}{10.10.7}{10.1.10.7}{864, 847, 8872} |
न ति॑ष्ठन्ति॒ न नि मि॑षन्त्ये॒ते दे॒वानां॒ स्पश॑ इ॒ह ये चर᳚न्ति |{यमः | वैवस्वती यमी | त्रिष्टुप्} अ॒न्येन॒ मदा᳚हनो याहि॒ तूयं॒ तेन॒ वि वृ॑ह॒ रथ्ये᳚व च॒क्रा ||{8/14}{7.6.7.3}{10.10.8}{10.1.10.8}{865, 847, 8873} |
रात्री᳚भिरस्मा॒, अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒ चक्षु॒र्मुहु॒रुन्मि॑मीयात् |{यमः | वैवस्वती यमी | त्रिष्टुप्} दि॒वा पृ॑थि॒व्या मि॑थु॒ना सब᳚न्धू य॒मीर्य॒मस्य॑ बिभृया॒दजा᳚मि ||{9/14}{7.6.7.4}{10.10.9}{10.1.10.9}{866, 847, 8874} |
आ घा॒ ता ग॑च्छा॒नुत्त॑रा यु॒गानि॒ यत्र॑ जा॒मयः॑ कृ॒णव॒न्नजा᳚मि |{यमः | वैवस्वती यमी | त्रिष्टुप्} उप॑ बर्बृहि वृष॒भाय॑ बा॒हुम॒न्यमि॑च्छस्व सुभगे॒ पतिं॒ मत् ||{10/14}{7.6.7.5}{10.10.10}{10.1.10.10}{867, 847, 8875} |
किं भ्राता᳚स॒द्यद॑ना॒थं भवा᳚ति॒ किमु॒ स्वसा॒ यन्निरृ॑तिर्नि॒गच्छा᳚त् |{वैवस्वती यमी | यमः | त्रिष्टुप्} काम॑मूता ब॒ह्वे॒३॑(ए॒)तद्र॑पामि त॒न्वा᳚ मे त॒न्व१॑(अं॒) सं पि॑पृग्धि ||{11/14}{7.6.8.1}{10.10.11}{10.1.10.11}{868, 847, 8876} |
न वा, उ॑ ते त॒न्वा᳚ त॒न्व१॑(अं॒) सं प॑पृच्यां पा॒पमा᳚हु॒र्यः स्वसा᳚रं नि॒गच्छा᳚त् |{यमः | वैवस्वती यमी | त्रिष्टुप्} अ॒न्येन॒ मत्प्र॒मुदः॑ कल्पयस्व॒ न ते॒ भ्राता᳚ सुभगे वष्ट्ये॒तत् ||{12/14}{7.6.8.2}{10.10.12}{10.1.10.12}{869, 847, 8877} |
ब॒तो ब॑तासि यम॒ नैव ते॒ मनो॒ हृद॑यं चाविदाम |{वैवस्वती यमी | यमः | त्रिष्टुप्} अ॒न्या किल॒ त्वां क॒क्ष्ये᳚व यु॒क्तं परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षम् ||{13/14}{7.6.8.3}{10.10.13}{10.1.10.13}{870, 847, 8878} |
अ॒न्यमू॒ षु त्वं य᳚म्य॒न्य उ॒ त्वां परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षम् |{यमः | वैवस्वती यमी | त्रिष्टुप्} तस्य॑ वा॒ त्वं मन॑ इ॒च्छा स वा॒ तवाधा᳚ कृणुष्व सं॒विदं॒ सुभ॑द्राम् ||{14/14}{7.6.8.4}{10.10.14}{10.1.10.14}{871, 847, 8879} |
[82] वृषावृष्ण इति नवर्चस्य सूक्तस्यांगिर्हविर्धानोऽग्निर्जगती अंत्यास्तिस्रत्रिष्टुभः | |
वृषा॒ वृष्णे᳚ दुदुहे॒ दोह॑सा दि॒वः पयां᳚सि य॒ह्वो, अदि॑ते॒रदा᳚भ्यः |{आङ्गिर्हविर्धानः | अग्निः | जगती} विश्वं॒ स वे᳚द॒ वरु॑णो॒ यथा᳚ धि॒या स य॒ज्ञियो᳚ यजतु य॒ज्ञियाँ᳚, ऋ॒तून् ||{1/9}{7.6.9.1}{10.11.1}{10.1.11.1}{872, 848, 8880} |
रप॑द्गन्ध॒र्वीरप्या᳚ च॒ योष॑णा न॒दस्य॑ ना॒दे परि॑ पातु मे॒ मनः॑ |{आङ्गिर्हविर्धानः | अग्निः | जगती} इ॒ष्टस्य॒ मध्ये॒, अदि॑ति॒र्नि धा᳚तु नो॒ भ्राता᳚ नो ज्ये॒ष्ठः प्र॑थ॒मो वि वो᳚चति ||{2/9}{7.6.9.2}{10.11.2}{10.1.11.2}{873, 848, 8881} |
सो चि॒न्नु भ॒द्रा क्षु॒मती॒ यश॑स्वत्यु॒षा, उ॑वास॒ मन॑वे॒ स्व᳚र्वती |{आङ्गिर्हविर्धानः | अग्निः | जगती} यदी᳚मु॒शन्त॑मुश॒तामनु॒ क्रतु॑म॒ग्निं होता᳚रं वि॒दथा᳚य॒ जीज॑नन् ||{3/9}{7.6.9.3}{10.11.3}{10.1.11.3}{874, 848, 8882} |
अध॒ त्यं द्र॒प्सं वि॒भ्वं᳚ विचक्ष॒णं विराभ॑रदिषि॒तः श्ये॒नो, अ॑ध्व॒रे |{आङ्गिर्हविर्धानः | अग्निः | जगती} यदी॒ विशो᳚ वृ॒णते᳚ द॒स्ममार्या᳚, अ॒ग्निं होता᳚र॒मध॒ धीर॑जायत ||{4/9}{7.6.9.4}{10.11.4}{10.1.11.4}{875, 848, 8883} |
सदा᳚सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा᳚भिरग्ने॒ मनु॑षः स्वध्व॒रः |{आङ्गिर्हविर्धानः | अग्निः | जगती} विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्य१॑(अं॒) वाजं᳚ सस॒वाँ, उ॑प॒यासि॒ भूरि॑भिः ||{5/9}{7.6.9.5}{10.11.5}{10.1.11.5}{876, 848, 8884} |
उदी᳚रय पि॒तरा᳚ जा॒र आ भग॒मिय॑क्षति हर्य॒तो हृ॒त्त इ॑ष्यति |{आङ्गिर्हविर्धानः | अग्निः | जगती} विव॑क्ति॒ वह्निः॑ स्वप॒स्यते᳚ म॒खस्त॑वि॒ष्यते॒, असु॑रो॒ वेप॑ते म॒ती ||{6/9}{7.6.10.1}{10.11.6}{10.1.11.6}{877, 848, 8885} |
यस्ते᳚, अग्ने सुम॒तिं मर्तो॒, अक्ष॒त्सह॑सः सूनो॒, अति॒ स प्र शृ᳚ण्वे |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्} इषं॒ दधा᳚नो॒ वह॑मानो॒, अश्वै॒रा स द्यु॒माँ, अम॑वान् भूषति॒ द्यून् ||{7/9}{7.6.10.2}{10.11.7}{10.1.11.7}{878, 848, 8886} |
यद॑ग्न ए॒षा समि॑ति॒र्भवा᳚ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्} रत्ना᳚ च॒ यद्वि॒भजा᳚सि स्वधावो भा॒गं नो॒, अत्र॒ वसु॑मन्तं वीतात् ||{8/9}{7.6.10.3}{10.11.8}{10.1.11.8}{879, 848, 8887} |
श्रु॒धी नो᳚, अग्ने॒ सद॑ने स॒धस्थे᳚ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम् |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्} आ नो᳚ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः᳚ ||{9/9}{7.6.10.4}{10.11.9}{10.1.11.9}{880, 848, 8888} |
[83] द्यावाहेति नवर्चस्य सूक्तस्यहविर्धानोग्निस्त्रिष्टुप् | |
द्यावा᳚ ह॒ क्षामा᳚ प्रथ॒मे, ऋ॒तेना᳚भिश्रा॒वे भ॑वतः सत्य॒वाचा᳚ |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्} दे॒वो यन्मर्ता᳚न्य॒जथा᳚य कृ॒ण्वन् त्सीद॒द्धोता᳚ प्र॒त्यङ्स्वमसुं॒ यन् ||{1/9}{7.6.11.1}{10.12.1}{10.1.12.1}{881, 849, 8889} |
दे॒वो दे॒वान् प॑रि॒भूरृ॒तेन॒ वहा᳚ नो ह॒व्यं प्र॑थ॒मश्चि॑कि॒त्वान् |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्} धू॒मके᳚तुः स॒मिधा॒ भा,ऋ॑जीको म॒न्द्रो होता॒ नित्यो᳚ वा॒चा यजी᳚यान् ||{2/9}{7.6.11.2}{10.12.2}{10.1.12.2}{882, 849, 8890} |
स्वावृ॑ग्दे॒वस्या॒मृतं॒ यदी॒ गोरतो᳚ जा॒तासो᳚ धारयन्त उ॒र्वी |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्} विश्वे᳚ दे॒वा, अनु॒ तत्ते॒ यजु॑र्गुर्दु॒हे यदेनी᳚ दि॒व्यं घृ॒तं वाः ||{3/9}{7.6.11.3}{10.12.3}{10.1.12.3}{883, 849, 8891} |
अर्चा᳚मि वां॒ वर्धा॒यापो᳚ घृतस्नू॒ द्यावा᳚भूमी शृणु॒तं रो᳚दसी मे |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्} अहा॒ यद्द्यावोऽसु॑नीति॒मय॒न्मध्वा᳚ नो॒, अत्र॑ पि॒तरा᳚ शिशीताम् ||{4/9}{7.6.11.4}{10.12.4}{10.1.12.4}{884, 849, 8892} |
किं स्वि᳚न्नो॒ राजा᳚ जगृहे॒ कद॒स्याति᳚ व्र॒तं च॑कृमा॒ को वि वे᳚द |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्} मि॒त्रश्चि॒द्धि ष्मा᳚ जुहुरा॒णो दे॒वाञ्छ्लोको॒ न या॒तामपि॒ वाजो॒, अस्ति॑ ||{5/9}{7.6.11.5}{10.12.5}{10.1.12.5}{885, 849, 8893} |
दु॒र्मन्त्वत्रा॒मृत॑स्य॒ नाम॒ सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा᳚ति |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्} य॒मस्य॒ यो म॒नव॑ते सु॒मन्त्वग्ने॒ तमृ॑ष्व पा॒ह्यप्र॑युच्छन् ||{6/9}{7.6.12.1}{10.12.6}{10.1.12.6}{886, 849, 8894} |
यस्मि᳚न्दे॒वा वि॒दथे᳚ मा॒दय᳚न्ते वि॒वस्व॑तः॒ सद॑ने धा॒रय᳚न्ते |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्} सूर्ये॒ ज्योति॒रद॑धुर्मा॒स्य१॑(अ॒)क्तून् परि॑ द्योत॒निं च॑रतो॒, अज॑स्रा ||{7/9}{7.6.12.2}{10.12.7}{10.1.12.7}{887, 849, 8895} |
यस्मि᳚न्दे॒वा मन्म॑नि सं॒चर᳚न्त्यपी॒च्ये॒३॑(ए॒) न व॒यम॑स्य विद्म |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्} मि॒त्रो नो॒, अत्रादि॑ति॒रना᳚गान् त्सवि॒ता दे॒वो वरु॑णाय वोचत् ||{8/9}{7.6.12.3}{10.12.8}{10.1.12.8}{888, 849, 8896} |
श्रु॒धी नो᳚, अग्ने॒ सद॑ने स॒धस्थे᳚ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम् |{आङ्गिर्हविर्धानः | अग्निः | त्रिष्टुप्} आ नो᳚ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः᳚ ||{9/9}{7.6.12.4}{10.12.9}{10.1.12.9}{889, 849, 8897} |
[84] युजेवामिति पंचर्चस्य सूक्तस्यादित्योविवस्वान्हविर्धानस्त्रिष्टुबंत्याजगती | |
यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो᳚भि॒र्वि श्लोक॑ एतु प॒थ्ये᳚व सू॒रेः |{आदित्यो विवस्वानः | हविर्धानः | त्रिष्टुप्} शृ॒ण्वन्तु॒ विश्वे᳚, अ॒मृत॑स्य पु॒त्रा, आ ये धामा᳚नि दि॒व्यानि॑ त॒स्थुः ||{1/5}{7.6.13.1}{10.13.1}{10.1.13.1}{890, 850, 8898} |
य॒मे, इ॑व॒ यत॑माने॒ यदैतं॒ प्र वां᳚ भर॒न्मानु॑षा देव॒यन्तः॑ |{आदित्यो विवस्वानः | हविर्धानः | त्रिष्टुप्} आ सी᳚दतं॒ स्वमु॑ लो॒कं विदा᳚ने स्वास॒स्थे भ॑वत॒मिन्द॑वे नः ||{2/5}{7.6.13.2}{10.13.2}{10.1.13.2}{891, 850, 8899} |
पञ्च॑ प॒दानि॑ रु॒पो, अन्व॑रोहं॒ चतु॑ष्पदी॒मन्वे᳚मि व्र॒तेन॑ |{आदित्यो विवस्वानः | हविर्धानः | त्रिष्टुप्} अ॒क्षरे᳚ण॒ प्रति॑ मिम ए॒तामृ॒तस्य॒ नाभा॒वधि॒ सं पु॑नामि ||{3/5}{7.6.13.3}{10.13.3}{10.1.13.3}{892, 850, 8900} |
दे॒वेभ्यः॒ कम॑वृणीत मृ॒त्युं प्र॒जायै॒ कम॒मृतं॒ नावृ॑णीत |{आदित्यो विवस्वानः | हविर्धानः | त्रिष्टुप्} बृह॒स्पतिं᳚ य॒ज्ञम॑कृण्वत॒ ऋषिं᳚ प्रि॒यां य॒मस्त॒न्व१॑(अं॒) प्रारि॑रेचीत् ||{4/5}{7.6.13.4}{10.13.4}{10.1.13.4}{893, 850, 8901} |
स॒प्त क्ष॑रन्ति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒, अप्य॑वीवतन्नृ॒तम् |{आदित्यो विवस्वानः | हविर्धानः | जगती} उ॒भे, इद॑स्यो॒भय॑स्य राजत उ॒भे य॑तेते, उ॒भय॑स्य पुष्यतः ||{5/5}{7.6.13.5}{10.13.5}{10.1.13.5}{894, 850, 8902} |
[85] परेयिवांसमिति षोळशर्चस्य सूक्तस्य वैवस्वतोयमऋषिः यमोदेवता षष्ठ्यांगिरःपित्रथर्वभृगुसोमाः दशम्यादितिसृणांश्वानौ त्रिष्टुप् त्रयोदशीचतुर्दशीषोडश्योनुष्टुभः पंचदशीबृहती ( प्रेहिप्रेहीत्यादितिसृणां पितृदेवतावैकल्पिकी ) | |
प॒रे॒यि॒वांसं᳚ प्र॒वतो᳚ म॒हीरनु॑ ब॒हुभ्यः॒ पन्था᳚मनुपस्पशा॒नम् |{वैवस्वतो यमः | यमः | त्रिष्टुप्} वै॒व॒स्व॒तं सं॒गम॑नं॒ जना᳚नां य॒मं राजा᳚नं ह॒विषा᳚ दुवस्य ||{1/16}{7.6.14.1}{10.14.1}{10.1.14.1}{895, 851, 8903} |
य॒मो नो᳚ गा॒तुं प्र॑थ॒मो वि॑वेद॒ नैषा गव्यू᳚ति॒रप॑भर्त॒वा, उ॑ |{वैवस्वतो यमः | यमः | त्रिष्टुप्} यत्रा᳚ नः॒ पूर्वे᳚ पि॒तरः॑ परे॒युरे॒ना ज॑ज्ञा॒नाः प॒थ्या॒३॑(आ॒) अनु॒ स्वाः ||{2/16}{7.6.14.2}{10.14.2}{10.1.14.2}{896, 851, 8904} |
मात॑ली क॒व्यैर्य॒मो, अङ्गि॑रोभि॒र्बृह॒स्पति॒रृक्व॑भिर्वावृधा॒नः |{वैवस्वतो यमः | यमः | त्रिष्टुप्} याँश्च॑ दे॒वा वा᳚वृ॒धुर्ये च॑ दे॒वान् त्स्वाहा॒न्ये स्व॒धया॒न्ये म॑दन्ति ||{3/16}{7.6.14.3}{10.14.3}{10.1.14.3}{897, 851, 8905} |
इ॒मं य॑म प्रस्त॒रमा हि सीदाङ्गि॑रोभिः पि॒तृभिः॑ संविदा॒नः |{वैवस्वतो यमः | यमः | त्रिष्टुप्} आ त्वा॒ मन्त्राः᳚ कविश॒स्ता व॑हन्त्वे॒ना रा᳚जन्ह॒विषा᳚ मादयस्व ||{4/16}{7.6.14.4}{10.14.4}{10.1.14.4}{898, 851, 8906} |
अङ्गि॑रोभि॒रा ग॑हि य॒ज्ञिये᳚भि॒र्यम॑ वैरू॒पैरि॒ह मा᳚दयस्व |{वैवस्वतो यमः | यमः | त्रिष्टुप्} विव॑स्वन्तं हुवे॒ यः पि॒ता ते॒ऽस्मिन् य॒ज्ञे ब॒र्हिष्या नि॒षद्य॑ ||{5/16}{7.6.14.5}{10.14.5}{10.1.14.5}{899, 851, 8907} |
अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒, अथ᳚र्वाणो॒ भृग॑वः सो॒म्यासः॑ |{वैवस्वतो यमः | आंगिरःपित्रथर्वभृगुःसोमाः | त्रिष्टुप्} तेषां᳚ व॒यं सु॑म॒तौ य॒ज्ञिया᳚ना॒मपि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म ||{6/16}{7.6.15.1}{10.14.6}{10.1.14.6}{900, 851, 8908} |
प्रेहि॒ प्रेहि॑ प॒थिभिः॑ पू॒र्व्येभि॒र्यत्रा᳚ नः॒ पूर्वे᳚ पि॒तरः॑ परे॒युः |{वैवस्वतो यमः | पितृदेवता | त्रिष्टुप्} उ॒भा राजा᳚ना स्व॒धया॒ मद᳚न्ता य॒मं प॑श्यासि॒ वरु॑णं च दे॒वम् ||{7/16}{7.6.15.2}{10.14.7}{10.1.14.7}{901, 851, 8909} |
सं ग॑च्छस्व पि॒तृभिः॒ सं य॒मेने᳚ष्टापू॒र्तेन॑ पर॒मे व्यो᳚मन् |{वैवस्वतो यमः | पितृदेवता | त्रिष्टुप्} हि॒त्वाया᳚व॒द्यं पुन॒रस्त॒मेहि॒ सं ग॑च्छस्व त॒न्वा᳚ सु॒वर्चाः᳚ ||{8/16}{7.6.15.3}{10.14.8}{10.1.14.8}{902, 851, 8910} |
अपे᳚त॒ वी᳚त॒ वि च॑ सर्प॒तातो॒ऽस्मा, ए॒तं पि॒तरो᳚ लो॒कम॑क्रन् |{वैवस्वतो यमः | पितृदेवता | त्रिष्टुप्} अहो᳚भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तं य॒मो द॑दात्यव॒सान॑मस्मै ||{9/16}{7.6.15.4}{10.14.9}{10.1.14.9}{903, 851, 8911} |
अति॑ द्रव सारमे॒यौ श्वानौ᳚ चतुर॒क्षौ श॒बलौ᳚ सा॒धुना᳚ प॒था |{वैवस्वतो यमः | श्वानौ | त्रिष्टुप्} अथा᳚ पि॒तॄन् त्सु॑वि॒दत्राँ॒, उपे᳚हि य॒मेन॒ ये स॑ध॒मादं॒ मद᳚न्ति ||{10/16}{7.6.15.5}{10.14.10}{10.1.14.10}{904, 851, 8912} |
यौ ते॒ श्वानौ᳚ यम रक्षि॒तारौ᳚ चतुर॒क्षौ प॑थि॒रक्षी᳚ नृ॒चक्ष॑सौ |{वैवस्वतो यमः | श्वानौ | त्रिष्टुप्} ताभ्या᳚मेनं॒ परि॑ देहि राजन् त्स्व॒स्ति चा᳚स्मा, अनमी॒वं च॑ धेहि ||{11/16}{7.6.16.1}{10.14.11}{10.1.14.11}{905, 851, 8913} |
उ॒रू॒ण॒साव॑सु॒तृपा᳚, उदुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒, अनु॑ |{वैवस्वतो यमः | श्वानौ | त्रिष्टुप्} ताव॒स्मभ्यं᳚ दृ॒शये॒ सूर्या᳚य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रम् ||{12/16}{7.6.16.2}{10.14.12}{10.1.14.12}{906, 851, 8914} |
य॒माय॒ सोमं᳚ सुनुत य॒माय॑ जुहुता ह॒विः |{वैवस्वतो यमः | यमः | अनुष्टुप्} य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू᳚तो॒, अरं᳚कृतः ||{13/16}{7.6.16.3}{10.14.13}{10.1.14.13}{907, 851, 8915} |
य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत |{वैवस्वतो यमः | यमः | अनुष्टुप्} स नो᳚ दे॒वेष्वा य॑मद्दी॒र्घमायुः॒ प्र जी॒वसे᳚ ||{14/16}{7.6.16.4}{10.14.14}{10.1.14.14}{908, 851, 8916} |
य॒माय॒ मधु॑मत्तमं॒ राज्ञे᳚ ह॒व्यं जु॑होतन |{वैवस्वतो यमः | यमः | बृहती} इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे᳚भ्यः पथि॒कृद्भ्यः॑ ||{15/16}{7.6.16.5}{10.14.15}{10.1.14.15}{909, 851, 8917} |
त्रिक॑द्रुकेभिः पतति॒ षळु॒र्वीरेक॒मिद्बृ॒हत् |{वैवस्वतो यमः | यमः | अनुष्टुप्} त्रि॒ष्टुब्गा᳚य॒त्री छन्दां᳚सि॒ सर्वा॒ ता य॒म आहि॑ता ||{16/16}{7.6.16.6}{10.14.16}{10.1.14.16}{910, 851, 8918} |
[86] उदीरतामिति चतुर्दशर्चस्य सूक्तस्य यामायनः शंखः पितरस्त्रिष्टुप् एकादशीजगती | |
उदी᳚रता॒मव॑र॒ उत्परा᳚स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ |{यामायनः शंखः | पितरः | त्रिष्टुप्} असुं॒ य ई॒युर॑वृ॒का, ऋ॑त॒ज्ञास्ते नो᳚ऽवन्तु पि॒तरो॒ हवे᳚षु ||{1/14}{7.6.17.1}{10.15.1}{10.1.15.1}{911, 852, 8919} |
इ॒दं पि॒तृभ्यो॒ नमो᳚, अस्त्व॒द्य ये पूर्वा᳚सो॒ य उप॑रास ई॒युः |{यामायनः शंखः | पितरः | त्रिष्टुप्} ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा᳚ नू॒नं सु॑वृ॒जना᳚सु वि॒क्षु ||{2/14}{7.6.17.2}{10.15.2}{10.1.15.2}{912, 852, 8920} |
आहं पि॒तॄन् त्सु॑वि॒दत्राँ᳚, अवित्सि॒ नपा᳚तं च वि॒क्रम॑णं च॒ विष्णोः᳚ |{यामायनः शंखः | पितरः | त्रिष्टुप्} ब॒र्हि॒षदो॒ ये स्व॒धया᳚ सु॒तस्य॒ भज᳚न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ||{3/14}{7.6.17.3}{10.15.3}{10.1.15.3}{913, 852, 8921} |
बर्हि॑षदः पितर ऊ॒त्य१॑(अ॒)र्वागि॒मा वो᳚ ह॒व्या च॑कृमा जु॒षध्व᳚म् |{यामायनः शंखः | पितरः | त्रिष्टुप्} त आ ग॒ताव॑सा॒ शंत॑मे॒नाथा᳚ नः॒ शं योर॑र॒पो द॑धात ||{4/14}{7.6.17.4}{10.15.4}{10.1.15.4}{914, 852, 8922} |
उप॑हूताः पि॒तरः॑ सो॒म्यासो᳚ बर्हि॒ष्ये᳚षु नि॒धिषु॑ प्रि॒येषु॑ |{यामायनः शंखः | पितरः | त्रिष्टुप्} त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते᳚ऽवन्त्व॒स्मान् ||{5/14}{7.6.17.5}{10.15.5}{10.1.15.5}{915, 852, 8923} |
आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भि गृ॑णीत॒ विश्वे᳚ |{यामायनः शंखः | पितरः | त्रिष्टुप्} मा हिं᳚सिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ आगः॑ पुरु॒षता॒ करा᳚म ||{6/14}{7.6.18.1}{10.15.6}{10.1.15.6}{916, 852, 8924} |
आसी᳚नासो, अरु॒णीना᳚मु॒पस्थे᳚ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या᳚य |{यामायनः शंखः | पितरः | त्रिष्टुप्} पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्र य॑च्छत॒ त इ॒होर्जं᳚ दधात ||{7/14}{7.6.18.2}{10.15.7}{10.1.15.7}{917, 852, 8925} |
ये नः॒ पूर्वे᳚ पि॒तरः॑ सो॒म्यासो᳚ऽनूहि॒रे सो᳚मपी॒थं वसि॑ष्ठाः |{यामायनः शंखः | पितरः | त्रिष्टुप्} तेभि᳚र्य॒मः सं᳚ररा॒णो ह॒वींष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ||{8/14}{7.6.18.3}{10.15.8}{10.1.15.8}{918, 852, 8926} |
ये ता᳚तृ॒षुर्दे᳚व॒त्रा जेह॑माना होत्रा॒विदः॒ स्तोम॑तष्टासो, अ॒र्कैः |{यामायनः शंखः | पितरः | त्रिष्टुप्} आग्ने᳚ याहि सुवि॒दत्रे᳚भिर॒र्वाङ्स॒त्यैः क॒व्यैः पि॒तृभि॑र्घर्म॒सद्भिः॑ ||{9/14}{7.6.18.4}{10.15.9}{10.1.15.9}{919, 852, 8927} |
ये स॒त्यासो᳚ हवि॒रदो᳚ हवि॒ष्पा, इन्द्रे᳚ण दे॒वैः स॒रथं॒ दधा᳚नाः |{यामायनः शंखः | पितरः | त्रिष्टुप्} आग्ने᳚ याहि स॒हस्रं᳚ देवव॒न्दैः परैः॒ पूर्वैः᳚ पि॒तृभि॑र्घर्म॒सद्भिः॑ ||{10/14}{7.6.18.5}{10.15.10}{10.1.15.10}{920, 852, 8928} |
अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः |{यामायनः शंखः | पितरः | जगती} अ॒त्ता ह॒वींषि॒ प्रय॑तानि ब॒र्हिष्यथा᳚ र॒यिं सर्व॑वीरं दधातन ||{11/14}{7.6.19.1}{10.15.11}{10.1.15.11}{921, 852, 8929} |
त्वम॑ग्न ईळि॒तो जा᳚तवे॒दोऽवा᳚ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी |{यामायनः शंखः | पितरः | त्रिष्टुप्} प्रादाः᳚ पि॒तृभ्यः॑ स्व॒धया॒ ते, अ॑क्षन्न॒द्धि त्वं दे᳚व॒ प्रय॑ता ह॒वींषि॑ ||{12/14}{7.6.19.2}{10.15.12}{10.1.15.12}{922, 852, 8930} |
ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ, उ॑ च॒ न प्र॑वि॒द्म |{यामायनः शंखः | पितरः | त्रिष्टुप्} त्वं वे᳚त्थ॒ यति॒ ते जा᳚तवेदः स्व॒धाभि᳚र्य॒ज्ञं सुकृ॑तं जुषस्व ||{13/14}{7.6.19.3}{10.15.13}{10.1.15.13}{923, 852, 8931} |
ये, अ॑ग्निद॒ग्धा ये, अन॑ग्निदग्धा॒ मध्ये᳚ दि॒वः स्व॒धया᳚ मा॒दय᳚न्ते |{यामायनः शंखः | पितरः | त्रिष्टुप्} तेभिः॑ स्व॒राळसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं᳚ कल्पयस्व ||{14/14}{7.6.19.4}{10.15.14}{10.1.15.14}{924, 852, 8932} |
[87] मैनमिति चतुर्दशर्चस्य सूक्तस्य यामायनोदमनोग्निस्त्रिष्टुबंत्याञ्चतस्रोनुष्टुभः | |
मैन॑मग्ने॒ वि द॑हो॒ माभि शो᳚चो॒ मास्य॒ त्वचं᳚ चिक्षिपो॒ मा शरी᳚रम् |{यामायनो दमनः | अग्निः | त्रिष्टुप्} य॒दा शृ॒तं कृ॒णवो᳚ जातवे॒दोऽथे᳚मेनं॒ प्र हि॑णुतात्पि॒तृभ्यः॑ ||{1/14}{7.6.20.1}{10.16.1}{10.1.16.1}{925, 853, 8933} |
शृ॒तं य॒दा कर॑सि जातवे॒दोऽथे᳚मेनं॒ परि॑ दत्तात्पि॒तृभ्यः॑ |{यामायनो दमनः | अग्निः | त्रिष्टुप्} य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा᳚ दे॒वानां᳚ वश॒नीर्भ॑वाति ||{2/14}{7.6.20.2}{10.16.2}{10.1.16.2}{926, 853, 8934} |
सूर्यं॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा |{यामायनो दमनः | अग्निः | त्रिष्टुप्} अ॒पो वा᳚ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी᳚रैः ||{3/14}{7.6.20.3}{10.16.3}{10.1.16.3}{927, 853, 8935} |
अ॒जो भा॒गस्तप॑सा॒ तं त॑पस्व॒ तं ते᳚ शो॒चिस्त॑पतु॒ तं ते᳚, अ॒र्चिः |{यामायनो दमनः | अग्निः | त्रिष्टुप्} यास्ते᳚ शि॒वास्त॒न्वो᳚ जातवेद॒स्ताभि᳚र्वहैनं सु॒कृता᳚मु लो॒कम् ||{4/14}{7.6.20.4}{10.16.4}{10.1.16.4}{928, 853, 8936} |
अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑ |{यामायनो दमनः | अग्निः | त्रिष्टुप्} आयु॒र्वसा᳚न॒ उप॑ वेतु॒ शेषः॒ सं ग॑च्छतां त॒न्वा᳚ जातवेदः ||{5/14}{7.6.20.5}{10.16.5}{10.1.16.5}{929, 853, 8937} |
यत्ते᳚ कृ॒ष्णः श॑कु॒न आ᳚तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः |{यामायनो दमनः | अग्निः | त्रिष्टुप्} अ॒ग्निष्टद्वि॒श्वाद॑ग॒दं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा᳚ह्म॒णाँ, आ᳚वि॒वेश॑ ||{6/14}{7.6.21.1}{10.16.6}{10.1.16.6}{930, 853, 8938} |
अ॒ग्नेर्वर्म॒ परि॒ गोभि᳚र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ पीव॑सा॒ मेद॑सा च |{यामायनो दमनः | अग्निः | त्रिष्टुप्} नेत् त्वा᳚ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग्वि॑ध॒क्ष्यन् प᳚र्य॒ङ्खया᳚ते ||{7/14}{7.6.21.2}{10.16.7}{10.1.16.7}{931, 853, 8939} |
इ॒मम॑ग्ने चम॒सं मा वि जि॑ह्वरः प्रि॒यो दे॒वाना᳚मु॒त सो॒म्याना᳚म् |{यामायनो दमनः | अग्निः | त्रिष्टुप्} ए॒ष यश्च॑म॒सो दे᳚व॒पान॒स्तस्मि᳚न्दे॒वा, अ॒मृता᳚ मादयन्ते ||{8/14}{7.6.21.3}{10.16.8}{10.1.16.8}{932, 853, 8940} |
क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा᳚ज्ञो गच्छतु रिप्रवा॒हः |{यामायनो दमनः | अग्निः | त्रिष्टुप्} इ॒हैवायमित॑रो जा॒तवे᳚दा दे॒वेभ्यो᳚ ह॒व्यं व॑हतु प्रजा॒नन् ||{9/14}{7.6.21.4}{10.16.9}{10.1.16.9}{933, 853, 8941} |
यो, अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ वो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे᳚दसम् |{यामायनो दमनः | अग्निः | त्रिष्टुप्} तं ह॑रामि पितृय॒ज्ञाय॑ दे॒वं स घ॒र्ममि᳚न्वात्पर॒मे स॒धस्थे᳚ ||{10/14}{7.6.21.5}{10.16.10}{10.1.16.10}{934, 853, 8942} |
यो, अ॒ग्निः क्र᳚व्य॒वाह॑नः पि॒तॄन्यक्ष॑दृता॒वृधः॑ |{यामायनो दमनः | अग्निः | अनुष्टुप्} प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ||{11/14}{7.6.22.1}{10.16.11}{10.1.16.11}{935, 853, 8943} |
उ॒शन्त॑स्त्वा॒ नि धी᳚मह्यु॒शन्तः॒ समि॑धीमहि |{यामायनो दमनः | अग्निः | अनुष्टुप्} उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्ह॒विषे॒, अत्त॑वे ||{12/14}{7.6.22.2}{10.16.12}{10.1.16.12}{936, 853, 8944} |
यं त्वम॑ग्ने स॒मद॑ह॒स्तमु॒ निर्वा᳚पया॒ पुनः॑ |{यामायनो दमनः | अग्निः | अनुष्टुप्} कि॒याम्ब्वत्र॑ रोहतु पाकदू॒र्वा व्य॑ल्कशा ||{13/14}{7.6.22.3}{10.16.13}{10.1.16.13}{937, 853, 8945} |
शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ ह्लादि॑कावति |{यामायनो दमनः | अग्निः | अनुष्टुप्} म॒ण्डू॒क्या॒३॑(आ॒) सु सं ग॑म इ॒मं स्व१॑(अ॒)ग्निं ह॑र्षय ||{14/14}{7.6.22.4}{10.16.14}{10.1.16.14}{938, 853, 8946} |
[88] त्वष्टादुहित्र इति चतुर्दशर्चस्य सूक्तस्य यामायनोवेदश्रवाऋषिः आद्ययोर्द्वयोः सरण्यूदेवता ततश्चतसृणांपूषा ततस्तिसृणांसरस्वती ततःपंचानामापस्त्रिष्टुप् अंत्येद्वेअनुष्टुभौ (द्रप्सश्चस्कन्देति तिसृणां सोमोदेवतावाउपांत्यापुरस्ताद्बृहतीवेतिच) | |
त्वष्टा᳚ दुहि॒त्रे व॑ह॒तुं कृ॑णो॒तीती॒दं विश्वं॒ भुव॑नं॒ समे᳚ति |{यामायनो वेदश्रवाः | सरण्यूः | त्रिष्टुप्} य॒मस्य॑ मा॒ता प᳚र्यु॒ह्यमा᳚ना म॒हो जा॒या विव॑स्वतो ननाश ||{1/14}{7.6.23.1}{10.17.1}{10.2.1.1}{939, 854, 8947} |
अपा᳚गूहन्न॒मृतां॒ मर्त्ये᳚भ्यः कृ॒त्वी सव᳚र्णामददु॒र्विव॑स्वते |{यामायनो वेदश्रवाः | सरण्यूः | त्रिष्टुप्} उ॒ताश्विना᳚वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ||{2/14}{7.6.23.2}{10.17.2}{10.2.1.2}{940, 854, 8948} |
पू॒षा त्वे॒तश्च्या᳚वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः |{यामायनो वेदश्रवाः | पूषा | त्रिष्टुप्} स त्वै॒तेभ्यः॒ परि॑ ददत्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुविद॒त्रिये᳚भ्यः ||{3/14}{7.6.23.3}{10.17.3}{10.2.1.3}{941, 854, 8949} |
आयु᳚र्वि॒श्वायुः॒ परि॑ पासति त्वा पू॒षा त्वा᳚ पातु॒ प्रप॑थे पु॒रस्ता᳚त् |{यामायनो वेदश्रवाः | पूषा | त्रिष्टुप्} यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ||{4/14}{7.6.23.4}{10.17.4}{10.2.1.4}{942, 854, 8950} |
पू॒षेमा, आशा॒, अनु॑ वेद॒ सर्वाः॒ सो, अ॒स्माँ, अभ॑यतमेन नेषत् |{यामायनो वेदश्रवाः | पूषा | त्रिष्टुप्} स्व॒स्ति॒दा, आघृ॑णिः॒ सर्व॑वी॒रोऽप्र॑युच्छन् पु॒र ए᳚तु प्रजा॒नन् ||{5/14}{7.6.23.5}{10.17.5}{10.2.1.5}{943, 854, 8951} |
प्रप॑थे प॒थाम॑जनिष्ट पू॒षा प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः |{यामायनो वेदश्रवाः | पूषा | त्रिष्टुप्} उ॒भे, अ॒भि प्रि॒यत॑मे स॒धस्थे॒, आ च॒ परा᳚ च चरति प्रजा॒नन् ||{6/14}{7.6.24.1}{10.17.6}{10.2.1.6}{944, 854, 8952} |
सर॑स्वतीं देव॒यन्तो᳚ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा᳚ने |{यामायनो वेदश्रवाः | सरस्वती | त्रिष्टुप्} सर॑स्वतीं सु॒कृतो᳚, अह्वयन्त॒ सर॑स्वती दा॒शुषे॒ वार्यं᳚ दात् ||{7/14}{7.6.24.2}{10.17.7}{10.2.1.7}{945, 854, 8953} |
सर॑स्वति॒ या स॒रथं᳚ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद᳚न्ती |{यामायनो वेदश्रवाः | सरस्वती | त्रिष्टुप्} आ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयस्वानमी॒वा, इष॒ आ धे᳚ह्य॒स्मे ||{8/14}{7.6.24.3}{10.17.8}{10.2.1.8}{946, 854, 8954} |
सर॑स्वतीं॒ यां पि॒तरो॒ हव᳚न्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः |{यामायनो वेदश्रवाः | सरस्वती | त्रिष्टुप्} स॒ह॒स्रा॒र्घमि॒ळो, अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानेषु धेहि ||{9/14}{7.6.24.4}{10.17.9}{10.2.1.9}{947, 854, 8955} |
आपो᳚, अ॒स्मान्मा॒तरः॑ शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्वः॑ पुनन्तु |{यामायनो वेदश्रवाः | आपः | त्रिष्टुप्} विश्वं॒ हि रि॒प्रं प्र॒वह᳚न्ति दे॒वीरुदिदा᳚भ्यः॒ शुचि॒रा पू॒त ए᳚मि ||{10/14}{7.6.24.5}{10.17.10}{10.2.1.10}{948, 854, 8956} |
द्र॒प्सश्च॑स्कन्द प्रथ॒माँ, अनु॒ द्यूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ |{यामायनो वेदश्रवाः | आपः सोमो वा | त्रिष्टुप्} स॒मा॒नं योनि॒मनु॑ सं॒चर᳚न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः᳚ ||{11/14}{7.6.25.1}{10.17.11}{10.2.1.11}{949, 854, 8957} |
यस्ते᳚ द्र॒प्सः स्कन्द॑ति॒ यस्ते᳚, अं॒शुर्बा॒हुच्यु॑तो धि॒षणा᳚या, उ॒पस्था᳚त् |{यामायनो वेदश्रवाः | आपः सोमो वा | त्रिष्टुप्} अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते᳚ जुहोमि॒ मन॑सा॒ वष॑ट्कृतम् ||{12/14}{7.6.25.2}{10.17.12}{10.2.1.12}{950, 854, 8958} |
यस्ते᳚ द्र॒प्सः स्क॒न्नो यस्ते᳚, अं॒शुर॒वश्च॒ यः प॒रः स्रु॒चा |{यामायनो वेदश्रवाः | आपः सोमो वा | पुरस्ताद्बृहती} अ॒यं दे॒वो बृह॒स्पतिः॒ सं तं सि᳚ञ्चतु॒ राध॑से ||{13/14}{7.6.25.3}{10.17.13}{10.2.1.13}{951, 854, 8959} |
पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑ |{यामायनो वेदश्रवाः | आपः | अनुष्टुप्} अ॒पां पय॑स्व॒दित्पय॒स्तेन॑ मा स॒ह शु᳚न्धत ||{14/14}{7.6.25.4}{10.17.14}{10.2.1.14}{952, 854, 8960} |
[89] परंमृत्योइति चतुर्दशर्चस्य सूक्तस्य यामायनः संकुसुकः आद्यानांचतसृणांमृत्युः पंचम्याधाता षष्ठ्यास्त्वष्टा शिष्टानां पितृमेधास्त्रिष्टुप् एकादशीप्रस्तारपंक्तिः त्रयोदशीजगत्यंत्येनुष्टुभौ (अंत्यायाः प्रजापतिर्वादेवता) | |
परं᳚ मृत्यो॒, अनु॒ परे᳚हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना᳚त् |{यामायनः संकुसुकः | मृत्युः | त्रिष्टुप्} चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि॒ मा नः॑ प्र॒जां री᳚रिषो॒ मोत वी॒रान् ||{1/14}{7.6.26.1}{10.18.1}{10.2.2.1}{953, 855, 8961} |
मृ॒त्योः प॒दं यो॒पय᳚न्तो॒ यदैत॒ द्राघी᳚य॒ आयुः॑ प्रत॒रं दधा᳚नाः |{यामायनः संकुसुकः | मृत्युः | त्रिष्टुप्} आ॒प्याय॑मानाः प्र॒जया॒ धने᳚न शु॒द्धाः पू॒ता भ॑वत यज्ञियासः ||{2/14}{7.6.26.2}{10.18.2}{10.2.2.2}{954, 855, 8962} |
इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू᳚द्भ॒द्रा दे॒वहू᳚तिर्नो, अ॒द्य |{यामायनः संकुसुकः | मृत्युः | त्रिष्टुप्} प्राञ्चो᳚, अगाम नृ॒तये॒ हसा᳚य॒ द्राघी᳚य॒ आयुः॑ प्रत॒रं दधा᳚नाः ||{3/14}{7.6.26.3}{10.18.3}{10.2.2.3}{955, 855, 8963} |
इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒, अर्थ॑मे॒तम् |{यामायनः संकुसुकः | मृत्युः | त्रिष्टुप्} श॒तं जी᳚वन्तु श॒रदः॑ पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ||{4/14}{7.6.26.4}{10.18.4}{10.2.2.4}{956, 855, 8964} |
यथाहा᳚न्यनुपू॒र्वं भव᳚न्ति॒ यथ॑ ऋ॒तव॑ ऋ॒तुभि॒र्यन्ति॑ सा॒धु |{यामायनः संकुसुकः | धाता | त्रिष्टुप्} यथा॒ न पूर्व॒मप॑रो॒ जहा᳚त्ये॒वा धा᳚त॒रायूं᳚षि कल्पयैषाम् ||{5/14}{7.6.26.5}{10.18.5}{10.2.2.5}{957, 855, 8965} |
आ रो᳚ह॒तायु॑र्ज॒रसं᳚ वृणा॒ना, अ॑नुपू॒र्वं यत॑माना॒ यति॒ ष्ठ |{यामायनः संकुसुकः | त्वष्टा | त्रिष्टुप्} इ॒ह त्वष्टा᳚ सु॒जनि॑मा स॒जोषा᳚ दी॒र्घमायुः॑ करति जी॒वसे᳚ वः ||{6/14}{7.6.27.1}{10.18.6}{10.2.2.6}{958, 855, 8966} |
इ॒मा नारी᳚रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं वि॑शन्तु |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्} अ॒न॒श्रवो᳚ऽनमी॒वाः सु॒रत्ना॒, आ रो᳚हन्तु॒ जन॑यो॒ योनि॒मग्रे᳚ ||{7/14}{7.6.27.2}{10.18.7}{10.2.2.7}{959, 855, 8967} |
उदी᳚र्ष्व नार्य॒भि जी᳚वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑ |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्} ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्तवे॒दं पत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ ||{8/14}{7.6.27.3}{10.18.8}{10.2.2.8}{960, 855, 8968} |
धनु॒र्हस्ता᳚दा॒ददा᳚नो मृ॒तस्या॒स्मे क्ष॒त्राय॒ वर्च॑से॒ बला᳚य |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्} अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वाः॒ स्पृधो᳚, अ॒भिमा᳚तीर्जयेम ||{9/14}{7.6.27.4}{10.18.9}{10.2.2.9}{961, 855, 8969} |
उप॑ सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीं सु॒शेवा᳚म् |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्} ऊर्ण᳚म्रदा युव॒तिर्दक्षि॑णावत ए॒षा त्वा᳚ पातु॒ निरृ॑तेरु॒पस्था᳚त् ||{10/14}{7.6.27.5}{10.18.10}{10.2.2.10}{962, 855, 8970} |
उच्छ्व᳚ञ्चस्व पृथिवि॒ मा नि बा᳚धथाः सूपाय॒नास्मै᳚ भव सूपवञ्च॒ना |{यामायनः संकुसुकः | पितृमेधः | प्रस्तार पङ्क्तिः} मा॒ता पु॒त्रं यथा᳚ सि॒चाभ्ये᳚नं भूम ऊर्णुहि ||{11/14}{7.6.28.1}{10.18.11}{10.2.2.11}{963, 855, 8971} |
उ॒च्छ्वञ्च॑माना पृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रय᳚न्ताम् |{यामायनः संकुसुकः | पितृमेधः | त्रिष्टुप्} ते गृ॒हासो᳚ घृत॒श्चुतो᳚ भवन्तु वि॒श्वाहा᳚स्मै शर॒णाः स॒न्त्वत्र॑ ||{12/14}{7.6.28.2}{10.18.12}{10.2.2.12}{964, 855, 8972} |
उत्ते᳚ स्तभ्नामि पृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो, अ॒हं रि॑षम् |{यामायनः संकुसुकः | पितृमेधः | जगती} ए॒तां स्थूणां᳚ पि॒तरो᳚ धारयन्तु॒ तेऽत्रा᳚ य॒मः साद॑ना ते मिनोतु ||{13/14}{7.6.28.3}{10.18.13}{10.2.2.13}{965, 855, 8973} |
प्र॒ती॒चीने॒ मामह॒नीष्वाः᳚ प॒र्णमि॒वा द॑धुः |{यामायनः संकुसुकः | पितृमेधः प्रजापतिर्वा | अनुष्टुप्} प्र॒तीचीं᳚ जग्रभा॒ वाच॒मश्वं᳚ रश॒नया᳚ यथा ||{14/14}{7.6.28.4}{10.18.14}{10.2.2.14}{966, 855, 8974} |
[90] निवर्तध्वमित्यष्टर्चस्य सूक्तस्य यामायनोमथितऋषिः आपोदेवताः आद्यायाअग्नीषोमा अनुष्टुप् षष्ठीगायत्री | (अत्रसूक्ते वारुणिर्भृगुर्भार्गवश्च यवनश्चेमौ पाक्षिकावृषीगौर्वादेवता) | |
नि व॑र्तध्वं॒ मानु॑ गाता॒स्मान् त्सि॑षक्त रेवतीः |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा, अग्नीसोमौ | अनुष्टुप्} अग्नी᳚षोमा पुनर्वसू, अ॒स्मे धा᳚रयतं र॒यिम् ||{1/8}{7.7.1.1}{10.19.1}{10.2.3.1}{967, 856, 8975} |
पुन॑रेना॒ नि व॑र्तय॒ पुन॑रेना॒ न्या कु॑रु |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्} इन्द्र॑ एणा॒ नि य॑च्छत्व॒ग्निरे᳚ना, उ॒पाज॑तु ||{2/8}{7.7.1.2}{10.19.2}{10.2.3.2}{968, 856, 8976} |
पुन॑रे॒ता नि व॑र्तन्ताम॒स्मिन् पु॑ष्यन्तु॒ गोप॑तौ |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्} इ॒हैवाग्ने॒ नि धा᳚रये॒ह ति॑ष्ठतु॒ या र॒यिः ||{3/8}{7.7.1.3}{10.19.3}{10.2.3.3}{969, 856, 8977} |
यन्नि॒यानं॒ न्यय॑नं सं॒ज्ञानं॒ यत्प॒राय॑णम् |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्} आ॒वर्त॑नं नि॒वर्त॑नं॒ यो गो॒पा, अपि॒ तं हु॑वे ||{4/8}{7.7.1.4}{10.19.4}{10.2.3.4}{970, 856, 8978} |
य उ॒दान॒ड्व्यय॑नं॒ य उ॒दान॑ट् प॒राय॑णम् |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्} आ॒वर्त॑नं नि॒वर्त॑न॒मपि॑ गो॒पा नि व॑र्तताम् ||{5/8}{7.7.1.5}{10.19.5}{10.2.3.5}{971, 856, 8979} |
आ नि॑वर्त॒ नि व॑र्तय॒ पुन᳚र्न इन्द्र॒ गा दे᳚हि |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | गायत्री} जी॒वाभि॑र्भुनजामहै ||{6/8}{7.7.1.6}{10.19.6}{10.2.3.6}{972, 856, 8980} |
परि॑ वो वि॒श्वतो᳚ दध ऊ॒र्जा घृ॒तेन॒ पय॑सा |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्} ये दे॒वाः के च॑ य॒ज्ञिया॒स्ते र॒य्या सं सृ॑जन्तु नः ||{7/8}{7.7.1.7}{10.19.7}{10.2.3.7}{973, 856, 8981} |
आ नि॑वर्तन वर्तय॒ नि नि॑वर्तन वर्तय |{यामायनोमथितः वारुणिर्भृगुर्वा भार्गवश्च यवनः | आपः गावो वा | अनुष्टुप्} भूम्या॒श्चत॑स्रः प्र॒दिश॒स्ताभ्य॑ एना॒ नि व॑र्तय ||{8/8}{7.7.1.8}{10.19.8}{10.2.3.8}{974, 856, 8982} |
[91] भद्रमिति दशर्चस्य सूक्तस्यैंद्रो विमदोग्निर्गायत्री आद्यैकपदाविराट् द्वितीयानुष्टुबंत्येविराट् त्रिष्टुभौ (भद्रंनःप्रभृति सप्तसूक्तेषु य एंद्रोविमदः सप्राजापत्योर्वैकल्पिकः किंचवासुक्रोवसुकृद्वा) | |
भ॒द्रं नो॒, अपि॑ वातय॒ मनः॑ ||{ऐंद्रो विमदः | अग्निः | एकपदा विराट्}{1/10}{7.7.2.1}{10.20.1}{10.2.4.1}{975, 857, 8983} |
अ॒ग्निमी᳚ळे भु॒जां यवि॑ष्ठं शा॒सा मि॒त्रं दु॒र्धरी᳚तुम् |{ऐंद्रो विमदः | अग्निः | अनुष्टुप्} यस्य॒ धर्म॒न् त्स्व१॑(अ॒)रेनीः᳚ सप॒र्यन्ति॑ मा॒तुरूधः॑ ||{2/10}{7.7.2.2}{10.20.2}{10.2.4.2}{976, 857, 8984} |
यमा॒सा कृ॒पनी᳚ळं भा॒साके᳚तुं व॒र्धय᳚न्ति |{ऐंद्रो विमदः | अग्निः | गायत्री} भ्राज॑ते॒ श्रेणि॑दन् ||{3/10}{7.7.2.3}{10.20.3}{10.2.4.3}{977, 857, 8985} |
अ॒र्यो वि॒शां गा॒तुरे᳚ति॒ प्र यदान॑ड्दि॒वो, अन्ता॑न् |{ऐंद्रो विमदः | अग्निः | गायत्री} क॒विर॒भ्रं दीद्या᳚नः ||{4/10}{7.7.2.4}{10.20.4}{10.2.4.4}{978, 857, 8986} |
जु॒षद्ध॒व्या मानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा᳚ य॒ज्ञे |{ऐंद्रो विमदः | अग्निः | गायत्री} मि॒न्वन् त्सद्म॑ पु॒र ए᳚ति ||{5/10}{7.7.2.5}{10.20.5}{10.2.4.5}{979, 857, 8987} |
स हि क्षेमो᳚ ह॒विर्य॒ज्ञः श्रु॒ष्टीद॑स्य गा॒तुरे᳚ति |{ऐंद्रो विमदः | अग्निः | गायत्री} अ॒ग्निं दे॒वा वाशी᳚मन्तम् ||{6/10}{7.7.2.6}{10.20.6}{10.2.4.6}{980, 857, 8988} |
य॒ज्ञा॒साहं॒ दुव॑ इषे॒ऽग्निं पूर्व॑स्य॒ शेव॑स्य |{ऐंद्रो विमदः | अग्निः | गायत्री} अद्रेः᳚ सू॒नुमा॒युमा᳚हुः ||{7/10}{7.7.3.1}{10.20.7}{10.2.4.7}{981, 857, 8989} |
नरो॒ ये के चा॒स्मदा विश्वेत्ते वा॒म आ स्युः॑ |{ऐंद्रो विमदः | अग्निः | गायत्री} अ॒ग्निं ह॒विषा॒ वर्ध᳚न्तः ||{8/10}{7.7.3.2}{10.20.8}{10.2.4.8}{982, 857, 8990} |
कृ॒ष्णः श्वे॒तो᳚ऽरु॒षो यामो᳚, अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् |{ऐंद्रो विमदः | अग्निः | विराट्} हिर᳚ण्यरूपं॒ जनि॑ता जजान ||{9/10}{7.7.3.3}{10.20.9}{10.2.4.9}{983, 857, 8991} |
ए॒वा ते᳚, अग्ने विम॒दो म॑नी॒षामूर्जो᳚ नपाद॒मृते᳚भिः स॒जोषाः᳚ |{ऐंद्रो विमदः | अग्निः | त्रिष्टुप्} गिर॒ आ व॑क्षत्सुम॒तीरि॑या॒न इष॒मूर्जं᳚ सुक्षि॒तिं विश्व॒माभाः᳚ ||{10/10}{7.7.3.4}{10.20.10}{10.2.4.10}{984, 857, 8992} |
[92] आग्निंनेत्यष्टर्चस्य सूक्तस्यैंद्रो विमदोग्निरास्तारपंक्तिः | |
आग्निं न स्ववृ॑क्तिभि॒र्होता᳚रं त्वा वृणीमहे |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः} य॒ज्ञाय॑ स्ती॒र्णब᳚र्हिषे॒ वि वो॒ मदे᳚ शी॒रं पा᳚व॒कशो᳚चिषं॒ विव॑क्षसे ||{1/8}{7.7.4.1}{10.21.1}{10.2.5.1}{985, 858, 8993} |
त्वामु॒ ते स्वा॒भुवः॑ शु॒म्भन्त्यश्व॑राधसः |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः} वेति॒ त्वामु॑प॒सेच॑नी॒ वि वो॒ मद॒ ऋजी᳚तिरग्न॒ आहु॑ति॒र्विव॑क्षसे ||{2/8}{7.7.4.2}{10.21.2}{10.2.5.2}{986, 858, 8994} |
त्वे ध॒र्माण॑ आसते जु॒हूभिः॑ सिञ्च॒तीरि॑व |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः} कृ॒ष्णा रू॒पाण्यर्जु॑ना॒ वि वो॒ मदे॒ विश्वा॒, अधि॒ श्रियो᳚ धिषे॒ विव॑क्षसे ||{3/8}{7.7.4.3}{10.21.3}{10.2.5.3}{987, 858, 8995} |
यम॑ग्ने॒ मन्य॑से र॒यिं सह॑सावन्नमर्त्य |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः} तमा नो॒ वाज॑सातये॒ वि वो॒ मदे᳚ य॒ज्ञेषु॑ चि॒त्रमा भ॑रा॒ विव॑क्षसे ||{4/8}{7.7.4.4}{10.21.4}{10.2.5.4}{988, 858, 8996} |
अ॒ग्निर्जा॒तो, अथ᳚र्वणा वि॒दद्विश्वा᳚नि॒ काव्या᳚ |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः} भुव॑द्दू॒तो वि॒वस्व॑तो॒ वि वो॒ मदे᳚ प्रि॒यो य॒मस्य॒ काम्यो॒ विव॑क्षसे ||{5/8}{7.7.4.5}{10.21.5}{10.2.5.5}{989, 858, 8997} |
त्वां य॒ज्ञेष्वी᳚ळ॒तेऽग्ने᳚ प्रय॒त्य॑ध्व॒रे |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः} त्वं वसू᳚नि॒ काम्या॒ वि वो॒ मदे॒ विश्वा᳚ दधासि दा॒शुषे॒ विव॑क्षसे ||{6/8}{7.7.5.1}{10.21.6}{10.2.5.6}{990, 858, 8998} |
त्वां य॒ज्ञेष्वृ॒त्विजं॒ चारु॑मग्ने॒ नि षे᳚दिरे |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः} घृ॒तप्र॑तीकं॒ मनु॑षो॒ वि वो॒ मदे᳚ शु॒क्रं चेति॑ष्ठम॒क्षभि॒र्विव॑क्षसे ||{7/8}{7.7.5.2}{10.21.7}{10.2.5.7}{991, 858, 8999} |
अग्ने᳚ शु॒क्रेण॑ शो॒चिषो॒रु प्र॑थयसे बृ॒हत् |{ऐंद्रो विमदः | अग्निः | आस्तार पङ्क्तिः} अ॒भि॒क्रन्द᳚न् वृषायसे॒ वि वो॒ मदे॒ गर्भं᳚ दधासि जा॒मिषु॒ विव॑क्षसे ||{8/8}{7.7.5.3}{10.21.8}{10.2.5.8}{992, 858, 9000} |
[93] कुहश्रुतइति पंचदशर्चस्य सूक्तस्यैंद्रोविमदइंद्रः पुरस्ताद्बहती पंचमी सप्तमी नवम्योनुष्टुभोंत्यात्रिष्टुप् | |
कुह॑ श्रु॒त इन्द्रः॒ कस्मि᳚न्न॒द्य जने᳚ मि॒त्रो न श्रू᳚यते |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती} ऋषी᳚णां वा॒ यः, क्षये॒ गुहा᳚ वा॒ चर्कृ॑षे गि॒रा ||{1/15}{7.7.6.1}{10.22.1}{10.2.6.1}{993, 859, 9001} |
इ॒ह श्रु॒त इन्द्रो᳚, अ॒स्मे, अ॒द्य स्तवे᳚ व॒ज्र्यृची᳚षमः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती} मि॒त्रो न यो जने॒ष्वा यश॑श्च॒क्रे, असा॒म्या ||{2/15}{7.7.6.2}{10.22.2}{10.2.6.2}{994, 859, 9002} |
म॒हो यस्पतिः॒ शव॑सो॒, असा॒म्या म॒हो नृ॒म्णस्य॑ तूतु॒जिः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती} भ॒र्ता वज्र॑स्य धृ॒ष्णोः पि॒ता पु॒त्रमि॑व प्रि॒यम् ||{3/15}{7.7.6.3}{10.22.3}{10.2.6.3}{995, 859, 9003} |
यु॒जा॒नो, अश्वा॒ वात॑स्य॒ धुनी᳚ दे॒वो दे॒वस्य॑ वज्रिवः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती} स्यन्ता᳚ प॒था वि॒रुक्म॑ता सृजा॒नः स्तो॒ष्यध्व॑नः ||{4/15}{7.7.6.4}{10.22.4}{10.2.6.4}{996, 859, 9004} |
त्वं त्या चि॒द्वात॒स्याश्वागा᳚ ऋ॒ज्रा त्मना॒ वह॑ध्यै |{ऐंद्रो विमदः | इन्द्रः | अनुष्टुप्} ययो᳚र्दे॒वो न मर्त्यो᳚ य॒न्ता नकि᳚र्वि॒दाय्यः॑ ||{5/15}{7.7.6.5}{10.22.5}{10.2.6.5}{997, 859, 9005} |
अध॒ ग्मन्तो॒शना᳚ पृच्छते वां॒ कद॑र्था न॒ आ गृ॒हम् |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती} आ ज॑ग्मथुः परा॒काद्दि॒वश्च॒ ग्मश्च॒ मर्त्य᳚म् ||{6/15}{7.7.7.1}{10.22.6}{10.2.6.6}{998, 859, 9006} |
आ न॑ इन्द्र पृक्षसे॒ऽस्माकं॒ ब्रह्मोद्य॑तम् |{ऐंद्रो विमदः | इन्द्रः | अनुष्टुप्} तत् त्वा᳚ याचाम॒हेऽवः॒ शुष्णं॒ यद्धन्नमा᳚नुषम् ||{7/15}{7.7.7.2}{10.22.7}{10.2.6.7}{999, 859, 9007} |
अ॒क॒र्मा दस्यु॑र॒भि नो᳚, अम॒न्तुर॒न्यव्र॑तो॒, अमा᳚नुषः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती} त्वं तस्या᳚मित्रह॒न्वध॑र्दा॒सस्य॑ दम्भय ||{8/15}{7.7.7.3}{10.22.8}{10.2.6.8}{1000, 859, 9008} |
त्वं न॑ इन्द्र शूर॒ शूरै᳚रु॒त त्वोता᳚सो ब॒र्हणा᳚ |{ऐंद्रो विमदः | इन्द्रः | अनुष्टुप्} पु॒रु॒त्रा ते॒ वि पू॒र्तयो॒ नव᳚न्त क्षो॒णयो᳚ यथा ||{9/15}{7.7.7.4}{10.22.9}{10.2.6.9}{1001, 859, 9009} |
त्वं तान् वृ॑त्र॒हत्ये᳚ चोदयो॒ नॄन् का᳚र्पा॒णे शू᳚र वज्रिवः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती} गुहा॒ यदी᳚ कवी॒नां वि॒शां नक्ष॑त्रशवसाम् ||{10/15}{7.7.7.5}{10.22.10}{10.2.6.10}{1002, 859, 9010} |
म॒क्षू ता त॑ इन्द्र दा॒नाप्न॑स आक्षा॒णे शू᳚र वज्रिवः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती} यद्ध॒ शुष्ण॑स्य द॒म्भयो᳚ जा॒तं विश्वं᳚ स॒याव॑भिः ||{11/15}{7.7.8.1}{10.22.11}{10.2.6.11}{1003, 859, 9011} |
माकु॒ध्र्य॑गिन्द्र शूर॒ वस्वी᳚र॒स्मे भू᳚वन्न॒भिष्ट॑यः |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती} व॒यंव॑यं त आसां सु॒म्ने स्या᳚म वज्रिवः ||{12/15}{7.7.8.2}{10.22.12}{10.2.6.12}{1004, 859, 9012} |
अ॒स्मे ता त॑ इन्द्र सन्तु स॒त्याहिं᳚सन्तीरुप॒स्पृशः॑ |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती} वि॒द्याम॒ यासां॒ भुजो᳚ धेनू॒नां न व॑ज्रिवः ||{13/15}{7.7.8.3}{10.22.13}{10.2.6.13}{1005, 859, 9013} |
अ॒ह॒स्ता यद॒पदी॒ वर्ध॑त॒ क्षाः शची᳚भिर्वे॒द्याना᳚म् |{ऐंद्रो विमदः | इन्द्रः | पुरस्ताद् बृहती} शुष्णं॒ परि॑ प्रदक्षि॒णिद्वि॒श्वाय॑वे॒ नि शि॑श्नथः ||{14/15}{7.7.8.4}{10.22.14}{10.2.6.14}{1006, 859, 9014} |
पिबा᳚पि॒बेदि᳚न्द्र शूर॒ सोमं॒ मा रि॑षण्यो वसवान॒ वसुः॒ सन् |{ऐंद्रो विमदः | इन्द्रः | त्रिष्टुप्} उ॒त त्रा᳚यस्व गृण॒तो म॒घोनो᳚ म॒हश्च॑ रा॒यो रे॒वत॑स्कृधी नः ||{15/15}{7.7.8.5}{10.22.15}{10.2.6.15}{1007, 859, 9015} |
[94] यजामहइति सप्तर्चस्य सूक्तस्यैंद्रो विमदइंद्रोजगत्याद्यांत्येत्रिष्टुभौ पंचम्यभिसारिणी | |
यजा᳚मह॒ इन्द्रं॒ वज्र॑दक्षिणं॒ हरी᳚णां र॒थ्य१॑(अं॒) विव्र॑तानाम् |{ऐंद्रो विमदः | इन्द्रः | त्रिष्टुप्} प्र श्मश्रु॒ दोधु॑वदू॒र्ध्वथा᳚ भू॒द्वि सेना᳚भि॒र्दय॑मानो॒ वि राध॑सा ||{1/7}{7.7.9.1}{10.23.1}{10.2.7.1}{1008, 860, 9016} |
हरी॒ न्व॑स्य॒ या वने᳚ वि॒दे वस्विन्द्रो᳚ म॒घैर्म॒घवा᳚ वृत्र॒हा भु॑वत् |{ऐंद्रो विमदः | इन्द्रः | जगती} ऋ॒भुर्वाज॑ ऋभु॒क्षाः प॑त्यते॒ शवोऽव॑ क्ष्णौमि॒ दास॑स्य॒ नाम॑ चित् ||{2/7}{7.7.9.2}{10.23.2}{10.2.7.2}{1009, 860, 9017} |
य॒दा वज्रं॒ हिर᳚ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभिः॑ |{ऐंद्रो विमदः | इन्द्रः | जगती} आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इन्द्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पतिः॑ ||{3/7}{7.7.9.3}{10.23.3}{10.2.7.3}{1010, 860, 9018} |
सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒३॑(आ॒) स्वा सचाँ॒, इन्द्रः॒ श्मश्रू᳚णि॒ हरि॑ता॒भि प्रु॑ष्णुते |{ऐंद्रो विमदः | इन्द्रः | जगती} अव॑ वेति सु॒क्षयं᳚ सु॒ते मधूदिद्धू᳚नोति॒ वातो॒ यथा॒ वन᳚म् ||{4/7}{7.7.9.4}{10.23.4}{10.2.7.4}{1011, 860, 9019} |
यो वा॒चा विवा᳚चो मृ॒ध्रवा᳚चः पु॒रू स॒हस्राशि॑वा ज॒घान॑ |{ऐंद्रो विमदः | इन्द्रः | अभिसारिणी} तत्त॒दिद॑स्य॒ पौंस्यं᳚ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शवः॑ ||{5/7}{7.7.9.5}{10.23.5}{10.2.7.5}{1012, 860, 9020} |
स्तोमं᳚ त इन्द्र विम॒दा, अ॑जीजन॒न्नपू᳚र्व्यं पुरु॒तमं᳚ सु॒दान॑वे |{ऐंद्रो विमदः | इन्द्रः | जगती} वि॒द्मा ह्य॑स्य॒ भोज॑नमि॒नस्य॒ यदा प॒शुं न गो॒पाः क॑रामहे ||{6/7}{7.7.9.6}{10.23.6}{10.2.7.6}{1013, 860, 9021} |
माकि᳚र्न ए॒ना स॒ख्या वि यौ᳚षु॒स्तव॑ चेन्द्र विम॒दस्य॑ च॒ ऋषेः᳚ |{ऐंद्रो विमदः | इन्द्रः | त्रिष्टुप्} वि॒द्मा हि ते॒ प्रम॑तिं देव जामि॒वद॒स्मे ते᳚ सन्तु स॒ख्या शि॒वानि॑ ||{7/7}{7.7.9.7}{10.23.7}{10.2.7.7}{1014, 860, 9022} |
[95] इंद्रसोममिति षडृचस्य सूक्तस्यैंद्रो विमदइंद्रोंत्यस्तिसृणामश्विनावास्तारपंक्तिः अंत्यास्तिस्रोनुष्टुभः | |
इन्द्र॒ सोम॑मि॒मं पि॑ब॒ मधु॑मन्तं च॒मू सु॒तम् |{ऐंद्रो विमदः | इन्द्रः | आस्तारपङ्क्ति} अ॒स्मे र॒यिं नि धा᳚रय॒ वि वो॒ मदे᳚ सह॒स्रिणं᳚ पुरूवसो॒ विव॑क्षसे ||{1/6}{7.7.10.1}{10.24.1}{10.2.8.1}{1015, 861, 9023} |
त्वां य॒ज्ञेभि॑रु॒क्थैरुप॑ ह॒व्येभि॑रीमहे |{ऐंद्रो विमदः | इन्द्रः | आस्तारपङ्क्ति} शची᳚पते शचीनां॒ वि वो॒ मदे॒ श्रेष्ठं᳚ नो धेहि॒ वार्यं॒ विव॑क्षसे ||{2/6}{7.7.10.2}{10.24.2}{10.2.8.2}{1016, 861, 9024} |
यस्पति॒र्वार्या᳚णा॒मसि॑ र॒ध्रस्य॑ चोदि॒ता |{ऐंद्रो विमदः | इन्द्रः | आस्तारपङ्क्ति} इन्द्र॑ स्तोतॄ॒णाम॑वि॒ता वि वो॒ मदे᳚ द्वि॒षो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ||{3/6}{7.7.10.3}{10.24.3}{10.2.8.3}{1017, 861, 9025} |
यु॒वं श॑क्रा माया॒विना᳚ समी॒ची निर॑मन्थतम् |{ऐंद्रो विमदः | अश्विनौ | अनुष्टुप्} वि॒म॒देन॒ यदी᳚ळि॒ता नास॑त्या नि॒रम᳚न्थतम् ||{4/6}{7.7.10.4}{10.24.4}{10.2.8.4}{1018, 861, 9026} |
विश्वे᳚ दे॒वा, अ॑कृपन्त समी॒च्योर्नि॒ष्पत᳚न्त्योः |{ऐंद्रो विमदः | अश्विनौ | अनुष्टुप्} नास॑त्यावब्रुवन्दे॒वाः पुन॒रा व॑हता॒दिति॑ ||{5/6}{7.7.10.5}{10.24.5}{10.2.8.5}{1019, 861, 9027} |
मधु॑मन्मे प॒राय॑णं॒ मधु॑म॒त्पुन॒राय॑नम् |{ऐंद्रो विमदः | अश्विनौ | अनुष्टुप्} ता नो᳚ देवा दे॒वत॑या यु॒वं मधु॑मतस्कृतम् ||{6/6}{7.7.10.6}{10.24.6}{10.2.8.6}{1020, 861, 9028} |
[96] भद्रमित्येकादशर्चस्य सूक्तस्यैंद्रोविमदः सोमआस्तारपंक्तिः | |
भ॒द्रं नो॒, अपि॑ वातय॒ मनो॒ दक्ष॑मु॒त क्रतु᳚म् |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति} अधा᳚ ते स॒ख्ये, अन्ध॑सो॒ वि वो॒ मदे॒ रण॒न् गावो॒ न यव॑से॒ विव॑क्षसे ||{1/11}{7.7.11.1}{10.25.1}{10.2.9.1}{1021, 862, 9029} |
हृ॒दि॒स्पृश॑स्त आसते॒ विश्वे᳚षु सोम॒ धाम॑सु |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति} अधा॒ कामा᳚, इ॒मे मम॒ वि वो॒ मदे॒ वि ति॑ष्ठन्ते वसू॒यवो॒ विव॑क्षसे ||{2/11}{7.7.11.2}{10.25.2}{10.2.9.2}{1022, 862, 9030} |
उ॒त व्र॒तानि॑ सोम ते॒ प्राहं मि॑नामि पा॒क्या᳚ |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति} अधा᳚ पि॒तेव॑ सू॒नवे॒ वि वो॒ मदे᳚ मृ॒ळा नो᳚, अ॒भि चि॑द्व॒धाद्विव॑क्षसे ||{3/11}{7.7.11.3}{10.25.3}{10.2.9.3}{1023, 862, 9031} |
समु॒ प्र य᳚न्ति धी॒तयः॒ सर्गा᳚सोऽव॒ताँ, इ॑व |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति} क्रतुं᳚ नः सोम जी॒वसे॒ वि वो॒ मदे᳚ धा॒रया᳚ चम॒साँ, इ॑व॒ विव॑क्षसे ||{4/11}{7.7.11.4}{10.25.4}{10.2.9.4}{1024, 862, 9032} |
तव॒ त्ये सो᳚म॒ शक्ति॑भि॒र्निका᳚मासो॒ व्यृ᳚ण्विरे |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति} गृत्स॑स्य॒ धीरा᳚स्त॒वसो॒ वि वो॒ मदे᳚ व्र॒जं गोम᳚न्तम॒श्विनं॒ विव॑क्षसे ||{5/11}{7.7.11.5}{10.25.5}{10.2.9.5}{1025, 862, 9033} |
प॒शुं नः॑ सोम रक्षसि पुरु॒त्रा विष्ठि॑तं॒ जग॑त् |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति} स॒माकृ॑णोषि जी॒वसे॒ वि वो॒ मदे॒ विश्वा᳚ स॒म्पश्य॒न् भुव॑ना॒ विव॑क्षसे ||{6/11}{7.7.12.1}{10.25.6}{10.2.9.6}{1026, 862, 9034} |
त्वं नः॑ सोम वि॒श्वतो᳚ गो॒पा, अदा᳚भ्यो भव |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति} सेध॑ राज॒न्नप॒ स्रिधो॒ वि वो॒ मदे॒ मा नो᳚ दुः॒शंस॑ ईशता॒ विव॑क्षसे ||{7/11}{7.7.12.2}{10.25.7}{10.2.9.7}{1027, 862, 9035} |
त्वं नः॑ सोम सु॒क्रतु᳚र्वयो॒धेया᳚य जागृहि |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति} क्षे॒त्र॒वित्त॑रो॒ मनु॑षो॒ वि वो॒ मदे᳚ द्रु॒हो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ||{8/11}{7.7.12.3}{10.25.8}{10.2.9.8}{1028, 862, 9036} |
त्वं नो᳚ वृत्रहन्त॒मेन्द्र॑स्येन्दो शि॒वः सखा᳚ |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति} यत्सीं॒ हव᳚न्ते समि॒थे वि वो॒ मदे॒ युध्य॑मानास्तो॒कसा᳚तौ॒ विव॑क्षसे ||{9/11}{7.7.12.4}{10.25.9}{10.2.9.9}{1029, 862, 9037} |
अ॒यं घ॒ स तु॒रो मद॒ इन्द्र॑स्य वर्धत प्रि॒यः |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति} अ॒यं क॒क्षीव॑तो म॒हो वि वो॒ मदे᳚ म॒तिं विप्र॑स्य वर्धय॒द्विव॑क्षसे ||{10/11}{7.7.12.5}{10.25.10}{10.2.9.10}{1030, 862, 9038} |
अ॒यं विप्रा᳚य दा॒शुषे॒ वाजाँ᳚, इयर्ति॒ गोम॑तः |{ऐंद्रो विमदः | सोमः | आस्तारपङ्क्ति} अ॒यं स॒प्तभ्य॒ आ वरं॒ वि वो॒ मदे॒ प्रान्धं श्रो॒णं च॑ तारिष॒द्विव॑क्षसे ||{11/11}{7.7.12.6}{10.25.11}{10.2.9.11}{1031, 862, 9039} |
[97] प्रह्यच्छेति नवर्चस्य सूक्तस्यैंद्रो विमदः पूषानुष्टुप् आद्याचतुर्थ्यावुष्णिहौ | |
प्र ह्यच्छा᳚ मनी॒षा स्पा॒र्हा यन्ति॑ नि॒युतः॑ |{ऐंद्रो विमदः | पूषा | उष्णिक्} प्र द॒स्रा नि॒युद्र॑थः पू॒षा, अ॑विष्टु॒ माहि॑नः ||{1/9}{7.7.13.1}{10.26.1}{10.2.10.1}{1032, 863, 9040} |
यस्य॒ त्यन्म॑हि॒त्वं वा॒ताप्य॑म॒यं जनः॑ |{ऐंद्रो विमदः | पूषा | अनुष्टुप्} विप्र॒ आ वं᳚सद्धी॒तिभि॒श्चिके᳚त सुष्टुती॒नाम् ||{2/9}{7.7.13.2}{10.26.2}{10.2.10.2}{1033, 863, 9041} |
स वे᳚द सुष्टुती॒नामिन्दु॒र्न पू॒षा वृषा᳚ |{ऐंद्रो विमदः | पूषा | अनुष्टुप्} अ॒भि प्सुरः॑ प्रुषायति व्र॒जं न॒ आ प्रु॑षायति ||{3/9}{7.7.13.3}{10.26.3}{10.2.10.3}{1034, 863, 9042} |
मं॒सी॒महि॑ त्वा व॒यम॒स्माकं᳚ देव पूषन् |{ऐंद्रो विमदः | पूषा | उष्णिक्} म॒ती॒नां च॒ साध॑नं॒ विप्रा᳚णां चाध॒वम् ||{4/9}{7.7.13.4}{10.26.4}{10.2.10.4}{1035, 863, 9043} |
प्रत्य॑र्धिर्य॒ज्ञाना᳚मश्वह॒यो रथा᳚नाम् |{ऐंद्रो विमदः | पूषा | अनुष्टुप्} ऋषिः॒ स यो मनु᳚र्हितो॒ विप्र॑स्य यावयत्स॒खः ||{5/9}{7.7.13.5}{10.26.5}{10.2.10.5}{1036, 863, 9044} |
आ॒धीष॑माणायाः॒ पतिः॑ शु॒चाया᳚श्च शु॒चस्य॑ च |{ऐंद्रो विमदः | पूषा | अनुष्टुप्} वा॒सो॒वा॒योऽवी᳚ना॒मा वासां᳚सि॒ मर्मृ॑जत् ||{6/9}{7.7.14.1}{10.26.6}{10.2.10.6}{1037, 863, 9045} |
इ॒नो वाजा᳚नां॒ पति॑रि॒नः पु॑ष्टी॒नां सखा᳚ |{ऐंद्रो विमदः | पूषा | अनुष्टुप्} प्र श्मश्रु॑ हर्य॒तो दू᳚धो॒द्वि वृथा॒ यो, अदा᳚भ्यः ||{7/9}{7.7.14.2}{10.26.7}{10.2.10.7}{1038, 863, 9046} |
आ ते॒ रथ॑स्य पूषन्न॒जा धुरं᳚ ववृत्युः |{ऐंद्रो विमदः | पूषा | अनुष्टुप्} विश्व॑स्या॒र्थिनः॒ सखा᳚ सनो॒जा, अन॑पच्युतः ||{8/9}{7.7.14.3}{10.26.8}{10.2.10.8}{1039, 863, 9047} |
अ॒स्माक॑मू॒र्जा रथं᳚ पू॒षा, अ॑विष्टु॒ माहि॑नः |{ऐंद्रो विमदः | पूषा | अनुष्टुप्} भुव॒द्वाजा᳚नां वृ॒ध इ॒मं नः॑ शृणव॒द्धव᳚म् ||{9/9}{7.7.14.4}{10.26.9}{10.2.10.9}{1040, 863, 9048} |
[98] असत्स्विति चतुर्विंशत्यृचस्य सूक्तस्यैंद्रोवसुक्रइंद्रस्त्रिष्टुप् | |
अस॒त्सु मे᳚ जरितः॒ साभि॑वे॒गो यत्सु᳚न्व॒ते यज॑मानाय॒ शिक्ष᳚म् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} अना᳚शीर्दाम॒हम॑स्मि प्रह॒न्ता स॑त्य॒ध्वृतं᳚ वृजिना॒यन्त॑मा॒भुम् ||{1/24}{7.7.15.1}{10.27.1}{10.2.11.1}{1041, 864, 9049} |
यदीद॒हं यु॒धये᳚ सं॒नया॒न्यदे᳚वयून्त॒न्वा॒३॑(आ॒) शूशु॑जानान् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} अ॒मा ते॒ तुम्रं᳚ वृष॒भं प॑चानि ती॒व्रं सु॒तं प᳚ञ्चद॒शं नि षि᳚ञ्चम् ||{2/24}{7.7.15.2}{10.27.2}{10.2.11.2}{1042, 864, 9050} |
नाहं तं वे᳚द॒ य इति॒ ब्रवी॒त्यदे᳚वयून् त्स॒मर॑णे जघ॒न्वान् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} य॒दावाख्य॑त्स॒मर॑ण॒मृघा᳚व॒दादिद्ध॑ मे वृष॒भा प्र ब्रु॑वन्ति ||{3/24}{7.7.15.3}{10.27.3}{10.2.11.3}{1043, 864, 9051} |
यदज्ञा᳚तेषु वृ॒जने॒ष्वासं॒ विश्वे᳚ स॒तो म॒घवा᳚नो म आसन् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} जि॒नामि॒ वेत् क्षेम॒ आ सन्त॑मा॒भुं प्र तं क्षि॑णां॒ पर्व॑ते पाद॒गृह्य॑ ||{4/24}{7.7.15.4}{10.27.4}{10.2.11.4}{1044, 864, 9052} |
न वा, उ॒ मां वृ॒जने᳚ वारयन्ते॒ न पर्व॑तासो॒ यद॒हं म॑न॒स्ये |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} मम॑ स्व॒नात्कृ॑धु॒कर्णो᳚ भयात ए॒वेदनु॒ द्यून् कि॒रणः॒ समे᳚जात् ||{5/24}{7.7.15.5}{10.27.5}{10.2.11.5}{1045, 864, 9053} |
दर्श॒न्न्वत्र॑ शृत॒पाँ, अ॑नि॒न्द्रान् बा᳚हु॒क्षदः॒ शर॑वे॒ पत्य॑मानान् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} घृषुं᳚ वा॒ ये नि॑नि॒दुः सखा᳚य॒मध्यू॒ न्वे᳚षु प॒वयो᳚ ववृत्युः ||{6/24}{7.7.16.1}{10.27.6}{10.2.11.6}{1046, 864, 9054} |
अभू॒र्वौक्षी॒र्व्यु१॑(उ॒) आयु॑रान॒ड्दर्ष॒न्नु पूर्वो॒, अप॑रो॒ नु द॑र्षत् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} द्वे प॒वस्ते॒ परि॒ तं न भू᳚तो॒ यो, अ॒स्य पा॒रे रज॑सो वि॒वेष॑ ||{7/24}{7.7.16.2}{10.27.7}{10.2.11.7}{1047, 864, 9055} |
गावो॒ यवं॒ प्रयु॑ता, अ॒र्यो, अ॑क्ष॒न्ता, अ॑पश्यं स॒हगो᳚पा॒श्चर᳚न्तीः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} हवा॒, इद॒र्यो, अ॒भितः॒ समा᳚य॒न् किय॑दासु॒ स्वप॑तिश्छन्दयाते ||{8/24}{7.7.16.3}{10.27.8}{10.2.11.8}{1048, 864, 9056} |
सं यद्वयं᳚ यव॒सादो॒ जना᳚नाम॒हं य॒वाद॑ उ॒र्वज्रे᳚, अ॒न्तः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} अत्रा᳚ यु॒क्तो᳚ऽवसा॒तार॑मिच्छा॒दथो॒, अयु॑क्तं युनजद्वव॒न्वान् ||{9/24}{7.7.16.4}{10.27.9}{10.2.11.9}{1049, 864, 9057} |
अत्रेदु॑ मे मंससे स॒त्यमु॒क्तं द्वि॒पाच्च॒ यच्चतु॑ष्पात्संसृ॒जानि॑ |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} स्त्री॒भिर्यो, अत्र॒ वृष॑णं पृत॒न्यादयु॑द्धो, अस्य॒ वि भ॑जानि॒ वेदः॑ ||{10/24}{7.7.16.5}{10.27.10}{10.2.11.10}{1050, 864, 9058} |
यस्या᳚न॒क्षा दु॑हि॒ता जात्वास॒ कस्तां वि॒द्वाँ, अ॒भि म᳚न्याते, अ॒न्धाम् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} क॒त॒रो मे॒निं प्रति॒ तं मु॑चाते॒ य ईं॒ वहा᳚ते॒ य ईं᳚ वा वरे॒यात् ||{11/24}{7.7.17.1}{10.27.11}{10.2.11.11}{1051, 864, 9059} |
किय॑ती॒ योषा᳚ मर्य॒तो व॑धू॒योः परि॑प्रीता॒ पन्य॑सा॒ वार्ये᳚ण |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} भ॒द्रा व॒धूर्भ॑वति॒ यत्सु॒पेशाः᳚ स्व॒यं सा मि॒त्रं व॑नुते॒ जने᳚ चित् ||{12/24}{7.7.17.2}{10.27.12}{10.2.11.12}{1052, 864, 9060} |
प॒त्तो ज॑गार प्र॒त्यञ्च॑मत्ति शी॒र्ष्णा शिरः॒ प्रति॑ दधौ॒ वरू᳚थम् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} आसी᳚न ऊ॒र्ध्वामु॒पसि॑ क्षिणाति॒ न्य᳚ङ्ङुत्ता॒नामन्वे᳚ति॒ भूमि᳚म् ||{13/24}{7.7.17.3}{10.27.13}{10.2.11.13}{1053, 864, 9061} |
बृ॒हन्न॑च्छा॒यो, अ॑पला॒शो, अर्वा᳚ त॒स्थौ मा॒ता विषि॑तो, अत्ति॒ गर्भः॑ |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} अ॒न्यस्या᳚ व॒त्सं रि॑ह॒ती मि॑माय॒ कया᳚ भु॒वा नि द॑धे धे॒नुरूधः॑ ||{14/24}{7.7.17.4}{10.27.14}{10.2.11.14}{1054, 864, 9062} |
स॒प्त वी॒रासो᳚, अध॒रादुदा᳚यन्न॒ष्टोत्त॒रात्ता॒त्सम॑जग्मिर॒न्ते |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} नव॑ प॒श्चाता᳚त् स्थिवि॒मन्त॑ आय॒न्दश॒ प्राक्सानु॒ वि ति॑र॒न्त्यश्नः॑ ||{15/24}{7.7.17.5}{10.27.15}{10.2.11.15}{1055, 864, 9063} |
द॒शा॒नामेकं᳚ कपि॒लं स॑मा॒नं तं हि᳚न्वन्ति॒ क्रत॑वे॒ पार्या᳚य |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} गर्भं᳚ मा॒ता सुधि॑तं व॒क्षणा॒स्ववे᳚नन्तं तु॒षय᳚न्ती बिभर्ति ||{16/24}{7.7.18.1}{10.27.16}{10.2.11.16}{1056, 864, 9064} |
पीवा᳚नं मे॒षम॑पचन्त वी॒रा न्यु॑प्ता, अ॒क्षा, अनु॑ दी॒व आ᳚सन् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} द्वा धनुं᳚ बृह॒तीम॒प्स्व१॑(अ॒)न्तः प॒वित्र॑वन्ता चरतः पु॒नन्ता᳚ ||{17/24}{7.7.18.2}{10.27.17}{10.2.11.17}{1057, 864, 9065} |
वि क्रो᳚श॒नासो॒ विष्व᳚ञ्च आय॒न् पचा᳚ति॒ नेमो᳚ न॒हि पक्ष॑द॒र्धः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} अ॒यं मे᳚ दे॒वः स॑वि॒ता तदा᳚ह॒ द्र्व᳚न्न॒ इद्व॑नवत्स॒र्पिर᳚न्नः ||{18/24}{7.7.18.3}{10.27.18}{10.2.11.18}{1058, 864, 9066} |
अप॑श्यं॒ ग्रामं॒ वह॑मानमा॒राद॑च॒क्रया᳚ स्व॒धया॒ वर्त॑मानम् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} सिष॑क्त्य॒र्यः प्र यु॒गा जना᳚नां स॒द्यः शि॒श्ना प्र॑मिना॒नो नवी᳚यान् ||{19/24}{7.7.18.4}{10.27.19}{10.2.11.19}{1059, 864, 9067} |
ए॒तौ मे॒ गावौ᳚ प्रम॒रस्य॑ यु॒क्तौ मो षु प्र से᳚धी॒र्मुहु॒रिन्म॑मन्धि |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} आप॑श्चिदस्य॒ वि न॑श॒न्त्यर्थं॒ सूर॑श्च म॒र्क उप॑रो बभू॒वान् ||{20/24}{7.7.18.5}{10.27.20}{10.2.11.20}{1060, 864, 9068} |
अ॒यं यो वज्रः॑ पुरु॒धा विवृ॑त्तो॒ऽवः सूर्य॑स्य बृह॒तः पुरी᳚षात् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} श्रव॒ इदे॒ना प॒रो, अ॒न्यद॑स्ति॒ तद᳚व्य॒थी ज॑रि॒माण॑स्तरन्ति ||{21/24}{7.7.19.1}{10.27.21}{10.2.11.21}{1061, 864, 9069} |
वृ॒क्षेवृ॑क्षे॒ निय॑ता मीमय॒द्गौस्ततो॒ वयः॒ प्र प॑तान् पूरु॒षादः॑ |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} अथे॒दं विश्वं॒ भुव॑नं भयात॒ इन्द्रा᳚य सु॒न्वदृष॑ये च॒ शिक्ष॑त् ||{22/24}{7.7.19.2}{10.27.22}{10.2.11.22}{1062, 864, 9070} |
दे॒वानां॒ माने᳚ प्रथ॒मा, अ॑तिष्ठन् कृ॒न्तत्रा᳚देषा॒मुप॑रा॒, उदा᳚यन् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} त्रय॑स्तपन्ति पृथि॒वीम॑नू॒पा द्वा बृबू᳚कं वहतः॒ पुरी᳚षम् ||{23/24}{7.7.19.3}{10.27.23}{10.2.11.23}{1063, 864, 9071} |
सा ते᳚ जी॒वातु॑रु॒त तस्य॑ विद्धि॒ मा स्मै᳚ता॒दृगप॑ गूहः सम॒र्ये |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} आ॒विः स्वः॑ कृणु॒ते गूह॑ते बु॒सं स पा॒दुर॑स्य नि॒र्णिजो॒ न मु॑च्यते ||{24/24}{7.7.19.4}{10.27.24}{10.2.11.24}{1064, 864, 9072} |
[99] विश्वेहीति द्वादशर्चस्य सूक्तस्य आद्यायाइंद्रस्नुषाऋषिका द्वितीयादिचतुर्थीवर्जानां युजामिंद्रऋषिः चतुर्थीसहितानामयुजांवसुक्रऋषिः चतुर्थीवर्ज्यानांयुजांवसुक्रोदेवता शिष्टानामिंद्रस्त्रिष्टुप् | (अत्रसूक्तेप्रथमर्चींद्रस्नुषार्षत्वे विकल्पं शौनकोमन्यते तत्पक्षे तत्रवसुक्रोविज्ञेयः) | |
विश्वो॒ ह्य१॑(अ॒)न्यो, अ॒रिरा᳚ज॒गाम॒ ममेदह॒ श्वशु॑रो॒ ना ज॑गाम |{इन्द्रस्नुषाः | इन्द्रः | त्रिष्टुप्} ज॒क्षी॒याद्धा॒ना, उ॒त सोमं᳚ पपीया॒त्स्वा᳚शितः॒ पुन॒रस्तं᳚ जगायात् ||{1/12}{7.7.20.1}{10.28.1}{10.2.12.1}{1065, 865, 9073} |
स रोरु॑वद्वृष॒भस्ति॒ग्मशृ᳚ङ्गो॒ वर्ष्म᳚न्तस्थौ॒ वरि॑म॒न्ना पृ॑थि॒व्याः |{इन्द्रः | इन्द्रः | त्रिष्टुप्} विश्वे᳚ष्वेनं वृ॒जने᳚षु पामि॒ यो मे᳚ कु॒क्षी सु॒तसो᳚मः पृ॒णाति॑ ||{2/12}{7.7.20.2}{10.28.2}{10.2.12.2}{1066, 865, 9074} |
अद्रि॑णा ते म॒न्दिन॑ इन्द्र॒ तूया᳚न् त्सु॒न्वन्ति॒ सोमा॒न् पिब॑सि॒ त्वमे᳚षाम् |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} पच᳚न्ति ते वृष॒भाँ, अत्सि॒ तेषां᳚ पृ॒क्षेण॒ यन्म॑घवन्हू॒यमा᳚नः ||{3/12}{7.7.20.3}{10.28.3}{10.2.12.3}{1067, 865, 9075} |
इ॒दं सु मे᳚ जरित॒रा चि॑किद्धि प्रती॒पं शापं᳚ न॒द्यो᳚ वहन्ति |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} लो॒पा॒शः सिं॒हं प्र॒त्यञ्च॑मत्साः क्रो॒ष्टा व॑रा॒हं निर॑तक्त॒ कक्षा᳚त् ||{4/12}{7.7.20.4}{10.28.4}{10.2.12.4}{1068, 865, 9076} |
क॒था त॑ ए॒तद॒हमा चि॑केतं॒ गृत्स॑स्य॒ पाक॑स्त॒वसो᳚ मनी॒षाम् |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} त्वं नो᳚ वि॒द्वाँ, ऋ॑तु॒था वि वो᳚चो॒ यमर्धं᳚ ते मघवन् क्षे॒म्या धूः ||{5/12}{7.7.20.5}{10.28.5}{10.2.12.5}{1069, 865, 9077} |
ए॒वा हि मां त॒वसं᳚ व॒र्धय᳚न्ति दि॒वश्चि᳚न्मे बृह॒त उत्त॑रा॒ धूः |{इन्द्रः | इन्द्रः | त्रिष्टुप्} पु॒रू स॒हस्रा॒ नि शि॑शामि सा॒कम॑श॒त्रुं हि मा॒ जनि॑ता ज॒जान॑ ||{6/12}{7.7.20.6}{10.28.6}{10.2.12.6}{1070, 865, 9078} |
ए॒वा हि मां त॒वसं᳚ ज॒ज्ञुरु॒ग्रं कर्म᳚न् कर्म॒न् वृष॑णमिन्द्र दे॒वाः |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} वधीं᳚ वृ॒त्रं वज्रे᳚ण मन्दसा॒नोऽप᳚ व्र॒जं म॑हि॒ना दा॒शुषे᳚ वम् ||{7/12}{7.7.21.1}{10.28.7}{10.2.12.7}{1071, 865, 9079} |
दे॒वास॑ आयन् पर॒शूँर॑बिभ्र॒न्वना᳚ वृ॒श्चन्तो᳚, अ॒भि वि॒ड्भिरा᳚यन् |{इन्द्रः | इन्द्रः | त्रिष्टुप्} नि सु॒द्र्व१॑(अं॒) दध॑तो व॒क्षणा᳚सु॒ यत्रा॒ कृपी᳚ट॒मनु॒ तद्द॑हन्ति ||{8/12}{7.7.21.2}{10.28.8}{10.2.12.8}{1072, 865, 9080} |
श॒शः, क्षु॒रं प्र॒त्यञ्चं᳚ जगा॒राद्रिं᳚ लो॒गेन॒ व्य॑भेदमा॒रात् |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} बृ॒हन्तं᳚ चिदृह॒ते र᳚न्धयानि॒ वय॑द्व॒त्सो वृ॑ष॒भं शूशु॑वानः ||{9/12}{7.7.21.3}{10.28.9}{10.2.12.9}{1073, 865, 9081} |
सु॒प॒र्ण इ॒त्था न॒खमा सि॑षा॒याव॑रुद्धः परि॒पदं॒ न सिं॒हः |{इन्द्रः | इन्द्रः | त्रिष्टुप्} नि॒रु॒द्धश्चि᳚न्महि॒षस्त॒र्ष्यावा᳚न् गो॒धा तस्मा᳚, अ॒यथं᳚ कर्षदे॒तत् ||{10/12}{7.7.21.4}{10.28.10}{10.2.12.10}{1074, 865, 9082} |
तेभ्यो᳚ गो॒धा, अ॒यथं᳚ कर्षदे॒तद्ये ब्र॒ह्मणः॑ प्रति॒पीय॒न्त्यन्नैः᳚ |{इन्द्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} सि॒म उ॒क्ष्णो᳚ऽवसृ॒ष्टाँ, अ॑दन्ति स्व॒यं बला᳚नि त॒न्वः॑ शृणा॒नाः ||{11/12}{7.7.21.5}{10.28.11}{10.2.12.11}{1075, 865, 9083} |
ए॒ते शमी᳚भिः सु॒शमी᳚, अभूव॒न्ये हि᳚न् वि॒रे त॒न्व१॑(अः॒) सोम॑ उ॒क्थैः |{इन्द्रः | इन्द्रः | त्रिष्टुप्} नृ॒वद्वद॒न्नुप॑ नो माहि॒ वाजा᳚न्दि॒वि श्रवो᳚ दधिषे॒ नाम॑ वी॒रः ||{12/12}{7.7.21.6}{10.28.12}{10.2.12.12}{1076, 865, 9084} |
[100] वनेनेत्यष्टर्चस्य सूक्तस्यैंद्रोवसुक्रइंद्रस्त्रिष्टुप् | |
वने॒ न वा॒ यो न्य॑धायि चा॒कञ्छुचि᳚र्वां॒ स्तोमो᳚ भुरणावजीगः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} यस्येदिन्द्रः॑ पुरु॒दिने᳚षु॒ होता᳚ नृ॒णां नर्यो॒ नृत॑मः, क्ष॒पावा॑न् ||{1/8}{7.7.22.1}{10.29.1}{10.2.13.1}{1077, 866, 9085} |
प्र ते᳚, अ॒स्या, उ॒षसः॒ प्राप॑रस्या नृ॒तौ स्या᳚म॒ नृत॑मस्य नृ॒णाम् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} अनु॑ त्रि॒शोकः॑ श॒तमाव॑ह॒न्नॄन् कुत्से᳚न॒ रथो॒ यो, अस॑त्सस॒वान् ||{2/8}{7.7.22.2}{10.29.2}{10.2.13.2}{1078, 866, 9086} |
कस्ते॒ मद॑ इन्द्र॒ रन्त्यो᳚ भू॒द्दुरो॒ गिरो᳚, अ॒भ्यु१॑(उ॒)ग्रो वि धा᳚व |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} कद्वाहो᳚, अ॒र्वागुप॑ मा मनी॒षा, आ त्वा᳚ शक्यामुप॒मं राधो॒, अन्नैः᳚ ||{3/8}{7.7.22.3}{10.29.3}{10.2.13.3}{1079, 866, 9087} |
कदु॑ द्यु॒म्नमि᳚न्द्र॒ त्वाव॑तो॒ नॄन् कया᳚ धि॒या क॑रसे॒ कन्न॒ आग॑न् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} मि॒त्रो न स॒त्य उ॑रुगाय भृ॒त्या, अन्ने᳚ समस्य॒ यदस᳚न्मनी॒षाः ||{4/8}{7.7.22.4}{10.29.4}{10.2.13.4}{1080, 866, 9088} |
प्रेर॑य॒ सूरो॒, अर्थं॒ न पा॒रं ये, अ॑स्य॒ कामं᳚ जनि॒धा, इ॑व॒ ग्मन् |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} गिर॑श्च॒ ये ते᳚ तुविजात पू॒र्वीर्नर॑ इन्द्र प्रति॒शिक्ष॒न्त्यन्नैः᳚ ||{5/8}{7.7.22.5}{10.29.5}{10.2.13.5}{1081, 866, 9089} |
मात्रे॒ नु ते॒ सुमि॑ते, इन्द्र पू॒र्वी द्यौर्म॒ज्मना᳚ पृथि॒वी काव्ये᳚न |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} वरा᳚य ते घृ॒तव᳚न्तः सु॒तासः॒ स्वाद्म᳚न् भवन्तु पी॒तये॒ मधू᳚नि ||{6/8}{7.7.23.1}{10.29.6}{10.2.13.6}{1082, 866, 9090} |
आ मध्वो᳚, अस्मा, असिच॒न्नम॑त्र॒मिन्द्रा᳚य पू॒र्णं स हि स॒त्यरा᳚धाः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} स वा᳚वृधे॒ वरि॑म॒न्ना पृ॑थि॒व्या, अ॒भि क्रत्वा॒ नर्यः॒ पौंस्यै᳚श्च ||{7/8}{7.7.23.2}{10.29.7}{10.2.13.7}{1083, 866, 9091} |
व्या᳚न॒ळिन्द्रः॒ पृत॑नाः॒ स्वोजा॒, आस्मै᳚ यतन्ते स॒ख्याय॑ पू॒र्वीः |{ऐंद्रो वसुक्रः | इन्द्रः | त्रिष्टुप्} आ स्मा॒ रथं॒ न पृत॑नासु तिष्ठ॒ यं भ॒द्रया᳚ सुम॒त्या चो॒दया᳚से ||{8/8}{7.7.23.3}{10.29.8}{10.2.13.8}{1084, 866, 9092} |
[101] प्रदेवत्रेति पंचदशर्चस्य सूक्तस्यैलूषः कवषआपस्त्रिष्टुप् | |
प्र दे᳚व॒त्रा ब्रह्म॑णे गा॒तुरे᳚त्व॒पो, अच्छा॒ मन॑सो॒ न प्रयु॑क्ति |{ऐलूषः कवषः | आपः | त्रिष्टुप्} म॒हीं मि॒त्रस्य॒ वरु॑णस्य धा॒सिं पृ॑थु॒ज्रय॑से रीरधा सुवृ॒क्तिम् ||{1/15}{7.7.24.1}{10.30.1}{10.3.1.1}{1085, 867, 9093} |
अध्व᳚र्यवो ह॒विष्म᳚न्तो॒ हि भू॒ताच्छा॒प इ॑तोश॒तीरु॑शन्तः |{ऐलूषः कवषः | आपः | त्रिष्टुप्} अव॒ याश्चष्टे᳚, अरु॒णः सु॑प॒र्णस्तमास्य॑ध्वमू॒र्मिम॒द्या सु॑हस्ताः ||{2/15}{7.7.24.2}{10.30.2}{10.3.1.2}{1086, 867, 9094} |
अध्व᳚र्यवो॒ऽप इ॑ता समु॒द्रम॒पां नपा᳚तं ह॒विषा᳚ यजध्वम् |{ऐलूषः कवषः | आपः | त्रिष्टुप्} स वो᳚ दददू॒र्मिम॒द्या सुपू᳚तं॒ तस्मै॒ सोमं॒ मधु॑मन्तं सुनोत ||{3/15}{7.7.24.3}{10.30.3}{10.3.1.3}{1087, 867, 9095} |
यो, अ॑नि॒ध्मो दीद॑यद॒प्स्व१॑(अ॒)न्तर्यं विप्रा᳚स॒ ईळ॑ते, अध्व॒रेषु॑ |{ऐलूषः कवषः | आपः | त्रिष्टुप्} अपां᳚ नपा॒न्मधु॑मतीर॒पो दा॒ याभि॒रिन्द्रो᳚ वावृ॒धे वी॒र्या᳚य ||{4/15}{7.7.24.4}{10.30.4}{10.3.1.4}{1088, 867, 9096} |
याभिः॒ सोमो॒ मोद॑ते॒ हर्ष॑ते च कल्या॒णीभि᳚र्युव॒तिभि॒र्न मर्यः॑ |{ऐलूषः कवषः | आपः | त्रिष्टुप्} ता, अ॑ध्वर्यो, अ॒पो, अच्छा॒ परे᳚हि॒ यदा᳚सि॒ञ्चा, ओष॑धीभिः पुनीतात् ||{5/15}{7.7.24.5}{10.30.5}{10.3.1.5}{1089, 867, 9097} |
ए॒वेद्यूने᳚ युव॒तयो᳚ नमन्त॒ यदी᳚मु॒शन्नु॑श॒तीरेत्यच्छ॑ |{ऐलूषः कवषः | आपः | त्रिष्टुप्} सं जा᳚नते॒ मन॑सा॒ सं चि॑कित्रेऽध्व॒र्यवो᳚ धि॒षणाप॑श्च दे॒वीः ||{6/15}{7.7.25.1}{10.30.6}{10.3.1.6}{1090, 867, 9098} |
यो वो᳚ वृ॒ताभ्यो॒, अकृ॑णोदु लो॒कं यो वो᳚ म॒ह्या, अ॒भिश॑स्ते॒रमु᳚ञ्चत् |{ऐलूषः कवषः | आपः | त्रिष्टुप्} तस्मा॒, इन्द्रा᳚य॒ मधु॑मन्तमू॒र्मिं दे᳚व॒माद॑नं॒ प्र हि॑णोतनापः ||{7/15}{7.7.25.2}{10.30.7}{10.3.1.7}{1091, 867, 9099} |
प्रास्मै᳚ हिनोत॒ मधु॑मन्तमू॒र्मिं गर्भो॒ यो वः॑ सिन्धवो॒ मध्व॒ उत्सः॑ |{ऐलूषः कवषः | आपः | त्रिष्टुप्} घृ॒तपृ॑ष्ठ॒मीड्य॑मध्व॒रेष्वापो᳚ रेवतीः शृणु॒ता हवं᳚ मे ||{8/15}{7.7.25.3}{10.30.8}{10.3.1.8}{1092, 867, 9100} |
तं सि᳚न्धवो मत्स॒रमि᳚न्द्र॒पान॑मू॒र्मिं प्र हे᳚त॒ य उ॒भे, इय॑र्ति |{ऐलूषः कवषः | आपः | त्रिष्टुप्} म॒द॒च्युत॑मौशा॒नं न॑भो॒जां परि॑ त्रि॒तन्तुं᳚ वि॒चर᳚न्त॒मुत्स᳚म् ||{9/15}{7.7.25.4}{10.30.9}{10.3.1.9}{1093, 867, 9101} |
आ॒वर्वृ॑तती॒रध॒ नु द्वि॒धारा᳚ गोषु॒युधो॒ न नि॑य॒वं चर᳚न्तीः |{ऐलूषः कवषः | आपः | त्रिष्टुप्} ऋषे॒ जनि॑त्री॒र्भुव॑नस्य॒ पत्नी᳚र॒पो व᳚न्दस्व स॒वृधः॒ सयो᳚नीः ||{10/15}{7.7.25.5}{10.30.10}{10.3.1.10}{1094, 867, 9102} |
हि॒नोता᳚ नो, अध्व॒रं दे᳚वय॒ज्या हि॒नोत॒ ब्रह्म॑ स॒नये॒ धना᳚नाम् |{ऐलूषः कवषः | आपः | त्रिष्टुप्} ऋ॒तस्य॒ योगे॒ वि ष्य॑ध्व॒मूधः॑ श्रुष्टी॒वरी᳚र्भूतना॒स्मभ्य॑मापः ||{11/15}{7.7.26.1}{10.30.11}{10.3.1.11}{1095, 867, 9103} |
आपो᳚ रेवतीः॒, क्षय॑था॒ हि वस्वः॒ क्रतुं᳚ च भ॒द्रं बि॑भृ॒थामृतं᳚ च |{ऐलूषः कवषः | आपः | त्रिष्टुप्} रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नीः॒ सर॑स्वती॒ तद्गृ॑ण॒ते वयो᳚ धात् ||{12/15}{7.7.26.2}{10.30.12}{10.3.1.12}{1096, 867, 9104} |
प्रति॒ यदापो॒, अदृ॑श्रमाय॒तीर्घृ॒तं पयां᳚सि॒ बिभ्र॑ती॒र्मधू᳚नि |{ऐलूषः कवषः | आपः | त्रिष्टुप्} अ॒ध्व॒र्युभि॒र्मन॑सा संविदा॒ना, इन्द्रा᳚य॒ सोमं॒ सुषु॑तं॒ भर᳚न्तीः ||{13/15}{7.7.26.3}{10.30.13}{10.3.1.13}{1097, 867, 9105} |
एमा, अ॑ग्मन् रे॒वती᳚र्जी॒वध᳚न्या॒, अध्व᳚र्यवः सा॒दय॑ता सखायः |{ऐलूषः कवषः | आपः | त्रिष्टुप्} नि ब॒र्हिषि॑ धत्तन सोम्यासो॒ऽपां नप्त्रा᳚ संविदा॒नास॑ एनाः ||{14/15}{7.7.26.4}{10.30.14}{10.3.1.14}{1098, 867, 9106} |
आग्म॒न्नाप॑ उश॒तीर्ब॒र्हिरेदं न्य॑ध्व॒रे, अ॑सदन्देव॒यन्तीः᳚ |{ऐलूषः कवषः | आपः | त्रिष्टुप्} अध्व᳚र्यवः सुनु॒तेन्द्रा᳚य॒ सोम॒मभू᳚दु वः सु॒शका᳚ देवय॒ज्या ||{15/15}{7.7.26.5}{10.30.15}{10.3.1.15}{1099, 867, 9107} |
[102] आनोदेवानामित्येकादशर्चस्य सूक्तस्यैलूषःकवषो विश्वेदेवात्रिष्टुप् (भेदपक्षे- विश्वेदेवाः ९ अश्वत्थगर्भाशमी १ उषोग्नी १ एवं ११) | |
आ नो᳚ दे॒वाना॒मुप॑ वेतु॒ शंसो॒ विश्वे᳚भिस्तु॒रैरव॑से॒ यज॑त्रः |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्} तेभि᳚र्व॒यं सु॑ष॒खायो᳚ भवेम॒ तर᳚न्तो॒ विश्वा᳚ दुरि॒ता स्या᳚म ||{1/11}{7.7.27.1}{10.31.1}{10.3.2.1}{1100, 868, 9108} |
परि॑ चि॒न्मर्तो॒ द्रवि॑णं ममन्यादृ॒तस्य॑ प॒था नम॒सा वि॑वासेत् |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्} उ॒त स्वेन॒ क्रतु॑ना॒ सं व॑देत॒ श्रेयां᳚सं॒ दक्षं॒ मन॑सा जगृभ्यात् ||{2/11}{7.7.27.2}{10.31.2}{10.3.2.2}{1101, 868, 9109} |
अधा᳚यि धी॒तिरस॑सृग्र॒मंशा᳚स्ती॒र्थे न द॒स्ममुप॑ य॒न्त्यूमाः᳚ |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्} अ॒भ्या᳚नश्म सुवि॒तस्य॑ शू॒षं नवे᳚दसो, अ॒मृता᳚नामभूम ||{3/11}{7.7.27.3}{10.31.3}{10.3.2.3}{1102, 868, 9110} |
नित्य॑श्चाकन्या॒त्स्वप॑ति॒र्दमू᳚ना॒ यस्मा᳚, उ दे॒वः स॑वि॒ता ज॒जान॑ |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्} भगो᳚ वा॒ गोभि॑रर्य॒मेम॑नज्या॒त्सो, अ॑स्मै॒ चारु॑श्छदयदु॒त स्या᳚त् ||{4/11}{7.7.27.4}{10.31.4}{10.3.2.4}{1103, 868, 9111} |
इ॒यं सा भू᳚या, उ॒षसा᳚मिव॒ क्षा यद्ध॑ क्षु॒मन्तः॒ शव॑सा स॒माय॑न् |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्} अ॒स्य स्तु॒तिं ज॑रि॒तुर्भिक्ष॑माणा॒, आ नः॑ श॒ग्मास॒ उप॑ यन्तु॒ वाजाः᳚ ||{5/11}{7.7.27.5}{10.31.5}{10.3.2.5}{1104, 868, 9112} |
अ॒स्येदे॒षा सु॑म॒तिः प॑प्रथा॒नाभ॑वत्पू॒र्व्या भूम॑ना॒ गौः |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्} अ॒स्य सनी᳚ळा॒, असु॑रस्य॒ योनौ᳚ समा॒न आ भर॑णे॒ बिभ्र॑माणाः ||{6/11}{7.7.28.1}{10.31.6}{10.3.2.6}{1105, 868, 9113} |
किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ᳚स॒ यतो॒ द्यावा᳚पृथि॒वी नि॑ष्टत॒क्षुः |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्} सं॒त॒स्था॒ने, अ॒जरे᳚, इ॒तऊ᳚ती॒, अहा᳚नि पू॒र्वीरु॒षसो᳚ जरन्त ||{7/11}{7.7.28.2}{10.31.7}{10.3.2.7}{1106, 868, 9114} |
नैताव॑दे॒ना प॒रो, अ॒न्यद॑स्त्यु॒क्षा स द्यावा᳚पृथि॒वी बि॑भर्ति |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्} त्वचं᳚ प॒वित्रं᳚ कृणुत स्व॒धावा॒न्यदीं॒ सूर्यं॒ न ह॒रितो॒ वह᳚न्ति ||{8/11}{7.7.28.3}{10.31.8}{10.3.2.8}{1107, 868, 9115} |
स्ते॒गो न क्षामत्ये᳚ति पृ॒थ्वीं मिहं॒ न वातो॒ वि ह॑ वाति॒ भूम॑ |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्} मि॒त्रो यत्र॒ वरु॑णो, अ॒ज्यमा᳚नो॒ऽग्निर्वने॒ न व्यसृ॑ष्ट॒ शोक᳚म् ||{9/11}{7.7.28.4}{10.31.9}{10.3.2.9}{1108, 868, 9116} |
स्त॒रीर्यत्सूत॑ स॒द्यो, अ॒ज्यमा᳚ना॒ व्यथि॑रव्य॒थीः कृ॑णुत॒ स्वगो᳚पा |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्} पु॒त्रो यत्पूर्वः॑ पि॒त्रोर्जनि॑ष्ट श॒म्यां गौर्ज॑गार॒ यद्ध॑ पृ॒च्छान् ||{10/11}{7.7.28.5}{10.31.10}{10.3.2.10}{1109, 868, 9117} |
उ॒त कण्वं᳚ नृ॒षदः॑ पु॒त्रमा᳚हुरु॒त श्या॒वो धन॒माद॑त्त वा॒जी |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्} प्र कृ॒ष्णाय॒ रुश॑दपिन्व॒तोध᳚रृ॒तमत्र॒ नकि॑रस्मा, अपीपेत् ||{11/11}{7.7.28.6}{10.31.11}{10.3.2.11}{1110, 868, 9118} |
[103] प्रसुग्मंतेति नवर्चस्य सूक्तस्यैलूषः कवषइंद्रोजगती अंत्याश्चतस्रस्त्रिष्टुभः | |
प्र सु ग्मन्ता᳚ धियसा॒नस्य॑ स॒क्षणि॑ व॒रेभि᳚र्व॒राँ, अ॒भि षु प्र॒सीद॑तः |{ऐलूषः कवषः | इन्द्रः | जगती} अ॒स्माक॒मिन्द्र॑ उ॒भयं᳚ जुजोषति॒ यत्सो॒म्यस्यान्ध॑सो॒ बुबो᳚धति ||{1/9}{7.7.29.1}{10.32.1}{10.3.3.1}{1111, 869, 9119} |
वी᳚न्द्र यासि दि॒व्यानि॑ रोच॒ना वि पार्थि॑वानि॒ रज॑सा पुरुष्टुत |{ऐलूषः कवषः | इन्द्रः | जगती} ये त्वा॒ वह᳚न्ति॒ मुहु॑रध्व॒राँ, उप॒ ते सु व᳚न्वन्तु वग्व॒नाँ, अ॑रा॒धसः॑ ||{2/9}{7.7.29.2}{10.32.2}{10.3.3.2}{1112, 869, 9120} |
तदिन्मे᳚ छन् त्स॒द्वपु॑षो॒ वपु॑ष्टरं पु॒त्रो यज्जानं᳚ पि॒त्रोर॒धीय॑ति |{ऐलूषः कवषः | इन्द्रः | जगती} जा॒या पतिं᳚ वहति व॒ग्नुना᳚ सु॒मत्पुं॒स इद्भ॒द्रो व॑ह॒तुः परि॑ष्कृतः ||{3/9}{7.7.29.3}{10.32.3}{10.3.3.3}{1113, 869, 9121} |
तदित्स॒धस्थ॑म॒भि चारु॑ दीधय॒ गावो॒ यच्छास᳚न्वह॒तुं न धे॒नवः॑ |{ऐलूषः कवषः | इन्द्रः | जगती} मा॒ता यन्मन्तु᳚र्यू॒थस्य॑ पू॒र्व्याभि वा॒णस्य॑ स॒प्तधा᳚तु॒रिज्जनः॑ ||{4/9}{7.7.29.4}{10.32.4}{10.3.3.4}{1114, 869, 9122} |
प्र वोऽच्छा᳚ रिरिचे देव॒युष्प॒दमेको᳚ रु॒द्रेभि᳚र्याति तु॒र्वणिः॑ |{ऐलूषः कवषः | इन्द्रः | जगती} ज॒रा वा॒ येष्व॒मृते᳚षु दा॒वने॒ परि॑ व॒ ऊमे᳚भ्यः सिञ्चता॒ मधु॑ ||{5/9}{7.7.29.5}{10.32.5}{10.3.3.5}{1115, 869, 9123} |
नि॒धी॒यमा᳚न॒मप॑गूळ्हम॒प्सु प्र मे᳚ दे॒वानां᳚ व्रत॒पा, उ॑वाच |{ऐलूषः कवषः | इन्द्रः | त्रिष्टुप्} इन्द्रो᳚ वि॒द्वाँ, अनु॒ हि त्वा᳚ च॒चक्ष॒ तेना॒हम॑ग्ने॒, अनु॑शिष्ट॒ आगा᳚म् ||{6/9}{7.7.30.1}{10.32.6}{10.3.3.6}{1116, 869, 9124} |
अक्षे᳚त्रवित् क्षेत्र॒विदं॒ ह्यप्रा॒ट्स प्रैति॑ क्षेत्र॒विदानु॑शिष्टः |{ऐलूषः कवषः | इन्द्रः | त्रिष्टुप्} ए॒तद्वै भ॒द्रम॑नु॒शास॑नस्यो॒त स्रु॒तिं वि᳚न्दत्यञ्ज॒सीना᳚म् ||{7/9}{7.7.30.2}{10.32.7}{10.3.3.7}{1117, 869, 9125} |
अ॒द्येदु॒ प्राणी॒दम॑मन्नि॒माहापी᳚वृतो, अधयन्मा॒तुरूधः॑ |{ऐलूषः कवषः | इन्द्रः | त्रिष्टुप्} एमे᳚नमाप जरि॒मा युवा᳚न॒महे᳚ळ॒न्वसुः॑ सु॒मना᳚ बभूव ||{8/9}{7.7.30.3}{10.32.8}{10.3.3.8}{1118, 869, 9126} |
ए॒तानि॑ भ॒द्रा क॑लश क्रियाम॒ कुरु॑श्रवण॒ दद॑तो म॒घानि॑ |{ऐलूषः कवषः | इन्द्रः | त्रिष्टुप्} दा॒न इद्वो᳚ मघवानः॒ सो, अ॑स्त्व॒यं च॒ सोमो᳚ हृ॒दि यं बिभ᳚र्मि ||{9/9}{7.7.30.4}{10.32.9}{10.3.3.9}{1119, 869, 9127} |
[104] प्रमायुयुज्रइति नवर्चस्य सूक्तस्यैलूषःकवषऋषिः आद्याया विश्वेदेवाः ततोद्वयोरिंद्रः चतुर्थीपंचम्योः कुरुश्रवणः षष्ठ्यदादिचतसृणामुपश्र वा आद्यात्रिष्टुप् द्वितीयाबृहती तृतीया सतोबृहती शेषाः षड्गायत्र्यः | |
प्र मा᳚ युयुज्रे प्र॒युजो॒ जना᳚नां॒ वहा᳚मि स्म पू॒षण॒मन्त॑रेण |{ऐलूषः कवषः | विश्वदेवाः | त्रिष्टुप्} विश्वे᳚ दे॒वासो॒, अध॒ माम॑रक्षन्दुः॒शासु॒रागा॒दिति॒ घोष॑ आसीत् ||{1/9}{7.8.1.1}{10.33.1}{10.3.4.1}{1120, 870, 9128} |
सं मा᳚ तपन्त्य॒भितः॑ स॒पत्नी᳚रिव॒ पर्श॑वः |{ऐलूषः कवषः | इंद्रः | बृहती} नि बा᳚धते॒, अम॑तिर्न॒ग्नता॒ जसु॒र्वेर्न वे᳚वीयते म॒तिः ||{2/9}{7.8.1.2}{10.33.2}{10.3.4.2}{1121, 870, 9129} |
मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्यः॑ स्तो॒तारं᳚ ते शतक्रतो |{ऐलूषः कवषः | इंद्रः | सतोबृहती} स॒कृत्सु नो᳚ मघवन्निन्द्र मृळ॒याधा᳚ पि॒तेव॑ नो भव ||{3/9}{7.8.1.3}{10.33.3}{10.3.4.3}{1122, 870, 9130} |
कु॒रु॒श्रव॑णमावृणि॒ राजा᳚नं॒ त्रास॑दस्यवम् |{ऐलूषः कवषः | कुरुश्रवणः | गायत्री} मंहि॑ष्ठं वा॒घता॒मृषिः॑ ||{4/9}{7.8.1.4}{10.33.4}{10.3.4.4}{1123, 870, 9131} |
यस्य॑ मा ह॒रितो॒ रथे᳚ ति॒स्रो वह᳚न्ति साधु॒या |{ऐलूषः कवषः | कुरुश्रवणः | गायत्री} स्तवै᳚ स॒हस्र॑दक्षिणे ||{5/9}{7.8.1.5}{10.33.5}{10.3.4.5}{1124, 870, 9132} |
यस्य॒ प्रस्वा᳚दसो॒ गिर॑ उप॒मश्र॑वसः पि॒तुः |{ऐलूषः कवषः | उपश्र वा | गायत्री} क्षेत्रं॒ न र॒ण्वमू॒चुषे᳚ ||{6/9}{7.8.2.1}{10.33.6}{10.3.4.6}{1125, 870, 9133} |
अधि॑ पुत्रोपमश्रवो॒ नपा᳚न्मित्रातिथेरिहि |{ऐलूषः कवषः | उपश्र वा | गायत्री} पि॒तुष्टे᳚, अस्मि वन्दि॒ता ||{7/9}{7.8.2.2}{10.33.7}{10.3.4.7}{1126, 870, 9134} |
यदीशी᳚या॒मृता᳚नामु॒त वा॒ मर्त्या᳚नाम् |{ऐलूषः कवषः | उपश्र वा | गायत्री} जीवे॒दिन्म॒घवा॒ मम॑ ||{8/9}{7.8.2.3}{10.33.8}{10.3.4.8}{1127, 870, 9135} |
न दे॒वाना॒मति᳚ व्र॒तं श॒तात्मा᳚ च॒न जी᳚वति |{ऐलूषः कवषः | उपश्र वा | गायत्री} तथा᳚ यु॒जा वि वा᳚वृते ||{9/9}{7.8.2.4}{10.33.9}{10.3.4.9}{1128, 870, 9136} |
[105] प्रावेपाइति चतुर्दशर्चस्य सूक्तस्य मौजवानक्ष ऋषिः आद्या सप्तमी नवमीद्वादशीनामक्षादेवताः त्रयोदश्याः कृषिः शिष्टानामक्षनिंदा देवता त्रिष्टुप् सप्तमी जगती | |
प्रा॒वे॒पा मा᳚ बृह॒तो मा᳚दयन्ति प्रवाते॒जा, इरि॑णे॒ वर्वृ॑तानाः |{मौजवानक्षः | अक्षादेवताः | त्रिष्टुप्} सोम॑स्येव मौजव॒तस्य॑ भ॒क्षो वि॒भीद॑को॒ जागृ॑वि॒र्मह्य॑मच्छान् ||{1/14}{7.8.3.1}{10.34.1}{10.3.5.1}{1129, 871, 9137} |
न मा᳚ मिमेथ॒ न जि॑हीळ ए॒षा शि॒वा सखि॑भ्य उ॒त मह्य॑मासीत् |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्} अ॒क्षस्या॒हमे᳚कप॒रस्य॑ हे॒तोरनु᳚व्रता॒मप॑ जा॒याम॑रोधम् ||{2/14}{7.8.3.2}{10.34.2}{10.3.5.2}{1130, 871, 9138} |
द्वेष्टि॑ श्व॒श्रूरप॑ जा॒या रु॑णद्धि॒ न ना᳚थि॒तो वि᳚न्दते मर्डि॒तार᳚म् |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्} अश्व॑स्येव॒ जर॑तो॒ वस्न्य॑स्य॒ नाहं वि᳚न्दामि कित॒वस्य॒ भोग᳚म् ||{3/14}{7.8.3.3}{10.34.3}{10.3.5.3}{1131, 871, 9139} |
अ॒न्ये जा॒यां परि॑ मृशन्त्यस्य॒ यस्यागृ॑ध॒द्वेद॑ने वा॒ज्य१॑(अ॒)क्षः |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्} पि॒ता मा॒ता भ्रात॑र एनमाहु॒र्न जा᳚नीमो॒ नय॑ता ब॒द्धमे॒तम् ||{4/14}{7.8.3.4}{10.34.4}{10.3.5.4}{1132, 871, 9140} |
यदा॒दीध्ये॒ न द॑विषाण्येभिः परा॒यद्भ्योऽव॑ हीये॒ सखि॑भ्यः |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्} न्यु॑प्ताश्च ब॒भ्रवो॒ वाच॒मक्र॑तँ॒, एमीदे᳚षां निष्कृ॒तं जा॒रिणी᳚व ||{5/14}{7.8.3.5}{10.34.5}{10.3.5.5}{1133, 871, 9141} |
स॒भामे᳚ति कित॒वः पृ॒च्छमा᳚नो जे॒ष्यामीति॑ त॒न्वा॒३॑(आ॒) शूशु॑जानः |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्} अ॒क्षासो᳚, अस्य॒ वि ति॑रन्ति॒ कामं᳚ प्रति॒दीव्ने॒ दध॑त॒ आ कृ॒तानि॑ ||{6/14}{7.8.4.1}{10.34.6}{10.3.5.6}{1134, 871, 9142} |
अ॒क्षास॒ इद᳚ङ्कु॒शिनो᳚ नितो॒दिनो᳚ नि॒कृत्वा᳚न॒स्तप॑नास्तापयि॒ष्णवः॑ |{मौजवानक्षः | अक्षादेवताः | जगती} कु॒मा॒रदे᳚ष्णा॒ जय॑तः पुन॒र्हणो॒ मध्वा॒ सम्पृ॑क्ताः कित॒वस्य॑ ब॒र्हणा᳚ ||{7/14}{7.8.4.2}{10.34.7}{10.3.5.7}{1135, 871, 9143} |
त्रि॒प॒ञ्चा॒शः क्री᳚ळति॒ व्रात॑ एषां दे॒व इ॑व सवि॒ता स॒त्यध᳚र्मा |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्} उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मन्ते॒ राजा᳚ चिदेभ्यो॒ नम॒ इत्कृ॑णोति ||{8/14}{7.8.4.3}{10.34.8}{10.3.5.8}{1136, 871, 9144} |
नी॒चा व॑र्तन्त उ॒परि॑ स्फुरन्त्यह॒स्तासो॒ हस्त॑वन्तं सहन्ते |{मौजवानक्षः | अक्षादेवताः | त्रिष्टुप्} दि॒व्या, अङ्गा᳚रा॒, इरि॑णे॒ न्यु॑प्ताः शी॒ताः सन्तो॒ हृद॑यं॒ निर्द॑हन्ति ||{9/14}{7.8.4.4}{10.34.9}{10.3.5.9}{1137, 871, 9145} |
जा॒या त॑प्यते कित॒वस्य॑ ही॒ना मा॒ता पु॒त्रस्य॒ चर॑तः॒ क्व॑ स्वित् |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्} ऋ॒णा॒वा बिभ्य॒द्धन॑मि॒च्छमा᳚नो॒ऽन्येषा॒मस्त॒मुप॒ नक्त॑मेति ||{10/14}{7.8.4.5}{10.34.10}{10.3.5.10}{1138, 871, 9146} |
स्त्रियं᳚ दृ॒ष्ट्वाय॑ कित॒वं त॑तापा॒न्येषां᳚ जा॒यां सुकृ॑तं च॒ योनि᳚म् |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्} पू॒र्वा॒ह्णे, अश्वा᳚न्युयु॒जे हि ब॒भ्रून् त्सो, अ॒ग्नेरन्ते᳚ वृष॒लः प॑पाद ||{11/14}{7.8.5.1}{10.34.11}{10.3.5.11}{1139, 871, 9147} |
यो वः॑ सेना॒नीर्म॑ह॒तो ग॒णस्य॒ राजा॒ व्रात॑स्य प्रथ॒मो ब॒भूव॑ |{मौजवानक्षः | अक्षादेवताः | त्रिष्टुप्} तस्मै᳚ कृणोमि॒ न धना᳚ रुणध्मि॒ दशा॒हं प्राची॒स्तदृ॒तं व॑दामि ||{12/14}{7.8.5.2}{10.34.12}{10.3.5.12}{1140, 871, 9148} |
अ॒क्षैर्मा दी᳚व्यः कृ॒षिमित्कृ॑षस्व वि॒त्ते र॑मस्व ब॒हु मन्य॑मानः |{मौजवानक्षः | कृषिः | त्रिष्टुप्} तत्र॒ गावः॑ कितव॒ तत्र॑ जा॒या तन्मे॒ वि च॑ष्टे सवि॒तायम॒र्यः ||{13/14}{7.8.5.3}{10.34.13}{10.3.5.13}{1141, 871, 9149} |
मि॒त्रं कृ॑णुध्वं॒ खलु॑ मृ॒ळता᳚ नो॒ मा नो᳚ घो॒रेण॑ चरता॒भि धृ॒ष्णु |{मौजवानक्षः | अक्षनिंदा देवता | त्रिष्टुप्} नि वो॒ नु म॒न्युर्वि॑शता॒मरा᳚तिर॒न्यो ब॑भ्रू॒णां प्रसि॑तौ॒ न्व॑स्तु ||{14/14}{7.8.5.4}{10.34.14}{10.3.5.14}{1142, 871, 9150} |
[106] अबुध्रमिति चतुर्दशर्चस्य सूक्तस्य धानाकोलुशोविश्वेदेवाजगत्यंत्येद्वेत्रिष्टुभौ (भेद - विश्वेदेवाः ३ उषसोग्निः २ विश्वेदेवाः ९ एवं १४) | |
अबु॑ध्रमु॒ त्य इन्द्र॑वन्तो, अ॒ग्नयो॒ ज्योति॒र्भर᳚न्त उ॒षसो॒ व्यु॑ष्टिषु |{धानाकोलुशः | विश्वदेवाः | जगती} म॒ही द्यावा᳚पृथि॒वी चे᳚तता॒मपो॒ऽद्या दे॒वाना॒मव॒ आ वृ॑णीमहे ||{1/14}{7.8.6.1}{10.35.1}{10.3.6.1}{1143, 872, 9151} |
दि॒वस्पृ॑थि॒व्योरव॒ आ वृ॑णीमहे मा॒तॄन् त्सिन्धू॒न् पर्व॑ताञ्छर्य॒णाव॑तः |{धानाकोलुशः | विश्वदेवाः | जगती} अ॒ना॒गा॒स्त्वं सूर्य॑मु॒षास॑मीमहे भ॒द्रं सोमः॑ सुवा॒नो, अ॒द्या कृ॑णोतु नः ||{2/14}{7.8.6.2}{10.35.2}{10.3.6.2}{1144, 872, 9152} |
द्यावा᳚ नो, अ॒द्य पृ॑थि॒वी, अना᳚गसो म॒ही त्रा᳚येतां सुवि॒ताय॑ मा॒तरा᳚ |{धानाकोलुशः | विश्वदेवाः | जगती} उ॒षा, उ॒च्छन्त्यप॑ बाधताम॒घं स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{3/14}{7.8.6.3}{10.35.3}{10.3.6.3}{1145, 872, 9153} |
इ॒यं न॑ उ॒स्रा प्र॑थ॒मा सु॑दे॒व्यं᳚ रे॒वत्स॒निभ्यो᳚ रे॒वती॒ व्यु॑च्छतु |{धानाकोलुशः | विश्वदेवाः | जगती} आ॒रे म॒न्युं दु᳚र्वि॒दत्र॑स्य धीमहि स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{4/14}{7.8.6.4}{10.35.4}{10.3.6.4}{1146, 872, 9154} |
प्र याः सिस्र॑ते॒ सूर्य॑स्य र॒श्मिभि॒र्ज्योति॒र्भर᳚न्तीरु॒षसो॒ व्यु॑ष्टिषु |{धानाकोलुशः | विश्वदेवाः | जगती} भ॒द्रा नो᳚, अ॒द्य श्रव॑से॒ व्यु॑च्छत स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{5/14}{7.8.6.5}{10.35.5}{10.3.6.5}{1147, 872, 9155} |
अ॒न॒मी॒वा, उ॒षस॒ आ च॑रन्तु न॒ उद॒ग्नयो᳚ जिहतां॒ ज्योति॑षा बृ॒हत् |{धानाकोलुशः | विश्वदेवाः | जगती} आयु॑क्षाताम॒श्विना॒ तूतु॑जिं॒ रथं᳚ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{6/14}{7.8.7.1}{10.35.6}{10.3.6.6}{1148, 872, 9156} |
श्रेष्ठं᳚ नो, अ॒द्य स॑वित॒र्वरे᳚ण्यं भा॒गमा सु॑व॒ स हि र॑त्न॒धा, असि॑ |{धानाकोलुशः | विश्वदेवाः | जगती} रा॒यो जनि॑त्रीं धि॒षणा॒मुप॑ ब्रुवे स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{7/14}{7.8.7.2}{10.35.7}{10.3.6.7}{1149, 872, 9157} |
पिप॑र्तु मा॒ तदृ॒तस्य॑ प्र॒वाच॑नं दे॒वानां॒ यन्म॑नु॒ष्या॒३॑(आ॒) अम᳚न्महि |{धानाकोलुशः | विश्वदेवाः | जगती} विश्वा॒, इदु॒स्राः स्पळुदे᳚ति॒ सूर्यः॑ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{8/14}{7.8.7.3}{10.35.8}{10.3.6.8}{1150, 872, 9158} |
अ॒द्वे॒षो, अ॒द्य ब॒र्हिषः॒ स्तरी᳚मणि॒ ग्राव्णां॒ योगे॒ मन्म॑नः॒ साध॑ ईमहे |{धानाकोलुशः | विश्वदेवाः | जगती} आ॒दि॒त्यानां॒ शर्म॑णि॒ स्था भु॑रण्यसि स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{9/14}{7.8.7.4}{10.35.9}{10.3.6.9}{1151, 872, 9159} |
आ नो᳚ ब॒र्हिः स॑ध॒मादे᳚ बृ॒हद्दि॒वि दे॒वाँ, ई᳚ळे सा॒दया᳚ स॒प्त होतॄ॑न् |{धानाकोलुशः | विश्वदेवाः | जगती} इन्द्रं᳚ मि॒त्रं वरु॑णं सा॒तये॒ भगं᳚ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{10/14}{7.8.7.5}{10.35.10}{10.3.6.10}{1152, 872, 9160} |
त आ᳚दित्या॒, आ ग॑ता स॒र्वता᳚तये वृ॒धे नो᳚ य॒ज्ञम॑वता सजोषसः |{धानाकोलुशः | विश्वदेवाः | जगती} बृह॒स्पतिं᳚ पू॒षण॑म॒श्विना॒ भगं᳚ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{11/14}{7.8.8.1}{10.35.11}{10.3.6.11}{1153, 872, 9161} |
तन्नो᳚ देवा यच्छत सुप्रवाच॒नं छ॒र्दिरा᳚दित्याः सु॒भरं᳚ नृ॒पाय्य᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती} पश्वे᳚ तो॒काय॒ तन॑याय जी॒वसे᳚ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{12/14}{7.8.8.2}{10.35.12}{10.3.6.12}{1154, 872, 9162} |
विश्वे᳚, अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे᳚ भवन्त्व॒ग्नयः॒ समि॑द्धाः |{धानाकोलुशः | विश्वदेवाः | त्रिष्टुप्} विश्वे᳚ नो दे॒वा, अव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो᳚, अ॒स्मे ||{13/14}{7.8.8.3}{10.35.13}{10.3.6.13}{1155, 872, 9163} |
यं दे᳚वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं त्राय॑ध्वे॒ यं पि॑पृ॒थात्यंहः॑ |{धानाकोलुशः | विश्वदेवाः | त्रिष्टुप्} यो वो᳚ गोपी॒थे न भ॒यस्य॒ वेद॒ ते स्या᳚म दे॒ववी᳚तये तुरासः ||{14/14}{7.8.8.4}{10.35.14}{10.3.6.14}{1156, 872, 9164} |
[107] उषासानक्तेति चतुर्दशर्चस्य सूक्तस्य धानाकोलुशोविश्वेदेवाजगत्यंत्येद्वे त्रिष्टुभौ (भेदपक्षे - विश्वेदेवाः १३ सविता १ एवं १४) | |
उ॒षासा॒नक्ता᳚ बृह॒ती सु॒पेश॑सा॒ द्यावा॒क्षामा॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{धानाकोलुशः | विश्वदेवाः | जगती} इन्द्रं᳚ हुवे म॒रुतः॒ पर्व॑ताँ, अ॒प आ᳚दि॒त्यान्द्यावा᳚पृथि॒वी, अ॒पः स्वः॑ ||{1/14}{7.8.9.1}{10.36.1}{10.3.7.1}{1157, 873, 9165} |
द्यौश्च॑ नः पृथि॒वी च॒ प्रचे᳚तस ऋ॒ताव॑री रक्षता॒मंह॑सो रि॒षः |{धानाकोलुशः | विश्वदेवाः | जगती} मा दु᳚र्वि॒दत्रा॒ निरृ॑तिर्न ईशत॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{2/14}{7.8.9.2}{10.36.2}{10.3.7.2}{1158, 873, 9166} |
विश्व॑स्मान्नो॒, अदि॑तिः पा॒त्वंह॑सो मा॒ता मि॒त्रस्य॒ वरु॑णस्य रे॒वतः॑ |{धानाकोलुशः | विश्वदेवाः | जगती} स्व᳚र्व॒ज्ज्योति॑रवृ॒कं न॑शीमहि॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{3/14}{7.8.9.3}{10.36.3}{10.3.7.3}{1159, 873, 9167} |
ग्रावा॒ वद॒न्नप॒ रक्षां᳚सि सेधतु दु॒ष्ष्वप्न्यं॒ निरृ॑तिं॒ विश्व॑म॒त्रिण᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती} आ॒दि॒त्यं शर्म॑ म॒रुता᳚मशीमहि॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{4/14}{7.8.9.4}{10.36.4}{10.3.7.4}{1160, 873, 9168} |
एन्द्रो᳚ ब॒र्हिः सीद॑तु॒ पिन्व॑ता॒मिळा॒ बृह॒स्पतिः॒ साम॑भिरृ॒क्वो, अ॑र्चतु |{धानाकोलुशः | विश्वदेवाः | जगती} सु॒प्र॒के॒तं जी॒वसे॒ मन्म॑ धीमहि॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{5/14}{7.8.9.5}{10.36.5}{10.3.7.5}{1161, 873, 9169} |
दि॒वि॒स्पृशं᳚ य॒ज्ञम॒स्माक॑मश्विना जी॒राध्व॑रं कृणुतं सु॒म्नमि॒ष्टये᳚ |{धानाकोलुशः | विश्वदेवाः | जगती} प्रा॒चीन॑रश्मि॒माहु॑तं घृ॒तेन॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{6/14}{7.8.10.1}{10.36.6}{10.3.7.6}{1162, 873, 9170} |
उप॑ ह्वये सु॒हवं॒ मारु॑तं ग॒णं पा᳚व॒कमृ॒ष्वं स॒ख्याय॑ श॒म्भुव᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती} रा॒यस्पोषं᳚ सौश्रव॒साय॑ धीमहि॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{7/14}{7.8.10.2}{10.36.7}{10.3.7.7}{1163, 873, 9171} |
अ॒पां पेरुं᳚ जी॒वध᳚न्यं भरामहे देवा॒व्यं᳚ सु॒हव॑मध्वर॒श्रिय᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती} सु॒र॒श्मिं सोम॑मिन्द्रि॒यं य॑मीमहि॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{8/14}{7.8.10.3}{10.36.8}{10.3.7.8}{1164, 873, 9172} |
स॒नेम॒ तत्सु॑स॒निता᳚ स॒नित्व॑भिर्व॒यं जी॒वा जी॒वपु॑त्रा॒, अना᳚गसः |{धानाकोलुशः | विश्वदेवाः | जगती} ब्र॒ह्म॒द्विषो॒ विष्व॒गेनो᳚ भरेरत॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{9/14}{7.8.10.4}{10.36.9}{10.3.7.9}{1165, 873, 9173} |
ये स्था मनो᳚र्य॒ज्ञिया॒स्ते शृ॑णोतन॒ यद्वो᳚ देवा॒, ईम॑हे॒ तद्द॑दातन |{धानाकोलुशः | विश्वदेवाः | जगती} जैत्रं॒ क्रतुं᳚ रयि॒मद्वी॒रव॒द्यश॒स्तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{10/14}{7.8.10.5}{10.36.10}{10.3.7.10}{1166, 873, 9174} |
म॒हद॒द्य म॑ह॒तामा वृ॑णीम॒हेऽवो᳚ दे॒वानां᳚ बृह॒ताम॑न॒र्वणा᳚म् |{धानाकोलुशः | विश्वदेवाः | जगती} यथा॒ वसु॑ वी॒रजा᳚तं॒ नशा᳚महै॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{11/14}{7.8.11.1}{10.36.11}{10.3.7.11}{1167, 873, 9175} |
म॒हो, अ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना᳚गा मि॒त्रे वरु॑णे स्व॒स्तये᳚ |{धानाकोलुशः | विश्वदेवाः | जगती} श्रेष्ठे᳚ स्याम सवि॒तुः सवी᳚मनि॒ तद्दे॒वाना॒मवो᳚, अ॒द्या वृ॑णीमहे ||{12/14}{7.8.11.2}{10.36.12}{10.3.7.12}{1168, 873, 9176} |
ये स॑वि॒तुः स॒त्यस॑वस्य॒ विश्वे᳚ मि॒त्रस्य᳚ व्र॒ते वरु॑णस्य दे॒वाः |{धानाकोलुशः | विश्वदेवाः | त्रिष्टुप्} ते सौभ॑गं वी॒रव॒द्गोम॒दप्नो॒ दधा᳚तन॒ द्रवि॑णं चि॒त्रम॒स्मे ||{13/14}{7.8.11.3}{10.36.13}{10.3.7.13}{1169, 873, 9177} |
स॒वि॒ता प॒श्चाता᳚त्सवि॒ता पु॒रस्ता᳚त्सवि॒तोत्त॒रात्ता᳚त्सवि॒ताध॒रात्ता᳚त् |{धानाकोलुशः | विश्वदेवाः | त्रिष्टुप्} स॒वि॒ता नः॑ सुवतु स॒र्वता᳚तिं सवि॒ता नो᳚ रासतां दी॒र्घमायुः॑ ||{14/14}{7.8.11.4}{10.36.14}{10.3.7.14}{1170, 873, 9178} |
[108] नमोमित्रस्येति द्वादशर्चस्य सूक्तस्य सौर्योभितपाः सूर्योजगती दशमी त्रिष्टुप् | |
नमो᳚ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत |{सौर्योभितपाः | सूर्यः | जगती} दू॒रे॒दृशे᳚ दे॒वजा᳚ताय के॒तवे᳚ दि॒वस्पु॒त्राय॒ सूर्या᳚य शंसत ||{1/12}{7.8.12.1}{10.37.1}{10.3.8.1}{1171, 874, 9179} |
सा मा᳚ स॒त्योक्तिः॒ परि॑ पातु वि॒श्वतो॒ द्यावा᳚ च॒ यत्र॑ त॒तन॒न्नहा᳚नि च |{सौर्योभितपाः | सूर्यः | जगती} विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो᳚ वि॒श्वाहोदे᳚ति॒ सूर्यः॑ ||{2/12}{7.8.12.2}{10.37.2}{10.3.8.2}{1172, 874, 9180} |
न ते॒, अदे᳚वः प्र॒दिवो॒ नि वा᳚सते॒ यदे᳚त॒शेभिः॑ पत॒रै र॑थ॒र्यसि॑ |{सौर्योभितपाः | सूर्यः | जगती} प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्योति॑षा यासि सूर्य ||{3/12}{7.8.12.3}{10.37.3}{10.3.8.3}{1173, 874, 9181} |
येन॑ सूर्य॒ ज्योति॑षा॒ बाध॑से॒ तमो॒ जग॑च्च॒ विश्व॑मुदि॒यर्षि॑ भा॒नुना᳚ |{सौर्योभितपाः | सूर्यः | जगती} तेना॒स्मद्विश्वा॒मनि॑रा॒मना᳚हुति॒मपामी᳚वा॒मप॑ दु॒ष्ष्वप्न्यं᳚ सुव ||{4/12}{7.8.12.4}{10.37.4}{10.3.8.4}{1174, 874, 9182} |
विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे᳚ळयन्नु॒च्चर॑सि स्व॒धा, अनु॑ |{सौर्योभितपाः | सूर्यः | जगती} यद॒द्य त्वा᳚ सूर्योप॒ब्रवा᳚महै॒ तं नो᳚ दे॒वा, अनु॑ मंसीरत॒ क्रतु᳚म् ||{5/12}{7.8.12.5}{10.37.5}{10.3.8.5}{1175, 874, 9183} |
तं नो॒ द्यावा᳚पृथि॒वी तन्न॒ आप॒ इन्द्रः॑ शृण्वन्तु म॒रुतो॒ हवं॒ वचः॑ |{सौर्योभितपाः | सूर्यः | जगती} मा शूने᳚ भूम॒ सूर्य॑स्य सं॒दृशि॑ भ॒द्रं जीव᳚न्तो जर॒णाम॑शीमहि ||{6/12}{7.8.12.6}{10.37.6}{10.3.8.6}{1176, 874, 9184} |
वि॒श्वाहा᳚ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जाव᳚न्तो, अनमी॒वा, अना᳚गसः |{सौर्योभितपाः | सूर्यः | जगती} उ॒द्यन्तं᳚ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ||{7/12}{7.8.13.1}{10.37.7}{10.3.8.7}{1177, 874, 9185} |
महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्व᳚न्तं॒ चक्षु॑षेचक्षुषे॒ मयः॑ |{सौर्योभितपाः | सूर्यः | जगती} आ॒रोह᳚न्तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ||{8/12}{7.8.13.2}{10.37.8}{10.3.8.8}{1178, 874, 9186} |
यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शन्ते᳚, अ॒क्तुभिः॑ |{सौर्योभितपाः | सूर्यः | जगती} अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना᳚ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ||{9/12}{7.8.13.3}{10.37.9}{10.3.8.9}{1179, 874, 9187} |
शं नो᳚ भव॒ चक्ष॑सा॒ शं नो॒, अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन॑ |{सौर्योभितपाः | सूर्यः | त्रिष्टुप्} यथा॒ शमध्व॒ञ्छमस॑द्दुरो॒णे तत् सू᳚र्य॒ द्रवि॑णं धेहि चि॒त्रम् ||{10/12}{7.8.13.4}{10.37.10}{10.3.8.10}{1180, 874, 9188} |
अ॒स्माकं᳚ देवा, उ॒भया᳚य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे |{सौर्योभितपाः | सूर्यः | जगती} अ॒दत् पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं योर॑र॒पो द॑धातन ||{11/12}{7.8.13.5}{10.37.11}{10.3.8.11}{1181, 874, 9189} |
यद्वो᳚ देवाश्चकृ॒म जि॒ह्वया᳚ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेळ॑नम् |{सौर्योभितपाः | सूर्यः | जगती} अरा᳚वा॒ यो नो᳚, अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न् तदेनो᳚ वसवो॒ नि धे᳚तन ||{12/12}{7.8.13.6}{10.37.12}{10.3.8.12}{1182, 874, 9190} |
[109] अस्मिन्नइति पंचर्चस्य सूक्तस्य मुष्कवानिंद्रइंद्रोजगती | |
अ॒स्मिन्न॑ इन्द्र पृत्सु॒तौ यश॑स्वति॒ शिमी᳚वति॒ क्रन्द॑सि॒ प्राव॑ सा॒तये᳚ |{मुष्कवानिंद्रः | इन्द्रः | जगती} यत्र॒ गोषा᳚ता धृषि॒तेषु॑ खा॒दिषु॒ विष्व॒क्पत᳚न्ति दि॒द्यवो᳚ नृ॒षाह्ये᳚ ||{1/5}{7.8.14.1}{10.38.1}{10.3.9.1}{1183, 875, 9191} |
स नः॑, क्षु॒मन्तं॒ सद॑ने॒ व्यू᳚र्णुहि॒ गो,अ᳚र्णसं र॒यिमि᳚न्द्र श्र॒वाय्य᳚म् |{मुष्कवानिंद्रः | इन्द्रः | जगती} स्याम॑ ते॒ जय॑तः शक्र मे॒दिनो॒ यथा᳚ व॒यमु॒श्मसि॒ तद्व॑सो कृधि ||{2/5}{7.8.14.2}{10.38.2}{10.3.9.2}{1184, 875, 9192} |
यो नो॒ दास॒ आर्यो᳚ वा पुरुष्टु॒तादे᳚व इन्द्र यु॒धये॒ चिके᳚तति |{मुष्कवानिंद्रः | इन्द्रः | जगती} अ॒स्माभि॑ष्टे सु॒षहाः᳚ सन्तु॒ शत्र॑व॒स्त्वया᳚ व॒यं तान्व॑नुयाम संग॒मे ||{3/5}{7.8.14.3}{10.38.3}{10.3.9.3}{1185, 875, 9193} |
यो द॒भ्रेभि॒र्हव्यो॒ यश्च॒ भूरि॑भि॒र्यो, अ॒भीके᳚ वरिवो॒विन्नृ॒षाह्ये᳚ |{मुष्कवानिंद्रः | इन्द्रः | जगती} तं वि॑खा॒दे सस्नि॑म॒द्य श्रु॒तं नर॑म॒र्वाञ्च॒मिन्द्र॒मव॑से करामहे ||{4/5}{7.8.14.4}{10.38.4}{10.3.9.4}{1186, 875, 9194} |
स्व॒वृजं॒ हि त्वाम॒हमि᳚न्द्र शु॒श्रवा᳚नानु॒दं वृ॑षभ रध्र॒चोद॑नम् |{मुष्कवानिंद्रः | इन्द्रः | जगती} प्र मु᳚ञ्चस्व॒ परि॒ कुत्सा᳚दि॒हा ग॑हि॒ किमु॒ त्वावा᳚न्मु॒ष्कयो᳚र्ब॒द्ध आ᳚सते ||{5/5}{7.8.14.5}{10.38.5}{10.3.9.5}{1187, 875, 9195} |
[110] योवामिति चतुर्दशर्चस्य सूक्तस्य काक्षीवतीघोषाश्विनौ जगत्यंत्यात्रिष्टुप् | |
यो वां॒ परि॑ज्मा सु॒वृद॑श्विना॒ रथो᳚ दो॒षामु॒षासो॒ हव्यो᳚ ह॒विष्म॑ता |{काक्षीवती घोषा | अश्विनौ | जगती} श॒श्व॒त्त॒मास॒स्तमु॑ वामि॒दं व॒यं पि॒तुर्न नाम॑ सु॒हवं᳚ हवामहे ||{1/14}{7.8.15.1}{10.39.1}{10.3.10.1}{1188, 876, 9196} |
चो॒दय॑तं सू॒नृताः॒ पिन्व॑तं॒ धिय॒ उत्पुरं᳚धीरीरयतं॒ तदु॑श्मसि |{काक्षीवती घोषा | अश्विनौ | जगती} य॒शसं᳚ भा॒गं कृ॑णुतं नो, अश्विना॒ सोमं॒ न चारुं᳚ म॒घव॑त्सु नस्कृतम् ||{2/14}{7.8.15.2}{10.39.2}{10.3.10.2}{1189, 876, 9197} |
अ॒मा॒जुर॑श्चिद्भवथो यु॒वं भगो᳚ऽना॒शोश्चि॑दवि॒तारा᳚प॒मस्य॑ चित् |{काक्षीवती घोषा | अश्विनौ | जगती} अ॒न्धस्य॑ चिन्नासत्या कृ॒शस्य॑ चिद्यु॒वामिदा᳚हुर्भि॒षजा᳚ रु॒तस्य॑ चित् ||{3/14}{7.8.15.3}{10.39.3}{10.3.10.3}{1190, 876, 9198} |
यु॒वं च्यवा᳚नं स॒नयं॒ यथा॒ रथं॒ पुन॒र्युवा᳚नं च॒रथा᳚य तक्षथुः |{काक्षीवती घोषा | अश्विनौ | जगती} निष्टौ॒ग्र्यमू᳚हथुर॒द्भ्यस्परि॒ विश्वेत्ता वां॒ सव॑नेषु प्र॒वाच्या᳚ ||{4/14}{7.8.15.4}{10.39.4}{10.3.10.4}{1191, 876, 9199} |
पु॒रा॒णा वां᳚ वी॒र्या॒३॑(आ॒) प्र ब्र॑वा॒ जनेऽथो᳚ हासथुर्भि॒षजा᳚ मयो॒भुवा᳚ |{काक्षीवती घोषा | अश्विनौ | जगती} ता वां॒ नु नव्या॒वव॑से करामहे॒ऽयं ना᳚सत्या॒ श्रद॒रिर्यथा॒ दध॑त् ||{5/14}{7.8.15.5}{10.39.5}{10.3.10.5}{1192, 876, 9200} |
इ॒यं वा᳚मह्वे शृणु॒तं मे᳚, अश्विना पु॒त्राये᳚व पि॒तरा॒ मह्यं᳚ शिक्षतम् |{काक्षीवती घोषा | अश्विनौ | जगती} अना᳚पि॒रज्ञा᳚, असजा॒त्याम॑तिः पु॒रा तस्या᳚, अ॒भिश॑स्ते॒रव॑ स्पृतम् ||{6/14}{7.8.16.1}{10.39.6}{10.3.10.6}{1193, 876, 9201} |
यु॒वं रथे᳚न विम॒दाय॑ शु॒न्ध्युवं॒ न्यू᳚हथुः पुरुमि॒त्रस्य॒ योष॑णाम् |{काक्षीवती घोषा | अश्विनौ | जगती} यु॒वं हवं᳚ वध्रिम॒त्या, अ॑गच्छतं यु॒वं सुषु॑तिं चक्रथुः॒ पुरं᳚धये ||{7/14}{7.8.16.2}{10.39.7}{10.3.10.7}{1194, 876, 9202} |
यु॒वं विप्र॑स्य जर॒णामु॑पे॒युषः॒ पुनः॑ क॒लेर॑कृणुतं॒ युव॒द्वयः॑ |{काक्षीवती घोषा | अश्विनौ | जगती} यु॒वं वन्द॑नमृश्य॒दादुदू᳚पथुर्यु॒वं स॒द्यो वि॒श्पला॒मेत॑वे कृथः ||{8/14}{7.8.16.3}{10.39.8}{10.3.10.8}{1195, 876, 9203} |
यु॒वं ह॑ रे॒भं वृ॑षणा॒ गुहा᳚ हि॒तमुदै᳚रयतं ममृ॒वांस॑मश्विना |{काक्षीवती घोषा | अश्विनौ | जगती} यु॒वमृ॒बीस॑मु॒त त॒प्तमत्र॑य॒ ओम᳚न्वन्तं चक्रथुः स॒प्तव॑ध्रये ||{9/14}{7.8.16.4}{10.39.9}{10.3.10.9}{1196, 876, 9204} |
यु॒वं श्वे॒तं पे॒दवे᳚ऽश्वि॒नाश्वं᳚ न॒वभि॒र्वाजै᳚र्नव॒ती च॑ वा॒जिन᳚म् |{काक्षीवती घोषा | अश्विनौ | जगती} च॒र्कृत्यं᳚ ददथुर्द्राव॒यत्स॑खं॒ भगं॒ न नृभ्यो॒ हव्यं᳚ मयो॒भुव᳚म् ||{10/14}{7.8.16.5}{10.39.10}{10.3.10.10}{1197, 876, 9205} |
न तं रा᳚जानावदिते॒ कुत॑श्च॒न नांहो᳚, अश्नोति दुरि॒तं नकि॑र्भ॒यम् |{काक्षीवती घोषा | अश्विनौ | जगती} यम॑श्विना सुहवा रुद्रवर्तनी पुरोर॒थं कृ॑णु॒थः पत्न्या᳚ स॒ह ||{11/14}{7.8.17.1}{10.39.11}{10.3.10.11}{1198, 876, 9206} |
आ तेन॑ यातं॒ मन॑सो॒ जवी᳚यसा॒ रथं॒ यं वा᳚मृ॒भव॑श्च॒क्रुर॑श्विना |{काक्षीवती घोषा | अश्विनौ | जगती} यस्य॒ योगे᳚ दुहि॒ता जाय॑ते दि॒व उ॒भे, अह॑नी सु॒दिने᳚ वि॒वस्व॑तः ||{12/14}{7.8.17.2}{10.39.12}{10.3.10.12}{1199, 876, 9207} |
ता व॒र्तिर्या᳚तं ज॒युषा॒ वि पर्व॑त॒मपि᳚न्वतं श॒यवे᳚ धे॒नुम॑श्विना |{काक्षीवती घोषा | अश्विनौ | जगती} वृक॑स्य चि॒द्वर्ति॑काम॒न्तरा॒स्या᳚द्यु॒वं शची᳚भिर्ग्रसि॒ताम॑मुञ्चतम् ||{13/14}{7.8.17.3}{10.39.13}{10.3.10.13}{1200, 876, 9208} |
ए॒तं वां॒ स्तोम॑मश्विनावक॒र्मात॑क्षाम॒ भृग॑वो॒ न रथ᳚म् |{काक्षीवती घोषा | अश्विनौ | त्रिष्टुप्} न्य॑मृक्षाम॒ योष॑णां॒ न मर्ये॒ नित्यं॒ न सू॒नुं तन॑यं॒ दधा᳚नाः ||{14/14}{7.8.17.4}{10.39.14}{10.3.10.14}{1201, 876, 9209} |
[111] रथंयांतमिति चतुर्दशर्चस्य सूक्तस्य काक्षीवतीघोषाश्विनौजगती | |
रथं॒ यान्तं॒ कुह॒ को ह॑ वां नरा॒ प्रति॑ द्यु॒मन्तं᳚ सुवि॒ताय॑ भूषति |{काक्षीवती घोषा | अश्विनौ | जगती} प्रा॒त॒र्यावा᳚णं वि॒भ्वं᳚ वि॒शेवि॑शे॒ वस्तो᳚र्वस्तो॒र्वह॑मानं धि॒या शमि॑ ||{1/14}{7.8.18.1}{10.40.1}{10.3.11.1}{1202, 877, 9210} |
कुह॑ स्विद्दो॒षा कुह॒ वस्तो᳚र॒श्विना॒ कुहा᳚भिपि॒त्वं क॑रतः॒ कुहो᳚षतुः |{काक्षीवती घोषा | अश्विनौ | जगती} को वां᳚ शयु॒त्रा वि॒धवे᳚व दे॒वरं॒ मर्यं॒ न योषा᳚ कृणुते स॒धस्थ॒ आ ||{2/14}{7.8.18.2}{10.40.2}{10.3.11.2}{1203, 877, 9211} |
प्रा॒तर्ज॑रेथे जर॒णेव॒ काप॑या॒ वस्तो᳚र्वस्तोर्यज॒ता ग॑च्छथो गृ॒हम् |{काक्षीवती घोषा | अश्विनौ | जगती} कस्य॑ ध्व॒स्रा भ॑वथः॒ कस्य॑ वा नरा राजपु॒त्रेव॒ सव॒नाव॑ गच्छथः ||{3/14}{7.8.18.3}{10.40.3}{10.3.11.3}{1204, 877, 9212} |
यु॒वां मृ॒गेव॑ वार॒णा मृ॑ग॒ण्यवो᳚ दो॒षा वस्तो᳚र्ह॒विषा॒ नि ह्व॑यामहे |{काक्षीवती घोषा | अश्विनौ | जगती} यु॒वं होत्रा᳚मृतु॒था जुह्व॑ते न॒रेषं॒ जना᳚य वहथः शुभस्पती ||{4/14}{7.8.18.4}{10.40.4}{10.3.11.4}{1205, 877, 9213} |
यु॒वां ह॒ घोषा॒ पर्य॑श्विना य॒ती राज्ञ॑ ऊचे दुहि॒ता पृ॒च्छे वां᳚ नरा |{काक्षीवती घोषा | अश्विनौ | जगती} भू॒तं मे॒, अह्न॑ उ॒त भू᳚तम॒क्तवेऽश्वा᳚वते र॒थिने᳚ शक्त॒मर्व॑ते ||{5/14}{7.8.18.5}{10.40.5}{10.3.11.5}{1206, 877, 9214} |
यु॒वं क॒वी ष्ठः॒ पर्य॑श्विना॒ रथं॒ विशो॒ न कुत्सो᳚ जरि॒तुर्न॑शायथः |{काक्षीवती घोषा | अश्विनौ | जगती} यु॒वोर्ह॒ मक्षा॒ पर्य॑श्विना॒ मध्वा॒सा भ॑रत निष्कृ॒तं न योष॑णा ||{6/14}{7.8.19.1}{10.40.6}{10.3.11.6}{1207, 877, 9215} |
यु॒वं ह॑ भु॒ज्युं यु॒वम॑श्विना॒ वशं᳚ यु॒वं शि॒ञ्जार॑मु॒शना॒मुपा᳚रथुः |{काक्षीवती घोषा | अश्विनौ | जगती} यु॒वो ररा᳚वा॒ परि॑ स॒ख्यमा᳚सते यु॒वोर॒हमव॑सा सु॒म्नमा च॑के ||{7/14}{7.8.19.2}{10.40.7}{10.3.11.7}{1208, 877, 9216} |
यु॒वं ह॑ कृ॒शं यु॒वम॑श्विना श॒युं यु॒वं वि॒धन्तं᳚ वि॒धवा᳚मुरुष्यथः |{काक्षीवती घोषा | अश्विनौ | जगती} यु॒वं स॒निभ्यः॑ स्त॒नय᳚न्तमश्वि॒नाप᳚ व्र॒जमू᳚र्णुथः स॒प्तास्य᳚म् ||{8/14}{7.8.19.3}{10.40.8}{10.3.11.8}{1209, 877, 9217} |
जनि॑ष्ट॒ योषा᳚ प॒तय॑त्कनीन॒को वि चारु॑हन्वी॒रुधो᳚ दं॒सना॒, अनु॑ |{काक्षीवती घोषा | अश्विनौ | जगती} आस्मै᳚ रीयन्ते निव॒नेव॒ सिन्ध॑वो॒ऽस्मा, अह्ने᳚ भवति॒ तत् प॑तित्व॒नम् ||{9/14}{7.8.19.4}{10.40.9}{10.3.11.9}{1210, 877, 9218} |
जी॒वं रु॑दन्ति॒ वि म॑यन्ते, अध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नरः॑ |{काक्षीवती घोषा | अश्विनौ | जगती} वा॒मं पि॒तृभ्यो॒ य इ॒दं स॑मेरि॒रे मयः॒ पति॑भ्यो॒ जन॑यः परि॒ष्वजे᳚ ||{10/14}{7.8.19.5}{10.40.10}{10.3.11.10}{1211, 877, 9219} |
न तस्य॑ विद्म॒ तदु॒ षु प्र वो᳚चत॒ युवा᳚ ह॒ यद्यु॑व॒त्याः, क्षेति॒ योनि॑षु |{काक्षीवती घोषा | अश्विनौ | जगती} प्रि॒योस्रि॑यस्य वृष॒भस्य॑ रे॒तिनो᳚ गृ॒हं ग॑मेमाश्विना॒ तदु॑श्मसि ||{11/14}{7.8.20.1}{10.40.11}{10.3.11.11}{1212, 877, 9220} |
आ वा᳚मगन् त्सुम॒तिर्वा᳚जिनीवसू॒ न्य॑श्विना हृ॒त्सु कामा᳚, अयंसत |{काक्षीवती घोषा | अश्विनौ | जगती} अभू᳚तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या, अ᳚र्य॒म्णो दुर्याँ᳚, अशीमहि ||{12/14}{7.8.20.2}{10.40.12}{10.3.11.12}{1213, 877, 9221} |
ता म᳚न्दसा॒ना मनु॑षो दुरो॒ण आ ध॒त्तं र॒यिं स॒हवी᳚रं वच॒स्यवे᳚ |{काक्षीवती घोषा | अश्विनौ | जगती} कृ॒तं ती॒र्थं सु॑प्रपा॒णं शु॑भस्पती स्था॒णुं प॑थे॒ष्ठामप॑ दुर्म॒तिं ह॑तम् ||{13/14}{7.8.20.3}{10.40.13}{10.3.11.13}{1214, 877, 9222} |
क्व॑ स्विद॒द्य क॑त॒मास्व॒श्विना᳚ वि॒क्षु द॒स्रा मा᳚दयेते शु॒भस्पती᳚ |{काक्षीवती घोषा | अश्विनौ | जगती} क ईं॒ नि ये᳚मे कत॒मस्य॑ जग्मतु॒र्विप्र॑स्य वा॒ यज॑मानस्य वा गृ॒हम् ||{14/14}{7.8.20.4}{10.40.14}{10.3.11.14}{1215, 877, 9223} |
[112] समानमिति तृचस्य सूक्तस्य घौषेयः सुहस्त्योश्विनौजगती | |
स॒मा॒नमु॒ त्यं पु॑रुहू॒तमु॒क्थ्य१॑(अं॒) रथं᳚ त्रिच॒क्रं सव॑ना॒ गनि॑ग्मतम् |{घौषेयः सुहस्त्यः | अश्विनौ | जगती} परि॑ज्मानं विद॒थ्यं᳚ सुवृ॒क्तिभि᳚र्व॒यं व्यु॑ष्टा, उ॒षसो᳚ हवामहे ||{1/3}{7.8.21.1}{10.41.1}{10.3.12.1}{1216, 878, 9224} |
प्रा॒त॒र्युजं᳚ नास॒त्याधि॑ तिष्ठथः प्रात॒र्यावा᳚णं मधु॒वाह॑नं॒ रथ᳚म् |{घौषेयः सुहस्त्यः | अश्विनौ | जगती} विशो॒ येन॒ गच्छ॑थो॒ यज्व॑रीर्नरा की॒रेश्चि॑द् य॒ज्ञं होतृ॑मन्तमश्विना ||{2/3}{7.8.21.2}{10.41.2}{10.3.12.2}{1217, 878, 9225} |
अ॒ध्व॒र्युं वा॒ मधु॑पाणिं सु॒हस्त्य॑म॒ग्निधं᳚ वा धृ॒तद॑क्षं॒ दमू᳚नसम् |{घौषेयः सुहस्त्यः | अश्विनौ | जगती} विप्र॑स्य वा॒ यत्सव॑नानि॒ गच्छ॒थोऽत॒ आ या᳚तं मधु॒पेय॑मश्विना ||{3/3}{7.8.21.3}{10.41.3}{10.3.12.3}{1218, 878, 9226} |
[113] अस्तेवेत्येकादशर्चस्य सूक्तस्यांगिरसः कृष्णइंद्रस्त्रिष्टुप् | |
अस्ते᳚व॒ सु प्र॑त॒रं लाय॒मस्य॒न् भूष᳚न्निव॒ प्र भ॑रा॒ स्तोम॑मस्मै |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्} वा॒चा वि॑प्रास्तरत॒ वाच॑म॒र्यो नि रा᳚मय जरितः॒ सोम॒ इन्द्र᳚म् ||{1/11}{7.8.22.1}{10.42.1}{10.3.13.1}{1219, 879, 9227} |
दोहे᳚न॒ गामुप॑ शिक्षा॒ सखा᳚यं॒ प्र बो᳚धय जरितर्जा॒रमिन्द्र᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्} कोशं॒ न पू॒र्णं वसु॑ना॒ न्यृ॑ष्ट॒मा च्या᳚वय मघ॒देया᳚य॒ शूर᳚म् ||{2/11}{7.8.22.2}{10.42.2}{10.3.13.2}{1220, 879, 9228} |
किम॒ङ्ग त्वा᳚ मघवन् भो॒जमा᳚हुः शिशी॒हि मा᳚ शिश॒यं त्वा᳚ शृणोमि |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्} अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ||{3/11}{7.8.22.3}{10.42.3}{10.3.13.3}{1221, 879, 9229} |
त्वां जना᳚ ममस॒त्येष्वि᳚न्द्र संतस्था॒ना वि ह्व॑यन्ते समी॒के |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्} अत्रा॒ युजं᳚ कृणुते॒ यो ह॒विष्मा॒न्नासु᳚न्वता स॒ख्यं व॑ष्टि॒ शूरः॑ ||{4/11}{7.8.22.4}{10.42.4}{10.3.13.4}{1222, 879, 9230} |
धनं॒ न स्य॒न्द्रं ब॑हु॒लं यो, अ॑स्मै ती॒व्रान् त्सोमाँ᳚, आसु॒नोति॒ प्रय॑स्वान् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्} तस्मै॒ शत्रू᳚न् त्सु॒तुका᳚न् प्रा॒तरह्नो॒ नि स्वष्ट्रा᳚न्यु॒वति॒ हन्ति॑ वृ॒त्रम् ||{5/11}{7.8.22.5}{10.42.5}{10.3.13.5}{1223, 879, 9231} |
यस्मि᳚न्व॒यं द॑धि॒मा शंस॒मिन्द्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्} आ॒राच्चि॒त्सन् भ॑यतामस्य॒ शत्रु॒र्न्य॑स्मै द्यु॒म्ना जन्या᳚ नमन्ताम् ||{6/11}{7.8.23.1}{10.42.6}{10.3.13.6}{1224, 879, 9232} |
आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शम्बः॑ पुरुहूत॒ तेन॑ |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्} अ॒स्मे धे᳚हि॒ यव॑म॒द्गोम॑दिन्द्र कृ॒धी धियं᳚ जरि॒त्रे वाज॑रत्नाम् ||{7/11}{7.8.23.2}{10.42.7}{10.3.13.7}{1225, 879, 9233} |
प्र यम॒न्तर्वृ॑षस॒वासो॒, अग्म᳚न्ती॒व्राः सोमा᳚ बहु॒लान्ता᳚स॒ इन्द्र᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्} नाह॑ दा॒मानं᳚ म॒घवा॒ नि यं᳚स॒न्नि सु᳚न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ||{8/11}{7.8.23.3}{10.42.8}{10.3.13.8}{1226, 879, 9234} |
उ॒त प्र॒हाम॑ति॒दीव्या᳚ जयाति कृ॒तं यच्छ्व॒घ्नी वि॑चि॒नोति॑ का॒ले |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्} यो दे॒वका᳚मो॒ न धना᳚ रुणद्धि॒ समित्तं रा॒या सृ॑जति स्व॒धावा॑न् ||{9/11}{7.8.23.4}{10.42.9}{10.3.13.9}{1227, 879, 9235} |
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे᳚न॒ क्षुधं᳚ पुरुहूत॒ विश्वा᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्} व॒यं राज॑भिः प्रथ॒मा धना᳚न्य॒स्माके᳚न वृ॒जने᳚ना जयेम ||{10/11}{7.8.23.5}{10.42.10}{10.3.13.10}{1228, 879, 9236} |
बृह॒स्पति᳚र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्} इन्द्रः॑ पु॒रस्ता᳚दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ||{11/11}{7.8.23.6}{10.42.11}{10.3.13.11}{1229, 879, 9237} |
[114] अच्छामइत्येकादशर्चस्य सूक्तस्यांगिरसः कृष्णइंद्रोजगत्यंत्येद्वेत्रिष्टुभौ | |
अच्छा᳚ म॒ इन्द्रं᳚ म॒तयः॑ स्व॒र्विदः॑ स॒ध्रीची॒र्विश्वा᳚, उश॒तीर॑नूषत |{आङ्गिरसः कृष्णः | इन्द्रः | जगती} परि॑ ष्वजन्ते॒ जन॑यो॒ यथा॒ पतिं॒ मर्यं॒ न शु॒न्ध्युं म॒घवा᳚नमू॒तये᳚ ||{1/11}{7.8.24.1}{10.43.1}{10.4.1.1}{1230, 880, 9238} |
न घा᳚ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे, इत्कामं᳚ पुरुहूत शिश्रय |{आङ्गिरसः कृष्णः | इन्द्रः | जगती} राजे᳚व दस्म॒ नि ष॒दोऽधि॑ ब॒र्हिष्य॒स्मिन् त्सु सोमे᳚ऽव॒पान॑मस्तु ते ||{2/11}{7.8.24.2}{10.43.2}{10.4.1.2}{1231, 880, 9239} |
वि॒षू॒वृदिन्द्रो॒, अम॑तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व॑ ईशते |{आङ्गिरसः कृष्णः | इन्द्रः | जगती} तस्येदि॒मे प्र॑व॒णे स॒प्त सिन्ध॑वो॒ वयो᳚ वर्धन्ति वृष॒भस्य॑ शु॒ष्मिणः॑ ||{3/11}{7.8.24.3}{10.43.3}{10.4.1.3}{1232, 880, 9240} |
वयो॒ न वृ॒क्षं सु॑पला॒शमास॑द॒न् त्सोमा᳚स॒ इन्द्रं᳚ म॒न्दिन॑श्चमू॒षदः॑ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती} प्रैषा॒मनी᳚कं॒ शव॑सा॒ दवि॑द्युतद्वि॒दत्स्व१॑(अ॒)र्मन॑वे॒ ज्योति॒रार्य᳚म् ||{4/11}{7.8.24.4}{10.43.4}{10.4.1.4}{1233, 880, 9241} |
कृ॒तं न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त् |{आङ्गिरसः कृष्णः | इन्द्रः | जगती} न तत्ते᳚, अ॒न्यो, अनु॑ वी॒र्यं᳚ शक॒न्न पु॑रा॒णो म॑घव॒न्नोत नूत॑नः ||{5/11}{7.8.24.5}{10.43.5}{10.4.1.5}{1234, 880, 9242} |
विशं᳚विशं म॒घवा॒ पर्य॑शायत॒ जना᳚नां॒ धेना᳚, अव॒चाक॑श॒द्वृषा᳚ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती} यस्याह॑ श॒क्रः सव॑नेषु॒ रण्य॑ति॒ स ती॒व्रैः सोमैः᳚ सहते पृतन्य॒तः ||{6/11}{7.8.25.1}{10.43.6}{10.4.1.6}{1235, 880, 9243} |
आपो॒ न सिन्धु॑म॒भि यत्स॒मक्ष॑र॒न् त्सोमा᳚स॒ इन्द्रं᳚ कु॒ल्या, इ॑व ह्र॒दम् |{आङ्गिरसः कृष्णः | इन्द्रः | जगती} वर्ध᳚न्ति॒ विप्रा॒ महो᳚, अस्य॒ साद॑ने॒ यवं॒ न वृ॒ष्टिर्दि॒व्येन॒ दानु॑ना ||{7/11}{7.8.25.2}{10.43.7}{10.4.1.7}{1236, 880, 9244} |
वृषा॒ न क्रु॒द्धः प॑तय॒द्रज॒स्स्वा यो, अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा, अ॒पः |{आङ्गिरसः कृष्णः | इन्द्रः | जगती} स सु᳚न्व॒ते म॒घवा᳚ जी॒रदा᳚न॒वेऽवि᳚न्द॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ||{8/11}{7.8.25.3}{10.43.8}{10.4.1.8}{1237, 880, 9245} |
उज्जा᳚यतां पर॒शुर्ज्योति॑षा स॒ह भू॒या, ऋ॒तस्य॑ सु॒दुघा᳚ पुराण॒वत् |{आङ्गिरसः कृष्णः | इन्द्रः | जगती} वि रो᳚चतामरु॒षो भा॒नुना॒ शुचिः॒ स्व१॑(अ॒)र्ण शु॒क्रं शु॑शुचीत॒ सत्प॑तिः ||{9/11}{7.8.25.4}{10.43.9}{10.4.1.9}{1238, 880, 9246} |
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे᳚न॒ क्षुधं᳚ पुरुहूत॒ विश्वा᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्} व॒यं राज॑भिः प्रथ॒मा धना᳚न्य॒स्माके᳚न वृ॒जने᳚ना जयेम ||{10/11}{7.8.25.5}{10.43.10}{10.4.1.10}{1239, 880, 9247} |
बृह॒स्पति᳚र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्} इन्द्रः॑ पु॒रस्ता᳚दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ||{11/11}{7.8.25.6}{10.43.11}{10.4.1.11}{1240, 880, 9248} |
[115] आयात्वित्येकादशर्चस्य सूक्तस्यांगिरसः कृष्णइंद्रोजगती आद्यास्तिस्रोंत्येद्वेचत्रिष्टुभः | |
आ या॒त्विन्द्रः॒ स्वप॑ति॒र्मदा᳚य॒ यो धर्म॑णा तूतुजा॒नस्तुवि॑ष्मान् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्} प्र॒त्व॒क्षा॒णो, अति॒ विश्वा॒ सहां᳚स्यपा॒रेण॑ मह॒ता वृष्ण्ये᳚न ||{1/11}{7.8.26.1}{10.44.1}{10.4.2.1}{1241, 881, 9249} |
सु॒ष्ठामा॒ रथः॑ सु॒यमा॒ हरी᳚ ते मि॒म्यक्ष॒ वज्रो᳚ नृपते॒ गभ॑स्तौ |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्} शीभं᳚ राजन् त्सु॒पथा या᳚ह्य॒र्वाङ्वर्धा᳚म ते प॒पुषो॒ वृष्ण्या᳚नि ||{2/11}{7.8.26.2}{10.44.2}{10.4.2.2}{1242, 881, 9250} |
एन्द्र॒वाहो᳚ नृ॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनम् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्} प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो᳚ वहन्तु ||{3/11}{7.8.26.3}{10.44.3}{10.4.2.3}{1243, 881, 9251} |
ए॒वा पतिं᳚ द्रोण॒साचं॒ सचे᳚तसमू॒र्जः स्क॒म्भं ध॒रुण॒ आ वृ॑षायसे |{आङ्गिरसः कृष्णः | इन्द्रः | जगती} ओजः॑ कृष्व॒ सं गृ॑भाय॒ त्वे, अप्यसो॒ यथा᳚ केनि॒पाना᳚मि॒नो वृ॒धे ||{4/11}{7.8.26.4}{10.44.4}{10.4.2.4}{1244, 881, 9252} |
गम᳚न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या᳚हि सो॒मिनः॑ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती} त्वमी᳚शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा᳚णि॒ धर्म॑णा ||{5/11}{7.8.26.5}{10.44.5}{10.4.2.5}{1245, 881, 9253} |
पृथ॒क्प्राय᳚न् प्रथ॒मा दे॒वहू᳚त॒योऽकृ᳚ण्वत श्रव॒स्या᳚नि दु॒ष्टरा᳚ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती} न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशन्त॒ केप॑यः ||{6/11}{7.8.27.1}{10.44.6}{10.4.2.6}{1246, 881, 9254} |
ए॒वैवापा॒गप॑रे सन्तु दू॒ढ्योऽश्वा॒ येषां᳚ दु॒र्युज॑ आयुयु॒ज्रे |{आङ्गिरसः कृष्णः | इन्द्रः | जगती} इ॒त्था ये प्रागुप॑रे॒ सन्ति॑ दा॒वने᳚ पु॒रूणि॒ यत्र॑ व॒युना᳚नि॒ भोज॑ना ||{7/11}{7.8.27.2}{10.44.7}{10.4.2.7}{1247, 881, 9255} |
गि॒रीँरज्रा॒न् रेज॑मानाँ, अधारय॒द्द्यौः क्र᳚न्दद॒न्तरि॑क्षाणि कोपयत् |{आङ्गिरसः कृष्णः | इन्द्रः | जगती} स॒मी॒ची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्णः॑ पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ||{8/11}{7.8.27.3}{10.44.8}{10.4.2.8}{1248, 881, 9256} |
इ॒मं बि॑भर्मि॒ सुकृ॑तं ते, अङ्कु॒शं येना᳚रु॒जासि॑ मघवञ्छफा॒रुजः॑ |{आङ्गिरसः कृष्णः | इन्द्रः | जगती} अ॒स्मिन् त्सु ते॒ सव॑ने, अस्त्वो॒क्यं᳚ सु॒त इ॒ष्टौ म॑घवन् बो॒ध्याभ॑गः ||{9/11}{7.8.27.4}{10.44.9}{10.4.2.9}{1249, 881, 9257} |
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे᳚न॒ क्षुधं᳚ पुरुहूत॒ विश्वा᳚म् |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्} व॒यं राज॑भिः प्रथ॒मा धना᳚न्य॒स्माके᳚न वृ॒जने᳚ना जयेम ||{10/11}{7.8.27.5}{10.44.10}{10.4.2.10}{1250, 881, 9258} |
बृह॒स्पति᳚र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः |{आङ्गिरसः कृष्णः | इन्द्रः | त्रिष्टुप्} इन्द्रः॑ पु॒रस्ता᳚दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ||{11/11}{7.8.27.6}{10.44.11}{10.4.2.11}{1251, 881, 9259} |
[116] दिवस्परीति द्वादशर्चस्य सूक्तस्य भालंदनो वत्सप्रिरग्निस्त्रिष्टुप् | |
दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे, अ॒ग्निर॒स्मद्द्वि॒तीयं॒ परि॑ जा॒तवे᳚दाः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} तृ॒तीय॑म॒प्सु नृ॒मणा॒, अज॑स्र॒मिन्धा᳚न एनं जरते स्वा॒धीः ||{1/12}{7.8.28.1}{10.45.1}{10.4.3.1}{1252, 882, 9260} |
वि॒द्मा ते᳚, अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ धाम॒ विभृ॑ता पुरु॒त्रा |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ आज॒गन्थ॑ ||{2/12}{7.8.28.2}{10.45.2}{10.4.3.2}{1253, 882, 9261} |
स॒मु॒द्रे त्वा᳚ नृ॒मणा᳚, अ॒प्स्व१॑(अ॒)न्तर्नृ॒चक्षा᳚, ईधे दि॒वो, अ॑ग्न॒ ऊध॑न् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} तृ॒तीये᳚ त्वा॒ रज॑सि तस्थि॒वांस॑म॒पामु॒पस्थे᳚ महि॒षा, अ॑वर्धन् ||{3/12}{7.8.28.3}{10.45.3}{10.4.3.3}{1254, 882, 9262} |
अक्र᳚न्दद॒ग्निः स्त॒नय᳚न्निव॒ द्यौः, क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो, अख्य॒दा रोद॑सी भा॒नुना᳚ भात्य॒न्तः ||{4/12}{7.8.28.4}{10.45.4}{10.4.3.4}{1255, 882, 9263} |
श्री॒णामु॑दा॒रो ध॒रुणो᳚ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑णः॒ सोम॑गोपाः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} वसुः॑ सू॒नुः सह॑सो, अ॒प्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा᳚मिधा॒नः ||{5/12}{7.8.28.5}{10.45.5}{10.4.3.5}{1256, 882, 9264} |
विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ रोद॑सी, अपृणा॒ज्जाय॑मानः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} वी॒ळुं चि॒दद्रि॑मभिनत्परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ ||{6/12}{7.8.28.6}{10.45.6}{10.4.3.6}{1257, 882, 9265} |
उ॒शिक् पा᳚व॒को, अ॑र॒तिः सु॑मे॒धा मर्ते᳚ष्व॒ग्निर॒मृतो॒ नि धा᳚यि |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} इय॑र्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ||{7/12}{7.8.29.1}{10.45.7}{10.4.3.7}{1258, 882, 9266} |
दृ॒शा॒नो रु॒क्म उ᳚र्वि॒या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} अ॒ग्निर॒मृतो᳚, अभव॒द्वयो᳚भि॒र्यदे᳚नं॒ द्यौर्ज॒नय॑त्सु॒रेताः᳚ ||{8/12}{7.8.29.2}{10.45.8}{10.4.3.8}{1259, 882, 9267} |
यस्ते᳚, अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे᳚व घृ॒तव᳚न्तमग्ने |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} प्र तं न॑य प्रत॒रं वस्यो॒, अच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठ ||{9/12}{7.8.29.3}{10.45.9}{10.4.3.9}{1260, 882, 9268} |
आ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थौ᳚क्थ॒ आ भ॑ज श॒स्यमा᳚ने |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} प्रि॒यः सूर्ये᳚ प्रि॒यो, अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ||{10/12}{7.8.29.4}{10.45.10}{10.4.3.10}{1261, 882, 9269} |
त्वाम॑ग्ने॒ यज॑माना॒, अनु॒ द्यून् विश्वा॒ वसु॑ दधिरे॒ वार्या᳚णि |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} त्वया᳚ स॒ह द्रवि॑णमि॒च्छमा᳚ना व्र॒जं गोम᳚न्तमु॒शिजो॒ वि व᳚व्रुः ||{11/12}{7.8.29.5}{10.45.11}{10.4.3.11}{1262, 882, 9270} |
अस्ता᳚व्य॒ग्निर्न॒रां सु॒शेवो᳚ वैश्वान॒र ऋषि॑भिः॒ सोम॑गोपाः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्} अ॒द्वे॒षे द्यावा᳚पृथि॒वी हु॑वेम॒ देवा᳚ ध॒त्त र॒यिम॒स्मे सु॒वीर᳚म् ||{12/12}{7.8.29.6}{10.45.12}{10.4.3.12}{1263, 882, 9271} |