|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (अष्टक: 08) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention{अष्टक,अध्याय,वर्ग,मंत्र}{मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक मन्त्र संख्या,ऋक्संहित सूक्त संख्या,ऋक्संहित मन्त्र संख्या}
[Last updated on: 16-Mar-2025]

[1] प्रहोतेति दशर्चस्य सूक्तस्य भालंदनो वत्सप्रिरग्निस्त्रिष्टुप् |
प्र होता᳚ जा॒तो म॒हान्न॑भो॒विन्नृ॒षद्वा᳚ सीदद॒पामु॒पस्थे᳚ |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

दधि॒र्यो धायि॒ स ते॒ वयां᳚सि य॒न्ता वसू᳚नि विध॒ते त॑नू॒पाः ||{1/10}{8.1.1.1}{10.46.1}{10.4.4.1}{1, 883, 9272}

इ॒मं वि॒धन्तो᳚, अ॒पां स॒धस्थे᳚ प॒शुं न न॒ष्टं प॒दैरनु॑ ग्मन् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

गुहा॒ चत᳚न्तमु॒शिजो॒ नमो᳚भिरि॒च्छन्तो॒ धीरा॒ भृग॑वोऽविन्दन् ||{2/10}{8.1.1.2}{10.46.2}{10.4.4.2}{2, 883, 9273}

इ॒मं त्रि॒तो भूर्य॑विन्ददि॒च्छन्वै᳚भूव॒सो मू॒र्धन्यघ्न्या᳚याः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

स शेवृ॑धो जा॒त आ ह॒र्म्येषु॒ नाभि॒र्युवा᳚ भवति रोच॒नस्य॑ ||{3/10}{8.1.1.3}{10.46.3}{10.4.4.3}{3, 883, 9274}

म॒न्द्रं होता᳚रमु॒शिजो॒ नमो᳚भिः॒ प्राञ्चं᳚ य॒ज्ञं ने॒तार॑मध्व॒राणा᳚म् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

वि॒शाम॑कृण्वन्नर॒तिं पा᳚व॒कं ह᳚व्य॒वाहं॒ दध॑तो॒ मानु॑षेषु ||{4/10}{8.1.1.4}{10.46.4}{10.4.4.4}{4, 883, 9275}

प्र भू॒र्जय᳚न्तं म॒हां वि॑पो॒धां मू॒रा, अमू᳚रं पु॒रां द॒र्माण᳚म् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

नय᳚न्तो॒ गर्भं᳚ व॒नां धियं᳚ धु॒र्हिरि॑श्मश्रुं॒ नार्वा᳚णं॒ धन॑र्चम् ||{5/10}{8.1.1.5}{10.46.5}{10.4.4.5}{5, 883, 9276}

नि प॒स्त्या᳚सु त्रि॒तः स्त॑भू॒यन्‌ परि॑वीतो॒ योनौ᳚ सीदद॒न्तः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

अतः॑ सं॒गृभ्या᳚ वि॒शां दमू᳚ना॒ विध᳚र्मणाय॒न्त्रैरी᳚यते॒ नॄन् ||{6/10}{8.1.2.1}{10.46.6}{10.4.4.6}{6, 883, 9277}

अ॒स्याजरा᳚सो द॒माम॒रित्रा᳚, अ॒र्चद्धू᳚मासो, अ॒ग्नयः॑ पाव॒काः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

श्वि॒ती॒चयः॑ श्वा॒त्रासो᳚ भुर॒ण्यवो᳚ वन॒र्षदो᳚ वा॒यवो॒ न सोमाः᳚ ||{7/10}{8.1.2.2}{10.46.7}{10.4.4.7}{7, 883, 9278}

प्र जि॒ह्वया᳚ भरते॒ वेपो᳚, अ॒ग्निः प्र व॒युना᳚नि॒ चेत॑सा पृथि॒व्याः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

तमा॒यवः॑ शु॒चय᳚न्तं पाव॒कं म॒न्द्रं होता᳚रं दधिरे॒ यजि॑ष्ठम् ||{8/10}{8.1.2.3}{10.46.8}{10.4.4.8}{8, 883, 9279}

द्यावा॒ यम॒ग्निं पृ॑थि॒वी जनि॑ष्टा॒माप॒स्त्वष्टा॒ भृग॑वो॒ यं सहो᳚भिः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

ई॒ळेन्यं᳚ प्रथ॒मं मा᳚त॒रिश्वा᳚ दे॒वास्त॑तक्षु॒र्मन॑वे॒ यज॑त्रम् ||{9/10}{8.1.2.4}{10.46.9}{10.4.4.9}{9, 883, 9280}

यं त्वा᳚ दे॒वा द॑धि॒रे ह᳚व्य॒वाहं᳚ पुरु॒स्पृहो॒ मानु॑षासो॒ यज॑त्रम् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

स याम᳚न्नग्ने स्तुव॒ते वयो᳚ धाः॒ प्र दे᳚व॒यन्य॒शसः॒ सं हि पू॒र्वीः ||{10/10}{8.1.2.5}{10.46.10}{10.4.4.10}{10, 883, 9281}

[2] जगृ‌भ्मेत्यष्टर्चस्य सूक्तस्य सप्तगुर्वैकुंठइंद्रत्रिष्टुप् |
ज॒गृ॒भ्मा ते॒ दक्षि॑णमिन्द्र॒ हस्तं᳚ वसू॒यवो᳚ वसुपते॒ वसू᳚नाम् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना᳚म॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{1/8}{8.1.3.1}{10.47.1}{10.4.5.1}{11, 884, 9282}

स्वा॒यु॒धं स्वव॑सं सुनी॒थं चतुः॑समुद्रं ध॒रुणं᳚ रयी॒णाम् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

च॒र्कृत्यं॒ शंस्यं॒ भूरि॑वारम॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{2/8}{8.1.3.2}{10.47.2}{10.4.5.2}{12, 884, 9283}

सु॒ब्रह्मा᳚णं दे॒वव᳚न्तं बृ॒हन्त॑मु॒रुं ग॑भी॒रं पृ॒थुबु॑ध्नमिन्द्र |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

श्रु॒तऋ॑षिमु॒ग्रम॑भिमाति॒षाह॑म॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{3/8}{8.1.3.3}{10.47.3}{10.4.5.3}{13, 884, 9284}

स॒नद्वा᳚जं॒ विप्र॑वीरं॒ तरु॑त्रं धन॒स्पृतं᳚ शूशु॒वांसं᳚ सु॒दक्ष᳚म् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

द॒स्यु॒हनं᳚ पू॒र्भिद॑मिन्द्र स॒त्यम॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{4/8}{8.1.3.4}{10.47.4}{10.4.5.4}{14, 884, 9285}

अश्वा᳚वन्तं र॒थिनं᳚ वी॒रव᳚न्तं सह॒स्रिणं᳚ श॒तिनं॒ वाज॑मिन्द्र |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

भ॒द्रव्रा᳚तं॒ विप्र॑वीरं स्व॒र्षाम॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{5/8}{8.1.3.5}{10.47.5}{10.4.5.5}{15, 884, 9286}

प्र स॒प्तगु॑मृ॒तधी᳚तिं सुमे॒धां बृह॒स्पतिं᳚ म॒तिरच्छा᳚ जिगाति |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

य आ᳚ङ्गिर॒सो नम॑सोप॒सद्यो॒ऽस्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{6/8}{8.1.4.1}{10.47.6}{10.4.5.6}{16, 884, 9287}

वनी᳚वानो॒ मम॑ दू॒तास॒ इन्द्रं॒ स्तोमा᳚श्चरन्ति सुम॒तीरि॑या॒नाः |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

हृ॒दि॒स्पृशो॒ मन॑सा व॒च्यमा᳚ना, अ॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{7/8}{8.1.4.2}{10.47.7}{10.4.5.7}{17, 884, 9288}

यत्‌ त्वा॒ यामि॑ द॒द्धि तन्न॑ इन्द्र बृ॒हन्तं॒ क्षय॒मस॑मं॒ जना᳚नाम् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

अ॒भि तद्द्यावा᳚पृथि॒वी गृ॑णीताम॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{8/8}{8.1.4.3}{10.47.8}{10.4.5.8}{18, 884, 9289}

[3] अहंभुवमित्येकादशर्चस्य सूक्तस्य वैकुंठइंद्रो वैकुंठइंद्रो जगती सप्तमीदशम्येकादश्यस्त्रिष्टुभः |
अ॒हं भु॑वं॒ वसु॑नः पू॒र्व्यस्पति॑र॒हं धना᳚नि॒ सं ज॑यामि॒ शश्व॑तः |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

मां ह॑वन्ते पि॒तरं॒ न ज॒न्तवो॒ऽहं दा॒शुषे॒ वि भ॑जामि॒ भोज॑नम् ||{1/11}{8.1.5.1}{10.48.1}{10.4.6.1}{19, 885, 9290}

अ॒हमिन्द्रो॒ रोधो॒ वक्षो॒, अथ᳚र्वणस्त्रि॒ताय॒ गा, अ॑जनय॒महे॒रधि॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हं दस्यु॑भ्यः॒ परि॑ नृ॒म्णमा द॑दे गो॒त्रा शिक्ष᳚न्दधी॒चे मा᳚त॒रिश्व॑ने ||{2/11}{8.1.5.2}{10.48.2}{10.4.6.2}{20, 885, 9291}

मह्यं॒ त्वष्टा॒ वज्र॑मतक्षदाय॒सं मयि॑ दे॒वासो᳚ऽवृज॒न्नपि॒ क्रतु᳚म् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

ममानी᳚कं॒ सूर्य॑स्येव दु॒ष्टरं॒ मामार्य᳚न्ति कृ॒तेन॒ कर्त्वे᳚न च ||{3/11}{8.1.5.3}{10.48.3}{10.4.6.3}{21, 885, 9292}

अ॒हमे॒तं ग॒व्यय॒मश्व्यं᳚ प॒शुं पु॑री॒षिणं॒ साय॑केना हिर॒ण्यय᳚म् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

पु॒रू स॒हस्रा॒ नि शि॑शामि दा॒शुषे॒ यन्मा॒ सोमा᳚स उ॒क्थिनो॒, अम᳚न्दिषुः ||{4/11}{8.1.5.4}{10.48.4}{10.4.6.4}{22, 885, 9293}

अ॒हमिन्द्रो॒ न परा᳚ जिग्य॒ इद्धनं॒ न मृ॒त्यवेऽव॑ तस्थे॒ कदा᳚ च॒न |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

सोम॒मिन्मा᳚ सु॒न्वन्तो᳚ याचता॒ वसु॒ न मे᳚ पूरवः स॒ख्ये रि॑षाथन ||{5/11}{8.1.5.5}{10.48.5}{10.4.6.5}{23, 885, 9294}

अ॒हमे॒ताञ्छाश्व॑सतो॒ द्वाद्वेन्द्रं॒ ये वज्रं᳚ यु॒धयेऽकृ᳚ण्वत |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

आ॒ह्वय॑मानाँ॒, अव॒ हन्म॑नाहनं दृ॒ळ्हा वद॒न्नन॑मस्युर्नम॒स्विनः॑ ||{6/11}{8.1.6.1}{10.48.6}{10.4.6.6}{24, 885, 9295}

अ॒भी॒३॑(ई॒)दमेक॒मेको᳚, अस्मि नि॒ष्षाळ॒भी द्वा किमु॒ त्रयः॑ करन्ति |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

खले॒ न प॒र्षान्‌ प्रति॑ हन्मि॒ भूरि॒ किं मा᳚ निन्दन्ति॒ शत्र॑वोऽनि॒न्द्राः ||{7/11}{8.1.6.2}{10.48.7}{10.4.6.7}{25, 885, 9296}

अ॒हं गु॒ङ्गुभ्यो᳚, अतिथि॒ग्वमिष्क॑र॒मिषं॒ न वृ॑त्र॒तुरं᳚ वि॒क्षु धा᳚रयम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

यत्प᳚र्णय॒घ्न उ॒त वा᳚ करञ्ज॒हे प्राहं म॒हे वृ॑त्र॒हत्ये॒, अशु॑श्रवि ||{8/11}{8.1.6.3}{10.48.8}{10.4.6.8}{26, 885, 9297}

प्र मे॒ नमी᳚ सा॒प्य इ॒षे भु॒जे भू॒द्गवा॒मेषे᳚ स॒ख्या कृ॑णुत द्वि॒ता |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

दि॒द्युं यद॑स्य समि॒थेषु॑ मं॒हय॒मादिदे᳚नं॒ शंस्य॑मु॒क्थ्यं᳚ करम् ||{9/11}{8.1.6.4}{10.48.9}{10.4.6.9}{27, 885, 9298}

प्र नेम॑स्मिन्ददृशे॒ सोमो᳚, अ॒न्तर्गो॒पा नेम॑मा॒विर॒स्था कृ॑णोति |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

स ति॒ग्मशृ᳚ङ्गं वृष॒भं युयु॑त्सन्द्रु॒हस्त॑स्थौ बहु॒ले ब॒द्धो, अ॒न्तः ||{10/11}{8.1.6.5}{10.48.10}{10.4.6.10}{28, 885, 9299}

आ॒दि॒त्यानां॒ वसू᳚नां रु॒द्रिया᳚णां दे॒वो दे॒वानां॒ न मि॑नामि॒ धाम॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

ते मा᳚ भ॒द्राय॒ शव॑से ततक्षु॒रप॑राजित॒मस्तृ॑त॒मषा᳚ळ्हम् ||{11/11}{8.1.6.6}{10.48.11}{10.4.6.11}{29, 885, 9300}

[4] अहंदामित्येकादशर्चस्य सूक्तस्य वैकुंठ इंद्रो वैकुंठइंद्रो जगती द्वितीयांत्येत्रिष्टुभौ |
अ॒हं दां᳚ गृण॒ते पूर्व्यं॒ वस्व॒हं ब्रह्म॑ कृणवं॒ मह्यं॒ वर्ध॑नम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हं भु॑वं॒ यज॑मानस्य चोदि॒ताय॑ज्वनः साक्षि॒ विश्व॑स्मि॒न्‌ भरे᳚ ||{1/11}{8.1.7.1}{10.49.1}{10.4.7.1}{30, 886, 9301}

मां धु॒रिन्द्रं॒ नाम॑ दे॒वता᳚ दि॒वश्च॒ ग्मश्चा॒पां च॑ ज॒न्तवः॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

अ॒हं हरी॒ वृष॑णा॒ विव्र॑ता र॒घू, अ॒हं वज्रं॒ शव॑से धृ॒ष्ण्वा द॑दे ||{2/11}{8.1.7.2}{10.49.2}{10.4.7.2}{31, 886, 9302}

अ॒हमत्कं᳚ क॒वये᳚ शिश्नथं॒ हथै᳚र॒हं कुत्स॑मावमा॒भिरू॒तिभिः॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हं शुष्ण॑स्य॒ श्नथि॑ता॒ वध᳚र्यमं॒ न यो र॒र आर्यं॒ नाम॒ दस्य॑वे ||{3/11}{8.1.7.3}{10.49.3}{10.4.7.3}{32, 886, 9303}

अ॒हं पि॒तेव॑ वेत॒सूँर॒भिष्ट॑ये॒ तुग्रं॒ कुत्सा᳚य॒ स्मदि॑भं च रन्धयम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हं भु॑वं॒ यज॑मानस्य रा॒जनि॒ प्र यद्भरे॒ तुज॑ये॒ न प्रि॒याधृषे᳚ ||{4/11}{8.1.7.4}{10.49.4}{10.4.7.4}{33, 886, 9304}

अ॒हं र᳚न्धयं॒ मृग॑यं श्रु॒तर्व॑णे॒ यन्माजि॑हीत व॒युना᳚ च॒नानु॒षक् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हं वे॒शं न॒म्रमा॒यवे᳚ऽकरम॒हं सव्या᳚य॒ पड्गृ॑भिमरन्धयम् ||{5/11}{8.1.7.5}{10.49.5}{10.4.7.5}{34, 886, 9305}

अ॒हं स यो नव॑वास्त्वं बृ॒हद्र॑थं॒ सं वृ॒त्रेव॒ दासं᳚ वृत्र॒हारु॑जम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

यद्व॒र्धय᳚न्तं प्र॒थय᳚न्तमानु॒षग्‌ दू॒रे पा॒रे रज॑सो रोच॒नाक॑रम् ||{6/11}{8.1.8.1}{10.49.6}{10.4.7.6}{35, 886, 9306}

अ॒हं सूर्य॑स्य॒ परि॑ याम्या॒शुभिः॒ प्रैत॒शेभि॒र्वह॑मान॒ ओज॑सा |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

यन्मा᳚ सा॒वो मनु॑ष॒ आह॑ नि॒र्णिज॒ ऋध॑क्कृषे॒ दासं॒ कृत्व्यं॒ हथैः᳚ ||{7/11}{8.1.8.2}{10.49.7}{10.4.7.7}{36, 886, 9307}

अ॒हं स॑प्त॒हा नहु॑षो॒ नहु॑ष्टरः॒ प्राश्रा᳚वयं॒ शव॑सा तु॒र्वशं॒ यदु᳚म् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हं न्य१॑(अ॒)न्यं सह॑सा॒ सह॑स्करं॒ नव॒ व्राध॑तो नव॒तिं च॑ वक्षयम् ||{8/11}{8.1.8.3}{10.49.8}{10.4.7.8}{37, 886, 9308}

अ॒हं स॒प्त स्र॒वतो᳚ धारयं॒ वृषा᳚ द्रवि॒त्न्वः॑ पृथि॒व्यां सी॒रा, अधि॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हमर्णां᳚सि॒ वि ति॑रामि सु॒क्रतु᳚र्यु॒धा वि॑दं॒ मन॑वे गा॒तुमि॒ष्टये᳚ ||{9/11}{8.1.8.4}{10.49.9}{10.4.7.9}{38, 886, 9309}

अ॒हं तदा᳚सु धारयं॒ यदा᳚सु॒ न दे॒वश्च॒न त्वष्टाधा᳚रय॒द्रुश॑त् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

स्पा॒र्हं गवा॒मूध॑स्सु व॒क्षणा॒स्वा मधो॒र्मधु॒ श्वात्र्यं॒ सोम॑मा॒शिर᳚म् ||{10/11}{8.1.8.5}{10.49.10}{10.4.7.10}{39, 886, 9310}

ए॒वा दे॒वाँ, इन्द्रो᳚ विव्ये॒ नॄन्‌ प्र च्यौ॒त्नेन॑ म॒घवा᳚ स॒त्यरा᳚धाः |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

विश्वेत्ता ते᳚ हरिवः शचीवो॒ऽभि तु॒रासः॑ स्वयशो गृणन्ति ||{11/11}{8.1.8.6}{10.49.11}{10.4.7.11}{40, 886, 9311}

[5] प्रवोमहइति सप्तर्चस्य सूक्तस्य वैकुंठ इंद्रो वैकुंठ इंद्रो जगती तृतीया चतुर्थ्यावभिसारिण्यौ पंचमीत्रिष्टुप् |
प्र वो᳚ म॒हे मन्द॑माना॒यान्ध॒सोऽर्चा᳚ वि॒श्वान॑राय विश्वा॒भुवे᳚ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

इन्द्र॑स्य॒ यस्य॒ सुम॑खं॒ सहो॒ महि॒ श्रवो᳚ नृ॒म्णं च॒ रोद॑सी सप॒र्यतः॑ ||{1/7}{8.1.9.1}{10.50.1}{10.4.8.1}{41, 887, 9312}

सो चि॒न्नु सख्या॒ नर्य॑ इ॒नः स्तु॒तश्च॒र्कृत्य॒ इन्द्रो॒ माव॑ते॒ नरे᳚ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

विश्वा᳚सु धू॒र्षु वा᳚ज॒कृत्ये᳚षु सत्पते वृ॒त्रे वा॒प्स्व१॑(अ॒)भि शू᳚र मन्दसे ||{2/7}{8.1.9.2}{10.50.2}{10.4.8.2}{42, 887, 9313}

के ते नर॑ इन्द्र॒ ये त॑ इ॒षे ये ते᳚ सु॒म्नं स॑ध॒न्य१॑(अ॒)मिय॑क्षान् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | अभिसारिण्यः}

के ते॒ वाजा᳚यासु॒र्या᳚य हिन्‌ विरे॒ के, अ॒प्सु स्वासू॒र्वरा᳚सु॒ पौंस्ये᳚ ||{3/7}{8.1.9.3}{10.50.3}{10.4.8.3}{43, 887, 9314}

भुव॒स्त्वमि᳚न्द्र॒ ब्रह्म॑णा म॒हान्‌ भुवो॒ विश्वे᳚षु॒ सव॑नेषु य॒ज्ञियः॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | अभिसारिण्यः}

भुवो॒ नॄँश्च्यौ॒त्नो विश्व॑स्मि॒न्‌ भरे॒ ज्येष्ठ॑श्च॒ मन्त्रो᳚ विश्वचर्षणे ||{4/7}{8.1.9.4}{10.50.4}{10.4.8.4}{44, 887, 9315}

अवा॒ नु कं॒ ज्याया᳚न्‌ य॒ज्ञव॑नसो म॒हीं त॒ ओमा᳚त्रां कृ॒ष्टयो᳚ विदुः |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

असो॒ नु क॑म॒जरो॒ वर्धा᳚श्च॒ विश्वेदे॒ता सव॑ना तूतु॒मा कृ॑षे ||{5/7}{8.1.9.5}{10.50.5}{10.4.8.5}{45, 887, 9316}

ए॒ता विश्वा॒ सव॑ना तूतु॒मा कृ॑षे स्व॒यं सू᳚नो सहसो॒ यानि॑ दधि॒षे |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

वरा᳚य ते॒ पात्रं॒ धर्म॑णे॒ तना᳚ य॒ज्ञो मन्त्रो॒ ब्रह्मोद्य॑तं॒ वचः॑ ||{6/7}{8.1.9.6}{10.50.6}{10.4.8.6}{46, 887, 9317}

ये ते᳚ विप्र ब्रह्म॒कृतः॑ सु॒ते सचा॒ वसू᳚नां च॒ वसु॑नश्च दा॒वने᳚ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

प्र ते सु॒म्नस्य॒ मन॑सा प॒था भु॑व॒न्मदे᳚ सु॒तस्य॑ सो॒म्यस्यान्ध॑सः ||{7/7}{8.1.9.7}{10.50.7}{10.4.8.7}{47, 887, 9318}

[6] महत्तदिति नवर्चस्य सूक्तस्य द्वितीयादियुगृचां सौचीकोग्निऋषिः अयुजांदेवाऋषयः युजांदेवादेवताः अयुजामग्निर्देवतात्रिष्टुप् |
म॒हत्तदुल्बं॒ स्थवि॑रं॒ तदा᳚सी॒द्येनावि॑ष्टितः प्रवि॒वेशि॑था॒पः |{देवाः | अग्निः सौचीकः | त्रिष्टुप्}

विश्वा᳚, अपश्यद्बहु॒धा ते᳚, अग्ने॒ जात॑वेदस्त॒न्वो᳚ दे॒व एकः॑ ||{1/9}{8.1.10.1}{10.51.1}{10.4.9.1}{48, 888, 9319}

को मा᳚ ददर्श कत॒मः स दे॒वो यो मे᳚ त॒न्वो᳚ बहु॒धा प॒र्यप॑श्यत् |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

क्वाह॑ मित्रावरुणा क्षियन्त्य॒ग्नेर्विश्वाः᳚ स॒मिधो᳚ देव॒यानीः᳚ ||{2/9}{8.1.10.2}{10.51.2}{10.4.9.2}{49, 888, 9320}

ऐच्छा᳚म त्वा बहु॒धा जा᳚तवेदः॒ प्रवि॑ष्टमग्ने, अ॒प्स्वोष॑धीषु |{देवाः | अग्निः सौचीकः | त्रिष्टुप्}

तं त्वा᳚ य॒मो, अ॑चिकेच्चित्रभानो दशान्तरु॒ष्याद॑ति॒रोच॑मानम् ||{3/9}{8.1.10.3}{10.51.3}{10.4.9.3}{50, 888, 9321}

हो॒त्राद॒हं व॑रुण॒ बिभ्य॑दायं॒ नेदे॒व मा᳚ यु॒नज॒न्नत्र॑ दे॒वाः |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

तस्य॑ मे त॒न्वो᳚ बहु॒धा निवि॑ष्टा, ए॒तमर्थं॒ न चि॑केता॒हम॒ग्निः ||{4/9}{8.1.10.4}{10.51.4}{10.4.9.4}{51, 888, 9322}

एहि॒ मनु॑र्देव॒युर्य॒ज्ञका᳚मोऽरं॒कृत्या॒ तम॑सि क्षेष्यग्ने |{देवाः | अग्निः सौचीकः | त्रिष्टुप्}

सु॒गान्‌ प॒थः कृ॑णुहि देव॒याना॒न्वह॑ ह॒व्यानि॑ सुमन॒स्यमा᳚नः ||{5/9}{8.1.10.5}{10.51.5}{10.4.9.5}{52, 888, 9323}

अ॒ग्नेः पूर्वे॒ भ्रात॑रो॒, अर्थ॑मे॒तं र॒थीवाध्वा᳚न॒मन्वाव॑रीवुः |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

तस्मा᳚द्भि॒या व॑रुण दू॒रमा᳚यं गौ॒रो न क्षे॒प्नोर॑विजे॒ ज्यायाः᳚ ||{6/9}{8.1.11.1}{10.51.6}{10.4.9.6}{53, 888, 9324}

कु॒र्मस्त॒ आयु॑र॒जरं॒ यद॑ग्ने॒ यथा᳚ यु॒क्तो जा᳚तवेदो॒ न रिष्याः᳚ |{देवाः | अग्निः सौचीकः | त्रिष्टुप्}

अथा᳚ वहासि सुमन॒स्यमा᳚नो भा॒गं दे॒वेभ्यो᳚ ह॒विषः॑ सुजात ||{7/9}{8.1.11.2}{10.51.7}{10.4.9.7}{54, 888, 9325}

प्र॒या॒जान्मे᳚, अनुया॒जाँश्च॒ केव॑ला॒नूर्ज॑स्वन्तं ह॒विषो᳚ दत्त भा॒गम् |{सौचीकोग्निः | देवाः | भुरिक्त्रिष्टुप्}

घृ॒तं चा॒पां पुरु॑षं॒ चौष॑धीनाम॒ग्नेश्च॑ दी॒र्घमायु॑रस्तु देवाः ||{8/9}{8.1.11.3}{10.51.8}{10.4.9.8}{55, 888, 9326}

तव॑ प्रया॒जा, अ॑नुया॒जाश्च॒ केव॑ल॒ ऊर्ज॑स्वन्तो ह॒विषः॑ सन्तु भा॒गाः |{देवाः | अग्निः सौचीकः | भुरिक्त्रिष्टुप्}

तवा᳚ग्ने य॒ज्ञो॒३॑(ओ॒)ऽयम॑स्तु॒ सर्व॒स्तुभ्यं᳚ नमन्तां प्र॒दिश॒श्चत॑स्रः ||{9/9}{8.1.11.4}{10.51.9}{10.4.9.9}{56, 888, 9327}

[7] विश्वेदेवाइति षडृचस्य सूक्तस्यसौचीकोग्निर्देवास्त्रिष्टुप् |
विश्वे᳚ देवाः शा॒स्तन॑ मा॒ यथे॒ह होता᳚ वृ॒तो म॒नवै॒ यन्नि॒षद्य॑ |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

प्र मे᳚ ब्रूत भाग॒धेयं॒ यथा᳚ वो॒ येन॑ प॒था ह॒व्यमा वो॒ वहा᳚नि ||{1/6}{8.1.12.1}{10.52.1}{10.4.10.1}{57, 889, 9328}

अ॒हं होता॒ न्य॑सीदं॒ यजी᳚या॒न्‌ विश्वे᳚ दे॒वा म॒रुतो᳚ मा जुनन्ति |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

अह॑रहरश्वि॒नाध्व᳚र्यवं वां ब्र॒ह्मा स॒मिद्भ॑वति॒ साहु॑तिर्वाम् ||{2/6}{8.1.12.2}{10.52.2}{10.4.10.2}{58, 889, 9329}

अ॒यं यो होता॒ किरु॒ स य॒मस्य॒ कमप्यू᳚हे॒ यत्स॑म॒ञ्जन्ति॑ दे॒वाः |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

अह॑रहर्जायते मा॒सिमा॒स्यथा᳚ दे॒वा द॑धिरे हव्य॒वाह᳚म् ||{3/6}{8.1.12.3}{10.52.3}{10.4.10.3}{59, 889, 9330}

मां दे॒वा द॑धिरे हव्य॒वाह॒मप᳚म्लुक्तं ब॒हु कृ॒च्छ्रा चर᳚न्तम् |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

अ॒ग्निर्वि॒द्वान्‌ य॒ज्ञं नः॑ कल्पयाति॒ पञ्च॑यामं त्रि॒वृतं᳚ स॒प्तत᳚न्तुम् ||{4/6}{8.1.12.4}{10.52.4}{10.4.10.4}{60, 889, 9331}

आ वो᳚ यक्ष्यमृत॒त्वं सु॒वीरं॒ यथा᳚ वो देवा॒ वरि॑वः॒ करा᳚णि |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

आ बा॒ह्वोर्वज्र॒मिन्द्र॑स्य धेया॒मथे॒मा विश्वाः॒ पृत॑ना जयाति ||{5/6}{8.1.12.5}{10.52.5}{10.4.10.5}{61, 889, 9332}

त्रीणि॑ श॒ता त्री स॒हस्रा᳚ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

औक्ष॑न्‌ घृ॒तैरस्तृ॑णन्‌ ब॒र्हिर॑स्मा॒, आदिद्धोता᳚रं॒ न्य॑सादयन्त ||{6/6}{8.1.12.6}{10.52.6}{10.4.10.6}{62, 889, 9333}

[8] यमैच्छामेत्येकादशर्चस्य सूक्तस्य देवाऋषयः चतुर्थीपंचम्योः सौचीकोग्निरृषिः अग्निर्देवता चतुर्थीपंचम्योर्देवादेवता जगती अश्मन्वतीरितित्रिष्टुप् |
यमैच्छा᳚म॒ मन॑सा॒ सो॒३॑(ओ॒)ऽयमागा᳚द्‌ य॒ज्ञस्य॑ वि॒द्वान्‌ परु॑षश्चिकि॒त्वान् |{देवाः | अग्निः | त्रिष्टुप्}

स नो᳚ यक्षद्दे॒वता᳚ता॒ यजी᳚या॒न्नि हि षत्स॒दन्त॑रः॒ पूर्वो᳚, अ॒स्मत् ||{1/11}{8.1.13.1}{10.53.1}{10.4.11.1}{63, 890, 9334}

अरा᳚धि॒ होता᳚ नि॒षदा॒ यजी᳚यान॒भि प्रयां᳚सि॒ सुधि॑तानि॒ हि ख्यत् |{देवाः | अग्निः | त्रिष्टुप्}

यजा᳚महै य॒ज्ञिया॒न्हन्त॑ दे॒वाँ, ईळा᳚महा॒, ईड्याँ॒, आज्ये᳚न ||{2/11}{8.1.13.2}{10.53.2}{10.4.11.2}{64, 890, 9335}

सा॒ध्वीम॑कर्दे॒ववी᳚तिं नो, अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्या᳚म् |{देवाः | अग्निः | त्रिष्टुप्}

स आयु॒रागा᳚त्सुर॒भिर्वसा᳚नो भ॒द्राम॑कर्दे॒वहू᳚तिं नो, अ॒द्य ||{3/11}{8.1.13.3}{10.53.3}{10.4.11.3}{65, 890, 9336}

तद॒द्य वा॒चः प्र॑थ॒मं म॑सीय॒ येनासु॑राँ, अ॒भि दे॒वा, असा᳚म |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

ऊर्जा᳚द उ॒त य॑ज्ञियासः॒ पञ्च॑ जना॒ मम॑ हो॒त्रं जु॑षध्वम् ||{4/11}{8.1.13.4}{10.53.4}{10.4.11.4}{66, 890, 9337}

पञ्च॒ जना॒ मम॑ हो॒त्रं जु॑षन्तां॒ गोजा᳚ता, उ॒त ये य॒ज्ञिया᳚सः |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

पृ॒थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा᳚त्व॒स्मान् ||{5/11}{8.1.13.5}{10.53.5}{10.4.11.5}{67, 890, 9338}

तन्तुं᳚ त॒न्वन्‌ रज॑सो भा॒नुमन्‌ वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् |{देवाः | अग्निः | जगती}

अ॒नु॒ल्ब॒णं व॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒ दैव्यं॒ जन᳚म् ||{6/11}{8.1.14.1}{10.53.6}{10.4.11.6}{68, 890, 9339}

अ॒क्षा॒नहो᳚ नह्यतनो॒त सो᳚म्या॒, इष्कृ॑णुध्वं रश॒ना, ओत पिं᳚शत |{देवाः | अग्निः | जगती}

अ॒ष्टाव᳚न्धुरं वहता॒भितो॒ रथं॒ येन॑ दे॒वासो॒, अन॑यन्न॒भि प्रि॒यम् ||{7/11}{8.1.14.2}{10.53.7}{10.4.11.7}{69, 890, 9340}

अश्म᳚न्वती रीयते॒ सं र॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता सखायः |{देवाः | अग्निः | त्रिष्टुप्}

अत्रा᳚ जहाम॒ ये, अस॒न्नशे᳚वाः शि॒वान्‌ व॒यमुत्त॑रेमा॒भि वाजा॑न् ||{8/11}{8.1.14.3}{10.53.8}{10.4.11.8}{70, 890, 9341}

त्वष्टा᳚ मा॒या वे᳚द॒पसा᳚म॒पस्त॑मो॒ बिभ्र॒त्पात्रा᳚ देव॒पाना᳚नि॒ शंत॑मा |{देवाः | अग्निः | जगती}

शिशी᳚ते नू॒नं प॑र॒शुं स्वा᳚य॒सं येन॑ वृ॒श्चादेत॑शो॒ ब्रह्म॑ण॒स्पतिः॑ ||{9/11}{8.1.14.4}{10.53.9}{10.4.11.9}{71, 890, 9342}

स॒तो नू॒नं क॑वयः॒ सं शि॑शीत॒ वाशी᳚भि॒र्याभि॑र॒मृता᳚य॒ तक्ष॑थ |{देवाः | अग्निः | जगती}

वि॒द्वांसः॑ प॒दा गुह्या᳚नि कर्तन॒ येन॑ दे॒वासो᳚, अमृत॒त्वमा᳚न॒शुः ||{10/11}{8.1.14.5}{10.53.10}{10.4.11.10}{72, 890, 9343}

गर्भे॒ योषा॒मद॑धुर्व॒त्समा॒सन्य॑पी॒च्ये᳚न॒ मन॑सो॒त जि॒ह्वया᳚ |{देवाः | अग्निः | जगती}

स वि॒श्वाहा᳚ सु॒मना᳚ यो॒ग्या, अ॒भि सि॑षा॒सनि᳚र्वनते का॒र इज्जिति᳚म् ||{11/11}{8.1.14.6}{10.53.11}{10.4.11.11}{73, 890, 9344}

[9] तांसुतइति षडृचस्य सूक्तस्य वामदेव्यो बृहदुक्थ इंद्रस्त्रिष्टुप् |
तां सु ते᳚ की॒र्तिं म॑घवन्महि॒त्वा यत्‌ त्वा᳚ भी॒ते रोद॑सी॒, अह्व॑येताम् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

प्रावो᳚ दे॒वाँ, आति॑रो॒ दास॒मोजः॑ प्र॒जायै᳚ त्वस्यै॒ यदशि॑क्ष इन्द्र ||{1/6}{8.1.15.1}{10.54.1}{10.4.12.1}{74, 891, 9345}

यदच॑रस्त॒न्वा᳚ वावृधा॒नो बला᳚नीन्द्र प्रब्रुवा॒णो जने᳚षु |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

मा॒येत्सा ते॒ यानि॑ यु॒द्धान्या॒हुर्नाद्य शत्रुं᳚ न॒नु पु॒रा वि॑वित्से ||{2/6}{8.1.15.2}{10.54.2}{10.4.12.2}{75, 891, 9346}

क उ॒ नु ते᳚ महि॒मनः॑ समस्या॒स्मत्पूर्व॒ ऋष॒योऽन्त॑मापुः |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

यन्मा॒तरं᳚ च पि॒तरं᳚ च सा॒कमज॑नयथास्त॒न्व१॑(अः॒) स्वायाः᳚ ||{3/6}{8.1.15.3}{10.54.3}{10.4.12.3}{76, 891, 9347}

च॒त्वारि॑ ते, असु॒र्या᳚णि॒ नामादा᳚भ्यानि महि॒षस्य॑ सन्ति |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

त्वम॒ङ्ग तानि॒ विश्वा᳚नि वित्से॒ येभिः॒ कर्मा᳚णि मघवञ्च॒कर्थ॑ ||{4/6}{8.1.15.4}{10.54.4}{10.4.12.4}{77, 891, 9348}

त्वं विश्वा᳚ दधिषे॒ केव॑लानि॒ यान्या॒विर्या च॒ गुहा॒ वसू᳚नि |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

काम॒मिन्मे᳚ मघव॒न्मा वि ता᳚री॒स्त्वमा᳚ज्ञा॒ता त्वमि᳚न्द्रासि दा॒ता ||{5/6}{8.1.15.5}{10.54.5}{10.4.12.5}{78, 891, 9349}

यो, अद॑धा॒ज्ज्योति॑षि॒ ज्योति॑र॒न्तर्यो, असृ॑ज॒न्मधु॑ना॒ सं मधू᳚नि |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

अध॑ प्रि॒यं शू॒षमिन्द्रा᳚य॒ मन्म॑ ब्रह्म॒कृतो᳚ बृ॒हदु॑क्थादवाचि ||{6/6}{8.1.15.6}{10.54.6}{10.4.12.6}{79, 891, 9350}

[10] दूरेतदित्यष्टर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थइंद्रत्रिष्टुप् |
दू॒रे तन्नाम॒ गुह्यं᳚ परा॒चैर्यत्‌ त्वा᳚ भी॒ते, अह्व॑येतां वयो॒धै |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

उद॑स्तभ्नाः पृथि॒वीं द्याम॒भीके॒ भ्रातुः॑ पु॒त्रान्म॑घवन्तित्विषा॒णः ||{1/8}{8.1.16.1}{10.55.1}{10.4.13.1}{80, 892, 9351}

म॒हत्तन्नाम॒ गुह्यं᳚ पुरु॒स्पृग्येन॑ भू॒तं ज॒नयो॒ येन॒ भव्य᳚म् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

प्र॒त्नं जा॒तं ज्योति॒र्यद॑स्य प्रि॒यं प्रि॒याः सम॑विशन्त॒ पञ्च॑ ||{2/8}{8.1.16.2}{10.55.2}{10.4.13.2}{81, 892, 9352}

आ रोद॑सी, अपृणा॒दोत मध्यं॒ पञ्च॑ दे॒वाँ, ऋ॑तु॒शः स॒प्तस॑प्त |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

चतु॑स्त्रिंशता पुरु॒धा वि च॑ष्टे॒ सरू᳚पेण॒ ज्योति॑षा॒ विव्र॑तेन ||{3/8}{8.1.16.3}{10.55.3}{10.4.13.3}{82, 892, 9353}

यदु॑ष॒ औच्छः॑ प्रथ॒मा वि॒भाना॒मज॑नयो॒ येन॑ पु॒ष्टस्य॑ पु॒ष्टम् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

यत्ते᳚ जामि॒त्वमव॑रं॒ पर॑स्या म॒हन्म॑ह॒त्या, अ॑सुर॒त्वमेक᳚म् ||{4/8}{8.1.16.4}{10.55.4}{10.4.13.4}{83, 892, 9354}

वि॒धुं द॑द्रा॒णं सम॑ने बहू॒नां युवा᳚नं॒ सन्तं᳚ पलि॒तो ज॑गार |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

दे॒वस्य॑ पश्य॒ काव्यं᳚ महि॒त्वाद्या म॒मार॒ स ह्यः समा᳚न ||{5/8}{8.1.16.5}{10.55.5}{10.4.13.5}{84, 892, 9355}

शाक्म॑ना शा॒को, अ॑रु॒णः सु॑प॒र्ण आ यो म॒हः शूरः॑ स॒नादनी᳚ळः |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

यच्चि॒केत॑ स॒त्यमित्तन्न मोघं॒ वसु॑ स्पा॒र्हमु॒त जेतो॒त दाता᳚ ||{6/8}{8.1.17.1}{10.55.6}{10.4.13.6}{85, 892, 9356}

ऐभि॑र्ददे॒ वृष्ण्या॒ पौंस्या᳚नि॒ येभि॒रौक्ष॑द्वृत्र॒हत्या᳚य व॒ज्री |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

ये कर्म॑णः क्रि॒यमा᳚णस्य म॒ह्न ऋ॑तेक॒र्ममु॒दजा᳚यन्त दे॒वाः ||{7/8}{8.1.17.2}{10.55.7}{10.4.13.7}{86, 892, 9357}

यु॒जा कर्मा᳚णि ज॒नय᳚न्‌ वि॒श्वौजा᳚, अशस्ति॒हा वि॒श्वम॑नास्तुरा॒षाट् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

पी॒त्वी सोम॑स्य दि॒व आ वृ॑धा॒नः शूरो॒ निर्यु॒धाध॑म॒द्दस्यू॑न् ||{8/8}{8.1.17.3}{10.55.8}{10.4.13.8}{87, 892, 9358}

[11] इदंतइति सप्तर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थो विश्वेदेवास्त्रिष्टुप्‌ चतुर्थ्यादितिस्रोजगत्यः |
इ॒दं त॒ एकं᳚ प॒र ऊ᳚ त॒ एकं᳚ तृ॒तीये᳚न॒ ज्योति॑षा॒ सं वि॑शस्व |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्}

सं॒वेश॑ने त॒न्व१॑(अ॒)श्चारु॑रेधि प्रि॒यो दे॒वानां᳚ पर॒मे ज॒नित्रे᳚ ||{1/7}{8.1.18.1}{10.56.1}{10.4.14.1}{88, 893, 9359}

त॒नूष्टे᳚ वाजिन्त॒न्व१॑(अं॒) नय᳚न्ती वा॒मम॒स्मभ्यं॒ धातु॒ शर्म॒ तुभ्य᳚म् |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्}

अह्रु॑तो म॒हो ध॒रुणा᳚य दे॒वान्दि॒वी᳚व॒ ज्योतिः॒ स्वमा मि॑मीयाः ||{2/7}{8.1.18.2}{10.56.2}{10.4.14.2}{89, 893, 9360}

वा॒ज्य॑सि॒ वाजि॑नेना सुवे॒नीः सु॑वि॒तः स्तोमं᳚ सुवि॒तो दिवं᳚ गाः |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्}

सु॒वि॒तो धर्म॑ प्रथ॒मानु॑ स॒त्या सु॑वि॒तो दे॒वान्‌ त्सु॑वि॒तोऽनु॒ पत्म॑ ||{3/7}{8.1.18.3}{10.56.3}{10.4.14.3}{90, 893, 9361}

म॒हि॒म्न ए᳚षां पि॒तर॑श्च॒नेशि॑रे दे॒वा दे॒वेष्व॑दधु॒रपि॒ क्रतु᳚म् |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | जगती}

सम॑विव्यचुरु॒त यान्यत्वि॑षु॒रैषां᳚ त॒नूषु॒ नि वि॑विशुः॒ पुनः॑ ||{4/7}{8.1.18.4}{10.56.4}{10.4.14.4}{91, 893, 9362}

सहो᳚भि॒र्विश्वं॒ परि॑ चक्रमू॒ रजः॒ पूर्वा॒ धामा॒न्यमि॑ता॒ मिमा᳚नाः |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | जगती}

त॒नूषु॒ विश्वा॒ भुव॑ना॒ नि ये᳚मिरे॒ प्रासा᳚रयन्त पुरु॒ध प्र॒जा, अनु॑ ||{5/7}{8.1.18.5}{10.56.5}{10.4.14.5}{92, 893, 9363}

द्विधा᳚ सू॒नवोऽसु॑रं स्व॒र्विद॒मास्था᳚पयन्त तृ॒तीये᳚न॒ कर्म॑णा |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | जगती}

स्वां प्र॒जां पि॒तरः॒ पित्र्यं॒ सह॒ आव॑रेष्वदधु॒स्तन्तु॒मात॑तम् ||{6/7}{8.1.18.6}{10.56.6}{10.4.14.6}{93, 893, 9364}

ना॒वा न क्षोदः॑ प्र॒दिशः॑ पृथि॒व्याः स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्}

स्वां प्र॒जां बृ॒हदु॑क्थो महि॒त्वाव॑रेष्वदधा॒दा परे᳚षु ||{7/7}{8.1.18.7}{10.56.7}{10.4.14.7}{94, 893, 9365}

[12] माप्रगामेति षडृचस्य सूक्तस्य गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुर्विश्वेदेवागायत्री | (भेदपक्षे - इंद्रः १ अग्निस्तंतुः १ विश्वेदेवाः ३ सोमः १ एवं ६ माप्रगामेति सूक्तानां बंध्वाध्याऋषयइत्यार्षानुक्रमण्यां शौनकः) | (अत्रैषांगौपायनत्वमेवनलौपायनत्वं तथासुबंधोर्लोपश्च सर्वा । भा। ) |
मा प्र गा᳚म प॒थो व॒यं मा य॒ज्ञादि᳚न्द्र सो॒मिनः॑ |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

मान्तः स्थु᳚र्नो॒, अरा᳚तयः ||{1/6}{8.1.19.1}{10.57.1}{10.4.15.1}{95, 894, 9366}

यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

तमाहु॑तं नशीमहि ||{2/6}{8.1.19.2}{10.57.2}{10.4.15.2}{96, 894, 9367}

मनो॒ न्वा हु॑वामहे नाराशं॒सेन॒ सोमे᳚न |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

पि॒तॄ॒णां च॒ मन्म॑भिः ||{3/6}{8.1.19.3}{10.57.3}{10.4.15.3}{97, 894, 9368}

आ त॑ एतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा᳚य जी॒वसे᳚ |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

ज्योक्च॒ सूर्यं᳚ दृ॒शे ||{4/6}{8.1.19.4}{10.57.4}{10.4.15.4}{98, 894, 9369}

पुन᳚र्नः पितरो॒ मनो॒ ददा᳚तु॒ दैव्यो॒ जनः॑ |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

जी॒वं व्रातं᳚ सचेमहि ||{5/6}{8.1.19.5}{10.57.5}{10.4.15.5}{99, 894, 9370}

व॒यं सो᳚म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

प्र॒जाव᳚न्तः सचेमहि ||{6/6}{8.1.19.6}{10.57.6}{10.4.15.6}{100, 894, 9371}

[13] यत्तेयममिति द्वादशर्चस्य सूक्तस्य गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुर्मनोनुष्टुप् |
यत्ते᳚ य॒मं वै᳚वस्व॒तं मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{1/12}{8.1.20.1}{10.58.1}{10.4.16.1}{101, 895, 9372}

यत्ते॒ दिवं॒ यत्‌ पृ॑थि॒वीं मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{2/12}{8.1.20.2}{10.58.2}{10.4.16.2}{102, 895, 9373}

यत्ते॒ भूमिं॒ चतु॑र्भृष्टिं॒ मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{3/12}{8.1.20.3}{10.58.3}{10.4.16.3}{103, 895, 9374}

यत्ते॒ चत॑स्रः प्र॒दिशो॒ मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{4/12}{8.1.20.4}{10.58.4}{10.4.16.4}{104, 895, 9375}

यत्ते᳚ समु॒द्रम᳚र्ण॒वं मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{5/12}{8.1.20.5}{10.58.5}{10.4.16.5}{105, 895, 9376}

यत्ते॒ मरी᳚चीः प्र॒वतो॒ मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{6/12}{8.1.20.6}{10.58.6}{10.4.16.6}{106, 895, 9377}

यत्ते᳚, अ॒पो यदोष॑धी॒र्मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{7/12}{8.1.21.1}{10.58.7}{10.4.16.7}{107, 895, 9378}

यत्ते॒ सूर्यं॒ यदु॒षसं॒ मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{8/12}{8.1.21.2}{10.58.8}{10.4.16.8}{108, 895, 9379}

यत्ते॒ पर्व॑तान्‌ बृह॒तो मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{9/12}{8.1.21.3}{10.58.9}{10.4.16.9}{109, 895, 9380}

यत्ते॒ विश्व॑मि॒दं जग॒न्मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{10/12}{8.1.21.4}{10.58.10}{10.4.16.10}{110, 895, 9381}

यत्ते॒ पराः᳚ परा॒वतो॒ मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{11/12}{8.1.21.5}{10.58.11}{10.4.16.11}{111, 895, 9382}

यत्ते᳚ भू॒तं च॒ भव्यं᳚ च॒ मनो᳚ ज॒गाम॑ दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{12/12}{8.1.21.6}{10.58.12}{10.4.16.12}{112, 895, 9383}

[14] प्रतार्यायुरिति दशर्चस्य सूक्तस्य गौपायनाबंध्वादय ऋषयः आद्यानांचतसृणां निरृतिर्देवता चतुर्थ्यानिरृतिसोमौ पंचमीषष्ठयोरसुनीतिदेवी सप्तम्याः पृथिवीद्यावंतरिक्षसोमपूषपथ्यास्वस्तयोदेवताः अंत्यानांतिसृणां द्यावापृथिव्यौत्रिष्टुप् अंत्यार्धर्चस्येंद्रः अंत्यास्तिस्रःक्रमेणपंक्तिमहा पंक्तिपंक्त्युत्तराः ।
प्र ता॒र्यायुः॑ प्रत॒रं नवी᳚यः॒ स्थाता᳚रेव॒ क्रतु॑मता॒ रथ॑स्य |{गौपायना बंध्वादयः | निरृतिः | त्रिष्टुप्}

अध॒ च्यवा᳚न॒ उत्त॑वी॒त्यर्थं᳚ परात॒रं सु निरृ॑तिर्जिहीताम् ||{1/10}{8.1.22.1}{10.59.1}{10.4.17.1}{113, 896, 9384}

साम॒न्नु रा॒ये नि॑धि॒मन्न्वन्नं॒ करा᳚महे॒ सु पु॑रु॒ध श्रवां᳚सि |{गौपायना बंध्वादयः | निरृतिः | त्रिष्टुप्}

ता नो॒ विश्वा᳚नि जरि॒ता म॑मत्तु परात॒रं सु निरृ॑तिर्जिहीताम् ||{2/10}{8.1.22.2}{10.59.2}{10.4.17.2}{114, 896, 9385}

अ॒भी ष्व१॑(अ॒)र्यः पौंस्यै᳚र्भवेम॒ द्यौर्न भूमिं᳚ गि॒रयो॒ नाज्रा॑न् |{गौपायना बंध्वादयः | निरृतिः | त्रिष्टुप्}

ता नो॒ विश्वा᳚नि जरि॒ता चि॑केत परात॒रं सु निरृ॑तिर्जिहीताम् ||{3/10}{8.1.22.3}{10.59.3}{10.4.17.3}{115, 896, 9386}

मो षु णः॑ सोम मृ॒त्यवे॒ परा᳚ दाः॒ पश्ये᳚म॒ नु सूर्य॑मु॒च्चर᳚न्तम् |{गौपायना बंध्वादयः | निरृतिः सोमाश्च | त्रिष्टुप्}

द्युभि᳚र्हि॒तो ज॑रि॒मा सू नो᳚, अस्तु परात॒रं सु निरृ॑तिर्जिहीताम् ||{4/10}{8.1.22.4}{10.59.4}{10.4.17.4}{116, 896, 9387}

असु॑नीते॒ मनो᳚, अ॒स्मासु॑ धारय जी॒वात॑वे॒ सु प्र ति॑रा न॒ आयुः॑ |{गौपायना बंध्वादयः | असुनीतिः | त्रिष्टुप्}

रा॒र॒न्धि नः॒ सूर्य॑स्य सं॒दृशि॑ घृ॒तेन॒ त्वं त॒न्वं᳚ वर्धयस्व ||{5/10}{8.1.22.5}{10.59.5}{10.4.17.5}{117, 896, 9388}

असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒ पुनः॑ प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् |{गौपायना बंध्वादयः | असुनीतिः | त्रिष्टुप्}

ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒मनु॑मते मृ॒ळया᳚ नः स्व॒स्ति ||{6/10}{8.1.23.1}{10.59.6}{10.4.17.6}{118, 896, 9389}

पुन᳚र्नो॒, असुं᳚ पृथि॒वी द॑दातु॒ पुन॒र्द्यौर्दे॒वी पुन॑र॒न्तरि॑क्षम् |{गौपायना बंध्वादयः | पृथिवीद्यावंतरिक्षसोमपूषपथ्यास्वस्तयोदेवताः | त्रिष्टुप्}

पुन᳚र्नः॒ सोम॑स्त॒न्वं᳚ ददातु॒ पुनः॑ पू॒षा प॒थ्या॒३॑(आं॒) या स्व॒स्तिः ||{7/10}{8.1.23.2}{10.59.7}{10.4.17.7}{119, 896, 9390}

शं रोद॑सी सु॒बन्ध॑वे य॒ह्वी, ऋ॒तस्य॑ मा॒तरा᳚ |{गौपायना बंध्वादयः | द्यावापृथिव्यौ | पङ्क्ति}

भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ||{8/10}{8.1.23.3}{10.59.8}{10.4.17.8}{120, 896, 9391}

अव॑ द्व॒के, अव॑ त्रि॒का दि॒वश्च॑रन्ति भेष॒जा |{गौपायना बंध्वादयः | द्यावापृथिव्यौ | महापङ्क्तिः}

क्ष॒मा च॑रि॒ष्ण्वे᳚क॒कं भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ||{9/10}{8.1.23.4}{10.59.9}{10.4.17.9}{121, 896, 9392}

समि᳚न्द्रेरय॒ गाम॑न॒ड्वाहं॒ य आव॑हदुशी॒नरा᳚ण्या॒, अनः॑ |{गौपायना बंध्वादयः | द्यावापृथिव्यौ, इंद्रः | पंक्त्युत्तराः}

भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ||{10/10}{8.1.23.5}{10.59.10}{10.4.17.10}{122, 896, 9393}

[15] आजमिति द्वादशर्चस्य सूक्तस्य गौपायनाबंध्वादय ऋषयः षष्ठ्याअगस्त्यस्वसा ऋषिका आद्यानांचतसृणांषष्ठ्याश्च समातिर्देवता पंचम्याइंद्रः सप्तम्यादिपंचानांजीवः द्वादश्याहस्तोऽनुष्टुप् आद्याःपंचगायत्र्यः अष्टमीनवम्यौपंक्ती |
आ जनं᳚ त्वे॒षसं᳚दृशं॒ माही᳚नाना॒मुप॑स्तुतम् |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री}

अग᳚न्म॒ बिभ्र॑तो॒ नमः॑ ||{1/12}{8.1.24.1}{10.60.1}{10.4.18.1}{123, 897, 9394}

अस॑मातिं नि॒तोश॑नं त्वे॒षं नि॑य॒यिनं॒ रथ᳚म् |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री}

भ॒जेर॑थस्य॒ सत्प॑तिम् ||{2/12}{8.1.24.2}{10.60.2}{10.4.18.2}{124, 897, 9395}

यो जना᳚न्महि॒षाँ, इ॑वातित॒स्थौ पवी᳚रवान् |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री}

उ॒ताप॑वीरवान्‌ यु॒धा ||{3/12}{8.1.24.3}{10.60.3}{10.4.18.3}{125, 897, 9396}

यस्ये᳚क्ष्वा॒कुरुप᳚ व्र॒ते रे॒वान्‌ म॑रा॒य्येध॑ते |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री}

दि॒वी᳚व॒ पञ्च॑ कृ॒ष्टयः॑ ||{4/12}{8.1.24.4}{10.60.4}{10.4.18.4}{126, 897, 9397}

इन्द्र॑ क्ष॒त्रास॑मातिषु॒ रथ॑प्रोष्ठेषु धारय |{गौपायना बंध्वादयः | इन्द्रः | गायत्री}

दि॒वी᳚व॒ सूर्यं᳚ दृ॒शे ||{5/12}{8.1.24.5}{10.60.5}{10.4.18.5}{127, 897, 9398}

अ॒गस्त्य॑स्य॒ नद्भ्यः॒ सप्ती᳚ युनक्षि॒ रोहि॑ता |{अगस्त्यस्वसा | समातिर्देवता | अनुष्टुप्}

प॒णीन्न्य॑क्रमीर॒भि विश्वा᳚न्‌ राजन्नरा॒धसः॑ ||{6/12}{8.1.24.6}{10.60.6}{10.4.18.6}{128, 897, 9399}

अ॒यं मा॒तायं पि॒तायं जी॒वातु॒राग॑मत् |{गौपायना बंध्वादयः | जीवः | अनुष्टुप्}

इ॒दं तव॑ प्र॒सर्प॑णं॒ सुब᳚न्ध॒वेहि॒ निरि॑हि ||{7/12}{8.1.25.1}{10.60.7}{10.4.18.7}{129, 897, 9400}

यथा᳚ यु॒गं व॑र॒त्रया॒ नह्य᳚न्ति ध॒रुणा᳚य॒ कम् |{गौपायना बंध्वादयः | जीवः | पङ्क्तिः}

ए॒वा दा᳚धार ते॒ मनो᳚ जी॒वात॑वे॒ न मृ॒त्यवेऽथो᳚, अरि॒ष्टता᳚तये ||{8/12}{8.1.25.2}{10.60.8}{10.4.18.8}{130, 897, 9401}

यथे॒यं पृ॑थि॒वी म॒ही दा॒धारे॒मान्वन॒स्पती॑न् |{गौपायना बंध्वादयः | जीवः | पङ्क्तिः}

ए॒वा दा᳚धार ते॒ मनो᳚ जी॒वात॑वे॒ न मृ॒त्यवेऽथो᳚, अरि॒ष्टता᳚तये ||{9/12}{8.1.25.3}{10.60.9}{10.4.18.9}{131, 897, 9402}

य॒माद॒हं वै᳚वस्व॒तात्सु॒बन्धो॒र्मन॒ आभ॑रम् |{गौपायना बंध्वादयः | जीवः | अनुष्टुप्}

जी॒वात॑वे॒ न मृ॒त्यवेऽथो᳚, अरि॒ष्टता᳚तये ||{10/12}{8.1.25.4}{10.60.10}{10.4.18.10}{132, 897, 9403}

न्य१॑(अ॒)ग्वातोऽव॑ वाति॒ न्य॑क्तपति॒ सूर्यः॑ |{गौपायना बंध्वादयः | जीवः | अनुष्टुप्}

नी॒चीन॑म॒घ्न्या दु॑हे॒ न्य॑ग्भवतु ते॒ रपः॑ ||{11/12}{8.1.25.5}{10.60.11}{10.4.18.11}{133, 897, 9404}

अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः |{गौपायना बंध्वादयः | हस्तः | अनुष्टुप्}

अ॒यं मे᳚ वि॒श्वभे᳚षजो॒ऽयं शि॒वाभि॑मर्शनः ||{12/12}{8.1.25.6}{10.60.12}{10.4.18.12}{134, 897, 9405}

[16] इदमित्थेति सप्तविंशत्यृचस्य सूक्तस्य मानवो नाभानेदिष्ठो विश्वेदेवास्त्रिष्टुप् (भेदपक्षे - रुद्रः २ अश्विनौ २ रुद्रः २ विश्वेदेवाः १ वास्तोष्पतिरुद्रौ १ वास्तोष्पत्यग्नी १ अंगिरसः १ इंद्रः ३ अग्निः १ नासत्येंद्राः १ सोमः १ अग्निः १ आदित्यनाभानेदिष्ठौ १ नाभानेदिष्ठथेनू १ अग्निः १ इंद्राग्नी १ इंद्र: १ मित्रावरुणनाभानेदिष्ठाः १ वरुणः १ मित्रावरुणौ १वरुणः १ देवाः १ एवं २७ ) |
इ॒दमि॒त्था रौद्रं᳚ गू॒र्तव॑चा॒ ब्रह्म॒ क्रत्वा॒ शच्या᳚म॒न्तरा॒जौ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

क्रा॒णा यद॑स्य पि॒तरा᳚ मंहने॒ष्ठाः पर्ष॑त्प॒क्थे, अह॒न्ना स॒प्त होतॄ॑न् ||{1/27}{8.1.26.1}{10.61.1}{10.5.1.1}{135, 898, 9406}

स इद्दा॒नाय॒ दभ्या᳚य व॒न्वञ्च्यवा᳚नः॒ सूदै᳚रमिमीत॒ वेदि᳚म् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

तूर्व॑याणो गू॒र्तव॑चस्तमः॒, क्षोदो॒ न रेत॑ इ॒तऊ᳚ति सिञ्चत् ||{2/27}{8.1.26.2}{10.61.2}{10.5.1.2}{136, 898, 9407}

मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विपः॒ शच्या᳚ वनु॒थो द्रव᳚न्ता |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

आ यः शर्या᳚भिस्तुविनृ॒म्णो, अ॒स्याश्री᳚णीता॒दिशं॒ गभ॑स्तौ ||{3/27}{8.1.26.3}{10.61.3}{10.5.1.3}{137, 898, 9408}

कृ॒ष्णा यद्गोष्व॑रु॒णीषु॒ सीद॑द्दि॒वो नपा᳚ताश्विना हुवे वाम् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वी॒तं मे᳚ य॒ज्ञमा ग॑तं मे॒, अन्नं᳚ वव॒न्वांसा॒ नेष॒मस्मृ॑तध्रू ||{4/27}{8.1.26.4}{10.61.4}{10.5.1.4}{138, 898, 9409}

प्रथि॑ष्ट॒ यस्य॑ वी॒रक᳚र्ममि॒ष्णदनु॑ष्ठितं॒ नु नर्यो॒, अपौ᳚हत् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

पुन॒स्तदा वृ॑हति॒ यत्क॒नाया᳚ दुहि॒तुरा, अनु॑भृतमन॒र्वा ||{5/27}{8.1.26.5}{10.61.5}{10.5.1.5}{139, 898, 9410}

म॒ध्या यत्कर्त्व॒मभ॑वद॒भीके॒ कामं᳚ कृण्वा॒ने पि॒तरि॑ युव॒त्याम् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

म॒ना॒नग्रेतो᳚ जहतुर्वि॒यन्ता॒ सानौ॒ निषि॑क्तं सुकृ॒तस्य॒ योनौ᳚ ||{6/27}{8.1.27.1}{10.61.6}{10.5.1.6}{140, 898, 9411}

पि॒ता यत्स्वां दु॑हि॒तर॑मधि॒ष्कन्‌ क्ष्म॒या रेतः॑ संजग्मा॒नो नि षि᳚ञ्चत् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

स्वा॒ध्यो᳚ऽजनय॒न्‌ ब्रह्म॑ दे॒वा वास्तो॒ष्पतिं᳚ व्रत॒पां निर॑तक्षन् ||{7/27}{8.1.27.2}{10.61.7}{10.5.1.7}{141, 898, 9412}

स ईं॒ वृषा॒ न फेन॑मस्यदा॒जौ स्मदा परै॒दप॑ द॒भ्रचे᳚ताः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सर॑त्प॒दा न दक्षि॑णा परा॒वृङ्न ता नु मे᳚ पृश॒न्यो᳚ जगृभ्रे ||{8/27}{8.1.27.3}{10.61.8}{10.5.1.8}{142, 898, 9413}

म॒क्षू न वह्निः॑ प्र॒जाया᳚, उप॒ब्दिर॒ग्निं न न॒ग्न उप॑ सीद॒दूधः॑ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सनि॑ते॒ध्मं सनि॑तो॒त वाजं॒ स ध॒र्ता ज॑ज्ञे॒ सह॑सा यवी॒युत् ||{9/27}{8.1.27.4}{10.61.9}{10.5.1.9}{143, 898, 9414}

म॒क्षू क॒नायाः᳚ स॒ख्यं नव॑ग्वा, ऋ॒तं वद᳚न्त ऋ॒तयु॑क्तिमग्मन् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

द्वि॒बर्ह॑सो॒ य उप॑ गो॒पमागु॑रदक्षि॒णासो॒, अच्यु॑ता दुदुक्षन् ||{10/27}{8.1.27.5}{10.61.10}{10.5.1.10}{144, 898, 9415}

म॒क्षू क॒नायाः᳚ स॒ख्यं नवी᳚यो॒ राधो॒ न रेत॑ ऋ॒तमित्तु॑रण्यन् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा᳚याः॒ पय॑ उ॒स्रिया᳚याः ||{11/27}{8.1.28.1}{10.61.11}{10.5.1.11}{145, 898, 9416}

प॒श्वा यत्प॒श्चा वियु॑ता बु॒धन्तेति॑ ब्रवीति व॒क्तरी॒ ररा᳚णः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वसो᳚र्वसु॒त्वा का॒रवो᳚ऽने॒हा विश्वं᳚ विवेष्टि॒ द्रवि॑ण॒मुप॒ क्षु ||{12/27}{8.1.28.2}{10.61.12}{10.5.1.12}{146, 898, 9417}

तदिन्न्व॑स्य परि॒षद्वा᳚नो, अग्मन्‌ पु॒रू सद᳚न्तो नार्ष॒दं बि॑भित्सन् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वि शुष्ण॑स्य॒ संग्र॑थितमन॒र्वा वि॒दत्पु॑रुप्रजा॒तस्य॒ गुहा॒ यत् ||{13/27}{8.1.28.3}{10.61.13}{10.5.1.13}{147, 898, 9418}

भर्गो᳚ ह॒ नामो॒त यस्य॑ दे॒वाः स्व१॑(अ॒)र्ण ये त्रि॑षध॒स्थे नि॑षे॒दुः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

अ॒ग्निर्ह॒ नामो॒त जा॒तवे᳚दाः श्रु॒धी नो᳚ होतरृ॒तस्य॒ होता॒ध्रुक् ||{14/27}{8.1.28.4}{10.61.14}{10.5.1.14}{148, 898, 9419}

उ॒त त्या मे॒ रौद्रा᳚वर्चि॒मन्ता॒ नास॑त्याविन्द्र गू॒र्तये॒ यज॑ध्यै |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

म॒नु॒ष्वद्वृ॒क्तब᳚र्हिषे॒ ररा᳚णा म॒न्दू हि॒तप्र॑यसा वि॒क्षु यज्यू᳚ ||{15/27}{8.1.28.5}{10.61.15}{10.5.1.15}{149, 898, 9420}

अ॒यं स्तु॒तो राजा᳚ वन्दि वे॒धा, अ॒पश्च॒ विप्र॑स्तरति॒ स्वसे᳚तुः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

स क॒क्षीव᳚न्तं रेजय॒त्सो, अ॒ग्निं ने॒मिं न च॒क्रमर्व॑तो रघु॒द्रु ||{16/27}{8.1.29.1}{10.61.16}{10.5.1.16}{150, 898, 9421}

स द्वि॒बन्धु᳚र्वैतर॒णो यष्टा᳚ सब॒र्धुं धे॒नुम॒स्वं᳚ दु॒हध्यै᳚ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सं यन्मि॒त्रावरु॑णा वृ॒ञ्ज उ॒क्थैर्ज्येष्ठे᳚भिरर्य॒मणं॒ वरू᳚थैः ||{17/27}{8.1.29.2}{10.61.17}{10.5.1.17}{151, 898, 9422}

तद्‌ ब᳚न्धुः सू॒रिर्दि॒वि ते᳚ धियं॒धा नाभा॒नेदि॑ष्ठो रपति॒ प्र वेन॑न् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सा नो॒ नाभिः॑ पर॒मास्य वा᳚ घा॒हं तत्‌ प॒श्चा क॑ति॒थश्चि॑दास ||{18/27}{8.1.29.3}{10.61.18}{10.5.1.18}{152, 898, 9423}

इ॒यं मे॒ नाभि॑रि॒ह मे᳚ स॒धस्थ॑मि॒मे मे᳚ दे॒वा, अ॒यम॑स्मि॒ सर्वः॑ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

द्वि॒जा, अह॑ प्रथम॒जा, ऋ॒तस्ये॒दं धे॒नुर॑दुह॒ज्जाय॑माना ||{19/27}{8.1.29.4}{10.61.19}{10.5.1.19}{153, 898, 9424}

अधा᳚सु म॒न्द्रो, अ॑र॒तिर्वि॒भावाव॑ स्यति द्विवर्त॒निर्व॑ने॒षाट् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

ऊ॒र्ध्वा यच्छ्रेणि॒र्न शिशु॒र्दन्म॒क्षू स्थि॒रं शे᳚वृ॒धं सू᳚त मा॒ता ||{20/27}{8.1.29.5}{10.61.20}{10.5.1.20}{154, 898, 9425}

अधा॒ गाव॒ उप॑मातिं क॒नाया॒, अनु॑ श्वा॒न्तस्य॒ कस्य॑ चि॒त्परे᳚युः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

श्रु॒धि त्वं सु॑द्रविणो न॒स्त्वं या᳚ळाश्व॒घ्नस्य॑ वावृधे सू॒नृता᳚भिः ||{21/27}{8.1.30.1}{10.61.21}{10.5.1.21}{155, 898, 9426}

अध॒ त्वमि᳚न्द्र वि॒द्ध्य१॑(अ॒)स्मान्म॒हो रा॒ये नृ॑पते॒ वज्र॑बाहुः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

रक्षा᳚ च नो म॒घोनः॑ पा॒हि सू॒रीन॑ने॒हस॑स्ते हरिवो, अ॒भिष्टौ᳚ ||{22/27}{8.1.30.2}{10.61.22}{10.5.1.22}{156, 898, 9427}

अध॒ यद्रा᳚जाना॒ गवि॑ष्टौ॒ सर॑त्सर॒ण्युः का॒रवे᳚ जर॒ण्युः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

विप्रः॒ प्रेष्ठः॒ स ह्ये᳚षां ब॒भूव॒ परा᳚ च॒ वक्ष॑दु॒त प॑र्षदेनान् ||{23/27}{8.1.30.3}{10.61.23}{10.5.1.23}{157, 898, 9428}

अधा॒ न्व॑स्य॒ जेन्य॑स्य पु॒ष्टौ वृथा॒ रेभ᳚न्त ईमहे॒ तदू॒ नु |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

स॒र॒ण्युर॑स्य सू॒नुरश्वो॒ विप्र॑श्चासि॒ श्रव॑सश्च सा॒तौ ||{24/27}{8.1.30.4}{10.61.24}{10.5.1.24}{158, 898, 9429}

यु॒वोर्यदि॑ स॒ख्याया॒स्मे शर्धा᳚य॒ स्तोमं᳚ जुजु॒षे नम॑स्वान् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वि॒श्वत्र॒ यस्मि॒न्ना गिरः॑ समी॒चीः पू॒र्वीव॑ गा॒तुर्दाश॑त्सू॒नृता᳚यै ||{25/27}{8.1.30.5}{10.61.25}{10.5.1.25}{159, 898, 9430}

स गृ॑णा॒नो, अ॒द्भिर्दे॒ववा॒निति॑ सु॒बन्धु॒र्नम॑सा सू॒क्तैः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वर्ध॑दु॒क्थैर्वचो᳚भि॒रा हि नू॒नं व्यध्वै᳚ति॒ पय॑स उ॒स्रिया᳚याः ||{26/27}{8.1.30.6}{10.61.26}{10.5.1.26}{160, 898, 9431}

त ऊ॒ षु णो᳚ म॒हो य॑जत्रा भू॒त दे᳚वास ऊ॒तये᳚ स॒जोषाः᳚ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

ये वाजाँ॒, अन॑यता वि॒यन्तो॒ ये स्था नि॑चे॒तारो॒, अमू᳚राः ||{27/27}{8.1.30.7}{10.61.27}{10.5.1.27}{161, 898, 9432}

[17] येयज्ञेनेत्येकादशर्चस्य सूक्तस्य मानवोनाभानेदिष्ठो विश्वेदेवाः प्रनूनमित्यादिचतसृणां सावर्णिर्जगती पंचम्यष्टमीनवम्योनुष्टुभः षष्टी बृहती सप्तमीसतोबृहती दशमीगायत्री अंत्यात्रिष्टुप् (भेदपक्षे - अंगिरसः ६ विश्वेदेवाः १ सावर्णिः ४ एवं ११ | अंगिरसोनुक्रमण्यांपाक्षिकाउक्ताः) | येयज्ञेनेतिचतसृणां त्रिष्टुप् छंदस्त्वं कश्चिद्भूतेतद्बहुविरुद्धं | विरोधास्तु - षळंगिरसां स्तुतिर्वांत्यात्रिष्टुबित्यनुक्रमाच्छेष जगत्यइति परिभाषाव्याघात एकः । तासां त्रिष्टुप् छंदस्त्वेनादेशपरिभाषयातासामंत्यायाश्चत्रिष्टुब्वे सिद्धेत्यात्रिष्टुबिति सिद्धानुवादलक्षणदोषा विष्करणद्वितीयः | दशमीत्वस्य गायत्री जगत्यन्याविनोत्तमामिति शौनकवचनाज्ञानेनस्वेच्छयाव्याख्यानमिति तृतीयश्चेति) |
ये य॒ज्ञेन॒ दक्षि॑णया॒ सम॑क्ता॒, इन्द्र॑स्य स॒ख्यम॑मृत॒त्वमा᳚न॒श |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती}

तेभ्यो᳚ भ॒द्रम᳚ङ्गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ||{1/11}{8.2.1.1}{10.62.1}{10.5.2.1}{162, 899, 9433}

य उ॒दाज᳚न्‌ पि॒तरो᳚ गो॒मयं॒ वस्वृ॒तेनाभि᳚न्दन्‌ परिवत्स॒रे व॒लम् |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती}

दी॒र्घा॒यु॒त्वम᳚ङ्गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ||{2/11}{8.2.1.2}{10.62.2}{10.5.2.2}{163, 899, 9434}

य ऋ॒तेन॒ सूर्य॒मारो᳚हयन्दि॒व्यप्र॑थयन्‌ पृथि॒वीं मा॒तरं॒ वि |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती}

सु॒प्र॒जा॒स्त्वम᳚ङ्गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ||{3/11}{8.2.1.3}{10.62.3}{10.5.2.3}{164, 899, 9435}

अ॒यं नाभा᳚ वदति व॒ल्गु वो᳚ गृ॒हे देव॑पुत्रा, ऋषय॒स्तच्छृ॑णोतन |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती}

सु॒ब्र॒ह्म॒ण्यम᳚ङ्गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ||{4/11}{8.2.1.4}{10.62.4}{10.5.2.4}{165, 899, 9436}

विरू᳚पास॒ इदृष॑य॒स्त इद्ग᳚म्भी॒रवे᳚पसः |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | अनुष्टुप्}

ते, अङ्गि॑रसः सू॒नव॒स्ते, अ॒ग्नेः परि॑ जज्ञिरे ||{5/11}{8.2.1.5}{10.62.5}{10.5.2.5}{166, 899, 9437}

ये, अ॒ग्नेः परि॑ जज्ञि॒रे विरू᳚पासो दि॒वस्परि॑ |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | बृहती}

नव॑ग्वो॒ नु दश॑ग्वो॒, अङ्गि॑रस्तमो॒ सचा᳚ दे॒वेषु॑ मंहते ||{6/11}{8.2.2.1}{10.62.6}{10.5.2.6}{167, 899, 9438}

इन्द्रे᳚ण यु॒जा निः सृ॑जन्त वा॒घतो᳚ व्र॒जं गोम᳚न्तम॒श्विन᳚म् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | सतोबृहती}

स॒हस्रं᳚ मे॒ दद॑तो, अष्टक॒र्ण्य१॑(अः॒) श्रवो᳚ दे॒वेष्व॑क्रत ||{7/11}{8.2.2.2}{10.62.7}{10.5.2.7}{168, 899, 9439}

प्र नू॒नं जा᳚यताम॒यं मनु॒स्तोक्मे᳚व रोहतु |{मानवो नाभानेदिष्ठः | सावर्णिः | अनुष्टुप्}

यः स॒हस्रं᳚ श॒ताश्वं᳚ स॒द्यो दा॒नाय॒ मंह॑ते ||{8/11}{8.2.2.3}{10.62.8}{10.5.2.8}{169, 899, 9440}

न तम॑श्नोति॒ कश्च॒न दि॒व इ॑व॒ सान्वा॒रभ᳚म् |{मानवो नाभानेदिष्ठः | सावर्णिः | अनुष्टुप्}

सा॒व॒र्ण्यस्य॒ दक्षि॑णा॒ वि सिन्धु॑रिव पप्रथे ||{9/11}{8.2.2.4}{10.62.9}{10.5.2.9}{170, 899, 9441}

उ॒त दा॒सा प॑रि॒विषे॒ स्मद्दि॑ष्टी॒ गोप॑रीणसा |{मानवो नाभानेदिष्ठः | सावर्णिः | गायत्री}

यदु॑स्तु॒र्वश्च॑ मामहे ||{10/11}{8.2.2.5}{10.62.10}{10.5.2.10}{171, 899, 9442}

स॒ह॒स्र॒दा ग्रा᳚म॒णीर्मा रि॑ष॒न्मनुः॒ सूर्ये᳚णास्य॒ यत॑मानैतु॒ दक्षि॑णा |{मानवो नाभानेदिष्ठः | सावर्णिः | त्रिष्टुप्}

साव᳚र्णेर्दे॒वाः प्र ति॑र॒न्त्वायु॒र्यस्मि॒न्नश्रा᳚न्ता॒, अस॑नाम॒ वाज᳚म् ||{11/11}{8.2.2.6}{10.62.11}{10.5.2.11}{172, 899, 9443}

[18] परावतइति सप्तदशर्चस्य सूक्तस्य गयःप्लातो विश्वेदेवाः पंचदशीषोडश्योः पथ्यास्वस्तिर्जगत्यंत्येद्वेत्रिष्टुभौ स्वस्तिस्त्रिष्टुब्वा | (भेदपक्षे - विश्वेदेवाः९ दिवः १ विश्वेदेवाः४ पथ्यास्वस्ति २ विश्वेदेवाः १ एवं १७) । गयः प्लातइत्यत्र प्लातोगयो विश्वेदेवा इत्यपिकचित्प्रयुंजते ) |
प॒रा॒वतो॒ ये दिधि॑षन्त॒ आप्यं॒ मनु॑प्रीतासो॒ जनि॑मा वि॒वस्व॑तः |{गयः प्लातः | विश्वदेवाः | जगती}

य॒याते॒र्ये न॑हु॒ष्य॑स्य ब॒र्हिषि॑ दे॒वा, आस॑ते॒ ते, अधि॑ ब्रुवन्तु नः ||{1/17}{8.2.3.1}{10.63.1}{10.5.3.1}{173, 900, 9444}

विश्वा॒ हि वो᳚ नम॒स्या᳚नि॒ वन्द्या॒ नामा᳚नि देवा, उ॒त य॒ज्ञिया᳚नि वः |{गयः प्लातः | विश्वदेवाः | जगती}

ये स्थ जा॒ता, अदि॑तेर॒द्भ्यस्परि॒ ये पृ॑थि॒व्यास्ते म॑ इ॒ह श्रु॑ता॒ हव᳚म् ||{2/17}{8.2.3.2}{10.63.2}{10.5.3.2}{174, 900, 9445}

येभ्यो᳚ मा॒ता मधु॑म॒त्‌ पिन्व॑ते॒ पयः॑ पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः |{गयः प्लातः | विश्वदेवाः | जगती}

उ॒क्थशु॑ष्मान्‌ वृषभ॒रान्‌ त्स्वप्न॑स॒स्ताँ, आ᳚दि॒त्याँ, अनु॑ मदा स्व॒स्तये᳚ ||{3/17}{8.2.3.3}{10.63.3}{10.5.3.3}{175, 900, 9446}

नृ॒चक्ष॑सो॒, अनि॑मिषन्तो, अ॒र्हणा᳚ बृ॒हद्दे॒वासो᳚, अमृत॒त्वमा᳚नशुः |{गयः प्लातः | विश्वदेवाः | जगती}

ज्यो॒तीर॑था॒, अहि॑माया॒, अना᳚गसो दि॒वो व॒र्ष्माणं᳚ वसते स्व॒स्तये᳚ ||{4/17}{8.2.3.4}{10.63.4}{10.5.3.4}{176, 900, 9447}

स॒म्राजो॒ ये सु॒वृधो᳚ य॒ज्ञमा᳚य॒युरप॑रिह्वृता दधि॒रे दि॒वि क्षय᳚म् |{गयः प्लातः | विश्वदेवाः | जगती}

ताँ, आ वि॑वास॒ नम॑सा सुवृ॒क्तिभि᳚र्म॒हो, आ᳚दि॒त्याँ, अदि॑तिं स्व॒स्तये᳚ ||{5/17}{8.2.3.5}{10.63.5}{10.5.3.5}{177, 900, 9448}

को वः॒ स्तोमं᳚ राधति॒ यं जुजो᳚षथ॒ विश्वे᳚ देवासो मनुषो॒ यति॒ ष्ठन॑ |{गयः प्लातः | विश्वदेवाः | जगती}

को वो᳚ऽध्व॒रं तु॑विजाता॒, अरं᳚ कर॒द्यो नः॒ पर्ष॒दत्यंहः॑ स्व॒स्तये᳚ ||{6/17}{8.2.4.1}{10.63.6}{10.5.3.6}{178, 900, 9449}

येभ्यो॒ होत्रां᳚ प्रथ॒मामा᳚ये॒जे मनुः॒ समि॑द्धाग्नि॒र्मन॑सा स॒प्त होतृ॑भिः |{गयः प्लातः | विश्वदेवाः | जगती}

त आ᳚दित्या॒, अभ॑यं॒ शर्म॑ यच्छत सु॒गा नः॑ कर्त सु॒पथा᳚ स्व॒स्तये᳚ ||{7/17}{8.2.4.2}{10.63.7}{10.5.3.7}{179, 900, 9450}

य ईशि॑रे॒ भुव॑नस्य॒ प्रचे᳚तसो॒ विश्व॑स्य स्था॒तुर्जग॑तश्च॒ मन्त॑वः |{गयः प्लातः | विश्वदेवाः | जगती}

ते नः॑ कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्या दे᳚वासः पिपृता स्व॒स्तये᳚ ||{8/17}{8.2.4.3}{10.63.8}{10.5.3.8}{180, 900, 9451}

भरे॒ष्विन्द्रं᳚ सु॒हवं᳚ हवामहेंऽहो॒मुचं᳚ सु॒कृतं॒ दैव्यं॒ जन᳚म् |{गयः प्लातः | विश्वदेवाः | जगती}

अ॒ग्निं मि॒त्रं वरु॑णं सा॒तये॒ भगं॒ द्यावा᳚पृथि॒वी म॒रुतः॑ स्व॒स्तये᳚ ||{9/17}{8.2.4.4}{10.63.9}{10.5.3.9}{181, 900, 9452}

सु॒त्रामा᳚णं पृथि॒वीं द्याम॑ने॒हसं᳚ सु॒शर्मा᳚ण॒मदि॑तिं सु॒प्रणी᳚तिम् |{गयः प्लातः | विश्वदेवाः | जगती}

दैवीं॒ नावं᳚ स्वरि॒त्रामना᳚गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये᳚ ||{10/17}{8.2.4.5}{10.63.10}{10.5.3.10}{182, 900, 9453}

विश्वे᳚ यजत्रा॒, अधि॑ वोचतो॒तये॒ त्राय॑ध्वं नो दु॒रेवा᳚या, अभि॒ह्रुतः॑ |{गयः प्लातः | विश्वदेवाः | जगती}

स॒त्यया᳚ वो दे॒वहू᳚त्या हुवेम शृण्व॒तो दे᳚वा॒, अव॑से स्व॒स्तये᳚ ||{11/17}{8.2.5.1}{10.63.11}{10.5.3.11}{183, 900, 9454}

अपामी᳚वा॒मप॒ विश्वा॒मना᳚हुति॒मपारा᳚तिं दुर्वि॒दत्रा᳚मघाय॒तः |{गयः प्लातः | विश्वदेवाः | जगती}

आ॒रे दे᳚वा॒ द्वेषो᳚, अ॒स्मद्यु॑योतनो॒रु णः॒ शर्म॑ यच्छता स्व॒स्तये᳚ ||{12/17}{8.2.5.2}{10.63.12}{10.5.3.12}{184, 900, 9455}

अरि॑ष्टः॒ स मर्तो॒ विश्व॑ एधते॒ प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ |{गयः प्लातः | विश्वदेवाः | जगती}

यमा᳚दित्यासो॒ नय॑था सुनी॒तिभि॒रति॒ विश्वा᳚नि दुरि॒ता स्व॒स्तये᳚ ||{13/17}{8.2.5.3}{10.63.13}{10.5.3.13}{185, 900, 9456}

यं दे᳚वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं शूर॑साता मरुतो हि॒ते धने᳚ |{गयः प्लातः | विश्वदेवाः | जगती}

प्रा॒त॒र्यावा᳚णं॒ रथ॑मिन्द्र सान॒सिमरि॑ष्यन्त॒मा रु॑हेमा स्व॒स्तये᳚ ||{14/17}{8.2.5.4}{10.63.14}{10.5.3.14}{186, 900, 9457}

स्व॒स्ति नः॑ प॒थ्या᳚सु॒ धन्व॑सु स्व॒स्त्य१॑(अ॒)प्सु वृ॒जने॒ स्व᳚र्वति |{गयः प्लातः | पथ्यास्वस्तिः | जगती}

स्व॒स्ति नः॑ पुत्रकृ॒थेषु॒ योनि॑षु स्व॒स्ति रा॒ये म॑रुतो दधातन ||{15/17}{8.2.5.5}{10.63.15}{10.5.3.15}{187, 900, 9458}

स्व॒स्तिरिद्धि प्रप॑थे॒ श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ |{गयः प्लातः | पथ्यास्वस्तिः | त्रिष्टुप्}

सा नो᳚, अ॒मा सो, अर॑णे॒ नि पा᳚तु स्वावे॒शा भ॑वतु दे॒वगो᳚पा ||{16/17}{8.2.5.6}{10.63.16}{10.5.3.16}{188, 900, 9459}

ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या, अदिते मनी॒षी |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्}

ई॒शा॒नासो॒ नरो॒, अम॑र्त्ये॒नास्ता᳚वि॒ जनो᳚ दि॒व्यो गये᳚न ||{17/17}{8.2.5.7}{10.63.17}{10.5.3.17}{189, 900, 9460}

[19] कथादेवानामिति सप्तदशर्चस्य सूक्तस्य गयःप्लातोविश्वेदेवाजगती द्वादशीषोडशीसप्तदृश्यस्त्रिष्टुभः ( भेदपक्षे - विश्वे - देवाः ४ आदित्यार्यमणः १ विश्वेदेवाः ३ नद्यः १ विश्वेदेवाः ४ द्यावापृथिव्यौ १ विश्वेदेवाः ३ एवं १७ ) |
क॒था दे॒वानां᳚ कत॒मस्य॒ याम॑नि सु॒मन्तु॒ नाम॑ शृण्व॒तां म॑नामहे |{गयः प्लातः | विश्वदेवाः | जगती}

को मृ॑ळाति कत॒मो नो॒ मय॑स्करत्कत॒म ऊ॒ती, अ॒भ्या व॑वर्तति ||{1/17}{8.2.6.1}{10.64.1}{10.5.4.1}{190, 901, 9461}

क्र॒तू॒यन्ति॒ क्रत॑वो हृ॒त्सु धी॒तयो॒ वेन᳚न्ति वे॒नाः प॒तय॒न्त्या दिशः॑ |{गयः प्लातः | विश्वदेवाः | जगती}

न म॑र्डि॒ता वि॑द्यते, अ॒न्य ए᳚भ्यो दे॒वेषु॑ मे॒, अधि॒ कामा᳚, अयंसत ||{2/17}{8.2.6.2}{10.64.2}{10.5.4.2}{191, 901, 9462}

नरा᳚ वा॒ शंसं᳚ पू॒षण॒मगो᳚ह्यम॒ग्निं दे॒वेद्ध॑म॒भ्य॑र्चसे गि॒रा |{गयः प्लातः | विश्वदेवाः | जगती}

सूर्या॒मासा᳚ च॒न्द्रम॑सा य॒मं दि॒वि त्रि॒तं वात॑मु॒षस॑म॒क्तुम॒श्विना᳚ ||{3/17}{8.2.6.3}{10.64.3}{10.5.4.3}{192, 901, 9463}

क॒था क॒विस्तु॑वी॒रवा॒न्‌ कया᳚ गि॒रा बृह॒स्पति᳚र्वावृधते सुवृ॒क्तिभिः॑ |{गयः प्लातः | विश्वदेवाः | जगती}

अ॒ज एक॑पात्सु॒हवे᳚भि॒रृक्व॑भि॒रहिः॑ शृणोतु बु॒ध्न्यो॒३॑(ओ॒) हवी᳚मनि ||{4/17}{8.2.6.4}{10.64.4}{10.5.4.4}{193, 901, 9464}

दक्ष॑स्य वादिते॒ जन्म॑नि व्र॒ते राजा᳚ना मि॒त्रावरु॒णा वि॑वाससि |{गयः प्लातः | विश्वदेवाः | जगती}

अतू᳚र्तपन्थाः पुरु॒रथो᳚, अर्य॒मा स॒प्तहो᳚ता॒ विषु॑रूपेषु॒ जन्म॑सु ||{5/17}{8.2.6.5}{10.64.5}{10.5.4.5}{194, 901, 9465}

ते नो॒, अर्व᳚न्तो हवन॒श्रुतो॒ हवं॒ विश्वे᳚ शृण्वन्तु वा॒जिनो᳚ मि॒तद्र॑वः |{गयः प्लातः | विश्वदेवाः | जगती}

स॒ह॒स्र॒सा मे॒धसा᳚ताविव॒ त्मना᳚ म॒हो ये धनं᳚ समि॒थेषु॑ जभ्रि॒रे ||{6/17}{8.2.7.1}{10.64.6}{10.5.4.6}{195, 901, 9466}

प्र वो᳚ वा॒युं र॑थ॒युजं॒ पुरं᳚धिं॒ स्तोमैः᳚ कृणुध्वं स॒ख्याय॑ पू॒षण᳚म् |{गयः प्लातः | विश्वदेवाः | जगती}

ते हि दे॒वस्य॑ सवि॒तुः सवी᳚मनि॒ क्रतुं॒ सच᳚न्ते स॒चितः॒ सचे᳚तसः ||{7/17}{8.2.7.2}{10.64.7}{10.5.4.7}{196, 901, 9467}

त्रिः स॒प्त स॒स्रा न॒द्यो᳚ म॒हीर॒पो वन॒स्पती॒न्‌ पर्व॑ताँ, अ॒ग्निमू॒तये᳚ |{गयः प्लातः | विश्वदेवाः | जगती}

कृ॒शानु॒मस्तॄ᳚न्ति॒ष्यं᳚ स॒धस्थ॒ आ रु॒द्रं रु॒द्रेषु॑ रु॒द्रियं᳚ हवामहे ||{8/17}{8.2.7.3}{10.64.8}{10.5.4.8}{197, 901, 9468}

सर॑स्वती स॒रयुः॒ सिन्धु॑रू॒र्मिभि᳚र्म॒हो म॒हीरव॒सा य᳚न्तु॒ वक्ष॑णीः |{गयः प्लातः | विश्वदेवाः | जगती}

दे॒वीरापो᳚ मा॒तरः॑ सूदयि॒त्न्वो᳚ घृ॒तव॒त्पयो॒ मधु॑मन्नो, अर्चत ||{9/17}{8.2.7.4}{10.64.9}{10.5.4.9}{198, 901, 9469}

उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु न॒स्त्वष्टा᳚ दे॒वेभि॒र्जनि॑भिः पि॒ता वचः॑ |{गयः प्लातः | विश्वदेवाः | जगती}

ऋ॒भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो᳚ र॒ण्वः शंसः॑ शशमा॒नस्य॑ पातु नः ||{10/17}{8.2.7.5}{10.64.10}{10.5.4.10}{199, 901, 9470}

र॒ण्वः संदृ॑ष्टौ पितु॒माँ, इ॑व॒ क्षयो᳚ भ॒द्रा रु॒द्राणां᳚ म॒रुता॒मुप॑स्तुतिः |{गयः प्लातः | विश्वदेवाः | जगती}

गोभिः॑ ष्याम य॒शसो॒ जने॒ष्वा सदा᳚ देवास॒ इळ॑या सचेमहि ||{11/17}{8.2.8.1}{10.64.11}{10.5.4.11}{200, 901, 9471}

यां मे॒ धियं॒ मरु॑त॒ इन्द्र॒ देवा॒, अद॑दात वरुण मित्र यू॒यम् |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्}

तां पी᳚पयत॒ पय॑सेव धे॒नुं कु॒विद्गिरो॒, अधि॒ रथे॒ वहा᳚थ ||{12/17}{8.2.8.2}{10.64.12}{10.5.4.12}{201, 901, 9472}

कु॒विद॒ङ्ग प्रति॒ यथा᳚ चिद॒स्य नः॑ सजा॒त्य॑स्य मरुतो॒ बुबो᳚धथ |{गयः प्लातः | विश्वदेवाः | जगती}

नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा᳚महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ||{13/17}{8.2.8.3}{10.64.13}{10.5.4.13}{202, 901, 9473}

ते हि द्यावा᳚पृथि॒वी मा॒तरा᳚ म॒ही दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये᳚, इ॒तः |{गयः प्लातः | विश्वदेवाः | जगती}

उ॒भे बि॑भृत उ॒भयं॒ भरी᳚मभिः पु॒रू रेतां᳚सि पि॒तृभि॑श्च सिञ्चतः ||{14/17}{8.2.8.4}{10.64.14}{10.5.4.14}{203, 901, 9474}

वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्यं॒ बृह॒स्पति॑र॒रम॑तिः॒ पनी᳚यसी |{गयः प्लातः | विश्वदेवाः | जगती}

ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते᳚ बृ॒हदवी᳚वशन्त म॒तिभि᳚र्मनी॒षिणः॑ ||{15/17}{8.2.8.5}{10.64.15}{10.5.4.15}{204, 901, 9475}

ए॒वा क॒विस्तु॑वी॒रवाँ᳚, ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्}

उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रोऽपी᳚पय॒द्गयो᳚ दि॒व्यानि॒ जन्म॑ ||{16/17}{8.2.8.6}{10.64.16}{10.5.4.16}{205, 901, 9476}

ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या, अदिते मनी॒षी |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्}

ई॒शा॒नासो॒ नरो॒, अम॑र्त्ये॒नास्ता᳚वि॒ जनो᳚ दि॒व्यो गये᳚न ||{17/17}{8.2.8.7}{10.64.17}{10.5.4.17}{206, 901, 9477}

[20] अग्निरिंद्रइति पंचदशर्चस्य सूक्तस्य वासुक्रोव सुकर्णो विश्वेदेवाजगत्यंव्यात्रिष्टुप् | ( भेदपक्षे –विश्वेदेवाः ४ मित्रावरुणौ १ गौः१ विश्वेदेवाः १ द्यावापृथिव्यौ १ विश्वेदेवाः ३ अश्विनौ १ विश्वेदेवाः ३ एवं १५ ) |
अ॒ग्निरिन्द्रो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

आ॒दि॒त्या विष्णु᳚र्म॒रुतः॒ स्व॑र्बृ॒हत्सोमो᳚ रु॒द्रो, अदि॑ति॒र्ब्रह्म॑ण॒स्पतिः॑ ||{1/15}{8.2.9.1}{10.65.1}{10.5.5.1}{207, 902, 9478}

इ॒न्द्रा॒ग्नी वृ॑त्र॒हत्ये᳚षु॒ सत्प॑ती मि॒थो हि᳚न्वा॒ना त॒न्वा॒३॑(आ॒) समो᳚कसा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

अ॒न्तरि॑क्षं॒ मह्या प॑प्रु॒रोज॑सा॒ सोमो᳚ घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् ||{2/15}{8.2.9.2}{10.65.2}{10.5.5.2}{208, 902, 9479}

तेषां॒ हि म॒ह्ना म॑ह॒ताम॑न॒र्वणां॒ स्तोमाँ॒, इय᳚र्म्यृत॒ज्ञा, ऋ॑ता॒वृधा᳚म् |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

ये, अ॑प्स॒वम᳚र्ण॒वं चि॒त्ररा᳚धस॒स्ते नो᳚ रासन्तां म॒हये᳚ सुमि॒त्र्याः ||{3/15}{8.2.9.3}{10.65.3}{10.5.5.3}{209, 902, 9480}

स्व᳚र्णरम॒न्तरि॑क्षाणि रोच॒ना द्यावा॒भूमी᳚ पृथि॒वीं स्क᳚म्भु॒रोज॑सा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

पृ॒क्षा, इ॑व म॒हय᳚न्तः सुरा॒तयो᳚ दे॒वाः स्त॑वन्ते॒ मनु॑षाय सू॒रयः॑ ||{4/15}{8.2.9.4}{10.65.4}{10.5.5.4}{210, 902, 9481}

मि॒त्राय॑ शिक्ष॒ वरु॑णाय दा॒शुषे॒ या स॒म्राजा॒ मन॑सा॒ न प्र॒युच्छ॑तः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

ययो॒र्धाम॒ धर्म॑णा॒ रोच॑ते बृ॒हद्ययो᳚रु॒भे रोद॑सी॒ नाध॑सी॒ वृतौ᳚ ||{5/15}{8.2.9.5}{10.65.5}{10.5.5.5}{211, 902, 9482}

या गौर्व॑र्त॒निं प॒र्येति॑ निष्कृ॒तं पयो॒ दुहा᳚ना व्रत॒नीर॑वा॒रतः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

सा प्र॑ब्रुवा॒णा वरु॑णाय दा॒शुषे᳚ दे॒वेभ्यो᳚ दाशद्ध॒विषा᳚ वि॒वस्व॑ते ||{6/15}{8.2.10.1}{10.65.6}{10.5.5.6}{212, 902, 9483}

दि॒वक्ष॑सो, अग्निजि॒ह्वा, ऋ॑ता॒वृध॑ ऋ॒तस्य॒ योनिं᳚ विमृ॒शन्त॑ आसते |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

द्यां स्क॑भि॒त्व्य१॑(अ॒)प आ च॑क्रु॒रोज॑सा य॒ज्ञं ज॑नि॒त्वी त॒न्वी॒३॑(ई॒) नि मा᳚मृजुः ||{7/15}{8.2.10.2}{10.65.7}{10.5.5.7}{213, 902, 9484}

प॒रि॒क्षिता᳚ पि॒तरा᳚ पूर्व॒जाव॑री, ऋ॒तस्य॒ योना᳚ क्षयतः॒ समो᳚कसा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

द्यावा᳚पृथि॒वी वरु॑णाय॒ सव्र॑ते घृ॒तव॒त्पयो᳚ महि॒षाय॑ पिन्वतः ||{8/15}{8.2.10.3}{10.65.8}{10.5.5.8}{214, 902, 9485}

प॒र्जन्या॒वाता᳚ वृष॒भा पु॑री॒षिणे᳚न्द्रवा॒यू वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

दे॒वाँ, आ᳚दि॒त्याँ, अदि॑तिं हवामहे॒ ये पार्थि॑वासो दि॒व्यासो᳚, अ॒प्सु ये ||{9/15}{8.2.10.4}{10.65.9}{10.5.5.9}{215, 902, 9486}

त्वष्टा᳚रं वा॒युमृ॑भवो॒ य ओह॑ते॒ दैव्या॒ होता᳚रा, उ॒षसं᳚ स्व॒स्तये᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

बृह॒स्पतिं᳚ वृत्रखा॒दं सु॑मे॒धस॑मिन्द्रि॒यं सोमं᳚ धन॒सा, उ॑ ईमहे ||{10/15}{8.2.10.5}{10.65.10}{10.5.5.10}{216, 902, 9487}

ब्रह्म॒ गामश्वं᳚ ज॒नय᳚न्त॒ ओष॑धी॒र्वन॒स्पती᳚न्‌ पृथि॒वीं पर्व॑ताँ, अ॒पः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

सूर्यं᳚ दि॒वि रो॒हय᳚न्तः सु॒दान॑व॒ आर्या᳚ व्र॒ता वि॑सृ॒जन्तो॒, अधि॒ क्षमि॑ ||{11/15}{8.2.11.1}{10.65.11}{10.5.5.11}{217, 902, 9488}

भु॒ज्युमंह॑सः पिपृथो॒ निर॑श्विना॒ श्यावं᳚ पु॒त्रं व॑ध्रिम॒त्या, अ॑जिन्वतम् |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

क॒म॒द्युवं᳚ विम॒दायो᳚हथुर्यु॒वं वि॑ष्णा॒प्व१॑(अं॒) विश्व॑का॒याव॑ सृजथः ||{12/15}{8.2.11.2}{10.65.12}{10.5.5.12}{218, 902, 9489}

पावी᳚रवी तन्य॒तुरेक॑पाद॒जो दि॒वो ध॒र्ता सिन्धु॒रापः॑ समु॒द्रियः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

विश्वे᳚ दे॒वासः॑ शृणव॒न्वचां᳚सि मे॒ सर॑स्वती स॒ह धी॒भिः पुरं᳚ध्या ||{13/15}{8.2.11.3}{10.65.13}{10.5.5.13}{219, 902, 9490}

विश्वे᳚ दे॒वाः स॒ह धी॒भिः पुरं᳚ध्या॒ मनो॒र्यज॑त्रा, अ॒मृता᳚ ऋत॒ज्ञाः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

रा॒ति॒षाचो᳚, अभि॒षाचः॑ स्व॒र्विदः॒ स्व१॑(अ॒)र्गिरो॒ ब्रह्म॑ सू॒क्तं जु॑षेरत ||{14/15}{8.2.11.4}{10.65.14}{10.5.5.14}{220, 902, 9491}

दे॒वान्‌ वसि॑ष्ठो, अ॒मृता᳚न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः |{वसुकर्णो वासुक्रः | विश्वदेवाः | त्रिष्टुप्}

ते नो᳚ रासन्तामुरुगा॒यम॒द्य यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{15/15}{8.2.11.5}{10.65.15}{10.5.5.15}{221, 902, 9492}

[21] देवान्हुवइति पंचदशर्चस्य सूक्तस्य वासुक्रोवसुकर्णो विश्वेदेवाजगत्यंत्यात्रिष्टुप् (पक्षे-विश्वेदेवाः ६ अग्नीषोमौ १ विश्वेदेवाः ८ एवं १५) |
दे॒वान्‌ हु॑वे बृ॒हच्छ्र॑वसः स्व॒स्तये᳚ ज्योति॒ष्कृतो᳚, अध्व॒रस्य॒ प्रचे᳚तसः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

ये वा᳚वृ॒धुः प्र॑त॒रं वि॒श्ववे᳚दस॒ इन्द्र॑ज्येष्ठासो, अ॒मृता᳚ ऋता॒वृधः॑ ||{1/15}{8.2.12.1}{10.66.1}{10.5.6.1}{222, 903, 9493}

इन्द्र॑प्रसूता॒ वरु॑णप्रशिष्टा॒ ये सूर्य॑स्य॒ ज्योति॑षो भा॒गमा᳚न॒शुः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

म॒रुद्ग॑णे वृ॒जने॒ मन्म॑ धीमहि॒ माघो᳚ने य॒ज्ञं ज॑नयन्त सू॒रयः॑ ||{2/15}{8.2.12.2}{10.66.2}{10.5.6.2}{223, 903, 9494}

इन्द्रो॒ वसु॑भिः॒ परि॑ पातु नो॒ गय॑मादि॒त्यैर्नो॒, अदि॑तिः॒ शर्म॑ यच्छतु |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

रु॒द्रो रु॒द्रेभि॑र्दे॒वो मृ॑ळयाति न॒स्त्वष्टा᳚ नो॒ ग्नाभिः॑ सुवि॒ताय॑ जिन्वतु ||{3/15}{8.2.12.3}{10.66.3}{10.5.6.3}{224, 903, 9495}

अदि॑ति॒र्द्यावा᳚पृथि॒वी, ऋ॒तं म॒हदिन्द्रा॒विष्णू᳚ म॒रुतः॒ स्व॑र्बृ॒हत् |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

दे॒वाँ, आ᳚दि॒त्याँ, अव॑से हवामहे॒ वसू᳚न्‌ रु॒द्रान्‌ त्स॑वि॒तारं᳚ सु॒दंस॑सम् ||{4/15}{8.2.12.4}{10.66.4}{10.5.6.4}{225, 903, 9496}

सर॑स्वान्धी॒भिर्वरु॑णो धृ॒तव्र॑तः पू॒षा विष्णु᳚र्महि॒मा वा॒युर॒श्विना᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

ब्र॒ह्म॒कृतो᳚, अ॒मृता᳚ वि॒श्ववे᳚दसः॒ शर्म॑ नो यंसन्त्रि॒वरू᳚थ॒मंह॑सः ||{5/15}{8.2.12.5}{10.66.5}{10.5.6.5}{226, 903, 9497}

वृषा᳚ य॒ज्ञो वृष॑णः सन्तु य॒ज्ञिया॒ वृष॑णो दे॒वा वृष॑णो हवि॒ष्कृतः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

वृष॑णा॒ द्यावा᳚पृथि॒वी, ऋ॒ताव॑री॒ वृषा᳚ प॒र्जन्यो॒ वृष॑णो वृष॒स्तुभः॑ ||{6/15}{8.2.13.1}{10.66.6}{10.5.6.6}{227, 903, 9498}

अ॒ग्नीषोमा॒ वृष॑णा॒ वाज॑सातये पुरुप्रश॒स्ता वृष॑णा॒, उप॑ ब्रुवे |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

यावी᳚जि॒रे वृष॑णो देवय॒ज्यया॒ ता नः॒ शर्म॑ त्रि॒वरू᳚थं॒ वि यं᳚सतः ||{7/15}{8.2.13.2}{10.66.7}{10.5.6.7}{228, 903, 9499}

धृ॒तव्र॑ताः, क्ष॒त्रिया᳚ यज्ञनि॒ष्कृतो᳚ बृहद्दि॒वा, अ॑ध्व॒राणा᳚मभि॒श्रियः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

अ॒ग्निहो᳚तार ऋत॒सापो᳚, अ॒द्रुहो॒ऽपो, अ॑सृज॒न्ननु॑ वृत्र॒तूर्ये᳚ ||{8/15}{8.2.13.3}{10.66.8}{10.5.6.8}{229, 903, 9500}

द्यावा᳚पृथि॒वी ज॑नयन्न॒भि व्र॒ताप॒ ओष॑धीर्व॒निना᳚नि य॒ज्ञिया᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

अ॒न्तरि॑क्षं॒ स्व१॑(अ॒)रा प॑प्रुरू॒तये॒ वशं᳚ दे॒वास॑स्त॒न्वी॒३॑(ई॒) नि मा᳚मृजुः ||{9/15}{8.2.13.4}{10.66.9}{10.5.6.9}{230, 903, 9501}

ध॒र्तारो᳚ दि॒व ऋ॒भवः॑ सु॒हस्ता᳚ वातापर्ज॒न्या म॑हि॒षस्य॑ तन्य॒तोः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

आप॒ ओष॑धीः॒ प्र ति॑रन्तु नो॒ गिरो॒ भगो᳚ रा॒तिर्वा॒जिनो᳚ यन्तु मे॒ हव᳚म् ||{10/15}{8.2.13.5}{10.66.10}{10.5.6.10}{231, 903, 9502}

स॒मु॒द्रः सिन्धू॒ रजो᳚, अ॒न्तरि॑क्षम॒ज एक॑पात्तनयि॒त्नुर᳚र्ण॒वः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

अहि॑र्बु॒ध्न्यः॑ शृणव॒द्वचां᳚सि मे॒ विश्वे᳚ दे॒वास॑ उ॒त सू॒रयो॒ मम॑ ||{11/15}{8.2.14.1}{10.66.11}{10.5.6.11}{232, 903, 9503}

स्याम॑ वो॒ मन॑वो दे॒ववी᳚तये॒ प्राञ्चं᳚ नो य॒ज्ञं प्र ण॑यत साधु॒या |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

आदि॑त्या॒ रुद्रा॒ वस॑वः॒ सुदा᳚नव इ॒मा ब्रह्म॑ श॒स्यमा᳚नानि जिन्वत ||{12/15}{8.2.14.2}{10.66.12}{10.5.6.12}{233, 903, 9504}

दैव्या॒ होता᳚रा प्रथ॒मा पु॒रोहि॑त ऋ॒तस्य॒ पन्था॒मन्वे᳚मि साधु॒या |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

क्षेत्र॑स्य॒ पतिं॒ प्रति॑वेशमीमहे॒ विश्वा᳚न्दे॒वाँ, अ॒मृताँ॒, अप्र॑युच्छतः ||{13/15}{8.2.14.3}{10.66.13}{10.5.6.13}{234, 903, 9505}

वसि॑ष्ठासः पितृ॒वद्वाच॑मक्रत दे॒वाँ, ईळा᳚ना, ऋषि॒वत्स्व॒स्तये᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

प्री॒ता, इ॑व ज्ञा॒तयः॒ काम॒मेत्या॒स्मे दे᳚वा॒सोऽव॑ धूनुता॒ वसु॑ ||{14/15}{8.2.14.4}{10.66.14}{10.5.6.14}{235, 903, 9506}

दे॒वान्‌ वसि॑ष्ठो, अ॒मृता᳚न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः |{वसुकर्णो वासुक्रः | विश्वदेवाः | त्रिष्टुप्}

ते नो᳚ रासन्तामुरुगा॒यम॒द्य यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{15/15}{8.2.14.5}{10.66.15}{10.5.6.15}{236, 903, 9507}

[22] इमांधियमिति द्वादशर्चस्य सूक्तस्यांगिरसोऽयास्यो बृहस्पतिस्त्रिष्टुप् |
इ॒मां धियं᳚ स॒प्तशी᳚र्ष्णीं पि॒ता न॑ ऋ॒तप्र॑जातां बृह॒तीम॑विन्दत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

तु॒रीयं᳚ स्विज्जनयद्वि॒श्वज᳚न्यो॒ऽयास्य॑ उ॒क्थमिन्द्रा᳚य॒ शंस॑न् ||{1/12}{8.2.15.1}{10.67.1}{10.5.7.1}{237, 904, 9508}

ऋ॒तं शंस᳚न्त ऋ॒जु दीध्या᳚ना दि॒वस्पु॒त्रासो॒, असु॑रस्य वी॒राः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

विप्रं᳚ प॒दमङ्गि॑रसो॒ दधा᳚ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ||{2/12}{8.2.15.2}{10.67.2}{10.5.7.2}{238, 904, 9509}

हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया᳚नि॒ नह॑ना॒ व्यस्य॑न् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा, उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ, अ॑गायत् ||{3/12}{8.2.15.3}{10.67.3}{10.5.7.3}{239, 904, 9510}

अ॒वो द्वाभ्यां᳚ प॒र एक॑या॒ गा गुहा॒ तिष्ठ᳚न्ती॒रनृ॑तस्य॒ सेतौ᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नुदु॒स्रा, आक॒र्वि हि ति॒स्र आवः॑ ||{4/12}{8.2.15.4}{10.67.4}{10.5.7.4}{240, 904, 9511}

वि॒भिद्या॒ पुरं᳚ श॒यथे॒मपा᳚चीं॒ निस्त्रीणि॑ सा॒कमु॑द॒धेर॑कृन्तत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रु॒षसं॒ सूर्यं॒ गाम॒र्कं वि॑वेद स्त॒नय᳚न्निव॒ द्यौः ||{5/12}{8.2.15.5}{10.67.5}{10.5.7.5}{241, 904, 9512}

इन्द्रो᳚ व॒लं र॑क्षि॒तारं॒ दुघा᳚नां क॒रेणे᳚व॒ वि च॑कर्ता॒ रवे᳚ण |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

स्वेदा᳚ञ्जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो᳚दयत्प॒णिमा गा, अ॑मुष्णात् ||{6/12}{8.2.15.6}{10.67.6}{10.5.7.6}{242, 904, 9513}

स ईं᳚ स॒त्येभिः॒ सखि॑भिः शु॒चद्भि॒र्गोधा᳚यसं॒ वि ध॑न॒सैर॑दर्दः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै᳚र्घ॒र्मस्वे᳚देभि॒र्द्रवि॑णं॒ व्या᳚नट् ||{7/12}{8.2.16.1}{10.67.7}{10.5.7.7}{243, 904, 9514}

ते स॒त्येन॒ मन॑सा॒ गोप॑तिं॒ गा, इ॑या॒नास॑ इषणयन्त धी॒भिः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति᳚र्मि॒थो,अ॑वद्यपेभि॒रुदु॒स्रिया᳚, असृजत स्व॒युग्भिः॑ ||{8/12}{8.2.16.2}{10.67.8}{10.5.7.8}{244, 904, 9515}

तं व॒र्धय᳚न्तो म॒तिभिः॑ शि॒वाभिः॑ सिं॒हमि॑व॒ नान॑दतं स॒धस्थे᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे᳚भरे॒, अनु॑ मदेम जि॒ष्णुम् ||{9/12}{8.2.16.3}{10.67.9}{10.5.7.9}{245, 904, 9516}

य॒दा वाज॒मस॑नद्वि॒श्वरू᳚प॒मा द्यामरु॑क्ष॒दुत्त॑राणि॒ सद्म॑ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिं॒ वृष॑णं व॒र्धय᳚न्तो॒ नाना॒ सन्तो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ||{10/12}{8.2.16.4}{10.67.10}{10.5.7.10}{246, 904, 9517}

स॒त्यामा॒शिषं᳚ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवैः᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

प॒श्चा मृधो॒, अप॑ भवन्तु॒ विश्वा॒स्तद्रो᳚दसी शृणुतं विश्वमि॒न्वे ||{11/12}{8.2.16.5}{10.67.11}{10.5.7.11}{247, 904, 9518}

इन्द्रो᳚ म॒ह्ना म॑ह॒तो, अ᳚र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू᳚न्दे॒वैर्द्या᳚वापृथिवी॒ प्राव॑तं नः ||{12/12}{8.2.16.6}{10.67.12}{10.5.7.12}{248, 904, 9519}

[23] उदप्रुतइति द्वादशर्चस्य सूक्तस्यांगिरसोयास्योबृहस्पतिस्त्रिष्टुप् |
उ॒द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो, अ॒भ्रिय॑स्येव॒ घोषाः᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

गि॒रि॒भ्रजो॒ नोर्मयो॒ मद᳚न्तो॒ बृह॒स्पति॑म॒भ्य१॑(अ॒)र्का, अ॑नावन् ||{1/12}{8.2.17.1}{10.68.1}{10.5.8.1}{249, 905, 9520}

सं गोभि॑राङ्गिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद᳚र्य॒मणं᳚ निनाय |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

जने᳚ मि॒त्रो न दम्प॑ती, अनक्ति॒ बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ||{2/12}{8.2.17.2}{10.68.2}{10.5.8.2}{250, 905, 9521}

सा॒ध्व॒र्या, अ॑ति॒थिनी᳚रिषि॒राः स्पा॒र्हाः सु॒वर्णा᳚, अनव॒द्यरू᳚पाः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिः॒ पर्व॑तेभ्यो वि॒तूर्या॒ निर्गा, ऊ᳚पे॒ यव॑मिव स्थि॒विभ्यः॑ ||{3/12}{8.2.17.3}{10.68.3}{10.5.8.3}{251, 905, 9522}

आ॒प्रु॒षा॒यन्मधु॑न ऋ॒तस्य॒ योनि॑मवक्षि॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा भूम्या᳚, उ॒द्नेव॒ वि त्वचं᳚ बिभेद ||{4/12}{8.2.17.4}{10.68.4}{10.5.8.4}{252, 905, 9523}

अप॒ ज्योति॑षा॒ तमो᳚, अ॒न्तरि॑क्षादु॒द्नः शीपा᳚लमिव॒ वात॑ आजत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रनु॒मृश्या᳚ व॒लस्या॒भ्रमि॑व॒ वात॒ आ च॑क्र॒ आ गाः ||{5/12}{8.2.17.5}{10.68.5}{10.5.8.5}{253, 905, 9524}

य॒दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बृह॒स्पति॑रग्नि॒तपो᳚भिर॒र्कैः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया᳚णाम् ||{6/12}{8.2.17.6}{10.68.6}{10.5.8.6}{254, 905, 9525}

बृह॒स्पति॒रम॑त॒ हि त्यदा᳚सां॒ नाम॑ स्व॒रीणां॒ सद॑ने॒ गुहा॒ यत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

आ॒ण्डेव॑ भि॒त्‌ त्वा श॑कु॒नस्य॒ गर्भ॒मुदु॒स्रियाः॒ पर्व॑तस्य॒ त्मना᳚जत् ||{7/12}{8.2.18.1}{10.68.7}{10.5.8.7}{255, 905, 9526}

अश्नापि॑नद्धं॒ मधु॒ पर्य॑पश्य॒न्मत्स्यं॒ न दी॒न उ॒दनि॑ क्षि॒यन्त᳚म् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

निष्टज्ज॑भार चम॒सं न वृ॒क्षाद्बृह॒स्पति᳚र्विर॒वेणा᳚ वि॒कृत्य॑ ||{8/12}{8.2.18.2}{10.68.8}{10.5.8.8}{256, 905, 9527}

सोषाम॑विन्द॒त्स स्व१॑(अः॒) सो, अ॒ग्निं सो, अ॒र्केण॒ वि ब॑बाधे॒ तमां᳚सि |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॒र्गोव॑पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व॑णो जभार ||{9/12}{8.2.18.3}{10.68.9}{10.5.8.9}{257, 905, 9528}

हि॒मेव॑ प॒र्णा मु॑षि॒ता वना᳚नि॒ बृह॒स्पति॑नाकृपयद्व॒लो गाः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

अ॒ना॒नु॒कृ॒त्यम॑पु॒नश्च॑कार॒ यात्सूर्या॒मासा᳚ मि॒थ उ॒च्चरा᳚तः ||{10/12}{8.2.18.4}{10.68.10}{10.5.8.10}{258, 905, 9529}

अ॒भि श्या॒वं न कृश॑नेभि॒रश्वं॒ नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

रात्र्यां॒ तमो॒, अद॑धु॒र्ज्योति॒रह॒न्‌ बृह॒स्पति॑र्भि॒नदद्रिं᳚ वि॒दद्गाः ||{11/12}{8.2.18.5}{10.68.11}{10.5.8.11}{259, 905, 9530}

इ॒दम॑कर्म॒ नमो᳚, अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिः॒ स हि गोभिः॒ सो, अश्वैः॒ स वी॒रेभिः॒ स नृभि᳚र्नो॒ वयो᳚ धात् ||{12/12}{8.2.18.6}{10.68.12}{10.5.8.12}{260, 905, 9531}

[24] भद्राअग्नेरिति द्वादशर्चस्य सूक्तस्य वाध्र्यश्वः सुमित्रोग्निस्त्रिष्टुबाद्येद्वेजगत्यौ |
भ॒द्रा, अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑ सं॒दृशो᳚ वा॒मी प्रणी᳚तिः सु॒रणा॒, उपे᳚तयः |{वाध्र्यश्वः सुमित्रः | अग्निः | जगती}

यदीं᳚ सुमि॒त्रा विशो॒, अग्र॑ इ॒न्धते᳚ घृ॒तेनाहु॑तो जरते॒ दवि॑द्युतत् ||{1/12}{8.2.19.1}{10.69.1}{10.6.1.1}{261, 906, 9532}

घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒ वर्ध॑नं घृ॒तमन्नं᳚ घृ॒तम्व॑स्य॒ मेद॑नम् |{वाध्र्यश्वः सुमित्रः | अग्निः | जगती}

घृ॒तेनाहु॑त उर्वि॒या वि प॑प्रथे॒ सूर्य॑ इव रोचते स॒र्पिरा᳚सुतिः ||{2/12}{8.2.19.2}{10.69.2}{10.6.1.2}{262, 906, 9533}

यत्ते॒ मनु॒र्यदनी᳚कं सुमि॒त्रः स॑मी॒धे, अ॑ग्ने॒ तदि॒दं नवी᳚यः |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

स रे॒वच्छो᳚च॒ स गिरो᳚ जुषस्व॒ स वाजं᳚ दर्षि॒ स इ॒ह श्रवो᳚ धाः ||{3/12}{8.2.19.3}{10.69.3}{10.6.1.3}{263, 906, 9534}

यं त्वा॒ पूर्व॑मीळि॒तो व॑ध्र्य॒श्वः स॑मी॒धे, अ॑ग्ने॒ स इ॒दं जु॑षस्व |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

स नः॑ स्ति॒पा, उ॒त भ॑वा तनू॒पा दा॒त्रं र॑क्षस्व॒ यदि॒दं ते᳚, अ॒स्मे ||{4/12}{8.2.19.4}{10.69.4}{10.6.1.4}{264, 906, 9535}

भवा᳚ द्यु॒म्नी वा᳚ध्र्यश्वो॒त गो॒पा मा त्वा᳚ तारीद॒भिमा᳚ति॒र्जना᳚नाम् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

शूर॑ इव धृ॒ष्णुश्च्यव॑नः सुमि॒त्रः प्र नु वो᳚चं॒ वाध्र्य॑श्वस्य॒ नाम॑ ||{5/12}{8.2.19.5}{10.69.5}{10.6.1.5}{265, 906, 9536}

सम॒ज्र्या᳚ पर्व॒त्या॒३॑(आ॒) वसू᳚नि॒ दासा᳚ वृ॒त्राण्यार्या᳚ जिगेथ |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

शूर॑ इव धृ॒ष्णुश्च्यव॑नो॒ जना᳚नां॒ त्वम॑ग्ने पृतना॒यूँर॒भि ष्याः᳚ ||{6/12}{8.2.19.6}{10.69.6}{10.6.1.6}{266, 906, 9537}

दी॒र्घत᳚न्तुर्बृ॒हदु॑क्षा॒यम॒ग्निः स॒हस्र॑स्तरीः श॒तनी᳚थ॒ ऋभ्वा᳚ |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

द्यु॒मान्द्यु॒मत्सु॒ नृभि᳚र्मृ॒ज्यमा᳚नः सुमि॒त्रेषु॑ दीदयो देव॒यत्सु॑ ||{7/12}{8.2.20.1}{10.69.7}{10.6.1.7}{267, 906, 9538}

त्वे धे॒नुः सु॒दुघा᳚ जातवेदोऽस॒श्चते᳚व सम॒ना स॑ब॒र्धुक् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

त्वं नृभि॒र्दक्षि॑णावद्भिरग्ने सुमि॒त्रेभि॑रिध्यसे देव॒यद्भिः॑ ||{8/12}{8.2.20.2}{10.69.8}{10.6.1.8}{268, 906, 9539}

दे॒वाश्चि॑त्ते, अ॒मृता᳚ जातवेदो महि॒मानं᳚ वाध्र्यश्व॒ प्र वो᳚चन् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

यत्स॒म्पृच्छं॒ मानु॑षी॒र्विश॒ आय॒न्त्वं नृभि॑रजय॒स्त्वावृ॑धेभिः ||{9/12}{8.2.20.3}{10.69.9}{10.6.1.9}{269, 906, 9540}

पि॒तेव॑ पु॒त्रम॑बिभरु॒पस्थे॒ त्वाम॑ग्ने वध्र्य॒श्वः स॑प॒र्यन् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

जु॒षा॒णो, अ॑स्य स॒मिधं᳚ यविष्ठो॒त पूर्वाँ᳚, अवनो॒र्व्राध॑तश्चित् ||{10/12}{8.2.20.4}{10.69.10}{10.6.1.10}{270, 906, 9541}

शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒ शत्रू॒न्नृभि॑र्जिगाय सु॒तसो᳚मवद्भिः |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

सम॑नं चिददहश्चित्रभा॒नोऽव॒ व्राध᳚न्तमभिनद्वृ॒धश्चि॑त् ||{11/12}{8.2.20.5}{10.69.11}{10.6.1.11}{271, 906, 9542}

अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑ वृत्र॒हा स॑न॒कात्प्रेद्धो॒ नम॑सोपवा॒क्यः॑ |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

स नो॒, अजा᳚मीँरु॒त वा॒ विजा᳚मीन॒भि ति॑ष्ठ॒ शर्ध॑तो वाध्र्यश्व ||{12/12}{8.2.20.6}{10.69.12}{10.6.1.12}{272, 906, 9543}

[25] इमांमइत्येकादशर्चस्य सूक्तस्य वाध्र्यश्वः सुमित्रइध्मोनराशंस इळो बर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौप्रचेतसौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतयस्त्रिष्टुप् |
इ॒मां मे᳚, अग्ने स॒मिधं᳚ जुषस्वे॒ळस्प॒दे प्रति॑ हर्या घृ॒ताची᳚म् |{वाध्र्यश्वः सुमित्रः | इध्मः | त्रिष्टुप्}

वर्ष्म᳚न्‌ पृथि॒व्याः सु॑दिन॒त्वे, अह्ना᳚मू॒र्ध्वो भ॑व सुक्रतो देवय॒ज्या ||{1/11}{8.2.21.1}{10.70.1}{10.6.2.1}{273, 907, 9544}

आ दे॒वाना᳚मग्र॒यावे॒ह या᳚तु॒ नरा॒शंसो᳚ वि॒श्वरू᳚पेभि॒रश्वैः᳚ |{वाध्र्यश्वः सुमित्रः | नराशंसः | त्रिष्टुप्}

ऋ॒तस्य॑ प॒था नम॑सा मि॒येधो᳚ दे॒वेभ्यो᳚ दे॒वत॑मः सुषूदत् ||{2/11}{8.2.21.2}{10.70.2}{10.6.2.2}{274, 907, 9545}

श॒श्व॒त्त॒ममी᳚ळते दू॒त्या᳚य ह॒विष्म᳚न्तो मनु॒ष्या᳚सो, अ॒ग्निम् |{वाध्र्यश्वः सुमित्रः | इळः | त्रिष्टुप्}

वहि॑ष्ठै॒रश्वैः᳚ सु॒वृता॒ रथे॒ना दे॒वान्‌ व॑क्षि॒ नि ष॑दे॒ह होता᳚ ||{3/11}{8.2.21.3}{10.70.3}{10.6.2.3}{275, 907, 9546}

वि प्र॑थतां दे॒वजु॑ष्टं तिर॒श्चा दी॒र्घं द्रा॒घ्मा सु॑र॒भि भू᳚त्व॒स्मे |{वाध्र्यश्वः सुमित्रः | बर्हिः | त्रिष्टुप्}

अहे᳚ळता॒ मन॑सा देव बर्हि॒रिन्द्र॑ज्येष्ठाँ, उश॒तो य॑क्षि दे॒वान् ||{4/11}{8.2.21.4}{10.70.4}{10.6.2.4}{276, 907, 9547}

दि॒वो वा॒ सानु॑ स्पृ॒शता॒ वरी᳚यः पृथि॒व्या वा॒ मात्र॑या॒ वि श्र॑यध्वम् |{वाध्र्यश्वः सुमित्रः | देवीर्द्वार | त्रिष्टुप्}

उ॒श॒तीर्द्वा᳚रो महि॒ना म॒हद्भि॑र्दे॒वं रथं᳚ रथ॒युर्धा᳚रयध्वम् ||{5/11}{8.2.21.5}{10.70.5}{10.6.2.5}{277, 907, 9548}

दे॒वी दि॒वो दु॑हि॒तरा᳚ सुशि॒ल्पे, उ॒षासा॒नक्ता᳚ सदतां॒ नि योनौ᳚ |{वाध्र्यश्वः सुमित्रः | उषासानक्ता | त्रिष्टुप्}

आ वां᳚ दे॒वास॑ उशती, उ॒शन्त॑ उ॒रौ सी᳚दन्तु सुभगे, उ॒पस्थे᳚ ||{6/11}{8.2.22.1}{10.70.6}{10.6.2.6}{278, 907, 9549}

ऊ॒र्ध्वो ग्रावा᳚ बृ॒हद॒ग्निः समि॑द्धः प्रि॒या धामा॒न्यदि॑तेरु॒पस्थे᳚ |{वाध्र्यश्वः सुमित्रः | दैव्यौहोतारौप्रचेतसौ | त्रिष्टुप्}

पु॒रोहि॑तावृत्विजा य॒ज्ञे, अ॒स्मिन्‌ वि॒दुष्ट॑रा॒ द्रवि॑ण॒मा य॑जेथाम् ||{7/11}{8.2.22.2}{10.70.7}{10.6.2.7}{279, 907, 9550}

तिस्रो᳚ देवीर्ब॒र्हिरि॒दं वरी᳚य॒ आ सी᳚दत चकृ॒मा वः॑ स्यो॒नम् |{वाध्र्यश्वः सुमित्रः | सरस्वती | त्रिष्टुप्}

म॒नु॒ष्वद्‌ य॒ज्ञं सुधि॑ता ह॒वींषीळा᳚ दे॒वी घृ॒तप॑दी जुषन्त ||{8/11}{8.2.22.3}{10.70.8}{10.6.2.8}{280, 907, 9551}

देव॑ त्वष्ट॒र्यद्ध॑ चारु॒त्वमान॒ड्यदङ्गि॑रसा॒मभ॑वः सचा॒भूः |{वाध्र्यश्वः सुमित्रः | वष्टा | त्रिष्टुप्}

स दे॒वानां॒ पाथ॒ उप॒ प्र वि॒द्वाँ, उ॒शन्य॑क्षि द्रविणोदः सु॒रत्नः॑ ||{9/11}{8.2.22.4}{10.70.9}{10.6.2.9}{281, 907, 9552}

वन॑स्पते रश॒नया᳚ नि॒यूया᳚ दे॒वानां॒ पाथ॒ उप॑ वक्षि वि॒द्वान् |{वाध्र्यश्वः सुमित्रः | वनस्पतिः | त्रिष्टुप्}

स्वदा᳚ति दे॒वः कृ॒णव॑द्ध॒वींष्यव॑तां॒ द्यावा᳚पृथि॒वी हवं᳚ मे ||{10/11}{8.2.22.5}{10.70.10}{10.6.2.10}{282, 907, 9553}

आग्ने᳚ वह॒ वरु॑णमि॒ष्टये᳚ न॒ इन्द्रं᳚ दि॒वो म॒रुतो᳚, अ॒न्तरि॑क्षात् |{वाध्र्यश्वः सुमित्रः | स्वाहाकृतयः | त्रिष्टुप्}

सीद᳚न्तु ब॒र्हिर्विश्व॒ आ यज॑त्राः॒ स्वाहा᳚ दे॒वा, अ॒मृता᳚ मादयन्ताम् ||{11/11}{8.2.22.6}{10.70.11}{10.6.2.11}{283, 907, 9554}

[26] बृहस्पतइत्येकादशर्चस्य सूक्तस्यांगिरसो बृहस्पतिर्ज्ञानंत्रिष्टुप् नवमी जगती |
बृह॑स्पते प्रथ॒मं वा॒चो, अग्रं॒ यत्प्रैर॑त नाम॒धेयं॒ दधा᳚नाः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

यदे᳚षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी᳚त्प्रे॒णा तदे᳚षां॒ निहि॑तं॒ गुहा॒विः ||{1/11}{8.2.23.1}{10.71.1}{10.6.3.1}{284, 908, 9555}

सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

अत्रा॒ सखा᳚यः स॒ख्यानि॑ जानते भ॒द्रैषां᳚ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ||{2/11}{8.2.23.2}{10.71.2}{10.6.3.2}{285, 908, 9556}

य॒ज्ञेन॑ वा॒चः प॑द॒वीय॑माय॒न्तामन्व॑विन्द॒न्नृषि॑षु॒ प्रवि॑ष्टाम् |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

तामा॒भृत्या॒ व्य॑दधुः पुरु॒त्रा तां स॒प्त रे॒भा, अ॒भि सं न॑वन्ते ||{3/11}{8.2.23.3}{10.71.3}{10.6.3.3}{286, 908, 9557}

उ॒त त्वः॒ पश्य॒न्न द॑दर्श॒ वाच॑मु॒त त्वः॑ शृ॒ण्वन्न शृ॑णोत्येनाम् |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

उ॒तो त्व॑स्मै त॒न्व१॑(अं॒) वि स॑स्रे जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः᳚ ||{4/11}{8.2.23.4}{10.71.4}{10.6.3.4}{287, 908, 9558}

उ॒त त्वं᳚ स॒ख्ये स्थि॒रपी᳚तमाहु॒र्नैनं᳚ हिन्व॒न्त्यपि॒ वाजि॑नेषु |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

अधे᳚न्वा चरति मा॒ययै॒ष वाचं᳚ शुश्रु॒वाँ, अ॑फ॒लाम॑पु॒ष्पाम् ||{5/11}{8.2.23.5}{10.71.5}{10.6.3.5}{288, 908, 9559}

यस्ति॒त्याज॑ सचि॒विदं॒ सखा᳚यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो, अ॑स्ति |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

यदीं᳚ शृ॒णोत्यल॑कं शृणोति न॒हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था᳚म् ||{6/11}{8.2.24.1}{10.71.6}{10.6.3.6}{289, 908, 9560}

अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा᳚यो मनोज॒वेष्वस॑मा बभूवुः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

आ॒द॒घ्नास॑ उपक॒क्षास॑ उ त्वे ह्र॒दा, इ॑व॒ स्नात्वा᳚, उ त्वे ददृश्रे ||{7/11}{8.2.24.2}{10.71.7}{10.6.3.7}{290, 908, 9561}

हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु॒ यद्ब्रा᳚ह्म॒णाः सं॒यज᳚न्ते॒ सखा᳚यः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रन्त्यु त्वे ||{8/11}{8.2.24.3}{10.71.8}{10.6.3.8}{291, 908, 9562}

इ॒मे ये नार्वाङ्न प॒रश्चर᳚न्ति॒ न ब्रा᳚ह्म॒णासो॒ न सु॒तेक॑रासः |{बृहस्पतिः | ज्ञानम् | जगती}

त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया᳚ सि॒रीस्तन्त्रं᳚ तन्वते॒, अप्र॑जज्ञयः ||{9/11}{8.2.24.4}{10.71.9}{10.6.3.9}{292, 908, 9563}

सर्वे᳚ नन्दन्ति य॒शसाग॑तेन सभासा॒हेन॒ सख्या॒ सखा᳚यः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

कि॒ल्बि॒ष॒स्पृत्पि॑तु॒षणि॒र्ह्ये᳚षा॒मरं᳚ हि॒तो भव॑ति॒ वाजि॑नाय ||{10/11}{8.2.24.5}{10.71.10}{10.6.3.10}{293, 908, 9564}

ऋ॒चां त्वः॒ पोष॑मास्ते पुपु॒ष्वान्‌ गा᳚य॒त्रं त्वो᳚ गायति॒ शक्व॑रीषु |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ||{11/11}{8.2.24.6}{10.71.11}{10.6.3.11}{294, 908, 9565}

[27] देवानामिति नवर्चस्य सूक्तस्य लौक्योबृहस्पतिर्देवाअनुष्टुप् | (आंगिरसोवा बृहस्पतिऋषिर्दाक्षायण्यदितिर्वाऋषिका)|
दे॒वानां॒ नु व॒यं जाना॒ प्र वो᳚चाम विप॒न्यया᳚ |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

उ॒क्थेषु॑ श॒स्यमा᳚नेषु॒ यः पश्या॒दुत्त॑रे यु॒गे ||{1/9}{8.3.1.1}{10.72.1}{10.6.4.1}{295, 909, 9566}

ब्रह्म॑ण॒स्पति॑रे॒ता सं क॒र्मार॑ इवाधमत् |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

दे॒वानां᳚ पू॒र्व्ये यु॒गेऽस॑तः॒ सद॑जायत ||{2/9}{8.3.1.2}{10.72.2}{10.6.4.2}{296, 909, 9567}

दे॒वानां᳚ यु॒गे प्र॑थ॒मेऽस॑तः॒ सद॑जायत |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

तदाशा॒, अन्व॑जायन्त॒ तदु॑त्ता॒नप॑द॒स्परि॑ ||{3/9}{8.3.1.3}{10.72.3}{10.6.4.3}{297, 909, 9568}

भूर्ज॑ज्ञ उत्ता॒नप॑दो भु॒व आशा᳚, अजायन्त |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

अदि॑ते॒र्दक्षो᳚, अजायत॒ दक्षा॒द्वदि॑तिः॒ परि॑ ||{4/9}{8.3.1.4}{10.72.4}{10.6.4.4}{298, 909, 9569}

अदि॑ति॒र्ह्यज॑निष्ट॒ दक्ष॒ या दु॑हि॒ता तव॑ |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

तां दे॒वा, अन्व॑जायन्त भ॒द्रा, अ॒मृत॑बन्धवः ||{5/9}{8.3.1.5}{10.72.5}{10.6.4.5}{299, 909, 9570}

यद्दे᳚वा, अ॒दः स॑लि॒ले सुसं᳚रब्धा॒, अति॑ष्ठत |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

अत्रा᳚ वो॒ नृत्य॑तामिव ती॒व्रो रे॒णुरपा᳚यत ||{6/9}{8.3.2.1}{10.72.6}{10.6.4.6}{300, 909, 9571}

यद्दे᳚वा॒ यत॑यो यथा॒ भुव॑ना॒न्यपि᳚न्वत |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

अत्रा᳚ समु॒द्र आ गू॒ळ्हमा सूर्य॑मजभर्तन ||{7/9}{8.3.2.2}{10.72.7}{10.6.4.7}{301, 909, 9572}

अ॒ष्टौ पु॒त्रासो॒, अदि॑ते॒र्ये जा॒तास्त॒न्व१॑(अ॒)स्परि॑ |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

दे॒वाँ, उप॒ प्रैत्स॒प्तभिः॒ परा᳚ मार्ता॒ण्डमा᳚स्यत् ||{8/9}{8.3.2.3}{10.72.8}{10.6.4.8}{302, 909, 9573}

स॒प्तभिः॑ पु॒त्रैरदि॑ति॒रुप॒ प्रैत्पू॒र्व्यं यु॒गम् |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

प्र॒जायै᳚ मृ॒त्यवे᳚ त्व॒त्पुन᳚र्मार्ता॒ण्डमाभ॑रत् ||{9/9}{8.3.2.4}{10.72.9}{10.6.4.9}{303, 909, 9574}

[28] जनिष्ठाइत्येकादशर्चस्य सूक्तस्य शाक्त्यो गौरिवीतिरिंद्रस्त्रिष्टुप् |
जनि॑ष्ठा, उ॒ग्रः सह॑से तु॒राय॑ म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अव॑र्ध॒न्निन्द्रं᳚ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ||{1/11}{8.3.3.1}{10.73.1}{10.6.5.1}{304, 910, 9575}

द्रु॒हो निष॑त्ता पृश॒नी चि॒देवैः᳚ पु॒रू शंसे᳚न वावृधु॒ष्ट इन्द्र᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अ॒भीवृ॑तेव॒ ता म॑हाप॒देन॑ ध्वा॒न्तात्प्र॑पि॒त्वादुद॑रन्त॒ गर्भाः᳚ ||{2/11}{8.3.3.2}{10.73.2}{10.6.5.2}{305, 910, 9576}

ऋ॒ष्वा ते॒ पादा॒ प्र यज्जिगा॒स्यव॑र्ध॒न्वाजा᳚, उ॒त ये चि॒दत्र॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

त्वमि᳚न्द्र सालावृ॒कान्‌ त्स॒हस्र॑मा॒सन्द॑धिषे, अ॒श्विना व॑वृत्याः ||{3/11}{8.3.3.3}{10.73.3}{10.6.5.3}{306, 910, 9577}

स॒म॒ना तूर्णि॒रुप॑ यासि य॒ज्ञमा नास॑त्या स॒ख्याय॑ वक्षि |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

व॒साव्या᳚मिन्द्र धारयः स॒हस्रा॒श्विना᳚ शूर ददतुर्म॒घानि॑ ||{4/11}{8.3.3.4}{10.73.4}{10.6.5.4}{307, 910, 9578}

मन्द॑मान ऋ॒तादधि॑ प्र॒जायै॒ सखि॑भि॒रिन्द्र॑ इषि॒रेभि॒रर्थ᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

आभि॒र्हि मा॒या, उप॒ दस्यु॒मागा॒न्मिहः॒ प्र त॒म्रा, अ॑वप॒त्तमां᳚सि ||{5/11}{8.3.3.5}{10.73.5}{10.6.5.5}{308, 910, 9579}

सना᳚माना चिद्ध्वसयो॒ न्य॑स्मा॒, अवा᳚ह॒न्निन्द्र॑ उ॒षसो॒ यथानः॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

ऋ॒ष्वैर॑गच्छः॒ सखि॑भि॒र्निका᳚मैः सा॒कं प्र॑ति॒ष्ठा हृद्या᳚ जघन्थ ||{6/11}{8.3.4.1}{10.73.6}{10.6.5.6}{309, 910, 9580}

त्वं ज॑घन्थ॒ नमु॑चिं मख॒स्युं दासं᳚ कृण्वा॒न ऋष॑ये॒ विमा᳚यम् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

त्वं च॑कर्थ॒ मन॑वे स्यो॒नान्‌ प॒थो दे᳚व॒त्राञ्ज॑सेव॒ याना॑न् ||{7/11}{8.3.4.2}{10.73.7}{10.6.5.7}{310, 910, 9581}

त्वमे॒तानि॑ पप्रिषे॒ वि नामेशा᳚न इन्द्र दधिषे॒ गभ॑स्तौ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अनु॑ त्वा दे॒वाः शव॑सा मदन्त्यु॒परि॑बुध्नान्व॒निन॑श्चकर्थ ||{8/11}{8.3.4.3}{10.73.8}{10.6.5.8}{311, 910, 9582}

च॒क्रं यद॑स्या॒प्स्वा निष॑त्तमु॒तो तद॑स्मै॒ मध्विच्च॑च्छद्यात् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

पृ॒थि॒व्यामति॑षितं॒ यदूधः॒ पयो॒ गोष्वद॑धा॒, ओष॑धीषु ||{9/11}{8.3.4.4}{10.73.9}{10.6.5.9}{312, 910, 9583}

अश्वा᳚दिया॒येति॒ यद्वद॒न्त्योज॑सो जा॒तमु॒त म᳚न्य एनम् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

म॒न्योरि॑याय ह॒र्म्येषु॑ तस्थौ॒ यतः॑ प्रज॒ज्ञ इन्द्रो᳚, अस्य वेद ||{10/11}{8.3.4.5}{10.73.10}{10.6.5.10}{313, 910, 9584}

वयः॑ सुप॒र्णा, उप॑ सेदु॒रिन्द्रं᳚ प्रि॒यमे᳚धा॒ ऋष॑यो॒ नाध॑मानाः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अप॑ ध्वा॒न्तमू᳚र्णु॒हि पू॒र्धि चक्षु᳚र्मुमु॒ग्ध्य१॑(अ॒)स्मान्नि॒धये᳚व ब॒द्धान् ||{11/11}{8.3.4.6}{10.73.11}{10.6.5.11}{314, 910, 9585}

[29] वसूनामिति षडृचस्य सूक्तस्य शाक्त्यो गौरिवीतिरिंद्रस्त्रिष्टुप् |
वसू᳚नां वा चर्कृष॒ इय॑क्षन्धि॒या वा᳚ य॒ज्ञैर्वा॒ रोद॑स्योः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अर्व᳚न्तो वा॒ ये र॑यि॒मन्तः॑ सा॒तौ व॒नुं वा॒ ये सु॒श्रुणं᳚ सु॒श्रुतो॒ धुः ||{1/6}{8.3.5.1}{10.74.1}{10.6.6.1}{315, 911, 9586}

हव॑ एषा॒मसु॑रो नक्षत॒ द्यां श्र॑वस्य॒ता मन॑सा निंसत॒ क्षाम् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

चक्षा᳚णा॒ यत्र॑ सुवि॒ताय॑ दे॒वा द्यौर्न वारे᳚भिः कृ॒णव᳚न्त॒ स्वैः ||{2/6}{8.3.5.2}{10.74.2}{10.6.6.2}{316, 911, 9587}

इ॒यमे᳚षाम॒मृता᳚नां॒ गीः स॒र्वता᳚ता॒ ये कृ॒पण᳚न्त॒ रत्न᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

धियं᳚ च य॒ज्ञं च॒ साध᳚न्त॒स्ते नो᳚ धान्तु वस॒व्य१॑(अ॒)मसा᳚मि ||{3/6}{8.3.5.3}{10.74.3}{10.6.6.3}{317, 911, 9588}

आ तत्त॑ इन्द्रा॒यवः॑ पनन्ता॒भि य ऊ॒र्वं गोम᳚न्तं॒ तितृ॑त्सान् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

स॒कृ॒त्स्व१॑(अं॒) ये पु॑रुपु॒त्रां म॒हीं स॒हस्र॑धारां बृह॒तीं दुदु॑क्षन् ||{4/6}{8.3.5.4}{10.74.4}{10.6.6.4}{318, 911, 9589}

शची᳚व॒ इन्द्र॒मव॑से कृणुध्व॒मना᳚नतं द॒मय᳚न्तं पृत॒न्यून् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

ऋ॒भु॒क्षणं᳚ म॒घवा᳚नं सुवृ॒क्तिं भर्ता॒ यो वज्रं॒ नर्यं᳚ पुरु॒क्षुः ||{5/6}{8.3.5.5}{10.74.5}{10.6.6.5}{319, 911, 9590}

यद्वा॒वान॑ पुरु॒तमं᳚ पुरा॒षाळा वृ॑त्र॒हेन्द्रो॒ नामा᳚न्यप्राः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अचे᳚ति प्रा॒सह॒स्पति॒स्तुवि॑ष्मा॒न्यदी᳚मु॒श्मसि॒ कर्त॑वे॒ कर॒त्तत् ||{6/6}{8.3.5.6}{10.74.6}{10.6.6.6}{320, 911, 9591}

[30] प्रसुवइति नवर्चस्य सूक्तस्य प्रैयमेधः सिंधुक्षिन्नद्योजगती |
प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो᳚चाति॒ सद॑ने वि॒वस्व॑तः |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः प्र सृत्व॑रीणा॒मति॒ सिन्धु॒रोज॑सा ||{1/9}{8.3.6.1}{10.75.1}{10.6.7.1}{321, 912, 9592}

प्र ते᳚ऽरद॒द्वरु॑णो॒ यात॑वे प॒थः सिन्धो॒ यद्वाजाँ᳚, अ॒भ्यद्र॑व॒स्त्वम् |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

भूम्या॒, अधि॑ प्र॒वता᳚ यासि॒ सानु॑ना॒ यदे᳚षा॒मग्रं॒ जग॑तामिर॒ज्यसि॑ ||{2/9}{8.3.6.2}{10.75.2}{10.6.7.2}{322, 912, 9593}

दि॒वि स्व॒नो य॑तते॒ भूम्यो॒पर्य॑न॒न्तं शुष्म॒मुदि॑यर्ति भा॒नुना᳚ |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

अ॒भ्रादि॑व॒ प्र स्त॑नयन्ति वृ॒ष्टयः॒ सिन्धु॒र्यदेति॑ वृष॒भो न रोरु॑वत् ||{3/9}{8.3.6.3}{10.75.3}{10.6.7.3}{323, 912, 9594}

अ॒भि त्वा᳚ सिन्धो॒ शिशु॒मिन्न मा॒तरो᳚ वा॒श्रा, अ॑र्षन्ति॒ पय॑सेव धे॒नवः॑ |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

राजे᳚व॒ युध्वा᳚ नयसि॒ त्वमित्सिचौ॒ यदा᳚सा॒मग्रं᳚ प्र॒वता॒मिन॑क्षसि ||{4/9}{8.3.6.4}{10.75.4}{10.6.7.4}{324, 912, 9595}

इ॒मं मे᳚ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं᳚ सचता॒ परु॒ष्ण्या |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒याऽऽर्जी᳚कीये शृणु॒ह्या सु॒षोम॑या ||{5/9}{8.3.6.5}{10.75.5}{10.6.7.5}{325, 912, 9596}

तृ॒ष्टाम॑या प्रथ॒मं यात॑वे स॒जूः सु॒सर्त्वा᳚ र॒सया᳚ श्वे॒त्या त्या |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

त्वं सि᳚न्धो॒ कुभ॑या गोम॒तीं क्रुमुं᳚ मेह॒त्न्वा स॒रथं॒ याभि॒रीय॑से ||{6/9}{8.3.7.1}{10.75.6}{10.6.7.6}{326, 912, 9597}

ऋजी॒त्येनी॒ रुश॑ती महि॒त्वा परि॒ ज्रयां᳚सि भरते॒ रजां᳚सि |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

अद॑ब्धा॒ सिन्धु॑र॒पसा᳚म॒पस्त॒माश्वा॒ न चि॒त्रा वपु॑षीव दर्श॒ता ||{7/9}{8.3.7.2}{10.75.7}{10.6.7.7}{327, 912, 9598}

स्वश्वा॒ सिन्धुः॑ सु॒रथा᳚ सु॒वासा᳚ हिर॒ण्ययी॒ सुकृ॑ता वा॒जिनी᳚वती |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

ऊर्णा᳚वती युव॒तिः सी॒लमा᳚वत्यु॒ताधि॑ वस्ते सु॒भगा᳚ मधु॒वृध᳚म् ||{8/9}{8.3.7.3}{10.75.8}{10.6.7.8}{328, 912, 9599}

सु॒खं रथं᳚ युयुजे॒ सिन्धु॑र॒श्विनं॒ तेन॒ वाजं᳚ सनिषद॒स्मिन्ना॒जौ |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

म॒हान्ह्य॑स्य महि॒मा प॑न॒स्यतेऽद॑ब्धस्य॒ स्वय॑शसो विर॒प्शिनः॑ ||{9/9}{8.3.7.4}{10.75.9}{10.6.7.9}{329, 912, 9600}

[31] आवऋंजसइत्यष्टर्चस्य सूक्तस्यैरावतो जरत्कर्णः सर्पोग्रावाणोजगती |
आ व॑ ऋञ्जस ऊ॒र्जां व्यु॑ष्टि॒ष्विन्द्रं᳚ म॒रुतो॒ रोद॑सी, अनक्तन |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

उ॒भे यथा᳚ नो॒, अह॑नी सचा॒भुवा॒ सदः॑सदो वरिव॒स्यात॑ उ॒द्भिदा᳚ ||{1/8}{8.3.8.1}{10.76.1}{10.6.8.1}{330, 913, 9601}

तदु॒ श्रेष्ठं॒ सव॑नं सुनोत॒नात्यो॒ न हस्त॑यतो॒, अद्रिः॑ सो॒तरि॑ |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

वि॒दद्ध्य१॑(अ॒)र्यो, अ॒भिभू᳚ति॒ पौंस्यं᳚ म॒हो रा॒ये चि॑त्तरुते॒ यदर्व॑तः ||{2/8}{8.3.8.2}{10.76.2}{10.6.8.2}{331, 913, 9602}

तदिद्ध्य॑स्य॒ सव॑नं वि॒वेर॒पो यथा᳚ पु॒रा मन॑वे गा॒तुमश्रे᳚त् |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

गो,अ᳚र्णसि त्वा॒ष्ट्रे, अश्व॑निर्णिजि॒ प्रेम॑ध्व॒रेष्व॑ध्व॒राँ, अ॑शिश्रयुः ||{3/8}{8.3.8.3}{10.76.3}{10.6.8.3}{332, 913, 9603}

अप॑ हत र॒क्षसो᳚ भङ्गु॒राव॑तः स्कभा॒यत॒ निरृ॑तिं॒ सेध॒ताम॑तिम् |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

आ नो᳚ र॒यिं सर्व॑वीरं सुनोतन देवा॒व्यं᳚ भरत॒ श्लोक॑मद्रयः ||{4/8}{8.3.8.4}{10.76.4}{10.6.8.4}{333, 913, 9604}

दि॒वश्चि॒दा वोऽम॑वत्तरेभ्यो वि॒भ्वना᳚ चिदा॒श्व॑पस्तरेभ्यः |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

वा॒योश्चि॒दा सोम॑रभस्तरेभ्यो॒ऽग्नेश्चि॑दर्च पितु॒कृत्त॑रेभ्यः ||{5/8}{8.3.8.5}{10.76.5}{10.6.8.5}{334, 913, 9605}

भु॒रन्तु॑ नो य॒शसः॒ सोत्वन्ध॑सो॒ ग्रावा᳚णो वा॒चा दि॒विता᳚ दि॒वित्म॑ता |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

नरो॒ यत्र॑ दुह॒ते काम्यं॒ मध्वा᳚घो॒षय᳚न्तो, अ॒भितो᳚ मिथ॒स्तुरः॑ ||{6/8}{8.3.9.1}{10.76.6}{10.6.8.6}{335, 913, 9606}

सु॒न्वन्ति॒ सोमं᳚ रथि॒रासो॒, अद्र॑यो॒ निर॑स्य॒ रसं᳚ ग॒विषो᳚ दुहन्ति॒ ते |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

दु॒हन्त्यूध॑रुप॒सेच॑नाय॒ कं नरो᳚ ह॒व्या न म॑र्जयन्त आ॒सभिः॑ ||{7/8}{8.3.9.2}{10.76.7}{10.6.8.7}{336, 913, 9607}

ए॒ते न॑रः॒ स्वप॑सो, अभूतन॒ य इन्द्रा᳚य सुनु॒थ सोम॑मद्रयः |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

वा॒मंवा᳚मं वो दि॒व्याय॒ धाम्ने॒ वसु॑वसु वः॒ पार्थि॑वाय सुन्व॒ते ||{8/8}{8.3.9.3}{10.76.8}{10.6.8.8}{337, 913, 9608}

[32] अभ्रप्रुषइत्यष्टर्चस्य सूक्तस्य भार्गवः स्यूमरश्मिर्मरुतस्त्रिष्टुप् पंचमी जगती |
अ॒भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु॑ ह॒विष्म᳚न्तो॒ न य॒ज्ञा वि॑जा॒नुषः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒र्हसे᳚ ग॒णम॑स्तोष्येषां॒ न शो॒भसे᳚ ||{1/8}{8.3.10.1}{10.77.1}{10.6.9.1}{338, 914, 9609}

श्रि॒ये मर्या᳚सो, अ॒ञ्जीँर॑कृण्वत सु॒मारु॑तं॒ न पू॒र्वीरति॒ क्षपः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

दि॒वस्पु॒त्रास॒ एता॒ न ये᳚तिर आदि॒त्यास॒स्ते, अ॒क्रा न वा᳚वृधुः ||{2/8}{8.3.10.2}{10.77.2}{10.6.9.2}{339, 914, 9610}

प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा॒ त्मना᳚ रिरि॒च्रे, अ॒भ्रान्न सूर्यः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

पाज॑स्वन्तो॒ न वी॒राः प॑न॒स्यवो᳚ रि॒शाद॑सो॒ न मर्या᳚, अ॒भिद्य॑वः ||{3/8}{8.3.10.3}{10.77.3}{10.6.9.3}{340, 914, 9611}

यु॒ष्माकं᳚ बु॒ध्ने, अ॒पां न याम॑नि विथु॒र्यति॒ न म॒ही श्र॑थ॒र्यति॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

वि॒श्वप्सु᳚र्य॒ज्ञो, अ॒र्वाग॒यं सु वः॒ प्रय॑स्वन्तो॒ न स॒त्राच॒ आ ग॑त ||{4/8}{8.3.10.4}{10.77.4}{10.6.9.4}{341, 914, 9612}

यू॒यं धू॒र्षु प्र॒युजो॒ न र॒श्मिभि॒र्ज्योति॑ष्मन्तो॒ न भा॒सा व्यु॑ष्टिषु |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

श्ये॒नासो॒ न स्वय॑शसो रि॒शाद॑सः प्र॒वासो॒ न प्रसि॑तासः परि॒प्रुषः॑ ||{5/8}{8.3.10.5}{10.77.5}{10.6.9.5}{342, 914, 9613}

प्र यद्वह॑ध्वे मरुतः परा॒काद्यू॒यं म॒हः सं॒वर॑णस्य॒ वस्वः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

वि॒दा॒नासो᳚ वसवो॒ राध्य॑स्या॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योत ||{6/8}{8.3.11.1}{10.77.6}{10.6.9.6}{343, 914, 9614}

य उ॒दृचि॑ य॒ज्ञे, अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु॑षो॒ ददा᳚शत् |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

रे॒वत्स वयो᳚ दधते सु॒वीरं॒ स दे॒वाना॒मपि॑ गोपी॒थे, अ॑स्तु ||{7/8}{8.3.11.2}{10.77.7}{10.6.9.7}{344, 914, 9615}

ते हि य॒ज्ञेषु॑ य॒ज्ञिया᳚स॒ ऊमा᳚, आदि॒त्येन॒ नाम्ना॒ शम्भ॑विष्ठाः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

ते नो᳚ऽवन्तु रथ॒तूर्म॑नी॒षां म॒हश्च॒ याम᳚न्नध्व॒रे च॑का॒नाः ||{8/8}{8.3.11.3}{10.77.8}{10.6.9.8}{345, 914, 9616}

[33] विप्रासइत्यष्टर्चस्य सूक्तस्य भार्गवः स्यूमरश्मिर्मरुतस्त्रिष्टुप् द्वितीयापंचम्याद्याश्चतस्रश्चजगत्यः |
विप्रा᳚सो॒ न मन्म॑भिः स्वा॒ध्यो᳚ देवा॒व्यो॒३॑(ओ॒) न य॒ज्ञैः स्वप्न॑सः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

राजा᳚नो॒ न चि॒त्राः सु॑सं॒दृशः॑, क्षिती॒नां न मर्या᳚, अरे॒पसः॑ ||{1/8}{8.3.12.1}{10.78.1}{10.6.10.1}{346, 915, 9617}

अ॒ग्निर्न ये भ्राज॑सा रु॒क्मव॑क्षसो॒ वाता᳚सो॒ न स्व॒युजः॑ स॒द्यऊ᳚तयः |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

प्र॒ज्ञा॒तारो॒ न ज्येष्ठाः᳚ सुनी॒तयः॑ सु॒शर्मा᳚णो॒ न सोमा᳚ ऋ॒तं य॒ते ||{2/8}{8.3.12.2}{10.78.2}{10.6.10.2}{347, 915, 9618}

वाता᳚सो॒ न ये धुन॑यो जिग॒त्नवो᳚ऽग्नी॒नां न जि॒ह्वा वि॑रो॒किणः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

वर्म᳚ण्वन्तो॒ न यो॒धाः शिमी᳚वन्तः पितॄ॒णां न शंसाः᳚ सुरा॒तयः॑ ||{3/8}{8.3.12.3}{10.78.3}{10.6.10.3}{348, 915, 9619}

रथा᳚नां॒ न ये॒३॑(ए॒)ऽराः सना᳚भयो जिगी॒वांसो॒ न शूरा᳚, अ॒भिद्य॑वः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

व॒रे॒यवो॒ न मर्या᳚ घृत॒प्रुषो᳚ऽभिस्व॒र्तारो᳚, अ॒र्कं न सु॒ष्टुभः॑ ||{4/8}{8.3.12.4}{10.78.4}{10.6.10.4}{349, 915, 9620}

अश्वा᳚सो॒ न ये ज्येष्ठा᳚स आ॒शवो᳚ दिधि॒षवो॒ न र॒थ्यः॑ सु॒दान॑वः |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

आपो॒ न नि॒म्नैरु॒दभि॑र्जिग॒त्नवो᳚ वि॒श्वरू᳚पा॒, अङ्गि॑रसो॒ न साम॑भिः ||{5/8}{8.3.12.5}{10.78.5}{10.6.10.5}{350, 915, 9621}

ग्रावा᳚णो॒ न सू॒रयः॒ सिन्धु॑मातर आदर्दि॒रासो॒, अद्र॑यो॒ न वि॒श्वहा᳚ |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

शि॒शूला॒ न क्री॒ळयः॑ सुमा॒तरो᳚ महाग्रा॒मो न याम᳚न्नु॒त त्वि॒षा ||{6/8}{8.3.13.1}{10.78.6}{10.6.10.6}{351, 915, 9622}

उ॒षसां॒ न के॒तवो᳚ऽध्वर॒श्रियः॑ शुभं॒यवो॒ नाञ्जिभि॒र्व्य॑श्वितन् |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

सिन्ध॑वो॒ न य॒यियो॒ भ्राज॑दृष्टयः परा॒वतो॒ न योज॑नानि ममिरे ||{7/8}{8.3.13.2}{10.78.7}{10.6.10.7}{352, 915, 9623}

सु॒भा॒गान्नो᳚ देवाः कृणुता सु॒रत्ना᳚न॒स्मान्‌ त्स्तो॒तॄन्म॑रुतो वावृधा॒नाः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गात स॒नाद्धि वो᳚ रत्न॒धेया᳚नि॒ सन्ति॑ ||{8/8}{8.3.13.3}{10.78.8}{10.6.10.8}{353, 915, 9624}

[34] अपश्यमिति सप्तर्चस्य सूक्तस्य सौचीकोग्निरग्नित्रिष्टुप् (वैश्वानरोग्निर्वाजंभरः सप्तिरितीमावृषीपाक्षिकौ) |
अप॑श्यमस्य मह॒तो म॑हि॒त्वमम॑र्त्यस्य॒ मर्त्या᳚सु वि॒क्षु |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

नाना॒ हनू॒ विभृ॑ते॒ सं भ॑रेते॒, असि᳚न्वती॒ बप्स॑ती॒ भूर्य॑त्तः ||{1/7}{8.3.14.1}{10.79.1}{10.6.11.1}{354, 916, 9625}

गुहा॒ शिरो॒ निहि॑त॒मृध॑ग॒क्षी, असि᳚न्वन्नत्ति जि॒ह्वया॒ वना᳚नि |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अत्रा᳚ण्यस्मै प॒ड्भिः सं भ॑रन्त्युत्ता॒नह॑स्ता॒ नम॒साधि॑ वि॒क्षु ||{2/7}{8.3.14.2}{10.79.2}{10.6.11.2}{355, 916, 9626}

प्र मा॒तुः प्र॑त॒रं गुह्य॑मि॒च्छन्‌ कु॑मा॒रो न वी॒रुधः॑ सर्पदु॒र्वीः |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

स॒सं न प॒क्वम॑विदच्छु॒चन्तं᳚ रिरि॒ह्वांसं᳚ रि॒प उ॒पस्थे᳚, अ॒न्तः ||{3/7}{8.3.14.3}{10.79.3}{10.6.11.3}{356, 916, 9627}

तद्वा᳚मृ॒तं रो᳚दसी॒ प्र ब्र॑वीमि॒ जाय॑मानो मा॒तरा॒ गर्भो᳚, अत्ति |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

नाहं दे॒वस्य॒ मर्त्य॑श्चिकेता॒ग्निर॒ङ्ग विचे᳚ताः॒ स प्रचे᳚ताः ||{4/7}{8.3.14.4}{10.79.4}{10.6.11.4}{357, 916, 9628}

यो, अ॑स्मा॒, अन्नं᳚ तृ॒ष्वा॒३॑(आ॒)दधा॒त्याज्यै᳚र्घृ॒तैर्जु॒होति॒ पुष्य॑ति |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

तस्मै᳚ स॒हस्र॑म॒क्षभि॒र्वि च॒क्षेऽग्ने᳚ वि॒श्वतः॑ प्र॒त्यङ्ङ॑सि॒ त्वम् ||{5/7}{8.3.14.5}{10.79.5}{10.6.11.5}{358, 916, 9629}

किं दे॒वेषु॒ त्यज॒ एन॑श्चक॒र्थाग्ने᳚ पृ॒च्छामि॒ नु त्वामवि॑द्वान् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अक्री᳚ळ॒न्‌ क्रीळ॒न्हरि॒रत्त॑वे॒ऽदन्‌ वि प᳚र्व॒शश्च॑कर्त॒ गामि॑वा॒सिः ||{6/7}{8.3.14.6}{10.79.6}{10.6.11.6}{359, 916, 9630}

विषू᳚चो॒, अश्वा᳚न्युयुजे वने॒जा, ऋजी᳚तिभी रश॒नाभि॑र्गृभी॒तान् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

च॒क्ष॒दे मि॒त्रो वसु॑भिः॒ सुजा᳚तः॒ समा᳚नृधे॒ पर्व॑भिर्वावृधा॒नः ||{7/7}{8.3.14.7}{10.79.7}{10.6.11.7}{360, 916, 9631}

[35] अग्निःसप्तिमिति सप्तर्चस्य सूक्तस्य सौचीकोग्निरग्नित्रिष्टुप् (वैश्वानरोग्निर्वाजंभरः सप्तिरितीमावृषीपाक्षिकौ) |
अ॒ग्निः सप्तिं᳚ वाजम्भ॒रं द॑दात्य॒ग्निर्वी॒रं श्रुत्यं᳚ कर्मनिः॒ष्ठाम् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्नी रोद॑सी॒ वि च॑रत्‌ सम॒ञ्जन्न॒ग्निर्नारीं᳚ वी॒रकु॑क्षिं॒ पुरं᳚धिम् ||{1/7}{8.3.15.1}{10.80.1}{10.6.12.1}{361, 917, 9632}

अ॒ग्नेरप्न॑सः स॒मिद॑स्तु भ॒द्राऽग्निर्म॒ही रोद॑सी॒, आ वि॑वेश |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निरेकं᳚ चोदयत्‌ स॒मत्स्व॒ग्निर्वृ॒त्राणि॑ दयते पु॒रूणि॑ ||{2/7}{8.3.15.2}{10.80.2}{10.6.12.2}{362, 917, 9633}

अ॒ग्निर्ह॒ त्यं जर॑तः॒ कर्ण॑मावा॒ऽग्निर॒द्भ्यो निर॑दह॒ज्जरू᳚थम् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निरत्रिं᳚ घ॒र्म उ॑रुष्यद॒न्तर॒ग्निर्नृ॒मेधं᳚ प्र॒जया᳚सृज॒त्सम् ||{3/7}{8.3.15.3}{10.80.3}{10.6.12.3}{363, 917, 9634}

अ॒ग्निर्दा॒द्द्रवि॑णं वी॒रपे᳚शा, अ॒ग्निरृषिं॒ यः स॒हस्रा᳚ स॒नोति॑ |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्दि॒वि ह॒व्यमा त॑ताना॒ऽग्नेर्धामा᳚नि॒ विभृ॑ता पुरु॒त्रा ||{4/7}{8.3.15.4}{10.80.4}{10.6.12.4}{364, 917, 9635}

अ॒ग्निमु॒क्थैरृष॑यो॒ वि ह्व॑यन्ते॒ऽग्निं नरो॒ याम॑नि बाधि॒तासः॑ |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निं वयो᳚, अ॒न्तरि॑क्षे॒ पत᳚न्तो॒ऽग्निः स॒हस्रा॒ परि॑ याति॒ गोना᳚म् ||{5/7}{8.3.15.5}{10.80.5}{10.6.12.5}{365, 917, 9636}

अ॒ग्निं विश॑ ईळते॒ मानु॑षी॒र्या, अ॒ग्निं मनु॑षो॒ नहु॑षो॒ वि जा॒ताः |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्गान्ध᳚र्वीं प॒थ्या᳚मृ॒तस्या॒ऽग्नेर्गव्यू᳚तिर्घृ॒त आ निष॑त्ता ||{6/7}{8.3.15.6}{10.80.6}{10.6.12.6}{366, 917, 9637}

अ॒ग्नये॒ ब्रह्म॑ ऋ॒भव॑स्ततक्षुर॒ग्निं म॒हाम॑वोचामा सुवृ॒क्तिम् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अग्ने॒ प्राव॑ जरि॒तारं᳚ यवि॒ष्ठाऽग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ||{7/7}{8.3.15.7}{10.80.7}{10.6.12.7}{367, 917, 9638}

[36] यइमाविश्वेति सप्तर्चस्य सूक्तस्य भौवनोविश्वकर्माविश्वकर्मात्रिष्टुप्‌ द्वितीयाविराड्‌रूपा |
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी᳚दत्पि॒ता नः॑ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

स आ॒शिषा॒ द्रवि॑णमि॒च्छमा᳚नः प्रथम॒च्छदव॑राँ॒, आ वि॑वेश ||{1/7}{8.3.16.1}{10.81.1}{10.6.13.1}{368, 918, 9639}

किं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थासी᳚त् |{भौवनो विश्वकर्माः | विश्वकर्मा | विराड्‌रूपा}

यतो॒ भूमिं᳚ ज॒नय᳚न्‌ वि॒श्वक᳚र्मा॒ वि द्यामौर्णो᳚न्महि॒ना वि॒श्वच॑क्षाः ||{2/7}{8.3.16.2}{10.81.2}{10.6.13.2}{369, 918, 9640}

वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो᳚मुखो वि॒श्वतो᳚बाहुरु॒त वि॒श्वत॑स्पात् |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी᳚ ज॒नय᳚न्‌ दे॒व एकः॑ ||{3/7}{8.3.16.3}{10.81.3}{10.6.13.3}{370, 918, 9641}

किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ᳚स॒ यतो॒ द्यावा᳚पृथि॒वी नि॑ष्टत॒क्षुः |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

मनी᳚षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ||{4/7}{8.3.16.4}{10.81.4}{10.6.13.4}{371, 918, 9642}

या ते॒ धामा᳚नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं᳚ वृधा॒नः ||{5/7}{8.3.16.5}{10.81.5}{10.6.13.5}{372, 918, 9643}

विश्व॑कर्मन्ह॒विषा᳚ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

मुह्य᳚न्त्व॒न्ये, अ॒भितो॒ जना᳚स इ॒हास्माकं᳚ म॒घवा᳚ सू॒रिर॑स्तु ||{6/7}{8.3.16.6}{10.81.6}{10.6.13.6}{373, 918, 9644}

वा॒चस्पतिं᳚ वि॒श्वक᳚र्माणमू॒तये᳚ मनो॒जुवं॒ वाजे᳚, अ॒द्या हु॑वेम |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

स नो॒ विश्वा᳚नि॒ हव॑नानि जोषद्वि॒श्वश᳚म्भू॒रव॑से सा॒धुक᳚र्मा ||{7/7}{8.3.16.7}{10.81.7}{10.6.13.7}{374, 918, 9645}

[37] चक्षुषइति सप्तर्चस्य सूक्तस्य भौवनोविश्वकर्माविश्वकर्मात्रिष्टुप् |
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो᳚ घृ॒तमे᳚ने, अजन॒न्नन्न॑माने |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

य॒देदन्ता॒, अद॑दृहन्त॒ पूर्व॒ आदिद्द्यावा᳚पृथि॒वी, अ॑प्रथेताम् ||{1/7}{8.3.17.1}{10.82.1}{10.6.14.1}{375, 919, 9646}

वि॒श्वक᳚र्मा॒ विम॑ना॒, आद्विहा᳚या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

तेषा᳚मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा᳚ सप्तऋ॒षीन्‌ प॒र एक॑मा॒हुः ||{2/7}{8.3.17.2}{10.82.2}{10.6.14.2}{376, 919, 9647}

यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा᳚नि॒ वेद॒ भुव॑नानि॒ विश्वा᳚ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

यो दे॒वानां᳚ नाम॒धा, एक॑ ए॒व तं स᳚म्प्र॒श्नं भुव॑ना यन्त्य॒न्या ||{3/7}{8.3.17.3}{10.82.3}{10.6.14.3}{377, 919, 9648}

त आय॑जन्त॒ द्रवि॑णं॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे᳚ जरि॒तारो॒ न भू॒ना |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ᳚ण्वन्नि॒मानि॑ ||{4/7}{8.3.17.4}{10.82.4}{10.6.14.4}{378, 919, 9649}

प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

कं स्वि॒द्गर्भं᳚ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ विश्वे᳚ ||{5/7}{8.3.17.5}{10.82.5}{10.6.14.5}{379, 919, 9650}

तमिद्गर्भं᳚ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे᳚ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न्‌ विश्वा᳚नि॒ भुव॑नानि त॒स्थुः ||{6/7}{8.3.17.6}{10.82.6}{10.6.14.6}{380, 919, 9651}

न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या᳚ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ||{7/7}{8.3.17.7}{10.82.7}{10.6.14.7}{381, 919, 9652}

[38] यस्तेमन्यविति सप्तर्चस्य सूक्तस्य तापसो मन्युर्मन्युस्त्रिष्टुबाद्याजगती |
यस्ते᳚ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् |{तापसो मन्युः | मन्युः | जगती}

सा॒ह्याम॒ दास॒मार्यं॒ त्वया᳚ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ||{1/7}{8.3.18.1}{10.83.1}{10.6.15.1}{382, 920, 9653}

म॒न्युरिन्द्रो᳚ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे᳚दाः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो᳚ मन्यो॒ तप॑सा स॒जोषाः᳚ ||{2/7}{8.3.18.2}{10.83.2}{10.6.15.2}{383, 920, 9654}

अ॒भी᳚हि मन्यो त॒वस॒स्तवी᳚या॒न् तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ||{3/7}{8.3.18.3}{10.83.3}{10.6.15.3}{384, 920, 9655}

त्वं हि म᳚न्यो, अ॒भिभू᳚त्योजाः स्वय॒म्भूर्भामो᳚, अभिमातिषा॒हः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

वि॒श्वच॑र्षणिः॒ सहु॑रिः॒ सहा᳚वान॒स्मास्वोजः॒ पृत॑नासु धेहि ||{4/7}{8.3.18.4}{10.83.4}{10.6.15.4}{385, 920, 9656}

अ॒भा॒गः सन्नप॒ परे᳚तो, अस्मि॒ तव॒ क्रत्वा᳚ तवि॒षस्य॑ प्रचेतः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

तं त्वा᳚ मन्यो, अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया᳚य॒ मेहि॑ ||{5/7}{8.3.18.5}{10.83.5}{10.6.15.5}{386, 920, 9657}

अ॒यं ते᳚, अ॒स्म्युप॒ मेह्य॒र्वाङ् प्र॑तीची॒नः स॑हुरे विश्वधायः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

मन्यो᳚ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना᳚व॒ दस्यूँ᳚रु॒त बो᳚ध्या॒पेः ||{6/7}{8.3.18.6}{10.83.6}{10.6.15.6}{387, 920, 9658}

अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा᳚ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒, अग्र॑मु॒भा, उ॑पां॒शु प्र॑थ॒मा पि॑बाव ||{7/7}{8.3.18.7}{10.83.7}{10.6.15.7}{388, 920, 9659}

[39] त्वयामन्यविति सप्तर्चस्य सूक्तस्य तापसो मन्युर्मन्युर्जगती आद्यास्तिस्रस्त्रिष्टुभः |
त्वया᳚ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा᳚ना, अ॒भि प्र य᳚न्तु॒ नरो᳚, अ॒ग्निरू᳚पाः ||{1/7}{8.3.19.1}{10.84.1}{10.6.16.1}{389, 921, 9660}

अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए᳚धि |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

ह॒त्वाय॒ शत्रू॒न्‌ वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा᳚नो॒ वि मृधो᳚ नुदस्व ||{2/7}{8.3.19.2}{10.84.2}{10.6.16.2}{390, 921, 9661}

सह॑स्व मन्यो, अ॒भिमा᳚तिम॒स्मे रु॒जन्‌ मृ॒णन्‌ प्र॑मृ॒णन्‌ प्रेहि॒ शत्रू॑न् |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

उ॒ग्रं ते॒ पाजो᳚ न॒न्वा रु॑रुध्रे व॒शी वशं᳚ नयस एकज॒ त्वम् ||{3/7}{8.3.19.3}{10.84.3}{10.6.16.3}{391, 921, 9662}

एको᳚ बहू॒नाम॑सि मन्यवीळि॒तो विशं᳚विशं यु॒धये॒ सं शि॑शाधि |{तापसो मन्युः | मन्युः | जगती}

अकृ॑त्तरु॒क्त्वया᳚ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं᳚ विज॒याय॑ कृण्महे ||{4/7}{8.3.19.4}{10.84.4}{10.6.16.4}{392, 921, 9663}

वि॒जे॒ष॒कृदिन्द्र॑ इवानवब्र॒वो॒३॑(ओ॒)ऽस्माकं᳚ मन्यो, अधि॒पा भ॑वे॒ह |{तापसो मन्युः | मन्युः | जगती}

प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ||{5/7}{8.3.19.5}{10.84.5}{10.6.16.5}{393, 921, 9664}

आभू᳚त्या सह॒जा व॑ज्र सायक॒ सहो᳚ बिभर्ष्यभिभूत॒ उत्त॑रम् |{तापसो मन्युः | मन्युः | जगती}

क्रत्वा᳚ नो मन्यो स॒ह मे॒द्ये᳚धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ||{6/7}{8.3.19.6}{10.84.6}{10.6.16.6}{394, 921, 9665}

संसृ॑ष्टं॒ धन॑मु॒भयं᳚ स॒माकृ॑तम॒स्मभ्यं᳚ दत्तां॒ वरु॑णश्च म॒न्युः |{तापसो मन्युः | मन्युः | जगती}

भियं॒ दधा᳚ना॒ हृद॑येषु॒ शत्र॑वः॒ परा᳚जितासो॒, अप॒ नि ल॑यन्ताम् ||{7/7}{8.3.19.7}{10.84.7}{10.6.16.7}{395, 921, 9666}

[40] सत्येनेति सप्तचत्वारिंशदृचस्य सूक्तस्य सूर्यासावित्रीऋषिका पंचानांसोमोदेवता ततएकादशानां सूर्याविवाहः सप्तदश्यादेवाः अष्टादश्याः सोमार्कौ एकोनविंश्याश्चंद्रमाः ततोनवानांनृणां विवाह मंत्राआशीः प्रायाः ततोद्वयोर्वधूर्वासोदेवता एकत्रिंश्यायक्ष्महा शिष्टानामृचसूर्यांसावित्री अनुष्टुप्‌चतुर्दशीएकोनविंश्यादि तिस्रस्रयोविंशी चतुर्विंशीषड्विंशी षट्‌त्रिंशी सप्तत्रिंशी चतुश्चत्वारिंश्यश्चत्रिष्टुभः अष्टादशी सप्तविंशीत्रिचत्वारिंश्यश्च जगत्यः चतुस्त्रिंश्युरोबृहती |
स॒त्येनोत्त॑भिता॒ भूमिः॒ सूर्ये॒णोत्त॑भिता॒ द्यौः |{सूर्या सावित्री | सोमः | अनुष्टुप्}

ऋ॒तेना᳚दि॒त्यास्ति॑ष्ठन्ति दि॒वि सोमो॒, अधि॑ श्रि॒तः ||{1/47}{8.3.20.1}{10.85.1}{10.7.1.1}{396, 922, 9667}

सोमे᳚नादि॒त्या ब॒लिनः॒ सोमे᳚न पृथि॒वी म॒ही |{सूर्या सावित्री | सोमः | अनुष्टुप्}

अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ||{2/47}{8.3.20.2}{10.85.2}{10.7.1.2}{397, 922, 9668}

सोमं᳚ मन्यते पपि॒वान् यत्‌ स᳚म्पिं॒षन्त्योष॑धिम् |{सूर्या सावित्री | सोमः | अनुष्टुप्}

सोमं॒ यं ब्र॒ह्माणो᳚ वि॒दुर्न तस्या᳚श्नाति॒ कश्च॒न ||{3/47}{8.3.20.3}{10.85.3}{10.7.1.3}{398, 922, 9669}

आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः |{सूर्या सावित्री | सोमः | अनुष्टुप्}

ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒ न ते᳚, अश्नाति॒ पार्थि॑वः ||{4/47}{8.3.20.4}{10.85.4}{10.7.1.4}{399, 922, 9670}

यत्‌ त्वा᳚ देव प्र॒पिब᳚न्ति॒ तत॒ आ प्या᳚यसे॒ पुनः॑ |{सूर्या सावित्री | सोमः | अनुष्टुप्}

वा॒युः सोम॑स्य रक्षि॒ता समा᳚नां॒ मास॒ आकृ॑तिः ||{5/47}{8.3.20.5}{10.85.5}{10.7.1.5}{400, 922, 9671}

रैभ्या᳚सीदनु॒देयी᳚ नाराशं॒सी न्योच॑नी |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

सू॒र्याया᳚ भ॒द्रमिद्वासो॒ गाथ॑यैति॒ परि॑ष्कृतम् ||{6/47}{8.3.21.1}{10.85.6}{10.7.1.6}{401, 922, 9672}

चित्ति॑रा, उप॒बर्ह॑णं॒ चक्षु॑रा, अ॒भ्यञ्ज॑नम् |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

द्यौर्भूमिः॒ कोश॑ आसी॒द्‌ यदया᳚त्‌ सू॒र्या पति᳚म् ||{7/47}{8.3.21.2}{10.85.7}{10.7.1.7}{402, 922, 9673}

स्तोमा᳚, आसन्‌ प्रति॒धयः॑ कु॒रीरं॒ छन्द॑ ओप॒शः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

सू॒र्याया᳚, अ॒श्विना᳚ व॒राऽग्निरा᳚सीत्‌ पुरोग॒वः ||{8/47}{8.3.21.3}{10.85.8}{10.7.1.8}{403, 922, 9674}

सोमो᳚ वधू॒युर॑भवद॒श्विना᳚स्तामु॒भा व॒रा |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

सू॒र्यां यत्‌ पत्ये॒ शंस᳚न्तीं॒ मन॑सा सवि॒ताद॑दात् ||{9/47}{8.3.21.4}{10.85.9}{10.7.1.9}{404, 922, 9675}

मनो᳚, अस्या॒, अन॑ आसी॒द् द्यौरा᳚सीदु॒त च्छ॒दिः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

शु॒क्राव॑न॒ड्वाहा᳚वास्तां॒ यदया᳚त्‌ सू॒र्या गृ॒हम् ||{10/47}{8.3.21.5}{10.85.10}{10.7.1.10}{405, 922, 9676}

ऋ॒क्सा॒माभ्या᳚म॒भिहि॑तौ॒ गावौ᳚ ते साम॒नावि॑तः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

श्रोत्रं᳚ ते च॒क्रे, आ᳚स्तां दि॒वि पन्था᳚श्चराचा॒रः ||{11/47}{8.3.22.1}{10.85.11}{10.7.1.11}{406, 922, 9677}

शुची᳚ ते च॒क्रे या॒त्या व्या॒नो, अक्ष॒ आह॑तः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

अनो᳚ मन॒स्मयं᳚ सू॒र्याऽऽरो᳚हत्‌ प्रय॒ती पति᳚म् ||{12/47}{8.3.22.2}{10.85.12}{10.7.1.12}{407, 922, 9678}

सू॒र्याया᳚ वह॒तुः प्रागा᳚त् सवि॒ता यम॒वासृ॑जत् |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

अ॒घासु॑ हन्यन्ते॒ गावोऽर्जु᳚न्योः॒ पर्यु॑ह्यते ||{13/47}{8.3.22.3}{10.85.13}{10.7.1.13}{408, 922, 9679}

यद॑श्विना पृ॒च्छमा᳚ना॒वया᳚तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः᳚ |{सूर्या सावित्री | सूर्याविवाहः | त्रिष्टुप्}

विश्वे᳚ दे॒वा, अनु॒ तद्वा᳚मजानन् पु॒त्रः पि॒तरा᳚ववृणीत पू॒षा ||{14/47}{8.3.22.4}{10.85.14}{10.7.1.14}{409, 922, 9680}

यदया᳚तं शुभस्पती वरे॒यं सू॒र्यामुप॑ |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

क्वैकं᳚ च॒क्रं वा᳚मासी॒त् क्व॑ दे॒ष्ट्राय॑ तस्थथुः ||{15/47}{8.3.22.5}{10.85.15}{10.7.1.15}{410, 922, 9681}

द्वे ते᳚ च॒क्रे सू᳚र्ये ब्र॒ह्माण॑ ऋतु॒था वि॑दुः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

अथैकं᳚ च॒क्रं यद्गुहा॒ तद॑द्धा॒तय॒ इद्वि॑दुः ||{16/47}{8.3.23.1}{10.85.16}{10.7.1.16}{411, 922, 9682}

सू॒र्यायै᳚ दे॒वेभ्यो᳚ मि॒त्राय॒ वरु॑णाय च |{सूर्या सावित्री | देवाः | अनुष्टुप्}

ये भू॒तस्य॒ प्रचे᳚तस इ॒दं तेभ्यो᳚ऽकरं॒ नमः॑ ||{17/47}{8.3.23.2}{10.85.17}{10.7.1.17}{412, 922, 9683}

पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीळ᳚न्तौ॒ परि॑ यातो, अध्व॒रम् |{सूर्या सावित्री | सोमार्कौ | जगती}

विश्वा᳚न्य॒न्यो भुव॑नाभि॒चष्ट॑ ऋ॒तूँर॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ||{18/47}{8.3.23.3}{10.85.18}{10.7.1.18}{413, 922, 9684}

नवो᳚नवो भवति॒ जाय॑मा॒नोऽह्नां᳚ के॒तुरु॒षसा᳚मे॒त्यग्र᳚म् |{सूर्या सावित्री | चन्द्रमाः | त्रिष्टुप्}

भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन् प्र च॒न्द्रमा᳚स्तिरते दी॒र्घमायुः॑ ||{19/47}{8.3.23.4}{10.85.19}{10.7.1.19}{414, 922, 9685}

सु॒किं॒शु॒कं श॑ल्म॒लिं वि॒श्वरू᳚पं॒ हिर᳚ण्यवर्णं सु॒वृतं᳚ सुच॒क्रम् |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

आ रो᳚ह सूर्ये, अ॒मृत॑स्य लो॒कं स्यो॒नं पत्ये᳚ वह॒तुं कृ॑णुष्व ||{20/47}{8.3.23.5}{10.85.20}{10.7.1.20}{415, 922, 9686}

उदी॒र्ष्वातः॒ पति॑वती॒ ह्ये॒३॑(ए॒)षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी᳚ळे |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्तां॒ स ते᳚ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ||{21/47}{8.3.24.1}{10.85.21}{10.7.1.21}{416, 922, 9687}

उदी॒र्ष्वातो᳚ विश्वावसो॒ नम॑सेळा महे त्वा |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | अनुष्टुप्}

अ॒न्यामि॑च्छ प्रफ॒र्व्य१॑(अं॒) सं जा॒यां पत्या᳚ सृज ||{22/47}{8.3.24.2}{10.85.22}{10.7.1.22}{417, 922, 9688}

अ॒नृ॒क्ष॒रा, ऋ॒जवः॑ सन्तु॒ पन्था॒ येभिः॒ सखा᳚यो॒ यन्ति॑ नो वरे॒यम् |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

सम᳚र्य॒मा सं भगो᳚ नो निनीया॒त् सं जा᳚स्प॒त्यं सु॒यम॑मस्तु देवाः ||{23/47}{8.3.24.3}{10.85.23}{10.7.1.23}{418, 922, 9689}

प्र त्वा᳚ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्‌ येन॒ त्वाब॑ध्नात्‌ सवि॒ता सु॒शेवः॑ |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

ऋ॒तस्य॒ योनौ᳚ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या᳚ दधामि ||{24/47}{8.3.24.4}{10.85.24}{10.7.1.24}{419, 922, 9690}

प्रेतो मु॒ञ्चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करम् |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | अनुष्टुप्}

यथे॒यमि᳚न्द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ||{25/47}{8.3.24.5}{10.85.25}{10.7.1.25}{420, 922, 9691}

पू॒षा त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना᳚ त्वा॒ प्र व॑हतां॒ रथे᳚न |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

गृ॒हान्‌ ग॑च्छ गृ॒हप॑त्नी॒ यथासो᳚ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ||{26/47}{8.3.25.1}{10.85.26}{10.7.1.26}{421, 922, 9692}

इ॒ह प्रि॒यं प्र॒जया᳚ ते॒ समृ॑ध्यताम॒स्मिन्‌ गृ॒हे गार्ह॑पत्याय जागृहि |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

ए॒ना पत्या᳚ त॒न्व१॑(अं॒) सं सृ॑ज॒स्वाऽधा॒ जिव्री᳚ वि॒दथ॒मा व॑दाथः ||{27/47}{8.3.25.2}{10.85.27}{10.7.1.27}{422, 922, 9693}

नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | अनुष्टुप्}

एध᳚न्ते, अस्या ज्ञा॒तयः॒ पति॑र्ब॒न्धेषु॑ बध्यते ||{28/47}{8.3.25.3}{10.85.28}{10.7.1.28}{423, 922, 9694}

परा᳚ देहि शामु॒ल्यं᳚ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ |{सूर्या सावित्री | धूर्वासः | अनुष्टुप्}

कृ॒त्यैषा प॒द्वती᳚ भू॒त्व्या जा॒या वि॑शते॒ पति᳚म् ||{29/47}{8.3.25.4}{10.85.29}{10.7.1.29}{424, 922, 9695}

अ॒श्री॒रा त॒नूर्भ॑वति॒ रुश॑ती पा॒पया᳚मु॒या |{सूर्या सावित्री | धूर्वासः | अनुष्टुप्}

पति॒र्यद्व॒ध्वो॒३॑(ओ॒) वास॑सा॒ स्वमङ्ग॑मभि॒धित्स॑ते ||{30/47}{8.3.25.5}{10.85.30}{10.7.1.30}{425, 922, 9696}

ये व॒ध्व॑श्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जना॒दनु॑ |{सूर्या सावित्री | यायक्ष्महा | अनुष्टुप्}

पुन॒स्तान्‌ य॒ज्ञिया᳚ दे॒वा नय᳚न्तु॒ यत॒ आग॑ताः ||{31/47}{8.3.26.1}{10.85.31}{10.7.1.31}{426, 922, 9697}

मा वि॑दन्‌ परिप॒न्थिनो॒ य आ॒सीद᳚न्ति॒ दम्प॑ती |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

सु॒गेभि॑र्दु॒र्गमती᳚ता॒मप॑ द्रा॒न्त्वरा᳚तयः ||{32/47}{8.3.26.2}{10.85.32}{10.7.1.32}{427, 922, 9698}

सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

सौभा᳚ग्यमस्यै द॒त्‌ त्वायाऽथास्तं॒ वि परे᳚तन ||{33/47}{8.3.26.3}{10.85.33}{10.7.1.33}{428, 922, 9699}

तृ॒ष्टमे॒तत्‌ कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे |{सूर्या सावित्री | सूर्या | बृहती}

सू॒र्यां यो ब्र॒ह्मा वि॒द्यात् स इद्वाधू᳚यमर्हति ||{34/47}{8.3.26.4}{10.85.34}{10.7.1.34}{429, 922, 9700}

आ॒शस॑नं वि॒शस॑न॒मथो᳚, अधिवि॒कर्त॑नम् |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

सू॒र्यायाः᳚ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु शु᳚न्धति ||{35/47}{8.3.26.5}{10.85.35}{10.7.1.35}{430, 922, 9701}

गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या᳚ ज॒रद॑ष्टि॒र्यथासः॑ |{सूर्या सावित्री | सूर्या | त्रिष्टुप्}

भगो᳚, अर्य॒मा स॑वि॒ता पुरं᳚धि॒र्मह्यं᳚ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ||{36/47}{8.3.27.1}{10.85.36}{10.7.1.36}{431, 922, 9702}

तां पू᳚षञ्छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं᳚ मनु॒ष्या॒३॑(आ॒) वप᳚न्ति |{सूर्या सावित्री | सूर्या | त्रिष्टुप्}

या न॑ ऊ॒रू, उ॑श॒ती वि॒श्रया᳚ते॒ यस्या᳚मु॒शन्तः॑ प्र॒हरा᳚म॒ शेप᳚म् ||{37/47}{8.3.27.2}{10.85.37}{10.7.1.37}{432, 922, 9703}

तुभ्य॒मग्रे॒ पर्य॑वहन् त्सू॒र्यां व॑ह॒तुना᳚ स॒ह |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

पुनः॒ पति॑भ्यो जा॒यां दा, अ॑ग्ने प्र॒जया᳚ स॒ह ||{38/47}{8.3.27.3}{10.85.38}{10.7.1.38}{433, 922, 9704}

पुनः॒ पत्नी᳚म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा᳚ति श॒रदः॑ श॒तम् ||{39/47}{8.3.27.4}{10.85.39}{10.7.1.39}{434, 922, 9705}

सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

तृ॒तीयो᳚, अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ||{40/47}{8.3.27.5}{10.85.40}{10.7.1.40}{435, 922, 9706}

सोमो᳚ ददद्गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये᳚ |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

र॒यिं च॑ पु॒त्राँश्चा᳚दाद॒ग्निर्मह्य॒मथो᳚, इ॒माम् ||{41/47}{8.3.28.1}{10.85.41}{10.7.1.41}{436, 922, 9707}

इ॒हैव स्तं॒ मा वि यौ᳚ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम् |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

क्रीळ᳚न्तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ॒ स्वे गृ॒हे ||{42/47}{8.3.28.2}{10.85.42}{10.7.1.42}{437, 922, 9708}

आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा |{सूर्या सावित्री | सूर्या | जगती}

अदु᳚र्मङ्गलीः पतिलो॒कमा वि॑श॒ शं नो᳚ भव द्वि॒पदे॒ शं चतु॑ष्पदे ||{43/47}{8.3.28.3}{10.85.43}{10.7.1.43}{438, 922, 9709}

अघो᳚रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒शुभ्यः॑ सु॒मनाः᳚ सु॒वर्चाः᳚ |{सूर्या सावित्री | सूर्या | त्रिष्टुप्}

वी॒र॒सूर्दे॒वका᳚मा स्यो॒ना शं नो᳚ भव द्वि॒पदे॒ शं चतु॑ष्पदे ||{44/47}{8.3.28.4}{10.85.44}{10.7.1.44}{439, 922, 9710}

इ॒मां त्वमि᳚न्द्र मीढ्वः सुपु॒त्रां सु॒भगां᳚ कृणु |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

दशा᳚स्यां पु॒त्राना धे᳚हि॒ पति॑मेकाद॒शं कृ॑धि ||{45/47}{8.3.28.5}{10.85.45}{10.7.1.45}{440, 922, 9711}

स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी᳚ श्व॒श्र्वां भ॑व |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

नना᳚न्दरि स॒म्राज्ञी᳚ भव स॒म्राज्ञी॒, अधि॑ दे॒वृषु॑ ||{46/47}{8.3.28.6}{10.85.46}{10.7.1.46}{441, 922, 9712}

सम᳚ञ्जन्तु॒ विश्वे᳚ दे॒वाः समापो॒ हृद॑यानि नौ |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

सं मा᳚त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री᳚ दधातु नौ ||{47/47}{8.3.28.7}{10.85.47}{10.7.1.47}{442, 922, 9713}

[41] विहिसोतोरिति त्रयोविंशत्यृचस्य सूक्तस्य आद्याष्टम्येकादशी द्वादशीचतुर्दशीनामेकोनविंश्यादिचतसृणांचेंद्र ऋषिः सप्तमीत्रयोदशीत्रयोविंशीनामैंद्रो वृषाकपि ऋषिः शिष्टानामेकादशर्चामिंद्राणी ऋषिकाइंद्रः पंक्तिः | (अत्रयस्य वाक्यमिति परिभाषां स्वीकृत्य इंद्रेंद्राणी वृषाकपीनांविभागशोदेवतात्वं केचिन्मन्यंते तद्भाष्यकारादिविरुद्धं) |
वि हि सोतो॒रसृ॑क्षत॒ नेन्द्रं᳚ दे॒वम॑मंसत |{एंद्रः | वरुणः | पङ्क्तिः}

यत्राम॑दद्‌ वृ॒षाक॑पिर॒र्यः पु॒ष्टेषु॒ मत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{1/23}{8.4.1.1}{10.86.1}{10.7.2.1}{443, 923, 9714}

परा॒ ही᳚न्द्र॒ धाव॑सि वृ॒षाक॑पे॒रति॒ व्यथिः॑ |{इंद्राणी | वरुणः | पङ्क्तिः}

नो, अह॒ प्र वि᳚न्दस्य॒न्यत्र॒ सोम॑पीतये॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{2/23}{8.4.1.2}{10.86.2}{10.7.2.2}{444, 923, 9715}

किम॒यं त्वां वृ॒षाक॑पिश्च॒कार॒ हरि॑तो मृ॒गः |{एंद्रः | वरुणः | पङ्क्तिः}

यस्मा᳚, इर॒स्यसीदु॒ न्व१॑(अ॒)र्यो वा᳚ पुष्टि॒मद्वसु॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{3/23}{8.4.1.3}{10.86.3}{10.7.2.3}{445, 923, 9716}

यमि॒मं त्वं वृ॒षाक॑पिं प्रि॒यमि᳚न्द्राभि॒रक्ष॑सि |{इंद्राणी | वरुणः | पङ्क्तिः}

श्वा न्व॑स्य जम्भिष॒दपि॒ कर्णे᳚ वराह॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{4/23}{8.4.1.4}{10.86.4}{10.7.2.4}{446, 923, 9717}

प्रि॒या त॒ष्टानि॑ मे क॒पिर्व्य॑क्ता॒ व्य॑दूदुषत् |{इंद्राणी | वरुणः | पङ्क्तिः}

शिरो॒ न्व॑स्य राविषं॒ न सु॒गं दु॒ष्कृते᳚ भुवं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{5/23}{8.4.1.5}{10.86.5}{10.7.2.5}{447, 923, 9718}

न मत्‌ स्त्री सु॑भ॒सत्त॑रा॒ न सु॒याशु॑तरा भुवत् |{इंद्राणी | वरुणः | पङ्क्तिः}

न मत्प्रति॑च्यवीयसी॒ न सक्थ्युद्य॑मीयसी॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{6/23}{8.4.2.1}{10.86.6}{10.7.2.6}{448, 923, 9719}

उ॒वे, अ᳚म्ब सुलाभिके॒ यथे᳚वा॒ङ्ग भ॑वि॒ष्यति॑ |{इंद्रो वृषाकपि | वरुणः | पङ्क्तिः}

भ॒सन्मे᳚, अम्ब॒ सक्थि॑ मे॒ शिरो᳚ मे॒ वी᳚व हृष्यति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{7/23}{8.4.2.2}{10.86.7}{10.7.2.7}{449, 923, 9720}

किं सु॑बाहो स्वङ्गुरे॒ पृथु॑ष्टो॒ पृथु॑जाघने |{इंद्राणी | वरुणः | पङ्क्तिः}

किं शू᳚रपत्नि न॒स्त्वम॒भ्य॑मीषि वृ॒षाक॑पिं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{8/23}{8.4.2.3}{10.86.8}{10.7.2.8}{450, 923, 9721}

अ॒वीरा᳚मिव॒ माम॒यं श॒रारु॑र॒भि म᳚न्यते |{इंद्राणी | वरुणः | पङ्क्तिः}

उ॒ताहम॑स्मि वी॒रिणीन्द्र॑पत्नी म॒रुत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{9/23}{8.4.2.4}{10.86.9}{10.7.2.9}{451, 923, 9722}

सं॒हो॒त्रं स्म॑ पु॒रा नारी॒ सम॑नं॒ वाव॑ गच्छति |{इंद्राणी | वरुणः | पङ्क्तिः}

वे॒धा, ऋ॒तस्य॑ वी॒रिणीन्द्र॑पत्नी महीयते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10/23}{8.4.2.5}{10.86.10}{10.7.2.10}{452, 923, 9723}

इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒भगा᳚म॒हम॑श्रवम् |{एंद्रः | वरुणः | पङ्क्तिः}

न॒ह्य॑स्या, अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{11/23}{8.4.3.1}{10.86.11}{10.7.2.11}{453, 923, 9724}

नाहमि᳚न्द्राणि रारण॒ सख्यु᳚र्वृ॒षाक॑पेरृ॒ते |{एंद्रः | वरुणः | पङ्क्तिः}

यस्ये॒दमप्यं᳚ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{12/23}{8.4.3.2}{10.86.12}{10.7.2.12}{454, 923, 9725}

वृषा᳚कपायि॒ रेव॑ति॒ सुपु॑त्र॒ आदु॒ सुस्नु॑षे |{इंद्रो वृषाकपि | वरुणः | पङ्क्तिः}

घस॑त्त॒ इन्द्र॑ उ॒क्षणः॑ प्रि॒यं का᳚चित्क॒रं ह॒विर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{13/23}{8.4.3.3}{10.86.13}{10.7.2.13}{455, 923, 9726}

उ॒क्ष्णो हि मे॒ पञ्च॑दश सा॒कं पच᳚न्ति विंश॒तिम् |{इंद्राणी | वरुणः | पङ्क्तिः}

उ॒ताहम॑द्मि॒ पीव॒ इदु॒भा कु॒क्षी पृ॑णन्ति मे॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{14/23}{8.4.3.4}{10.86.14}{10.7.2.14}{456, 923, 9727}

वृ॒ष॒भो न ति॒ग्मशृ᳚ङ्गो॒ऽन्तर्यू॒थेषु॒ रोरु॑वत् |{इंद्राणी | वरुणः | पङ्क्तिः}

म॒न्थस्त॑ इन्द्र॒ शं हृ॒दे यं ते᳚ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{15/23}{8.4.3.5}{10.86.15}{10.7.2.15}{457, 923, 9728}

न सेशे॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्या॒३॑(आ॒) कपृ॑त् |{इंद्राणी | वरुणः | पङ्क्तिः}

सेदी᳚शे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो᳚ वि॒जृम्भ॑ते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{16/23}{8.4.4.1}{10.86.16}{10.7.2.16}{458, 923, 9729}

न सेशे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो᳚ वि॒जृम्भ॑ते |{इंद्राणी | वरुणः | पङ्क्तिः}

सेदी᳚शे॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्या॒३॑(आ॒) कपृ॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{17/23}{8.4.4.2}{10.86.17}{10.7.2.17}{459, 923, 9730}

अ॒यमि᳚न्द्र वृ॒षाक॑पिः॒ पर॑स्वन्तं ह॒तं वि॑दत् |{इंद्राणी | वरुणः | पङ्क्तिः}

अ॒सिं सू॒नां नवं᳚ च॒रुमादेध॒स्यान॒ आचि॑तं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{18/23}{8.4.4.3}{10.86.18}{10.7.2.18}{460, 923, 9731}

अ॒यमे᳚मि वि॒चाक॑शद्विचि॒न्वन्दास॒मार्य᳚म् |{एंद्रः | वरुणः | पङ्क्तिः}

पिबा᳚मि पाक॒सुत्व॑नो॒ऽभि धीर॑मचाकशं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{19/23}{8.4.4.4}{10.86.19}{10.7.2.19}{461, 923, 9732}

धन्व॑ च॒ यत्कृ॒न्तत्रं᳚ च॒ कति॑ स्वि॒त्ता वि योज॑ना |{एंद्रः | वरुणः | पङ्क्तिः}

नेदी᳚यसो वृषाक॒पेऽस्त॒मेहि॑ गृ॒हाँ, उप॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{20/23}{8.4.4.5}{10.86.20}{10.7.2.20}{462, 923, 9733}

पुन॒रेहि॑ वृषाकपे सुवि॒ता क॑ल्पयावहै |{एंद्रः | वरुणः | पङ्क्तिः}

य ए॒ष स्व॑प्न॒नंश॒नोऽस्त॒मेषि॑ प॒था पुन॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{21/23}{8.4.4.6}{10.86.21}{10.7.2.21}{463, 923, 9734}

यदुद᳚ञ्चो वृषाकपे गृ॒हमि॒न्द्राज॑गन्तन |{एंद्रः | वरुणः | पङ्क्तिः}

क्व१॑(अ॒) स्य पु॑ल्व॒घो मृ॒गः कम॑गञ्जन॒योप॑नो॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{22/23}{8.4.4.7}{10.86.22}{10.7.2.22}{464, 923, 9735}

पर्शु᳚र्ह॒ नाम॑ मान॒वी सा॒कं स॑सूव विंश॒तिम् |{इंद्रो वृषाकपि | वरुणः | पङ्क्तिः}

भ॒द्रं भ॑ल॒ त्यस्या᳚, अभू॒द्यस्या᳚, उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{23/23}{8.4.4.8}{10.86.23}{10.7.2.23}{465, 923, 9736}

[42] रक्षोहणमिति पंचविंशत्यृचस्य सूक्तस्य भारद्वाजःपायूरक्षोहाग्निस्त्रिष्टुप् अंत्याश्चतस्रोनुष्टुभः |
र॒क्षो॒हणं᳚ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

शिशा᳚नो, अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ स रि॒षः पा᳚तु॒ नक्त᳚म् ||{1/25}{8.4.5.1}{10.87.1}{10.7.3.1}{466, 924, 9737}

अयो᳚दंष्ट्रो, अ॒र्चिषा᳚ यातु॒धाना॒नुप॑ स्पृश जातवेदः॒ समि॑द्धः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

आ जि॒ह्वया॒ मूर॑देवान्‌ रभस्व क्र॒व्यादो᳚ वृ॒क्त्व्यपि॑ धत्स्वा॒सन् ||{2/25}{8.4.5.2}{10.87.2}{10.7.3.2}{467, 924, 9738}

उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रा᳚ हिं॒स्रः शिशा॒नोऽव॑रं॒ परं᳚ च |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

उ॒तान्तरि॑क्षे॒ परि॑ याहि राज॒ञ्जम्भैः॒ सं धे᳚ह्य॒भि या᳚तु॒धाना॑न् ||{3/25}{8.4.5.3}{10.87.3}{10.7.3.3}{468, 924, 9739}

य॒ज्ञैरिषूः᳚ सं॒नम॑मानो, अग्ने वा॒चा श॒ल्याँ, अ॒शनि॑भिर्दिहा॒नः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

ताभि᳚र्विध्य॒ हृद॑ये यातु॒धाना᳚न्‌ प्रती॒चो बा॒हून्‌ प्रति॑ भङ्ध्येषाम् ||{4/25}{8.4.5.4}{10.87.4}{10.7.3.4}{469, 924, 9740}

अग्ने॒ त्वचं᳚ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

प्र पर्वा᳚णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोतु वृ॒क्णम् ||{5/25}{8.4.5.5}{10.87.5}{10.7.3.5}{470, 924, 9741}

यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठ᳚न्तमग्न उ॒त वा॒ चर᳚न्तम् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

यद्वा॒न्तरि॑क्षे प॒थिभिः॒ पत᳚न्तं॒ तमस्ता᳚ विध्य॒ शर्वा॒ शिशा᳚नः ||{6/25}{8.4.6.1}{10.87.6}{10.7.3.6}{471, 924, 9742}

उ॒ताल॑ब्धं स्पृणुहि जातवेद आलेभा॒नादृ॒ष्टिभि᳚र्यातु॒धाना᳚त् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒मादः॒, क्ष्विङ्का॒स्तम॑द॒न्त्वेनीः᳚ ||{7/25}{8.4.6.2}{10.87.7}{10.7.3.7}{472, 924, 9743}

इ॒ह प्र ब्रू᳚हि यत॒मः सो, अ॑ग्ने॒ यो या᳚तु॒धानो॒ य इ॒दं कृ॒णोति॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

तमा र॑भस्व स॒मिधा᳚ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रन्धयैनम् ||{8/25}{8.4.6.3}{10.87.8}{10.7.3.8}{473, 924, 9744}

ती॒क्ष्णेना᳚ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्राञ्चं॒ वसु॑भ्यः॒ प्र ण॑य प्रचेतः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

हिं॒स्रं रक्षां᳚स्य॒भि शोशु॑चानं॒ मा त्वा᳚ दभन्यातु॒धाना᳚ नृचक्षः ||{9/25}{8.4.6.4}{10.87.9}{10.7.3.9}{474, 924, 9745}

नृ॒चक्षा॒ रक्षः॒ परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा᳚ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

तस्या᳚ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं᳚ यातु॒धान॑स्य वृश्च ||{10/25}{8.4.6.5}{10.87.10}{10.7.3.10}{475, 924, 9746}

त्रिर्या᳚तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो, अ॑ग्ने॒, अनृ॑तेन॒ हन्ति॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

तम॒र्चिषा᳚ स्फू॒र्जय᳚ञ्जातवेदः सम॒क्षमे᳚नं गृण॒ते नि वृ᳚ङ्धि ||{11/25}{8.4.7.1}{10.87.11}{10.7.3.11}{476, 924, 9747}

तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे श॑फा॒रुजं॒ येन॒ पश्य॑सि यातु॒धान᳚म् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

अ॒थ॒र्व॒वज्ज्योति॑षा॒ दैव्ये᳚न स॒त्यं धूर्व᳚न्तम॒चितं॒ न्यो᳚ष ||{12/25}{8.4.7.2}{10.87.12}{10.7.3.12}{477, 924, 9748}

यद॑ग्ने, अ॒द्य मि॑थु॒ना शपा᳚तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय᳚न्त रे॒भाः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

म॒न्योर्मन॑सः शर॒व्या॒३॑(आ॒) जाय॑ते॒ या तया᳚ विध्य॒ हृद॑ये यातु॒धाना॑न् ||{13/25}{8.4.7.3}{10.87.13}{10.7.3.13}{478, 924, 9749}

परा᳚ शृणीहि॒ तप॑सा यातु॒धाना॒न्‌ परा᳚ग्ने॒ रक्षो॒ हर॑सा शृणीहि |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

परा॒र्चिषा॒ मूर॑देवाञ्छृणीहि॒ परा᳚सु॒तृपो᳚, अ॒भि शोशु॑चानः ||{14/25}{8.4.7.4}{10.87.14}{10.7.3.14}{479, 924, 9750}

परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णन्तु प्र॒त्यगे᳚नं श॒पथा᳚ यन्तु तृ॒ष्टाः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

वा॒चास्ते᳚नं॒ शर॑व ऋच्छन्तु॒ मर्म॒न्‌ विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ||{15/25}{8.4.7.5}{10.87.15}{10.7.3.15}{480, 924, 9751}

यः पौरु॑षेयेण क्र॒विषा᳚ सम॒ङ्क्ते यो, अश्व्ये᳚न प॒शुना᳚ यातु॒धानः॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

यो, अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां᳚ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ||{16/25}{8.4.8.1}{10.87.16}{10.7.3.16}{481, 924, 9752}

सं॒व॒त्स॒रीणं॒ पय॑ उ॒स्रिया᳚या॒स्तस्य॒ माशी᳚द्यातु॒धानो᳚ नृचक्षः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यञ्च॑म॒र्चिषा᳚ विध्य॒ मर्म॑न् ||{17/25}{8.4.8.2}{10.87.17}{10.7.3.17}{482, 924, 9753}

वि॒षं गवां᳚ यातु॒धानाः᳚ पिब॒न्त्वा वृ॑श्च्यन्ता॒मदि॑तये दु॒रेवाः᳚ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

परै᳚नान्दे॒वः स॑वि॒ता द॑दातु॒ परा᳚ भा॒गमोष॑धीनां जयन्ताम् ||{18/25}{8.4.8.3}{10.87.18}{10.7.3.18}{483, 924, 9754}

स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां᳚सि॒ पृत॑नासु जिग्युः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

अनु॑ दह स॒हमू᳚रान्‌ क्र॒व्यादो॒ मा ते᳚ हे॒त्या मु॑क्षत॒ दैव्या᳚याः ||{19/25}{8.4.8.4}{10.87.19}{10.7.3.19}{484, 924, 9755}

त्वं नो᳚, अग्ने, अध॒रादुद॑क्ता॒त्‌ त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता᳚त् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

प्रति॒ ते ते᳚, अ॒जरा᳚स॒स्तपि॑ष्ठा, अ॒घशं᳚सं॒ शोशु॑चतो दहन्तु ||{20/25}{8.4.8.5}{10.87.20}{10.7.3.20}{485, 924, 9756}

प॒श्चात्पु॒रस्ता᳚दध॒रादुद॑क्तात्क॒विः काव्ये᳚न॒ परि॑ पाहि राजन् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

सखे॒ सखा᳚यम॒जरो᳚ जरि॒म्णेऽग्ने॒ मर्ताँ॒, अम॑र्त्य॒स्त्वं नः॑ ||{21/25}{8.4.9.1}{10.87.21}{10.7.3.21}{486, 924, 9757}

परि॑ त्वाग्ने॒ पुरं᳚ व॒यं विप्रं᳚ सहस्य धीमहि |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्}

धृ॒षद्व᳚र्णं दि॒वेदि॑वे ह॒न्तारं᳚ भङ्गु॒राव॑ताम् ||{22/25}{8.4.9.2}{10.87.22}{10.7.3.22}{487, 924, 9758}

वि॒षेण॑ भङ्गु॒राव॑तः॒ प्रति॑ ष्म र॒क्षसो᳚ दह |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्}

अग्ने᳚ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिरृ॒ष्टिभिः॑ ||{23/25}{8.4.9.3}{10.87.23}{10.7.3.23}{488, 924, 9759}

प्रत्य॑ग्ने मिथु॒ना द॑ह यातु॒धाना᳚ किमी॒दिना᳚ |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्}

सं त्वा᳚ शिशामि जागृ॒ह्यद॑ब्धं विप्र॒ मन्म॑भिः ||{24/25}{8.4.9.4}{10.87.24}{10.7.3.24}{489, 924, 9760}

प्रत्य॑ग्ने॒ हर॑सा॒ हरः॑ शृणी॒हि वि॒श्वतः॒ प्रति॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्}

या॒तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्य᳚म् ||{25/25}{8.4.9.5}{10.87.25}{10.7.3.25}{490, 924, 9761}

[43] हनिष्पांतमित्येकोन विंशत्यृचस्य सूक्तस्यांगिरसोमूर्धन्वान्सूर्यवैश्वानरौत्रिष्टुप् | (मरीचिः - हविष्पांतद्विदैवत्यं सौर्यवैश्वानरी यकमितिद्वेदेवतेअत्र । तेनसूर्यवैश्वानरइत्यग्नेर्गुणइतिवदंतः परास्ताः ) |
ह॒विष्पान्त॑म॒जरं᳚ स्व॒र्विदि॑ दिवि॒स्पृश्याहु॑तं॒ जुष्ट॑म॒ग्नौ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तस्य॒ भर्म॑णे॒ भुव॑नाय दे॒वा धर्म॑णे॒ कं स्व॒धया᳚ पप्रथन्त ||{1/19}{8.4.10.1}{10.88.1}{10.7.4.1}{491, 925, 9762}

गी॒र्णं भुव॑नं॒ तम॒साप॑गूळ्हमा॒विः स्व॑रभवज्जा॒ते, अ॒ग्नौ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापोऽर॑णय॒न्नोष॑धीः स॒ख्ये, अ॑स्य ||{2/19}{8.4.10.2}{10.88.2}{10.7.4.2}{492, 925, 9763}

दे॒वेभि॒र्न्‌ वि॑षि॒तो य॒ज्ञिये᳚भिर॒ग्निं स्तो᳚षाण्य॒जरं᳚ बृ॒हन्त᳚म् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

यो भा॒नुना᳚ पृथि॒वीं द्यामु॒तेमामा᳚त॒तान॒ रोद॑सी, अ॒न्तरि॑क्षम् ||{3/19}{8.4.10.3}{10.88.3}{10.7.4.3}{493, 925, 9764}

यो होतासी᳚त्प्रथ॒मो दे॒वजु॑ष्टो॒ यं स॒माञ्ज॒न्नाज्ये᳚ना वृणा॒नाः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

स प॑त॒त्री᳚त्व॒रं स्था जग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे᳚दाः ||{4/19}{8.4.10.4}{10.88.4}{10.7.4.4}{494, 925, 9765}

यज्जा᳚तवेदो॒ भुव॑नस्य मू॒र्धन्नति॑ष्ठो, अग्ने स॒ह रो᳚च॒नेन॑ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तं त्वा᳚हेम म॒तिभि॑र्गी॒र्भिरु॒क्थैः स य॒ज्ञियो᳚, अभवो रोदसि॒प्राः ||{5/19}{8.4.10.5}{10.88.5}{10.7.4.5}{495, 925, 9766}

मू॒र्धा भु॒वो भ॑वति॒ नक्त॑म॒ग्निस्ततः॒ सूर्यो᳚ जायते प्रा॒तरु॒द्यन् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

मा॒यामू॒ तु य॒ज्ञिया᳚नामे॒तामपो॒ यत्‌ तूर्णि॒श्चर॑ति प्रजा॒नन् ||{6/19}{8.4.11.1}{10.88.6}{10.7.4.6}{496, 925, 9767}

दृ॒शेन्यो॒ यो म॑हि॒ना समि॒द्धोऽरो᳚चत दि॒वियो᳚निर्वि॒भावा᳚ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तस्मि᳚न्न॒ग्नौ सू᳚क्तवा॒केन॑ दे॒वा ह॒विर्विश्व॒ आजु॑हवुस्तनू॒पाः ||{7/19}{8.4.11.2}{10.88.7}{10.7.4.7}{497, 925, 9768}

सू॒क्त॒वा॒कं प्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयन्त दे॒वाः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

स ए᳚षां य॒ज्ञो, अ॑भवत्तनू॒पास्तं द्यौर्वे᳚द॒ तं पृ॑थि॒वी तमापः॑ ||{8/19}{8.4.11.3}{10.88.8}{10.7.4.8}{498, 925, 9769}

यं दे॒वासोऽज॑नयन्ता॒ग्निं यस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒ विश्वा᳚ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

सो, अ॒र्चिषा᳚ पृथि॒वीं द्यामु॒तेमामृ॑जू॒यमा᳚नो, अतपन्महि॒त्वा ||{9/19}{8.4.11.4}{10.88.9}{10.7.4.9}{499, 925, 9770}

स्तोमे᳚न॒ हि दि॒वि दे॒वासो᳚, अ॒ग्निमजी᳚जन॒ञ्छक्ति॑भी रोदसि॒प्राम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तमू᳚, अकृण्वन्त्रे॒धा भु॒वे कं स ओष॑धीः पचति वि॒श्वरू᳚पाः ||{10/19}{8.4.11.5}{10.88.10}{10.7.4.10}{500, 925, 9771}

य॒देदे᳚न॒मद॑धुर्य॒ज्ञिया᳚सो दि॒वि दे॒वाः सूर्य॑मादिते॒यम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

य॒दा च॑रि॒ष्णू मि॑थु॒नावभू᳚ता॒मादित्प्राप॑श्य॒न्‌ भुव॑नानि॒ विश्वा᳚ ||{11/19}{8.4.12.1}{10.88.11}{10.7.4.11}{501, 925, 9772}

विश्व॑स्मा, अ॒ग्निं भुव॑नाय दे॒वा वै᳚श्वान॒रं के॒तुमह्ना᳚मकृण्वन् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

आ यस्त॒तानो॒षसो᳚ विभा॒तीरपो᳚, ऊर्णोति॒ तमो᳚, अ॒र्चिषा॒ यन् ||{12/19}{8.4.12.2}{10.88.12}{10.7.4.12}{502, 925, 9773}

वै॒श्वा॒न॒रं क॒वयो᳚ य॒ज्ञिया᳚सो॒ऽग्निं दे॒वा, अ॑जनयन्नजु॒र्यम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

नक्ष॑त्रं प्र॒त्नममि॑नच्चरि॒ष्णु य॒क्षस्याध्य॑क्षं तवि॒षं बृ॒हन्त᳚म् ||{13/19}{8.4.12.3}{10.88.13}{10.7.4.13}{503, 925, 9774}

वै॒श्वा॒न॒रं वि॒श्वहा᳚ दीदि॒वांसं॒ मन्त्रै᳚र॒ग्निं क॒विमच्छा᳚ वदामः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

यो म॑हि॒म्ना प॑रिब॒भूवो॒र्वी, उ॒तावस्ता᳚दु॒त दे॒वः प॒रस्ता᳚त् ||{14/19}{8.4.12.4}{10.88.14}{10.7.4.14}{504, 925, 9775}

द्वे स्रु॒ती, अ॑शृणवं पितॄ॒णाम॒हं दे॒वाना᳚मु॒त मर्त्या᳚नाम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

ताभ्या᳚मि॒दं विश्व॒मेज॒त्समे᳚ति॒ यद᳚न्त॒रा पि॒तरं᳚ मा॒तरं᳚ च ||{15/19}{8.4.12.5}{10.88.15}{10.7.4.15}{505, 925, 9776}

द्वे स॑मी॒ची बि॑भृत॒श्चर᳚न्तं शीर्ष॒तो जा॒तं मन॑सा॒ विमृ॑ष्टम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

स प्र॒त्यङ्विश्वा॒ भुव॑नानि तस्था॒वप्र॑युच्छन्त॒रणि॒र्भ्राज॑मानः ||{16/19}{8.4.13.1}{10.88.16}{10.7.4.16}{506, 925, 9777}

यत्रा॒ वदे᳚ते॒, अव॑रः॒ पर॑श्च यज्ञ॒न्योः᳚ कत॒रो नौ॒ वि वे᳚द |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

आ शे᳚कु॒रित्स॑ध॒मादं॒ सखा᳚यो॒ नक्ष᳚न्त य॒ज्ञं क इ॒दं वि वो᳚चत् ||{17/19}{8.4.13.2}{10.88.17}{10.7.4.17}{507, 925, 9778}

कत्य॒ग्नयः॒ कति॒ सूर्या᳚सः॒ कत्यु॒षासः॒ कत्यु॑ स्वि॒दापः॑ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

नोप॒स्पिजं᳚ वः पितरो वदामि पृ॒च्छामि॑ वः कवयो वि॒द्मने॒ कम् ||{18/19}{8.4.13.3}{10.88.18}{10.7.4.18}{508, 925, 9779}

या॒व॒न्मा॒त्रमु॒षसो॒ न प्रती᳚कं सुप॒र्ण्यो॒३॑(ओ॒) वस॑ते मातरिश्वः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

ताव॑द्दधा॒त्युप॑ य॒ज्ञमा॒यन्‌ ब्रा᳚ह्म॒णो होतु॒रव॑रो नि॒षीद॑न् ||{19/19}{8.4.13.4}{10.88.19}{10.7.4.19}{509, 925, 9780}

[44] इंद्रस्तवेत्यष्टादशर्चस्य सूक्तस्य वैश्वामित्रोरेणुरिंद्रः पंचम्याइंद्रासोमौत्रिष्टुप् |
इन्द्रं᳚ स्तवा॒ नृत॑मं॒ यस्य॑ म॒ह्ना वि॑बबा॒धे रो᳚च॒ना वि ज्मो, अन्ता॑न् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

आ यः प॒प्रौ च॑र्षणी॒धृद्वरो᳚भिः॒ प्र सिन्धु॑भ्यो रिरिचा॒नो म॑हि॒त्वा ||{1/18}{8.4.14.1}{10.89.1}{10.7.5.1}{510, 926, 9781}

स सूर्यः॒ पर्यु॒रू वरां॒स्येन्द्रो᳚ ववृत्या॒द्रथ्ये᳚व च॒क्रा |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

अति॑ष्ठन्तमप॒स्य१॑(अं॒) न सर्गं᳚ कृ॒ष्णा तमां᳚सि॒ त्विष्या᳚ जघान ||{2/18}{8.4.14.2}{10.89.2}{10.7.5.2}{511, 926, 9782}

स॒मा॒नम॑स्मा॒, अन॑पावृदर्च क्ष्म॒या दि॒वो, अस॑मं॒ ब्रह्म॒ नव्य᳚म् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

वि यः पृ॒ष्ठेव॒ जनि॑मान्य॒र्य इन्द्र॑श्चि॒काय॒ न सखा᳚यमी॒षे ||{3/18}{8.4.14.3}{10.89.3}{10.7.5.3}{512, 926, 9783}

इन्द्रा᳚य॒ गिरो॒, अनि॑शितसर्गा, अ॒पः प्रेर॑यं॒ सग॑रस्य बु॒ध्नात् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

यो, अक्षे᳚णेव च॒क्रिया॒ शची᳚भि॒र्विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ||{4/18}{8.4.14.4}{10.89.4}{10.7.5.4}{513, 926, 9784}

आपा᳚न्तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनिः॒ शिमी᳚वा॒ञ्छरु॑माँ, ऋजी॒षी |{वैश्वामित्रो रेणुः | इन्द्रासोमौ | त्रिष्टुप्}

सोमो॒ विश्वा᳚न्यत॒सा वना᳚नि॒ नार्वागिन्द्रं᳚ प्रति॒माना᳚नि देभुः ||{5/18}{8.4.14.5}{10.89.5}{10.7.5.5}{514, 926, 9785}

न यस्य॒ द्यावा᳚पृथि॒वी न धन्व॒ नान्तरि॑क्षं॒ नाद्र॑यः॒ सोमो᳚, अक्षाः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

यद॑स्य म॒न्युर॑धिनी॒यमा᳚नः शृ॒णाति॑ वी॒ळु रु॒जति॑ स्थि॒राणि॑ ||{6/18}{8.4.15.1}{10.89.6}{10.7.5.6}{515, 926, 9786}

ज॒घान॑ वृ॒त्रं स्वधि॑ति॒र्वने᳚व रु॒रोज॒ पुरो॒, अर॑द॒न्न सिन्धू॑न् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

बि॒भेद॑ गि॒रिं नव॒मिन्न कु॒म्भमा गा, इन्द्रो᳚, अकृणुत स्व॒युग्भिः॑ ||{7/18}{8.4.15.2}{10.89.7}{10.7.5.7}{516, 926, 9787}

त्वं ह॒ त्यदृ॑ण॒या, इ᳚न्द्र॒ धीरो॒ऽसिर्न पर्व॑ वृजि॒ना शृ॑णासि |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

प्र ये मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ युजं॒ न जना᳚ मि॒नन्ति॑ मि॒त्रम् ||{8/18}{8.4.15.3}{10.89.8}{10.7.5.8}{517, 926, 9788}

प्र ये मि॒त्रं प्रार्य॒मणं᳚ दु॒रेवाः॒ प्र सं॒गिरः॒ प्र वरु॑णं मि॒नन्ति॑ |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

न्य१॑(अ॒)मित्रे᳚षु व॒धमि᳚न्द्र॒ तुम्रं॒ वृष॒न्‌ वृषा᳚णमरु॒षं शि॑शीहि ||{9/18}{8.4.15.4}{10.89.9}{10.7.5.9}{518, 926, 9789}

इन्द्रो᳚ दि॒व इन्द्र॑ ईशे पृथि॒व्या, इन्द्रो᳚, अ॒पामिन्द्र॒ इत्पर्व॑तानाम् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚ वृ॒धामिन्द्र॒ इन्मेधि॑राणा॒मिन्द्रः॒, क्षेमे॒ योगे॒ हव्य॒ इन्द्रः॑ ||{10/18}{8.4.15.5}{10.89.10}{10.7.5.10}{519, 926, 9790}

प्राक्तुभ्य॒ इन्द्रः॒ प्र वृ॒धो, अह॑भ्यः॒ प्रान्तरि॑क्षा॒त्प्र स॑मु॒द्रस्य॑ धा॒सेः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

प्र वात॑स्य॒ प्रथ॑सः॒ प्र ज्मो, अन्ता॒त्प्र सिन्धु॑भ्यो रिरिचे॒ प्र क्षि॒तिभ्यः॑ ||{11/18}{8.4.16.1}{10.89.11}{10.7.5.11}{520, 926, 9791}

प्र शोशु॑चत्या, उ॒षसो॒ न के॒तुर॑सि॒न्वा ते᳚ वर्ततामिन्द्र हे॒तिः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

अश्मे᳚व विध्य दि॒व आ सृ॑जा॒नस्तपि॑ष्ठेन॒ हेष॑सा॒ द्रोघ॑मित्रान् ||{12/18}{8.4.16.2}{10.89.12}{10.7.5.12}{521, 926, 9792}

अन्वह॒ मासा॒, अन्‌ विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

अन्‌ विन्द्रं॒ रोद॑सी वावशा॒ने, अन्वापो᳚, अजिहत॒ जाय॑मानम् ||{13/18}{8.4.16.3}{10.89.13}{10.7.5.13}{522, 926, 9793}

कर्हि॑ स्वि॒त्सा त॑ इन्द्र चे॒त्यास॑द॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष॑त् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

मि॒त्र॒क्रुवो॒ यच्छस॑ने॒ न गावः॑ पृथि॒व्या, आ॒पृग॑मु॒या शय᳚न्ते ||{14/18}{8.4.16.4}{10.89.14}{10.7.5.14}{523, 926, 9794}

श॒त्रू॒यन्तो᳚, अ॒भि ये न॑स्तत॒स्रे महि॒ व्राध᳚न्त ओग॒णास॑ इन्द्र |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

अ॒न्धेना॒मित्रा॒स्तम॑सा सचन्तां सुज्यो॒तिषो᳚, अ॒क्तव॒स्ताँ, अ॒भि ष्युः॑ ||{15/18}{8.4.16.5}{10.89.15}{10.7.5.15}{524, 926, 9795}

पु॒रूणि॒ हि त्वा॒ सव॑ना॒ जना᳚नां॒ ब्रह्मा᳚णि॒ मन्द॑न्‌ गृण॒तामृषी᳚णाम् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

इ॒मामा॒घोष॒न्नव॑सा॒ सहू᳚तिं ति॒रो विश्वाँ॒, अर्च॑तो याह्य॒र्वाङ् ||{16/18}{8.4.16.6}{10.89.16}{10.7.5.16}{525, 926, 9796}

ए॒वा ते᳚ व॒यमि᳚न्द्र भुञ्जती॒नां वि॒द्याम॑ सुमती॒नां नवा᳚नाम् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो᳚ वि॒श्वामि॑त्रा, उ॒त त॑ इन्द्र नू॒नम् ||{17/18}{8.4.16.7}{10.89.17}{10.7.5.17}{526, 926, 9797}

शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌ भरे॒ नृत॑मं॒ वाज॑सातौ |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{18/18}{8.4.16.8}{10.89.18}{10.7.5.18}{527, 926, 9798}

[45] सहस्रशीर्षेति षोळशर्चस्य सूक्तस्य नारायणः पुरुषोनुष्टुबंत्यात्रिष्टुप् |
स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् |{नारायणः | पुरुषः | अनुष्टुप्}

स भूमिं᳚ वि॒श्वतो᳚ वृ॒त्वाऽत्य॑तिष्ठद्दशाङ्गु॒लम् ||{1/16}{8.4.17.1}{10.90.1}{10.7.6.1}{528, 927, 9799}

पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य᳚म् |{नारायणः | पुरुषः | अनुष्टुप्}

उ॒तामृ॑त॒त्वस्येशा᳚नो॒ यदन्ने᳚नाति॒रोह॑ति ||{2/16}{8.4.17.2}{10.90.2}{10.7.6.2}{529, 927, 9800}

ए॒तावा᳚नस्य महि॒माऽतो॒ ज्यायाँ᳚श्च॒ पूरु॑षः |{नारायणः | पुरुषः | अनुष्टुप्}

पादो᳚ऽस्य॒ विश्वा᳚ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं᳚ दि॒वि ||{3/16}{8.4.17.3}{10.90.3}{10.7.6.3}{530, 927, 9801}

त्रि॒पादू॒र्ध्व उदै॒त्‌ पुरु॑षः॒ पादो᳚ऽस्ये॒हाभ॑व॒त्‌ पुनः॑ |{नारायणः | पुरुषः | अनुष्टुप्}

ततो॒ विष्व॒ङ्‌ व्य॑क्रामत् साशनानश॒ने, अ॒भि ||{4/16}{8.4.17.4}{10.90.4}{10.7.6.4}{531, 927, 9802}

तस्मा᳚द्वि॒राळ॑जायत वि॒राजो॒, अधि॒ पूरु॑षः |{नारायणः | पुरुषः | अनुष्टुप्}

स जा॒तो, अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो᳚ पु॒रः ||{5/16}{8.4.17.5}{10.90.5}{10.7.6.5}{532, 927, 9803}

यत्‌ पुरु॑षेण ह॒विषा᳚ दे॒वा य॒ज्ञमत᳚न्वत |{नारायणः | पुरुषः | अनुष्टुप्}

व॒स॒न्तो, अ॑स्यासी॒दाज्यं᳚ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ||{6/16}{8.4.18.1}{10.90.6}{10.7.6.6}{533, 927, 9804}

तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न् पुरु॑षं जा॒तम॑ग्र॒तः |{नारायणः | पुरुषः | अनुष्टुप्}

तेन॑ दे॒वा, अ॑यजन्त सा॒ध्या, ऋष॑यश्च॒ ये ||{7/16}{8.4.18.2}{10.90.7}{10.7.6.7}{534, 927, 9805}

तस्मा᳚द्य॒ज्ञात्‌ स᳚र्व॒हुतः॒ सम्भृ॑तं पृषदा॒ज्यम् |{नारायणः | पुरुषः | अनुष्टुप्}

प॒शून्‌ ताँश्च॑क्रे वाय॒व्या᳚नार॒ण्यान्‌ ग्रा॒म्याश्च॒ ये ||{8/16}{8.4.18.3}{10.90.8}{10.7.6.8}{535, 927, 9806}

तस्मा᳚द्य॒ज्ञात्‌ स᳚र्व॒हुत॒ ऋचः॒ सामा᳚नि जज्ञिरे |{नारायणः | पुरुषः | अनुष्टुप्}

छन्दां᳚सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा᳚दजायत ||{9/16}{8.4.18.4}{10.90.9}{10.7.6.9}{536, 927, 9807}

तस्मा॒दश्वा᳚, अजायन्त॒ ये के चो᳚भ॒याद॑तः |{नारायणः | पुरुषः | अनुष्टुप्}

गावो᳚ ह जज्ञिरे॒ तस्मा॒त् तस्मा᳚ज्जा॒ता, अ॑जा॒वयः॑ ||{10/16}{8.4.18.5}{10.90.10}{10.7.6.10}{537, 927, 9808}

यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् |{नारायणः | पुरुषः | अनुष्टुप्}

मुखं॒ किम॑स्य॒ कौ बा॒हू का, ऊ॒रू पादा᳚, उच्येते ||{11/16}{8.4.19.1}{10.90.11}{10.7.6.11}{538, 927, 9809}

ब्रा॒ह्म॒णो᳚ स्य॒ मुख॑मासीद्बा॒हू रा᳚ज॒न्यः॑ कृ॒तः |{नारायणः | पुरुषः | अनुष्टुप्}

ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो, अ॑जायत ||{12/16}{8.4.19.2}{10.90.12}{10.7.6.12}{539, 927, 9810}

च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो᳚, अजायत |{नारायणः | पुरुषः | अनुष्टुप्}

मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ||{13/16}{8.4.19.3}{10.90.13}{10.7.6.13}{540, 927, 9811}

नाभ्या᳚, आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत |{नारायणः | पुरुषः | अनुष्टुप्}

प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त् तथा᳚ लो॒काँ, अ॑कल्पयन् ||{14/16}{8.4.19.4}{10.90.14}{10.7.6.14}{541, 927, 9812}

स॒प्तास्या᳚सन्‌ परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः |{नारायणः | पुरुषः | अनुष्टुप्}

दे॒वा यद्य॒ज्ञं त᳚न्वा॒ना, अब॑ध्न॒न्‌ पुरु॑षं प॒शुम् ||{15/16}{8.4.19.5}{10.90.15}{10.7.6.15}{542, 927, 9813}

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् |{नारायणः | पुरुषः | त्रिष्टुप्}

ते ह॒ नाकं᳚ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे᳚ सा॒ध्याः सन्ति॑ दे॒वाः ||{16/16}{8.4.19.6}{10.90.16}{10.7.6.16}{543, 927, 9814}

[46] संजागृवद्भिरिति पंचदशर्चस्य सूक्तस्य वैतहव्योरुणोग्निर्जगत्यंयात्रिष्टुप् |
सं जा᳚गृ॒वद्भि॒र्जर॑माण इध्यते॒ दमे॒ दमू᳚ना, इ॒षय᳚न्नि॒ळस्प॒दे |{वैतहव्यो रुणः | अग्निः | जगती}

विश्व॑स्य॒ होता᳚ ह॒विषो॒ वरे᳚ण्यो वि॒भुर्वि॒भावा᳚ सु॒षखा᳚ सखीय॒ते ||{1/15}{8.4.20.1}{10.91.1}{10.8.1.1}{544, 928, 9815}

स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒ वने᳚वने शिश्रिये तक्व॒वीरि॑व |{वैतहव्यो रुणः | अग्निः | जगती}

जनं᳚जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षे᳚ति वि॒श्यो॒३॑(ओ॒) विशं᳚विशम् ||{2/15}{8.4.20.2}{10.91.2}{10.8.1.2}{545, 928, 9816}

सु॒दक्षो॒ दक्षैः॒ क्रतु॑नासि सु॒क्रतु॒रग्ने᳚ क॒विः काव्ये᳚नासि विश्व॒वित् |{वैतहव्यो रुणः | अग्निः | जगती}

वसु॒र्वसू᳚नां क्षयसि॒ त्वमेक॒ इद्द्यावा᳚ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ||{3/15}{8.4.20.3}{10.91.3}{10.8.1.3}{546, 928, 9817}

प्र॒जा॒नन्न॑ग्ने॒ तव॒ योनि॑मृ॒त्विय॒मिळा᳚यास्प॒दे घृ॒तव᳚न्त॒मास॑दः |{वैतहव्यो रुणः | अग्निः | जगती}

आ ते᳚ चिकित्र उ॒षसा᳚मि॒वेत॑योऽरे॒पसः॒ सूर्य॑स्येव र॒श्मयः॑ ||{4/15}{8.4.20.4}{10.91.4}{10.8.1.4}{547, 928, 9818}

तव॒ श्रियो᳚ व॒र्ष्य॑स्येव वि॒द्युत॑श्चि॒त्राश्चि॑कित्र उ॒षसां॒ न के॒तवः॑ |{वैतहव्यो रुणः | अग्निः | जगती}

यदोष॑धीर॒भिसृ॑ष्टो॒ वना᳚नि च॒ परि॑ स्व॒यं चि॑नु॒षे, अन्न॑मा॒स्ये᳚ ||{5/15}{8.4.20.5}{10.91.5}{10.8.1.5}{548, 928, 9819}

तमोष॑धीर्दधिरे॒ गर्भ॑मृ॒त्वियं॒ तमापो᳚, अ॒ग्निं ज॑नयन्त मा॒तरः॑ |{वैतहव्यो रुणः | अग्निः | जगती}

तमित्स॑मा॒नं व॒निन॑श्च वी॒रुधो॒ऽन्तर्व॑तीश्च॒ सुव॑ते च वि॒श्वहा᳚ ||{6/15}{8.4.21.1}{10.91.6}{10.8.1.6}{549, 928, 9820}

वातो᳚पधूत इषि॒तो वशाँ॒, अनु॑ तृ॒षु यदन्ना॒ वेवि॑षद्वि॒तिष्ठ॑से |{वैतहव्यो रुणः | अग्निः | जगती}

आ ते᳚ यतन्ते र॒थ्यो॒३॑(ओ॒) यथा॒ पृथ॒क्छर्धां᳚स्यग्ने, अ॒जरा᳚णि॒ धक्ष॑तः ||{7/15}{8.4.21.2}{10.91.7}{10.8.1.7}{550, 928, 9821}

मे॒धा॒का॒रं वि॒दथ॑स्य प्र॒साध॑नम॒ग्निं होता᳚रं परि॒भूत॑मं म॒तिम् |{वैतहव्यो रुणः | अग्निः | जगती}

तमिदर्भे᳚ ह॒विष्या स॑मा॒नमित्तमिन्म॒हे वृ॑णते॒ नान्यं त्वत् ||{8/15}{8.4.21.3}{10.91.8}{10.8.1.8}{551, 928, 9822}

त्वामिदत्र॑ वृणते त्वा॒यवो॒ होता᳚रमग्ने वि॒दथे᳚षु वे॒धसः॑ |{वैतहव्यो रुणः | अग्निः | जगती}

यद्दे᳚व॒यन्तो॒ दध॑ति॒ प्रयां᳚सि ते ह॒विष्म᳚न्तो॒ मन॑वो वृ॒क्तब᳚र्हिषः ||{9/15}{8.4.21.4}{10.91.9}{10.8.1.9}{552, 928, 9823}

तवा᳚ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः |{वैतहव्यो रुणः | अग्निः | जगती}

तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे᳚ ||{10/15}{8.4.21.5}{10.91.10}{10.8.1.10}{553, 928, 9824}

यस्तुभ्य॑मग्ने, अ॒मृता᳚य॒ मर्त्यः॑ स॒मिधा॒ दाश॑दु॒त वा᳚ ह॒विष्कृ॑ति |{वैतहव्यो रुणः | अग्निः | जगती}

तस्य॒ होता᳚ भवसि॒ यासि॑ दू॒त्य१॑(अ॒)मुप॑ ब्रूषे॒ यज॑स्यध्वरी॒यसि॑ ||{11/15}{8.4.22.1}{10.91.11}{10.8.1.11}{554, 928, 9825}

इ॒मा, अ॑स्मै म॒तयो॒ वाचो᳚, अ॒स्मदाँ, ऋचो॒ गिरः॑ सुष्टु॒तयः॒ सम॑ग्मत |{वैतहव्यो रुणः | अग्निः | जगती}

व॒सू॒यवो॒ वस॑वे जा॒तवे᳚दसे वृ॒द्धासु॑ चि॒द्वर्ध॑नो॒ यासु॑ चा॒कन॑त् ||{12/15}{8.4.22.2}{10.91.12}{10.8.1.12}{555, 928, 9826}

इ॒मां प्र॒त्नाय॑ सुष्टु॒तिं नवी᳚यसीं वो॒चेय॑मस्मा, उश॒ते शृ॒णोतु॑ नः |{वैतहव्यो रुणः | अग्निः | जगती}

भू॒या, अन्त॑रा हृ॒द्य॑स्य नि॒स्पृशे᳚ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः᳚ ||{13/15}{8.4.22.3}{10.91.13}{10.8.1.13}{556, 928, 9827}

यस्मि॒न्नश्वा᳚स ऋष॒भास॑ उ॒क्षणो᳚ व॒शा मे॒षा, अ॑वसृ॒ष्टास॒ आहु॑ताः |{वैतहव्यो रुणः | अग्निः | जगती}

की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे᳚ हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये᳚ ||{14/15}{8.4.22.4}{10.91.14}{10.8.1.14}{557, 928, 9828}

अहा᳚व्यग्ने ह॒विरा॒स्ये᳚ ते स्रु॒ची᳚व घृ॒तं च॒म्वी᳚व॒ सोमः॑ |{वैतहव्यो रुणः | अग्निः | त्रिष्टुप्}

वा॒ज॒सनिं᳚ र॒यिम॒स्मे सु॒वीरं᳚ प्रश॒स्तं धे᳚हि य॒शसं᳚ बृ॒हन्त᳚म् ||{15/15}{8.4.22.5}{10.91.15}{10.8.1.15}{558, 928, 9829}

[47] यज्ञस्येति पंचदशर्चस्य सूक्तस्य मानवःशार्यातोविश्वेदेवाजगती |
य॒ज्ञस्य॑ वो र॒थ्यं᳚ वि॒श्पतिं᳚ वि॒शां होता᳚रम॒क्तोरति॑थिं वि॒भाव॑सुम् |{मानवो शार्यातः | विश्वदेवाः | जगती}

शोच॒ञ्छुष्का᳚सु॒ हरि॑णीषु॒ जर्भु॑र॒द्वृषा᳚ के॒तुर्य॑ज॒तो द्याम॑शायत ||{1/15}{8.4.23.1}{10.92.1}{10.8.2.1}{559, 929, 9830}

इ॒मम᳚ञ्ज॒स्पामु॒भये᳚, अकृण्वत ध॒र्माण॑म॒ग्निं वि॒दथ॑स्य॒ साध॑नम् |{मानवो शार्यातः | विश्वदेवाः | जगती}

अ॒क्तुं न य॒ह्वमु॒षसः॑ पु॒रोहि॑तं॒ तनू॒नपा᳚तमरु॒षस्य॑ निंसते ||{2/15}{8.4.23.2}{10.92.2}{10.8.2.2}{560, 929, 9831}

बळ॑स्य नी॒था वि प॒णेश्च॑ मन्महे व॒या, अ॑स्य॒ प्रहु॑ता, आसु॒रत्त॑वे |{मानवो शार्यातः | विश्वदेवाः | जगती}

य॒दा घो॒रासो᳚, अमृत॒त्वमाश॒तादिज्जन॑स्य॒ दैव्य॑स्य चर्किरन् ||{3/15}{8.4.23.3}{10.92.3}{10.8.2.3}{561, 929, 9832}

ऋ॒तस्य॒ हि प्रसि॑ति॒र्द्यौरु॒रु व्यचो॒ नमो᳚ म॒ह्य१॑(अ॒)रम॑तिः॒ पनी᳚यसी |{मानवो शार्यातः | विश्वदेवाः | जगती}

इन्द्रो᳚ मि॒त्रो वरु॑णः॒ सं चि॑कित्रि॒रेऽथो॒ भगः॑ सवि॒ता पू॒तद॑क्षसः ||{4/15}{8.4.23.4}{10.92.4}{10.8.2.4}{562, 929, 9833}

प्र रु॒द्रेण॑ य॒यिना᳚ यन्ति॒ सिन्ध॑वस्ति॒रो म॒हीम॒रम॑तिं दधन्‌ विरे |{मानवो शार्यातः | विश्वदेवाः | जगती}

येभिः॒ परि॑ज्मा परि॒यन्नु॒रु ज्रयो॒ वि रोरु॑वज्ज॒ठरे॒ विश्व॑मु॒क्षते᳚ ||{5/15}{8.4.23.5}{10.92.5}{10.8.2.5}{563, 929, 9834}

क्रा॒णा रु॒द्रा म॒रुतो᳚ वि॒श्वकृ॑ष्टयो दि॒वः श्ये॒नासो॒, असु॑रस्य नी॒ळयः॑ |{मानवो शार्यातः | विश्वदेवाः | जगती}

तेभि॑श्चष्टे॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मेन्द्रो᳚ दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः ||{6/15}{8.4.24.1}{10.92.6}{10.8.2.6}{564, 929, 9835}

इन्द्रे॒ भुजं᳚ शशमा॒नास॑ आशत॒ सूरो॒ दृशी᳚के॒ वृष॑णश्च॒ पौंस्ये᳚ |{मानवो शार्यातः | विश्वदेवाः | जगती}

प्र ये न्व॑स्या॒र्हणा᳚ ततक्षि॒रे युजं॒ वज्रं᳚ नृ॒षद॑नेषु का॒रवः॑ ||{7/15}{8.4.24.2}{10.92.7}{10.8.2.7}{565, 929, 9836}

सूर॑श्चि॒दा ह॒रितो᳚, अस्य रीरम॒दिन्द्रा॒दा कश्चि॑द्भयते॒ तवी᳚यसः |{मानवो शार्यातः | विश्वदेवाः | जगती}

भी॒मस्य॒ वृष्णो᳚ ज॒ठरा᳚दभि॒श्वसो᳚ दि॒वेदि॑वे॒ सहु॑रिः स्त॒न्नबा᳚धितः ||{8/15}{8.4.24.3}{10.92.8}{10.8.2.8}{566, 929, 9837}

स्तोमं᳚ वो, अ॒द्य रु॒द्राय॒ शिक्व॑से क्ष॒यद्वी᳚राय॒ नम॑सा दिदिष्टन |{मानवो शार्यातः | विश्वदेवाः | जगती}

येभिः॑ शि॒वः स्ववाँ᳚, एव॒याव॑भिर्दि॒वः सिष॑क्ति॒ स्वय॑शा॒ निका᳚मभिः ||{9/15}{8.4.24.4}{10.92.9}{10.8.2.9}{567, 929, 9838}

ते हि प्र॒जाया॒, अभ॑रन्त॒ वि श्रवो॒ बृह॒स्पति᳚र्वृष॒भः सोम॑जामयः |{मानवो शार्यातः | विश्वदेवाः | जगती}

य॒ज्ञैरथ᳚र्वा प्रथ॒मो वि धा᳚रयद्दे॒वा दक्षै॒र्भृग॑वः॒ सं चि॑कित्रिरे ||{10/15}{8.4.24.5}{10.92.10}{10.8.2.10}{568, 929, 9839}

ते हि द्यावा᳚पृथि॒वी भूरि॑रेतसा॒ नरा॒शंस॒श्चतु॑रङ्गो य॒मोऽदि॑तिः |{मानवो शार्यातः | विश्वदेवाः | जगती}

दे॒वस्त्वष्टा᳚ द्रविणो॒दा, ऋ॑भु॒क्षणः॒ प्र रो᳚द॒सी म॒रुतो॒ विष्णु॑रर्हिरे ||{11/15}{8.4.25.1}{10.92.11}{10.8.2.11}{569, 929, 9840}

उ॒त स्य न॑ उ॒शिजा᳚मुर्वि॒या क॒विरहिः॑ शृणोतु बु॒ध्न्यो॒३॑(ओ॒) हवी᳚मनि |{मानवो शार्यातः | विश्वदेवाः | जगती}

सूर्या॒मासा᳚ वि॒चर᳚न्ता दिवि॒क्षिता᳚ धि॒या श॑मीनहुषी, अ॒स्य बो᳚धतम् ||{12/15}{8.4.25.2}{10.92.12}{10.8.2.12}{570, 929, 9841}

प्र नः॑ पू॒षा च॒रथं᳚ वि॒श्वदे᳚व्यो॒ऽपां नपा᳚दवतु वा॒युरि॒ष्टये᳚ |{मानवो शार्यातः | विश्वदेवाः | जगती}

आ॒त्मानं॒ वस्यो᳚, अ॒भि वात॑मर्चत॒ तद॑श्विना सुहवा॒ याम॑नि श्रुतम् ||{13/15}{8.4.25.3}{10.92.13}{10.8.2.13}{571, 929, 9842}

वि॒शामा॒सामभ॑यानामधि॒क्षितं᳚ गी॒र्भिरु॒ स्वय॑शसं गृणीमसि |{मानवो शार्यातः | विश्वदेवाः | जगती}

ग्नाभि॒र्विश्वा᳚भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युवा᳚नं नृ॒मणा॒, अधा॒ पति᳚म् ||{14/15}{8.4.25.4}{10.92.14}{10.8.2.14}{572, 929, 9843}

रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒, अङ्गि॑रा॒ ग्रावा᳚ण ऊ॒र्ध्वा, अ॒भि च॑क्षुरध्व॒रम् |{मानवो शार्यातः | विश्वदेवाः | जगती}

येभि॒र्विहा᳚या॒, अभ॑वद्विचक्ष॒णः पाथः॑ सु॒मेकं॒ स्वधि॑ति॒र्वन᳚न्वति ||{15/15}{8.4.25.5}{10.92.15}{10.8.2.15}{573, 929, 9844}

[48] महीति पंचदशर्चस्य सूक्तस्य पार्थ्यस्तान्वो विश्वेदेवाः प्रस्तारपंक्तिर्द्वितीयात्रयोदश्यनुष्टुभौ नवम्यक्षरौपंक्तिरेकादशीन्यं कुसारिण्यंत्यापुरस्ताद्बृहती |
महि॑ द्यावापृथिवी भूतमु॒र्वी नारी᳚ य॒ह्वी न रोद॑सी॒ सदं᳚ नः |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

तेभि᳚र्नः पातं॒ सह्य॑स ए॒भिर्नः॑ पातं शू॒षणि॑ ||{1/15}{8.4.26.1}{10.93.1}{10.8.3.1}{574, 930, 9845}

य॒ज्ञेय॑ज्ञे॒ स मर्त्यो᳚ दे॒वान्‌ त्स॑पर्यति |{पार्थ्यस्तान्वः | विश्वदेवाः | अनुष्टुप्}

यः सु॒म्नैर्दी᳚र्घ॒श्रुत्त॑म आ॒विवा᳚सत्येनान् ||{2/15}{8.4.26.2}{10.93.2}{10.8.3.2}{575, 930, 9846}

विश्वे᳚षामिरज्यवो दे॒वानां॒ वार्म॒हः |{पार्थ्यस्तान्वः | विश्वदेवाः | अनुष्टुप्}

विश्वे॒ हि वि॒श्वम॑हसो॒ विश्वे᳚ य॒ज्ञेषु॑ य॒ज्ञियाः᳚ ||{3/15}{8.4.26.3}{10.93.3}{10.8.3.3}{576, 930, 9847}

ते घा॒ राजा᳚नो, अ॒मृत॑स्य म॒न्द्रा, अ᳚र्य॒मा मि॒त्रो वरु॑णः॒ परि॑ज्मा |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

कद्रु॒द्रो नृ॒णां स्तु॒तो म॒रुतः॑ पू॒षणो॒ भगः॑ ||{4/15}{8.4.26.4}{10.93.4}{10.8.3.4}{577, 930, 9848}

उ॒त नो॒ नक्त॑म॒पां वृ॑षण्वसू॒ सूर्या॒मासा॒ सद॑नाय सध॒न्या᳚ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

सचा॒ यत्साद्ये᳚षा॒महि॑र्बु॒ध्नेषु॑ बु॒ध्न्यः॑ ||{5/15}{8.4.26.5}{10.93.5}{10.8.3.5}{578, 930, 9849}

उ॒त नो᳚ दे॒वाव॒श्विना᳚ शु॒भस्पती॒ धाम॑भिर्मि॒त्रावरु॑णा, उरुष्यताम् |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

म॒हः स रा॒य एष॒तेऽति॒ धन्वे᳚व दुरि॒ता ||{6/15}{8.4.27.1}{10.93.6}{10.8.3.6}{579, 930, 9850}

उ॒त नो᳚ रु॒द्रा चि᳚न्‌ मृळताम॒श्विना॒ विश्वे᳚ दे॒वासो॒ रथ॒स्पति॒र्भगः॑ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

ऋ॒भुर्वाज॑ ऋभुक्षणः॒ परि॑ज्मा विश्ववेदसः ||{7/15}{8.4.27.2}{10.93.7}{10.8.3.7}{580, 930, 9851}

ऋ॒भुरृ॑भु॒क्षा, ऋ॒भुर्वि॑ध॒तो मद॒ आ ते॒ हरी᳚ जूजुवा॒नस्य॑ वा॒जिना᳚ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

दु॒ष्टरं॒ यस्य॒ साम॑ चि॒दृध॑ग्य॒ज्ञो न मानु॑षः ||{8/15}{8.4.27.3}{10.93.8}{10.8.3.8}{581, 930, 9852}

कृ॒धी नो॒, अह्र॑यो देव सवितः॒ स च॑ स्तुषे म॒घोना᳚म् |{पार्थ्यस्तान्वः | विश्वदेवाः | पङ्क्ति}

स॒हो न॒ इन्द्रो॒ वह्नि॑भि॒र्न्ये᳚षां चर्षणी॒नां च॒क्रं र॒श्मिं न यो᳚युवे ||{9/15}{8.4.27.4}{10.93.9}{10.8.3.9}{582, 930, 9853}

ऐषु॑ द्यावापृथिवी धातं म॒हद॒स्मे वी॒रेषु॑ वि॒श्वच॑र्षणि॒ श्रवः॑ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

पृ॒क्षं वाज॑स्य सा॒तये᳚ पृ॒क्षं रा॒योत तु॒र्वणे᳚ ||{10/15}{8.4.27.5}{10.93.10}{10.8.3.10}{583, 930, 9854}

ए॒तं शंस॑मिन्द्रास्म॒युष्ट्वं कूचि॒त्सन्तं᳚ सहसावन्न॒भिष्ट॑ये |{पार्थ्यस्तान्वः | विश्वदेवाः | सारिणी बृहती}

सदा᳚ पाह्य॒भिष्ट॑ये मे॒दतां᳚ वे॒दता᳚ वसो ||{11/15}{8.4.28.1}{10.93.11}{10.8.3.11}{584, 930, 9855}

ए॒तं मे॒ स्तोमं᳚ त॒ना न सूर्ये᳚ द्यु॒तद्या᳚मानं वावृधन्त नृ॒णाम् |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

सं॒वन॑नं॒ नाश्व्यं॒ तष्टे॒वान॑पच्युतम् ||{12/15}{8.4.28.2}{10.93.12}{10.8.3.12}{585, 930, 9856}

वा॒वर्त॒ येषां᳚ रा॒या यु॒क्तैषां᳚ हिर॒ण्ययी᳚ |{पार्थ्यस्तान्वः | विश्वदेवाः | अनुष्टुप्}

ने॒मधि॑ता॒ न पौंस्या॒ वृथे᳚व वि॒ष्टान्ता᳚ ||{13/15}{8.4.28.3}{10.93.13}{10.8.3.13}{586, 930, 9857}

प्र तद्दुः॒शीमे॒ पृथ॑वाने वे॒ने प्र रा॒मे वो᳚च॒मसु॑रे म॒घव॑त्सु |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

ये यु॒क्त्वाय॒ पञ्च॑ श॒तास्म॒यु प॒था वि॒श्राव्ये᳚षाम् ||{14/15}{8.4.28.4}{10.93.14}{10.8.3.14}{587, 930, 9858}

अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ |{पार्थ्यस्तान्वः | विश्वदेवाः | बृहती}

स॒द्यो दि॑दिष्ट॒ तान्वः॑ स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ||{15/15}{8.4.28.5}{10.93.15}{10.8.3.15}{588, 930, 9859}

[49] प्रैतइति चतुर्दशर्चस्य सूक्तस्य काद्रवेयोर्बुदः सर्पोग्रावाणोजगती पंचमीसप्तमीचर्तुदृश्यस्त्रिष्टुभः |
प्रैते व॑दन्तु॒ प्र व॒यं व॑दाम॒ ग्राव॑भ्यो॒ वाचं᳚ वदता॒ वद॑द्भ्यः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

यद॑द्रयः पर्वताः सा॒कमा॒शवः॒ श्लोकं॒ घोषं॒ भर॒थेन्द्रा᳚य सो॒मिनः॑ ||{1/14}{8.4.29.1}{10.94.1}{10.8.4.1}{589, 931, 9860}

ए॒ते व॑दन्ति श॒तव॑त्स॒हस्र॑वद॒भि क्र᳚न्दन्ति॒ हरि॑तेभिरा॒सभिः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

वि॒ष्ट्वी ग्रावा᳚णः सु॒कृतः॑ सुकृ॒त्यया॒ होतु॑श्चि॒त्पूर्वे᳚ हवि॒रद्य॑माशत ||{2/14}{8.4.29.2}{10.94.2}{10.8.4.2}{590, 931, 9861}

ए॒ते व॑द॒न्त्यवि॑दन्न॒ना मधु॒ न्यू᳚ङ्खयन्ते॒, अधि॑ प॒क्व आमि॑षि |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

वृ॒क्षस्य॒ शाखा᳚मरु॒णस्य॒ बप्स॑त॒स्ते सूभ᳚र्वा वृष॒भाः प्रेम॑राविषुः ||{3/14}{8.4.29.3}{10.94.3}{10.8.4.3}{591, 931, 9862}

बृ॒हद्व॑दन्ति मदि॒रेण॑ म॒न्दिनेन्द्रं॒ क्रोश᳚न्तोऽविदन्न॒ना मधु॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

सं॒रभ्या॒ धीराः॒ स्वसृ॑भिरनर्तिषुराघो॒षय᳚न्तः पृथि॒वीमु॑प॒ब्दिभिः॑ ||{4/14}{8.4.29.4}{10.94.4}{10.8.4.4}{592, 931, 9863}

सु॒प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या᳚ख॒रे कृष्णा᳚, इषि॒रा, अ॑नर्तिषुः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | त्रिष्टुप्}

न्य१॑(अ॒)ङ्नि य॒न्त्युप॑रस्य निष्कृ॒तं पु॒रू रेतो᳚ दधिरे सूर्य॒श्वितः॑ ||{5/14}{8.4.29.5}{10.94.5}{10.8.4.5}{593, 931, 9864}

उ॒ग्रा, इ॑व प्र॒वह᳚न्तः स॒माय॑मुः सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुरः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

यच्छ्व॒सन्तो᳚ जग्रसा॒ना, अरा᳚विषुः शृ॒ण्व ए᳚षां प्रो॒थथो॒, अर्व॑तामिव ||{6/14}{8.4.30.1}{10.94.6}{10.8.4.6}{594, 931, 9865}

दशा᳚वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | त्रिष्टुप्}

दशा᳚भीशुभ्यो, अर्चता॒जरे᳚भ्यो॒ दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ||{7/14}{8.4.30.2}{10.94.7}{10.8.4.7}{595, 931, 9866}

ते, अद्र॑यो॒ दश॑यन्त्रास आ॒शव॒स्तेषा᳚मा॒धानं॒ पर्ये᳚ति हर्य॒तम् |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

त ऊ᳚ सु॒तस्य॑ सो॒म्यस्यान्ध॑सों॒ऽशोः पी॒यूषं᳚ प्रथ॒मस्य॑ भेजिरे ||{8/14}{8.4.30.3}{10.94.8}{10.8.4.8}{596, 931, 9867}

ते सो॒मादो॒ हरी॒, इन्द्र॑स्य निंसतें॒ऽशुं दु॒हन्तो॒, अध्या᳚सते॒ गवि॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

तेभि॑र्दु॒ग्धं प॑पि॒वान्‌ त्सो॒म्यं मध्विन्द्रो᳚ वर्धते॒ प्रथ॑ते वृषा॒यते᳚ ||{9/14}{8.4.30.4}{10.94.9}{10.8.4.9}{597, 931, 9868}

वृषा᳚ वो, अं॒शुर्न किला᳚ रिषाथ॒नेळा᳚वन्तः॒ सद॒मित्‌ स्थ॒नाशि॑ताः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

रै॒व॒त्येव॒ मह॑सा॒ चार॑वः स्थन॒ यस्य॑ ग्रावाणो॒, अजु॑षध्वमध्व॒रम् ||{10/14}{8.4.30.5}{10.94.10}{10.8.4.10}{598, 931, 9869}

तृ॒दि॒ला, अतृ॑दिलासो॒, अद्र॑योऽश्रम॒णा, अशृ॑थिता॒, अमृ॑त्यवः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

अ॒ना॒तु॒रा, अ॒जराः॒ स्थाम॑विष्णवः सुपी॒वसो॒, अतृ॑षिता॒, अतृ॑ष्णजः ||{11/14}{8.4.31.1}{10.94.11}{10.8.4.11}{599, 931, 9870}

ध्रु॒वा, ए॒व वः॑ पि॒तरो᳚ यु॒गेयु॑गे॒ क्षेम॑कामासः॒ सद॑सो॒ न यु᳚ञ्जते |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

अ॒जु॒र्यासो᳚ हरि॒षाचो᳚ ह॒रिद्र॑व॒ आ द्यां रवे᳚ण पृथि॒वीम॑शुश्रवुः ||{12/14}{8.4.31.2}{10.94.12}{10.8.4.12}{600, 931, 9871}

तदिद्व॑द॒न्त्यद्र॑यो वि॒मोच॑ने॒ याम᳚न्नञ्ज॒स्पा, इ॑व॒ घेदु॑प॒ब्दिभिः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

वप᳚न्तो॒ बीज॑मिव धान्या॒कृतः॑ पृ॒ञ्चन्ति॒ सोमं॒ न मि॑नन्ति॒ बप्स॑तः ||{13/14}{8.4.31.3}{10.94.13}{10.8.4.13}{601, 931, 9872}

सु॒ते, अ॑ध्व॒रे, अधि॒ वाच॑मक्र॒ता क्री॒ळयो॒ न मा॒तरं᳚ तु॒दन्तः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | त्रिष्टुप्}

वि षू मु᳚ञ्चा सुषु॒वुषो᳚ मनी॒षां वि व॑र्तन्ता॒मद्र॑य॒श्चाय॑मानाः ||{14/14}{8.4.31.4}{10.94.14}{10.8.4.14}{602, 931, 9873}

[50] हयेजाये इत्यष्टादशर्चस्य सूक्तस्य आद्यातृतीयाषष्ठीनवम्यादिचतसृणां चतुर्दशी सप्तदशीत्येवं नवानामैलः पुरूरवाऋषिरुर्वशी देवता शिष्टानामुर्वशीऋषिका पुरूरवादेवतात्रिष्टुप् |
ह॒ये जाये॒ मन॑सा॒ तिष्ठ॑ घोरे॒ वचां᳚सि मि॒श्रा कृ॑णवावहै॒ नु |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

न नौ॒ मन्त्रा॒, अनु॑दितास ए॒ते मय॑स्कर॒न्‌ पर॑तरे च॒नाह॑न् ||{1/18}{8.5.1.1}{10.95.1}{10.8.5.1}{603, 932, 9874}

किमे॒ता वा॒चा कृ॑णवा॒ तवा॒हं प्राक्र॑मिषमु॒षसा᳚मग्रि॒येव॑ |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

पुरू᳚रवः॒ पुन॒रस्तं॒ परे᳚हि दुराप॒ना वात॑ इवा॒हम॑स्मि ||{2/18}{8.5.1.2}{10.95.2}{10.8.5.2}{604, 932, 9875}

इषु॒र्न श्रि॒य इ॑षु॒धेर॑स॒ना गो॒षाः श॑त॒सा न रंहिः॑ |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

अ॒वीरे॒ क्रतौ॒ वि द॑विद्युत॒न्नोरा॒ न मा॒युं चि॑तयन्त॒ धुन॑यः ||{3/18}{8.5.1.3}{10.95.3}{10.8.5.3}{605, 932, 9876}

सा वसु॒ दध॑ती॒ श्वशु॑राय॒ वय॒ उषो॒ यदि॒ वष्ट्यन्ति॑गृहात् |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

अस्तं᳚ ननक्षे॒ यस्मि᳚ञ्चा॒कन्दिवा॒ नक्तं᳚ श्नथि॒ता वै᳚त॒सेन॑ ||{4/18}{8.5.1.4}{10.95.4}{10.8.5.4}{606, 932, 9877}

त्रिः स्म॒ माह्नः॑ श्नथयो वैत॒सेनो॒त स्म॒ मेऽव्य॑त्यै पृणासि |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

पुरू᳚र॒वोऽनु॑ ते॒ केत॑मायं॒ राजा᳚ मे वीर त॒न्व१॑(अ॒)स्तदा᳚सीः ||{5/18}{8.5.1.5}{10.95.5}{10.8.5.5}{607, 932, 9878}

या सु॑जू॒र्णिः श्रेणिः॑ सु॒म्नआ᳚पिर्ह्र॒देच॑क्षु॒र्न ग्र॒न्थिनी᳚ चर॒ण्युः |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

ता, अ॒ञ्जयो᳚ऽरु॒णयो॒ न स॑स्रुः श्रि॒ये गावो॒ न धे॒नवो᳚ऽनवन्त ||{6/18}{8.5.2.1}{10.95.6}{10.8.5.6}{608, 932, 9879}

सम॑स्मि॒ञ्जाय॑मान आसत॒ ग्ना, उ॒तेम॑वर्धन्न॒द्य१॑(अः॒) स्वगू᳚र्ताः |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

म॒हे यत्‌ त्वा᳚ पुरूरवो॒ रणा॒याव॑र्धयन्दस्यु॒हत्या᳚य दे॒वाः ||{7/18}{8.5.2.2}{10.95.7}{10.8.5.7}{609, 932, 9880}

सचा॒ यदा᳚सु॒ जह॑ती॒ष्वत्क॒ममा᳚नुषीषु॒ मानु॑षो नि॒षेवे᳚ |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

अप॑ स्म॒ मत्त॒रस᳚न्ती॒ न भु॒ज्युस्ता, अ॑त्रसन्‌ रथ॒स्पृशो॒ नाश्वाः᳚ ||{8/18}{8.5.2.3}{10.95.8}{10.8.5.8}{610, 932, 9881}

यदा᳚सु॒ मर्तो᳚, अ॒मृता᳚सु नि॒स्पृक्सं क्षो॒णीभिः॒ क्रतु॑भि॒र्न पृ॒ङ्क्ते |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

ता, आ॒तयो॒ न त॒न्वः॑ शुम्भत॒ स्वा, अश्वा᳚सो॒ न क्री॒ळयो॒ दन्द॑शानाः ||{9/18}{8.5.2.4}{10.95.9}{10.8.5.9}{611, 932, 9882}

वि॒द्युन्न या पत᳚न्ती॒ दवि॑द्यो॒द्भर᳚न्ती मे॒, अप्या॒ काम्या᳚नि |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

जनि॑ष्टो, अ॒पो नर्यः॒ सुजा᳚तः॒ प्रोर्वशी᳚ तिरत दी॒र्घमायुः॑ ||{10/18}{8.5.2.5}{10.95.10}{10.8.5.10}{612, 932, 9883}

ज॒ज्ञि॒ष इ॒त्था गो॒पीथ्या᳚य॒ हि द॒धाथ॒ तत्‌ पु॑रूरवो म॒ ओजः॑ |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

अशा᳚सं त्वा वि॒दुषी॒ सस्मि॒न्नह॒न्न म॒ आशृ॑णोः॒ किम॒भुग्व॑दासि ||{11/18}{8.5.3.1}{10.95.11}{10.8.5.11}{613, 932, 9884}

क॒दा सू॒नुः पि॒तरं᳚ जा॒त इ॑च्छाच्च॒क्रन्नाश्रु॑ वर्तयद्विजा॒नन् |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

को दम्प॑ती॒ सम॑नसा॒ वि यू᳚यो॒दध॒ यद॒ग्निः श्वशु॑रेषु॒ दीद॑यत् ||{12/18}{8.5.3.2}{10.95.12}{10.8.5.12}{614, 932, 9885}

प्रति॑ ब्रवाणि व॒र्तय॑ते॒, अश्रु॑ च॒क्रन्न क्र᳚न्ददा॒ध्ये᳚ शि॒वायै᳚ |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

प्र तत्ते᳚ हिनवा॒ यत्ते᳚, अ॒स्मे परे॒ह्यस्तं᳚ न॒हि मू᳚र॒ मापः॑ ||{13/18}{8.5.3.3}{10.95.13}{10.8.5.13}{615, 932, 9886}

सु॒दे॒वो, अ॒द्य प्र॒पते॒दना᳚वृत्परा॒वतं᳚ पर॒मां गन्त॒वा, उ॑ |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

अधा॒ शयी᳚त॒ निरृ॑तेरु॒पस्थेऽधै᳚नं॒ वृका᳚ रभ॒सासो᳚, अ॒द्युः ||{14/18}{8.5.3.4}{10.95.14}{10.8.5.14}{616, 932, 9887}

पुरू᳚रवो॒ मा मृ॑था॒ मा प्र प॑प्तो॒ मा त्वा॒ वृका᳚सो॒, अशि॑वास उ क्षन् |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

न वै स्त्रैणा᳚नि स॒ख्यानि॑ सन्ति सालावृ॒काणां॒ हृद॑यान्ये॒ता ||{15/18}{8.5.3.5}{10.95.15}{10.8.5.15}{617, 932, 9888}

यद्विरू॒पाच॑रं॒ मर्त्ये॒ष्वव॑सं॒ रात्रीः᳚ श॒रद॒श्चत॑स्रः |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

घृ॒तस्य॑ स्तो॒कं स॒कृदह्न॑ आश्नां॒ तादे॒वेदं ता᳚तृपा॒णा च॑रामि ||{16/18}{8.5.4.1}{10.95.16}{10.8.5.16}{618, 932, 9889}

अ॒न्त॒रि॒क्ष॒प्रां रज॑सो वि॒मानी॒मुप॑ शिक्षाम्यु॒र्वशीं॒ वसि॑ष्ठः |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठा॒न्नि व॑र्तस्व॒ हृद॑यं तप्यते मे ||{17/18}{8.5.4.2}{10.95.17}{10.8.5.17}{619, 932, 9890}

इति॑ त्वा दे॒वा, इ॒म आ᳚हुरैळ॒ यथे᳚मे॒तद्‌ भव॑सि मृ॒त्युब᳚न्धुः |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

प्र॒जा ते᳚ दे॒वान्‌ ह॒विषा᳚ यजाति स्व॒र्ग उ॒ त्वमपि॑ मादयासे ||{18/18}{8.5.4.3}{10.95.18}{10.8.5.18}{620, 932, 9891}

[51] प्रतइति त्रयोदशर्चस्य सूक्तस्यांगिरसोबरुर्हरिर्जगत्यंत्येद्वेत्रिष्टुभौ ( ऐंद्रः सर्वहरिर्वर्षिरत्र | हरिरितींद्रनाम | शौनकस्तु मुखतएवैतत्सूक्तर्मेंद्रमित्याह । हरिरितींद्राश्वनामेतिचकश्चित् । एवंहरिशब्दार्थे विप्रतिपत्तावप्याकरो दितरिशब्दोच्चारणंयुक्तमुत्पश्यामः) |
प्र ते᳚ म॒हे वि॒दथे᳚ शंसिषं॒ हरी॒ प्र ते᳚ वन्वे व॒नुषो᳚ हर्य॒तं मद᳚म् |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा᳚ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ||{1/13}{8.5.5.1}{10.96.1}{10.8.6.1}{621, 933, 9892}

हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी᳚ दि॒व्यं यथा॒ सदः॑ |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा᳚य शू॒षं हरि॑वन्तमर्चत ||{2/13}{8.5.5.2}{10.96.2}{10.8.6.2}{622, 933, 9893}

सो, अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ᳚य॒सो हरि॒र्निका᳚मो॒ हरि॒रा गभ॑स्त्योः |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ||{3/13}{8.5.5.3}{10.96.3}{10.8.6.3}{623, 933, 9894}

दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या᳚ |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

तु॒ददहिं॒ हरि॑शिप्रो॒ य आ᳚य॒सः स॒हस्र॑शोका, अभवद्धरिम्भ॒रः ||{4/13}{8.5.5.4}{10.96.4}{10.8.6.4}{624, 933, 9895}

त्वंत्व॑महर्यथा॒, उप॑स्तुतः॒ पूर्वे᳚भिरिन्द्र हरिकेश॒ यज्व॑भिः |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

त्वं ह᳚र्यसि॒ तव॒ विश्व॑मु॒क्थ्य१॑(अ॒)मसा᳚मि॒ राधो᳚ हरिजात हर्य॒तम् ||{5/13}{8.5.5.5}{10.96.5}{10.8.6.5}{625, 933, 9896}

ता व॒ज्रिणं᳚ म॒न्दिनं॒ स्तोम्यं॒ मद॒ इन्द्रं॒ रथे᳚ वहतो हर्य॒ता हरी᳚ |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इन्द्रा᳚य॒ सोमा॒ हर॑यो दधन्‌ विरे ||{6/13}{8.5.6.1}{10.96.6}{10.8.6.6}{626, 933, 9897}

अरं॒ कामा᳚य॒ हर॑यो दधन्‌ विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी᳚ तु॒रा |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो, अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ||{7/13}{8.5.6.2}{10.96.7}{10.8.6.7}{627, 933, 9898}

हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा, अव॑र्धत |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी᳚वसु॒रति॒ विश्वा᳚ दुरि॒ता पारि॑ष॒द्धरी᳚ ||{8/13}{8.5.6.3}{10.96.8}{10.8.6.8}{628, 933, 9899}

स्रुवे᳚व॒ यस्य॒ हरि॑णी विपे॒ततुः॒ शिप्रे॒ वाजा᳚य॒ हरि॑णी॒ दवि॑ध्वतः |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी᳚ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ||{9/13}{8.5.6.4}{10.96.9}{10.8.6.9}{629, 933, 9900}

उ॒त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्यो॒३॑(ओ॒)रत्यो॒ न वाजं॒ हरि॑वाँ, अचिक्रदत् |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

म॒ही चि॒द्धि धि॒षणाह᳚र्य॒दोज॑सा बृ॒हद्वयो᳚ दधिषे हर्य॒तश्चि॒दा ||{10/13}{8.5.6.5}{10.96.10}{10.8.6.10}{630, 933, 9901}

आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं᳚नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम् |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

प्र प॒स्त्य॑मसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या᳚य ||{11/13}{8.5.7.1}{10.96.11}{10.8.6.11}{631, 933, 9902}

आ त्वा᳚ ह॒र्यन्तं᳚ प्र॒युजो॒ जना᳚नां॒ रथे᳚ वहन्तु॒ हरि॑शिप्रमिन्द्र |{आङ्गिरसो बरुः | हरिस्तुतिः | त्रिष्टुप्}

पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो॒ हर्य᳚न्‌ य॒ज्ञं स॑ध॒मादे॒ दशो᳚णिम् ||{12/13}{8.5.7.2}{10.96.12}{10.8.6.12}{632, 933, 9903}

अपाः॒ पूर्वे᳚षां हरिवः सु॒ताना॒मथो᳚, इ॒दं सव॑नं॒ केव॑लं ते |{आङ्गिरसो बरुः | हरिस्तुतिः | त्रिष्टुप्}

म॒म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षञ्ज॒ठर॒ आ वृ॑षस्व ||{13/13}{8.5.7.3}{10.96.13}{10.8.6.13}{633, 933, 9904}

[52] याओषधीरिति त्रयोविंशत्यृचस्य सूक्तस्याथर्वणोभिषगोषधयोनुष्टुप् |
या, ओष॑धीः॒ पूर्वा᳚ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

मनै॒ नु ब॒भ्रूणा᳚म॒हं श॒तं धामा᳚नि स॒प्त च॑ ||{1/23}{8.5.8.1}{10.97.1}{10.8.7.1}{634, 934, 9905}

श॒तं वो᳚, अम्ब॒ धामा᳚नि स॒हस्र॑मु॒त वो॒ रुहः॑ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

अधा᳚ शतक्रत्वो यू॒यमि॒मं मे᳚, अग॒दं कृ॑त ||{2/23}{8.5.8.2}{10.97.2}{10.8.7.2}{635, 934, 9906}

ओष॑धीः॒ प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

अश्वा᳚, इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्ण्वः॑ ||{3/23}{8.5.8.3}{10.97.3}{10.8.7.3}{636, 934, 9907}

ओष॑धी॒रिति॑ मातर॒स्तद्वो᳚ देवी॒रुप॑ ब्रुवे |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ||{4/23}{8.5.8.4}{10.97.4}{10.8.7.4}{637, 934, 9908}

अ॒श्व॒त्थे वो᳚ नि॒षद॑नं प॒र्णे वो᳚ वस॒तिष्कृ॒ता |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

गो॒भाज॒ इत्किला᳚सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ||{5/23}{8.5.8.5}{10.97.5}{10.8.7.5}{638, 934, 9909}

यत्रौष॑धीः स॒मग्म॑त॒ राजा᳚नः॒ समि॑ताविव |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

विप्रः॒ स उ॑च्यते भि॒षग्र॑क्षो॒हामी᳚व॒चात॑नः ||{6/23}{8.5.9.1}{10.97.6}{10.8.7.6}{639, 934, 9910}

अ॒श्वा॒व॒तीं सो᳚माव॒तीमू॒र्जय᳚न्ती॒मुदो᳚जसम् |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

आवि॑त्सि॒ सर्वा॒, ओष॑धीर॒स्मा, अ॑रि॒ष्टता᳚तये ||{7/23}{8.5.9.2}{10.97.7}{10.8.7.7}{640, 934, 9911}

उच्छुष्मा॒, ओष॑धीनां॒ गावो᳚ गो॒ष्ठादि॑वेरते |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

धनं᳚ सनि॒ष्यन्ती᳚नामा॒त्मानं॒ तव॑ पूरुष ||{8/23}{8.5.9.3}{10.97.8}{10.8.7.8}{641, 934, 9912}

इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो᳚ यू॒यं स्थ॒ निष्कृ॑तीः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

सी॒राः प॑त॒त्रिणीः᳚ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ||{9/23}{8.5.9.4}{10.97.9}{10.8.7.9}{642, 934, 9913}

अति॒ विश्वाः᳚ परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

ओष॑धीः॒ प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो॒३॑(ओ॒) रपः॑ ||{10/23}{8.5.9.5}{10.97.10}{10.8.7.10}{643, 934, 9914}

यदि॒मा वा॒जय᳚न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी᳚व॒गृभो᳚ यथा ||{11/23}{8.5.10.1}{10.97.11}{10.8.7.11}{644, 934, 9915}

यस्यौ᳚षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

ततो॒ यक्ष्मं॒ वि बा᳚धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ||{12/23}{8.5.10.2}{10.97.12}{10.8.7.12}{645, 934, 9916}

सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे᳚ण किकिदी॒विना᳚ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

सा॒कं वात॑स्य॒ ध्राज्या᳚ सा॒कं न॑श्य नि॒हाक॑या ||{13/23}{8.5.10.3}{10.97.13}{10.8.7.13}{646, 934, 9917}

अ॒न्या वो᳚, अ॒न्याम॑वत्व॒न्यान्यस्या॒, उपा᳚वत |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

ताः सर्वाः᳚ संविदा॒ना, इ॒दं मे॒ प्राव॑ता॒ वचः॑ ||{14/23}{8.5.10.4}{10.97.14}{10.8.7.14}{647, 934, 9918}

याः फ॒लिनी॒र्या, अ॑फ॒ला, अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः᳚ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

बृह॒स्पति॑प्रसूता॒स्ता नो᳚ मुञ्च॒न्त्वंह॑सः ||{15/23}{8.5.10.5}{10.97.15}{10.8.7.15}{648, 934, 9919}

मु॒ञ्चन्तु॑ मा शप॒थ्या॒३॑(आ॒)दथो᳚ वरु॒ण्या᳚दु॒त |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

अथो᳚ य॒मस्य॒ पड्बी᳚शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् ||{16/23}{8.5.11.1}{10.97.16}{10.8.7.16}{649, 934, 9920}

अ॒व॒पत᳚न्तीरवदन्दि॒व ओष॑धय॒स्परि॑ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

यं जी॒वम॒श्नवा᳚महै॒ न स रि॑ष्याति॒ पूरु॑षः ||{17/23}{8.5.11.2}{10.97.17}{10.8.7.17}{650, 934, 9921}

या, ओष॑धीः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

तासां॒ त्वम॑स्युत्त॒मारं॒ कामा᳚य॒ शं हृ॒दे ||{18/23}{8.5.11.3}{10.97.18}{10.8.7.18}{651, 934, 9922}

या, ओष॑धीः॒ सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

बृह॒स्पति॑प्रसूता, अ॒स्यै सं द॑त्त वी॒र्य᳚म् ||{19/23}{8.5.11.4}{10.97.19}{10.8.7.19}{652, 934, 9923}

मा वो᳚ रिषत्खनि॒ता यस्मै᳚ चा॒हं खना᳚मि वः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

द्वि॒पच्चतु॑ष्पद॒स्माकं॒ सर्व॑मस्त्वनातु॒रम् ||{20/23}{8.5.11.5}{10.97.20}{10.8.7.20}{653, 934, 9924}

याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा᳚गताः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

सर्वाः᳚ सं॒गत्य॑ वीरुधो॒ऽस्यै सं द॑त्त वी॒र्य᳚म् ||{21/23}{8.5.11.6}{10.97.21}{10.8.7.21}{654, 934, 9925}

ओष॑धयः॒ सं व॑दन्ते॒ सोमे᳚न स॒ह राज्ञा᳚ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

यस्मै᳚ कृ॒णोति॑ ब्राह्म॒णस्तं रा᳚जन्‌ पारयामसि ||{22/23}{8.5.11.7}{10.97.22}{10.8.7.22}{655, 934, 9926}

त्वमु॑त्त॒मास्यो᳚षधे॒ तव॑ वृ॒क्षा, उप॑स्तयः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

उप॑स्तिरस्तु॒ सो॒३॑(ओ॒)ऽस्माकं॒ यो, अ॒स्माँ, अ॑भि॒दास॑ति ||{23/23}{8.5.11.8}{10.97.23}{10.8.7.23}{656, 934, 9927}

[53] बृहस्पत इति द्वादशर्चस्य सूक्तस्यार्ष्टिषेणो देवापिर्देवास्त्रिष्टुप् | (शौनकस्त्वस्मिन्सूक्ते आद्यानांचतसृणां बृहस्पतिस्ततश्चतसृणां देवास्ततः पंचानामग्निरित्येवं देवताव्यवस्थामाह) |
बृह॑स्पते॒ प्रति॑ मे दे॒वता᳚मिहि मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

आ॒दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वा॒न्‌ त्स प॒र्जन्यं॒ शंत॑नवे वृषाय ||{1/12}{8.5.12.1}{10.98.1}{10.8.8.1}{657, 935, 9928}

आ दे॒वो दू॒तो, अ॑जि॒रश्चि॑कि॒त्वान्‌ त्वद्दे᳚वापे, अ॒भि माम॑गच्छत् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

प्र॒ती॒ची॒नः प्रति॒ मामा व॑वृत्स्व॒ दधा᳚मि ते द्यु॒मतीं॒ वाच॑मा॒सन् ||{2/12}{8.5.12.2}{10.98.2}{10.8.8.2}{658, 935, 9929}

अ॒स्मे धे᳚हि द्यु॒मतीं॒ वाच॑मा॒सन्‌ बृह॑स्पते, अनमी॒वामि॑षि॒राम् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

यया᳚ वृ॒ष्टिं शंत॑नवे॒ वना᳚व दि॒वो द्र॒प्सो मधु॑माँ॒, आ वि॑वेश ||{3/12}{8.5.12.3}{10.98.3}{10.8.8.3}{659, 935, 9930}

आ नो᳚ द्र॒प्सा मधु॑मन्तो विश॒न्त्विन्द्र॑ दे॒ह्यधि॑रथं स॒हस्र᳚म् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

नि षी᳚द हो॒त्रमृ॑तु॒था य॑जस्व दे॒वान्‌ दे᳚वापे ह॒विषा᳚ सपर्य ||{4/12}{8.5.12.4}{10.98.4}{10.8.8.4}{660, 935, 9931}

आ॒र्ष्टि॒षे॒णो हो॒त्रमृषि᳚र्नि॒षीद᳚न्दे॒वापि॑र्देवसुम॒तिं चि॑कि॒त्वान् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

स उत्त॑रस्मा॒दध॑रं समु॒द्रम॒पो दि॒व्या, अ॑सृजद्व॒र्ष्या᳚, अ॒भि ||{5/12}{8.5.12.5}{10.98.5}{10.8.8.5}{661, 935, 9932}

अ॒स्मिन्‌ त्स॑मु॒द्रे, अध्युत्त॑रस्मि॒न्नापो᳚ दे॒वेभि॒र्निवृ॑ता, अतिष्ठन् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

ता, अ॑द्रवन्नार्ष्टिषे॒णेन॑ सृ॒ष्टा दे॒वापि॑ना॒ प्रेषि॑ता मृ॒क्षिणी᳚षु ||{6/12}{8.5.12.6}{10.98.6}{10.8.8.6}{662, 935, 9933}

यद्दे॒वापिः॒ शंत॑नवे पु॒रोहि॑तो हो॒त्राय॑ वृ॒तः कृ॒पय॒न्नदी᳚धेत् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

दे॒व॒श्रुतं᳚ वृष्टि॒वनिं॒ ररा᳚णो॒ बृह॒स्पति॒र्वाच॑मस्मा, अयच्छत् ||{7/12}{8.5.13.1}{10.98.7}{10.8.8.7}{663, 935, 9934}

यं त्वा᳚ दे॒वापिः॑ शुशुचा॒नो, अ॑ग्न आर्ष्टिषे॒णो म॑नु॒ष्यः॑ समी॒धे |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

विश्वे᳚भिर्दे॒वैर॑नुम॒द्यमा᳚नः॒ प्र प॒र्जन्य॑मीरया वृष्टि॒मन्त᳚म् ||{8/12}{8.5.13.2}{10.98.8}{10.8.8.8}{664, 935, 9935}

त्वां पूर्व॒ ऋष॑यो गी॒र्भिरा᳚य॒न्त्वाम॑ध्व॒रेषु॑ पुरुहूत॒ विश्वे᳚ |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

स॒हस्रा॒ण्यधि॑रथान्य॒स्मे, आ नो᳚ य॒ज्ञं रो᳚हिद॒श्वोप॑ याहि ||{9/12}{8.5.13.3}{10.98.9}{10.8.8.9}{665, 935, 9936}

ए॒तान्य॑ग्ने नव॒तिर्नव॒ त्वे, आहु॑ता॒न्यधि॑रथा स॒हस्रा᳚ |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

तेभि᳚र्वर्धस्व त॒न्वः॑ शूर पू॒र्वीर्दि॒वो नो᳚ वृ॒ष्टिमि॑षि॒तो रि॑रीहि ||{10/12}{8.5.13.4}{10.98.10}{10.8.8.10}{666, 935, 9937}

ए॒तान्य॑ग्ने नव॒तिं स॒हस्रा॒ सं प्र य॑च्छ॒ वृष्ण॒ इन्द्रा᳚य भा॒गम् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

वि॒द्वान्‌ प॒थ ऋ॑तु॒शो दे᳚व॒याना॒नप्यौ᳚ला॒नं दि॒वि दे॒वेषु॑ धेहि ||{11/12}{8.5.13.5}{10.98.11}{10.8.8.11}{667, 935, 9938}

अग्ने॒ बाध॑स्व॒ वि मृधो॒ वि दु॒र्गहापामी᳚वा॒मप॒ रक्षां᳚सि सेध |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नो॒ऽपां भू॒मान॒मुप॑ नः सृजे॒ह ||{12/12}{8.5.13.6}{10.98.12}{10.8.8.12}{668, 935, 9939}

[54] कन्नइति द्वादशर्चस्य सूक्तस्य वैखानसोवम्र इंद्रस्त्रिष्टुप् |
कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्‌ पृ॑थु॒ग्मानं᳚ वा॒श्रं वा᳚वृ॒धध्यै᳚ |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं᳚ वृत्र॒तुर॒मपि᳚न्वत् ||{1/12}{8.5.14.1}{10.99.1}{10.8.9.1}{669, 936, 9940}

स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

स सनी᳚ळेभिः प्रसहा॒नो, अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ||{2/12}{8.5.14.2}{10.99.2}{10.8.9.2}{670, 936, 9941}

स वाजं॒ याताप॑दुष्पदा॒ यन्‌ त्स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो॒ घ्नञ्छि॒श्नदे᳚वाँ, अ॒भि वर्प॑सा॒ भूत् ||{3/12}{8.5.14.3}{10.99.3}{10.8.9.3}{671, 936, 9942}

स य॒ह्व्यो॒३॑(ओ॒)ऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या᳚सु॒ सस्रिः॑ |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒पादो॒ यत्र॒ युज्या᳚सोऽर॒था द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ||{4/12}{8.5.14.4}{10.99.4}{10.8.9.4}{672, 936, 9943}

स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा᳚ हि॒त्वी गय॑मा॒रे,अ॑वद्य॒ आगा᳚त् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

व॒म्रस्य॑ मन्ये मिथु॒ना विव᳚व्री॒, अन्न॑म॒भीत्या᳚रोदयन्मुषा॒यन् ||{5/12}{8.5.14.5}{10.99.5}{10.8.9.5}{673, 936, 9944}

स इद्दासं᳚ तुवी॒रवं॒ पति॒र्दन्ष॑ळ॒क्षं त्रि॑शी॒र्षाणं᳚ दमन्यत् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयो᳚अग्रया हन् ||{6/12}{8.5.14.6}{10.99.6}{10.8.9.6}{674, 936, 9945}

स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न आ सा᳚विषदर्शसा॒नाय॒ शरु᳚म् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

स नृत॑मो॒ नहु॑षो॒ऽस्मत्सुजा᳚तः॒ पुरो᳚ऽभिन॒दर्ह᳚न्दस्यु॒हत्ये᳚ ||{7/12}{8.5.15.1}{10.99.7}{10.8.9.7}{675, 936, 9946}

सो, अ॒भ्रियो॒ न यव॑स उद॒न्यन्‌ क्षया᳚य गा॒तुं वि॒दन्नो᳚, अ॒स्मे |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

उप॒ यत्सीद॒दिन्दुं॒ शरी᳚रैः श्ये॒नोऽयो᳚पाष्टिर्हन्ति॒ दस्यू॑न् ||{8/12}{8.5.15.2}{10.99.8}{10.8.9.8}{676, 936, 9947}

स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा᳚य॒ शुष्णं᳚ कृ॒पणे॒ परा᳚दात् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒यं क॒विम॑नयच्छ॒स्यमा᳚न॒मत्कं॒ यो, अ॑स्य॒ सनि॑तो॒त नृ॒णाम् ||{9/12}{8.5.15.3}{10.99.9}{10.8.9.9}{677, 936, 9948}

अ॒यं द॑श॒स्यन्नर्ये᳚भिरस्य द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒यं क॒नीन॑ ऋतु॒पा, अ॑वे॒द्यमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ||{10/12}{8.5.15.4}{10.99.10}{10.8.9.10}{678, 936, 9949}

अ॒स्य स्तोमे᳚भिरौशि॒ज ऋ॒जिश्वा᳚ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रोः᳚ |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो, अ॒भि वर्प॑सा॒ भूत् ||{11/12}{8.5.15.5}{10.99.11}{10.8.9.11}{679, 936, 9950}

ए॒वा म॒हो, अ॑सुर व॒क्षथा᳚य वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिन्द्र᳚म् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒, इष॒मूर्जं᳚ सुक्षि॒तिं विश्व॒माभाः᳚ ||{12/12}{8.5.15.6}{10.99.12}{10.8.9.12}{680, 936, 9951}

[55] इंद्रदृह्येति द्वादशर्चस्य सूक्तस्य वांदनोदुवस्युर्विश्वेदेवाजगत्यंत्यात्रिष्टुप् (भेदपक्षे - विश्वेदेवाः १० इंद्रादिती १ इंद्र: १ एवं १२) |
इन्द्र॒ दृह्य॑ मघव॒न्त्वाव॒दिद्भु॒ज इ॒ह स्तु॒तः सु॑त॒पा बो᳚धि नो वृ॒धे |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

दे॒वेभि᳚र्नः सवि॒ता प्राव॑तु श्रु॒तमा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{1/12}{8.5.16.1}{10.100.1}{10.9.1.1}{681, 937, 9952}

भरा᳚य॒ सु भ॑रत भा॒गमृ॒त्वियं॒ प्र वा॒यवे᳚ शुचि॒पे क्र॒न्ददि॑ष्टये |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

गौ॒रस्य॒ यः पय॑सः पी॒तिमा᳚न॒श आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{2/12}{8.5.16.2}{10.100.2}{10.9.1.2}{682, 937, 9953}

आ नो᳚ दे॒वः स॑वि॒ता सा᳚विष॒द्वय॑ ऋजूय॒ते यज॑मानाय सुन्व॒ते |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

यथा᳚ दे॒वान्‌ प्र॑ति॒भूषे᳚म पाक॒वदा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{3/12}{8.5.16.3}{10.100.3}{10.9.1.3}{683, 937, 9954}

इन्द्रो᳚, अ॒स्मे सु॒मना᳚, अस्तु वि॒श्वहा॒ राजा॒ सोमः॑ सुवि॒तस्याध्ये᳚तु नः |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

यथा᳚यथा मि॒त्रधि॑तानि संद॒धुरा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{4/12}{8.5.16.4}{10.100.4}{10.9.1.4}{684, 937, 9955}

इन्द्र॑ उ॒क्थेन॒ शव॑सा॒ परु॑र्दधे॒ बृह॑स्पते प्रतरी॒तास्यायु॑षः |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

य॒ज्ञो मनुः॒ प्रम॑तिर्नः पि॒ता हि क॒मा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{5/12}{8.5.16.5}{10.100.5}{10.9.1.5}{685, 937, 9956}

इन्द्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सहो॒ऽग्निर्गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

य॒ज्ञश्च॑ भूद्वि॒दथे॒ चारु॒रन्त॑म॒ आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{6/12}{8.5.16.6}{10.100.6}{10.9.1.6}{686, 937, 9957}

न वो॒ गुहा᳚ चकृम॒ भूरि॑ दुष्कृ॒तं नाविष्ट्यं᳚ वसवो देव॒हेळ॑नम् |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

माकि᳚र्नो देवा॒, अनृ॑तस्य॒ वर्प॑स॒ आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{7/12}{8.5.17.1}{10.100.7}{10.9.1.7}{687, 937, 9958}

अपामी᳚वां सवि॒ता सा᳚विष॒न्न्य१॑(अ॒)ग्वरी᳚य॒ इदप॑ सेध॒न्त्वद्र॑यः |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते᳚ बृ॒हदा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{8/12}{8.5.17.2}{10.100.8}{10.9.1.8}{688, 937, 9959}

ऊ॒र्ध्वो ग्रावा᳚ वसवोऽस्तु सो॒तरि॒ विश्वा॒ द्वेषां᳚सि सनु॒तर्यु॑योत |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

स नो᳚ दे॒वः स॑वि॒ता पा॒युरीड्य॒ आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{9/12}{8.5.17.3}{10.100.9}{10.9.1.9}{689, 937, 9960}

ऊर्जं᳚ गावो॒ यव॑से॒ पीवो᳚, अत्तन ऋ॒तस्य॒ याः सद॑ने॒ कोशे᳚, अ॒ङ्ग्ध्वे |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

त॒नूरे॒व त॒न्वो᳚, अस्तु भेष॒जमा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{10/12}{8.5.17.4}{10.100.10}{10.9.1.10}{690, 937, 9961}

क्र॒तु॒प्रावा᳚ जरि॒ता शश्व॑ता॒मव॒ इन्द्र॒ इद्भ॒द्रा प्रम॑तिः सु॒ताव॑ताम् |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

पू॒र्णमूध॑र्दि॒व्यं यस्य॑ सि॒क्तय॒ आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{11/12}{8.5.17.5}{10.100.11}{10.9.1.11}{691, 937, 9962}

चि॒त्रस्ते᳚ भा॒नुः क्र॑तु॒प्रा, अ॑भि॒ष्टिः सन्ति॒ स्पृधो᳚ जरणि॒प्रा, अधृ॑ष्टाः |{वांदनो दुवस्युः | विश्वदेवाः | त्रिष्टुप्}

रजि॑ष्ठया॒ रज्या᳚ प॒श्व आ गोस्तूतू᳚र्षति॒ पर्यग्रं᳚ दुव॒स्युः ||{12/12}{8.5.17.6}{10.100.12}{10.9.1.12}{692, 937, 9963}

[56] उद्बुध्यध्वमिति द्वादशर्चस्य सूक्तस्य सौम्योबुधो विश्वेदेवास्त्रिप् चतुर्थीषष्ठ्यौगायत्र्यौ पंचमीबृहती नवमीद्वादश्यौजगत्यौ (ऋत्विजोदेवतावा) |
उद्बु॑ध्यध्वं॒ सम॑नसः सखायः॒ सम॒ग्निमि᳚न्ध्वं ब॒हवः॒ सनी᳚ळाः |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

द॒धि॒क्राम॒ग्निमु॒षसं᳚ च दे॒वीमिन्द्रा᳚व॒तोऽव॑से॒ नि ह्व॑ये वः ||{1/12}{8.5.18.1}{10.101.1}{10.9.2.1}{693, 938, 9964}

म॒न्द्रा कृ॑णुध्वं॒ धिय॒ आ त॑नुध्वं॒ नाव॑मरित्र॒पर॑णीं कृणुध्वम् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

इष्कृ॑णुध्व॒मायु॒धारं᳚ कृणुध्वं॒ प्राञ्चं᳚ य॒ज्ञं प्र ण॑यता सखायः ||{2/12}{8.5.18.2}{10.101.2}{10.9.2.2}{694, 938, 9965}

यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ᳚ वपते॒ह बीज᳚म् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒, अस᳚न्नो॒ नेदी᳚य॒ इत्सृ॒ण्यः॑ प॒क्वमेया᳚त् ||{3/12}{8.5.18.3}{10.101.3}{10.9.2.3}{695, 938, 9966}

सीरा᳚ युञ्जन्ति क॒वयो᳚ यु॒गा वि त᳚न्वते॒ पृथ॑क् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | गायत्री}

धीरा᳚ दे॒वेषु॑ सुम्न॒या ||{4/12}{8.5.18.4}{10.101.4}{10.9.2.4}{696, 938, 9967}

निरा᳚हा॒वान्‌ कृ॑णोतन॒ सं व॑र॒त्रा द॑धातन |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | बृहती}

सि॒ञ्चाम॑हा, अव॒तमु॒द्रिणं᳚ व॒यं सु॒षेक॒मनु॑पक्षितम् ||{5/12}{8.5.18.5}{10.101.5}{10.9.2.5}{697, 938, 9968}

इष्कृ॑ताहावमव॒तं सु॑वर॒त्रं सु॑षेच॒नम् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | गायत्री}

उ॒द्रिणं᳚ सिञ्चे॒, अक्षि॑तम् ||{6/12}{8.5.18.6}{10.101.6}{10.9.2.6}{698, 938, 9969}

प्री॒णी॒ताश्वा᳚न्हि॒तं ज॑याथ स्वस्ति॒वाहं॒ रथ॒मित्कृ॑णुध्वम् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | पादत्रिष्टुप्}

द्रोणा᳚हावमव॒तमश्म॑चक्र॒मंस॑त्रकोशं सिञ्चता नृ॒पाण᳚म् ||{7/12}{8.5.19.1}{10.101.7}{10.9.2.7}{699, 938, 9970}

व्र॒जं कृ॑णुध्वं॒ स हि वो᳚ नृ॒पाणो॒ वर्म॑ सीव्यध्वं बहु॒ला पृ॒थूनि॑ |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

पुरः॑ कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒ मा वः॑ सुस्रोच्चम॒सो दृंह॑ता॒ तम् ||{8/12}{8.5.19.2}{10.101.8}{10.9.2.8}{700, 938, 9971}

आ वो॒ धियं᳚ य॒ज्ञियां᳚ वर्त ऊ॒तये॒ देवा᳚ दे॒वीं य॑ज॒तां य॒ज्ञिया᳚मि॒ह |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | जगती}

सा नो᳚ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ||{9/12}{8.5.19.3}{10.101.9}{10.9.2.9}{701, 938, 9972}

आ तू षि᳚ञ्च॒ हरि॑मीं॒ द्रोरु॒पस्थे॒ वाशी᳚भिस्तक्षताश्म॒न्मयी᳚भिः |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

परि॑ ष्वजध्वं॒ दश॑ क॒क्ष्या᳚भिरु॒भे धुरौ॒ प्रति॒ वह्निं᳚ युनक्त ||{10/12}{8.5.19.4}{10.101.10}{10.9.2.10}{702, 938, 9973}

उ॒भे धुरौ॒ वह्नि॑रा॒पिब्द॑मानो॒ऽन्तर्योने᳚व चरति द्वि॒जानिः॑ |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

वन॒स्पतिं॒ वन॒ आस्था᳚पयध्वं॒ नि षू द॑धिध्व॒मख॑नन्त॒ उत्स᳚म् ||{11/12}{8.5.19.5}{10.101.11}{10.9.2.11}{703, 938, 9974}

कपृ᳚न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | जगती}

नि॒ष्टि॒ग्र्यः॑ पु॒त्रमा च्या᳚वयो॒तय॒ इन्द्रं᳚ स॒बाध॑ इ॒ह सोम॑पीतये ||{12/12}{8.5.19.6}{10.101.12}{10.9.2.12}{704, 938, 9975}

[57] प्रतेरथमिति द्वादशर्चस्य सूक्तस्य भार्म्यश्वो मुद्गलो द्रुघणस्त्रिष्टुप् आद्यातृतीयांत्याबृहत्यः | (प्रतेरथमिति सूक्तदेवतात्वे विप्रतिपत्तिः परस्परमाचार्याणां | उक्तंचशौनकेन - प्रेतीतिहाससूक्तंतुमन्यतेशाकटायनः | यास्कोद्रौघणमैंद्रंवा वैश्वदेवंतुशौनकः | आजानवेनंभार्म्यश्व इंद्रासोमौतुमुद्गलइति) |
प्र ते॒ रथं᳚ मिथू॒कृत॒मिन्द्रो᳚ऽवतु धृष्णु॒या |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | ऋहती}

अ॒स्मिन्ना॒जौ पु॑रुहूत श्र॒वाय्ये᳚ धनभ॒क्षेषु॑ नोऽव ||{1/12}{8.5.20.1}{10.102.1}{10.9.3.1}{705, 939, 9976}

उत्स्म॒ वातो᳚ वहति॒ वासो᳚ऽस्या॒, अधि॑रथं॒ यदज॑यत्स॒हस्र᳚म् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ भरे᳚ कृ॒तं व्य॑चेदिन्द्रसे॒ना ||{2/12}{8.5.20.2}{10.102.2}{10.9.3.2}{706, 939, 9977}

अ॒न्तर्य॑च्छ॒ जिघां᳚सतो॒ वज्र॑मिन्द्राभि॒दास॑तः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | बृहती}

दास॑स्य वा मघव॒न्नार्य॑स्य वा सनु॒तर्य॑वया व॒धम् ||{3/12}{8.5.20.3}{10.102.3}{10.9.3.3}{707, 939, 9978}

उ॒द्नो ह्र॒दम॑पिब॒ज्जर्हृ॑षाणः॒ कूटं᳚ स्म तृं॒हद॒भिमा᳚तिमेति |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

प्र मु॒ष्कभा᳚रः॒ श्रव॑ इ॒च्छमा᳚नोऽजि॒रं बा॒हू, अ॑भर॒त्सिषा᳚सन् ||{4/12}{8.5.20.4}{10.102.4}{10.9.3.4}{708, 939, 9979}

न्य॑क्रन्दयन्नुप॒यन्त॑ एन॒ममे᳚हयन्‌ वृष॒भं मध्य॑ आ॒जेः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

तेन॒ सूभ᳚र्वं श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः प्र॒धने᳚ जिगाय ||{5/12}{8.5.20.5}{10.102.5}{10.9.3.5}{709, 939, 9980}

क॒कर्द॑वे वृष॒भो यु॒क्त आ᳚सी॒दवा᳚वची॒त्सार॑थिरस्य के॒शी |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

दुधे᳚र्यु॒क्तस्य॒ द्रव॑तः स॒हान॑स ऋ॒च्छन्ति॑ ष्मा नि॒ष्पदो᳚ मुद्ग॒लानी᳚म् ||{6/12}{8.5.20.6}{10.102.6}{10.9.3.6}{710, 939, 9981}

उ॒त प्र॒धिमुद॑हन्नस्य वि॒द्वानुपा᳚युन॒ग्वंस॑ग॒मत्र॒ शिक्ष॑न् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

इन्द्र॒ उदा᳚व॒त्पति॒मघ्न्या᳚ना॒मरं᳚हत॒ पद्या᳚भिः क॒कुद्मा॑न् ||{7/12}{8.5.21.1}{10.102.7}{10.9.3.7}{711, 939, 9982}

शु॒नम॑ष्ट्रा॒व्य॑चरत्कप॒र्दी व॑र॒त्रायां॒ दार्वा॒नह्य॑मानः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

नृ॒म्णानि॑ कृ॒ण्वन्‌ ब॒हवे॒ जना᳚य॒ गाः प॑स्पशा॒नस्तवि॑षीरधत्त ||{8/12}{8.5.21.2}{10.102.8}{10.9.3.8}{712, 939, 9983}

इ॒मं तं प॑श्य वृष॒भस्य॒ युञ्जं॒ काष्ठा᳚या॒ मध्ये᳚ द्रुघ॒णं शया᳚नम् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

येन॑ जि॒गाय॑ श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः पृत॒नाज्ये᳚षु ||{9/12}{8.5.21.3}{10.102.9}{10.9.3.9}{713, 939, 9984}

आ॒रे, अ॒घा को न्‌ वि१॑(इ॒)त्था द॑दर्श॒ यं यु॒ञ्जन्ति॒ तम्वा स्था᳚पयन्ति |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

नास्मै॒ तृणं॒ नोद॒कमा भ॑र॒न्त्युत्त॑रो धु॒रो व॑हति प्र॒देदि॑शत् ||{10/12}{8.5.21.4}{10.102.10}{10.9.3.10}{714, 939, 9985}

प॒रि॒वृ॒क्तेव॑ पति॒विद्य॑मान॒ट् पीप्या᳚ना॒ कूच॑क्रेणेव सि॒ञ्चन् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

ए॒षै॒ष्या᳚ चिद्र॒थ्या᳚ जयेम सुम॒ङ्गलं॒ सिन॑वदस्तु सा॒तम् ||{11/12}{8.5.21.5}{10.102.11}{10.9.3.11}{715, 939, 9986}

त्वं विश्व॑स्य॒ जग॑त॒श्चक्षु॑रिन्द्रासि॒ चक्षु॑षः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | ऋहती}

वृषा॒ यदा॒जिं वृष॑णा॒ सिषा᳚ससि चो॒दय॒न्वध्रि॑णा यु॒जा ||{12/12}{8.5.21.6}{10.102.12}{10.9.3.12}{716, 939, 9987}

[58] आशुःशिशानइति त्रयोदशर्चस्य सूक्तस्यैंद्रो प्रतिरथइंद्रश्चतुर्थ्यां बृहस्पतिर्द्वादश्याअप्वादेव्यंत्यायामरुतस्त्रिष्टुबंत्यानुष्टुप् | (आशुः शिशानः सूक्तोपांत्यायाआप्वादेवीत्यनुक्रमण्यां मप्वादेवीतिशौनकीये)
आ॒शुः शिशा᳚नो वृष॒भो न भी॒मो घ॑नाघ॒नः, क्षोभ॑णश्चर्षणी॒नाम् |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

सं॒क्रन्द॑नोऽनिमि॒ष ए᳚कवी॒रः श॒तं सेना᳚, अजयत्सा॒कमिन्द्रः॑ ||{1/13}{8.5.22.1}{10.103.1}{10.9.4.1}{717, 940, 9988}

सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना᳚ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना᳚ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

तदिन्द्रे᳚ण जयत॒ तत्स॑हध्वं॒ युधो᳚ नर॒ इषु॑हस्तेन॒ वृष्णा᳚ ||{2/13}{8.5.22.2}{10.103.2}{10.9.4.2}{718, 940, 9989}

स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि᳚र्व॒शी संस्र॑ष्टा॒ स युध॒ इन्द्रो᳚ ग॒णेन॑ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

सं॒सृ॒ष्ट॒जित्सो᳚म॒पा बा᳚हुश॒र्ध्यु१॑(उ॒)ग्रध᳚न्वा॒ प्रति॑हिताभि॒रस्ता᳚ ||{3/13}{8.5.22.3}{10.103.3}{10.9.4.3}{719, 940, 9990}

बृह॑स्पते॒ परि॑ दीया॒ रथे᳚न रक्षो॒हामित्राँ᳚, अप॒बाध॑मानः |{इंद्रो प्रतिरथः | बृहस्पतिः | त्रिष्टुप्}

प्र॒भ॒ञ्जन्‌ त्सेनाः᳚ प्रमृ॒णो यु॒धा जय᳚न्न॒स्माक॑मेध्यवि॒ता रथा᳚नाम् ||{4/13}{8.5.22.4}{10.103.4}{10.9.4.4}{720, 940, 9991}

ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी᳚रः॒ सह॑स्वान्‌ वा॒जी सह॑मान उ॒ग्रः |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

अ॒भिवी᳚रो, अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ||{5/13}{8.5.22.5}{10.103.5}{10.9.4.5}{721, 940, 9992}

गो॒त्र॒भिदं᳚ गो॒विदं॒ वज्र॑बाहुं॒ जय᳚न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

इ॒मं स॑जाता॒, अनु॑ वीरयध्व॒मिन्द्रं᳚ सखायो॒, अनु॒ सं र॑भध्वम् ||{6/13}{8.5.22.6}{10.103.6}{10.9.4.6}{722, 940, 9993}

अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम᳚न्यु॒रिन्द्रः॑ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

दु॒श्च्य॒व॒नः पृ॑तना॒षाळ॑यु॒ध्यो॒३॑(ओ॒)ऽस्माकं॒ सेना᳚, अवतु॒ प्र यु॒त्सु ||{7/13}{8.5.23.1}{10.103.7}{10.9.4.7}{723, 940, 9994}

इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए᳚तु॒ सोमः॑ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

दे॒व॒से॒नाना᳚मभिभञ्जती॒नां जय᳚न्तीनां म॒रुतो᳚ य॒न्त्वग्र᳚म् ||{8/13}{8.5.23.2}{10.103.8}{10.9.4.8}{724, 940, 9995}

इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां᳚ म॒रुतां॒ शर्ध॑ उ॒ग्रम् |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो᳚ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ||{9/13}{8.5.23.3}{10.103.9}{10.9.4.9}{725, 940, 9996}

उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनां᳚सि |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा᳚नां॒ जय॑तां यन्तु॒ घोषाः᳚ ||{10/13}{8.5.23.4}{10.103.10}{10.9.4.10}{726, 940, 9997}

अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या, इष॑व॒स्ता ज॑यन्तु |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

अ॒स्माकं᳚ वी॒रा, उत्त॑रे भवन्त्व॒स्माँ, उ॑ देवा, अवता॒ हवे᳚षु ||{11/13}{8.5.23.5}{10.103.11}{10.9.4.11}{727, 940, 9998}

अ॒मीषां᳚ चि॒त्तं प्र॑तिलो॒भय᳚न्ती गृहा॒णाङ्गा᳚न्यप्वे॒ परे᳚हि |{इंद्रो प्रतिरथः | अप्वा | त्रिष्टुप्}

अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै᳚र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ||{12/13}{8.5.23.6}{10.103.12}{10.9.4.12}{728, 940, 9999}

प्रेता॒ जय॑ता नर॒ इन्द्रो᳚ वः॒ शर्म॑ यच्छतु |{इंद्रो प्रतिरथः | इन्द्रो मरुतो वा | अनुष्टुप्}

उ॒ग्रा वः॑ सन्तु बा॒हवो᳚ऽनाधृ॒ष्या यथास॑थ ||{13/13}{8.5.23.7}{10.103.13}{10.9.4.13}{729, 940, 10000}

[59] असावीत्येकादशर्चस्य सूक्तस्य वैश्वामित्रोष्टकइंद्रस्त्रिष्टुप् |
असा᳚वि॒ सोमः॑ पुरुहूत॒ तुभ्यं॒ हरि॑भ्यां य॒ज्ञमुप॑ याहि॒ तूय᳚म् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

तुभ्यं॒ गिरो॒ विप्र॑वीरा, इया॒ना द॑धन्‌ वि॒र इ᳚न्द्र॒ पिबा᳚ सु॒तस्य॑ ||{1/11}{8.5.24.1}{10.104.1}{10.9.5.1}{730, 941, 10001}

अ॒प्सु धू॒तस्य॑ हरिवः॒ पिबे॒ह नृभिः॑ सु॒तस्य॑ ज॒ठरं᳚ पृणस्व |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

मि॒मि॒क्षुर्यमद्र॑य इन्द्र॒ तुभ्यं॒ तेभि᳚र्वर्धस्व॒ मद॑मुक्थवाहः ||{2/11}{8.5.24.2}{10.104.2}{10.9.5.2}{731, 941, 10002}

प्रोग्रां पी॒तिं वृष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्य᳚म् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

इन्द्र॒ धेना᳚भिरि॒ह मा᳚दयस्व धी॒भिर्विश्वा᳚भिः॒ शच्या᳚ गृणा॒नः ||{3/11}{8.5.24.3}{10.104.3}{10.9.5.3}{732, 941, 10003}

ऊ॒ती श॑चीव॒स्तव॑ वी॒र्ये᳚ण॒ वयो॒ दधा᳚ना, उ॒शिज॑ ऋत॒ज्ञाः |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

प्र॒जाव॑दिन्द्र॒ मनु॑षो दुरो॒णे त॒स्थुर्गृ॒णन्तः॑ सध॒माद्या᳚सः ||{4/11}{8.5.24.4}{10.104.4}{10.9.5.4}{733, 941, 10004}

प्रणी᳚तिभिष्टे हर्यश्व सु॒ष्टोः सु॑षु॒म्नस्य॑ पुरु॒रुचो॒ जना᳚सः |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

मंहि॑ष्ठामू॒तिं वि॒तिरे॒ दधा᳚नाः स्तो॒तार॑ इन्द्र॒ तव॑ सू॒नृता᳚भिः ||{5/11}{8.5.24.5}{10.104.5}{10.9.5.5}{734, 941, 10005}

उप॒ ब्रह्मा᳚णि हरिवो॒ हरि॑भ्यां॒ सोम॑स्य याहि पी॒तये᳚ सु॒तस्य॑ |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

इन्द्र॑ त्वा य॒ज्ञः, क्षम॑माणमानड्दा॒श्वाँ, अ॑स्यध्व॒रस्य॑ प्रके॒तः ||{6/11}{8.5.25.1}{10.104.6}{10.9.5.6}{735, 941, 10006}

स॒हस्र॑वाजमभिमाति॒षाहं᳚ सु॒तेर॑णं म॒घवा᳚नं सुवृ॒क्तिम् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

उप॑ भूषन्ति॒ गिरो॒, अप्र॑तीत॒मिन्द्रं᳚ नम॒स्या ज॑रि॒तुः प॑नन्त ||{7/11}{8.5.25.2}{10.104.7}{10.9.5.7}{736, 941, 10007}

स॒प्तापो᳚ दे॒वीः सु॒रणा॒, अमृ॑क्ता॒ याभिः॒ सिन्धु॒मत॑र इन्द्र पू॒र्भित् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

न॒व॒तिं स्रो॒त्या नव॑ च॒ स्रव᳚न्तीर्दे॒वेभ्यो᳚ गा॒तुं मनु॑षे च विन्दः ||{8/11}{8.5.25.3}{10.104.8}{10.9.5.8}{737, 941, 10008}

अ॒पो म॒हीर॒भिश॑स्तेरमु॒ञ्चोऽजा᳚गरा॒स्वधि॑ दे॒व एकः॑ |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

इन्द्र॒ यास्त्वं वृ॑त्र॒तूर्ये᳚ च॒कर्थ॒ ताभि᳚र्वि॒श्वायु॑स्त॒न्वं᳚ पुपुष्याः ||{9/11}{8.5.25.4}{10.104.9}{10.9.5.9}{738, 941, 10009}

वी॒रेण्यः॒ क्रतु॒रिन्द्रः॑ सुश॒स्तिरु॒तापि॒ धेना᳚ पुरुहू॒तमी᳚ट्टे |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

आर्द॑यद्वृ॒त्रमकृ॑णोदु लो॒कं स॑सा॒हे श॒क्रः पृत॑ना, अभि॒ष्टिः ||{10/11}{8.5.25.5}{10.104.10}{10.9.5.10}{739, 941, 10010}

शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌ भरे॒ नृत॑मं॒ वाज॑सातौ |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{11/11}{8.5.25.6}{10.104.11}{10.9.5.11}{740, 941, 10011}

[60] कदेत्येकादशर्चस्य सूक्तस्य कौत्सोदुर्मित्र इंद्र उष्णिक् आद्यागायत्रीवा द्वितीयासप्तम्यौपिपीलिकमध्येअंत्यात्रिष्टुप् |
क॒दा व॑सो स्तो॒त्रं हर्य॑त॒ आव॑ श्म॒शा रु॑ध॒द्वाः |{कौत्सो दुर्मित्रः | इन्द्रः | गायत्री}

दी॒र्घं सु॒तं वा॒ताप्या᳚य ||{1/11}{8.5.26.1}{10.105.1}{10.9.6.1}{741, 942, 10012}

हरी॒ यस्य॑ सु॒युजा॒ विव्र॑ता॒ वेरर्व॒न्तानु॒ शेपा᳚ |{कौत्सो दुर्मित्रः | इन्द्रः | गायत्री}

उ॒भा र॒जी न के॒शिना॒ पति॒र्दन् ||{2/11}{8.5.26.2}{10.105.2}{10.9.6.2}{742, 942, 10013}

अप॒ योरिन्द्रः॒ पाप॑ज॒ आ मर्तो॒ न श॑श्रमा॒णो बि॑भी॒वान् |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

शु॒भे यद्यु॑यु॒जे तवि॑षीवान् ||{3/11}{8.5.26.3}{10.105.3}{10.9.6.3}{743, 942, 10014}

सचा॒योरिन्द्र॒श्चर्कृ॑ष॒ आँ, उ॑पान॒सः स॑प॒र्यन् |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

न॒दयो॒र्विव्र॑तयोः॒ शूर॒ इन्द्रः॑ ||{4/11}{8.5.26.4}{10.105.4}{10.9.6.4}{744, 942, 10015}

अधि॒ यस्त॒स्थौ केश॑वन्ता॒ व्यच॑स्वन्ता॒ न पु॒ष्ट्यै |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

व॒नोति॒ शिप्रा᳚भ्यां शि॒प्रिणी᳚वान् ||{5/11}{8.5.26.5}{10.105.5}{10.9.6.5}{745, 942, 10016}

प्रास्तौ᳚दृ॒ष्वौजा᳚ ऋ॒ष्वेभि॑स्त॒तक्ष॒ शूरः॒ शव॑सा |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

ऋ॒भुर्न क्रतु॑भिर्मात॒रिश्वा᳚ ||{6/11}{8.5.27.1}{10.105.6}{10.9.6.6}{746, 942, 10017}

वज्रं॒ यश्च॒क्रे सु॒हना᳚य॒ दस्य॑वे हिरीम॒शो हिरी᳚मान् |{कौत्सो दुर्मित्रः | इन्द्रः | गायत्री}

अरु॑तहनु॒रद्भु॑तं॒ न रजः॑ ||{7/11}{8.5.27.2}{10.105.7}{10.9.6.7}{747, 942, 10018}

अव॑ नो वृजि॒ना शि॑शीह्यृ॒चा व॑नेमा॒नृचः॑ |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

नाब्र᳚ह्मा य॒ज्ञ ऋध॒ग्जोष॑ति॒ त्वे ||{8/11}{8.5.27.3}{10.105.8}{10.9.6.8}{748, 942, 10019}

ऊ॒र्ध्वा यत्ते᳚ त्रे॒तिनी॒ भूद्‌ य॒ज्ञस्य॑ धू॒र्षु सद्म॑न् |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

स॒जूर्नावं॒ स्वय॑शसं॒ सचा॒योः ||{9/11}{8.5.27.4}{10.105.9}{10.9.6.9}{749, 942, 10020}

श्रि॒ये ते॒ पृश्नि॑रुप॒सेच॑नी भूच्छ्रि॒ये दर्वि॑ररे॒पाः |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

यया॒ स्वे पात्रे᳚ सि॒ञ्चस॒ उत् ||{10/11}{8.5.27.5}{10.105.10}{10.9.6.10}{750, 942, 10021}

श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ᳚द्दुर्मि॒त्र इ॒त्थास्तौ᳚त् |{कौत्सो दुर्मित्रः | इन्द्रः | त्रिष्टुप्}

आवो॒ यद्द॑स्यु॒हत्ये᳚ कुत्सपु॒त्रं प्रावो॒ यद्द॑स्यु॒हत्ये᳚ कुत्सव॒त्सम् ||{11/11}{8.5.27.6}{10.105.11}{10.9.6.11}{751, 942, 10022}

[61] उभाउनूनमित्येकादशर्चस्य सूक्तस्य काश्यपोभूतांशोश्विनौत्रिष्टुप् |
उ॒भा, उ॑ नू॒नं तदिद॑र्थयेथे॒ वि त᳚न्वाथे॒ धियो॒ वस्त्रा॒पसे᳚व |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

स॒ध्री॒ची॒ना यात॑वे॒ प्रेम॑जीगः सु॒दिने᳚व॒ पृक्ष॒ आ तं᳚सयेथे ||{1/11}{8.6.1.1}{10.106.1}{10.9.7.1}{752, 943, 10023}

उ॒ष्टारे᳚व॒ फर्व॑रेषु श्रयेथे प्रायो॒गेव॒ श्वात्र्या॒ शासु॒रेथः॑ |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

दू॒तेव॒ हि ष्ठो य॒शसा॒ जने᳚षु॒ माप॑ स्थातं महि॒षेवा᳚व॒पाना᳚त् ||{2/11}{8.6.1.2}{10.106.2}{10.9.7.2}{753, 943, 10024}

सा॒कं॒युजा᳚ शकु॒नस्ये᳚व प॒क्षा प॒श्वेव॑ चि॒त्रा यजु॒रा ग॑मिष्टम् |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

अ॒ग्निरि॑व देव॒योर्दी᳚दि॒वांसा॒ परि॑ज्मानेव यजथः पुरु॒त्रा ||{3/11}{8.6.1.3}{10.106.3}{10.9.7.3}{754, 943, 10025}

आ॒पी वो᳚, अ॒स्मे पि॒तरे᳚व पु॒त्रोग्रेव॑ रु॒चा नृ॒पती᳚व तु॒र्यै |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

इर्ये᳚व पु॒ष्ट्यै कि॒रणे᳚व भु॒ज्यै श्रु॑ष्टी॒वाने᳚व॒ हव॒मा ग॑मिष्टम् ||{4/11}{8.6.1.4}{10.106.4}{10.9.7.4}{755, 943, 10026}

वंस॑गेव पूष॒र्या᳚ शि॒म्बाता᳚ मि॒त्रेव॑ ऋ॒ता श॒तरा॒ शात॑पन्ता |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

वाजे᳚वो॒च्चा वय॑सा घर्म्ये॒ष्ठा मेषे᳚वे॒षा स॑प॒र्या॒३॑(आ॒) पुरी᳚षा ||{5/11}{8.6.1.5}{10.106.5}{10.9.7.5}{756, 943, 10027}

सृ॒ण्ये᳚व ज॒र्भरी᳚ तु॒र्फरी᳚तू नैतो॒शेव॑ तु॒र्फरी᳚ पर्फ॒रीका᳚ |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

उ॒द॒न्य॒जेव॒ जेम॑ना मदे॒रू ता मे᳚ ज॒राय्व॒जरं᳚ म॒रायु॑ ||{6/11}{8.6.2.1}{10.106.6}{10.9.7.6}{757, 943, 10028}

प॒ज्रेव॒ चर्च॑रं॒ जारं᳚ म॒रायु॒ क्षद्मे॒वार्थे᳚षु तर्तरीथ उग्रा |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

ऋ॒भू नाप॑त्खरम॒ज्रा ख॒रज्रु᳚र्वा॒युर्न प॑र्फरत्‌ क्षयद्रयी॒णाम् ||{7/11}{8.6.2.2}{10.106.7}{10.9.7.7}{758, 943, 10029}

घ॒र्मेव॒ मधु॑ ज॒ठरे᳚ स॒नेरू॒ भगे᳚विता तु॒र्फरी॒ फारि॒वार᳚म् |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

प॒त॒रेव॑ चच॒रा च॒न्द्रनि᳚र्णि॒ङ्मन॑ऋङ्गा मन॒न्या॒३॑(आ॒) न जग्मी᳚ ||{8/11}{8.6.2.3}{10.106.8}{10.9.7.8}{759, 943, 10030}

बृ॒हन्ते᳚व ग॒म्भरे᳚षु प्रति॒ष्ठां पादे᳚व गा॒धं तर॑ते विदाथः |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

कर्णे᳚व॒ शासु॒रनु॒ हि स्मरा॒थोंऽशे᳚व नो भजतं चि॒त्रमप्नः॑ ||{9/11}{8.6.2.4}{10.106.9}{10.9.7.9}{760, 943, 10031}

आ॒र॒ङ्ग॒रेव॒ मध्वेर॑येथे सार॒घेव॒ गवि॑ नी॒चीन॑बारे |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

की॒नारे᳚व॒ स्वेद॑मासिष्विदा॒ना क्षामे᳚वो॒र्जा सू᳚यव॒सात्स॑चेथे ||{10/11}{8.6.2.5}{10.106.10}{10.9.7.10}{761, 943, 10032}

ऋ॒ध्याम॒ स्तोमं᳚ सनु॒याम॒ वाज॒मा नो॒ मन्त्रं᳚ स॒रथे॒होप॑ यातम् |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

यशो॒ न प॒क्वं मधु॒ गोष्व॒न्तरा भू॒तांशो᳚, अ॒श्विनोः॒ काम॑मप्राः ||{11/11}{8.6.2.6}{10.106.11}{10.9.7.11}{762, 943, 10033}

[62] आविरित्येका दशर्चस्य सूक्तस्यांगिरसोदिव्योदक्षिणात्रिष्टुप् चतुर्थीजगती | (प्राजापत्यादक्षिणानामग्निरृषिका वा दक्षिणादातारोवा देवता) |
आ॒विर॑भू॒न्महि॒ माघो᳚नमेषां॒ विश्वं᳚ जी॒वं तम॑सो॒ निर॑मोचि |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

महि॒ ज्योतिः॑ पि॒तृभि॑र्द॒त्तमागा᳚दु॒रुः पन्था॒ दक्षि॑णाया, अदर्शि ||{1/11}{8.6.3.1}{10.107.1}{10.9.8.1}{763, 944, 10034}

उ॒च्चा दि॒वि दक्षि॑णावन्तो, अस्थु॒र्ये, अ॑श्व॒दाः स॒ह ते सूर्ये᳚ण |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

हि॒र॒ण्य॒दा, अ॑मृत॒त्वं भ॑जन्ते वासो॒दाः सो᳚म॒ प्र ति॑रन्त॒ आयुः॑ ||{2/11}{8.6.3.2}{10.107.2}{10.9.8.2}{764, 944, 10035}

दैवी᳚ पू॒र्तिर्दक्षि॑णा देवय॒ज्या न क॑वा॒रिभ्यो᳚ न॒हि ते पृ॒णन्ति॑ |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

अथा॒ नरः॒ प्रय॑तदक्षिणासोऽवद्यभि॒या ब॒हवः॑ पृणन्ति ||{3/11}{8.6.3.3}{10.107.3}{10.9.8.3}{765, 944, 10036}

श॒तधा᳚रं वा॒युम॒र्कं स्व॒र्विदं᳚ नृ॒चक्ष॑स॒स्ते, अ॒भि च॑क्षते ह॒विः |{आङ्गिरसो दिव्यः | दक्षिणाः | जगती}

ये पृ॒णन्ति॒ प्र च॒ यच्छ᳚न्ति संग॒मे ते दक्षि॑णां दुहते स॒प्तमा᳚तरम् ||{4/11}{8.6.3.4}{10.107.4}{10.9.8.4}{766, 944, 10037}

दक्षि॑णावान्‌ प्रथ॒मो हू॒त ए᳚ति॒ दक्षि॑णावान्‌ ग्राम॒णीरग्र॑मेति |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

तमे॒व म᳚न्ये नृ॒पतिं॒ जना᳚नां॒ यः प्र॑थ॒मो दक्षि॑णामावि॒वाय॑ ||{5/11}{8.6.3.5}{10.107.5}{10.9.8.5}{767, 944, 10038}

तमे॒व ऋषिं॒ तमु॑ ब्र॒ह्माण॑माहुर्यज्ञ॒न्यं᳚ साम॒गामु॑क्थ॒शास᳚म् |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

स शु॒क्रस्य॑ त॒न्वो᳚ वेद ति॒स्रो यः प्र॑थ॒मो दक्षि॑णया र॒राध॑ ||{6/11}{8.6.4.1}{10.107.6}{10.9.8.6}{768, 944, 10039}

दक्षि॒णाश्वं॒ दक्षि॑णा॒ गां द॑दाति॒ दक्षि॑णा च॒न्द्रमु॒त यद्धिर᳚ण्यम् |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

दक्षि॒णान्नं᳚ वनुते॒ यो न॑ आ॒त्मा दक्षि॑णां॒ वर्म॑ कृणुते विजा॒नन् ||{7/11}{8.6.4.2}{10.107.7}{10.9.8.7}{769, 944, 10040}

न भो॒जा म᳚म्रु॒र्न न्य॒र्थमी᳚यु॒र्न रि॑ष्यन्ति॒ न व्य॑थन्ते ह भो॒जाः |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

इ॒दं यद्विश्वं॒ भुव॑नं॒ स्व॑श्चै॒तत्सर्वं॒ दक्षि॑णैभ्यो ददाति ||{8/11}{8.6.4.3}{10.107.8}{10.9.8.8}{770, 944, 10041}

भो॒जा जि॑ग्युः सुर॒भिं योनि॒मग्रे᳚ भो॒जा जि॑ग्युर्व॒ध्व१॑(अं॒) या सु॒वासाः᳚ |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

भो॒जा जि॑ग्युरन्तः॒पेयं॒ सुरा᳚या भो॒जा जि॑ग्यु॒र्ये, अहू᳚ताः प्र॒यन्ति॑ ||{9/11}{8.6.4.4}{10.107.9}{10.9.8.9}{771, 944, 10042}

भो॒जायाश्वं॒ सं मृ॑जन्त्या॒शुं भो॒जाया᳚स्ते क॒न्या॒३॑(आ॒) शुम्भ॑माना |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

भो॒जस्ये॒दं पु॑ष्क॒रिणी᳚व॒ वेश्म॒ परि॑ष्कृतं देवमा॒नेव॑ चि॒त्रम् ||{10/11}{8.6.4.5}{10.107.10}{10.9.8.10}{772, 944, 10043}

भो॒जमश्वाः᳚ सुष्ठु॒वाहो᳚ वहन्ति सु॒वृद्रथो᳚ वर्तते॒ दक्षि॑णायाः |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

भो॒जं दे᳚वासोऽवता॒ भरे᳚षु भो॒जः शत्रू᳚न्‌ त्समनी॒केषु॒ जेता᳚ ||{11/11}{8.6.4.6}{10.107.11}{10.9.8.11}{773, 944, 10044}

[63] किमिच्छंतीत्येकादशर्चस्य सूक्तस्यायुजां पणिनामासुराऋषयः युजामेकादश्याश्च सरमानाग्नीदेवशुनीऋषिका अयुजांसरमादेवता युजामेकादश्याश्चपणयस्त्रिष्टुप् |
किमि॒च्छन्ती᳚ स॒रमा॒ प्रेदमा᳚नड्दू॒रे ह्यध्वा॒ जगु॑रिः परा॒चैः |{पणिनामासुराः | सरमा | त्रिष्टुप्}

कास्मेहि॑तिः॒ का परि॑तक्म्यासीत्क॒थं र॒साया᳚, अतरः॒ पयां᳚सि ||{1/11}{8.6.5.1}{10.108.1}{10.9.9.1}{774, 945, 10045}

इन्द्र॑स्य दू॒तीरि॑षि॒ता च॑रामि म॒ह इ॒च्छन्ती᳚ पणयो नि॒धीन्वः॑ |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

अ॒ति॒ष्कदो᳚ भि॒यसा॒ तन्न॑ आव॒त्तथा᳚ र॒साया᳚, अतरं॒ पयां᳚सि ||{2/11}{8.6.5.2}{10.108.2}{10.9.9.2}{775, 945, 10046}

की॒दृङ्ङिन्द्रः॑ सरमे॒ का दृ॑शी॒का यस्ये॒दं दू॒तीरस॑रः परा॒कात् |{पणिनामासुराः | सरमा | त्रिष्टुप्}

आ च॒ गच्छा᳚न्मि॒त्रमे᳚ना दधा॒माथा॒ गवां॒ गोप॑तिर्नो भवाति ||{3/11}{8.6.5.3}{10.108.3}{10.9.9.3}{776, 945, 10047}

नाहं तं वे᳚द॒ दभ्यं॒ दभ॒त्स यस्ये॒दं दू॒तीरस॑रं परा॒कात् |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

न तं गू᳚हन्ति स्र॒वतो᳚ गभी॒रा ह॒ता, इन्द्रे᳚ण पणयः शयध्वे ||{4/11}{8.6.5.4}{10.108.4}{10.9.9.4}{777, 945, 10048}

इ॒मा गावः॑ सरमे॒ या, ऐच्छः॒ परि॑ दि॒वो, अन्ता᳚न्‌ त्सुभगे॒ पत᳚न्ती |{पणिनामासुराः | सरमा | त्रिष्टुप्}

कस्त॑ एना॒, अव॑ सृजा॒दयु॑ध्व्यु॒तास्माक॒मायु॑धा सन्ति ति॒ग्मा ||{5/11}{8.6.5.5}{10.108.5}{10.9.9.5}{778, 945, 10049}

अ॒से॒न्या वः॑ पणयो॒ वचां᳚स्यनिष॒व्यास्त॒न्वः॑ सन्तु पा॒पीः |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

अधृ॑ष्टो व॒ एत॒वा, अ॑स्तु॒ पन्था॒ बृह॒स्पति᳚र्व उभ॒या न मृ॑ळात् ||{6/11}{8.6.6.1}{10.108.6}{10.9.9.6}{779, 945, 10050}

अ॒यं नि॒धिः स॑रमे॒, अद्रि॑बुध्नो॒ गोभि॒रश्वे᳚भि॒र्वसु॑भि॒र्न्यृ॑ष्टः |{पणिनामासुराः | सरमा | त्रिष्टुप्}

रक्ष᳚न्ति॒ तं प॒णयो॒ ये सु॑गो॒पा रेकु॑ प॒दमल॑क॒मा ज॑गन्थ ||{7/11}{8.6.6.2}{10.108.7}{10.9.9.7}{780, 945, 10051}

एह ग॑म॒न्नृष॑यः॒ सोम॑शिता, अ॒यास्यो॒, अङ्गि॑रसो॒ नव॑ग्वाः |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

त ए॒तमू॒र्वं वि भ॑जन्त॒ गोना॒मथै॒तद्वचः॑ प॒णयो॒ वम॒न्नित् ||{8/11}{8.6.6.3}{10.108.8}{10.9.9.8}{781, 945, 10052}

ए॒वा च॒ त्वं स॑रम आज॒गन्थ॒ प्रबा᳚धिता॒ सह॑सा॒ दैव्ये᳚न |{पणिनामासुराः | सरमा | त्रिष्टुप्}

स्वसा᳚रं त्वा कृणवै॒ मा पुन॑र्गा॒, अप॑ ते॒ गवां᳚ सुभगे भजाम ||{9/11}{8.6.6.4}{10.108.9}{10.9.9.9}{782, 945, 10053}

नाहं वे᳚द भ्रातृ॒त्वं नो स्व॑सृ॒त्वमिन्द्रो᳚ विदु॒रङ्गि॑रसश्च घो॒राः |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

गोका᳚मा मे, अच्छदय॒न्यदाय॒मपात॑ इत पणयो॒ वरी᳚यः ||{10/11}{8.6.6.5}{10.108.10}{10.9.9.10}{783, 945, 10054}

दू॒रमि॑त पणयो॒ वरी᳚य॒ उद्गावो᳚ यन्तु मिन॒तीरृ॒तेन॑ |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

बृह॒स्पति॒र्या, अवि᳚न्द॒न्निगू᳚ळ्हाः॒ सोमो॒ ग्रावा᳚ण॒ ऋष॑यश्च॒ विप्राः᳚ ||{11/11}{8.6.6.6}{10.108.11}{10.9.9.11}{784, 945, 10055}

[64] तेवदन्निति सप्तर्चस्य सूक्तस्य ब्रह्मजायाजुहूर्विश्वेदेवास्त्रिष्टुबंत्येद्वेअनुष्टुभौ | (ब्राह्मोवोर्ध्वनाभऋषिः) |
ते᳚ऽवदन्‌ प्रथ॒मा ब्र᳚ह्मकिल्बि॒षेऽकू᳚पारः सलि॒लो मा᳚त॒रिश्वा᳚ |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

वी॒ळुह॑रा॒स्तप॑ उ॒ग्रो म॑यो॒भूरापो᳚ दे॒वीः प्र॑थम॒जा, ऋ॒तेन॑ ||{1/7}{8.6.7.1}{10.109.1}{10.9.10.1}{785, 946, 10056}

सोमो॒ राजा᳚ प्रथ॒मो ब्र᳚ह्मजा॒यां पुनः॒ प्राय॑च्छ॒दहृ॑णीयमानः |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

अ॒न्व॒र्ति॒ता वरु॑णो मि॒त्र आ᳚सीद॒ग्निर्होता᳚ हस्त॒गृह्या नि॑नाय ||{2/7}{8.6.7.2}{10.109.2}{10.9.10.2}{786, 946, 10057}

हस्ते᳚नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येयमिति॒ चेदवो᳚चन् |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

न दू॒ताय॑ प्र॒ह्ये᳚ तस्थ ए॒षा तथा᳚ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ||{3/7}{8.6.7.3}{10.109.3}{10.9.10.3}{787, 946, 10058}

दे॒वा, ए॒तस्या᳚मवदन्त॒ पूर्वे᳚ सप्तऋ॒षय॒स्तप॑से॒ ये नि॑षे॒दुः |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

भी॒मा जा॒या ब्रा᳚ह्म॒णस्योप॑नीता दु॒र्धां द॑धाति पर॒मे व्यो᳚मन् ||{4/7}{8.6.7.4}{10.109.4}{10.9.10.4}{788, 946, 10059}

ब्र॒ह्म॒चा॒री च॑रति॒ वेवि॑ष॒द्विषः॒ स दे॒वानां᳚ भव॒त्येक॒मङ्ग᳚म् |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

तेन॑ जा॒यामन्व॑विन्द॒द्बृह॒स्पतिः॒ सोमे᳚न नी॒तां जु॒ह्व१॑(अं॒) न दे᳚वाः ||{5/7}{8.6.7.5}{10.109.5}{10.9.10.5}{789, 946, 10060}

पुन॒र्वै दे॒वा, अ॑ददुः॒ पुन᳚र्मनु॒ष्या᳚, उ॒त |{ब्रह्मजायाजुहू | विश्वदेवाः | अनुष्टुप्}

राजा᳚नः स॒त्यं कृ᳚ण्वा॒ना ब्र᳚ह्मजा॒यां पुन॑र्ददुः ||{6/7}{8.6.7.6}{10.109.6}{10.9.10.6}{790, 946, 10061}

पु॒न॒र्दाय॑ ब्रह्मजा॒यां कृ॒त्वी दे॒वैर्नि॑किल्बि॒षम् |{ब्रह्मजायाजुहू | विश्वदेवाः | अनुष्टुप्}

ऊर्जं᳚ पृथि॒व्या भ॒क्त्वायो᳚रुगा॒यमुपा᳚सते ||{7/7}{8.6.7.7}{10.109.7}{10.9.10.7}{791, 946, 10062}

[65] समिद्धइत्येकादशर्चस्य सूक्तस्य भार्गवो जमदग्निरिध्म स्तनूनपाद् इळो बर्हिर्देवीर्द्वारउषासानक्ता दैव्यौहोतारौसरस्वतीळाभारत्यस्त्वष्टावनस्पति स्वाहाकृतयस्त्रिष्टुप् | (जामदग्नि: परशुरामोवा)|
समि॑द्धो, अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्‌ य॑जसि जातवेदः |{भार्गवो जमदग्निः | इध्मः | त्रिष्टुप्}

आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्‌ त्वं दू॒तः क॒विर॑सि॒ प्रचे᳚ताः ||{1/11}{8.6.8.1}{10.110.1}{10.9.11.1}{792, 947, 10063}

तनू᳚नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा᳚ सम॒ञ्जन्‌ त्स्व॑दया सुजिह्व |{भार्गवो जमदग्निः | तनूनपाद् | त्रिष्टुप्}

मन्मा᳚नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे᳚व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ||{2/11}{8.6.8.2}{10.110.2}{10.9.11.2}{793, 947, 10064}

आ॒जुह्वा᳚न॒ ईड्यो॒ वन्द्य॒श्चा या᳚ह्यग्ने॒ वसु॑भिः स॒जोषाः᳚ |{भार्गवो जमदग्निः | इळः | त्रिष्टुप्}

त्वं दे॒वाना᳚मसि यह्व॒ होता॒ स ए᳚नान्यक्षीषि॒तो यजी᳚यान् ||{3/11}{8.6.8.3}{10.110.3}{10.9.11.3}{794, 947, 10065}

प्रा॒चीनं᳚ ब॒र्हिः प्र॒दिशा᳚ पृथि॒व्या वस्तो᳚र॒स्या वृ॑ज्यते॒, अग्रे॒, अह्ना᳚म् |{भार्गवो जमदग्निः | बर्हिः | त्रिष्टुप्}

व्यु॑ प्रथते वित॒रं वरी᳚यो दे॒वेभ्यो॒, अदि॑तये स्यो॒नम् ||{4/11}{8.6.8.4}{10.110.4}{10.9.11.4}{795, 947, 10066}

व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑यः॒ शुम्भ॑मानाः |{भार्गवो जमदग्निः | देवीर्द्वार | त्रिष्टुप्}

देवी᳚र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो᳚ भवत सुप्राय॒णाः ||{5/11}{8.6.8.5}{10.110.5}{10.9.11.5}{796, 947, 10067}

आ सु॒ष्वय᳚न्ती यज॒ते, उपा᳚के, उ॒षासा॒नक्ता᳚ सदतां॒ नि योनौ᳚ |{भार्गवो जमदग्निः | उषासानक्ता | त्रिष्टुप्}

दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे, अधि॒ श्रियं᳚ शुक्र॒पिशं॒ दधा᳚ने ||{6/11}{8.6.9.1}{10.110.6}{10.9.11.6}{797, 947, 10068}

दैव्या॒ होता᳚रा प्रथ॒मा सु॒वाचा॒ मिमा᳚ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै |{भार्गवो जमदग्निः | दैव्यौहोतारौ | त्रिष्टुप्}

प्र॒चो॒दय᳚न्ता वि॒दथे᳚षु का॒रू प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा᳚ दि॒शन्ता᳚ ||{7/11}{8.6.9.2}{10.110.7}{10.9.11.7}{798, 947, 10069}

आ नो᳚ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विळा᳚ मनु॒ष्वदि॒ह चे॒तय᳚न्ती |{भार्गवो जमदग्निः | सरस्वतीळाभारत्यः | त्रिष्टुप्}

ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वती॒ स्वप॑सः सदन्तु ||{8/11}{8.6.9.3}{10.110.8}{10.9.11.8}{799, 947, 10070}

य इ॒मे द्यावा᳚पृथि॒वी जनि॑त्री रू॒पैरपिं᳚श॒द्भुव॑नानि॒ विश्वा᳚ |{भार्गवो जमदग्निः | वष्टा | त्रिष्टुप्}

तम॒द्य हो᳚तरिषि॒तो यजी᳚यान्दे॒वं त्वष्टा᳚रमि॒ह य॑क्षि वि॒द्वान् ||{9/11}{8.6.9.4}{10.110.9}{10.9.11.9}{800, 947, 10071}

उ॒पाव॑सृज॒ त्मन्या᳚ सम॒ञ्जन्दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑ |{भार्गवो जमदग्निः | वनस्पतिः | त्रिष्टुप्}

वन॒स्पतिः॑ शमि॒ता दे॒वो, अ॒ग्निः स्वद᳚न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ||{10/11}{8.6.9.5}{10.110.10}{10.9.11.10}{801, 947, 10072}

स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना᳚मभवत्पुरो॒गाः |{भार्गवो जमदग्निः | स्वाहाकृतयः | त्रिष्टुप्}

अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा᳚कृतं ह॒विर॑दन्तु दे॒वाः ||{11/11}{8.6.9.6}{10.110.11}{10.9.11.11}{802, 947, 10073}

[66] मनीषिणइति दशर्चस्य सुक्तस्य वैरूपोष्टादंष्त्रः इंद्रत्रिष्टुप् |
मनी᳚षिणः॒ प्र भ॑रध्वं मनी॒षां यथा᳚यथा म॒तयः॒ सन्ति॑ नृ॒णाम् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

इन्द्रं᳚ स॒त्यैरेर॑यामा कृ॒तेभिः॒ स हि वी॒रो गि᳚र्वण॒स्युर्विदा᳚नः ||{1/10}{8.6.10.1}{10.111.1}{10.9.12.1}{803, 948, 10074}

ऋ॒तस्य॒ हि सद॑सो धी॒तिरद्यौ॒त्सं गा᳚र्ष्टे॒यो वृ॑ष॒भो गोभि॑रानट् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

उद॑तिष्ठत्तवि॒षेणा॒ रवे᳚ण म॒हान्ति॑ चि॒त्सं वि᳚व्याचा॒ रजां᳚सि ||{2/10}{8.6.10.2}{10.111.2}{10.9.12.2}{804, 948, 10075}

इन्द्रः॒ किल॒ श्रुत्या᳚, अ॒स्य वे᳚द॒ स हि जि॒ष्णुः प॑थि॒कृत्सूर्या᳚य |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

आन्मेनां᳚ कृ॒ण्वन्नच्यु॑तो॒ भुव॒द्गोः पति॑र्दि॒वः स॑न॒जा, अप्र॑तीतः ||{3/10}{8.6.10.3}{10.111.3}{10.9.12.3}{805, 948, 10076}

इन्द्रो᳚ म॒ह्ना म॑ह॒तो, अ᳚र्ण॒वस्य᳚ व्र॒तामि॑ना॒दङ्गि॑रोभिर्गृणा॒नः |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

पु॒रूणि॑ चि॒न्नि त॑ताना॒ रजां᳚सि दा॒धार॒ यो ध॒रुणं᳚ स॒त्यता᳚ता ||{4/10}{8.6.10.4}{10.111.4}{10.9.12.4}{806, 948, 10077}

इन्द्रो᳚ दि॒वः प्र॑ति॒मानं᳚ पृथि॒व्या विश्वा᳚ वेद॒ सव॑ना॒ हन्ति॒ शुष्ण᳚म् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

म॒हीं चि॒द्द्यामात॑नो॒त्सूर्ये᳚ण चा॒स्कम्भ॑ चि॒त्कम्भ॑नेन॒ स्कभी᳚यान् ||{5/10}{8.6.10.5}{10.111.5}{10.9.12.5}{807, 948, 10078}

वज्रे᳚ण॒ हि वृ॑त्र॒हा वृ॒त्रमस्त॒रदे᳚वस्य॒ शूशु॑वानस्य मा॒याः |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

वि धृ॑ष्णो॒, अत्र॑ धृष॒ता ज॑घ॒न्थाथा᳚भवो मघवन्‌ बा॒ह्वो᳚जाः ||{6/10}{8.6.11.1}{10.111.6}{10.9.12.6}{808, 948, 10079}

सच᳚न्त॒ यदु॒षसः॒ सूर्ये᳚ण चि॒त्राम॑स्य के॒तवो॒ राम॑विन्दन् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

आ यन्नक्ष॑त्रं॒ ददृ॑शे दि॒वो न पुन᳚र्य॒तो नकि॑र॒द्धा नु वे᳚द ||{7/10}{8.6.11.2}{10.111.7}{10.9.12.7}{809, 948, 10080}

दू॒रं किल॑ प्रथ॒मा ज॑ग्मुरासा॒मिन्द्र॑स्य॒ याः प्र॑स॒वे स॒स्रुरापः॑ |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

क्व॑ स्वि॒दग्रं॒ क्व॑ बु॒ध्न आ᳚सा॒मापो॒ मध्यं॒ क्व॑ वो नू॒नमन्तः॑ ||{8/10}{8.6.11.3}{10.111.8}{10.9.12.8}{810, 948, 10081}

सृ॒जः सिन्धूँ॒रहि॑ना जग्रसा॒नाँ, आदिदे॒ताः प्र वि॑विज्रे ज॒वेन॑ |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

मुमु॑क्षमाणा, उ॒त या मु॑मु॒च्रेऽधेदे॒ता न र॑मन्ते॒ निति॑क्ताः ||{9/10}{8.6.11.4}{10.111.9}{10.9.12.9}{811, 948, 10082}

स॒ध्रीचीः॒ सिन्धु॑मुश॒तीरि॑वायन्‌ त्स॒नाज्जा॒र आ᳚रि॒तः पू॒र्भिदा᳚साम् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

अस्त॒मा ते॒ पार्थि॑वा॒ वसू᳚न्य॒स्मे ज॑ग्मुः सू॒नृता᳚, इन्द्र पू॒र्वीः ||{10/10}{8.6.11.5}{10.111.10}{10.9.12.10}{812, 948, 10083}

[67] इंद्रपिबेति दशर्चस्य सूक्तस्य वैरूपोनभः प्रभेदनइंद्रस्त्रिष्टुप् |
इन्द्र॒ पिब॑ प्रतिका॒मं सु॒तस्य॑ प्रातःसा॒वस्तव॒ हि पू॒र्वपी᳚तिः |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

हर्ष॑स्व॒ हन्त॑वे शूर॒ शत्रू᳚नु॒क्थेभि॑ष्टे वी॒र्या॒३॑(आ॒) प्र ब्र॑वाम ||{1/10}{8.6.12.1}{10.112.1}{10.9.13.1}{813, 949, 10084}

यस्ते॒ रथो॒ मन॑सो॒ जवी᳚या॒नेन्द्र॒ तेन॑ सोम॒पेया᳚य याहि |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

तूय॒मा ते॒ हर॑यः॒ प्र द्र॑वन्तु॒ येभि॒र्यासि॒ वृष॑भि॒र्मन्द॑मानः ||{2/10}{8.6.12.2}{10.112.2}{10.9.13.2}{814, 949, 10085}

हरि॑त्वता॒ वर्च॑सा॒ सूर्य॑स्य॒ श्रेष्ठै᳚ रू॒पैस्त॒न्वं᳚ स्पर्शयस्व |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

अ॒स्माभि॑रिन्द्र॒ सखि॑भिर्हुवा॒नः स॑ध्रीची॒नो मा᳚दयस्वा नि॒षद्य॑ ||{3/10}{8.6.12.3}{10.112.3}{10.9.13.3}{815, 949, 10086}

यस्य॒ त्यत्ते᳚ महि॒मानं॒ मदे᳚ष्वि॒मे म॒ही रोद॑सी॒ नावि॑विक्ताम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

तदोक॒ आ हरि॑भिरिन्द्र यु॒क्तैः प्रि॒येभि᳚र्याहि प्रि॒यमन्न॒मच्छ॑ ||{4/10}{8.6.12.4}{10.112.4}{10.9.13.4}{816, 949, 10087}

यस्य॒ शश्व॑त्पपि॒वाँ, इ᳚न्द्र॒ शत्रू᳚ननानुकृ॒त्या रण्या᳚ च॒कर्थ॑ |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

स ते॒ पुरं᳚धिं॒ तवि॑षीमियर्ति॒ स ते॒ मदा᳚य सु॒त इ᳚न्द्र॒ सोमः॑ ||{5/10}{8.6.12.5}{10.112.5}{10.9.13.5}{817, 949, 10088}

इ॒दं ते॒ पात्रं॒ सन॑वित्तमिन्द्र॒ पिबा॒ सोम॑मे॒ना श॑तक्रतो |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

पू॒र्ण आ᳚हा॒वो म॑दि॒रस्य॒ मध्वो॒ यं विश्व॒ इद॑भि॒हर्य᳚न्ति दे॒वाः ||{6/10}{8.6.13.1}{10.112.6}{10.9.13.6}{818, 949, 10089}

वि हि त्वामि᳚न्द्र पुरु॒धा जना᳚सो हि॒तप्र॑यसो वृषभ॒ ह्वय᳚न्ते |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

अ॒स्माकं᳚ ते॒ मधु॑मत्तमानी॒मा भु॑व॒न्‌ त्सव॑ना॒ तेषु॑ हर्य ||{7/10}{8.6.13.2}{10.112.7}{10.9.13.7}{819, 949, 10090}

प्र त॑ इन्द्र पू॒र्व्याणि॒ प्र नू॒नं वी॒र्या᳚ वोचं प्रथ॒मा कृ॒तानि॑ |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

स॒ती॒नम᳚न्युरश्रथायो॒, अद्रिं᳚ सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम् ||{8/10}{8.6.13.3}{10.112.8}{10.9.13.8}{820, 949, 10091}

नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

न ऋ॒ते त्वत्‌ क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ||{9/10}{8.6.13.4}{10.112.9}{10.9.13.9}{821, 949, 10092}

अ॒भि॒ख्या नो᳚ मघव॒न्‌ नाध॑माना॒न् त्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

रणं᳚ कृधि रणकृत्‌ सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये, अ॒स्मान् ||{10/10}{8.6.13.5}{10.112.10}{10.9.13.10}{822, 949, 10093}

[68] तमस्येति दशर्चस्य सूक्तस्य वैरूपः शतप्रभेदनइंद्रजगत्यंत्या त्रिष्टुप् |
तम॑स्य॒ द्यावा᳚पृथि॒वी सचे᳚तसा॒ विश्वे᳚भिर्दे॒वैरनु॒ शुष्म॑मावताम् |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

यदैत्कृ᳚ण्वा॒नो म॑हि॒मान॑मिन्द्रि॒यं पी॒त्वी सोम॑स्य॒ क्रतु॑माँ, अवर्धत ||{1/10}{8.6.14.1}{10.113.1}{10.10.1.1}{823, 950, 10094}

तम॑स्य॒ विष्णु᳚र्महि॒मान॒मोज॑सां॒शुं द॑ध॒न्वान्‌ मधु॑नो॒ वि र॑प्शते |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

दे॒वेभि॒रिन्द्रो᳚ म॒घवा᳚ स॒याव॑भिर्वृ॒त्रं ज॑घ॒न्वाँ, अ॑भव॒द्वरे᳚ण्यः ||{2/10}{8.6.14.2}{10.113.2}{10.10.1.2}{824, 950, 10095}

वृ॒त्रेण॒ यदहि॑ना॒ बिभ्र॒दायु॑धा स॒मस्थि॑था यु॒धये॒ शंस॑मा॒विदे᳚ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

विश्वे᳚ ते॒, अत्र॑ म॒रुतः॑ स॒ह त्मनाव॑र्धन्नुग्र महि॒मान॑मिन्द्रि॒यम् ||{3/10}{8.6.14.3}{10.113.3}{10.10.1.3}{825, 950, 10096}

ज॒ज्ञा॒न ए॒व व्य॑बाधत॒ स्पृधः॒ प्राप॑श्यद्वी॒रो, अ॒भि पौंस्यं॒ रण᳚म् |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

अवृ॑श्च॒दद्रि॒मव॑ स॒स्यदः॑ सृज॒दस्त॑भ्ना॒न्नाकं᳚ स्वप॒स्यया᳚ पृ॒थुम् ||{4/10}{8.6.14.4}{10.113.4}{10.10.1.4}{826, 950, 10097}

आदिन्द्रः॑ स॒त्रा तवि॑षीरपत्यत॒ वरी᳚यो॒ द्यावा᳚पृथि॒वी, अ॑बाधत |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

अवा᳚भरद्धृषि॒तो वज्र॑माय॒सं शेवं᳚ मि॒त्राय॒ वरु॑णाय दा॒शुषे᳚ ||{5/10}{8.6.14.5}{10.113.5}{10.10.1.5}{827, 950, 10098}

इन्द्र॒स्यात्र॒ तवि॑षीभ्यो विर॒प्शिन॑ ऋघाय॒तो, अ॑रंहयन्त म॒न्यवे᳚ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

वृ॒त्रं यदु॒ग्रो व्यवृ॑श्च॒दोज॑सा॒पो बिभ्र॑तं॒ तम॑सा॒ परी᳚वृतम् ||{6/10}{8.6.15.1}{10.113.6}{10.10.1.6}{828, 950, 10099}

या वी॒र्या᳚णि प्रथ॒मानि॒ कर्त्वा᳚ महि॒त्वेभि॒र्यत॑मानौ समी॒यतुः॑ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

ध्वा॒न्तं तमोऽव॑ दध्वसे ह॒त इन्द्रो᳚ म॒ह्ना पू॒र्वहू᳚तावपत्यत ||{7/10}{8.6.15.2}{10.113.7}{10.10.1.7}{829, 950, 10100}

विश्वे᳚ दे॒वासो॒, अध॒ वृष्ण्या᳚नि॒ तेऽव॑र्धय॒न्‌ त्सोम॑वत्या वच॒स्यया᳚ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

र॒द्धं वृ॒त्रमहि॒मिन्द्र॑स्य॒ हन्म॑ना॒ग्निर्न जम्भै᳚स्तृ॒ष्वन्न॑मावयत् ||{8/10}{8.6.15.3}{10.113.8}{10.10.1.8}{830, 950, 10101}

भूरि॒ दक्षे᳚भिर्वच॒नेभि॒रृक्व॑भिः स॒ख्येभिः॑ स॒ख्यानि॒ प्र वो᳚चत |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

इन्द्रो॒ धुनिं᳚ च॒ चुमु॑रिं च द॒म्भय᳚ञ्छ्रद्धामन॒स्या शृ॑णुते द॒भीत॑ये ||{9/10}{8.6.15.4}{10.113.9}{10.10.1.9}{831, 950, 10102}

त्वं पु॒रूण्या भ॑रा॒ स्वश्व्या॒ येभि॒र्मंसै᳚ नि॒वच॑नानि॒ शंस॑न् |{वैरूपः शतप्रभेदः | इन्द्रः | त्रिष्टुप्}

सु॒गेभि॒र्विश्वा᳚ दुरि॒ता त॑रेम वि॒दो षु ण॑ उर्वि॒या गा॒धम॒द्य ||{10/10}{8.6.15.5}{10.113.10}{10.10.1.10}{832, 950, 10103}

[69] घर्मेति दशर्चस्य सूक्तस्य वैरूपः सघ्निर्विश्वेदेवास्त्रिष्टुष्चतुर्थीजगती | ( तापसोघर्मोवाऋषिः) |
घ॒र्मा सम᳚न्ता त्रि॒वृतं॒ व्या᳚पतु॒स्तयो॒र्जुष्टिं᳚ मात॒रिश्वा᳚ जगाम |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

दि॒वस्पयो॒ दिधि॑षाणा, अवेषन्‌ वि॒दुर्दे॒वाः स॒हसा᳚मानम॒र्कम् ||{1/10}{8.6.16.1}{10.114.1}{10.10.2.1}{833, 951, 10104}

ति॒स्रो दे॒ष्ट्राय॒ निरृ॑ती॒रुपा᳚सते दीर्घ॒श्रुतो॒ वि हि जा॒नन्ति॒ वह्न॑यः |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

तासां॒ नि चि॑क्युः क॒वयो᳚ नि॒दानं॒ परे᳚षु॒ या गुह्ये᳚षु व्र॒तेषु॑ ||{2/10}{8.6.16.2}{10.114.2}{10.10.2.2}{834, 951, 10105}

चतु॑ष्कपर्दा युव॒तिः सु॒पेशा᳚ घृ॒तप्र॑तीका व॒युना᳚नि वस्ते |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

तस्यां᳚ सुप॒र्णा वृष॑णा॒ नि षे᳚दतु॒र्यत्र॑ दे॒वा द॑धि॒रे भा᳚ग॒धेय᳚म् ||{3/10}{8.6.16.3}{10.114.3}{10.10.2.3}{835, 951, 10106}

एकः॑ सुप॒र्णः स स॑मु॒द्रमा वि॑वेश॒ स इ॒दं विश्वं॒ भुव॑नं॒ वि च॑ष्टे |{वैरूपः सघ्निः | विश्वदेवाः | जगती}

तं पाके᳚न॒ मन॑सापश्य॒मन्ति॑त॒स्तं मा॒ता रे᳚ळ्हि॒ स उ॑ रेळ्हि मा॒तर᳚म् ||{4/10}{8.6.16.4}{10.114.4}{10.10.2.4}{836, 951, 10107}

सु॒प॒र्णं विप्राः᳚ क॒वयो॒ वचो᳚भि॒रेकं॒ सन्तं᳚ बहु॒धा क॑ल्पयन्ति |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

छन्दां᳚सि च॒ दध॑तो, अध्व॒रेषु॒ ग्रहा॒न्‌ त्सोम॑स्य मिमते॒ द्वाद॑श ||{5/10}{8.6.16.5}{10.114.5}{10.10.2.5}{837, 951, 10108}

ष॒ट्त्रिं॒शाँश्च॑ च॒तुरः॑ क॒ल्पय᳚न्त॒श्छन्दां᳚सि च॒ दध॑त आद्वाद॒शम् |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

य॒ज्ञं वि॒माय॑ क॒वयो᳚ मनी॒ष ऋ॑क्सा॒माभ्यां॒ प्र रथं᳚ वर्तयन्ति ||{6/10}{8.6.17.1}{10.114.6}{10.10.2.6}{838, 951, 10109}

चतु॑र्दशा॒न्ये म॑हि॒मानो᳚, अस्य॒ तं धीरा᳚ वा॒चा प्र ण॑यन्ति स॒प्त |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

आप्ना᳚नं ती॒र्थं क इ॒ह प्र वो᳚च॒द्येन॑ प॒था प्र॒पिब᳚न्ते सु॒तस्य॑ ||{7/10}{8.6.17.2}{10.114.7}{10.10.2.7}{839, 951, 10110}

स॒ह॒स्र॒धा प᳚ञ्चद॒शान्यु॒क्था याव॒द्द्यावा᳚पृथि॒वी ताव॒दित्तत् |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

स॒ह॒स्र॒धा म॑हि॒मानः॑ स॒हस्रं॒ याव॒द्ब्रह्म॒ विष्ठि॑तं॒ ताव॑ती॒ वाक् ||{8/10}{8.6.17.3}{10.114.8}{10.10.2.8}{840, 951, 10111}

कश्छन्द॑सां॒ योग॒मा वे᳚द॒ धीरः॒ को धिष्ण्यां॒ प्रति॒ वाचं᳚ पपाद |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

कमृ॒त्विजा᳚मष्ट॒मं शूर॑माहु॒र्हरी॒, इन्द्र॑स्य॒ नि चि॑काय॒ कः स्वि॑त् ||{9/10}{8.6.17.4}{10.114.9}{10.10.2.9}{841, 951, 10112}

भूम्या॒, अन्तं॒ पर्येके᳚ चरन्ति॒ रथ॑स्य धू॒र्षु यु॒क्तासो᳚, अस्थुः |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

श्रम॑स्य दा॒यं वि भ॑जन्त्येभ्यो य॒दा य॒मो भव॑ति ह॒र्म्ये हि॒तः ||{10/10}{8.6.17.5}{10.114.10}{10.10.2.10}{842, 951, 10113}

[70] चित्रइति नवर्चस्य सूक्तस्य वार्ष्तिहव्य उपस्तुतोग्निर्जगती अष्टमीनवम्यौ त्रिष्टुप्‌शक्वर्यौ |
चि॒त्र इच्छिशो॒स्तरु॑णस्य व॒क्षथो॒ न यो मा॒तरा᳚व॒प्येति॒ धात॑वे |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

अ॒नू॒धा यदि॒ जीज॑न॒दधा᳚ च॒ नु व॒वक्ष॑ स॒द्यो महि॑ दू॒त्य१॑(अं॒) चर॑न् ||{1/9}{8.6.18.1}{10.115.1}{10.10.3.1}{843, 952, 10114}

अ॒ग्निर्ह॒ नाम॑ धायि॒ दन्न॒पस्त॑मः॒ सं यो वना᳚ यु॒वते॒ भस्म॑ना द॒ता |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

अ॒भि॒प्र॒मुरा᳚ जु॒ह्वा᳚ स्वध्व॒र इ॒नो न प्रोथ॑मानो॒ यव॑से॒ वृषा᳚ ||{2/9}{8.6.18.2}{10.115.2}{10.10.3.2}{844, 952, 10115}

तं वो॒ विं न द्रु॒षदं᳚ दे॒वमन्ध॑स॒ इन्दुं॒ प्रोथ᳚न्तं प्र॒वप᳚न्तमर्ण॒वम् |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

आ॒सा वह्निं॒ न शो॒चिषा᳚ विर॒प्शिनं॒ महि᳚व्रतं॒ न स॒रज᳚न्त॒मध्व॑नः ||{3/9}{8.6.18.3}{10.115.3}{10.10.3.3}{845, 952, 10116}

वि यस्य॑ ते ज्रयसा॒नस्या᳚जर॒ धक्षो॒र्न वाताः॒ परि॒ सन्त्यच्यु॑ताः |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

आ र॒ण्वासो॒ युयु॑धयो॒ न स॑त्व॒नं त्रि॒तं न॑शन्त॒ प्र शि॒षन्त॑ इ॒ष्टये᳚ ||{4/9}{8.6.18.4}{10.115.4}{10.10.3.4}{846, 952, 10117}

स इद॒ग्निः कण्व॑तमः॒ कण्व॑सखा॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

अ॒ग्निः पा᳚तु गृण॒तो, अ॒ग्निः सू॒रीन॒ग्निर्द॑दातु॒ तेषा॒मवो᳚ नः ||{5/9}{8.6.18.5}{10.115.5}{10.10.3.5}{847, 952, 10118}

वा॒जिन्त॑माय॒ सह्य॑से सुपित्र्य तृ॒षु च्यवा᳚नो॒, अनु॑ जा॒तवे᳚दसे |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

अ॒नु॒द्रे चि॒द्यो धृ॑ष॒ता वरं᳚ स॒ते म॒हिन्त॑माय॒ धन्व॒नेद॑विष्य॒ते ||{6/9}{8.6.19.1}{10.115.6}{10.10.3.6}{848, 952, 10119}

ए॒वाग्निर्मर्तैः᳚ स॒ह सू॒रिभि॒र्वसुः॑ ष्टवे॒ सह॑सः सू॒नरो॒ नृभिः॑ |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

मि॒त्रासो॒ न ये सुधि॑ता, ऋता॒यवो॒ द्यावो॒ न द्यु॒म्नैर॒भि सन्ति॒ मानु॑षान् ||{7/9}{8.6.19.2}{10.115.7}{10.10.3.7}{849, 952, 10120}

ऊर्जो᳚ नपात्सहसाव॒न्निति॑ त्वोपस्तु॒तस्य॑ वन्दते॒ वृषा॒ वाक् |{वार्ष्तिहव्य उपस्तुतः | अग्निः | त्रिष्टुप्}

त्वां स्तो᳚षाम॒ त्वया᳚ सु॒वीरा॒ द्राघी᳚य॒ आयुः॑ प्रत॒रं दधा᳚नाः ||{8/9}{8.6.19.3}{10.115.8}{10.10.3.8}{850, 952, 10121}

इति॑ त्वाग्ने वृष्टि॒हव्य॑स्य पु॒त्रा, उ॑पस्तु॒तास॒ ऋष॑योऽवोचन् |{वार्ष्तिहव्य उपस्तुतः | अग्निः | शक्वरी}

ताँश्च॑ पा॒हि गृ॑ण॒तश्च॑ सू॒रीन्वष॒ड्वष॒ळित्यू॒र्ध्वासो᳚, अनक्ष॒न्नमो॒ नम॒ इत्यू॒र्ध्वासो᳚, अनक्षन् ||{9/9}{8.6.19.4}{10.115.9}{10.10.3.9}{851, 952, 10122}

[71] पिबेति नवर्चस्य सूक्तस्य स्थौरोग्नियुत इंद्रस्त्रिष्टुप् | (अग्नियूपोवा ऋषिः) |
पिबा॒ सोमं᳚ मह॒त इ᳚न्द्रि॒याय॒ पिबा᳚ वृ॒त्राय॒ हन्त॑वे शविष्ठ |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

पिब॑ रा॒ये शव॑से हू॒यमा᳚नः॒ पिब॒ मध्व॑स्तृ॒पदि॒न्द्रा वृ॑षस्व ||{1/9}{8.6.20.1}{10.116.1}{10.10.4.1}{852, 953, 10123}

अ॒स्य पि॑ब क्षु॒मतः॒ प्रस्थि॑त॒स्येन्द्र॒ सोम॑स्य॒ वर॒मा सु॒तस्य॑ |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

स्व॒स्ति॒दा मन॑सा मादयस्वार्वाची॒नो रे॒वते॒ सौभ॑गाय ||{2/9}{8.6.20.2}{10.116.2}{10.10.4.2}{853, 953, 10124}

म॒मत्तु॑ त्वा दि॒व्यः सोम॑ इन्द्र म॒मत्तु॒ यः सू॒यते॒ पार्थि॑वेषु |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

म॒मत्तु॒ येन॒ वरि॑वश्च॒कर्थ॑ म॒मत्तु॒ येन॑ निरि॒णासि॒ शत्रू॑न् ||{3/9}{8.6.20.3}{10.116.3}{10.10.4.3}{854, 953, 10125}

आ द्वि॒बर्हा᳚, अमि॒नो या॒त्विन्द्रो॒ वृषा॒ हरि॑भ्यां॒ परि॑षिक्त॒मन्धः॑ |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

गव्या सु॒तस्य॒ प्रभृ॑तस्य॒ मध्वः॑ स॒त्रा खेदा᳚मरुश॒हा वृ॑षस्व ||{4/9}{8.6.20.4}{10.116.4}{10.10.4.4}{855, 953, 10126}

नि ति॒ग्मानि॑ भ्रा॒शय॒न्‌ भ्राश्या॒न्यव॑ स्थि॒रा त॑नुहि यातु॒जूना᳚म् |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

उ॒ग्राय॑ ते॒ सहो॒ बलं᳚ ददामि प्र॒तीत्या॒ शत्रू᳚न्‌ विग॒देषु॑ वृश्च ||{5/9}{8.6.20.5}{10.116.5}{10.10.4.5}{856, 953, 10127}

व्य१॑(अ॒)र्य इ᳚न्द्र तनुहि॒ श्रवां॒स्योजः॑ स्थि॒रेव॒ धन्व॑नो॒ऽभिमा᳚तीः |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

अ॒स्म॒द्र्य॑ग्वावृधा॒नः सहो᳚भि॒रनि॑भृष्टस्त॒न्वं᳚ वावृधस्व ||{6/9}{8.6.21.1}{10.116.6}{10.10.4.6}{857, 953, 10128}

इ॒दं ह॒विर्म॑घव॒न्तुभ्यं᳚ रा॒तं प्रति॑ सम्रा॒ळहृ॑णानो गृभाय |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

तुभ्यं᳚ सु॒तो म॑घव॒न्तुभ्यं᳚ प॒क्वो॒३॑(ओ॒)ऽद्धी᳚न्द्र॒ पिब॑ च॒ प्रस्थि॑तस्य ||{7/9}{8.6.21.2}{10.116.7}{10.10.4.7}{858, 953, 10129}

अ॒द्धीदि᳚न्द्र॒ प्रस्थि॑ते॒मा ह॒वींषि॒ चनो᳚ दधिष्व पच॒तोत सोम᳚म् |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

प्रय॑स्वन्तः॒ प्रति॑ हर्यामसि त्वा स॒त्याः स᳚न्तु॒ यज॑मानस्य॒ कामाः᳚ ||{8/9}{8.6.21.3}{10.116.8}{10.10.4.8}{859, 953, 10130}

प्रेन्द्रा॒ग्निभ्यां᳚ सुवच॒स्यामि॑यर्मि॒ सिन्धा᳚विव॒ प्रेर॑यं॒ नाव॑म॒र्कैः |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

अया᳚, इव॒ परि॑ चरन्ति दे॒वा ये, अ॒स्मभ्यं᳚ धन॒दा, उ॒द्भिद॑श्च ||{9/9}{8.6.21.4}{10.116.9}{10.10.4.9}{860, 953, 10131}

[72] नवाइति नवर्चस्य सूक्तस्यांगिरसो भिक्षुर्धनान्नदानंत्रिष्टुबाद्येजगत्यौ |
न वा, उ॑ दे॒वाः, क्षुध॒मिद्व॒धं द॑दुरु॒ताशि॑त॒मुप॑ गच्छन्ति मृ॒त्यवः॑ |{आंगिरसो भिक्षुः | धनान्नदानः | जगती}

उ॒तो र॒यिः पृ॑ण॒तो नोप॑ दस्यत्यु॒तापृ॑णन्मर्डि॒तारं॒ न वि᳚न्दते ||{1/9}{8.6.22.1}{10.117.1}{10.10.5.1}{861, 954, 10132}

य आ॒ध्राय॑ चकमा॒नाय॑ पि॒त्वोऽन्न॑वा॒न्‌ त्सन्‌ र॑फि॒तायो᳚पज॒ग्मुषे᳚ |{आंगिरसो भिक्षुः | धनान्नदानः | जगती}

स्थि॒रं मनः॑ कृणु॒ते सेव॑ते पु॒रोतो चि॒त्स म॑र्डि॒तारं॒ न वि᳚न्दते ||{2/9}{8.6.22.2}{10.117.2}{10.10.5.2}{862, 954, 10133}

स इद्भो॒जो यो गृ॒हवे॒ ददा॒त्यन्न॑कामाय॒ चर॑ते कृ॒शाय॑ |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

अर॑मस्मै भवति॒ याम॑हूता, उ॒ताप॒रीषु॑ कृणुते॒ सखा᳚यम् ||{3/9}{8.6.22.3}{10.117.3}{10.10.5.3}{863, 954, 10134}

न स सखा॒ यो न ददा᳚ति॒ सख्ये᳚ सचा॒भुवे॒ सच॑मानाय पि॒त्वः |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

अपा᳚स्मा॒त्प्रेया॒न्न तदोको᳚, अस्ति पृ॒णन्त॑म॒न्यमर॑णं चिदिच्छेत् ||{4/9}{8.6.22.4}{10.117.4}{10.10.5.4}{864, 954, 10135}

पृ॒णी॒यादिन्नाध॑मानाय॒ तव्या॒न्द्राघी᳚यांस॒मनु॑ पश्येत॒ पन्था᳚म् |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

ओ हि वर्त᳚न्ते॒ रथ्ये᳚व च॒क्रान्यम᳚न्य॒मुप॑ तिष्ठन्त॒ रायः॑ ||{5/9}{8.6.22.5}{10.117.5}{10.10.5.5}{865, 954, 10136}

मोघ॒मन्नं᳚ विन्दते॒, अप्र॑चेताः स॒त्यं ब्र॑वीमि व॒ध इत्स तस्य॑ |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

नार्य॒मणं॒ पुष्य॑ति॒ नो सखा᳚यं॒ केव॑लाघो भवति केवला॒दी ||{6/9}{8.6.23.1}{10.117.6}{10.10.5.6}{866, 954, 10137}

कृ॒षन्नित्फाल॒ आशि॑तं कृणोति॒ यन्नध्वा᳚न॒मप॑ वृङ्क्ते च॒रित्रैः᳚ |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

वद᳚न्‌ ब्र॒ह्माव॑दतो॒ वनी᳚यान्‌ पृ॒णन्ना॒पिरपृ॑णन्तम॒भि ष्या᳚त् ||{7/9}{8.6.23.2}{10.117.7}{10.10.5.7}{867, 954, 10138}

एक॑पा॒द्भूयो᳚ द्वि॒पदो॒ वि च॑क्रमे द्वि॒पात्त्रि॒पाद॑म॒भ्ये᳚ति प॒श्चात् |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

चतु॑ष्पादेति द्वि॒पदा᳚मभिस्व॒रे स॒म्पश्य᳚न्‌ प॒ङ्क्तीरु॑प॒तिष्ठ॑मानः ||{8/9}{8.6.23.3}{10.117.8}{10.10.5.8}{868, 954, 10139}

स॒मौ चि॒द्धस्तौ॒ न स॒मं वि॑विष्टः सम्मा॒तरा᳚ चि॒न्न स॒मं दु॑हाते |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

य॒मयो᳚श्चि॒न्न स॒मा वी॒र्या᳚णि ज्ञा॒ती चि॒त्सन्तौ॒ न स॒मं पृ॑णीतः ||{9/9}{8.6.23.4}{10.117.9}{10.10.5.9}{869, 954, 10140}

[73] अग्नेहंसीति नवर्चस्य सूक्तस्यामहीयव उरुक्षयोरक्षोहाग्निर्गायत्री |
अग्ने॒ हंसि॒ न्य१॑(अ॒)त्रिणं॒ दीद्य॒न्मर्त्ये॒ष्वा |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

स्वे क्षये᳚ शुचिव्रत ||{1/9}{8.6.24.1}{10.118.1}{10.10.6.1}{870, 955, 10141}

उत्ति॑ष्ठसि॒ स्वा᳚हुतो घृ॒तानि॒ प्रति॑ मोदसे |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

यत्‌ त्वा॒ स्रुचः॑ स॒मस्थि॑रन् ||{2/9}{8.6.24.2}{10.118.2}{10.10.6.2}{871, 955, 10142}

स आहु॑तो॒ वि रो᳚चते॒ऽग्निरी॒ळेन्यो᳚ गि॒रा |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

स्रु॒चा प्रती᳚कमज्यते ||{3/9}{8.6.24.3}{10.118.3}{10.10.6.3}{872, 955, 10143}

घृ॒तेना॒ग्निः सम॑ज्यते॒ मधु॑प्रतीक॒ आहु॑तः |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

रोच॑मानो वि॒भाव॑सुः ||{4/9}{8.6.24.4}{10.118.4}{10.10.6.4}{873, 955, 10144}

जर॑माणः॒ समि॑ध्यसे दे॒वेभ्यो᳚ हव्यवाहन |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

तं त्वा᳚ हवन्त॒ मर्त्याः᳚ ||{5/9}{8.6.24.5}{10.118.5}{10.10.6.5}{874, 955, 10145}

तं म॑र्ता॒, अम॑र्त्यं घृ॒तेना॒ग्निं स॑पर्यत |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

अदा᳚भ्यं गृ॒हप॑तिम् ||{6/9}{8.6.25.1}{10.118.6}{10.10.6.6}{875, 955, 10146}

अदा᳚भ्येन शो॒चिषाग्ने॒ रक्ष॒स्त्वं द॑ह |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

गो॒पा, ऋ॒तस्य॑ दीदिहि ||{7/9}{8.6.25.2}{10.118.7}{10.10.6.7}{876, 955, 10147}

स त्वम॑ग्ने॒ प्रती᳚केन॒ प्रत्यो᳚ष यातुधा॒न्यः॑ |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

उ॒रु॒क्षये᳚षु॒ दीद्य॑त् ||{8/9}{8.6.25.3}{10.118.8}{10.10.6.8}{877, 955, 10148}

तं त्वा᳚ गी॒र्भिरु॑रु॒क्षया᳚ हव्य॒वाहं॒ समी᳚धिरे |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

यजि॑ष्ठं॒ मानु॑षे॒ जने᳚ ||{9/9}{8.6.25.4}{10.118.9}{10.10.6.9}{878, 955, 10149}

[74] इतिवाइति त्रयोदशर्चस्य सूक्तस्यैंद्रो लबोगायत्री |
इति॒ वा, इति॑ मे॒ मनो॒ गामश्वं᳚ सनुया॒मिति॑ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{1/13}{8.6.26.1}{10.119.1}{10.10.7.1}{879, 956, 10150}

प्र वाता᳚, इव॒ दोध॑त॒ उन्मा᳚ पी॒ता, अ॑यंसत |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{2/13}{8.6.26.2}{10.119.2}{10.10.7.2}{880, 956, 10151}

उन्मा᳚ पी॒ता, अ॑यंसत॒ रथ॒मश्वा᳚, इवा॒शवः॑ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{3/13}{8.6.26.3}{10.119.3}{10.10.7.3}{881, 956, 10152}

उप॑ मा म॒तिर॑स्थित वा॒श्रा पु॒त्रमि॑व प्रि॒यम् |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{4/13}{8.6.26.4}{10.119.4}{10.10.7.4}{882, 956, 10153}

अ॒हं तष्टे᳚व व॒न्धुरं॒ पर्य॑चामि हृ॒दा म॒तिम् |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{5/13}{8.6.26.5}{10.119.5}{10.10.7.5}{883, 956, 10154}

न॒हि मे᳚, अक्षि॒पच्च॒नाऽच्छा᳚न्‌ त्सुः॒ पञ्च॑ कृ॒ष्टयः॑ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{6/13}{8.6.26.6}{10.119.6}{10.10.7.6}{884, 956, 10155}

न॒हि मे॒ रोद॑सी, उ॒भे, अ॒न्यं प॒क्षं च॒न प्रति॑ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{7/13}{8.6.27.1}{10.119.7}{10.10.7.7}{885, 956, 10156}

अ॒भि द्यां म॑हि॒ना भु॑वम॒भी॒३॑(ई॒)मां पृ॑थि॒वीं म॒हीम् |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{8/13}{8.6.27.2}{10.119.8}{10.10.7.8}{886, 956, 10157}

हन्ता॒हं पृ॑थि॒वीमि॒मां नि द॑धानी॒ह वे॒ह वा᳚ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{9/13}{8.6.27.3}{10.119.9}{10.10.7.9}{887, 956, 10158}

ओ॒षमित्‌ पृ॑थि॒वीम॒हं ज॒ङ्घना᳚नी॒ह वे॒ह वा᳚ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{10/13}{8.6.27.4}{10.119.10}{10.10.7.10}{888, 956, 10159}

दि॒वि मे᳚, अ॒न्यः प॒क्षो॒३॑(ओ॒) ऽधो, अ॒न्यम॑चीकृषम् |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{11/13}{8.6.27.5}{10.119.11}{10.10.7.11}{889, 956, 10160}

अ॒हम॑स्मि महाम॒हो᳚ ऽभिन॒भ्यमुदी᳚षितः |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{12/13}{8.6.27.6}{10.119.12}{10.10.7.12}{890, 956, 10161}

गृ॒हो या॒म्यरं᳚कृतो दे॒वेभ्यो᳚ हव्य॒वाह॑नः |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॑ ||{13/13}{8.6.27.7}{10.119.13}{10.10.7.13}{891, 956, 10162}

[75] तदिदिति नवर्चस्य सूक्तस्याथर्वणोबृहद्दिवइंद्रस्त्रिष्टुप् |
तदिदा᳚स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो᳚ ज॒ज्ञ उ॒ग्रस्त्वे॒षनृ᳚म्णः |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मद॒न्त्यूमाः᳚ ||{1/9}{8.7.1.1}{10.120.1}{10.10.8.1}{892, 957, 10163}

वा॒वृ॒धा॒नः शव॑सा॒ भूर्यो᳚जाः॒ शत्रु॑र्दा॒साय॑ भि॒यसं᳚ दधाति |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

अव्य॑नच्च व्य॒नच्च॒ सस्नि॒ सं ते᳚ नवन्त॒ प्रभृ॑ता॒ मदे᳚षु ||{2/9}{8.7.1.2}{10.120.2}{10.10.8.2}{893, 957, 10164}

त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भव॒न्त्यूमाः᳚ |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

स्वा॒दोः स्वादी᳚यः स्वा॒दुना᳚ सृजा॒ सम॒दः सु मधु॒ मधु॑ना॒भि यो᳚धीः ||{3/9}{8.7.1.3}{10.120.3}{10.10.8.3}{894, 957, 10165}

इति॑ चि॒द्धि त्वा॒ धना॒ जय᳚न्तं॒ मदे᳚मदे, अनु॒मद᳚न्ति॒ विप्राः᳚ |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

ओजी᳚यो धृष्णो स्थि॒रमा त॑नुष्व॒ मा त्वा᳚ दभन्यातु॒धाना᳚ दु॒रेवाः᳚ ||{4/9}{8.7.1.4}{10.120.4}{10.10.8.4}{895, 957, 10166}

त्वया᳚ व॒यं शा᳚शद्महे॒ रणे᳚षु प्र॒पश्य᳚न्तो यु॒धेन्या᳚नि॒ भूरि॑ |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

चो॒दया᳚मि त॒ आयु॑धा॒ वचो᳚भिः॒ सं ते᳚ शिशामि॒ ब्रह्म॑णा॒ वयां᳚सि ||{5/9}{8.7.1.5}{10.120.5}{10.10.8.5}{896, 957, 10167}

स्तु॒षेय्यं᳚ पुरु॒वर्प॑स॒मृभ्व॑मि॒नत॑ममा॒प्त्यमा॒प्त्याना᳚म् |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

आ द॑र्षते॒ शव॑सा स॒प्त दानू॒न्‌ प्र सा᳚क्षते प्रति॒माना᳚नि॒ भूरि॑ ||{6/9}{8.7.2.1}{10.120.6}{10.10.8.6}{897, 957, 10168}

नि तद्द॑धि॒षेऽव॑रं॒ परं᳚ च॒ यस्मि॒न्नावि॒थाव॑सा दुरो॒णे |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

आ मा॒तरा᳚ स्थापयसे जिग॒त्नू, अत॑ इनोषि॒ कर्व॑रा पु॒रूणि॑ ||{7/9}{8.7.2.2}{10.120.7}{10.10.8.7}{898, 957, 10169}

इ॒मा ब्रह्म॑ बृ॒हद्दि॑वो विव॒क्तीन्द्रा᳚य शू॒षम॑ग्रि॒यः स्व॒र्षाः |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजो॒ दुर॑श्च॒ विश्वा᳚, अवृणो॒दप॒ स्वाः ||{8/9}{8.7.2.3}{10.120.8}{10.10.8.8}{899, 957, 10170}

ए॒वा म॒हान्‌ बृ॒हद्दि॑वो॒, अथ॒र्वावो᳚च॒त्स्वां त॒न्व१॑(अ॒)मिन्द्र॑मे॒व |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

स्वसा᳚रो मात॒रिभ्व॑रीररि॒प्रा हि॒न्वन्ति॑ च॒ शव॑सा व॒र्धय᳚न्ति च ||{9/9}{8.7.2.4}{10.120.9}{10.10.8.9}{900, 957, 10171}

[76] हिरण्यगर्भइति दशर्चस्य सूक्तस्य प्राजापत्योहिरण्यगर्भः प्रजापतिस्त्रिष्टुप् |
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे᳚ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

स दा᳚धार पृथि॒वीं द्यामु॒तेमां कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{1/10}{8.7.3.1}{10.121.1}{10.10.9.1}{901, 958, 10172}

य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{2/10}{8.7.3.2}{10.121.2}{10.10.9.2}{902, 958, 10173}

यः प्रा᳚ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

य ईशे᳚, अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{3/10}{8.7.3.3}{10.121.3}{10.10.9.3}{903, 958, 10174}

यस्ये॒मे हि॒मव᳚न्तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया᳚ स॒हाहुः |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{4/10}{8.7.3.4}{10.121.4}{10.10.9.4}{904, 958, 10175}

येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ळ्हा येन॒ स्वः॑ स्तभि॒तं येन॒ नाकः॑ |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यो, अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{5/10}{8.7.3.5}{10.121.5}{10.10.9.5}{905, 958, 10176}

यं क्रन्द॑सी॒, अव॑सा तस्तभा॒ने, अ॒भ्यैक्षे᳚तां॒ मन॑सा॒ रेज॑माने |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{6/10}{8.7.4.1}{10.121.6}{10.10.9.6}{906, 958, 10177}

आपो᳚ ह॒ यद्‌ बृ॑ह॒तीर्विश्व॒माय॒न् गर्भं॒ दधा᳚ना ज॒नय᳚न्तीर॒ग्निम् |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

ततो᳚ दे॒वानां॒ सम॑वर्त॒तासु॒रेकः॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{7/10}{8.7.4.2}{10.121.7}{10.10.9.7}{907, 958, 10178}

यश्चि॒दापो᳚ महि॒ना प॒र्यप॑श्य॒द् दक्षं॒ दधा᳚ना ज॒नय᳚न्तीर्य॒ज्ञम् |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त् कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{8/10}{8.7.4.3}{10.121.8}{10.10.9.8}{908, 958, 10179}

मा नो᳚ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं᳚ स॒त्यध᳚र्मा ज॒जान॑ |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{9/10}{8.7.4.4}{10.121.9}{10.10.9.9}{909, 958, 10180}

प्रजा᳚पते॒ न त्वदे॒तान्य॒न्यो विश्वा᳚ जा॒तानि॒ परि॒ ता ब॑भूव |{प्राजापत्यो हिरण्यगर्भः | प्रजापति | त्रिष्टुप्}

यत्‌ का᳚मास्ते जुहु॒मस्तन्नो᳚, अस्तु व॒यं स्या᳚म॒ पत॑यो रयी॒णाम् ||{10/10}{8.7.4.5}{10.121.10}{10.10.9.10}{910, 958, 10181}

[77] वसुमित्यष्टर्चस्य सूक्तस्य वासिष्ठश्चित्रमहाअग्निर्जगती आद्यापंचम्यौत्रिष्टुभौ |
वसुं॒ न चि॒त्रम॑हसं गृणीषे वा॒मं शेव॒मति॑थिमद्विषे॒ण्यम् |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

स रा᳚सते शु॒रुधो᳚ वि॒श्वधा᳚यसो॒ऽग्निर्होता᳚ गृ॒हप॑तिः सु॒वीर्य᳚म् ||{1/8}{8.7.5.1}{10.122.1}{10.10.10.1}{911, 959, 10182}

जु॒षा॒णो, अ॑ग्ने॒ प्रति॑ हर्य मे॒ वचो॒ विश्वा᳚नि वि॒द्वान्‌ व॒युना᳚नि सुक्रतो |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

घृत॑निर्णि॒ग्ब्रह्म॑णे गा॒तुमेर॑य॒ तव॑ दे॒वा, अ॑जनय॒न्ननु᳚ व्र॒तम् ||{2/8}{8.7.5.2}{10.122.2}{10.10.10.2}{912, 959, 10183}

स॒प्त धामा᳚नि परि॒यन्नम॑र्त्यो॒ दाश॑द्दा॒शुषे᳚ सु॒कृते᳚ मामहस्व |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

सु॒वीरे᳚ण र॒यिणा᳚ग्ने स्वा॒भुवा॒ यस्त॒ आन॑ट्स॒मिधा॒ तं जु॑षस्व ||{3/8}{8.7.5.3}{10.122.3}{10.10.10.3}{913, 959, 10184}

य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तं ह॒विष्म᳚न्त ईळते स॒प्त वा॒जिन᳚म् |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

शृ॒ण्वन्त॑म॒ग्निं घृ॒तपृ॑ष्ठमु॒क्षणं᳚ पृ॒णन्तं᳚ दे॒वं पृ॑ण॒ते सु॒वीर्य᳚म् ||{4/8}{8.7.5.4}{10.122.4}{10.10.10.4}{914, 959, 10185}

त्वं दू॒तः प्र॑थ॒मो वरे᳚ण्यः॒ स हू॒यमा᳚नो, अ॒मृता᳚य मत्स्व |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

त्वां म॑र्जयन्म॒रुतो᳚ दा॒शुषो᳚ गृ॒हे त्वां स्तोमे᳚भि॒र्भृग॑वो॒ वि रु॑रुचुः ||{5/8}{8.7.5.5}{10.122.5}{10.10.10.5}{915, 959, 10186}

इषं᳚ दु॒हन्‌ त्सु॒दुघां᳚ वि॒श्वधा᳚यसं यज्ञ॒प्रिये॒ यज॑मानाय सुक्रतो |{वासिष्ठश्चित्रमहा | अग्निः | जगती}

अग्ने᳚ घृ॒तस्नु॒स्त्रिरृ॒तानि॒ दीद्य॑द्व॒र्तिर्य॒ज्ञं प॑रि॒यन्‌ त्सु॑क्रतूयसे ||{6/8}{8.7.6.1}{10.122.6}{10.10.10.6}{916, 959, 10187}

त्वामिद॒स्या, उ॒षसो॒ व्यु॑ष्टिषु दू॒तं कृ᳚ण्वा॒ना, अ॑यजन्त॒ मानु॑षाः |{वासिष्ठश्चित्रमहा | अग्निः | जगती}

त्वां दे॒वा म॑ह॒याय्या᳚य वावृधु॒राज्य॑मग्ने निमृ॒जन्तो᳚, अध्व॒रे ||{7/8}{8.7.6.2}{10.122.7}{10.10.10.7}{917, 959, 10188}

नि त्वा॒ वसि॑ष्ठा, अह्वन्त वा॒जिनं᳚ गृ॒णन्तो᳚, अग्ने वि॒दथे᳚षु वे॒धसः॑ |{वासिष्ठश्चित्रमहा | अग्निः | जगती}

रा॒यस्पोषं॒ यज॑मानेषु धारय यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{8/8}{8.7.6.3}{10.122.8}{10.10.10.8}{918, 959, 10189}

[78] अयमित्यष्टर्चस्यसूक्तस्य भार्गवोवेनोवेनस्त्रिष्टुप् |
अ॒यं वे॒नश्चो᳚दय॒त्‌ पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने᳚ |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

इ॒मम॒पां सं᳚ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा᳚ म॒तिभी᳚ रिहन्ति ||{1/8}{8.7.7.1}{10.123.1}{10.10.11.1}{919, 960, 10190}

स॒मु॒द्रादू॒र्मिमुदि॑यर्ति वे॒नो न॑भो॒जाः पृ॒ष्ठं ह᳚र्य॒तस्य॑ दर्शि |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

ऋ॒तस्य॒ साना॒वधि॑ वि॒ष्टपि॒ भ्राट्स॑मा॒नं योनि॑म॒भ्य॑नूषत॒ व्राः ||{2/8}{8.7.7.2}{10.123.2}{10.10.11.2}{920, 960, 10191}

स॒मा॒नं पू॒र्वीर॒भि वा᳚वशा॒नास्तिष्ठ᳚न्व॒त्सस्य॑ मा॒तरः॒ सनी᳚ळाः |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

ऋ॒तस्य॒ साना॒वधि॑ चक्रमा॒णा रि॒हन्ति॒ मध्वो᳚, अ॒मृत॑स्य॒ वाणीः᳚ ||{3/8}{8.7.7.3}{10.123.3}{10.10.11.3}{921, 960, 10192}

जा॒नन्तो᳚ रू॒पम॑कृपन्त॒ विप्रा᳚ मृ॒गस्य॒ घोषं᳚ महि॒षस्य॒ हि ग्मन् |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

ऋ॒तेन॒ यन्तो॒, अधि॒ सिन्धु॑मस्थुर्वि॒दद्ग᳚न्ध॒र्वो, अ॒मृता᳚नि॒ नाम॑ ||{4/8}{8.7.7.4}{10.123.4}{10.10.11.4}{922, 960, 10193}

अ॒प्स॒रा जा॒रमु॑पसिष्मिया॒णा योषा᳚ बिभर्ति पर॒मे व्यो᳚मन् |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

चर॑त्प्रि॒यस्य॒ योनि॑षु प्रि॒यः सन्‌ त्सीद॑त्प॒क्षे हि॑र॒ण्यये॒ स वे॒नः ||{5/8}{8.7.7.5}{10.123.5}{10.10.11.5}{923, 960, 10194}

नाके᳚ सुप॒र्णमुप॒ यत्‌ पत᳚न्तं हृ॒दा वेन᳚न्तो, अ॒भ्यच॑क्षत त्वा |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

हिर᳚ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ᳚ शकु॒नं भु॑र॒ण्युम् ||{6/8}{8.7.8.1}{10.123.6}{10.10.11.6}{924, 960, 10195}

ऊ॒र्ध्वो ग᳚न्ध॒र्वो, अधि॒ नाके᳚, अस्थात्प्र॒त्यङ्चि॒त्रा बिभ्र॑द॒स्यायु॑धानि |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

वसा᳚नो॒, अत्कं᳚ सुर॒भिं दृ॒शे कं स्व१॑(अ॒)र्ण नाम॑ जनत प्रि॒याणि॑ ||{7/8}{8.7.8.2}{10.123.7}{10.10.11.7}{925, 960, 10196}

द्र॒प्सः स॑मु॒द्रम॒भि यज्जिगा᳚ति॒ पश्य॒न्‌ गृध्र॑स्य॒ चक्ष॑सा॒ विध᳚र्मन् |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

भा॒नुः शु॒क्रेण॑ शो॒चिषा᳚ चका॒नस्तृ॒तीये᳚ चक्रे॒ रज॑सि प्रि॒याणि॑ ||{8/8}{8.7.8.3}{10.123.8}{10.10.11.8}{926, 960, 10197}

[79] इमंनइति नवर्चस्य सूक्तस्याद्यायाः पंचम्यादिचतसृणांचाग्निवरुणसोमाऋषयः द्वितीयादितिसृणामग्निरृषिः आद्यानांचतसृणामग्निः पंचमीसप्तम्यष्टमीनांवरुणः षष्ठ्याः सोमो नवम्याः सोमेंद्रौत्रिष्टुप् सप्तमीजगती |
इ॒मं नो᳚, अग्न॒ उप॑ य॒ज्ञमेहि॒ पञ्च॑यामं त्रि॒वृतं᳚ स॒प्तत᳚न्तुम् |{अग्नि वरुण सोमाः | अग्निः | त्रिष्टुप्}

असो᳚ हव्य॒वाळु॒त नः॑ पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ||{1/9}{8.7.9.1}{10.124.1}{10.10.12.1}{927, 961, 10198}

अदे᳚वाद्दे॒वः प्र॒चता॒ गुहा॒ यन्‌ प्र॒पश्य॑मानो, अमृत॒त्वमे᳚मि |{अग्निः | अग्निः | त्रिष्टुप्}

शि॒वं यत्सन्त॒मशि॑वो॒ जहा᳚मि॒ स्वात्स॒ख्यादर॑णीं॒ नाभि॑मेमि ||{2/9}{8.7.9.2}{10.124.2}{10.10.12.2}{928, 961, 10199}

पश्य᳚न्न॒न्यस्या॒, अति॑थिं व॒याया᳚ ऋ॒तस्य॒ धाम॒ वि मि॑मे पु॒रूणि॑ |{अग्निः | अग्निः | त्रिष्टुप्}

शंसा᳚मि पि॒त्रे, असु॑राय॒ शेव॑मयज्ञि॒याद्‌ य॒ज्ञियं᳚ भा॒गमे᳚मि ||{3/9}{8.7.9.3}{10.124.3}{10.10.12.3}{929, 961, 10200}

ब॒ह्वीः समा᳚, अकरम॒न्तर॑स्मि॒न्निन्द्रं᳚ वृणा॒नः पि॒तरं᳚ जहामि |{अग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निः सोमो॒ वरु॑ण॒स्ते च्य॑वन्ते प॒र्याव॑र्द्रा॒ष्ट्रं तद॑वाम्या॒यन् ||{4/9}{8.7.9.4}{10.124.4}{10.10.12.4}{930, 961, 10201}

निर्मा᳚या, उ॒ त्ये, असु॑रा, अभूव॒न्त्वं च॑ मा वरुण का॒मया᳚से |{अग्नि वरुण सोमाः | वरुणः | त्रिष्टुप्}

ऋ॒तेन॑ राज॒न्ननृ॑तं विवि॒ञ्चन्मम॑ रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ ||{5/9}{8.7.9.5}{10.124.5}{10.10.12.5}{931, 961, 10202}

इ॒दं स्व॑रि॒दमिदा᳚स वा॒मम॒यं प्र॑का॒श उ॒र्व१॑(अ॒)न्तरि॑क्षम् |{अग्नि वरुण सोमाः | सोमः | त्रिष्टुप्}

हना᳚व वृ॒त्रं नि॒रेहि॑ सोम ह॒विष्ट्वा॒ सन्तं᳚ ह॒विषा᳚ यजाम ||{6/9}{8.7.10.1}{10.124.6}{10.10.12.6}{932, 961, 10203}

क॒विः क॑वि॒त्वा दि॒वि रू॒पमास॑ज॒दप्र॑भूती॒ वरु॑णो॒ निर॒पः सृ॑जत् |{अग्नि वरुण सोमाः | वरुणः | त्रिष्टुप्}

क्षेमं᳚ कृण्वा॒ना जन॑यो॒ न सिन्ध॑व॒स्ता, अ॑स्य॒ वर्णं॒ शुच॑यो भरिभ्रति ||{7/9}{8.7.10.2}{10.124.7}{10.10.12.7}{933, 961, 10204}

ता, अ॑स्य॒ ज्येष्ठ॑मिन्द्रि॒यं स॑चन्ते॒ ता, ई॒मा क्षे᳚ति स्व॒धया॒ मद᳚न्तीः |{अग्नि वरुण सोमाः | वरुणः | त्रिष्टुप्}

ता, ईं॒ विशो॒ न राजा᳚नं वृणा॒ना बी᳚भ॒त्सुवो॒, अप॑ वृ॒त्राद॑तिष्ठन् ||{8/9}{8.7.10.3}{10.124.8}{10.10.12.8}{934, 961, 10205}

बी॒भ॒त्सूनां᳚ स॒युजं᳚ हं॒समा᳚हुर॒पां दि॒व्यानां᳚ स॒ख्ये चर᳚न्तम् |{अग्नि वरुण सोमाः | सोमेंद्रौ | त्रिष्टुप्}

अ॒नु॒ष्टुभ॒मनु॑ चर्चू॒र्यमा᳚ण॒मिन्द्रं॒ नि चि॑क्युः क॒वयो᳚ मनी॒षा ||{9/9}{8.7.10.4}{10.124.9}{10.10.12.9}{935, 961, 10206}

[80] अहंरुद्रेभिरित्यष्टर्चस्य सूक्तस्यांभृणिर्वागांभृणिर्वाक्‌त्रिष्टुप्‌द्वितीयाजगती |
अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा᳚दि॒त्यैरु॒त वि॒श्वदे᳚वैः |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि᳚न्द्रा॒ग्नी, अ॒हम॒श्विनो॒भा ||{1/8}{8.7.11.1}{10.125.1}{10.10.13.1}{936, 962, 10207}

अ॒हं सोम॑माह॒नसं᳚ बिभर्म्य॒हं त्वष्टा᳚रमु॒त पू॒षणं॒ भग᳚म् |{आंभृणिर्वागांभृणि | वाक् | जगती}

अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३॑(ए॒) यज॑मानाय सुन्व॒ते ||{2/8}{8.7.11.2}{10.125.2}{10.10.13.2}{937, 962, 10208}

अ॒हं राष्ट्री᳚ सं॒गम॑नी॒ वसू᳚नां चिकि॒तुषी᳚ प्रथ॒मा य॒ज्ञिया᳚नाम् |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

तां मा᳚ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या᳚वे॒शय᳚न्तीम् ||{3/8}{8.7.11.3}{10.125.3}{10.10.13.3}{938, 962, 10209}

मया॒ सो, अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं᳚ शृ॒णोत्यु॒क्तम् |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

अ॒म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रद्धि॒वं ते᳚ वदामि ||{4/8}{8.7.11.4}{10.125.4}{10.10.13.4}{939, 962, 10210}

अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं᳚ दे॒वेभि॑रु॒त मानु॑षेभिः |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ||{5/8}{8.7.11.5}{10.125.5}{10.10.13.5}{940, 962, 10211}

अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा, उ॑ |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

अ॒हं जना᳚य स॒मदं᳚ कृणोम्य॒हं द्यावा᳚पृथि॒वी, आ वि॑वेश ||{6/8}{8.7.12.1}{10.125.6}{10.10.13.6}{941, 962, 10212}

अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन् मम॒ योनि॑र॒प्स्व१॑(अ॒)न्तः स॑मु॒द्रे |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ||{7/8}{8.7.12.2}{10.125.7}{10.10.13.7}{942, 962, 10213}

अ॒हमे॒व वात॑ इव॒ प्र वा᳚म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा᳚ |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सं ब॑भूव ||{8/8}{8.7.12.3}{10.125.8}{10.10.13.8}{943, 962, 10214}

[81] नतमित्यष्टर्चस्य सूक्तस्य शैलूषिः कुल्मलबर्हिषो विश्वेदेवाउपरिष्टाद्बृहत्यंत्यात्रिष्टुप् | (अत्रवामदेव्यहोमुक्पाक्षिकऋषिः । कुल्मलबर्हिषइत्यदंतं प्रातिपदिकं) |
न तमंहो॒ न दु॑रि॒तं देवा᳚सो, अष्ट॒ मर्त्य᳚म् |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

स॒जोष॑सो॒ यम᳚र्य॒मा मि॒त्रो नय᳚न्ति॒ वरु॑णो॒, अति॒ द्विषः॑ ||{1/8}{8.7.13.1}{10.126.1}{10.10.14.1}{944, 963, 10215}

तद्धि व॒यं वृ॑णी॒महे॒ वरु॑ण॒ मित्रार्य॑मन् |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

येना॒ निरंह॑सो यू॒यं पा॒थ ने॒था च॒ मर्त्य॒मति॒ द्विषः॑ ||{2/8}{8.7.13.2}{10.126.2}{10.10.14.2}{945, 963, 10216}

ते नू॒नं नो॒ऽयमू॒तये॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

नयि॑ष्ठा, उ नो ने॒षणि॒ पर्षि॑ष्ठा, उ नः प॒र्षण्यति॒ द्विषः॑ ||{3/8}{8.7.13.3}{10.126.3}{10.10.14.3}{946, 963, 10217}

यू॒यं विश्वं॒ परि॑ पाथ॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

यु॒ष्माकं॒ शर्म॑णि प्रि॒ये स्याम॑ सुप्रणीत॒योऽति॒ द्विषः॑ ||{4/8}{8.7.13.4}{10.126.4}{10.10.14.4}{947, 963, 10218}

आ॒दि॒त्यासो॒, अति॒ स्रिधो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

उ॒ग्रं म॒रुद्भी᳚ रु॒द्रं हु॑वे॒मेन्द्र॑म॒ग्निं स्व॒स्तयेऽति॒ द्विषः॑ ||{5/8}{8.7.13.5}{10.126.5}{10.10.14.5}{948, 963, 10219}

नेता᳚र ऊ॒ षु ण॑स्ति॒रो वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

अति॒ विश्वा᳚नि दुरि॒ता राजा᳚नश्चर्षणी॒नामति॒ द्विषः॑ ||{6/8}{8.7.13.6}{10.126.6}{10.10.14.6}{949, 963, 10220}

शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

शर्म॑ यच्छन्तु स॒प्रथ॑ आदि॒त्यासो॒ यदीम॑हे॒, अति॒ द्विषः॑ ||{7/8}{8.7.13.7}{10.126.7}{10.10.14.7}{950, 963, 10221}

यथा᳚ ह॒ त्यद्व॑सवो गौ॒र्यं᳚ चित् प॒दि षि॒ताममु᳚ञ्चता यजत्राः |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | त्रिष्टुप्}

ए॒वो ष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒ व्यंहः॒ प्र ता᳚र्यग्ने प्रत॒रं न॒ आयुः॑ ||{8/8}{8.7.13.8}{10.126.8}{10.10.14.8}{951, 963, 10222}

[82] रात्रीत्यष्टर्चस्य सूक्तस्य सौभरः कुशिकोरात्रिर्गायत्री (अत्रभारद्वाजीरात्रिऋषिकापाक्षिकी) |
रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१॑(अ॒)क्षभिः॑ |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

विश्वा॒, अधि॒ श्रियो᳚ऽधित ||{1/8}{8.7.14.1}{10.127.1}{10.10.15.1}{952, 964, 10223}

ओर्व॑प्रा॒, अम॑र्त्या नि॒वतो᳚ दे॒व्यु१॑(उ॒)द्वतः॑ |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

ज्योति॑षा बाधते॒ तमः॑ ||{2/8}{8.7.14.2}{10.127.2}{10.10.15.2}{953, 964, 10224}

निरु॒ स्वसा᳚रमस्कृतो॒षसं᳚ दे॒व्या᳚य॒ती |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

अपेदु॑ हासते॒ तमः॑ ||{3/8}{8.7.14.3}{10.127.3}{10.10.15.3}{954, 964, 10225}

सा नो᳚, अ॒द्य यस्या᳚ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

वृ॒क्षे न व॑स॒तिं वयः॑ ||{4/8}{8.7.14.4}{10.127.4}{10.10.15.4}{955, 964, 10226}

नि ग्रामा᳚सो, अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिणः॑ |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

नि श्ये॒नास॑श्चिद॒र्थिनः॑ ||{5/8}{8.7.14.5}{10.127.5}{10.10.15.5}{956, 964, 10227}

या॒वया᳚ वृ॒क्य१॑(अं॒) वृकं᳚ य॒वय॑ स्ते॒नमू᳚र्म्ये |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

अथा᳚ नः सु॒तरा᳚ भव ||{6/8}{8.7.14.6}{10.127.6}{10.10.15.6}{957, 964, 10228}

उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

उष॑ ऋ॒णेव॑ यातय ||{7/8}{8.7.14.7}{10.127.7}{10.10.15.7}{958, 964, 10229}

उप॑ ते॒ गा, इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

रात्रि॒ स्तोमं॒ न जि॒ग्युषे᳚ ||{8/8}{8.7.14.8}{10.127.8}{10.10.15.8}{959, 964, 10230}

[83] ममाग्नइति नवर्चस्य सूक्तस्यांगिरसोविहव्यो विश्वेदेवास्त्रिष्टुबंत्याजगती |
ममा᳚ग्ने॒ वर्चो᳚ विह॒वेष्व॑स्तु व॒यं त्वेन्धा᳚नास्त॒न्वं᳚ पुषेम |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

मह्यं᳚ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ||{1/9}{8.7.15.1}{10.128.1}{10.10.16.1}{960, 965, 10231}

मम॑ दे॒वा वि॑ह॒वे स᳚न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

ममा॒न्तरि॑क्षमु॒रुलो᳚कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे᳚, अ॒स्मिन् ||{2/9}{8.7.15.2}{10.128.2}{10.10.16.2}{961, 965, 10232}

मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू᳚तिः |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

दैव्या॒ होता᳚रो वनुषन्त॒ पूर्वेऽरि॑ष्टाः स्याम त॒न्वा᳚ सु॒वीराः᳚ ||{3/9}{8.7.15.3}{10.128.3}{10.10.16.3}{962, 965, 10233}

मह्यं᳚ यजन्तु॒ मम॒ यानि॑ ह॒व्याकू᳚तिः स॒त्या मन॑सो मे, अस्तु |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

एनो॒ मा नि गां᳚ कत॒मच्च॒नाहं विश्वे᳚ देवासो॒, अधि॑ वोचता नः ||{4/9}{8.7.15.4}{10.128.4}{10.10.16.4}{963, 965, 10234}

देवीः᳚ षळुर्वीरु॒रु नः॑ कृणोत॒ विश्वे᳚ देवास इ॒ह वी᳚रयध्वम् |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

मा हा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो᳚म राजन् ||{5/9}{8.7.15.5}{10.128.5}{10.10.16.5}{964, 965, 10235}

अग्ने᳚ म॒न्युं प्र॑तिनु॒दन्‌ परे᳚षा॒मद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वम् |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

प्र॒त्यञ्चो᳚ यन्तु नि॒गुतः॒ पुन॒स्ते॒३॑(ए॒)ऽमैषां᳚ चि॒त्तं प्र॒बुधां॒ वि ने᳚शत् ||{6/9}{8.7.16.1}{10.128.6}{10.10.16.6}{965, 965, 10236}

धा॒ता धा᳚तॄ॒णां भुव॑नस्य॒ यस्पति॑र्दे॒वं त्रा॒तार॑मभिमातिषा॒हम् |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पा᳚न्तु॒ यज॑मानं न्य॒र्थात् ||{7/9}{8.7.16.2}{10.128.7}{10.10.16.7}{966, 965, 10237}

उ॒रु॒व्यचा᳚ नो महि॒षः शर्म॑ यंसद॒स्मिन्हवे᳚ पुरुहू॒तः पु॑रु॒क्षुः |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

स नः॑ प्र॒जायै᳚ हर्यश्व मृळ॒येन्द्र॒ मा नो᳚ रीरिषो॒ मा परा᳚ दाः ||{8/9}{8.7.16.3}{10.128.8}{10.10.16.8}{967, 965, 10238}

ये नः॑ स॒पत्ना॒, अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् |{आंगिरसो विहव्यः | विश्वदेवाः | जगती}

वस॑वो रु॒द्रा, आ᳚दि॒त्या, उ॑परि॒स्पृशं᳚ मो॒ग्रं चेत्ता᳚रमधिरा॒जम॑क्रन् ||{9/9}{8.7.16.4}{10.128.9}{10.10.16.9}{968, 965, 10239}

[84] नासदिति सप्तर्चस्य सूक्तस्य परमेष्ठी प्रजापतिर्भाववृत्तिस्त्रिष्टुप् |
नास॑दासी॒न्नो सदा᳚सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो᳚मा प॒रो यत् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॒न्नम्भः॒ किमा᳚सी॒द्गह॑नं गभी॒रम् ||{1/7}{8.7.17.1}{10.129.1}{10.11.1.1}{969, 966, 10240}

न मृ॒त्युरा᳚सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒, अह्न॑ आसीत्‌ प्रके॒तः |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

आनी᳚दवा॒तं स्व॒धया॒ तदेकं॒ तस्मा᳚द्धा॒न्यन्न प॒रः किं च॒नास॑ ||{2/7}{8.7.17.2}{10.129.2}{10.11.1.2}{970, 966, 10241}

तम॑ आसी॒त्तम॑सा गू॒ळ्हमग्रे᳚ऽप्रके॒तं स॑लि॒लं सर्व॑मा, इ॒दम् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

तु॒च्छ्येना॒भ्वपि॑हितं॒ यदासी॒त् तप॑स॒स्तन्म॑हि॒नाजा᳚य॒तैक᳚म् ||{3/7}{8.7.17.3}{10.129.3}{10.11.1.3}{971, 966, 10242}

काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॒ मन॑सो॒ रेतः॑ प्रथ॒मं यदासी᳚त् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन् हृ॒दि प्र॒तीष्या᳚ क॒वयो᳚ मनी॒षा ||{4/7}{8.7.17.4}{10.129.4}{10.11.1.4}{972, 966, 10243}

ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे᳚षाम॒धः स्वि॑दा॒सी३दु॒परि॑ स्विदासी३त् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

रे॒तो॒धा, आ᳚सन्‌ महि॒मान॑ आसन् त्स्व॒धा, अ॒वस्ता॒त्‌ प्रय॑तिः प॒रस्ता᳚त् ||{5/7}{8.7.17.5}{10.129.5}{10.11.1.5}{973, 966, 10244}

को, अ॒द्धा वे᳚द॒ क इ॒ह प्र वो᳚च॒त् कुत॒ आजा᳚ता॒ कुत॑ इ॒यं विसृ॑ष्टिः |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

अ॒र्वाग्दे॒वा, अ॒स्य वि॒सर्ज॑ने॒नाथा॒ को वे᳚द॒ यत॑ आब॒भूव॑ ||{6/7}{8.7.17.6}{10.129.6}{10.11.1.6}{974, 966, 10245}

इ॒यं विसृ॑ष्टि॒र्यत॑ आब॒भूव॒ यदि॑ वा द॒धे यदि॑ वा॒ न |{परमेष्ठी प्रजापतिः | भाववृत्तिः | पादत्रिष्टुप्}

यो, अ॒स्याध्य॑क्षः पर॒मे व्यो᳚म॒न् त्सो, अ॒ङ्ग वे᳚द॒ यदि॑ वा॒ न वेद॑ ||{7/7}{8.7.17.7}{10.129.7}{10.11.1.7}{975, 966, 10246}

[85] योयज्ञइति सप्तर्चस्य सूक्तस्य प्राजापत्योयज्ञोभाववृत्तिस्त्रिष्टुबाद्याजगती |
यो य॒ज्ञो वि॒श्वत॒स्तन्तु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः |{प्राजापत्यो यज्ञः | भाववृत्तिः | जगती}

इ॒मे व॑यन्ति पि॒तरो॒ य आ᳚य॒युः प्र व॒याप॑ व॒येत्या᳚सते त॒ते ||{1/7}{8.7.18.1}{10.130.1}{10.11.2.1}{976, 967, 10247}

पुमाँ᳚, एनं तनुत॒ उत्कृ॑णत्ति॒ पुमा॒न्‌ वि त॑त्ने॒, अधि॒ नाके᳚, अ॒स्मिन् |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

इ॒मे म॒यूखा॒, उप॑ सेदुरू॒ सदः॒ सामा᳚नि चक्रु॒स्तस॑रा॒ण्योत॑वे ||{2/7}{8.7.18.2}{10.130.2}{10.11.2.2}{977, 967, 10248}

कासी᳚त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा᳚सीत्परि॒धिः क आ᳚सीत् |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

छन्दः॒ किमा᳚सी॒त्प्रौ᳚गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जन्त॒ विश्वे᳚ ||{3/7}{8.7.18.3}{10.130.3}{10.11.2.3}{978, 967, 10249}

अ॒ग्नेर्गा᳚य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑या सवि॒ता सं ब॑भूव |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वा॒न्‌ बृह॒स्पते᳚र्बृह॒ती वाच॑मावत् ||{4/7}{8.7.18.4}{10.130.4}{10.11.2.4}{979, 967, 10250}

वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्र॑स्य त्रि॒ष्टुबि॒ह भा॒गो, अह्नः॑ |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

विश्वा᳚न्दे॒वाञ्जग॒त्या वि॑वेश॒ तेन॑ चाकॢप्र॒ ऋष॑यो मनु॒ष्याः᳚ ||{5/7}{8.7.18.5}{10.130.5}{10.11.2.5}{980, 967, 10251}

चा॒कॢ॒प्रे तेन॒ ऋष॑यो मनु॒ष्या᳚ य॒ज्ञे जा॒ते पि॒तरो᳚ नः पुरा॒णे |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

पश्य᳚न्मन्ये॒ मन॑सा॒ चक्ष॑सा॒ तान्य इ॒मं य॒ज्ञमय॑जन्त॒ पूर्वे᳚ ||{6/7}{8.7.18.6}{10.130.6}{10.11.2.6}{981, 967, 10252}

स॒हस्तो᳚माः स॒हछ᳚न्दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्याः᳚ |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

पूर्वे᳚षां॒ पन्था᳚मनु॒दृश्य॒ धीरा᳚, अ॒न्वाले᳚भिरे र॒थ्यो॒३॑(ओ॒) न र॒श्मीन् ||{7/7}{8.7.18.7}{10.130.7}{10.11.2.7}{982, 967, 10253}

[86] अपप्राचइति सप्तर्चस्य सूक्तस्य काक्षीवतः सुकीर्तिरिंद्रश्चतुर्थीपंचम्योरश्विनौत्रिष्टुप् चतुर्थ्यनुष्टुप् |
अप॒ प्राच॑ इन्द्र॒ विश्वाँ᳚, अ॒मित्रा॒नपापा᳚चो, अभिभूते नुदस्व |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

अपोदी᳚चो॒, अप॑ शूराध॒राच॑ उ॒रौ यथा॒ तव॒ शर्म॒न्मदे᳚म ||{1/7}{8.7.19.1}{10.131.1}{10.11.3.1}{983, 968, 10254}

कु॒विद॒ङ्ग यव॑मन्तो॒ यवं᳚ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

इ॒हेहै᳚षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो᳚वृक्तिं॒ न ज॒ग्मुः ||{2/7}{8.7.19.2}{10.131.2}{10.11.3.2}{984, 968, 10255}

न॒हि स्थूर्यृ॑तु॒था या॒तमस्ति॒ नोत श्रवो᳚ विविदे संग॒मेषु॑ |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

ग॒व्यन्त॒ इन्द्रं᳚ स॒ख्याय॒ विप्रा᳚, अश्वा॒यन्तो॒ वृष॑णं वा॒जय᳚न्तः ||{3/7}{8.7.19.3}{10.131.3}{10.11.3.3}{985, 968, 10256}

यु॒वं सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा᳚ |{काक्षीवतः सुकीर्तिः | अश्विनौ | अनुष्टुप्}

वि॒पि॒पा॒ना शु॑भस्पती॒, इन्द्रं॒ कर्म॑स्वावतम् ||{4/7}{8.7.19.4}{10.131.4}{10.11.3.4}{986, 968, 10257}

पु॒त्रमि॑व पि॒तरा᳚व॒श्विनो॒भेन्द्रा॒वथुः॒ काव्यै᳚र्दं॒सना᳚भिः |{काक्षीवतः सुकीर्तिः | अश्विनौ | त्रिष्टुप्}

यत्सु॒रामं॒ व्यपि॑बः॒ शची᳚भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ||{5/7}{8.7.19.5}{10.131.5}{10.11.3.5}{987, 968, 10258}

इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒, अवो᳚भिः सुमृळी॒को भ॑वतु वि॒श्ववे᳚दाः |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

बाध॑तां॒ द्वेषो॒, अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{6/7}{8.7.19.6}{10.131.6}{10.11.3.6}{988, 968, 10259}

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

स सु॒त्रामा॒ स्ववाँ॒, इन्द्रो᳚, अ॒स्मे, आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ||{7/7}{8.7.19.7}{10.131.7}{10.11.3.7}{989, 968, 10260}

[87] ईजानमिति सप्तर्चस्य सूक्तस्य नार्मेधः शकपूतो मित्रावरुणावाद्यायाद्युभूम्यश्विनोविराड्‌रूपाः आद्यान्यंकुसारिणी द्वितीयाषष्ठ्यौ प्रस्तारपंक्ती अंत्यामहासतोबृहती |
ई॒जा॒नमिद्द्यौर्गू॒र्ताव॑सुरीजा॒नं भूमि॑र॒भि प्र॑भू॒षणि॑ |{नार्मेधः शकपूतः | द्युभूम्यश्विनः | अंकुसारिणी}

ई॒जा॒नं दे॒वाव॒श्विना᳚व॒भि सु॒म्नैर॑वर्धताम् ||{1/7}{8.7.20.1}{10.132.1}{10.11.4.1}{990, 969, 10261}

ता वां᳚ मित्रावरुणा धार॒यत्‌ क्षि॑ती सुषु॒म्नेषि॑त॒त्वता᳚ यजामसि |{नार्मेधः शकपूतः | मित्रावरुणौ | प्रस्तारपंक्ती}

यु॒वोः क्रा॒णाय॑ स॒ख्यैर॒भि ष्या᳚म र॒क्षसः॑ ||{2/7}{8.7.20.2}{10.132.2}{10.11.4.2}{991, 969, 10262}

अधा᳚ चि॒न्नु यद्दिधि॑षामहे वाम॒भि प्रि॒यं रेक्णः॒ पत्य॑मानाः |{नार्मेधः शकपूतः | मित्रावरुणौ | विराड्रूपा}

द॒द्वाँऽ वा॒ यत्पुष्य॑ति॒ रेक्णः॒ सम्वा᳚र॒न्नकि॑रस्य म॒घानि॑ ||{3/7}{8.7.20.3}{10.132.3}{10.11.4.3}{992, 969, 10263}

अ॒साव॒न्यो, अ॑सुर सूयत॒ द्यौस्त्वं विश्वे᳚षां वरुणासि॒ राजा᳚ |{नार्मेधः शकपूतः | मित्रावरुणौ | पादपङ्क्तिः}

मू॒र्धा रथ॑स्य चाक॒न्नैताव॒तैन॑सान्तक॒ध्रुक् ||{4/7}{8.7.20.4}{10.132.4}{10.11.4.4}{993, 969, 10264}

अ॒स्मिन्‌ त्स्वे॒३॑(ए॒)तच्छक॑पूत॒ एनो᳚ हि॒ते मि॒त्रे निग॑तान्हन्ति वी॒रान् |{नार्मेधः शकपूतः | मित्रावरुणौ | विराड्रूपा}

अ॒वोर्वा॒ यद्धात्त॒नूष्ववः॑ प्रि॒यासु॑ य॒ज्ञिया॒स्वर्वा᳚ ||{5/7}{8.7.20.5}{10.132.5}{10.11.4.5}{994, 969, 10265}

यु॒वोर्हि मा॒तादि॑तिर्विचेतसा॒ द्यौर्न भूमिः॒ पय॑सा पुपू॒तनि॑ |{नार्मेधः शकपूतः | मित्रावरुणौ | प्रस्तारपंक्ती}

अव॑ प्रि॒या दि॑दिष्टन॒ सूरो᳚ निनिक्त र॒श्मिभिः॑ ||{6/7}{8.7.20.6}{10.132.6}{10.11.4.6}{995, 969, 10266}

यु॒वं ह्य॑प्न॒राजा॒वसी᳚दतं॒ तिष्ठ॒द्रथं॒ न धू॒र्षदं᳚ वन॒र्षद᳚म् |{नार्मेधः शकपूतः | मित्रावरुणौ | महासतोबृहती}

ता नः॑ कणूक॒यन्ती᳚र्नृ॒मेध॑स्तत्रे॒, अंह॑सः सु॒मेध॑स्तत्रे॒, अंह॑सः ||{7/7}{8.7.20.7}{10.132.7}{10.11.4.7}{996, 969, 10267}

[88] प्रोष्विति सप्तर्चस्य सूक्तस्य सुदाः पैजवनइंद्रः शक्वरीचतुर्थ्यादितिस्रो महापंक्तयोत्यात्रिष्टुप् |
प्रो ष्व॑स्मै पुरोर॒थमिन्द्रा᳚य शू॒षम॑र्चत |{सुदाः पैजवनः | इन्द्रः | शक्वरी}

अ॒भीके᳚ चिदु लोक॒कृत्सं॒गे स॒मत्सु॑ वृत्र॒हास्माकं᳚ बोधि चोदि॒ता नभ᳚न्तामन्य॒केषां᳚ ज्या॒का, अधि॒ धन्व॑सु ||{1/7}{8.7.21.1}{10.133.1}{10.11.5.1}{997, 970, 10268}

त्वं सिन्धूँ॒रवा᳚सृजोऽध॒राचो॒, अह॒न्नहि᳚म् |{सुदाः पैजवनः | इन्द्रः | शक्वरी}

अ॒श॒त्रुरि᳚न्द्र जज्ञिषे॒ विश्वं᳚ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभ᳚न्तामन्य॒केषां᳚ ज्या॒का, अधि॒ धन्व॑सु ||{2/7}{8.7.21.2}{10.133.2}{10.11.5.2}{998, 970, 10269}

वि षु विश्वा॒, अरा᳚तयो॒ऽर्यो न॑शन्त नो॒ धियः॑ |{सुदाः पैजवनः | इन्द्रः | शक्वरी}

अस्ता᳚सि॒ शत्र॑वे व॒धं यो न॑ इन्द्र॒ जिघां᳚सति॒ या ते᳚ रा॒तिर्द॒दिर्वसु॒ नभ᳚न्तामन्य॒केषां᳚ ज्या॒का, अधि॒ धन्व॑सु ||{3/7}{8.7.21.3}{10.133.3}{10.11.5.3}{999, 970, 10270}

यो न॑ इन्द्रा॒भितो॒ जनो᳚ वृका॒युरा॒दिदे᳚शति |{सुदाः पैजवनः | इन्द्रः | महापङ्क्तिः}

अ॒ध॒स्प॒दं तमीं᳚ कृधि विबा॒धो, अ॑सि सास॒हिर्नभ᳚न्तामन्य॒केषां᳚ ज्या॒का, अधि॒ धन्व॑सु ||{4/7}{8.7.21.4}{10.133.4}{10.11.5.4}{1000, 970, 10271}

यो न॑ इन्द्राभि॒दास॑ति॒ सना᳚भि॒र्यश्च॒ निष्ट्यः॑ |{सुदाः पैजवनः | इन्द्रः | महापङ्क्तिः}

अव॒ तस्य॒ बलं᳚ तिर म॒हीव॒ द्यौरध॒ त्मना॒ नभ᳚न्तामन्य॒केषां᳚ ज्या॒का, अधि॒ धन्व॑सु ||{5/7}{8.7.21.5}{10.133.5}{10.11.5.5}{1001, 970, 10272}

व॒यमि᳚न्द्र त्वा॒यवः॑ सखि॒त्वमा र॑भामहे |{सुदाः पैजवनः | इन्द्रः | महापङ्क्तिः}

ऋ॒तस्य॑ नः प॒था न॒याति॒ विश्वा᳚नि दुरि॒ता नभ᳚न्तामन्य॒केषां᳚ ज्या॒का, अधि॒ धन्व॑सु ||{6/7}{8.7.21.6}{10.133.6}{10.11.5.6}{1002, 970, 10273}

अ॒स्मभ्यं॒ सु त्वमि᳚न्द्र॒ तां शि॑क्ष॒ या दोह॑ते॒ प्रति॒ वरं᳚ जरि॒त्रे |{सुदाः पैजवनः | इन्द्रः | त्रिष्टुप्}

अच्छि॑द्रोध्नी पी॒पय॒द्यथा᳚ नः स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ||{7/7}{8.7.21.7}{10.133.7}{10.11.5.7}{1003, 970, 10274}

[89] उभेयदिति सप्तर्चस्य सूक्तस्य यौवनाश्वोमांधातेंद्रः अंत्यानां तिसृणामर्धर्चागोधेंद्रो महापंक्तिरंत्यापंक्तिः |
उ॒भे यदि᳚न्द्र॒ रोद॑सी, आप॒प्राथो॒षा, इ॑व |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

म॒हान्तं᳚ त्वा म॒हीनां᳚ स॒म्राजं᳚ चर्षणी॒नां दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{1/7}{8.7.22.1}{10.134.1}{10.11.6.1}{1004, 971, 10275}

अव॑ स्म दुर्हणाय॒तो मर्त॑स्य तनुहि स्थि॒रम् |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

अ॒ध॒स्प॒दं तमीं᳚ कृधि॒ यो, अ॒स्माँ, आ॒दिदे᳚शति दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{2/7}{8.7.22.2}{10.134.2}{10.11.6.2}{1005, 971, 10276}

अव॒ त्या बृ॑ह॒तीरिषो᳚ वि॒श्वश्च᳚न्द्रा, अमित्रहन् |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

शची᳚भिः शक्र धूनु॒हीन्द्र॒ विश्वा᳚भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{3/7}{8.7.22.3}{10.134.3}{10.11.6.3}{1006, 971, 10277}

अव॒ यत्‌ त्वं श॑तक्रत॒विन्द्र॒ विश्वा᳚नि धूनु॒षे |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

र॒यिं न सु᳚न्व॒ते सचा᳚ सह॒स्रिणी᳚भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{4/7}{8.7.22.4}{10.134.4}{10.11.6.4}{1007, 971, 10278}

अव॒ स्वेदा᳚, इवा॒भितो॒ विष्व॑क्पतन्तु दि॒द्यवः॑ |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

दूर्वा᳚या, इव॒ तन्त॑वो॒ व्य१॑(अ॒)स्मदे᳚तु दुर्म॒तिर्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{5/7}{8.7.22.5}{10.134.5}{10.11.6.5}{1008, 971, 10279}

दी॒र्घं ह्य᳚ङ्कु॒शं य॑था॒ शक्तिं॒ बिभ॑र्षि मन्तुमः |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

पूर्वे᳚ण मघवन्‌ प॒दाजो व॒यां यथा᳚ यमो दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{6/7}{8.7.22.6}{10.134.6}{10.11.6.6}{1009, 971, 10280}

नकि॑र्देवा मिनीमसि॒ नकि॒रा यो᳚पयामसि मन्त्र॒श्रुत्यं᳚ चरामसि |{गोधा, यौवनाश्वोमांधातेंद्रः | इन्द्रः | पङ्क्तिः}

प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भि सं र॑भामहे ||{7/7}{8.7.22.7}{10.134.7}{10.11.6.7}{1010, 971, 10281}

[90] यस्मिन्निति सप्तर्चस्य सूक्तस्य यामायनः कुमारोयमोनुष्टुप् |
यस्मि᳚न्‌ वृ॒क्षे सु॑पला॒शे दे॒वैः स॒म्पिब॑ते य॒मः |{यामायनः कुमारः | यमः | अनुष्टुप्}

अत्रा᳚ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णाँ, अनु॑ वेनति ||{1/7}{8.7.23.1}{10.135.1}{10.11.7.1}{1011, 972, 10282}

पु॒रा॒णाँ, अ॑नु॒वेन᳚न्तं॒ चर᳚न्तं पा॒पया᳚मु॒या |{यामायनः कुमारः | यमः | अनुष्टुप्}

अ॒सू॒यन्न॒भ्य॑चाकशं॒ तस्मा᳚, अस्पृहयं॒ पुनः॑ ||{2/7}{8.7.23.2}{10.135.2}{10.11.7.2}{1012, 972, 10283}

यं कु॑मार॒ नवं॒ रथ॑मच॒क्रं मन॒साकृ॑णोः |{यामायनः कुमारः | यमः | अनुष्टुप्}

एके᳚षं वि॒श्वतः॒ प्राञ्च॒मप॑श्य॒न्नधि॑ तिष्ठसि ||{3/7}{8.7.23.3}{10.135.3}{10.11.7.3}{1013, 972, 10284}

यं कु॑मार॒ प्राव॑र्तयो॒ रथं॒ विप्रे᳚भ्य॒स्परि॑ |{यामायनः कुमारः | यमः | अनुष्टुप्}

तं सामानु॒ प्राव॑र्तत॒ समि॒तो ना॒व्याहि॑तम् ||{4/7}{8.7.23.4}{10.135.4}{10.11.7.4}{1014, 972, 10285}

कः कु॑मा॒रम॑जनय॒द्रथं॒ को निर॑वर्तयत् |{यामायनः कुमारः | यमः | अनुष्टुप्}

कः स्वि॒त्तद॒द्य नो᳚ ब्रूयादनु॒देयी॒ यथाभ॑वत् ||{5/7}{8.7.23.5}{10.135.5}{10.11.7.5}{1015, 972, 10286}

यथाभ॑वदनु॒देयी॒ ततो॒, अग्र॑मजायत |{यामायनः कुमारः | यमः | अनुष्टुप्}

पु॒रस्ता᳚द्बु॒ध्न आत॑तः प॒श्चान्नि॒रय॑णं कृ॒तम् ||{6/7}{8.7.23.6}{10.135.6}{10.11.7.6}{1016, 972, 10287}

इ॒दं य॒मस्य॒ साद॑नं देवमा॒नं यदु॒च्यते᳚ |{यामायनः कुमारः | यमः | अनुष्टुप्}

इ॒यम॑स्य धम्यते ना॒ळीर॒यं गी॒र्भिः परि॑ष्कृतः ||{7/7}{8.7.23.7}{10.135.7}{10.11.7.7}{1017, 972, 10288}

[91] केशीति सप्तर्चस्य सूक्तस्य वातरशना जूतिर्वातजूतिर्विप्र जूतिर्वृषाणकः करिक्रत एतशऋष्यशृंग इति क्रमेणैकर्चाऋषयः | केश्यग्निसूर्यवायवोदेवताअनुष्टुप् |
के॒श्य१॑(अ॒)ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सी |{जूतिः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

के॒शी विश्वं॒ स्व॑र्दृ॒शे के॒शीदं ज्योति॑रुच्यते ||{1/7}{8.7.24.1}{10.136.1}{10.11.8.1}{1018, 973, 10289}

मुन॑यो॒ वात॑रशनाः पि॒शङ्गा᳚ वसते॒ मला᳚ |{वातजूतिः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

वात॒स्यानु॒ ध्राजिं᳚ यन्ति॒ यद्दे॒वासो॒, अवि॑क्षत ||{2/7}{8.7.24.2}{10.136.2}{10.11.8.2}{1019, 973, 10290}

उन्म॑दिता॒ मौने᳚येन॒ वाताँ॒, आ त॑स्थिमा व॒यम् |{विप्र जूतिः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

शरी॒रेद॒स्माकं᳚ यू॒यं मर्ता᳚सो, अ॒भि प॑श्यथ ||{3/7}{8.7.24.3}{10.136.3}{10.11.8.3}{1020, 973, 10291}

अ॒न्तरि॑क्षेण पतति॒ विश्वा᳚ रू॒पाव॒चाक॑शत् |{ऋषाणकः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

मुनि॑र्दे॒वस्य॑देवस्य॒ सौकृ॑त्याय॒ सखा᳚ हि॒तः ||{4/7}{8.7.24.4}{10.136.4}{10.11.8.4}{1021, 973, 10292}

वात॒स्याश्वो᳚ वा॒योः सखाथो᳚ दे॒वेषि॑तो॒ मुनिः॑ |{करिक्रतः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

उ॒भौ स॑मु॒द्रावा क्षे᳚ति॒ यश्च॒ पूर्व॑ उ॒ताप॑रः ||{5/7}{8.7.24.5}{10.136.5}{10.11.8.5}{1022, 973, 10293}

अ॒प्स॒रसां᳚ गन्ध॒र्वाणां᳚ मृ॒गाणां॒ चर॑णे॒ चर॑न् |{एतशः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

के॒शी केत॑स्य वि॒द्वान्‌ त्सखा᳚ स्वा॒दुर्म॒दिन्त॑मः ||{6/7}{8.7.24.6}{10.136.6}{10.11.8.6}{1023, 973, 10294}

वा॒युर॑स्मा॒, उपा᳚मन्थत्पि॒नष्टि॑ स्मा कुनन्न॒मा |{ऋष्यशृंगः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

के॒शी वि॒षस्य॒ पात्रे᳚ण॒ यद्रु॒द्रेणापि॑बत्स॒ह ||{7/7}{8.7.24.7}{10.136.7}{10.11.8.7}{1024, 973, 10295}

[92] उतेति सप्तर्चस्य सूक्तस्य भरद्वाजः कश्यपोगौतमोत्रिर्विश्वामित्रोजमदग्निर्वसिष्ठ इतिक्रमेणैकर्चाऋषयो विश्वेदेवा अनुष्टुप् (भेदपक्षे-देवाः १ वातः ३ विश्वेदेवाः १ आपः २ एवं ७) |
उ॒त दे᳚वा॒, अव॑हितं॒ देवा॒, उन्न॑यथा॒ पुनः॑ |{भरद्वाजः | विश्वदेवाः | अनुष्टुप्}

उ॒ताग॑श्च॒क्रुषं᳚ देवा॒ देवा᳚ जी॒वय॑था॒ पुनः॑ ||{1/7}{8.7.25.1}{10.137.1}{10.11.9.1}{1025, 974, 10296}

द्वावि॒मौ वातौ᳚ वात॒ आ सिन्धो॒रा प॑रा॒वतः॑ |{कश्यपः | विश्वदेवाः | अनुष्टुप्}

दक्षं᳚ ते, अ॒न्य आ वा᳚तु॒ परा॒न्यो वा᳚तु॒ यद्रपः॑ ||{2/7}{8.7.25.2}{10.137.2}{10.11.9.2}{1026, 974, 10297}

आ वा᳚त वाहि भेष॒जं वि वा᳚त वाहि॒ यद्रपः॑ |{गोतमः | विश्वदेवाः | अनुष्टुप्}

त्वं हि वि॒श्वभे᳚षजो दे॒वानां᳚ दू॒त ईय॑से ||{3/7}{8.7.25.3}{10.137.3}{10.11.9.3}{1027, 974, 10298}

आ त्वा᳚गमं॒ शंता᳚तिभि॒रथो᳚, अरि॒ष्टता᳚तिभिः |{अत्रिः | विश्वदेवाः | अनुष्टुप्}

दक्षं᳚ ते भ॒द्रमाभा᳚र्षं॒ परा॒ यक्ष्मं᳚ सुवामि ते ||{4/7}{8.7.25.4}{10.137.4}{10.11.9.4}{1028, 974, 10299}

त्राय᳚न्तामि॒ह दे॒वास्त्राय॑तां म॒रुतां᳚ ग॒णः |{विश्वामित्रः | विश्वदेवाः | अनुष्टुप्}

त्राय᳚न्तां॒ विश्वा᳚ भू॒तानि॒ यथा॒यम॑र॒पा, अस॑त् ||{5/7}{8.7.25.5}{10.137.5}{10.11.9.5}{1029, 974, 10300}

आप॒ इद्वा, उ॑ भेष॒जीरापो᳚, अमीव॒चात॑नीः |{जमदग्निः | विश्वदेवाः | अनुष्टुप्}

आपः॒ सर्व॑स्य भेष॒जीस्तास्ते᳚ कृण्वन्तु भेष॒जम् ||{6/7}{8.7.25.6}{10.137.6}{10.11.9.6}{1030, 974, 10301}

हस्ता᳚भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी |{वसिष्ठः | विश्वदेवाः | अनुष्टुप्}

अ॒ना॒म॒यि॒त्नुभ्यां᳚ त्वा॒ ताभ्यां॒ त्वोप॑ स्पृशामसि ||{7/7}{8.7.25.7}{10.137.7}{10.11.9.7}{1031, 974, 10302}

[93] तवत्यइति षडृचस्य सूक्तस्यौरवोंग इंद्रोजगती |
तव॒ त्य इ᳚न्द्र स॒ख्येषु॒ वह्न॑य ऋ॒तं म᳚न्वा॒ना व्य॑दर्दिरुर्व॒लम् |{औरवोंगः | इन्द्रः | जगती}

यत्रा᳚ दश॒स्यन्नु॒षसो᳚ रि॒णन्न॒पः कुत्सा᳚य॒ मन्म᳚न्न॒ह्य॑श्च दं॒सयः॑ ||{1/6}{8.7.26.1}{10.138.1}{10.11.10.1}{1032, 975, 10303}

अवा᳚सृजः प्र॒स्वः॑ श्व॒ञ्चयो᳚ गि॒रीनुदा᳚ज उ॒स्रा, अपि॑बो॒ मधु॑ प्रि॒यम् |{औरवोंगः | इन्द्रः | जगती}

अव॑र्धयो व॒निनो᳚, अस्य॒ दंस॑सा शु॒शोच॒ सूर्य॑ ऋ॒तजा᳚तया गि॒रा ||{2/6}{8.7.26.2}{10.138.2}{10.11.10.2}{1033, 975, 10304}

वि सूर्यो॒ मध्ये᳚, अमुच॒द्रथं᳚ दि॒वो वि॒दद्दा॒साय॑ प्रति॒मान॒मार्यः॑ |{औरवोंगः | इन्द्रः | जगती}

दृ॒ळ्हानि॒ पिप्रो॒रसु॑रस्य मा॒यिन॒ इन्द्रो॒ व्या᳚स्यच्चकृ॒वाँ, ऋ॒जिश्व॑ना ||{3/6}{8.7.26.3}{10.138.3}{10.11.10.3}{1034, 975, 10305}

अना᳚धृष्टानि धृषि॒तो व्या᳚स्यन्नि॒धीँरदे᳚वाँ, अमृणद॒यास्यः॑ |{औरवोंगः | इन्द्रः | जगती}

मा॒सेव॒ सूर्यो॒ वसु॒ पुर्य॒मा द॑दे गृणा॒नः शत्रूँ᳚रशृणाद्वि॒रुक्म॑ता ||{4/6}{8.7.26.4}{10.138.4}{10.11.10.4}{1035, 975, 10306}

अयु॑द्धसेनो वि॒भ्वा᳚ विभिन्द॒ता दाश॑द्वृत्र॒हा तुज्या᳚नि तेजते |{औरवोंगः | इन्द्रः | जगती}

इन्द्र॑स्य॒ वज्रा᳚दबिभेदभि॒श्नथः॒ प्राक्रा᳚मच्छु॒न्ध्यूरज॑हादु॒षा, अनः॑ ||{5/6}{8.7.26.5}{10.138.5}{10.11.10.5}{1036, 975, 10307}

ए॒ता त्या ते॒ श्रुत्या᳚नि॒ केव॑ला॒ यदेक॒ एक॒मकृ॑णोरय॒ज्ञम् |{औरवोंगः | इन्द्रः | जगती}

मा॒सां वि॒धान॑मदधा॒, अधि॒ द्यवि॒ त्वया॒ विभि᳚न्नं भरति प्र॒धिं पि॒ता ||{6/6}{8.7.26.6}{10.138.6}{10.11.10.6}{1037, 975, 10308}

[94] सूर्यरश्मिरिति षडृचस्य सूक्तस्य देवगंधर्वोविश्वावसुः सवितांत्यतिसृणां देवगंधर्वोविश्वावसुस्त्रिष्टुप् |
सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता᳚त्सवि॒ता ज्योति॒रुद॑याँ॒, अज॑स्रम् |{देवगंधर्वोविश्वावसुः | सविता | त्रिष्टुप्}

तस्य॑ पू॒षा प्र॑स॒वे या᳚ति वि॒द्वान्‌ त्स॒म्पश्य॒न्‌ विश्वा॒ भुव॑नानि गो॒पाः ||{1/6}{8.7.27.1}{10.139.1}{10.11.11.1}{1038, 976, 10309}

नृ॒चक्षा᳚, ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्‌ रोद॑सी, अ॒न्तरि॑क्षम् |{देवगंधर्वोविश्वावसुः | सविता | त्रिष्टुप्}

स वि॒श्वाची᳚र॒भि च॑ष्टे घृ॒ताची᳚रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ||{2/6}{8.7.27.2}{10.139.2}{10.11.11.2}{1039, 976, 10310}

रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू᳚नां॒ विश्वा᳚ रू॒पाभि च॑ष्टे॒ शची᳚भिः |{देवगंधर्वोविश्वावसुः | सविता | त्रिष्टुप्}

दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे धना᳚नाम् ||{3/6}{8.7.27.3}{10.139.3}{10.11.11.3}{1040, 976, 10311}

वि॒श्वाव॑सुं सोम गन्ध॒र्वमापो᳚ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या᳚यन् |{देवगंधर्वोविश्वावसुः | देवगंधर्वोविश्वावसुः | त्रिष्टुप्}

तद॒न्ववै॒दिन्द्रो᳚ रारहा॒ण आ᳚सां॒ परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् ||{4/6}{8.7.27.4}{10.139.4}{10.11.11.4}{1041, 976, 10312}

वि॒श्वाव॑सुर॒भि तन्नो᳚ गृणातु दि॒व्यो ग᳚न्ध॒र्वो रज॑सो वि॒मानः॑ |{देवगंधर्वोविश्वावसुः | देवगंधर्वोविश्वावसुः | त्रिष्टुप्}

यद्वा᳚ घा स॒त्यमु॒त यन्न वि॒द्म धियो᳚ हिन्वा॒नो धिय॒ इन्नो᳚, अव्याः ||{5/6}{8.7.27.5}{10.139.5}{10.11.11.5}{1042, 976, 10313}

सस्नि॑मविन्द॒च्चर॑णे न॒दीना॒मपा᳚वृणो॒द्दुरो॒, अश्म᳚व्रजानाम् |{देवगंधर्वोविश्वावसुः | देवगंधर्वोविश्वावसुः | त्रिष्टुप्}

प्रासां᳚ गन्ध॒र्वो, अ॒मृता᳚नि वोच॒दिन्द्रो॒ दक्षं॒ परि॑ जानाद॒हीना᳚म् ||{6/6}{8.7.27.6}{10.139.6}{10.11.11.6}{1043, 976, 10314}

[95] अग्नेतवेति षडृचस्य सूक्तस्य पावकोग्निरग्निः सतोबृहती आध्येविष्टारपंक्ती अंत्योपरिष्टाज्ज्योतिः |
अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्ते, अ॒र्चयो᳚ विभावसो |{पावकोग्निः | अग्निः | विष्टारपङ्क्तिः}

बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्य१॑(अं॒) दधा᳚सि दा॒शुषे᳚ कवे ||{1/6}{8.7.28.1}{10.140.1}{10.11.12.1}{1044, 977, 10315}

पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒, अनू᳚नवर्चा॒, उदि॑यर्षि भा॒नुना᳚ |{पावकोग्निः | अग्निः | विष्टारपङ्क्तिः}

पु॒त्रो मा॒तरा᳚ वि॒चर॒न्नुपा᳚वसि पृ॒णक्षि॒ रोद॑सी, उ॒भे ||{2/6}{8.7.28.2}{10.140.2}{10.11.12.2}{1045, 977, 10316}

ऊर्जो᳚ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि᳚र्हि॒तः |{पावकोग्निः | अग्निः | सतोबृहती}

त्वे, इषः॒ सं द॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा᳚ताः ||{3/6}{8.7.28.3}{10.140.3}{10.11.12.3}{1046, 977, 10317}

इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो᳚, अमर्त्य |{पावकोग्निः | अग्निः | सतोबृहती}

स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा᳚जसि पृ॒णक्षि॑ सान॒सिं क्रतु᳚म् ||{4/6}{8.7.28.4}{10.140.4}{10.11.12.4}{1047, 977, 10318}

इ॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे᳚तसं॒ क्षय᳚न्तं॒ राध॑सो म॒हः |{पावकोग्निः | अग्निः | सतोबृहती}

रा॒तिं वा॒मस्य॑ सु॒भगां᳚ म॒हीमिषं॒ दधा᳚सि सान॒सिं र॒यिम् ||{5/6}{8.7.28.5}{10.140.5}{10.11.12.5}{1048, 977, 10319}

ऋ॒तावा᳚नं महि॒षं वि॒श्वद॑र्शतम॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जनाः᳚ |{पावकोग्निः | अग्निः | परिष्टाज्ज्योतिः}

श्रुत्क᳚र्णं स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा ||{6/6}{8.7.28.6}{10.140.6}{10.11.12.6}{1049, 977, 10320}

[96] अग्नेअच्छेति षडृचस्य सूक्तस्य तापसोग्निर्विश्वेदेवा अनुष्टुप् |
अग्ने॒, अच्छा᳚ वदे॒ह नः॑ प्र॒त्यङ्नः॑ सु॒मना᳚ भव |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

प्र नो᳚ यच्छ विशस्पते धन॒दा, अ॑सि न॒स्त्वम् ||{1/6}{8.7.29.1}{10.141.1}{10.11.13.1}{1050, 978, 10321}

प्र नो᳚ यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑ |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

प्र दे॒वाः प्रोत सू॒नृता᳚ रा॒यो दे॒वी द॑दातु नः ||{2/6}{8.7.29.2}{10.141.2}{10.11.13.2}{1051, 978, 10322}

सोमं॒ राजा᳚न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

आ॒दि॒त्यान्‌ विष्णुं॒ सूर्यं᳚ ब्र॒ह्माणं᳚ च॒ बृह॒स्पति᳚म् ||{3/6}{8.7.29.3}{10.141.3}{10.11.13.3}{1052, 978, 10323}

इ॒न्द्र॒वा॒यू बृह॒स्पतिं᳚ सु॒हवे॒ह ह॑वामहे |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

यथा᳚ नः॒ सर्व॒ इज्जनः॒ संग॑त्यां सु॒मना॒, अस॑त् ||{4/6}{8.7.29.4}{10.141.4}{10.11.13.4}{1053, 978, 10324}

अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना᳚य चोदय |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

वातं॒ विष्णुं॒ सर॑स्वतीं सवि॒तारं᳚ च वा॒जिन᳚म् ||{5/6}{8.7.29.5}{10.141.5}{10.11.13.5}{1054, 978, 10325}

त्वं नो᳚, अग्ने, अ॒ग्निभि॒र्ब्रह्म॑ य॒ज्ञं च॑ वर्धय |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

त्वं नो᳚ दे॒वता᳚तये रा॒यो दाना᳚य चोदय ||{6/6}{8.7.29.6}{10.141.6}{10.11.13.6}{1055, 978, 10326}

[97] अयमग्नइत्यष्टर्चस्य सूक्तस्य प्रथमयोः शार्ङ्गोजरिता तृतीयाचतुर्थ्योः शार्ङ्गोद्रोणः पंचमीषष्ट्योः शार्ङ्गःसारिसृक्कः सप्तम्यष्टम्योः शार्ङ्गस्तम्बमित्रोग्निस्त्रिष्टुप् आद्येजगत्यावंत्येअनुष्टुभौ |
अ॒यम॑ग्ने जरि॒ता त्वे, अ॑भू॒दपि॒ सह॑सः सूनो न॒ह्य१॑(अ॒)न्यदस्त्याप्य᳚म् |{शार्ङ्गोजरिताः | अग्निः | जगती}

भ॒द्रं हि शर्म॑ त्रि॒वरू᳚थ॒मस्ति॑ त आ॒रे हिंसा᳚ना॒मप॑ दि॒द्युमा कृ॑धि ||{1/8}{8.7.30.1}{10.142.1}{10.11.14.1}{1056, 979, 10327}

प्र॒वत्ते᳚, अग्ने॒ जनि॑मा पितूय॒तः सा॒चीव॒ विश्वा॒ भुव॑ना॒ न्यृ᳚ञ्जसे |{शार्ङ्गोजरिताः | अग्निः | जगती}

प्र सप्त॑यः॒ प्र स॑निषन्त नो॒ धियः॑ पु॒रश्च॑रन्ति पशु॒पा, इ॑व॒ त्मना᳚ ||{2/8}{8.7.30.2}{10.142.2}{10.11.14.2}{1057, 979, 10328}

उ॒त वा, उ॒ परि॑ वृणक्षि॒ बप्स॑द्ब॒होर॑ग्न॒ उल॑पस्य स्वधावः |{शार्ङ्गोद्रोणः | अग्निः | त्रिष्टुप्}

उ॒त खि॒ल्या, उ॒र्वरा᳚णां भवन्ति॒ मा ते᳚ हे॒तिं तवि॑षीं चुक्रुधाम ||{3/8}{8.7.30.3}{10.142.3}{10.11.14.3}{1058, 979, 10329}

यदु॒द्वतो᳚ नि॒वतो॒ यासि॒ बप्स॒त्‌ पृथ॑गेषि प्रग॒र्धिनी᳚व॒ सेना᳚ |{शार्ङ्गोद्रोणः | अग्निः | त्रिष्टुप्}

य॒दा ते॒ वातो᳚, अनु॒वाति॑ शो॒चिर्वप्ते᳚व॒ श्मश्रु॑ वपसि॒ प्र भूम॑ ||{4/8}{8.7.30.4}{10.142.4}{10.11.14.4}{1059, 979, 10330}

प्रत्य॑स्य॒ श्रेण॑यो ददृश्र॒ एकं᳚ नि॒यानं᳚ ब॒हवो॒ रथा᳚सः |{शार्ङ्गःसारिसृक्कः | अग्निः | त्रिष्टुप्}

बा॒हू यद॑ग्ने, अनु॒मर्मृ॑जानो॒ न्य᳚ङ्ङुत्ता॒नाम॒न्वेषि॒ भूमि᳚म् ||{5/8}{8.7.30.5}{10.142.5}{10.11.14.5}{1060, 979, 10331}

उत्ते॒ शुष्मा᳚ जिहता॒मुत्ते᳚, अ॒र्चिरुत्ते᳚, अग्ने शशमा॒नस्य॒ वाजाः᳚ |{शार्ङ्गःसारिसृक्कः | अग्निः | त्रिष्टुप्}

उच्छ्व᳚ञ्चस्व॒ नि न॑म॒ वर्ध॑मान॒ आ त्वा॒द्य विश्वे॒ वस॑वः सदन्तु ||{6/8}{8.7.30.6}{10.142.6}{10.11.14.6}{1061, 979, 10332}

अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम् |{शार्ङ्गस्तम्बमित्रः | अग्निः | अनुष्टुप्}

अ॒न्यं कृ॑णुष्वे॒तः पन्थां॒ तेन॑ याहि॒ वशाँ॒, अनु॑ ||{7/8}{8.7.30.7}{10.142.7}{10.11.14.7}{1062, 979, 10333}

आय॑ने ते प॒राय॑णे॒ दूर्वा᳚ रोहन्तु पु॒ष्पिणीः᳚ |{शार्ङ्गस्तम्बमित्रः | अग्निः | अनुष्टुप्}

ह्र॒दाश्च॑ पु॒ण्डरी᳚काणि समु॒द्रस्य॑ गृ॒हा, इ॒मे ||{8/8}{8.7.30.8}{10.142.8}{10.11.14.8}{1063, 979, 10334}

[98] त्यंचिदिति षडृचस्य सूक्तस्य सांख्योत्रिरश्विनावनुष्टुप् |
त्यं चि॒दत्रि॑मृत॒जुर॒मर्थ॒मश्वं॒ न यात॑वे |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

क॒क्षीव᳚न्तं॒ यदी॒ पुना॒ रथं॒ न कृ॑णु॒थो नव᳚म् ||{1/6}{8.8.1.1}{10.143.1}{10.11.15.1}{1064, 980, 10335}

त्यं चि॒दश्वं॒ न वा॒जिन॑मरे॒णवो॒ यमत्न॑त |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

दृ॒ळ्हं ग्र॒न्थिं न वि ष्य॑त॒मत्रिं॒ यवि॑ष्ठ॒मा रजः॑ ||{2/6}{8.8.1.2}{10.143.2}{10.11.15.2}{1065, 980, 10336}

नरा॒ दंसि॑ष्ठा॒वत्र॑ये॒ शुभ्रा॒ सिषा᳚सतं॒ धियः॑ |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

अथा॒ हि वां᳚ दि॒वो न॑रा॒ पुनः॒ स्तोमो॒ न वि॒शसे᳚ ||{3/6}{8.8.1.3}{10.143.3}{10.11.15.3}{1066, 980, 10337}

चि॒ते तद्वां᳚ सुराधसा रा॒तिः सु॑म॒तिर॑श्विना |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

आ यन्नः॒ सद॑ने पृ॒थौ सम॑ने॒ पर्ष॑थो नरा ||{4/6}{8.8.1.4}{10.143.4}{10.11.15.4}{1067, 980, 10338}

यु॒वं भु॒ज्युं स॑मु॒द्र आ रज॑सः पा॒र ई᳚ङ्खि॒तम् |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

या॒तमच्छा᳚ पत॒त्रिभि॒र्नास॑त्या सा॒तये᳚ कृतम् ||{5/6}{8.8.1.5}{10.143.5}{10.11.15.5}{1068, 980, 10339}

आ वां᳚ सु॒म्नैः शं॒यू, इ॑व॒ मंहि॑ष्ठा॒ विश्व॑वेदसा |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

सम॒स्मे भू᳚षतं न॒रोत्सं॒ न पि॒प्युषी॒रिषः॑ ||{6/6}{8.8.1.6}{10.143.6}{10.11.15.6}{1069, 980, 10340}

[99] अयंहीति षडृचस्य सूक्तस्य तार्क्ष्यपुत्रः सुपर्णइंद्रो गायत्री द्वितीयाबृहती पंचमीसतोबृहती षष्ठीविष्टारपंक्तिः (यामायन ऊर्ध्वकृशनोवात्रऋषिः) |
अ॒यं हि ते॒, अम॑र्त्य॒ इन्दु॒रत्यो॒ न पत्य॑ते |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | गायत्री}

दक्षो᳚ वि॒श्वायु᳚र्वे॒धसे᳚ ||{1/6}{8.8.2.1}{10.144.1}{10.11.16.1}{1070, 981, 10341}

अ॒यम॒स्मासु॒ काव्य॑ ऋ॒भुर्वज्रो॒ दास्व॑ते |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | बृहती^इहती}

अ॒यं बि॑भर्त्यू॒र्ध्वकृ॑शनं॒ मद॑मृ॒भुर्न कृत्व्यं॒ मद᳚म् ||{2/6}{8.8.2.2}{10.144.2}{10.11.16.2}{1071, 981, 10342}

घृषुः॑ श्ये॒नाय॒ कृत्व॑न आ॒सु स्वासु॒ वंस॑गः |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | गायत्री}

अव॑ दीधेदही॒शुवः॑ ||{3/6}{8.8.2.3}{10.144.3}{10.11.16.3}{1072, 981, 10343}

यं सु॑प॒र्णः प॑रा॒वतः॑ श्ये॒नस्य॑ पु॒त्र आभ॑रत् |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | गायत्री}

श॒तच॑क्रं॒ यो॒३॑(ओ॒)ऽह्यो᳚ वर्त॒निः ||{4/6}{8.8.2.4}{10.144.4}{10.11.16.4}{1073, 981, 10344}

यं ते᳚ श्ये॒नश्चारु॑मवृ॒कं प॒दाभ॑रदरु॒णं मा॒नमन्ध॑सः |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | सतोबृहती}

ए॒ना वयो॒ वि ता॒र्यायु॑र्जी॒वस॑ ए॒ना जा᳚गार ब॒न्धुता᳚ ||{5/6}{8.8.2.5}{10.144.5}{10.11.16.5}{1074, 981, 10345}

ए॒वा तदिन्द्र॒ इन्दु॑ना दे॒वेषु॑ चिद्धारयाते॒ महि॒ त्यजः॑ |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | विष्टारपङ्क्तिः}

क्रत्वा॒ वयो॒ वि ता॒र्यायुः॑ सुक्रतो॒ क्रत्वा॒यम॒स्मदा सु॒तः ||{6/6}{8.8.2.6}{10.144.6}{10.11.16.6}{1075, 981, 10346}

[100] इमामिति षडृचस्य सूक्तस्येंद्राणीसपत्नीनाशनमनुष्टुबंत्यापंक्तिः |
इ॒मां ख॑ना॒म्योष॑धिं वी॒रुधं॒ बल॑वत्तमाम् |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

यया᳚ स॒पत्नीं॒ बाध॑ते॒ यया᳚ संवि॒न्दते॒ पति᳚म् ||{1/6}{8.8.3.1}{10.145.1}{10.11.17.1}{1076, 982, 10347}

उत्ता᳚नपर्णे॒ सुभ॑गे॒ देव॑जूते॒ सह॑स्वति |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

स॒पत्नीं᳚ मे॒ परा᳚ धम॒ पतिं᳚ मे॒ केव॑लं कुरु ||{2/6}{8.8.3.2}{10.145.2}{10.11.17.2}{1077, 982, 10348}

उत्त॑रा॒हमु॑त्तर॒ उत्त॒रेदुत्त॑राभ्यः |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

अथा᳚ स॒पत्नी॒ या ममाध॑रा॒ साध॑राभ्यः ||{3/6}{8.8.3.3}{10.145.3}{10.11.17.3}{1078, 982, 10349}

न॒ह्य॑स्या॒ नाम॑ गृ॒भ्णामि॒ नो, अ॒स्मिन्‌ र॑मते॒ जने᳚ |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

परा᳚मे॒व प॑रा॒वतं᳚ स॒पत्नीं᳚ गमयामसि ||{4/6}{8.8.3.4}{10.145.4}{10.11.17.4}{1079, 982, 10350}

अ॒हम॑स्मि॒ सह॑मा॒नाथ॒ त्वम॑सि सास॒हिः |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

उ॒भे सह॑स्वती भू॒त्वी स॒पत्नीं᳚ मे सहावहै ||{5/6}{8.8.3.5}{10.145.5}{10.11.17.5}{1080, 982, 10351}

उप॑ तेऽधां॒ सह॑मानाम॒भि त्वा᳚धां॒ सही᳚यसा |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | पङ्क्तिः}

मामनु॒ प्र ते॒ मनो᳚ व॒त्सं गौरि॑व धावतु प॒था वारि॑व धावतु ||{6/6}{8.8.3.6}{10.145.6}{10.11.17.6}{1081, 982, 10352}

[101] अरण्यानीति षडृचस्य सूक्तस्यैरंमदोदेवमुनिररण्यान्यनुष्टुप् |
अर᳚ण्या॒न्यर᳚ण्यान्य॒सौ या प्रेव॒ नश्य॑सि |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

क॒था ग्रामं॒ न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विन्दती३ँ ||{1/6}{8.8.4.1}{10.146.1}{10.11.18.1}{1082, 983, 10353}

वृ॒षा॒र॒वाय॒ वद॑ते॒ यदु॒पाव॑ति चिच्चि॒कः |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

आ॒घा॒टिभि॑रिव धा॒वय᳚न्नरण्या॒निर्म॑हीयते ||{2/6}{8.8.4.2}{10.146.2}{10.11.18.2}{1083, 983, 10354}

उ॒त गाव॑ इवादन्त्यु॒त वेश्मे᳚व दृश्यते |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

उ॒तो, अ॑रण्या॒निः सा॒यं श॑क॒टीरि॑व सर्जति ||{3/6}{8.8.4.3}{10.146.3}{10.11.18.3}{1084, 983, 10355}

गाम॒ङ्गैष आ ह्व॑यति॒ दार्व॒ङ्गैषो, अपा᳚वधीत् |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

वस᳚न्नरण्या॒न्यां सा॒यमक्रु॑क्ष॒दिति॑ मन्यते ||{4/6}{8.8.4.4}{10.146.4}{10.11.18.4}{1085, 983, 10356}

न वा, अ॑रण्या॒निर्ह᳚न्त्य॒न्यश्चेन्नाभि॒गच्छ॑ति |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

स्वा॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते ||{5/6}{8.8.4.5}{10.146.5}{10.11.18.5}{1086, 983, 10357}

आञ्ज॑नगन्धिं सुर॒भिं ब॑ह्व॒न्नामकृ॑षीवलाम् |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

प्राहं मृ॒गाणां᳚ मा॒तर॑मरण्या॒निम॑शंसिषम् ||{6/6}{8.8.4.6}{10.146.6}{10.11.18.6}{1087, 983, 10358}

[102] श्रत्तइति पंचर्चस्य सूक्तस्य शैरीषिः सुवेदाइंद्रोजगत्यंत्यात्रिष्टुप् |
श्रत्ते᳚ दधामि प्रथ॒माय॑ म॒न्यवेऽह॒न्यद्वृ॒त्रं नर्यं᳚ वि॒वेर॒पः |{शैरीषिः सुवेदाः | इन्द्रः | जगती}

उ॒भे यत्‌ त्वा॒ भव॑तो॒ रोद॑सी॒, अनु॒ रेज॑ते॒ शुष्मा᳚त्‌ पृथि॒वी चि॑दद्रिवः ||{1/5}{8.8.5.1}{10.147.1}{10.11.19.1}{1088, 984, 10359}

त्वं मा॒याभि॑रनवद्य मा॒यिनं᳚ श्रवस्य॒ता मन॑सा वृ॒त्रम॑र्दयः |{शैरीषिः सुवेदाः | इन्द्रः | जगती}

त्वामिन्नरो᳚ वृणते॒ गवि॑ष्टिषु॒ त्वां विश्वा᳚सु॒ हव्या॒स्विष्टि॑षु ||{2/5}{8.8.5.2}{10.147.2}{10.11.19.2}{1089, 984, 10360}

ऐषु॑ चाकन्धि पुरुहूत सू॒रिषु॑ वृ॒धासो॒ ये म॑घवन्नान॒शुर्म॒घम् |{शैरीषिः सुवेदाः | इन्द्रः | जगती}

अर्च᳚न्ति तो॒के तन॑ये॒ परि॑ष्टिषु मे॒धसा᳚ता वा॒जिन॒मह्र॑ये॒ धने᳚ ||{3/5}{8.8.5.3}{10.147.3}{10.11.19.3}{1090, 984, 10361}

स इन्नु रा॒यः सुभृ॑तस्य चाकन॒न्मदं॒ यो, अ॑स्य॒ रंह्यं॒ चिके᳚तति |{शैरीषिः सुवेदाः | इन्द्रः | जगती}

त्वावृ॑धो मघवन्दा॒श्व॑ध्वरो म॒क्षू स वाजं᳚ भरते॒ धना॒ नृभिः॑ ||{4/5}{8.8.5.4}{10.147.4}{10.11.19.4}{1091, 984, 10362}

त्वं शर्धा᳚य महि॒ना गृ॑णा॒न उ॒रु कृ॑धि मघवञ्छ॒ग्धि रा॒यः |{शैरीषिः सुवेदाः | इन्द्रः | त्रिष्टुप्}

त्वं नो᳚ मि॒त्रो वरु॑णो॒ न मा॒यी पि॒त्वो न द॑स्म दयसे विभ॒क्ता ||{5/5}{8.8.5.5}{10.147.5}{10.11.19.5}{1092, 984, 10363}

[103] सुष्वाणासइति पंचर्चस्य सूक्तस्य वैन्यः पृथुरिंद्रस्त्रिष्टुप् |
सु॒ष्वा॒णास॑ इन्द्र स्तु॒मसि॑ त्वा सस॒वांस॑श्च तुविनृम्ण॒ वाज᳚म् |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

आ नो᳚ भर सुवि॒तं यस्य॑ चा॒कन्त्मना॒ तना᳚ सनुयाम॒ त्वोताः᳚ ||{1/5}{8.8.6.1}{10.148.1}{10.11.20.1}{1093, 985, 10364}

ऋ॒ष्वस्त्वमि᳚न्द्र शूर जा॒तो दासी॒र्विशः॒ सूर्ये᳚ण सह्याः |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

गुहा᳚ हि॒तं गुह्यं᳚ गू॒ळ्हम॒प्सु बि॑भृ॒मसि॑ प्र॒स्रव॑णे॒ न सोम᳚म् ||{2/5}{8.8.6.2}{10.148.2}{10.11.20.2}{1094, 985, 10365}

अ॒र्यो वा॒ गिरो᳚, अ॒भ्य॑र्च वि॒द्वानृषी᳚णां॒ विप्रः॑ सुम॒तिं च॑का॒नः |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

ते स्या᳚म॒ ये र॒णय᳚न्त॒ सोमै᳚रे॒नोत तुभ्यं᳚ रथोळ्ह भ॒क्षैः ||{3/5}{8.8.6.3}{10.148.3}{10.11.20.3}{1095, 985, 10366}

इ॒मा ब्रह्मे᳚न्द्र॒ तुभ्यं᳚ शंसि॒ दा नृभ्यो᳚ नृ॒णां शू᳚र॒ शवः॑ |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

तेभि॑र्भव॒ सक्र॑तु॒र्येषु॑ चा॒कन्नु॒त त्रा᳚यस्व गृण॒त उ॒त स्तीन् ||{4/5}{8.8.6.4}{10.148.4}{10.11.20.4}{1096, 985, 10367}

श्रु॒धी हव॑मिन्द्र शूर॒ पृथ्या᳚, उ॒त स्त॑वसे वे॒न्यस्या॒र्कैः |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

आ यस्ते॒ योनिं᳚ घृ॒तव᳚न्त॒मस्वा᳚रू॒र्मिर्न निम्नैर्द्र॑वयन्त॒ वक्वाः᳚ ||{5/5}{8.8.6.5}{10.148.5}{10.11.20.5}{1097, 985, 10368}

[104] सवितेति पंचर्चस्य सूक्तस्य हैरण्यस्तूपोर्चन्न सवितात्रिष्टुप् |
स॒वि॒ता य॒न्त्रैः पृ॑थि॒वीम॑रम्णादस्कम्भ॒ने स॑वि॒ता द्याम॑दृंहत् |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

अश्व॑मिवाधुक्ष॒द्धुनि॑म॒न्तरि॑क्षम॒तूर्ते᳚ ब॒द्धं स॑वि॒ता स॑मु॒द्रम् ||{1/5}{8.8.7.1}{10.149.1}{10.11.21.1}{1098, 986, 10369}

यत्रा᳚ समु॒द्रः स्क॑भि॒तो व्यौन॒दपां᳚ नपात्सवि॒ता तस्य॑ वेद |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

अतो॒ भूरत॑ आ॒, उत्थि॑तं॒ रजोऽतो॒ द्यावा᳚पृथि॒वी, अ॑प्रथेताम् ||{2/5}{8.8.7.2}{10.149.2}{10.11.21.2}{1099, 986, 10370}

प॒श्चेदम॒न्यद॑भव॒द्यज॑त्र॒मम॑र्त्यस्य॒ भुव॑नस्य भू॒ना |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

सु॒प॒र्णो, अ॒ङ्ग स॑वि॒तुर्ग॒रुत्मा॒न्‌ पूर्वो᳚ जा॒तः स उ॑ अ॒स्यानु॒ धर्म॑ ||{3/5}{8.8.7.3}{10.149.3}{10.11.21.3}{1100, 986, 10371}

गाव॑ इव॒ ग्रामं॒ यूयु॑धिरि॒वाश्वा᳚न्वा॒श्रेव॑ व॒त्सं सु॒मना॒ दुहा᳚ना |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

पति॑रिव जा॒याम॒भि नो॒ न्ये᳚तु ध॒र्ता दि॒वः स॑वि॒ता वि॒श्ववा᳚रः ||{4/5}{8.8.7.4}{10.149.4}{10.11.21.4}{1101, 986, 10372}

हिर᳚ण्यस्तूपः सवित॒र्यथा᳚ त्वाङ्गिर॒सो जु॒ह्वे वाजे᳚, अ॒स्मिन् |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

ए॒वा त्वार्च॒न्नव॑से॒ वन्द॑मानः॒ सोम॑स्येवां॒शुं प्रति॑ जागरा॒हम् ||{5/5}{8.8.7.5}{10.149.5}{10.11.21.5}{1102, 986, 10373}

[105] समिद्धइति पंचर्चस्य सूक्तस्य वासिष्ठोमृळीकोग्निर्बृहती अंत्येद्वेउपरिष्टाज्ज्योतिषी (उपांत्या जगतीवा) |
समि॑द्धश्चि॒त्समि॑ध्यसे दे॒वेभ्यो᳚ हव्यवाहन |{वासिष्ठो मृळीकः | अग्निः | बृहती}

आ॒दि॒त्यै रु॒द्रैर्वसु॑भिर्न॒ आ ग॑हि मृळी॒काय॑ न॒ आ ग॑हि ||{1/5}{8.8.8.1}{10.150.1}{10.11.22.1}{1103, 987, 10374}

इ॒मं य॒ज्ञमि॒दं वचो᳚ जुजुषा॒ण उ॒पाग॑हि |{वासिष्ठो मृळीकः | अग्निः | बृहती}

मर्ता᳚सस्त्वा समिधान हवामहे मृळी॒काय॑ हवामहे ||{2/5}{8.8.8.2}{10.150.2}{10.11.22.2}{1104, 987, 10375}

त्वामु॑ जा॒तवे᳚दसं वि॒श्ववा᳚रं गृणे धि॒या |{वासिष्ठो मृळीकः | अग्निः | बृहती}

अग्ने᳚ दे॒वाँ, आ व॑ह नः प्रि॒यव्र॑तान्‌ मृळी॒काय॑ प्रि॒यव्र॑तान् ||{3/5}{8.8.8.3}{10.150.3}{10.11.22.3}{1105, 987, 10376}

अ॒ग्निर्दे॒वो दे॒वाना᳚मभवत्पु॒रोहि॑तो॒ऽग्निं म॑नु॒ष्या॒३॑(आ॒) ऋष॑यः॒ समी᳚धिरे |{वासिष्ठो मृळीकः | अग्निः | उपरिष्टाज्योति}

अ॒ग्निं म॒हो धन॑साताव॒हं हु॑वे मृळी॒कं धन॑सातये ||{4/5}{8.8.8.4}{10.150.4}{10.11.22.4}{1106, 987, 10377}

अ॒ग्निरत्रिं᳚ भ॒रद्वा᳚जं॒ गवि॑ष्ठिरं॒ प्राव᳚न्नः॒ कण्वं᳚ त्र॒सद॑स्युमाह॒वे |{वासिष्ठो मृळीकः | अग्निः | उपरिष्टाज्योति}

अ॒ग्निं वसि॑ष्ठो हवते पु॒रोहि॑तो मृळी॒काय॑ पु॒रोहि॑तः ||{5/5}{8.8.8.5}{10.150.5}{10.11.22.5}{1107, 987, 10378}

[106] श्रद्धयेति पंचर्चस्य सूक्तस्य श्रद्धाकामायनीश्रद्धानुष्टुप् |
श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया᳚ हूयते ह॒विः |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे᳚दयामसि ||{1/5}{8.8.9.1}{10.151.1}{10.11.23.1}{1108, 988, 10379}

प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा᳚सतः |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ||{2/5}{8.8.9.2}{10.151.2}{10.11.23.2}{1109, 988, 10380}

यथा᳚ दे॒वा, असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ||{3/5}{8.8.9.3}{10.151.3}{10.11.23.3}{1110, 988, 10381}

श्र॒द्धां दे॒वा यज॑माना वा॒युगो᳚पा॒, उपा᳚सते |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

श्र॒द्धां हृ॑द॒य्य१॑(अ॒)याकू᳚त्या श्र॒द्धया᳚ विन्दते॒ वसु॑ ||{4/5}{8.8.9.4}{10.151.4}{10.11.23.4}{1111, 988, 10382}

श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा᳚पये॒ह नः॑ ||{5/5}{8.8.9.5}{10.151.5}{10.11.23.5}{1112, 988, 10383}

[107] शासइति पंचर्चस्य सूक्तस्य भारद्वाजः शासइंद्रोनुष्टुप् |
शा॒स इ॒त्था म॒हाँ, अ॑स्यमित्रखा॒दो, अद्भु॑तः |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

न यस्य॑ ह॒न्यते॒ सखा॒ न जीय॑ते॒ कदा᳚ च॒न ||{1/5}{8.8.10.1}{10.152.1}{10.12.1.1}{1113, 989, 10384}

स्व॒स्ति॒दा वि॒शस्पति᳚र्वृत्र॒हा वि॑मृ॒धो व॒शी |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

वृषेन्द्रः॑ पु॒र ए᳚तु नः सोम॒पा, अ॑भयंक॒रः ||{2/5}{8.8.10.2}{10.152.2}{10.12.1.2}{1114, 989, 10385}

वि रक्षो॒ वि मृधो᳚ जहि॒ वि वृ॒त्रस्य॒ हनू᳚ रुज |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

वि म॒न्युमि᳚न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ||{3/5}{8.8.10.3}{10.152.3}{10.12.1.3}{1115, 989, 10386}

वि न॑ इन्द्र॒ मृधो᳚ जहि नी॒चा य॑च्छ पृतन्य॒तः |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

यो, अ॒स्माँ, अ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑ ||{4/5}{8.8.10.4}{10.152.4}{10.12.1.4}{1116, 989, 10387}

अपे᳚न्द्र द्विष॒तो मनोऽप॒ जिज्या᳚सतो व॒धम् |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

वि म॒न्योः शर्म॑ यच्छ॒ वरी᳚यो यवया व॒धम् ||{5/5}{8.8.10.5}{10.152.5}{10.12.1.5}{1117, 989, 10388}

[108] ईंखयंतीरिति पंचर्चस्य सूक्तस्य देवजामयइंद्रमातरइंद्रोगायत्री |
ई॒ङ्खय᳚न्तीरप॒स्युव॒ इन्द्रं᳚ जा॒तमुपा᳚सते |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

भे॒जा॒नासः॑ सु॒वीर्य᳚म् ||{1/5}{8.8.11.1}{10.153.1}{10.12.2.1}{1118, 990, 10389}

त्वमि᳚न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

त्वं वृ॑ष॒न्‌ वृषेद॑सि ||{2/5}{8.8.11.2}{10.153.2}{10.12.2.2}{1119, 990, 10390}

त्वमि᳚न्द्रासि वृत्र॒हा व्य१॑(अ॒)न्तरि॑क्षमतिरः |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

उद्द्याम॑स्तभ्ना॒, ओज॑सा ||{3/5}{8.8.11.3}{10.153.3}{10.12.2.3}{1120, 990, 10391}

त्वमि᳚न्द्र स॒जोष॑सम॒र्कं बि॑भर्षि बा॒ह्वोः |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

वज्रं॒ शिशा᳚न॒ ओज॑सा ||{4/5}{8.8.11.4}{10.153.4}{10.12.2.4}{1121, 990, 10392}

त्वमि᳚न्द्राभि॒भूर॑सि॒ विश्वा᳚ जा॒तान्योज॑सा |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

स विश्वा॒ भुव॒ आभ॑वः ||{5/5}{8.8.11.5}{10.153.5}{10.12.2.5}{1122, 990, 10393}

[109] सोमइति पंचर्चस्य सूक्तस्य वैवस्वती यमी भाववृत्तिरनुष्टुप् |
सोम॒ एके᳚भ्यः पवते घृ॒तमेक॒ उपा᳚सते |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ||{1/5}{8.8.12.1}{10.154.1}{10.12.3.1}{1123, 991, 10394}

तप॑सा॒ ये, अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व᳚र्य॒युः |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

तपो॒ ये च॑क्रि॒रे मह॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ||{2/5}{8.8.12.2}{10.154.2}{10.12.3.2}{1124, 991, 10395}

ये युध्य᳚न्ते प्र॒धने᳚षु॒ शूरा᳚सो॒ ये त॑नू॒त्यजः॑ |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

ये वा᳚ स॒हस्र॑दक्षिणा॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ||{3/5}{8.8.12.3}{10.154.3}{10.12.3.3}{1125, 991, 10396}

ये चि॒त्पूर्व॑ ऋत॒साप॑ ऋ॒तावा᳚न ऋता॒वृधः॑ |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

पि॒तॄन्‌ तप॑स्वतो यम॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ||{4/5}{8.8.12.4}{10.154.4}{10.12.3.4}{1126, 991, 10397}

स॒हस्र॑णीथाः क॒वयो॒ ये गो᳚पा॒यन्ति॒ सूर्य᳚म् |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

ऋषी॒न्‌ तप॑स्वतो यम तपो॒जाँ, अपि॑ गच्छतात् ||{5/5}{8.8.12.5}{10.154.5}{10.12.3.5}{1127, 991, 10398}

[110] अरायीति पंचर्चस्य सूक्तस्य भारद्वाजः शिरिंबिठोऽलक्ष्मीनाशनो द्वितीयातृतीययोर्ब्रह्मणस्पतिरंत्याया विश्वेदेवाअनुष्टुप् |
अरा᳚यि॒ काणे॒ विक॑टे गि॒रिं ग॑च्छ सदान्वे |{भारद्वाजो शिरिंबिठः | अलक्ष्मीनाशनः | अनुष्टुप्}

शि॒रिम्बि॑ठस्य॒ सत्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ||{1/5}{8.8.13.1}{10.155.1}{10.12.4.1}{1128, 992, 10399}

च॒त्तो, इ॒तश्च॒त्तामुतः॒ सर्वा᳚ भ्रू॒णान्या॒रुषी᳚ |{भारद्वाजो शिरिंबिठः | ब्रह्मणस्पतिः | अनुष्टुप्}

अ॒रा॒य्यं᳚ ब्रह्मणस्पते॒ तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि ||{2/5}{8.8.13.2}{10.155.2}{10.12.4.2}{1129, 992, 10400}

अ॒दो यद्दारु॒ प्लव॑ते॒ सिन्धोः᳚ पा॒रे, अ॑पूरु॒षम् |{भारद्वाजो शिरिंबिठः | ब्रह्मणस्पतिः | अनुष्टुप्}

तदा र॑भस्व दुर्हणो॒ तेन॑ गच्छ परस्त॒रम् ||{3/5}{8.8.13.3}{10.155.3}{10.12.4.3}{1130, 992, 10401}

यद्ध॒ प्राची॒रज॑ग॒न्तोरो᳚ मण्डूरधाणिकीः |{भारद्वाजो शिरिंबिठः | अलक्ष्मीनाशनः | अनुष्टुप्}

ह॒ता, इन्द्र॑स्य॒ शत्र॑वः॒ सर्वे᳚ बुद्बु॒दया᳚शवः ||{4/5}{8.8.13.4}{10.155.4}{10.12.4.4}{1131, 992, 10402}

परी॒मे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत |{भारद्वाजो शिरिंबिठः | विश्वदेवाः | अनुष्टुप्}

दे॒वेष्व॑क्रत॒ श्रवः॒ क इ॒माँ, आ द॑धर्षति ||{5/5}{8.8.13.5}{10.155.5}{10.12.4.5}{1132, 992, 10403}

[111] अग्निमिति पंचर्चस्य सूक्तस्याग्नेयः केतुरग्निर्गायत्री |
अ॒ग्निं हि᳚न्वन्तु नो॒ धियः॒ सप्ति॑मा॒शुमि॑वा॒जिषु॑ |{आग्नेयः केतुः | अग्निः | गायत्री}

तेन॑ जेष्म॒ धनं᳚धनम् ||{1/5}{8.8.14.1}{10.156.1}{10.12.5.1}{1133, 993, 10404}

यया॒ गा, आ॒करा᳚महे॒ सेन॑याग्ने॒ तवो॒त्या |{आग्नेयः केतुः | अग्निः | गायत्री}

तां नो᳚ हिन्व म॒घत्त॑ये ||{2/5}{8.8.14.2}{10.156.2}{10.12.5.2}{1134, 993, 10405}

आग्ने᳚ स्थू॒रं र॒यिं भ॑र पृ॒थुं गोम᳚न्तम॒श्विन᳚म् |{आग्नेयः केतुः | अग्निः | गायत्री}

अ॒ङ्धि खं व॒र्तया᳚ प॒णिम् ||{3/5}{8.8.14.3}{10.156.3}{10.12.5.3}{1135, 993, 10406}

अग्ने॒ नक्ष॑त्रम॒जर॒मा सूर्यं᳚ रोहयो दि॒वि |{आग्नेयः केतुः | अग्निः | गायत्री}

दध॒ज्ज्योति॒र्जने᳚भ्यः ||{4/5}{8.8.14.4}{10.156.4}{10.12.5.4}{1136, 993, 10407}

अग्ने᳚ के॒तुर्वि॒शाम॑सि॒ प्रेष्ठः॒ श्रेष्ठ॑ उपस्थ॒सत् |{आग्नेयः केतुः | अग्निः | गायत्री}

बोधा᳚ स्तो॒त्रे वयो॒ दध॑त् ||{5/5}{8.8.14.5}{10.156.5}{10.12.5.5}{1137, 993, 10408}

[112] इमान्विति पंचर्चस्य सूक्तस्याप्त्यो भुवनो विश्वेदेवाद्विपदात्रिष्टुप् | (अत्रभौवनः साधनोवैकल्पिकः)
इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे᳚ च दे॒वाः ||{आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{1/5}{8.8.15.1}{10.157.1}{10.12.6.1}{1138, 994, 10409}
य॒ज्ञं च॑ नस्त॒न्वं᳚ च प्र॒जां चा᳚दि॒त्यैरिन्द्रः॑ स॒ह ची᳚कॢपाति ||{आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{2/5}{8.8.15.2}{10.157.2}{10.12.6.2}{1139, 994, 10410}
आ॒दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्माकं᳚ भूत्ववि॒ता त॒नूना᳚म् ||{आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{3/5}{8.8.15.3}{10.157.3}{10.12.6.3}{1140, 994, 10411}
ह॒त्वाय॑ दे॒वा, असु॑रा॒न्यदाय᳚न्दे॒वा दे᳚व॒त्वम॑भि॒रक्ष॑माणाः ||{आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{4/5}{8.8.15.4}{10.157.4}{10.12.6.4}{1141, 994, 10412}
प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची᳚भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ||{आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}{5/5}{8.8.15.5}{10.157.5}{10.12.6.5}{1142, 994, 10413}
[113] सूर्योन इति पंचर्चस्य सूक्तस्य सौर्यश्चक्षुर्मानवः सूर्यो गायत्री |
सूर्यो᳚ नो दि॒वस्पा᳚तु॒ वातो᳚, अ॒न्तरि॑क्षात् |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

अ॒ग्निर्नः॒ पार्थि॑वेभ्यः ||{1/5}{8.8.16.1}{10.158.1}{10.12.7.1}{1143, 995, 10414}

जोषा᳚ सवित॒र्यस्य॑ ते॒ हरः॑ श॒तं स॒वाँ, अर्ह॑ति |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

पा॒हि नो᳚ दि॒द्युतः॒ पत᳚न्त्याः ||{2/5}{8.8.16.2}{10.158.2}{10.12.7.2}{1144, 995, 10415}

चक्षु᳚र्नो दे॒वः स॑वि॒ता चक्षु᳚र्न उ॒त पर्व॑तः |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

चक्षु॑र्धा॒ता द॑धातु नः ||{3/5}{8.8.16.3}{10.158.3}{10.12.7.3}{1145, 995, 10416}

चक्षु᳚र्नो धेहि॒ चक्षु॑षे॒ चक्षु᳚र्वि॒ख्यै त॒नूभ्यः॑ |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

सं चे॒दं वि च॑ पश्येम ||{4/5}{8.8.16.4}{10.158.4}{10.12.7.4}{1146, 995, 10417}

सु॒सं॒दृशं᳚ त्वा व॒यं प्रति॑ पश्येम सूर्य |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

वि प॑श्येम नृ॒चक्ष॑सः ||{5/5}{8.8.16.5}{10.158.5}{10.12.7.5}{1147, 995, 10418}

[114] उदसाविति षढचस्य सूक्तस्य पौलोमी शचीशच्यनुष्टुप् |
उद॒सौ सूर्यो᳚, अगा॒दुद॒यं मा᳚म॒को भगः॑ |{पौलोमी शचीः | शची | अनुष्टुप्}

अ॒हं तद्वि॑द्व॒ला पति॑म॒भ्य॑साक्षि विषास॒हिः ||{1/6}{8.8.17.1}{10.159.1}{10.12.8.1}{1148, 996, 10419}

अ॒हं के॒तुर॒हं मू॒र्धाहमु॒ग्रा वि॒वाच॑नी |{पौलोमी शचीः | शची | अनुष्टुप्}

ममेदनु॒ क्रतुं॒ पतिः॑ सेहा॒नाया᳚, उ॒पाच॑रेत् ||{2/6}{8.8.17.2}{10.159.2}{10.12.8.2}{1149, 996, 10420}

मम॑ पु॒त्राः श॑त्रु॒हणोऽथो᳚ मे दुहि॒ता वि॒राट् |{पौलोमी शचीः | शची | अनुष्टुप्}

उ॒ताहम॑स्मि संज॒या पत्यौ᳚ मे॒ श्लोक॑ उत्त॒मः ||{3/6}{8.8.17.3}{10.159.3}{10.12.8.3}{1150, 996, 10421}

येनेन्द्रो᳚ ह॒विषा᳚ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः |{पौलोमी शचीः | शची | अनुष्टुप्}

इ॒दं तद॑क्रि देवा, असप॒त्ना किला᳚भुवम् ||{4/6}{8.8.17.4}{10.159.4}{10.12.8.4}{1151, 996, 10422}

अ॒स॒प॒त्ना स॑पत्न॒घ्नी जय᳚न्त्यभि॒भूव॑री |{पौलोमी शचीः | शची | अनुष्टुप्}

आवृ॑क्षम॒न्यासां॒ वर्चो॒ राधो॒, अस्थे᳚यसामिव ||{5/6}{8.8.17.5}{10.159.5}{10.12.8.5}{1152, 996, 10423}

सम॑जैषमि॒मा, अ॒हं स॒पत्नी᳚रभि॒भूव॑री |{पौलोमी शचीः | शची | अनुष्टुप्}

यथा॒हम॒स्य वी॒रस्य॑ वि॒राजा᳚नि॒ जन॑स्य च ||{6/6}{8.8.17.6}{10.159.6}{10.12.8.6}{1153, 996, 10424}

[115] तीव्रस्येति पंचर्चस्य सूक्तस्य वैश्वामित्रः पूरणइंद्रस्त्रिष्टुप् |
ती॒व्रस्या॒भिव॑यसो, अ॒स्य पा᳚हि सर्वर॒था वि हरी᳚, इ॒ह मु᳚ञ्च |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒ मा त्वा॒ यज॑मानासो, अ॒न्ये नि री᳚रम॒न्तुभ्य॑मि॒मे सु॒तासः॑ ||{1/5}{8.8.18.1}{10.160.1}{10.12.9.1}{1154, 997, 10425}

तुभ्यं᳚ सु॒तास्तुभ्य॑मु॒ सोत्वा᳚स॒स्त्वां गिरः॒ श्वात्र्या॒, आ ह्व॑यन्ति |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

इन्द्रे॒दम॒द्य सव॑नं जुषा॒णो विश्व॑स्य वि॒द्वाँ, इ॒ह पा᳚हि॒ सोम᳚म् ||{2/5}{8.8.18.2}{10.160.2}{10.12.9.2}{1155, 997, 10426}

य उ॑श॒ता मन॑सा॒ सोम॑मस्मै सर्वहृ॒दा दे॒वका᳚मः सु॒नोति॑ |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

न गा, इन्द्र॒स्तस्य॒ परा᳚ ददाति प्रश॒स्तमिच्चारु॑मस्मै कृणोति ||{3/5}{8.8.18.3}{10.160.3}{10.12.9.3}{1156, 997, 10427}

अनु॑स्पष्टो भवत्ये॒षो, अ॑स्य॒ यो, अ॑स्मै रे॒वान्न सु॒नोति॒ सोम᳚म् |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

निर॑र॒त्नौ म॒घवा॒ तं द॑धाति ब्रह्म॒द्विषो᳚ ह॒न्त्यना᳚नुदिष्टः ||{4/5}{8.8.18.4}{10.160.4}{10.12.9.4}{1157, 997, 10428}

अ॒श्वा॒यन्तो᳚ ग॒व्यन्तो᳚ वा॒जय᳚न्तो॒ हवा᳚महे॒ त्वोप॑गन्त॒वा, उ॑ |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

आ॒भूष᳚न्तस्ते सुम॒तौ नवा᳚यां व॒यमि᳚न्द्र त्वा शु॒नं हु॑वेम ||{5/5}{8.8.18.5}{10.160.5}{10.12.9.5}{1158, 997, 10429}

[116] मुंचामित्वेति पंचर्चस्य सूक्तस्य प्राजापत्यो यक्ष्मनाशन इंद्राग्नीत्रिष्टुबंत्यानुष्टुप् | (मुंचामीति सूक्ते राज यक्ष्मघ्नमित्युक्ते राजयक्ष्मनाशनो देवतेतिकेचित् अन्येप्रजापतिमाहुः इंद्राग्नीइतितुयास्कः इत्थंमतवैविध्येपि 'षळाहुतिश्चरुर्मुंचामित्वाहविषा जीवनायकमित्येतेनेति' गृह्यसूत्रानुसारिवृत्तिकृत्कारिका कारादिभिरस्य सूक्तस्यैंद्राग्नि (देवतात्वनिर्देशत्ते‌एवस्माभिरुक्ते)
मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा᳚जय॒क्ष्मात् |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्}

ग्राहि॑र्ज॒ग्राह॒ यदि॑ वै॒तदे᳚नं॒ तस्या᳚, इन्द्राग्नी॒ प्र मु॑मुक्तमेनम् ||{1/5}{8.8.19.1}{10.161.1}{10.12.10.1}{1159, 998, 10430}

यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे᳚तो॒ यदि॑ मृ॒त्योर᳚न्ति॒कं नी᳚त ए॒व |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्}

तमा ह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा᳚र्षमेनं श॒तशा᳚रदाय ||{2/5}{8.8.19.2}{10.161.2}{10.12.10.2}{1160, 998, 10431}

स॒ह॒स्रा॒क्षेण॑ श॒तशा᳚रदेन श॒तायु॑षा ह॒विषाहा᳚र्षमेनम् |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्}

श॒तं यथे॒मं श॒रदो॒ नया॒तीन्द्रो॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ||{3/5}{8.8.19.3}{10.161.3}{10.12.10.3}{1161, 998, 10432}

श॒तं जी᳚व श॒रदो॒ वर्ध॑मानः श॒तं हे᳚म॒न्ताञ्छ॒तमु॑ वस॒न्तान् |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्}

श॒तमि᳚न्द्रा॒ग्नी स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषे॒मं पुन॑र्दुः ||{4/5}{8.8.19.4}{10.161.4}{10.12.10.4}{1162, 998, 10433}

आहा᳚र्षं॒ त्वावि॑दं त्वा॒ पुन॒रागाः᳚ पुनर्नव |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | अनुष्टुप्}

सर्वा᳚ङ्ग॒ सर्वं᳚ ते॒ चक्षुः॒ सर्व॒मायु॑श्च तेऽविदम् ||{5/5}{8.8.19.5}{10.161.5}{10.12.10.5}{1163, 998, 10434}

[117] ब्रह्मणाग्रिरिति षडृचस्य सूक्तस्य ब्राह्मोरक्षोहा प्रजापतिरनुष्टुप् | (अत्रसूक्तेऽनुक्रमण्यवष्टंभेनदेवतानिर्णयोनभवति | यतस्तत्र गर्भस्रावे प्रायश्चित्तिरित्युक्तं तेनसूक्तस्य प्रभावमात्रंद्योत्यतेनतुदेवता | अतोत्रप्रजापतिर्देवताग्राह्या | तथाच शौनकः 'मंत्रेषुह्यनिरुक्तेषु देवतांकर्मतोवदेत् | मंत्रतः कर्मणाचैव प्रजापतिरसंभवे' इति | भाष्यकारैरपिप्रजापतिरेवोक्तः | बृहद्देवतायांतु राक्षोघ्नाग्नेयमित्युक्तं तत्रयुक्तायुक्तंसद्भिर्विचारणीयम् ) |
ब्रह्म॑णा॒ग्निः सं᳚विदा॒नो र॑क्षो॒हा बा᳚धतामि॒तः |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

अमी᳚वा॒ यस्ते॒ गर्भं᳚ दु॒र्णामा॒ योनि॑मा॒शये᳚ ||{1/6}{8.8.20.1}{10.162.1}{10.12.11.1}{1164, 999, 10435}

यस्ते॒ गर्भ॒ममी᳚वा दु॒र्णामा॒ योनि॑मा॒शये᳚ |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ||{2/6}{8.8.20.2}{10.162.2}{10.12.11.2}{1165, 999, 10436}

यस्ते॒ हन्ति॑ प॒तय᳚न्तं निष॒त्स्नुं यः स॑रीसृ॒पम् |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

जा॒तं यस्ते॒ जिघां᳚सति॒ तमि॒तो ना᳚शयामसि ||{3/6}{8.8.20.3}{10.162.3}{10.12.11.3}{1166, 999, 10437}

यस्त॑ ऊ॒रू वि॒हर॑त्यन्त॒रा दम्प॑ती॒ शये᳚ |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

योनिं॒ यो, अ॒न्तरा॒रेळ्हि॒ तमि॒तो ना᳚शयामसि ||{4/6}{8.8.20.4}{10.162.4}{10.12.11.4}{1167, 999, 10438}

यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य॑ते |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

प्र॒जां यस्ते॒ जिघां᳚सति॒ तमि॒तो ना᳚शयामसि ||{5/6}{8.8.20.5}{10.162.5}{10.12.11.5}{1168, 999, 10439}

यस्त्वा॒ स्वप्ने᳚न॒ तम॑सा मोहयि॒त्वा नि॒पद्य॑ते |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

प्र॒जां यस्ते॒ जिघां᳚सति॒ तमि॒तो ना᳚शयामसि ||{6/6}{8.8.20.6}{10.162.6}{10.12.11.6}{1169, 999, 10440}

[118] अक्षीभ्यामिति षडृचस्य सूक्तस्य काश्यपोविवृहायक्ष्महानुष्टुप् |
अ॒क्षीभ्यां᳚ ते॒ नासि॑काभ्यां॒ कर्णा᳚भ्यां॒ छुबु॑का॒दधि॑ |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं᳚ शीर्ष॒ण्यं᳚ म॒स्तिष्का᳚ज्जि॒ह्वाया॒ वि वृ॑हामि ते ||{1/6}{8.8.21.1}{10.163.1}{10.12.12.1}{1170, 1000, 10441}

ग्री॒वाभ्य॑स्त उ॒ष्णिहा᳚भ्यः॒ कीक॑साभ्यो, अनू॒क्या᳚त् |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं᳚ दोष॒ण्य१॑(अ॒)मंसा᳚भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ||{2/6}{8.8.21.2}{10.163.2}{10.12.12.2}{1171, 1000, 10442}

आ॒न्त्रेभ्य॑स्ते॒ गुदा᳚भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ||{3/6}{8.8.21.3}{10.163.3}{10.12.12.3}{1172, 1000, 10443}

ऊ॒रुभ्यां᳚ ते, अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम् |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं॒ श्रोणि॑भ्यां॒ भास॑दा॒द्भंस॑सो॒ वि वृ॑हामि ते ||{4/6}{8.8.21.4}{10.163.4}{10.12.12.4}{1173, 1000, 10444}

मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ||{5/6}{8.8.21.5}{10.163.5}{10.12.12.5}{1174, 1000, 10445}

अङ्गा᳚दङ्गा॒ल्लोम्नो᳚लोम्नो जा॒तं पर्व॑णिपर्वणि |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ||{6/6}{8.8.21.6}{10.163.6}{10.12.12.6}{1175, 1000, 10446}

[119] अपेहीति पंचर्चस्य सूक्तस्यांगिरसः प्रचेता दुःस्वप्ननाशनोनुष्टुप् तृतीया त्रिष्टुप्‌ अंत्यापंक्तिः |
अपे᳚हि मनसस्प॒तेऽप॑ क्राम प॒रश्च॑र |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | अनुष्टुप्}

प॒रो निरृ॑त्या॒, आ च॑क्ष्व बहु॒धा जीव॑तो॒ मनः॑ ||{1/5}{8.8.22.1}{10.164.1}{10.12.13.1}{1176, 1001, 10447}

भ॒द्रं वै वरं᳚ वृणते भ॒द्रं यु᳚ञ्जन्ति॒ दक्षि॑णम् |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | अनुष्टुप्}

भ॒द्रं वै᳚वस्व॒ते चक्षु॑र्बहु॒त्रा जीव॑तो॒ मनः॑ ||{2/5}{8.8.22.2}{10.164.2}{10.12.13.2}{1177, 1001, 10448}

यदा॒शसा᳚ निः॒शसा᳚भि॒शसो᳚पारि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑ |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | त्रिष्टुप्}

अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे, अ॒स्मद्द॑धातु ||{3/5}{8.8.22.3}{10.164.3}{10.12.13.3}{1178, 1001, 10449}

यदि᳚न्द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा᳚मसि |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | अनुष्टुप्}

प्रचे᳚ता न आङ्गिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ||{4/5}{8.8.22.4}{10.164.4}{10.12.13.4}{1179, 1001, 10450}

अजै᳚ष्मा॒द्यास॑नाम॒ चाभू॒माना᳚गसो व॒यम् |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | पङ्क्तिः}

जा॒ग्र॒त्स्व॒प्नः सं᳚क॒ल्पः पा॒पो यं द्वि॒ष्मस्तं स ऋ॑च्छतु॒ यो नो॒ द्वेष्टि॒ तमृ॑च्छतु ||{5/5}{8.8.22.5}{10.164.5}{10.12.13.5}{1180, 1001, 10451}

[120] देवाइति पंचर्चस्य सूक्तस्य नैरृतः कपोतोर्विश्वेदेवास्त्रिष्टुप् |
देवाः᳚ क॒पोत॑ इषि॒तो यदि॒च्छन्दू॒तो निरृ॑त्या, इ॒दमा᳚ज॒गाम॑ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

तस्मा᳚, अर्चाम कृ॒णवा᳚म॒ निष्कृ॑तिं॒ शं नो᳚, अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ||{1/5}{8.8.23.1}{10.165.1}{10.12.14.1}{1181, 1002, 10452}

शि॒वः क॒पोत॑ इषि॒तो नो᳚, अस्त्वना॒गा दे᳚वाः शकु॒नो गृ॒हेषु॑ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

अ॒ग्निर्हि विप्रो᳚ जु॒षतां᳚ ह॒विर्नः॒ परि॑ हे॒तिः प॒क्षिणी᳚ नो वृणक्तु ||{2/5}{8.8.23.2}{10.165.2}{10.12.14.2}{1182, 1002, 10453}

हे॒तिः प॒क्षिणी॒ न द॑भात्य॒स्माना॒ष्ट्र्यां प॒दं कृ॑णुते, अग्नि॒धाने᳚ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

शं नो॒ गोभ्य॑श्च॒ पुरु॑षेभ्यश्चास्तु॒ मा नो᳚ हिंसीदि॒ह दे᳚वाः क॒पोतः॑ ||{3/5}{8.8.23.3}{10.165.3}{10.12.14.3}{1183, 1002, 10454}

यदुलू᳚को॒ वद॑ति मो॒घमे॒तद्यत्क॒पोतः॑ प॒दम॒ग्नौ कृ॒णोति॑ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

यस्य॑ दू॒तः प्रहि॑त ए॒ष ए॒तत्तस्मै᳚ य॒माय॒ नमो᳚, अस्तु मृ॒त्यवे᳚ ||{4/5}{8.8.23.4}{10.165.4}{10.12.14.4}{1184, 1002, 10455}

ऋ॒चा क॒पोतं᳚ नुदत प्र॒णोद॒मिषं॒ मद᳚न्तः॒ परि॒ गां न॑यध्वम् |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

सं॒यो॒पय᳚न्तो दुरि॒तानि॒ विश्वा᳚ हि॒त्वा न॒ ऊर्जं॒ प्र प॑ता॒त्पति॑ष्ठः ||{5/5}{8.8.23.5}{10.165.5}{10.12.14.5}{1185, 1002, 10456}

[121] ऋषभमिति पंचर्चस्य सूक्तस्य वैराजऋषभः सपत्ननाशनोनुष्ठुबंत्या महापंक्तिः | (शाक्वरोवाऋषिः)|
ऋ॒ष॒भं मा᳚ समा॒नानां᳚ स॒पत्ना᳚नां विषास॒हिम् |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्}

ह॒न्तारं॒ शत्रू᳚णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा᳚म् ||{1/5}{8.8.24.1}{10.166.1}{10.12.15.1}{1186, 1003, 10457}

अ॒हम॑स्मि सपत्न॒हेन्द्र॑ इ॒वारि॑ष्टो॒, अक्ष॑तः |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्}

अ॒धः स॒पत्ना᳚ मे प॒दोरि॒मे सर्वे᳚, अ॒भिष्ठि॑ताः ||{2/5}{8.8.24.2}{10.166.2}{10.12.15.2}{1187, 1003, 10458}

अत्रै॒व वोऽपि॑ नह्याम्यु॒भे, आर्त्नी᳚, इव॒ ज्यया᳚ |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्}

वाच॑स्पते॒ नि षे᳚धे॒मान्यथा॒ मदध॑रं॒ वदा॑न् ||{3/5}{8.8.24.3}{10.166.3}{10.12.15.3}{1188, 1003, 10459}

अ॒भि॒भूर॒हमाग॑मं वि॒श्वक᳚र्मेण॒ धाम्ना᳚ |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्}

आ व॑श्चि॒त्तमा वो᳚ व्र॒तमा वो॒ऽहं समि॑तिं ददे ||{4/5}{8.8.24.4}{10.166.4}{10.12.15.4}{1189, 1003, 10460}

यो॒ग॒क्षे॒मं व॑ आ॒दाया॒हं भू᳚यासमुत्त॒म आ वो᳚ मू॒र्धान॑मक्रमीम् |{वैराजऋषभः | सपत्ननाशनः | महापङ्क्तिः}

अ॒ध॒स्प॒दान्म॒ उद्व॑दत म॒ण्डूका᳚, इवोद॒कान्म॒ण्डूका᳚, उद॒कादि॑व ||{5/5}{8.8.24.5}{10.166.5}{10.12.15.5}{1190, 1003, 10461}

[122] तुभ्येदमिति चतुरृचस्य सूक्तस्य गाथिभार्गवौ विश्वामित्र जमदग्नी इंद्रस्त्रतीयायाः सोमवरुण बृहस्पत्यनुमतिधातृविधातारोजगती |
तुभ्ये॒दमि᳚न्द्र॒ परि॑ षिच्यते॒ मधु॒ त्वं सु॒तस्य॑ क॒लश॑स्य राजसि |{गाथिभार्गवौ विश्वामित्र जमदग्नी | इन्द्रः | जगती}

त्वं र॒यिं पु॑रु॒वीरा᳚मु नस्कृधि॒ त्वं तपः॑ परि॒तप्या᳚जयः॒ स्वः॑ ||{1/4}{8.8.25.1}{10.167.1}{10.12.16.1}{1191, 1004, 10462}

स्व॒र्जितं॒ महि॑ मन्दा॒नमन्ध॑सो॒ हवा᳚महे॒ परि॑ श॒क्रं सु॒ताँ, उप॑ |{गाथिभार्गवौ विश्वामित्र जमदग्नी | इन्द्रः | जगती}

इ॒मं नो᳚ य॒ज्ञमि॒ह बो॒ध्या ग॑हि॒ स्पृधो॒ जय᳚न्तं म॒घवा᳚नमीमहे ||{2/4}{8.8.25.2}{10.167.2}{10.12.16.2}{1192, 1004, 10463}

सोम॑स्य॒ राज्ञो॒ वरु॑णस्य॒ धर्म॑णि॒ बृह॒स्पते॒रनु॑मत्या, उ॒ शर्म॑णि |{गाथिभार्गवौ विश्वामित्र जमदग्नी | सोमवरुण बृहस्पत्यनुमतिधातृविधातारः | जगती}

तवा॒हम॒द्य म॑घव॒न्नुप॑स्तुतौ॒ धात॒र्विधा᳚तः क॒लशाँ᳚, अभक्षयम् ||{3/4}{8.8.25.3}{10.167.3}{10.12.16.3}{1193, 1004, 10464}

प्रसू᳚तो भ॒क्षम॑करं च॒रावपि॒ स्तोमं᳚ चे॒मं प्र॑थ॒मः सू॒रिरुन्‌ मृ॑जे |{गाथिभार्गवौ विश्वामित्र जमदग्नी | इन्द्रः | जगती}

सु॒ते सा॒तेन॒ यद्याग॑मं वां॒ प्रति॑ विश्वामित्रजमदग्नी॒ दमे᳚ ||{4/4}{8.8.25.4}{10.167.4}{10.12.16.4}{1194, 1004, 10465}

[123] वातस्येति चतुरृचस्य सूक्तस्य वातायनोनिलोवायुस्त्रिष्टुप् |
वात॑स्य॒ नु म॑हि॒मानं॒ रथ॑स्य रु॒जन्ने᳚ति स्त॒नय᳚न्नस्य॒ घोषः॑ |{वातायनो निलः | वायुः | त्रिष्टुप्}

दि॒वि॒स्पृग्या᳚त्यरु॒णानि॑ कृ॒ण्वन्नु॒तो, ए᳚ति पृथि॒व्या रे॒णुमस्य॑न् ||{1/4}{8.8.26.1}{10.168.1}{10.12.17.1}{1195, 1005, 10466}

सं प्रेर॑ते॒, अनु॒ वात॑स्य वि॒ष्ठा, ऐनं᳚ गच्छन्ति॒ सम॑नं॒ न योषाः᳚ |{वातायनो निलः | वायुः | त्रिष्टुप्}

ताभिः॑ स॒युक्स॒रथं᳚ दे॒व ई᳚यते॒ऽस्य विश्व॑स्य॒ भुव॑नस्य॒ राजा᳚ ||{2/4}{8.8.26.2}{10.168.2}{10.12.17.2}{1196, 1005, 10467}

अ॒न्तरि॑क्षे प॒थिभि॒रीय॑मानो॒ न नि वि॑शते कत॒मच्च॒नाहः॑ |{वातायनो निलः | वायुः | त्रिष्टुप्}

अ॒पां सखा᳚ प्रथम॒जा, ऋ॒तावा॒ क्व॑ स्विज्जा॒तः कुत॒ आ ब॑भूव ||{3/4}{8.8.26.3}{10.168.3}{10.12.17.3}{1197, 1005, 10468}

आ॒त्मा दे॒वानां॒ भुव॑नस्य॒ गर्भो᳚ यथाव॒शं च॑रति दे॒व ए॒षः |{वातायनो निलः | वायुः | त्रिष्टुप्}

घोषा॒, इद॑स्य शृण्विरे॒ न रू॒पं तस्मै॒ वाता᳚य ह॒विषा᳚ विधेम ||{4/4}{8.8.26.4}{10.168.4}{10.12.17.4}{1198, 1005, 10469}

[124] मयोभूरिति चतुरृचस्य सूक्तस्य काक्षीवतः शंबरोगावस्त्रिष्टुप् |
म॒यो॒भूर्वातो᳚, अ॒भि वा᳚तू॒स्रा, ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्ताम् |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्}

पीव॑स्वतीर्जी॒वध᳚न्याः पिबन्त्वव॒साय॑ प॒द्वते᳚ रुद्र मृळ ||{1/4}{8.8.27.1}{10.169.1}{10.12.18.1}{1199, 1006, 10470}

याः सरू᳚पा॒ विरू᳚पा॒, एक॑रूपा॒ यासा᳚म॒ग्निरिष्ट्या॒ नामा᳚नि॒ वेद॑ |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्}

या, अङ्गि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ||{2/4}{8.8.27.2}{10.169.2}{10.12.18.2}{1200, 1006, 10471}

या दे॒वेषु॑ त॒न्व१॑(अ॒)मैर॑यन्त॒ यासां॒ सोमो॒ विश्वा᳚ रू॒पाणि॒ वेद॑ |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्}

ता, अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र गो॒ष्ठे रि॑रीहि ||{3/4}{8.8.27.3}{10.169.3}{10.12.18.3}{1201, 1006, 10472}

प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा᳚णो॒ विश्वै᳚र्दे॒वैः पि॒तृभिः॑ संविदा॒नः |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्}

शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां᳚ व॒यं प्र॒जया॒ सं स॑देम ||{4/4}{8.8.27.4}{10.169.4}{10.12.18.4}{1202, 1006, 10473}

[125] विभ्राडिति चतुरृचस्य सूक्तस्य सौर्यो विभ्राट् सूर्योजगत्यंयास्तारपंक्तिः |
वि॒भ्राड्‌ बृ॒हत्‌ पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् |{सौर्यो विभ्राट् | सूर्यः | जगती}

वात॑जूतो॒ यो, अ॑भि॒रक्ष॑ति॒ त्मना᳚ प्र॒जाः पु॑पोष पुरु॒धा वि रा᳚जति ||{1/4}{8.8.28.1}{10.170.1}{10.12.19.1}{1203, 1007, 10474}

वि॒भ्राड्‌ बृ॒हत्‌ सुभृ॑तं वाज॒सात॑मं॒ धर्म᳚न्‌ दि॒वो ध॒रुणे᳚ स॒त्यमर्पि॑तम् |{सौर्यो विभ्राट् | सूर्यः | जगती}

अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हन्त॑मं॒ ज्योति॑र्जज्ञे, असुर॒हा स॑पत्न॒हा ||{2/4}{8.8.28.2}{10.170.2}{10.12.19.2}{1204, 1007, 10475}

इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् |{सौर्यो विभ्राट् | सूर्यः | जगती}

वि॒श्व॒भ्राड्‌ भ्रा॒जो महि॒ सूर्यो᳚ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒, अच्यु॑तम् ||{3/4}{8.8.28.3}{10.170.3}{10.12.19.3}{1205, 1007, 10476}

वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॑(अ॒)रग॑च्छो रोच॒नं दि॒वः |{सौर्यो विभ्राट् | सूर्यः | आस्तारपङ्क्ति}

येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक᳚र्मणा वि॒श्वदे᳚व्यावता ||{4/4}{8.8.28.4}{10.170.4}{10.12.19.4}{1206, 1007, 10477}

[126] त्वंत्यमिति चतुर्भचस्य सूक्तस्य भार्गवइटइंद्रोगायत्री |
त्वं त्यमि॒टतो॒ रथ॒मिन्द्र॒ प्रावः॑ सु॒ताव॑तः |{भार्गव इटः | इन्द्रः | गायत्री}

अशृ॑णोः सो॒मिनो॒ हव᳚म् ||{1/4}{8.8.29.1}{10.171.1}{10.12.20.1}{1207, 1008, 10478}

त्वं म॒खस्य॒ दोध॑तः॒ शिरोऽव॑ त्व॒चो भ॑रः |{भार्गव इटः | इन्द्रः | गायत्री}

अग॑च्छः सो॒मिनो᳚ गृ॒हम् ||{2/4}{8.8.29.2}{10.171.2}{10.12.20.2}{1208, 1008, 10479}

त्वं त्यमि᳚न्द्र॒ मर्त्य॑मास्त्रबु॒ध्नाय॑ वे॒न्यम् |{भार्गव इटः | इन्द्रः | गायत्री}

मुहुः॑ श्रथ्ना मन॒स्यवे᳚ ||{3/4}{8.8.29.3}{10.171.3}{10.12.20.3}{1209, 1008, 10480}

त्वं त्यमि᳚न्द्र॒ सूर्यं᳚ प॒श्चा सन्तं᳚ पु॒रस्कृ॑धि |{भार्गव इटः | इन्द्रः | गायत्री}

दे॒वानां᳚ चित्ति॒रो वश᳚म् ||{4/4}{8.8.29.4}{10.171.4}{10.12.20.4}{1210, 1008, 10481}

[127] आयाहीति चतुरृचस्य सूक्तस्यांगिरसः संवर्त उषाद्विपदाविराट् |
आ या᳚हि॒ वन॑सा स॒ह गावः॑ सचन्त वर्त॒निं यदूध॑भिः ||{आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}{1/4}{8.8.30.1}{10.172.1}{10.12.21.1}{1211, 1009, 10482}
आ या᳚हि॒ वस्व्या᳚ धि॒या मंहि॑ष्ठो जार॒यन्म॑खः सु॒दानु॑भिः ||{आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}{2/4}{8.8.30.2}{10.172.2}{10.12.21.2}{1212, 1009, 10483}
पि॒तु॒भृतो॒ न तन्तु॒मित्सु॒दान॑वः॒ प्रति॑ दध्मो॒ यजा᳚मसि ||{आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}{3/4}{8.8.30.3}{10.172.3}{10.12.21.3}{1213, 1009, 10484}
उ॒षा, अप॒ स्वसु॒स्तमः॒ सं व॑र्तयति वर्त॒निं सु॑जा॒तता᳚ ||{आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}{4/4}{8.8.30.4}{10.172.4}{10.12.21.4}{1214, 1009, 10485}
[128] आत्वेति षडृचस्य सूक्तस्यांगिरसोध्रुवोराजानुष्टुप् |
आ त्वा᳚हार्षम॒न्तरे᳚धि ध्रु॒वस्ति॒ष्ठावि॑चाचलिः |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

विश॑स्त्वा॒ सर्वा᳚ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ||{1/6}{8.8.31.1}{10.173.1}{10.12.22.1}{1215, 1010, 10486}

इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलिः |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ||{2/6}{8.8.31.2}{10.173.2}{10.12.22.2}{1216, 1010, 10487}

इ॒ममिन्द्रो᳚, अदीधरद्ध्रु॒वं ध्रु॒वेण॑ ह॒विषा᳚ |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

तस्मै॒ सोमो॒, अधि॑ ब्रव॒त्तस्मा᳚, उ॒ ब्रह्म॑ण॒स्पतिः॑ ||{3/6}{8.8.31.3}{10.173.3}{10.12.22.3}{1217, 1010, 10488}

ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वासः॒ पर्व॑ता, इ॒मे |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

ध्रु॒वं विश्व॑मि॒दं जग॑द् ध्रु॒वो राजा᳚ वि॒शाम॒यम् ||{4/6}{8.8.31.4}{10.173.4}{10.12.22.4}{1218, 1010, 10489}

ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑ |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

ध्रु॒वं त॒ इन्द्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा᳚रयतां ध्रु॒वम् ||{5/6}{8.8.31.5}{10.173.5}{10.12.22.5}{1219, 1010, 10490}

ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒ऽभि सोमं᳚ मृशामसि |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

अथो᳚ त॒ इन्द्रः॒ केव॑ली॒र्विशो᳚ बलि॒हृत॑स्करत् ||{6/6}{8.8.31.6}{10.173.6}{10.12.22.6}{1220, 1010, 10491}

[129] अभीवर्तेनेति पंचर्चस्य सूक्तस्यांगिरसोभीवर्तो राजानुष्टुप् |
अ॒भी॒व॒र्तेन॑ ह॒विषा॒ येनेन्द्रो᳚, अभिवावृ॒ते |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

तेना॒स्मान्‌ ब्र᳚ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्तय ||{1/5}{8.8.32.1}{10.174.1}{10.12.23.1}{1221, 1011, 10492}

अ॒भि॒वृत्य॑ स॒पत्ना᳚न॒भि या नो॒, अरा᳚तयः |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

अ॒भि पृ॑त॒न्यन्तं᳚ तिष्ठा॒भि यो न॑ इर॒स्यति॑ ||{2/5}{8.8.32.2}{10.174.2}{10.12.23.2}{1222, 1011, 10493}

अ॒भि त्वा᳚ दे॒वः स॑वि॒ताभि सोमो᳚, अवीवृतत् |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

अ॒भि त्वा॒ विश्वा᳚ भू॒तान्य॑भीव॒र्तो यथास॑सि ||{3/5}{8.8.32.3}{10.174.3}{10.12.23.3}{1223, 1011, 10494}

येनेन्द्रो᳚ ह॒विषा᳚ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

इ॒दं तद॑क्रि देवा, असप॒त्नः किला᳚भुवम् ||{4/5}{8.8.32.4}{10.174.4}{10.12.23.4}{1224, 1011, 10495}

अ॒स॒प॒त्नः स॑पत्न॒हाभिरा᳚ष्ट्रो विषास॒हिः |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

यथा॒हमे᳚षां भू॒तानां᳚ वि॒राजा᳚नि॒ जन॑स्य च ||{5/5}{8.8.32.5}{10.174.5}{10.12.23.5}{1225, 1011, 10496}

[130] प्रवइति चतुरृचस्य सूक्तस्योर्ध्वग्रावार्बुदः सर्पऋषिपुत्रोग्रावाणोगायत्री |
प्र वो᳚ ग्रावाणः सवि॒ता दे॒वः सु॑वतु॒ धर्म॑णा |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री}

धू॒र्षु यु॑ज्यध्वं सुनु॒त ||{1/4}{8.8.33.1}{10.175.1}{10.12.24.1}{1226, 1012, 10497}

ग्रावा᳚णो॒, अप॑ दु॒च्छुना॒मप॑ सेधत दुर्म॒तिम् |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री}

उ॒स्राः क॑र्तन भेष॒जम् ||{2/4}{8.8.33.2}{10.175.2}{10.12.24.2}{1227, 1012, 10498}

ग्रावा᳚ण॒ उप॑रे॒ष्वा म॑ही॒यन्ते᳚ स॒जोष॑सः |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री}

वृष्णे॒ दध॑तो॒ वृष्ण्य᳚म् ||{3/4}{8.8.33.3}{10.175.3}{10.12.24.3}{1228, 1012, 10499}

ग्रावा᳚णः सवि॒ता नु वो᳚ दे॒वः सु॑वतु॒ धर्म॑णा |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री}

यज॑मानाय सुन्व॒ते ||{4/4}{8.8.33.4}{10.175.4}{10.12.24.4}{1229, 1012, 10500}

[131] प्रसूनवइति चतुरृचस्य सूक्तस्यार्भवः सूनुरग्निराद्यायाऋभवोनुष्टुप् द्वितीया गायत्री |
प्र सू॒नव॑ ऋभू॒णां बृ॒हन्न॑वन्त वृ॒जना᳚ |{सूनुरार्भवः | ऋभवः | अनुष्टुप्}

क्षामा॒ ये वि॒श्वधा᳚य॒सोऽश्न᳚न्धे॒नुं न मा॒तर᳚म् ||{1/4}{8.8.34.1}{10.176.1}{10.12.25.1}{1230, 1013, 10501}

प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे᳚दसम् |{सूनुरार्भवः | अग्निः | गायत्री}

ह॒व्या नो᳚ वक्षदानु॒षक् ||{2/4}{8.8.34.2}{10.176.2}{10.12.25.2}{1231, 1013, 10502}

अ॒यमु॒ ष्य प्र दे᳚व॒युर्होता᳚ य॒ज्ञाय॑ नीयते |{सूनुरार्भवः | अग्निः | अनुष्टुप्}

रथो॒ न योर॒भीवृ॑तो॒ घृणी᳚वाञ्चेतति॒ त्मना᳚ ||{3/4}{8.8.34.3}{10.176.3}{10.12.25.3}{1232, 1013, 10503}

अ॒यम॒ग्निरु॑रुष्यत्य॒मृता᳚दिव॒ जन्म॑नः |{सूनुरार्भवः | अग्निः | अनुष्टुप्}

सह॑सश्चि॒त्सही᳚यान्दे॒वो जी॒वात॑वे कृ॒तः ||{4/4}{8.8.34.4}{10.176.4}{10.12.25.4}{1233, 1013, 10504}

[132] पतंगमिति तृचस्य सूक्तस्य प्राजापत्यः पतंगोमायाभेदस्त्रिष्टुप् आद्याजगती |
प॒तं॒गम॒क्तमसु॑रस्य मा॒यया᳚ हृ॒दा प॑श्यन्ति॒ मन॑सा विप॒श्चितः॑ |{प्राजापत्यः पतंगः | मायाभेदः | जगती}

स॒मु॒द्रे, अ॒न्तः क॒वयो॒ वि च॑क्षते॒ मरी᳚चीनां प॒दमि॑च्छन्ति वे॒धसः॑ ||{1/3}{8.8.35.1}{10.177.1}{10.12.26.1}{1234, 1014, 10505}

प॒तं॒गो वाचं॒ मन॑सा बिभर्ति॒ तां ग᳚न्ध॒र्वो᳚ऽवद॒द्गर्भे᳚, अ॒न्तः |{प्राजापत्यः पतंगः | मायाभेदः | त्रिष्टुप्}

तां द्योत॑मानां स्व॒र्यं᳚ मनी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ नि पा᳚न्ति ||{2/3}{8.8.35.2}{10.177.2}{10.12.26.2}{1235, 1014, 10506}

अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा᳚ च प॒थिभि॒श्चर᳚न्तम् |{प्राजापत्यः पतंगः | मायाभेदः | त्रिष्टुप्}

स स॒ध्रीचीः॒ स विषू᳚ची॒र्वसा᳚न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ||{3/3}{8.8.35.3}{10.177.3}{10.12.26.3}{1236, 1014, 10507}

[133] त्यमूष्विति तृचस्य सूक्तस्य तार्क्ष्योरिष्टनेमिस्तार्क्ष्यस्त्रिष्टुप् |
त्यमू॒ षु वा॒जिनं᳚ दे॒वजू᳚तं स॒हावा᳚नं तरु॒तारं॒ रथा᳚नाम् |{तार्क्ष्योरिष्टनेमिः | तार्क्ष्यः | त्रिष्टुप्}

अरि॑ष्टनेमिं पृत॒नाज॑मा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ||{1/3}{8.8.36.1}{10.178.1}{10.12.27.1}{1237, 1015, 10508}

इन्द्र॑स्येव रा॒तिमा॒जोहु॑वानाः स्व॒स्तये॒ नाव॑मि॒वा रु॑हेम |{तार्क्ष्योरिष्टनेमिः | तार्क्ष्यः | त्रिष्टुप्}

उर्वी॒ न पृथ्वी॒ बहु॑ले॒ गभी᳚रे॒ मा वा॒मेतौ॒ मा परे᳚तौ रिषाम ||{2/3}{8.8.36.2}{10.178.2}{10.12.27.2}{1238, 1015, 10509}

स॒द्यश्चि॒द्यः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॒तान॑ |{तार्क्ष्योरिष्टनेमिः | तार्क्ष्यः | त्रिष्टुप्}

स॒ह॒स्र॒साः श॑त॒सा, अ॑स्य॒ रंहि॒र्न स्मा᳚ वरन्ते युव॒तिं न शर्या᳚म् ||{3/3}{8.8.36.3}{10.178.3}{10.12.27.3}{1239, 1015, 10510}

[134] उत्तिष्ठतेति तृचस्य सूक्तस्यौशीनरः शिबिः १ काशिराजः प्रतर्दनो रोहिदश्ववसुमना३ इर्तिक्रर्मेणैकर्चा इंद्रत्रिष्टुबाद्यानुष्टुप् |
उत्ति॑ष्ठ॒ताव॑ पश्य॒तेन्द्र॑स्य भा॒गमृ॒त्विय᳚म् |{शिबिरौशीनरः | इन्द्रः | अनुष्टुप्}

यदि॑ श्रा॒तो जु॒होत॑न॒ यद्यश्रा᳚तो मम॒त्तन॑ ||{1/3}{8.8.37.1}{10.179.1}{10.12.28.1}{1240, 1016, 10511}

श्रा॒तं ह॒विरो ष्वि᳚न्द्र॒ प्र या᳚हि ज॒गाम॒ सूरो॒, अध्व॑नो॒ विम॑ध्यम् |{प्रतर्दनः काशिराजः | इन्द्रः | त्रिष्टुप्}

परि॑ त्वासते नि॒धिभिः॒ सखा᳚यः कुल॒पा न व्रा॒जप॑तिं॒ चर᳚न्तम् ||{2/3}{8.8.37.2}{10.179.2}{10.12.28.2}{1241, 1016, 10512}

श्रा॒तं म᳚न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुश्रा᳚तं मन्ये॒ तदृ॒तं नवी᳚यः |{वसुमना रौहिदश्वः | इन्द्रः | त्रिष्टुप्}

माध्यं᳚दिनस्य॒ सव॑नस्य द॒ध्नः पिबे᳚न्द्र वज्रिन्‌ पुरुकृज्जुषा॒णः ||{3/3}{8.8.37.3}{10.179.3}{10.12.28.3}{1242, 1016, 10513}

[135] प्रससाहिषइति तृचस्य सूक्तस्यैंद्रिर्जयइंद्रस्त्रिष्टुप् |
प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु |{जयः | इन्द्रः | त्रिष्टुप्}

इन्द्रा भ॑र॒ दक्षि॑णेना॒ वसू᳚नि॒ पतिः॒ सिन्धू᳚नामसि रे॒वती᳚नाम् ||{1/3}{8.8.38.1}{10.180.1}{10.12.29.1}{1243, 1017, 10514}

मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गन्था॒ पर॑स्याः |{जयः | इन्द्रः | त्रिष्टुप्}

सृ॒कं सं॒शाय॑ प॒विमि᳚न्द्र ति॒ग्मं वि शत्रू᳚न्ताळ्हि॒ वि मृधो᳚ नुदस्व ||{2/3}{8.8.38.2}{10.180.2}{10.12.29.2}{1244, 1017, 10515}

इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा᳚यथा वृषभ चर्षणी॒नाम् |{जयः | इन्द्रः | त्रिष्टुप्}

अपा᳚नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो᳚, अकृणोरु लो॒कम् ||{3/3}{8.8.38.3}{10.180.3}{10.12.29.3}{1245, 1017, 10516}

[136] प्रथेश्चेति तृचस्य सूक्तस्य वासिष्ठः प्रथो १। भारद्वाजःसप्रथ२ सौर्याघर्म३ कर्चाविश्वेदेवास्त्रिष्टुप् |
प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामानु॑ष्टुभस्य ह॒विषो᳚ ह॒विर्यत् |{प्रथो वासिष्ठः | विश्वदेवाः | त्रिष्टुप्}

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒ विष्णो᳚ रथंत॒रमा ज॑भारा॒ वसि॑ष्ठः ||{1/3}{8.8.39.1}{10.181.1}{10.12.30.1}{1246, 1018, 10517}

अवि᳚न्द॒न्ते, अति॑हितं॒ यदासी᳚द्‌ य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा॒ यत् |{सप्रथो भारद्वाजः | विश्वदेवाः | त्रिष्टुप्}

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒ विष्णो᳚र्भ॒रद्वा᳚जो बृ॒हदा च॑क्रे, अ॒ग्नेः ||{2/3}{8.8.39.2}{10.181.2}{10.12.30.2}{1247, 1018, 10518}

ते᳚ऽविन्द॒न्मन॑सा॒ दीध्या᳚ना॒ यजुः॑ ष्क॒न्नं प्र॑थ॒मं दे᳚व॒यान᳚म् |{धर्मः सौर्यः | विश्वदेवाः | पादत्रिष्टुप्}

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या᳚दभरन्‌ घ॒र्ममे॒ते ||{3/3}{8.8.39.3}{10.181.3}{10.12.30.3}{1248, 1018, 10519}

[137] बृहस्पतिरिति तृचस्य सूक्तस्य बार्हस्पत्यस्त पुर्मूर्धा बृहस्पतिस्त्रिष्टुप् |
बृह॒स्पति᳚र्नयतु दु॒र्गहा᳚ ति॒रः पुन᳚र्नेषद॒घशं᳚साय॒ मन्म॑ |{बार्हस्पत्यस्तः पुर्मूर्धाः | बृहस्पतिः | त्रिष्टुप्}

क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा᳚ कर॒द्यज॑मानाय॒ शं योः ||{1/3}{8.8.40.1}{10.182.1}{10.12.31.1}{1249, 1019, 10520}

नरा॒शंसो᳚ नोऽवतु प्रया॒जे शं नो᳚, अस्त्वनुया॒जो हवे᳚षु |{बार्हस्पत्यस्तः पुर्मूर्धाः | बृहस्पतिः | त्रिष्टुप्}

क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा᳚ कर॒द्यज॑मानाय॒ शं योः ||{2/3}{8.8.40.2}{10.182.2}{10.12.31.2}{1250, 1019, 10521}

तपु᳚र्मूर्धा तपतु र॒क्षसो॒ ये ब्र᳚ह्म॒द्विषः॒ शर॑वे॒ हन्त॒वा, उ॑ |{बार्हस्पत्यस्तः पुर्मूर्धाः | बृहस्पतिः | त्रिष्टुप्}

क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा᳚ कर॒द्यज॑मानाय॒ शं योः ||{3/3}{8.8.40.3}{10.182.3}{10.12.31.3}{1251, 1019, 10522}

[138] अपश्यमिति तृचस्य सूक्तस्य प्राजापत्यः प्रजावानृषिः यजमानोयजमानपत्नीहोता इतिक्रमेणदेवतास्त्रिष्टुप् | (अपश्यंत्वेत्येतस्याद्य यायजमानमीक्षते द्वितीयया पत्नींतृतीययात्मानं आ। श्रौ।)
अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू᳚तम् |{प्राजापत्यः प्रजावान् | यजमानः | त्रिष्टुप्}

इ॒ह प्र॒जामि॒ह र॒यिं ररा᳚णः॒ प्र जा᳚यस्व प्र॒जया᳚ पुत्रकाम ||{1/3}{8.8.41.1}{10.183.1}{10.12.32.1}{1252, 1020, 10523}

अप॑श्यं त्वा॒ मन॑सा॒ दीध्या᳚नां॒ स्वायां᳚ त॒नू, ऋत्व्ये॒ नाध॑मानाम् |{प्राजापत्यः प्रजावान् | यजमानपत्नी | त्रिष्टुप्}

उप॒ मामु॒च्चा यु॑व॒तिर्ब॑भूयाः॒ प्र जा᳚यस्व प्र॒जया᳚ पुत्रकामे ||{2/3}{8.8.41.2}{10.183.2}{10.12.32.2}{1253, 1020, 10524}

अ॒हं गर्भ॑मदधा॒मोष॑धीष्व॒हं विश्वे᳚षु॒ भुव॑नेष्व॒न्तः |{प्राजापत्यः प्रजावान् | होता | त्रिष्टुप्}

अ॒हं प्र॒जा, अ॑जनयं पृथि॒व्याम॒हं जनि॑भ्यो, अप॒रीषु॑ पु॒त्रान् ||{3/3}{8.8.41.3}{10.183.3}{10.12.32.3}{1254, 1020, 10525}

[139] विष्णुरिति तृचस्य सूक्तस्य गर्भकर्तात्वष्टा आद्याया विष्णुत्वष्टृप्रजापतिधातारो द्वितीयायाः सिनीवालि सरस्वत्यश्विनस्तृतीयायाअश्विनावनुष्टुप् | (प्राजापत्योविष्णुर्वाऋषिः) |
विष्णु॒र्योनिं᳚ कल्पयतु॒ त्वष्टा᳚ रू॒पाणि॑ पिंशतु |{गर्भकर्तात्वष्टाः | विष्णुत्वष्टृप्रजापतिधातारः | अनुष्टुप्}

आ सि᳚ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं᳚ दधातु ते ||{1/3}{8.8.42.1}{10.184.1}{10.12.33.1}{1255, 1021, 10526}

गर्भं᳚ धेहि सिनीवालि॒ गर्भं᳚ धेहि सरस्वति |{गर्भकर्तात्वष्टाः | सिनीवालीसरस्वत्यश्विनः | अनुष्टुप्}

गर्भं᳚ ते, अ॒श्विनौ᳚ दे॒वावा ध॑त्तां॒ पुष्क॑रस्रजा ||{2/3}{8.8.42.2}{10.184.2}{10.12.33.2}{1256, 1021, 10527}

हि॒र॒ण्ययी᳚, अ॒रणी॒ यं नि॒र्मन्थ॑तो, अ॒श्विना᳚ |{गर्भकर्तात्वष्टाः | अश्विनौ | अनुष्टुप्}

तं ते॒ गर्भं᳚ हवामहे दश॒मे मा॒सि सूत॑वे ||{3/3}{8.8.42.3}{10.184.3}{10.12.33.3}{1257, 1021, 10528}

[140] महीति तृचस्य सूक्तस्य वारुणिः सत्यधृतिरादित्या गायत्री | (महि सत्यधृतिर्वारुणिरादित्यं स्वस्त्ययनमित्यनुक्रमण्या अदितिर्देवतायस्येत्यादित्यं आदित्योदेवतायस्येत्यादित्यमिति द्वैविध्येनप्राप्ता वप्यत्रादित्यानामेवदेवतात्वंनादितेः 'माहित्रंयन्महित्रीणामादित्यानांस्तुतिर्विदुः' इतिशौनकोक्तेः)|
महि॑ त्री॒णामवो᳚ऽस्तु द्यु॒क्षं मि॒त्रस्या᳚र्य॒म्णः |{वारुणिः सत्यधृतिः | आदित्या | गायत्री}

दु॒रा॒धर्षं॒ वरु॑णस्य ||{1/3}{8.8.43.1}{10.185.1}{10.12.34.1}{1258, 1022, 10529}

न॒हि तेषा᳚म॒मा च॒न नाध्व॑सु वार॒णेषु॑ |{वारुणिः सत्यधृतिः | आदित्या | गायत्री}

ईशे᳚ रि॒पुर॒घशं᳚सः ||{2/3}{8.8.43.2}{10.185.2}{10.12.34.2}{1259, 1022, 10530}

यस्मै᳚ पु॒त्रासो॒, अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या᳚य |{वारुणिः सत्यधृतिः | आदित्या | गायत्री}

ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ||{3/3}{8.8.43.3}{10.185.3}{10.12.34.3}{1260, 1022, 10531}

[141] वातइति तृचस्य सूकस्य वातायनउलोवायुर्गायत्री |
वात॒ आ वा᳚तु भेष॒जं श॒म्भु म॑यो॒भु नो᳚ हृ॒दे |{वातायन उलः | वायुः | गायत्री}

प्र ण॒ आयूं᳚षि तारिषत् ||{1/3}{8.8.44.1}{10.186.1}{10.12.35.1}{1261, 1023, 10532}

उ॒त वा᳚त पि॒तासि॑ न उ॒त भ्रातो॒त नः॒ सखा᳚ |{वातायन उलः | वायुः | गायत्री}

स नो᳚ जी॒वात॑वे कृधि ||{2/3}{8.8.44.2}{10.186.2}{10.12.35.2}{1262, 1023, 10533}

यद॒दो वा᳚त ते गृ॒हे॒३॑(ए॒)ऽमृत॑स्य नि॒धिर्हि॒तः |{वातायन उलः | वायुः | गायत्री}

ततो᳚ नो देहि जी॒वसे᳚ ||{3/3}{8.8.44.3}{10.186.3}{10.12.35.3}{1263, 1023, 10534}

[142] प्राग्नयइति पंचर्चस्य सूक्तस्याग्नेयोवत्सोग्निर्गायत्री |
प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नाम् |{आग्नेयो वत्सः | अग्निः | गायत्री}

स नः॑ पर्ष॒दति॒ द्विषः॑ ||{1/5}{8.8.45.1}{10.187.1}{10.12.36.1}{1264, 1024, 10535}

यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा᳚ति॒रोच॑ते |{आग्नेयो वत्सः | अग्निः | गायत्री}

स नः॑ पर्ष॒दति॒ द्विषः॑ ||{2/5}{8.8.45.2}{10.187.2}{10.12.36.2}{1265, 1024, 10536}

यो रक्षां᳚सि नि॒जूर्व॑ति॒ वृषा᳚ शु॒क्रेण॑ शो॒चिषा᳚ |{आग्नेयो वत्सः | अग्निः | गायत्री}

स नः॑ पर्ष॒दति॒ द्विषः॑ ||{3/5}{8.8.45.3}{10.187.3}{10.12.36.3}{1266, 1024, 10537}

यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति |{आग्नेयो वत्सः | अग्निः | गायत्री}

स नः॑ पर्ष॒दति॒ द्विषः॑ ||{4/5}{8.8.45.4}{10.187.4}{10.12.36.4}{1267, 1024, 10538}

यो, अ॒स्य पा॒रे रज॑सः शु॒क्रो, अ॒ग्निरजा᳚यत |{आग्नेयो वत्सः | अग्निः | गायत्री}

स नः॑ पर्ष॒दति॒ द्विषः॑ ||{5/5}{8.8.45.5}{10.187.5}{10.12.36.5}{1268, 1024, 10539}

[143] प्रनूनमिति तृचस्य सूक्तस्याग्नेयः श्येनोजातवेदाअग्निर्गायत्री |
प्र नू॒नं जा॒तवे᳚दस॒मश्वं᳚ हिनोत वा॒जिन᳚म् |{श्येनः | अग्निर्जातवेदाः | गायत्री}

इ॒दं नो᳚ ब॒र्हिरा॒सदे᳚ ||{1/3}{8.8.46.1}{10.188.1}{10.12.37.1}{1269, 1025, 10540}

अ॒स्य प्र जा॒तवे᳚दसो॒ विप्र॑वीरस्य मी॒ळ्हुषः॑ |{श्येनः | अग्निर्जातवेदाः | गायत्री}

म॒हीमि॑यर्मि सुष्टु॒तिम् ||{2/3}{8.8.46.2}{10.188.2}{10.12.37.2}{1270, 1025, 10541}

या रुचो᳚ जा॒तवे᳚दसो देव॒त्रा ह᳚व्य॒वाह॑नीः |{श्येनः | अग्निर्जातवेदाः | गायत्री}

ताभि᳚र्नो य॒ज्ञमि᳚न्वतु ||{3/3}{8.8.46.3}{10.188.3}{10.12.37.3}{1271, 1025, 10542}

[144] आयंगौरिति तृचस्य सूक्तस्य सार्पराज्ञी सूर्यगायत्री । (अत्रयद्यपि सार्पराज्ञ्यात्मदैवतमित्यनेनप्रकृतासार्पराज्ञीदेवताप्राप्नोति तथापि प्रयोक्तृभिः सूर्यस्यग्रहणात्पाक्षिकोपिसूर्योस्माभि रुपाक्तः
आयं गौः पृश्नि॑रक्रमी॒दस॑दन्‌ मा॒तरं᳚ पु॒रः |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री}

पि॒तरं᳚ च प्र॒यन्‌ त्स्वः॑ ||{1/3}{8.8.47.1}{10.189.1}{10.12.38.1}{1272, 1026, 10543}

अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री}

व्य॑ख्यन्‌ महि॒षो दिव᳚म् ||{2/3}{8.8.47.2}{10.189.2}{10.12.38.2}{1273, 1026, 10544}

त्रिं॒शद्धाम॒ वि रा᳚जति॒ वाक्‌ प॑तं॒गाय॑ धीयते |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री}

प्रति॒ वस्तो॒रह॒ द्युभिः॑ ||{3/3}{8.8.47.3}{10.189.3}{10.12.38.3}{1274, 1026, 10545}

[145] ऋतंचेति तृचस्य सूक्तस्य माधुच्छंदसोघमर्षणोभाववृत्तिरनुष्टुप् |
ऋ॒तं च॑ स॒त्यं चा॒भी᳚द्धा॒त् तप॒सोऽध्य॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्}

ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो, अ᳚र्ण॒वः ||{1/3}{8.8.48.1}{10.190.1}{10.12.39.1}{1275, 1027, 10546}

स॒मु॒द्राद᳚र्ण॒वादधि॑ संवत्स॒रो, अ॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्}

अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ||{2/3}{8.8.48.2}{10.190.2}{10.12.39.2}{1276, 1027, 10547}

सू॒र्या॒च॒न्द्र॒मसौ᳚ धा॒ता य॑थापू॒र्वम॑कल्पयत् |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्}

दिवं᳚ च पृथि॒वीं चा॒ऽन्तरि॑क्ष॒मथो॒ स्वः॑ ||{3/3}{8.8.48.3}{10.190.3}{10.12.39.3}{1277, 1027, 10548}

[146] संसमिति चतुरृचस्य सूक्तस्यांगिरसः संवननः आद्याया अग्निस्ततस्तिसृणां संज्ञानमनुष्टुप् तृतीयात्रिष्टुप् |
संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा᳚न्य॒र्य आ |{आङ्गिरसः संवननः | अग्निः | अनुष्टुप्}

इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ||{1/4}{8.8.49.1}{10.191.1}{10.12.40.1}{1278, 1028, 10549}

सं ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां᳚सि जानताम् |{आङ्गिरसः संवननः | संज्ञानम् | अनुष्टुप्}

दे॒वा भा॒गं यथा॒ पूर्वे᳚ संजाना॒ना, उ॒पास॑ते ||{2/4}{8.8.49.2}{10.191.2}{10.12.40.2}{1279, 1028, 10550}

स॒मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं मनः॑ स॒ह चि॒त्तमे᳚षाम् |{आङ्गिरसः संवननः | संज्ञानम् | त्रिष्टुप्}

स॒मा॒नं मन्त्र॑म॒भि म᳚न्त्रये वः समा॒नेन॑ वो ह॒विषा᳚ जुहोमि ||{3/4}{8.8.49.3}{10.191.3}{10.12.40.3}{1280, 1028, 10551}

स॒मा॒नी व॒ आकू᳚तिः समा॒ना हृद॑यानि वः |{आङ्गिरसः संवननः | संज्ञानम् | अनुष्टुप्}

स॒मा॒नम॑स्तु वो॒ मनो॒ यथा᳚ वः॒ सुस॒हास॑ति ||{4/4}{8.8.49.4}{10.191.4}{10.12.40.4}{1281, 1028, 10552}