|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (अष्टक: 03) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention{अष्टक,अध्याय,वर्ग,मंत्र}{मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक मन्त्र संख्या,ऋक्संहित सूक्त संख्या,ऋक्संहित मन्त्र संख्या}
[Last updated on: 16-Mar-2025]

[1] प्रयआरुरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |
प्रआ॒रुःशि॑तिपृ॒ष्ठस्य॑धा॒से¦रामा॒तरा᳚विविशुःस॒प्तवाणीः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प॒रि॒क्षिता᳚पि॒तरा॒संच॑रेते॒¦प्रस॑र्स्रातेदी॒र्घमायुः॑प्र॒यक्षे᳚ || {1/11}{3.1.1.1}{3.7.1}{3.1.7.1}{1, 241, 2518}

दि॒वक्ष॑सोधे॒नवो॒वृष्णो॒,अश्वा᳚¦दे॒वीरात॑स्थौ॒मधु॑म॒द्‌वह᳚न्तीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

ऋ॒तस्य॑त्वा॒सद॑सिक्षेम॒यन्तं॒¦पर्येका᳚चरतिवर्त॒निंगौः || {2/11}{3.1.1.2}{3.7.2}{3.1.7.2}{2, 241, 2519}

सी᳚मरोहत्‌सु॒यमा॒भव᳚न्तीः॒¦पति॑श्चिकि॒त्वान्‌र॑यि॒विद्‌र॑यी॒णाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प्रनील॑पृष्ठो,अत॒सस्य॑धा॒से¦स्ता,अ॑वासयत्‌पुरु॒धप्र॑तीकः || {3/11}{3.1.1.3}{3.7.3}{3.1.7.3}{3, 241, 2520}

महि॑त्वा॒ष्ट्रमू॒र्जय᳚न्तीरजु॒र्यं¦स्त॑भू॒यमा᳚नंव॒हतो᳚वहन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

व्यङ्गे᳚भिर्दिद्युता॒नःस॒धस्थ॒¦एका᳚मिव॒रोद॑सी॒,वि॑वेश || {4/11}{3.1.1.4}{3.7.4}{3.1.7.4}{4, 241, 2521}

जा॒नन्ति॒वृष्णो᳚,अरु॒षस्य॒शेव॑¦मु॒तब्र॒ध्नस्य॒शास॑नेरणन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दि॒वो॒रुचः॑सु॒रुचो॒रोच॑माना॒,¦इळा॒येषां॒गण्या॒माहि॑ना॒गीः || {5/11}{3.1.1.5}{3.7.5}{3.1.7.5}{5, 241, 2522}

उ॒तोपि॒तृभ्यां᳚प्र॒विदानु॒घोषं᳚¦म॒होम॒हद्भ्या᳚मनयन्तशू॒षम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

उ॒क्षाह॒यत्र॒परि॒धान॑म॒क्तो¦रनु॒स्वंधाम॑जरि॒तुर्व॒वक्ष॑ || {6/11}{3.1.2.1}{3.7.6}{3.1.7.6}{6, 241, 2523}

अ॒ध्व॒र्युभिः॑प॒ञ्चभिः॑स॒प्तविप्राः᳚¦प्रि॒यंर॑क्षन्ते॒निहि॑तंप॒दंवेः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प्राञ्चो᳚मदन्त्यु॒क्षणो᳚,अजु॒र्या¦दे॒वादे॒वाना॒मनु॒हिव्र॒तागुः || {7/11}{3.1.2.2}{3.7.7}{3.1.7.7}{7, 241, 2524}

दैव्या॒होता᳚राप्रथ॒मान्यृ᳚ञ्जे¦स॒प्तपृ॒क्षासः॑स्व॒धया᳚मदन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

ऋ॒तंशंस᳚न्तऋ॒तमित्तआ᳚हु॒¦रनु᳚व्र॒तंव्र॑त॒पादीध्या᳚नाः || {8/11}{3.1.2.3}{3.7.8}{3.1.7.8}{8, 241, 2525}

वृ॒षा॒यन्ते᳚म॒हे,अत्या᳚यपू॒र्वी¦र्वृष्णे᳚चि॒त्राय॑र॒श्मयः॑सुया॒माः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

देव॑होतर्म॒न्द्रत॑रश्चिकि॒त्वान्¦म॒होदे॒वान्‌रोद॑सी॒,एहव॑क्षि || {9/11}{3.1.2.4}{3.7.9}{3.1.7.9}{9, 241, 2526}

पृ॒क्षप्र॑यजोद्रविणःसु॒वाचः॑¦सुके॒तव॑उ॒षसो᳚रे॒वदू᳚षुः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

उ॒तोचि॑दग्नेमहि॒नापृ॑थि॒व्याः¦कृ॒तंचि॒देनः॒संम॒हेद॑शस्य || {10/11}{3.1.2.5}{3.7.10}{3.1.7.10}{10, 241, 2527}

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {11/11}{3.1.2.6}{3.7.11}{3.1.7.11}{11, 241, 2528}

[2] अंजंतीत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोयूपः षष्ठ्यादिपंचानांयूपाः (अष्टम्याविश्वेदेवावा) अंत्ययाव्रश्चन त्रिष्टुप् तृतीयासप्तम्यावनुष्टुभौ |
अ॒ञ्जन्ति॒त्वाम॑ध्व॒रेदे᳚व॒यन्तो॒¦वन॑स्पते॒मधु॑ना॒दैव्ये᳚न |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्}

यदू॒र्ध्वस्तिष्ठा॒द्रवि॑णे॒हध॑त्ता॒द्¦यद्‌वा॒क्षयो᳚मा॒तुर॒स्या,उ॒पस्थे᳚ || {1/11}{3.1.3.1}{3.8.1}{3.1.8.1}{12, 242, 2529}

समि॑द्धस्य॒श्रय॑माणःपु॒रस्ता॒द्¦ब्रह्म॑वन्वा॒नो,अ॒जरं᳚सु॒वीर᳚म् |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्}

आ॒रे,अ॒स्मदम॑तिं॒बाध॑मान॒¦उच्छ्र॑यस्वमह॒तेसौभ॑गाय || {2/11}{3.1.3.2}{3.8.2}{3.1.8.2}{13, 242, 2530}

उच्छ्र॑यस्ववनस्पते॒¦वर्ष्म᳚न्‌पृथि॒व्या,अधि॑ |{गाथिनो विश्वामित्रः | यूपः | अनुष्टुप्}

सुमि॑तीमी॒यमा᳚नो॒¦वर्चो᳚धाय॒ज्ञवा᳚हसे || {3/11}{3.1.3.3}{3.8.3}{3.1.8.3}{14, 242, 2531}

युवा᳚सु॒वासाः॒परि॑वीत॒आगा॒त्¦उ॒श्रेया᳚न्‌भवति॒जाय॑मानः |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्}

तंधीरा᳚सःक॒वय॒उन्न॑यन्ति¦स्वा॒ध्यो॒३॑(ओ॒)मन॑सादेव॒यन्तः॑ || {4/11}{3.1.3.4}{3.8.4}{3.1.8.4}{15, 242, 2532}

जा॒तोजा᳚यतेसुदिन॒त्वे,अह्नां᳚¦सम॒र्यवि॒दथे॒वर्ध॑मानः |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्}

पु॒नन्ति॒धीरा᳚,अ॒पसो᳚मनी॒षा¦दे᳚व॒याविप्र॒उदि॑यर्ति॒वाच᳚म् || {5/11}{3.1.3.5}{3.8.5}{3.1.8.5}{16, 242, 2533}

यान्‌वो॒नरो᳚देव॒यन्तो᳚निमि॒म्यु¦र्वन॑स्पते॒स्वधि॑तिर्वात॒तक्ष॑ |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्}

तेदे॒वासः॒स्वर॑वस्तस्थि॒वांसः॑¦प्र॒जाव॑द॒स्मेदि॑धिषन्तु॒रत्न᳚म् || {6/11}{3.1.4.1}{3.8.6}{3.1.8.6}{17, 242, 2534}

येवृ॒क्णासो॒,अधि॒क्षमि॒¦निमि॑तासोय॒तस्रु॑चः |{गाथिनो विश्वामित्रः | यूपाः | अनुष्टुप्}

तेनो᳚व्यन्तु॒वार्यं᳚¦देव॒त्राक्षे᳚त्र॒साध॑सः || {7/11}{3.1.4.2}{3.8.7}{3.1.8.7}{18, 242, 2535}

आ॒दि॒त्यारु॒द्रावस॑वःसुनी॒था¦द्यावा॒क्षामा᳚पृथि॒वी,अ॒न्तरि॑क्षम् |{गाथिनो विश्वामित्रः | विश्वेदेवा | त्रिष्टुप्}

स॒जोष॑सोय॒ज्ञम॑वन्तुदे॒वा¦,ऊ॒र्ध्वंकृ᳚ण्वन्त्वध्व॒रस्य॑के॒तुम् || {8/11}{3.1.4.3}{3.8.8}{3.1.8.8}{19, 242, 2536}

हं॒सा,इ॑वश्रेणि॒शोयता᳚नाः¦शु॒क्रावसा᳚नाः॒स्वर॑वोन॒आगुः॑ |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्}

उ॒न्नी॒यमा᳚नाःक॒विभिः॑पु॒रस्ता᳚द्¦दे॒वादे॒वाना॒मपि॑यन्ति॒पाथः॑ || {9/11}{3.1.4.4}{3.8.9}{3.1.8.9}{20, 242, 2537}

शृङ्गा᳚णी॒वेच्छृ॒ङ्गिणां॒संद॑दृश्रे¦च॒षाल॑वन्तः॒स्वर॑वःपृथि॒व्याम् |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्}

वा॒घद्भि᳚र्वाविह॒वेश्रोष॑माणा¦,अ॒स्माँ,अ॑वन्तुपृत॒नाज्ये᳚षु || {10/11}{3.1.4.5}{3.8.10}{3.1.8.10}{21, 242, 2538}

वन॑स्पतेश॒तव᳚ल्शो॒विरो᳚ह¦स॒हस्र॑वल्शा॒विव॒यंरु॑हेम |{गाथिनो विश्वामित्रः | व्रश्चनः | त्रिष्टुप्}

यंत्वाम॒यंस्वधि॑ति॒स्तेज॑मानः¦प्रणि॒नाय॑मह॒तेसौभ॑गाय || {11/11}{3.1.4.6}{3.8.11}{3.1.8.11}{22, 242, 2539}

[3] सखायइति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्बृहत्यंत्यात्रिष्टुप् |
सखा᳚यस्त्वाववृमहे¦दे॒वंमर्ता᳚सऊ॒तये᳚ |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

अ॒पांनपा᳚तंसु॒भगं᳚सु॒दीदि॑तिं¦सु॒प्रतू᳚र्तिमने॒हस᳚म् || {1/9}{3.1.5.1}{3.9.1}{3.1.9.1}{23, 243, 2540}

काय॑मानोव॒नात्वं¦यन्मा॒तॄरज॑गन्न॒पः |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

तत्ते᳚,अग्नेप्र॒मृषे᳚नि॒वर्त॑नं॒¦यद्दू॒रेसन्नि॒हाभ॑वः || {2/9}{3.1.5.2}{3.9.2}{3.1.9.2}{24, 243, 2541}

अति॑तृ॒ष्टंव॑वक्षि॒था¦थै॒वसु॒मना᳚,असि |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

प्रप्रा॒न्येयन्ति॒पर्य॒न्यआ᳚सते॒¦येषां᳚स॒ख्ये,असि॑श्रि॒तः || {3/9}{3.1.5.3}{3.9.3}{3.1.9.3}{25, 243, 2542}

ई॒यि॒वांस॒मति॒स्रिधः॒¦शश्व॑ती॒रति॑स॒श्चतः॑ |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

अन्वी᳚मविन्दन्‌निचि॒रासो᳚,अ॒द्रुहो॒¦ऽप्सुसिं॒हमि॑वश्रि॒तम् || {4/9}{3.1.5.4}{3.9.4}{3.1.9.4}{26, 243, 2543}

स॒सृ॒वांस॑मिव॒त्मना॒¦ग्निमि॒त्थाति॒रोहि॑तम् |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

ऐनं᳚नयन्मात॒रिश्वा᳚परा॒वतो᳚¦दे॒वेभ्यो᳚मथि॒तंपरि॑ || {5/9}{3.1.5.5}{3.9.5}{3.1.9.5}{27, 243, 2544}

तंत्वा॒मर्ता᳚,अगृभ्णत¦दे॒वेभ्यो᳚हव्यवाहन |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

विश्वा॒न्‌यद्‌य॒ज्ञाँ,अ॑भि॒पासि॑मानुष॒¦तव॒क्रत्वा᳚यविष्ठ्य || {6/9}{3.1.6.1}{3.9.6}{3.1.9.6}{28, 243, 2545}

तद्‌भ॒द्रंतव॑दं॒सना॒¦पाका᳚यचिच्छदयति |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

त्वांयद॑ग्नेप॒शवः॑स॒मास॑ते॒¦समि॑द्धमपिशर्व॒रे || {7/9}{3.1.6.2}{3.9.7}{3.1.9.7}{29, 243, 2546}

जु॑होतास्वध्व॒रं¦शी॒रंपा᳚व॒कशो᳚चिषम् |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

आ॒शुंदू॒तम॑जि॒रंप्र॒त्नमीड्यं᳚¦श्रु॒ष्टीदे॒वंस॑पर्यत || {8/9}{3.1.6.3}{3.9.8}{3.1.9.8}{30, 243, 2547}

त्रीणि॑श॒तात्रीस॒हस्रा᳚ण्य॒ग्निंत्रिं॒शच्च॑दे॒वानव॑चासपर्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

औक्ष॑न्‌घृ॒तैरस्तृ॑णन्‌ब॒र्हिर॑स्मा॒,¦आदिद्धोता᳚रं॒न्य॑सादयन्त || {9/9}{3.1.6.4}{3.9.9}{3.1.9.9}{31, 243, 2548}

[4] त्वामग्नइतिनवर्चस्यसूक्तस्यगाथिनोविश्वामित्रोग्निरुष्णिक् |
त्वाम॑ग्नेमनी॒षिणः॑¦स॒म्राजं᳚चर्षणी॒नाम् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

दे॒वंमर्ता᳚सइन्धते॒सम॑ध्व॒रे || {1/9}{3.1.7.1}{3.10.1}{3.1.10.1}{32, 244, 2549}

त्वांय॒ज्ञेष्वृ॒त्विज॒¦मग्ने॒होता᳚रमीळते |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

गो॒पा,ऋ॒तस्य॑दीदिहि॒स्वेदमे᳚ || {2/9}{3.1.7.2}{3.10.2}{3.1.10.2}{33, 244, 2550}

घा॒यस्ते॒ददा᳚शति¦स॒मिधा᳚जा॒तवे᳚दसे |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

सो,अ॑ग्नेधत्तेसु॒वीर्यं॒पु॑ष्यति || {3/9}{3.1.7.3}{3.10.3}{3.1.10.3}{34, 244, 2551}

के॒तुर॑ध्व॒राणा᳚¦म॒ग्निर्दे॒वेभि॒राग॑मत् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

अ॒ञ्जा॒नःस॒प्तहोतृ॑भिर्ह॒विष्म॑ते || {4/9}{3.1.7.4}{3.10.4}{3.1.10.4}{35, 244, 2552}

प्रहोत्रे᳚पू॒र्व्यंवचो॒¦ऽग्नये᳚भरताबृ॒हत् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

वि॒पांज्योतीं᳚षि॒बिभ्र॑ते॒वे॒धसे᳚ || {5/9}{3.1.7.5}{3.10.5}{3.1.10.5}{36, 244, 2553}

अ॒ग्निंव॑र्धन्तुनो॒गिरो॒¦यतो॒जाय॑तउ॒क्थ्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

म॒हेवाजा᳚य॒द्रवि॑णायदर्श॒तः || {6/9}{3.1.8.1}{3.10.6}{3.1.10.6}{37, 244, 2554}

अग्ने॒यजि॑ष्ठो,अध्व॒रे¦दे॒वान्‌दे᳚वय॒तेय॑ज |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

होता᳚म॒न्द्रोविरा᳚ज॒स्यति॒स्रिधः॑ || {7/9}{3.1.8.2}{3.10.7}{3.1.10.7}{38, 244, 2555}

नः॑पावकदीदिहि¦द्यु॒मद॒स्मेसु॒वीर्य᳚म् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

भवा᳚स्तो॒तृभ्यो॒,अन्त॑मःस्व॒स्तये᳚ || {8/9}{3.1.8.3}{3.10.8}{3.1.10.8}{39, 244, 2556}

तंत्वा॒विप्रा᳚विप॒न्यवो᳚¦जागृ॒वांसः॒समि᳚न्धते |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

ह॒व्य॒वाह॒मम॑र्त्यंसहो॒वृध᳚म् || {9/9}{3.1.8.4}{3.10.9}{3.1.10.9}{40, 244, 2557}

[5] अग्निर्होतेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री |
अ॒ग्निर्होता᳚पु॒रोहि॑तो¦ऽध्व॒रस्य॒विच॑र्षणिः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

वे᳚दय॒ज्ञमा᳚नु॒षक् || {1/9}{3.1.9.1}{3.11.1}{3.1.11.1}{41, 245, 2558}

ह᳚व्य॒वाळम॑र्त्य¦उ॒शिग्दू॒तश्चनो᳚हितः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अ॒ग्निर्धि॒यासमृ᳚ण्वति || {2/9}{3.1.9.2}{3.11.2}{3.1.11.2}{42, 245, 2559}

अ॒ग्निर्धि॒याचे᳚तति¦के॒तुर्य॒ज्ञस्य॑पू॒र्व्यः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अर्थं॒ह्य॑स्यत॒रणि॑ || {3/9}{3.1.9.3}{3.11.3}{3.1.11.3}{43, 245, 2560}

अ॒ग्निंसू॒नुंसन॑श्रुतं॒¦सह॑सोजा॒तवे᳚दसम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

वह्निं᳚दे॒वा,अ॑कृण्वत || {4/9}{3.1.9.4}{3.11.4}{3.1.11.4}{44, 245, 2561}

अदा᳚भ्यःपुरए॒ता¦वि॒शाम॒ग्निर्मानु॑षीणाम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

तूर्णी॒रथः॒सदा॒नवः॑ || {5/9}{3.1.9.5}{3.11.5}{3.1.11.5}{45, 245, 2562}

सा॒ह्वान्‌विश्वा᳚,अभि॒युजः॒¦क्रतु॑र्दे॒वाना॒ममृ॑क्तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अ॒ग्निस्तु॒विश्र॑वस्तमः || {6/9}{3.1.10.1}{3.11.6}{3.1.11.6}{46, 245, 2563}

अ॒भिप्रयां᳚सि॒वाह॑सा¦दा॒श्वाँ,अ॑श्नोति॒मर्त्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

क्षयं᳚पाव॒कशो᳚चिषः || {7/9}{3.1.10.2}{3.11.7}{3.1.11.7}{47, 245, 2564}

परि॒विश्वा᳚नि॒सुधि॑ता॒¦ऽग्नेर॑श्याम॒मन्म॑भिः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

विप्रा᳚सोजा॒तवे᳚दसः || {8/9}{3.1.10.3}{3.11.8}{3.1.11.8}{48, 245, 2565}

अग्ने॒विश्वा᳚नि॒वार्या॒¦वाजे᳚षुसनिषामहे |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

त्वेदे॒वास॒एरि॑रे || {9/9}{3.1.10.4}{3.11.9}{3.1.11.9}{49, 245, 2566}

[6] इंद्राग्नीइतिनवर्चस्य सूक्तस्य गाथिनो विश्वामित्र‌इंद्राग्नीगायत्री |
इन्द्रा᳚ग्नी॒,ग॑तंसु॒तं¦गी॒र्भिर्नभो॒वरे᳚ण्यम् |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

अ॒स्यपा᳚तंधि॒येषि॒ता || {1/9}{3.1.11.1}{3.12.1}{3.1.12.1}{50, 246, 2567}

इन्द्रा᳚ग्नीजरि॒तुःसचा᳚¦य॒ज्ञोजि॑गाति॒चेत॑नः |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

अ॒यापा᳚तमि॒मंसु॒तम् || {2/9}{3.1.11.2}{3.12.2}{3.1.12.2}{51, 246, 2568}

इन्द्र॑म॒ग्निंक॑वि॒च्छदा᳚¦य॒ज्ञस्य॑जू॒त्यावृ॑णे |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

तासोम॑स्ये॒हतृ᳚म्पताम् || {3/9}{3.1.11.3}{3.12.3}{3.1.12.3}{52, 246, 2569}

तो॒शावृ॑त्र॒हणा᳚हुवे¦स॒जित्वा॒नाप॑राजिता |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

इ॒न्द्रा॒ग्नीवा᳚ज॒सात॑मा || {4/9}{3.1.11.4}{3.12.4}{3.1.12.4}{53, 246, 2570}

प्रवा᳚मर्चन्त्यु॒क्थिनो᳚¦नीथा॒विदो᳚जरि॒तारः॑ |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒,इष॒वृ॑णे || {5/9}{3.1.11.5}{3.12.5}{3.1.12.5}{54, 246, 2571}

इन्द्रा᳚ग्नीनव॒तिंपुरो᳚¦दा॒सप॑त्नीरधूनुतम् |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

सा॒कमेके᳚न॒कर्म॑णा || {6/9}{3.1.12.1}{3.12.6}{3.1.12.6}{55, 246, 2572}

इन्द्रा᳚ग्नी॒,अप॑स॒स्पर्यु¦प॒प्रय᳚न्तिधी॒तयः॑ |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

ऋ॒तस्य॑प॒थ्या॒३॑(आ॒)अनु॑ || {7/9}{3.1.12.2}{3.12.7}{3.1.12.7}{56, 246, 2573}

इन्द्रा᳚ग्नीतवि॒षाणि॑वां¦स॒धस्था᳚नि॒प्रयां᳚सि |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

यु॒वोर॒प्तूर्यं᳚हि॒तम् || {8/9}{3.1.12.3}{3.12.8}{3.1.12.8}{57, 246, 2574}

इन्द्रा᳚ग्नीरोच॒नादि॒वः¦परि॒वाजे᳚षुभूषथः |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

तद्‌वां᳚चेति॒प्रवी॒र्य᳚म् || {9/9}{3.1.12.4}{3.12.9}{3.1.12.9}{58, 246, 2575}

[7] प्रवोदेवायेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निरनुष्टुप् |
प्रवो᳚दे॒वाया॒ग्नये॒¦बर्हि॑ष्ठमर्चास्मै |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

गम॑द्दे॒वेभि॒रानो॒¦यजि॑ष्ठोब॒र्हिरास॑दत् || {1/7}{3.1.13.1}{3.13.1}{3.2.1.1}{59, 247, 2576}

ऋ॒तावा॒यस्य॒रोद॑सी॒¦दक्षं॒सच᳚न्तऊ॒तयः॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

ह॒विष्म᳚न्त॒स्तमी᳚ळते॒¦तंस॑नि॒ष्यन्तोऽव॑से || {2/7}{3.1.13.2}{3.13.2}{3.2.1.2}{60, 247, 2577}

य॒न्ताविप्र॑एषां॒¦य॒ज्ञाना॒मथा॒हिषः |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

अ॒ग्निंतंवो᳚दुवस्यत॒¦दाता॒योवनि॑ताम॒घम् || {3/7}{3.1.13.3}{3.13.3}{3.2.1.3}{61, 247, 2578}

नः॒शर्मा᳚णिवी॒तये॒¦ऽग्निर्य॑च्छतु॒शंत॑मा |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

यतो᳚नःप्रु॒ष्णव॒द्‌वसु॑¦दि॒विक्षि॒तिभ्यो᳚,अ॒प्स्वा || {4/7}{3.1.13.4}{3.13.4}{3.2.1.4}{62, 247, 2579}

दी॒दि॒वांस॒मपू᳚र्व्यं॒¦वस्वी᳚भिरस्यधी॒तिभिः॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

ऋक्वा᳚णो,अ॒ग्निमि᳚न्धते॒¦होता᳚रंवि॒श्पतिं᳚वि॒शाम् || {5/7}{3.1.13.5}{3.13.5}{3.2.1.5}{63, 247, 2580}

उ॒तनो॒ब्रह्म᳚न्नविष¦उ॒क्थेषु॑देव॒हूत॑मः |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

शंनः॑शोचाम॒रुद्वृ॒धो¦ऽग्ने᳚सहस्र॒सात॑मः || {6/7}{3.1.13.6}{3.13.6}{3.2.1.6}{64, 247, 2581}

नूनो᳚रास्वस॒हस्र॑वत्¦तो॒कव॑त्‌पुष्टि॒मद्‌वसु॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

द्यु॒मद॑ग्नेसु॒वीर्यं॒¦वर्षि॑ष्ठ॒मनु॑पक्षितम् || {7/7}{3.1.13.7}{3.13.7}{3.2.1.7}{65, 247, 2582}

[8] आहोतेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निस्त्रिष्टुप् |
होता᳚म॒न्द्रोवि॒दथा᳚न्यस्थात्¦स॒त्योयज्वा᳚क॒वित॑मः॒वे॒धाः |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

वि॒द्युद्र॑थः॒सह॑सस्पु॒त्रो,अ॒ग्निः¦शो॒चिष्के᳚शःपृथि॒व्यांपाजो᳚,अश्रेत् || {1/7}{3.1.14.1}{3.14.1}{3.2.2.1}{66, 248, 2583}

अया᳚मिते॒नम॑उक्तिंजुषस्व॒¦ऋता᳚व॒स्तुभ्यं॒चेत॑तेसहस्वः |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

वि॒द्वाँ,व॑क्षिवि॒दुषो॒निष॑त्सि॒¦मध्य॒ब॒र्हिरू॒तये᳚यजत्र || {2/7}{3.1.14.2}{3.14.2}{3.2.2.2}{67, 248, 2584}

द्रव॑तांउ॒षसा᳚वा॒जय᳚न्ती॒,¦अग्ने॒वात॑स्यप॒थ्या᳚भि॒रच्छ॑ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

यत्‌सी᳚म॒ञ्जन्ति॑पू॒र्व्यंह॒विर्भि॒¦राव॒न्धुरे᳚वतस्थतुर्दुरो॒णे || {3/7}{3.1.14.3}{3.14.3}{3.2.2.3}{68, 248, 2585}

मि॒त्रश्च॒तुभ्यं॒वरु॑णःसह॒स्वो¦ऽग्ने॒विश्वे᳚म॒रुतः॑सु॒म्नम॑र्चन् |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

यच्छो॒चिषा᳚सहसस्पुत्र॒तिष्ठा᳚,¦अ॒भिक्षि॒तीःप्र॒थय॒न्‌त्सूर्यो॒नॄन् || {4/7}{3.1.14.4}{3.14.4}{3.2.2.4}{69, 248, 2586}

व॒यंते᳚,अ॒द्यर॑रि॒माहिकाम॑¦मुत्ता॒नह॑स्ता॒नम॑सोप॒सद्य॑ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

यजि॑ष्ठेन॒मन॑सायक्षिदे॒वा¦नस्रे᳚धता॒मन्म॑ना॒विप्रो᳚,अग्ने || {5/7}{3.1.14.5}{3.14.5}{3.2.2.5}{70, 248, 2587}

त्वद्धिपु॑त्रसहसो॒विपू॒र्वी¦र्दे॒वस्य॒यन्त्यू॒तयो॒विवाजाः᳚ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

त्वंदे᳚हिसह॒स्रिणं᳚र॒यिंनो᳚¦ऽद्रो॒घेण॒वच॑सास॒त्यम॑ग्ने || {6/7}{3.1.14.6}{3.14.6}{3.2.2.6}{71, 248, 2588}

तुभ्यं᳚दक्षकविक्रतो॒यानी॒मा¦देव॒मर्ता᳚सो,अध्व॒रे,अक᳚र्म |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

त्वंविश्व॑स्यसु॒रथ॑स्यबोधि॒¦सर्वं॒तद॑ग्ने,अमृतस्वदे॒ह || {7/7}{3.1.14.7}{3.14.7}{3.2.2.7}{72, 248, 2589}

[9] विपाजसेतिसप्तर्चस्य सूक्तस्य कात्य उत्कीलोग्निस्त्रिष्टुप् |
विपाज॑सापृ॒थुना॒शोशु॑चानो॒¦बाध॑स्वद्वि॒षोर॒क्षसो॒,अमी᳚वाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

सु॒शर्म॑णोबृह॒तःशर्म॑णिस्या¦म॒ग्नेर॒हंसु॒हव॑स्य॒प्रणी᳚तौ || {1/7}{3.1.15.1}{3.15.1}{3.2.3.1}{73, 249, 2590}

त्वंनो᳚,अ॒स्या,उ॒षसो॒व्यु॑ष्टौ॒¦त्वंसूर॒उदि॑तेबोधिगो॒पाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

जन्मे᳚व॒नित्यं॒तन॑यंजुषस्व॒¦स्तोमं᳚मे,अग्नेत॒न्वा᳚सुजात || {2/7}{3.1.15.2}{3.15.2}{3.2.3.2}{74, 249, 2591}

त्वंनृ॒चक्षा᳚वृष॒भानु॑पू॒र्वीः¦कृ॒ष्णास्व॑ग्ने,अरु॒षोविभा᳚हि |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

वसो॒नेषि॑च॒पर्षि॒चात्यंहः॑¦कृ॒धीनो᳚रा॒यउ॒शिजो᳚यविष्ठ || {3/7}{3.1.15.3}{3.15.3}{3.2.3.3}{75, 249, 2592}

अषा᳚ळ्हो,अग्नेवृष॒भोदि॑दीहि॒¦पुरो॒विश्वाः॒सौभ॑गासंजिगी॒वान् |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

य॒ज्ञस्य॑ने॒ताप्र॑थ॒मस्य॑पा॒यो¦र्जात॑वेदोबृह॒तःसु॑प्रणीते || {4/7}{3.1.15.4}{3.15.4}{3.2.3.4}{76, 249, 2593}

अच्छि॑द्रा॒शर्म॑जरितःपु॒रूणि॑¦दे॒वाँ,अच्छा॒दीद्या᳚नःसुमे॒धाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

रथो॒सस्नि॑र॒भिव॑क्षि॒वाज॒¦मग्ने॒त्वंरोद॑सीनःसु॒मेके᳚ || {5/7}{3.1.15.5}{3.15.5}{3.2.3.5}{77, 249, 2594}

प्रपी᳚पयवृषभ॒जिन्व॒वाजा॒¦नग्ने॒त्वंरोद॑सीनःसु॒दोघे᳚ |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

दे॒वेभि॑र्देवसु॒रुचा᳚रुचा॒नो¦मानो॒मर्त॑स्यदुर्म॒तिःपरि॑ष्ठात् || {6/7}{3.1.15.6}{3.15.6}{3.2.3.6}{78, 249, 2595}

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {7/7}{3.1.15.7}{3.15.7}{3.2.3.7}{79, 249, 2596}

[10] अयमग्निरितिषडृचस्य सूक्तस्य कात्य उत्कीलोग्निः आद्यातृतीयापंचम्योबृहत्यः द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः
अ॒यम॒ग्निःसु॒वीर्य॒स्ये¦शे᳚म॒हःसौभ॑गस्य |{कात्य उत्कीलः | अग्निः | बृहत्यः}

रा॒यई᳚शेस्वप॒त्यस्य॒गोम॑त॒¦ईशे᳚वृत्र॒हथा᳚नाम् || {1/6}{3.1.16.1}{3.16.1}{3.2.4.1}{80, 250, 2597}

इ॒मंन॑रोमरुतःसश्चता॒वृधं॒¦यस्मि॒न्‌रायः॒शेवृ॑धासः |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः}

अ॒भियेसन्ति॒पृत॑नासुदू॒ढ्यो᳚¦वि॒श्वाहा॒शत्रु॑माद॒भुः || {2/6}{3.1.16.2}{3.16.2}{3.2.4.2}{81, 250, 2598}

त्वंनो᳚रा॒यःशि॑शीहि॒¦मीढ्वो᳚,अग्नेसु॒वीर्य॑स्य |{कात्य उत्कीलः | अग्निः | बृहत्यः}

तुवि॑द्युम्न॒वर्षि॑ष्ठस्यप्र॒जाव॑तो¦ऽनमी॒वस्य॑शु॒ष्मिणः॑ || {3/6}{3.1.16.3}{3.16.3}{3.2.4.3}{82, 250, 2599}

चक्रि॒र्योविश्वा॒भुव॑ना॒भिसा᳚स॒हि¦श्चक्रि॑र्दे॒वेष्वादुवः॑ |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः}

दे॒वेषु॒यत॑त॒सु॒वीर्य॒¦शंस॑उ॒तनृ॒णाम् || {4/6}{3.1.16.4}{3.16.4}{3.2.4.4}{83, 250, 2600}

मानो᳚,अ॒ग्नेऽम॑तये॒¦मावीर॑तायैरीरधः |{कात्य उत्कीलः | अग्निः | बृहत्यः}

मागोता᳚यैसहसस्पुत्र॒मानि॒दे¦ऽप॒द्वेषां॒स्याकृ॑धि || {5/6}{3.1.16.5}{3.16.5}{3.2.4.5}{84, 250, 2601}

श॒ग्धिवाज॑स्यसुभगप्र॒जाव॒तो¦ऽग्ने᳚बृह॒तो,अ॑ध्व॒रे |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः}

संरा॒याभूय॑सासृजमयो॒भुना॒¦तुवि॑द्युम्न॒यश॑स्वता || {6/6}{3.1.16.6}{3.16.6}{3.2.4.6}{85, 250, 2602}

[11] समिध्यमानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् |
स॒मि॒ध्यमा᳚नःप्रथ॒मानु॒धर्मा॒¦सम॒क्तुभि॑रज्यतेवि॒श्ववा᳚रः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

शो॒चिष्के᳚शोघृ॒तनि᳚र्णिक्‌पाव॒कः¦सु॑य॒ज्ञो,अ॒ग्निर्य॒जथा᳚यदे॒वान् || {1/5}{3.1.17.1}{3.17.1}{3.2.5.1}{86, 251, 2603}

यथाय॑जोहो॒त्रम॑ग्नेपृथि॒व्या¦यथा᳚दि॒वोजा᳚तवेदश्चिकि॒त्वान् |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

ए॒वानेन॑ह॒विषा᳚यक्षिदे॒वान्¦म॑नु॒ष्वद्‌य॒ज्ञंप्रति॑रे॒मम॒द्य || {2/5}{3.1.17.2}{3.17.2}{3.2.5.2}{87, 251, 2604}

त्रीण्यायूं᳚षि॒तव॑जातवेद¦स्ति॒स्रआ॒जानी᳚रु॒षस॑स्ते,अग्ने |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

ताभि॑र्दे॒वाना॒मवो᳚यक्षिवि॒द्वा¦नथा᳚भव॒यज॑मानाय॒शंयोः || {3/5}{3.1.17.3}{3.17.3}{3.2.5.3}{88, 251, 2605}

अ॒ग्निंसु॑दी॒तिंसु॒दृशं᳚गृ॒णन्तो᳚¦नम॒स्याम॒स्त्वेड्यं᳚जातवेदः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

त्वांदू॒तम॑र॒तिंह᳚व्य॒वाहं᳚¦दे॒वा,अ॑कृण्वन्न॒मृत॑स्य॒नाभि᳚म् || {4/5}{3.1.17.4}{3.17.4}{3.2.5.4}{89, 251, 2606}

यस्त्वद्धोता॒पूर्वो᳚,अग्ने॒यजी᳚यान्¦द्वि॒ताच॒सत्ता᳚स्व॒धया᳚श॒म्भुः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

तस्यानु॒धर्म॒प्रय॑जाचिकि॒त्वो¦था᳚नोधा,अध्व॒रंदे॒ववी᳚तौ || {5/5}{3.1.17.5}{3.17.5}{3.2.5.5}{90, 251, 2607}

[12] भवानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् |
भवा᳚नो,अग्नेसु॒मना॒,उपे᳚तौ॒¦सखे᳚व॒सख्ये᳚पि॒तरे᳚वसा॒धुः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

पु॒रु॒द्रुहो॒हिक्षि॒तयो॒जना᳚नां॒¦प्रति॑प्रती॒चीर्द॑हता॒दरा᳚तीः || {1/5}{3.1.18.1}{3.18.1}{3.2.6.1}{91, 252, 2608}

तपो॒ष्व॑ग्ने॒,अन्त॑राँ,अ॒मित्रा॒न्¦तपा॒शंस॒मर॑रुषः॒पर॑स्य |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

तपो᳚वसोचिकिता॒नो,अ॒चित्ता॒न्¦विते᳚तिष्ठन्ताम॒जरा᳚,अ॒यासः॑ || {2/5}{3.1.18.2}{3.18.2}{3.2.6.2}{92, 252, 2609}

इ॒ध्मेना᳚ग्नइ॒च्छमा᳚नोघृ॒तेन॑¦जु॒होमि॑ह॒व्यंतर॑से॒बला᳚य |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

याव॒दीशे॒ब्रह्म॑णा॒वन्द॑मान¦इ॒मांधियं᳚शत॒सेया᳚यदे॒वीम् || {3/5}{3.1.18.3}{3.18.3}{3.2.6.3}{93, 252, 2610}

उच्छो॒चिषा᳚सहसस्‌पुत्रस्तु॒तो¦बृ॒हद्‌वयः॑शशमा॒नेषु॑धेहि |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

रे॒वद॑ग्नेवि॒श्वामि॑त्रेषु॒शंयो¦र्म᳚र्मृ॒ज्माते᳚त॒न्व१॑(अं॒)भूरि॒कृत्वः॑ || {4/5}{3.1.18.4}{3.18.4}{3.2.6.4}{94, 252, 2611}

कृ॒धिरत्नं᳚सुसनित॒र्धना᳚नां॒¦घेद॑ग्नेभवसि॒यत्‌समि॑द्धः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

स्तो॒तुर्दु॑रो॒णेसु॒भग॑स्यरे॒वत्¦सृ॒प्राक॒रस्ना᳚दधिषे॒वपूं᳚षि || {5/5}{3.1.18.5}{3.18.5}{3.2.6.5}{95, 252, 2612}

[13] अग्निंहोतारमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निस्त्रिष्टुप् |
अ॒ग्निंहोता᳚रं॒प्रवृ॑णेमि॒येधे॒¦गृत्सं᳚क॒विंवि॑श्व॒विद॒ममू᳚रम् |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

नो᳚यक्षद्दे॒वता᳚ता॒यजी᳚यान्¦रा॒येवाजा᳚यवनतेम॒घानि॑ || {1/5}{3.1.19.1}{3.19.1}{3.2.7.1}{96, 253, 2613}

प्रते᳚,अग्नेह॒विष्म॑तीमिय॒¦र्म्यच्छा᳚सुद्यु॒म्नांरा॒तिनीं᳚घृ॒ताची᳚म् |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

प्र॒द॒क्षि॒णिद्दे॒वता᳚तिमुरा॒णः¦संरा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् || {2/5}{3.1.19.2}{3.19.2}{3.2.7.2}{97, 253, 2614}

तेजी᳚यसा॒मन॑सा॒त्वोत॑¦उ॒तशि॑क्षस्वप॒त्यस्य॑शि॒क्षोः |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

अग्ने᳚रा॒योनृत॑मस्य॒प्रभू᳚तौ¦भू॒याम॑तेसुष्टु॒तय॑श्च॒वस्वः॑ || {3/5}{3.1.19.3}{3.19.3}{3.2.7.3}{98, 253, 2615}

भूरी᳚णि॒हित्वेद॑धि॒रे,अनी॒का¦ग्ने᳚दे॒वस्य॒यज्य॑वो॒जना᳚सः |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

व॑हदे॒वता᳚तिंयविष्ठ॒¦शर्धो॒यद॒द्यदि॒व्यंयजा᳚सि || {4/5}{3.1.19.4}{3.19.4}{3.2.7.4}{99, 253, 2616}

यत्‌त्वा॒होता᳚रम॒नज᳚न्‌मि॒येधे᳚¦निषा॒दय᳚न्तोय॒जथा᳚यदे॒वाः |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

त्वंनो᳚,अग्नेऽवि॒तेहबो॒ध्य¦धि॒श्रवां᳚सिधेहिनस्त॒नूषु॑ || {5/5}{3.1.19.5}{3.19.5}{3.2.7.5}{100, 253, 2617}

[14] अग्निमुषसमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यांत्ययोर्विश्वेदेवास्त्रिष्टुप् |
अ॒ग्निमु॒षस॑म॒श्विना᳚दधि॒क्रां¦व्यु॑ष्टिषुहवते॒वह्नि॑रु॒क्थैः |{कौशिको गाथी | विश्वदेवाः | त्रिष्टुप्}

सु॒ज्योति॑षोनःशृण्वन्तुदे॒वाः¦स॒जोष॑सो,अध्व॒रंवा᳚वशा॒नाः || {1/5}{3.1.20.1}{3.20.1}{3.2.8.1}{101, 254, 2618}

अग्ने॒त्रीते॒वाजि॑ना॒त्रीष॒धस्था᳚¦ति॒स्रस्ते᳚जि॒ह्वा,ऋ॑तजातपू॒र्वीः |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

ति॒स्रउ॑तेत॒न्वो᳚दे॒ववा᳚ता॒¦स्ताभि᳚र्नःपाहि॒गिरो॒,अप्र॑युच्छन् || {2/5}{3.1.20.2}{3.20.2}{3.2.8.2}{102, 254, 2619}

अग्ने॒भूरी᳚णि॒तव॑जातवेदो॒¦देव॑स्वधावो॒ऽमृत॑स्य॒नाम॑ |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

याश्च॑मा॒यामा॒यिनां᳚विश्वमिन्व॒¦त्वेपू॒र्वीःसं᳚द॒धुःपृ॑ष्टबन्धो || {3/5}{3.1.20.3}{3.20.3}{3.2.8.3}{103, 254, 2620}

अ॒ग्निर्ने॒ताभग॑इवक्षिती॒नां¦दैवी᳚नांदे॒वऋ॑तु॒पा,ऋ॒तावा᳚ |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

वृ॑त्र॒हास॒नयो᳚वि॒श्ववे᳚दाः॒¦पर्ष॒द्‌विश्वाति॑दुरि॒तागृ॒णन्त᳚म् || {4/5}{3.1.20.4}{3.20.4}{3.2.8.4}{104, 254, 2621}

द॒धि॒क्राम॒ग्निमु॒षसं᳚दे॒वीं¦बृह॒स्पतिं᳚सवि॒तारं᳚दे॒वम् |{कौशिको गाथी | विश्वदेवाः | त्रिष्टुप्}

अ॒श्विना᳚मि॒त्रावरु॑णा॒भगं᳚च॒¦वसू᳚न्‌रु॒द्राँ,आ᳚दि॒त्याँ,इ॒हहु॑वे || {5/5}{3.1.20.5}{3.20.5}{3.2.8.5}{105, 254, 2622}

[15] इमंनइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यात्रिष्टुप् द्वितीयातृतीयेनुष्टुभौ चतुर्थीविराड्रूपांत्यासतोबृहती |
इ॒मंनो᳚य॒ज्ञम॒मृते᳚षुधेही॒¦माह॒व्याजा᳚तवेदोजुषस्व |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

स्तो॒काना᳚मग्ने॒मेद॑सोघृ॒तस्य॒¦होतः॒प्राशा᳚नप्रथ॒मोनि॒षद्य॑ || {1/5}{3.1.21.1}{3.21.1}{3.2.9.1}{106, 255, 2623}

घृ॒तव᳚न्तःपावकते¦स्तो॒काःश्चो᳚तन्ति॒मेद॑सः |{कौशिको गाथी | अग्निः | अनुष्टुप्}

स्वध᳚र्मन्‌दे॒ववी᳚तये॒¦श्रेष्ठं᳚नोधेहि॒वार्य᳚म् || {2/5}{3.1.21.2}{3.21.2}{3.2.9.2}{107, 255, 2624}

तुभ्यं᳚स्तो॒काघृ॑त॒श्चुतो¦ऽग्ने॒विप्रा᳚यसन्त्य |{कौशिको गाथी | अग्निः | अनुष्टुप्}

ऋषिः॒श्रेष्ठः॒समि॑ध्यसे¦य॒ज्ञस्य॑प्रावि॒ताभ॑व || {3/5}{3.1.21.3}{3.21.3}{3.2.9.3}{108, 255, 2625}

तुभ्यं᳚श्चोतन्त्यध्रिगोशचीवः¦स्तो॒कासो᳚,अग्ने॒मेद॑सोघृ॒तस्य॑ |{कौशिको गाथी | अग्निः | विराड्रूपा}

क॒वि॒श॒स्तोबृ॑ह॒ताभा॒नुनागा᳚¦ह॒व्याजु॑षस्वमेधिर || {4/5}{3.1.21.4}{3.21.4}{3.2.9.4}{109, 255, 2626}

ओजि॑ष्ठंतेमध्य॒तोमेद॒उद्भृ॑तं॒¦प्रते᳚व॒यंद॑दामहे |{कौशिको गाथी | अग्निः | सतोबृहती}

श्चोत᳚न्तितेवसोस्तो॒का,अधि॑त्व॒चि¦प्रति॒तान्‌दे᳚व॒शोवि॑हि || {5/5}{3.1.21.5}{3.21.5}{3.2.9.5}{110, 255, 2627}

[16] अयंसइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निरूपांत्यायाः पुरीष्याग्नयस्त्रिष्टुप् चतुर्थ्यनुष्टुप् |
अ॒यंसो,अ॒ग्निर्यस्मि॒न्‌त्सोम॒मिन्द्रः॑¦सु॒तंद॒धेज॒ठरे᳚वावशा॒नः |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

स॒ह॒स्रिणं॒वाज॒मत्यं॒सप्तिं᳚¦सस॒वान्‌त्सन्‌त्स्तू᳚यसेजातवेदः || {1/5}{3.1.22.1}{3.22.1}{3.2.10.1}{111, 256, 2628}

अग्ने॒यत्ते᳚दि॒विवर्चः॑पृथि॒व्यां¦यदोष॑धीष्व॒प्स्वाय॑जत्र |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

येना॒न्तरि॑क्षमु॒र्वा᳚त॒तन्थ॑¦त्वे॒षःभा॒नुर᳚र्ण॒वोनृ॒चक्षाः᳚ || {2/5}{3.1.22.2}{3.22.2}{3.2.10.2}{112, 256, 2629}

अग्ने᳚दि॒वो,अर्ण॒मच्छा᳚जिगा॒स्य¦च्छा᳚दे॒वाँ,ऊ᳚चिषे॒धिष्ण्या॒ये |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

यारो᳚च॒नेप॒रस्ता॒त्‌सूर्य॑स्य॒¦याश्चा॒वस्ता᳚दुप॒तिष्ठ᳚न्त॒आपः॑ || {3/5}{3.1.22.3}{3.22.3}{3.2.10.3}{113, 256, 2630}

पु॒री॒ष्या᳚सो,अ॒ग्नयः॑¦प्राव॒णेभिः॑स॒जोष॑सः |{कौशिको गाथी | पुरीष्या अग्नयः | अनुष्टुप्}

जु॒षन्तां᳚य॒ज्ञम॒द्रुहो᳚¦ऽनमी॒वा,इषो᳚म॒हीः || {4/5}{3.1.22.4}{3.22.4}{3.2.10.4}{114, 256, 2631}

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {5/5}{3.1.22.5}{3.22.5}{3.2.10.5}{115, 256, 2632}

[17] निर्मथितइति पंचर्चस्य सूक्तस्य भारतौदेवश्रवोदेववातावग्निस्त्रिष्टुप् तृतीयासतोबृहती |
निर्म॑थितः॒सुधि॑त॒स॒धस्थे॒¦युवा᳚क॒विर॑ध्व॒रस्य॑प्रणे॒ता |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्}

जूर्य॑त्स्व॒ग्निर॒जरो॒वने॒ष्व¦त्रा᳚दधे,अ॒मृतं᳚जा॒तवे᳚दाः || {1/5}{3.1.23.1}{3.23.1}{3.2.11.1}{116, 257, 2633}

अम᳚न्थिष्टां॒भार॑तारे॒वद॒ग्निं¦दे॒वश्र॑वादे॒ववा᳚तःसु॒दक्ष᳚म् |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्}

अग्ने॒विप॑श्यबृह॒ताभिरा॒ये¦षांनो᳚ने॒ताभ॑वता॒दनु॒द्यून् || {2/5}{3.1.23.2}{3.23.2}{3.2.11.2}{117, 257, 2634}

दश॒क्षिपः॑पू॒र्व्यंसी᳚मजीजन॒न्¦त्सुजा᳚तंमा॒तृषु॑प्रि॒यम् |{भारतौ देवश्रवोदेववातौ | अग्निः | सतोबृहती}

अ॒ग्निंस्तु॑हिदैववा॒तंदे᳚वश्रवो॒¦योजना᳚ना॒मस॑द्‌व॒शी || {3/5}{3.1.23.3}{3.23.3}{3.2.11.3}{118, 257, 2635}

नित्वा᳚दधे॒वर॒पृ॑थि॒व्या¦,इळा᳚यास्प॒देसु॑दिन॒त्वे,अह्ना᳚म् |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्}

दृ॒षद्व॑त्यां॒मानु॑षआप॒यायां॒¦सर॑स्वत्यांरे॒वद॑ग्नेदिदीहि || {4/5}{3.1.23.4}{3.23.4}{3.2.11.4}{119, 257, 2636}

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {5/5}{3.1.23.5}{3.23.5}{3.2.11.5}{120, 257, 2637}

[18] अग्नेसहस्वेति पंचर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निर्गायत्री आद्यानुष्टुप् |
अग्ने॒सह॑स्व॒पृत॑ना¦,अ॒भिमा᳚ती॒रपा᳚स्य |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्}

दु॒ष्टर॒स्तर॒न्नरा᳚ती॒¦र्वर्चो᳚धाय॒ज्ञवा᳚हसे || {1/5}{3.1.24.1}{3.24.1}{3.2.12.1}{121, 258, 2638}

अग्न॑इ॒ळासमि॑ध्यसे¦वी॒तिहो᳚त्रो॒,अम॑र्त्यः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

जु॒षस्व॒सूनो᳚,अध्व॒रम् || {2/5}{3.1.24.2}{3.24.2}{3.2.12.2}{122, 258, 2639}

अग्ने᳚द्यु॒म्नेन॑जागृवे॒¦सह॑सःसूनवाहुत |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

एदंब॒र्हिःस॑दो॒मम॑ || {3/5}{3.1.24.3}{3.24.3}{3.2.12.3}{123, 258, 2640}

अग्ने॒विश्वे᳚भिर॒ग्निभि॑¦र्दे॒वेभि᳚र्महया॒गिरः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

य॒ज्ञेषु॒उ॑चा॒यवः॑ || {4/5}{3.1.24.4}{3.24.4}{3.2.12.4}{124, 258, 2641}

अग्ने॒दादा॒शुषे᳚र॒यिं¦वी॒रव᳚न्तं॒परी᳚णसम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

शि॒शी॒हिनः॑सूनु॒मतः॑ || {5/5}{3.1.24.5}{3.24.5}{3.2.12.5}{125, 258, 2642}

[19] अग्नेदिवइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निश्चतुर्थ्या इंद्राग्नीविराट् |
अग्ने᳚दि॒वःसू॒नुर॑सि॒प्रचे᳚ता॒¦स्तना᳚पृथि॒व्या,उ॒तवि॒श्ववे᳚दाः |{गाथिनो विश्वामित्रः | अग्निः | विराट्}

ऋध॑ग्‌दे॒वाँ,इ॒हय॑जाचिकित्वः || {1/5}{3.1.25.1}{3.25.1}{3.2.13.1}{126, 259, 2643}

अ॒ग्निःस॑नोतिवी॒र्या᳚णिवि॒द्वान्¦त्स॒नोति॒वाज॑म॒मृता᳚य॒भूष॑न् |{गाथिनो विश्वामित्रः | अग्निः | विराट्}

नो᳚दे॒वाँ,एहव॑हापुरुक्षो || {2/5}{3.1.25.2}{3.25.2}{3.2.13.2}{127, 259, 2644}

अ॒ग्निर्द्यावा᳚पृथि॒वीवि॒श्वज᳚न्ये॒,¦भा᳚तिदे॒वी,अ॒मृते॒,अमू᳚रः |{गाथिनो विश्वामित्रः | अग्निः | विराट्}

क्षय॒न्‌वाजैः᳚पुरुश्च॒न्द्रोनमो᳚भिः || {3/5}{3.1.25.3}{3.25.3}{3.2.13.3}{128, 259, 2645}

अग्न॒इन्द्र॑श्चदा॒शुषो᳚दुरो॒णे¦सु॒ताव॑तोय॒ज्ञमि॒होप॑यातम् |{गाथिनो विश्वामित्रः | अग्नीन्द्रौ | विराट्}

अम॑र्धन्तासोम॒पेया᳚यदेवा || {4/5}{3.1.25.4}{3.25.4}{3.2.13.4}{129, 259, 2646}

अग्ने᳚,अ॒पांसमि॑ध्यसेदुरो॒णे¦नित्यः॑सूनोसहसोजातवेदः |{गाथिनो विश्वामित्रः | अग्निः | विराट्}

स॒धस्था᳚निम॒हय॑मानऊ॒ती || {5/5}{3.1.25.5}{3.25.5}{3.2.13.5}{130, 259, 2647}

[20] वैश्वानरमिति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्रः आद्यानांतिसृणां वैश्वानरोग्निश्चतुर्थ्यादितिसृणांमरुतः सप्तम्यष्टम्योरात्मा अंत्याया उपाध्यायः आध्याःषट्‌जगत्योंत्यास्तिस्रस्त्रिष्टुभः |
वै॒श्वा॒न॒रंमन॑सा॒ग्निंनि॒चाय्या᳚¦ह॒विष्म᳚न्तो,अनुष॒त्यंस्व॒र्विद᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती}

सु॒दानुं᳚दे॒वंर॑थि॒रंव॑सू॒यवो᳚¦गी॒र्भीर॒ण्वंकु॑शि॒कासो᳚हवामहे || {1/9}{3.1.26.1}{3.26.1}{3.2.14.1}{131, 260, 2648}

तंशु॒भ्रम॒ग्निमव॑सेहवामहे¦वैश्वान॒रंमा᳚त॒रिश्वा᳚नमु॒क्थ्य᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती}

बृह॒स्पतिं॒मनु॑षोदे॒वता᳚तये॒¦विप्रं॒श्रोता᳚र॒मति॑थिंरघु॒ष्यद᳚म् || {2/9}{3.1.26.2}{3.26.2}{3.2.14.2}{132, 260, 2649}

अश्वो॒क्रन्द॒ञ्जनि॑भिः॒समि॑ध्यते¦वैश्वान॒रःकु॑शि॒केभि᳚र्यु॒गेयु॑गे |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती}

नो᳚,अ॒ग्निःसु॒वीर्यं॒स्वश्व्यं॒¦दधा᳚तु॒रत्न॑म॒मृते᳚षु॒जागृ॑विः || {3/9}{3.1.26.3}{3.26.3}{3.2.14.3}{133, 260, 2650}

प्रय᳚न्तु॒वाजा॒स्तवि॑षीभिर॒ग्नयः॑¦शु॒भेसम्मि॑श्लाः॒पृष॑तीरयुक्षत |{गाथिनो विश्वामित्रः | मरुतः | जगती}

बृ॒ह॒दुक्षो᳚म॒रुतो᳚वि॒श्ववे᳚दसः॒¦प्रवे᳚पयन्ति॒पर्व॑ताँ॒,अदा᳚भ्याः || {4/9}{3.1.26.4}{3.26.4}{3.2.14.4}{134, 260, 2651}

अ॒ग्नि॒श्रियो᳚म॒रुतो᳚वि॒श्वकृ॑ष्टय॒¦त्वे॒षमु॒ग्रमव॑ईमहेव॒यम् |{गाथिनो विश्वामित्रः | मरुतः | जगती}

तेस्वा॒निनो᳚रु॒द्रिया᳚व॒र्षनि᳚र्णिजः¦सिं॒हाहे॒षक्र॑तवःसु॒दान॑वः || {5/9}{3.1.26.5}{3.26.5}{3.2.14.5}{135, 260, 2652}

व्रातं᳚व्रातंग॒णंग॑णंसुश॒स्तिभि॑¦र॒ग्नेर्भामं᳚म॒रुता॒मोज॑ईमहे |{गाथिनो विश्वामित्रः | मरुतः | जगती}

पृष॑दश्वासो,अनव॒भ्ररा᳚धसो॒¦गन्ता᳚रोय॒ज्ञंवि॒दथे᳚षु॒धीराः᳚ || {6/9}{3.1.27.1}{3.26.6}{3.2.14.6}{136, 260, 2653}

अ॒ग्निर॑स्मि॒जन्म॑नाजा॒तवे᳚दा¦घृ॒तंमे॒चक्षु॑र॒मृतं᳚आ॒सन् |{गाथिनो विश्वामित्रः | आत्मा (अग्निर्वा) | त्रिष्टुप्}

अ॒र्कस्त्रि॒धातू॒रज॑सोवि॒मानो¦ऽज॑स्रोघ॒र्मोह॒विर॑स्मि॒नाम॑ || {7/9}{3.1.27.2}{3.26.7}{3.2.14.7}{137, 260, 2654}

त्रि॒भिःप॒वित्रै॒रपु॑पो॒द्ध्य१॑(अ॒)र्कं¦हृ॒दाम॒तिंज्योति॒रनु॑प्रजा॒नन् |{गाथिनो विश्वामित्रः | आत्मा (अग्निर्वा) | त्रिष्टुप्}

वर्षि॑ष्ठं॒रत्न॑मकृतस्व॒धाभि॒¦रादिद्द्यावा᳚पृथि॒वीपर्य॑पश्यत् || {8/9}{3.1.27.3}{3.26.8}{3.2.14.8}{138, 260, 2655}

श॒तधा᳚र॒मुत्स॒मक्षी᳚यमाणं¦विप॒श्चितं᳚पि॒तरं॒वक्त्वा᳚नाम् |{गाथिनो विश्वामित्रः | उपाध्यायः | त्रिष्टुप्}

मे॒ळिंमद᳚न्तंपि॒त्रोरु॒पस्थे॒¦तंरो᳚दसीपिपृतंसत्य॒वाच᳚म् || {9/9}{3.1.27.4}{3.26.9}{3.2.14.9}{139, 260, 2656}

[21] प्रवोवाजाइति पंचदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निः आद्यायाऋतवोवागायत्री |
प्रवो॒वाजा᳚,अ॒भिद्य॑वो¦ह॒विष्म᳚न्तोघृ॒ताच्या᳚ |{गाथिनो विश्वामित्रः | ऋतवोऽग्निर्वा | गायत्री}

दे॒वाञ्जि॑गातिसुम्न॒युः || {1/15}{3.1.28.1}{3.27.1}{3.2.15.1}{140, 261, 2657}

ईळे᳚,अ॒ग्निंवि॑प॒श्चितं᳚¦गि॒राय॒ज्ञस्य॒साध॑नम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

श्रु॒ष्टी॒वानं᳚धि॒तावा᳚नम् || {2/15}{3.1.28.2}{3.27.2}{3.2.15.2}{141, 261, 2658}

अग्ने᳚श॒केम॑तेव॒यं¦यमं᳚दे॒वस्य॑वा॒जिनः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अति॒द्वेषां᳚सितरेम || {3/15}{3.1.28.3}{3.27.3}{3.2.15.3}{142, 261, 2659}

स॒मि॒ध्यमा᳚नो,अध्व॒रे॒३॑(ए॒)¦ऽग्निःपा᳚व॒कईड्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

शो॒चिष्के᳚श॒स्तमी᳚महे || {4/15}{3.1.28.4}{3.27.4}{3.2.15.4}{143, 261, 2660}

पृ॒थु॒पाजा॒,अम॑र्त्यो¦घृ॒तनि᳚र्णि॒क्‌स्वा᳚हुतः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अ॒ग्निर्य॒ज्ञस्य॑हव्य॒वाट् || {5/15}{3.1.28.5}{3.27.5}{3.2.15.5}{144, 261, 2661}

तंस॒बाधो᳚य॒तस्रु॑च¦इ॒त्थाधि॒याय॒ज्ञव᳚न्तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

च॑क्रुर॒ग्निमू॒तये᳚ || {6/15}{3.1.29.1}{3.27.6}{3.2.15.6}{145, 261, 2662}

होता᳚दे॒वो,अम॑र्त्यः¦पु॒रस्ता᳚देतिमा॒यया᳚ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

वि॒दथा᳚निप्रचो॒दय॑न् || {7/15}{3.1.29.2}{3.27.7}{3.2.15.7}{146, 261, 2663}

वा॒जीवाजे᳚षुधीयते¦ऽध्व॒रेषु॒प्रणी᳚यते |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

विप्रो᳚य॒ज्ञस्य॒साध॑नः || {8/15}{3.1.29.3}{3.27.8}{3.2.15.8}{147, 261, 2664}

धि॒याच॑क्रे॒वरे᳚ण्यो¦भू॒तानां॒गर्भ॒माद॑धे |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

दक्ष॑स्यपि॒तरं॒तना᳚ || {9/15}{3.1.29.4}{3.27.9}{3.2.15.9}{148, 261, 2665}

नित्वा᳚दधे॒वरे᳚ण्यं॒¦दक्ष॑स्ये॒ळास॑हस्कृत |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अग्ने᳚सुदी॒तिमु॒शिज᳚म् || {10/15}{3.1.29.5}{3.27.10}{3.2.15.10}{149, 261, 2666}

अ॒ग्निंय॒न्तुर॑म॒प्तुर॑¦मृ॒तस्य॒योगे᳚व॒नुषः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

विप्रा॒वाजैः॒समि᳚न्धते || {11/15}{3.1.30.1}{3.27.11}{3.2.15.11}{150, 261, 2667}

ऊ॒र्जोनपा᳚तमध्व॒रे¦दी᳚दि॒वांस॒मुप॒द्यवि॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अ॒ग्निमी᳚ळेक॒विक्र॑तुम् || {12/15}{3.1.30.2}{3.27.12}{3.2.15.12}{151, 261, 2668}

ई॒ळेन्यो᳚नम॒स्य॑¦स्ति॒रस्तमां᳚सिदर्श॒तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

सम॒ग्निरि॑ध्यते॒वृषा᳚ || {13/15}{3.1.30.3}{3.27.13}{3.2.15.13}{152, 261, 2669}

वृषो᳚,अ॒ग्निःसमि॑ध्य॒ते¦ऽश्वो॒दे᳚व॒वाह॑नः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

तंह॒विष्म᳚न्तईळते || {14/15}{3.1.30.4}{3.27.14}{3.2.15.14}{153, 261, 2670}

वृष॑णंत्वाव॒यंवृ॑ष॒न्¦वृष॑णः॒समि॑धीमहि |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अग्ने॒दीद्य॑तंबृ॒हत् || {15/15}{3.1.30.5}{3.27.15}{3.2.15.15}{154, 261, 2671}

[22] अग्नेजुषस्वेति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री तृतीयोष्णिक् चतुर्थीत्रिष्टुप् पंचमीजगती |
अग्ने᳚जु॒षस्व॑नोह॒विः¦पु॑रो॒ळाशं᳚जातवेदः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

प्रा॒तः॒सा॒वेधि॑यावसो || {1/6}{3.1.31.1}{3.28.1}{3.2.16.1}{155, 262, 2672}

पु॒रो॒ळा,अ॑ग्नेपच॒त¦स्तुभ्यं᳚वाघा॒परि॑ष्कृतः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

तंजु॑षस्वयविष्ठ्य || {2/6}{3.1.31.2}{3.28.2}{3.2.16.2}{156, 262, 2673}

अग्ने᳚वी॒हिपु॑रो॒ळाश॒¦माहु॑तंति॒रो,अ᳚ह्न्यम् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

सह॑सःसू॒नुर॑स्यध्व॒रेहि॒तः || {3/6}{3.1.31.3}{3.28.3}{3.2.16.3}{157, 262, 2674}

माध्यं᳚दिने॒सव॑नेजातवेदः¦पुरो॒ळाश॑मि॒हक॑वेजुषस्व |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अग्ने᳚य॒ह्वस्य॒तव॑भाग॒धेयं॒¦प्रमि॑नन्तिवि॒दथे᳚षु॒धीराः᳚ || {4/6}{3.1.31.4}{3.28.4}{3.2.16.4}{158, 262, 2675}

अग्ने᳚तृ॒तीये॒सव॑ने॒हिकानि॑षः¦पुरो॒ळाशं᳚सहसःसून॒वाहु॑तम् |{गाथिनो विश्वामित्रः | अग्निः | जगती}

अथा᳚दे॒वेष्‌व॑ध्व॒रंवि॑प॒न्यया॒¦धारत्न॑वन्तम॒मृते᳚षु॒जागृ॑विम् || {5/6}{3.1.31.5}{3.28.5}{3.2.16.5}{159, 262, 2676}

अग्ने᳚वृधा॒नआहु॑तिं¦पुरो॒ळाशं᳚जातवेदः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

जु॒षस्व॑ति॒रो,अ᳚ह्न्यम् || {6/6}{3.1.31.6}{3.28.6}{3.2.16.6}{160, 262, 2677}

[23] अस्तीदमिति षोळशर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निस्त्रिष्टुप् ( पंचम्याऋत्विजोवा) आद्य चतुर्थीदशमीद्वादश्योनुष्टुभः षष्ठ्येकादशी पंचदश्योजगत्यः |
अस्ती॒दम॑धि॒मन्थ॑न॒¦मस्ति॑प्र॒जन॑नंकृ॒तम् |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्}

ए॒तांवि॒श्पत्नी॒माभ॑रा॒¦ग्निंम᳚न्थामपू॒र्वथा᳚ || {1/16}{3.1.32.1}{3.29.1}{3.2.17.1}{161, 263, 2678}

अ॒रण्यो॒र्निहि॑तोजा॒तवे᳚दा॒¦गर्भ॑इव॒सुधि॑तोग॒र्भिणी᳚षु |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दि॒वेदि॑व॒ईड्यो᳚जागृ॒वद्भि॑¦र्ह॒विष्म॑द्भिर्मनु॒ष्ये᳚भिर॒ग्निः || {2/16}{3.1.32.2}{3.29.2}{3.2.17.2}{162, 263, 2679}

उ॒त्ता॒नाया॒मव॑भराचिकि॒त्वान्¦त्स॒द्यःप्रवी᳚ता॒वृष॑णंजजान |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अ॒रु॒षस्तू᳚पो॒रुश॑दस्य॒पाज॒¦इळा᳚यास्‌पु॒त्रोव॒युने᳚ऽजनिष्ट || {3/16}{3.1.32.3}{3.29.3}{3.2.17.3}{163, 263, 2680}

इळा᳚यास्त्वाप॒देव॒यं¦नाभा᳚पृथि॒व्या,अधि॑ |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्}

जात॑वेदो॒निधी᳚म॒¦ह्यग्ने᳚ह॒व्याय॒वोळ्ह॑वे || {4/16}{3.1.32.4}{3.29.4}{3.2.17.4}{164, 263, 2681}

मन्थ॑तानरःक॒विमद्व॑यन्तं॒¦प्रचे᳚तसम॒मृतं᳚सु॒प्रती᳚कम् |{गाथिनो विश्वामित्रः | ऋत्विजोऽग्निर्वा | त्रिष्टुप्}

य॒ज्ञस्य॑के॒तुंप्र॑थ॒मंपु॒रस्ता᳚¦द॒ग्निंन॑रोजनयतासु॒शेव᳚म् || {5/16}{3.1.32.5}{3.29.5}{3.2.17.5}{165, 263, 2682}

यदी॒मन्थ᳚न्तिबा॒हुभि॒र्विरो᳚च॒ते¦ऽश्वो॒वा॒ज्य॑रु॒षोवने॒ष्वा |{गाथिनो विश्वामित्रः | अग्निः | जगती}

चि॒त्रोयाम᳚न्न॒श्विनो॒रनि॑वृतः॒¦परि॑वृण॒क्त्यश्म॑न॒स्तृणा॒दह॑न् || {6/16}{3.1.33.1}{3.29.6}{3.2.17.6}{166, 263, 2683}

जा॒तो,अ॒ग्नीरो᳚चते॒चेकि॑तानो¦वा॒जीविप्रः॑कविश॒स्तःसु॒दानुः॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

यंदे॒वास॒ईड्यं᳚विश्व॒विदं᳚¦हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ || {7/16}{3.1.33.2}{3.29.7}{3.2.17.7}{167, 263, 2684}

सीद॑होतः॒स्वउ॑लो॒केचि॑कि॒त्वान्¦त्सा॒दया᳚य॒ज्ञंसु॑कृ॒तस्य॒योनौ᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दे॒वा॒वीर्दे॒वान्‌ह॒विषा᳚यजा॒¦स्यग्ने᳚बृ॒हद्‌यज॑माने॒वयो᳚धाः || {8/16}{3.1.33.3}{3.29.8}{3.2.17.8}{168, 263, 2685}

कृ॒णोत॑धू॒मंवृष॑णंसखा॒यो¦ऽस्रे᳚धन्तइतन॒वाज॒मच्छ॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अ॒यम॒ग्निःपृ॑तना॒षाट्‌सु॒वीरो॒¦ऽयेन॑दे॒वासो॒,अस॑हन्त॒दस्यू॑न् || {9/16}{3.1.33.4}{3.29.9}{3.2.17.9}{169, 263, 2686}

अ॒यंते॒योनि᳚रृ॒त्वियो॒¦यतो᳚जा॒तो,अरो᳚चथाः |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्}

तंजा॒नन्न॑ग्न॒सी॒दा¦था᳚नोवर्धया॒गिरः॑ || {10/16}{3.1.33.5}{3.29.10}{3.2.17.10}{170, 263, 2687}

तनू॒नपा᳚दुच्यते॒गर्भ॑आसु॒रो¦नरा॒शंसो᳚भवति॒यद्वि॒जाय॑ते |{गाथिनो विश्वामित्रः | अग्निः | जगती}

मा॒त॒रिश्वा॒यदमि॑मीतमा॒तरि॒¦वात॑स्य॒सर्गो᳚,अभव॒त्सरी᳚मणि || {11/16}{3.1.34.1}{3.29.11}{3.2.17.11}{171, 263, 2688}

सु॒नि॒र्मथा॒निर्म॑थितः¦सुनि॒धानिहि॑तःक॒विः |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्}

अग्ने᳚स्वध्व॒राकृ॑णु¦दे॒वान्‌दे᳚वय॒तेय॑ज || {12/16}{3.1.34.2}{3.29.12}{3.2.17.12}{172, 263, 2689}

अजी᳚जनन्‌न॒मृतं॒मर्त्या᳚सो¦ऽस्रे॒माणं᳚त॒रणिं᳚वी॒ळुज᳚म्भम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दश॒स्वसा᳚रो,अ॒ग्रुवः॑समी॒चीः¦पुमां᳚संजा॒तम॒भिसंर॑भन्ते || {13/16}{3.1.34.3}{3.29.13}{3.2.17.13}{173, 263, 2690}

प्रस॒प्तहो᳚तासन॒काद॑रोचत¦मा॒तुरु॒पस्थे॒यदशो᳚च॒दूध॑नि |{गाथिनो विश्वामित्रः | अग्निः | जगती}

निमि॑षतिसु॒रणो᳚दि॒वेदि॑वे॒¦यदसु॑रस्यज॒ठरा॒दजा᳚यत || {14/16}{3.1.34.4}{3.29.14}{3.2.17.14}{174, 263, 2691}

अ॒मि॒त्रा॒युधो᳚म॒रुता᳚मिवप्र॒याः¦प्र॑थम॒जाब्रह्म॑णो॒विश्व॒मिद्वि॑दुः |{गाथिनो विश्वामित्रः | अग्निः | जगती}

द्यु॒म्नव॒द्‌ब्रह्म॑कुशि॒कास॒एरि॑र॒¦एक॑एको॒दमे᳚,अ॒ग्निंसमी᳚धिरे || {15/16}{3.1.34.5}{3.29.15}{3.2.17.15}{175, 263, 2692}

यद॒द्यत्वा᳚प्रय॒तिय॒ज्ञे,अ॒स्मिन्¦होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

ध्रु॒वम॑याध्रु॒वमु॒ताश॑मिष्ठाः¦प्रजा॒नन्‌वि॒द्वाँ,उप॑याहि॒सोम᳚म् || {16/16}{3.1.34.6}{3.29.16}{3.2.17.16}{176, 263, 2693}

[24] इच्छंतित्वेति द्वाविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इ॒च्छन्ति॑त्वासो॒म्यासः॒सखा᳚यः¦सु॒न्वन्ति॒सोमं॒दध॑ति॒प्रयां᳚सि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तिति॑क्षन्ते,अ॒भिश॑स्तिं॒जना᳚ना॒¦मिन्द्र॒त्वदाकश्च॒नहिप्र॑के॒तः || {1/22}{3.2.1.1}{3.30.1}{3.3.1.1}{177, 264, 2694}

ते᳚दू॒रेप॑र॒माचि॒द्रजां॒¦स्यातुप्रया᳚हिहरिवो॒हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

स्थि॒राय॒वृष्णे॒सव॑नाकृ॒तेमा¦यु॒क्ताग्रावा᳚णःसमिधा॒ने,अ॒ग्नौ || {2/22}{3.2.1.2}{3.30.2}{3.3.1.2}{178, 264, 2695}

इन्द्रः॑सु॒शिप्रो᳚म॒घवा॒तरु॑त्रो¦म॒हाव्रा᳚तस्तुविकू॒र्मिरृघा᳚वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यदु॒ग्रोधाबा᳚धि॒तोमर्त्ये᳚षु॒¦क्व१॑(अ॒)त्याते᳚वृषभवी॒र्या᳚णि || {3/22}{3.2.1.3}{3.30.3}{3.3.1.3}{179, 264, 2696}

त्वंहिष्मा᳚च्या॒वय॒न्नच्यु॑ता॒¦न्येको᳚वृ॒त्राचर॑सि॒जिघ्न॑मानः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तव॒द्यावा᳚पृथि॒वीपर्व॑ता॒सो¦नु᳚व्र॒ताय॒निमि॑तेवतस्थुः || {4/22}{3.2.1.4}{3.30.4}{3.3.1.4}{180, 264, 2697}

उ॒ताभ॑येपुरुहूत॒श्रवो᳚भि॒¦रेको᳚दृ॒ळ्हम॑वदोवृत्र॒हासन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इ॒मेचि॑दिन्द्र॒रोद॑सी,अपा॒रे¦यत्सं᳚गृ॒भ्णाम॑घवन्‌का॒शिरित्ते᳚ || {5/22}{3.2.1.5}{3.30.5}{3.3.1.5}{181, 264, 2698}

प्रसूत॑इन्द्रप्र॒वता॒हरि॑भ्यां॒¦प्रते॒वज्रः॑प्रमृ॒णन्ने᳚तु॒शत्रू॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ज॒हिप्र॑ती॒चो,अ॑नू॒चःपरा᳚चो॒¦विश्वं᳚स॒त्यंकृ॑णुहिवि॒ष्टम॑स्तु || {6/22}{3.2.2.1}{3.30.6}{3.3.1.6}{182, 264, 2699}

यस्मै॒धायु॒रद॑धा॒मर्त्या॒या¦भ॑क्तंचिद्‌भजतेगे॒ह्य१॑(अं॒)सः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

भ॒द्रात॑इन्द्रसुम॒तिर्घृ॒ताची᳚¦स॒हस्र॑दानापुरुहूतरा॒तिः || {7/22}{3.2.2.2}{3.30.7}{3.3.1.7}{183, 264, 2700}

स॒हदा᳚नुंपुरुहूतक्षि॒यन्त॑¦मह॒स्तमि᳚न्द्र॒संपि॑ण॒क्कुणा᳚रुम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अ॒भिवृ॒त्रंवर्ध॑मानं॒पिया᳚रु¦म॒पाद॑मिन्द्रत॒वसा᳚जघन्थ || {8/22}{3.2.2.3}{3.30.8}{3.3.1.8}{184, 264, 2701}

निसा᳚म॒नामि॑षि॒रामि᳚न्द्र॒भूमिं᳚¦म॒हीम॑पा॒रांसद॑नेससत्थ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अस्त॑भ्ना॒द्द्यांवृ॑ष॒भो,अ॒न्तरि॑क्ष॒¦मर्ष॒न्त्वाप॒स्त्वये॒हप्रसू᳚ताः || {9/22}{3.2.2.4}{3.30.9}{3.3.1.9}{185, 264, 2702}

अ॒ला॒तृ॒णोव॒लइ᳚न्द्रव्र॒जोगोः¦पु॒राहन्तो॒र्भय॑मानो॒व्या᳚र |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

सु॒गान्‌प॒थो,अ॑कृणोन्नि॒रजे॒गाः¦प्राव॒न्वाणीः᳚पुरुहू॒तंधम᳚न्तीः || {10/22}{3.2.2.5}{3.30.10}{3.3.1.10}{186, 264, 2703}

एको॒द्वेवसु॑मतीसमी॒ची¦,इन्द्र॒प॑प्रौपृथि॒वीमु॒तद्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

उ॒तान्तरि॑क्षाद॒भिनः॑समी॒क¦इ॒षोर॒थीःस॒युजः॑शूर॒वाजा॑न् || {11/22}{3.2.3.1}{3.30.11}{3.3.1.11}{187, 264, 2704}

दिशः॒सूर्यो॒मि॑नाति॒प्रदि॑ष्टा¦दि॒वेदि॑वे॒हर्य॑श्वप्रसूताः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

संयदान॒ळध्व॑न॒आदिदश्वै᳚¦र्वि॒मोच॑नंकृणुते॒तत्‌त्व॑स्य || {12/22}{3.2.3.2}{3.30.12}{3.3.1.12}{188, 264, 2705}

दिदृ॑क्षन्तउ॒षसो॒याम᳚न्न॒क्तो¦र्वि॒वस्व॑त्या॒महि॑चि॒त्रमनी᳚कम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

विश्वे᳚जानन्तिमहि॒नायदागा॒¦दिन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि॑ || {13/22}{3.2.3.3}{3.30.13}{3.3.1.13}{189, 264, 2706}

महि॒ज्योति॒र्निहि॑तंव॒क्षणा᳚¦स्वा॒माप॒क्वंच॑रति॒बिभ्र॑ती॒गौः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

विश्वं॒स्वाद्म॒सम्भृ॑तमु॒स्रिया᳚यां॒¦यत्सी॒मिन्द्रो॒,अद॑धा॒द्‌भोज॑नाय || {14/22}{3.2.3.4}{3.30.14}{3.3.1.14}{190, 264, 2707}

इन्द्र॒दृह्य॑यामको॒शा,अ॑भूवन्¦य॒ज्ञाय॑शिक्षगृण॒तेसखि॑भ्यः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

दु॒र्मा॒यवो᳚दु॒रेवा॒मर्त्या᳚सो¦निष॒ङ्गिणो᳚रि॒पवो॒हन्त्वा᳚सः || {15/22}{3.2.3.5}{3.30.15}{3.3.1.15}{191, 264, 2708}

संघोषः॑शृण्वेऽव॒मैर॒मित्रै᳚¦र्ज॒हीन्ये᳚ष्व॒शनिं॒तपि॑ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वृ॒श्चेम॒धस्ता॒द्‌विरु॑जा॒सह॑स्व¦ज॒हिरक्षो᳚मघवन्‌र॒न्धय॑स्व || {16/22}{3.2.4.1}{3.30.16}{3.3.1.16}{192, 264, 2709}

उद्‌वृ॑ह॒रक्षः॑स॒हमू᳚लमिन्द्र¦वृ॒श्चामध्यं॒प्रत्यग्रं᳚शृणीहि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

कीव॑तःसल॒लूकं᳚चकर्थ¦ब्रह्म॒द्विषे॒तपु॑षिंहे॒तिम॑स्य || {17/22}{3.2.4.2}{3.30.17}{3.3.1.17}{193, 264, 2710}

स्व॒स्तये᳚वा॒जिभि॑श्चप्रणेतः॒¦संयन्म॒हीरिष॑आ॒सत्सि॑पू॒र्वीः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

रा॒योव॒न्तारो᳚बृह॒तःस्या᳚मा॒¦स्मे,अ॑स्तु॒भग॑इन्द्रप्र॒जावा॑न् || {18/22}{3.2.4.3}{3.30.18}{3.3.1.18}{194, 264, 2711}

नो᳚भर॒भग॑मिन्द्रद्यु॒मन्तं॒¦निते᳚दे॒ष्णस्य॑धीमहिप्ररे॒के |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ऊ॒र्वइ॑वपप्रथे॒कामो᳚,अ॒स्मे¦तमापृ॑णवसुपते॒वसू᳚नाम् || {19/22}{3.2.4.4}{3.30.19}{3.3.1.19}{195, 264, 2712}

इ॒मंकामं᳚मन्दया॒गोभि॒रश्वै᳚¦श्च॒न्द्रव॑ता॒राध॑साप॒प्रथ॑श्च |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

स्व॒र्यवो᳚म॒तिभि॒स्तुभ्यं॒विप्रा॒,¦इन्द्रा᳚य॒वाहः॑कुशि॒कासो᳚,अक्रन् || {20/22}{3.2.4.5}{3.30.20}{3.3.1.20}{196, 264, 2713}

नो᳚गो॒त्राद॑र्दृहिगोपते॒गाः¦सम॒स्मभ्यं᳚स॒नयो᳚यन्तु॒वाजाः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

दि॒वक्षा᳚,असिवृषभस॒त्यशु॑ष्मो॒¦ऽस्मभ्यं॒सुम॑घवन्‌बोधिगो॒दाः || {21/22}{3.2.4.6}{3.30.21}{3.3.1.21}{197, 264, 2714}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {22/22}{3.2.4.7}{3.30.22}{3.3.1.22}{198, 264, 2715}

[25] शासद्वह्निरिति द्वाविंशत्यृचस्य सूक्तस्य इषीरथिः कुशिक इंद्रत्रिष्टुप् |
शास॒द्‌वह्नि॑र्दुहि॒तुर्न॒प्त्यं᳚गाद्¦वि॒द्वाँ,ऋ॒तस्य॒दीधि॑तिंसप॒र्यन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

पि॒तायत्र॑दुहि॒तुःसेक॑मृ॒ञ्जन्¦त्संश॒ग्म्ये᳚न॒मन॑सादध॒न्वे || {1/22}{3.2.5.1}{3.31.1}{3.3.2.1}{199, 265, 2716}

जा॒मये॒तान्वो᳚रि॒क्थमा᳚रैक्¦च॒कार॒गर्भं᳚सनि॒तुर्नि॒धान᳚म् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

यदी᳚मा॒तरो᳚ज॒नय᳚न्त॒वह्नि॑¦म॒न्यःक॒र्तासु॒कृतो᳚र॒न्यऋ॒न्धन् || {2/22}{3.2.5.2}{3.31.2}{3.3.2.2}{200, 265, 2717}

अ॒ग्निर्ज॑ज्ञेजु॒ह्वा॒३॑(आ॒)रेज॑मानो¦म॒हस्पु॒त्राँ,अ॑रु॒षस्य॑प्र॒यक्षे᳚ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

म॒हान्‌गर्भो॒मह्याजा॒तमे᳚षां¦म॒हीप्र॒वृद्धर्य॑श्वस्यय॒ज्ञैः || {3/22}{3.2.5.3}{3.31.3}{3.3.2.3}{201, 265, 2718}

अ॒भिजैत्री᳚रसचन्तस्पृधा॒नं¦महि॒ज्योति॒स्तम॑सो॒निर॑जानन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

तंजा᳚न॒तीःप्रत्युदा᳚यन्नु॒षासः॒¦पति॒र्गवा᳚मभव॒देक॒इन्द्रः॑ || {4/22}{3.2.5.4}{3.31.4}{3.3.2.4}{202, 265, 2719}

वी॒ळौस॒तीर॒भिधीरा᳚,अतृन्दन्¦प्रा॒चाहि᳚न्व॒न्‌मन॑सास॒प्तविप्राः᳚ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

विश्वा᳚मविन्दन्‌प॒थ्या᳚मृ॒तस्य॑¦प्रजा॒नन्नित्तानम॒सावि॑वेश || {5/22}{3.2.5.5}{3.31.5}{3.3.2.5}{203, 265, 2720}

वि॒दद्यदी᳚स॒रमा᳚रु॒ग्णमद्रे॒¦र्महि॒पाथः॑पू॒र्व्यंस॒ध्र्य॑क्कः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

अग्रं᳚नयत्‌सु॒पद्यक्ष॑राणा॒¦मच्छा॒रवं᳚प्रथ॒माजा᳚न॒तीगा᳚त् || {6/22}{3.2.6.1}{3.31.6}{3.3.2.6}{204, 265, 2721}

अग॑च्छदु॒विप्र॑तमःसखी॒य¦न्नसू᳚दयत्‌सु॒कृते॒गर्भ॒मद्रिः॑ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

स॒सान॒मर्यो॒युव॑भिर्मख॒स्य¦न्नथा᳚भव॒दङ्गि॑राःस॒द्यो,अर्च॑न् || {7/22}{3.2.6.2}{3.31.7}{3.3.2.7}{205, 265, 2722}

स॒तःस॑तःप्रति॒मानं᳚पुरो॒भू¦र्विश्वा᳚वेद॒जनि॑मा॒हन्ति॒शुष्ण᳚म् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

प्रणो᳚दि॒वःप॑द॒वीर्ग॒व्युरर्च॒न्¦त्सखा॒सखीँ᳚रमुञ्च॒न्निर॑व॒द्यात् || {8/22}{3.2.6.3}{3.31.8}{3.3.2.8}{206, 265, 2723}

निग᳚व्य॒तामन॑सासेदुर॒र्कैः¦कृ᳚ण्वा॒नासो᳚,अमृत॒त्वाय॑गा॒तुम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

इ॒दंचि॒न्नुसद॑नं॒भूर्ये᳚षां॒¦येन॒मासाँ॒,असि॑षासन्नृ॒तेन॑ || {9/22}{3.2.6.4}{3.31.9}{3.3.2.9}{207, 265, 2724}

स॒म्पश्य॑माना,अमदन्न॒भिस्वं¦पयः॑प्र॒त्नस्य॒रेत॑सो॒दुघा᳚नाः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

विरोद॑सी,अतप॒द्‌घोष॑एषां¦जा॒तेनि॒ष्ठामद॑धु॒र्गोषु॑वी॒रान् || {10/22}{3.2.6.5}{3.31.10}{3.3.2.10}{208, 265, 2725}

जा॒तेभि᳚र्वृत्र॒हासेदु॑ह॒व्यै¦रुदु॒स्रिया᳚,असृज॒दिन्द्रो᳚,अ॒र्कैः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

उ॒रू॒च्य॑स्मैघृ॒तव॒द्‌भर᳚न्ती॒¦मधु॒स्वाद्म॑दुदुहे॒जेन्या॒गौः || {11/22}{3.2.7.1}{3.31.11}{3.3.2.11}{209, 265, 2726}

पि॒त्रेचि॑च्चक्रुः॒सद॑नं॒सम॑स्मै॒¦महि॒त्विषी᳚मत्‌सु॒कृतो॒विहिख्यन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

वि॒ष्क॒भ्नन्तः॒स्कम्भ॑नेना॒जनि॑त्री॒,¦आसी᳚ना,ऊ॒र्ध्वंर॑भ॒संविमि᳚न्वन् || {12/22}{3.2.7.2}{3.31.12}{3.3.2.12}{210, 265, 2727}

म॒हीयदि॑धि॒षणा᳚शि॒श्नथे॒धात्¦स॑द्यो॒वृधं᳚वि॒भ्व१॑(अं॒)रोद॑स्योः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

गिरो॒यस्मि᳚न्ननव॒द्याःस॑मी॒ची¦र्विश्वा॒,इन्द्रा᳚य॒तवि॑षी॒रनु॑त्ताः || {13/22}{3.2.7.3}{3.31.13}{3.3.2.13}{211, 265, 2728}

मह्याते᳚स॒ख्यंव॑श्मिश॒क्ती¦रावृ॑त्र॒घ्नेनि॒युतो᳚यन्तिपू॒र्वीः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

महि॑स्तो॒त्रमव॒आग᳚न्मसू॒रे¦र॒स्माकं॒सुम॑घवन्‌बोधिगो॒पाः || {14/22}{3.2.7.4}{3.31.14}{3.3.2.14}{212, 265, 2729}

महि॒क्षेत्रं᳚पु॒रुश्च॒न्द्रंवि॑वि॒द्वा¦नादित्‌सखि॑भ्यश्च॒रथं॒समै᳚रत् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

इन्द्रो॒नृभि॑रजन॒द्दीद्या᳚नः¦सा॒कंसूर्य॑मु॒षसं᳚गा॒तुम॒ग्निम् || {15/22}{3.2.7.5}{3.31.15}{3.3.2.15}{213, 265, 2730}

अ॒पश्चि॑दे॒षवि॒भ्वो॒३॑(ओ॒)दमू᳚नाः॒¦प्रस॒ध्रीची᳚रसृजद्‌वि॒श्वश्च᳚न्द्राः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

मध्वः॑पुना॒नाःक॒विभिः॑प॒वित्रै॒¦र्द्युभि᳚र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः || {16/22}{3.2.8.1}{3.31.16}{3.3.2.16}{214, 265, 2731}

अनु॑कृ॒ष्णेवसु॑धितीजिहाते¦,उ॒भेसूर्य॑स्यमं॒हना॒यज॑त्रे |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

परि॒यत्ते᳚महि॒मानं᳚वृ॒जध्यै॒¦सखा᳚यइन्द्र॒काम्या᳚ऋजि॒प्याः || {17/22}{3.2.8.2}{3.31.17}{3.3.2.17}{215, 265, 2732}

पति॑र्भववृत्रहन्‌त्सू॒नृता᳚नां¦गि॒रांवि॒श्वायु᳚र्वृष॒भोव॑यो॒धाः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

नो᳚गहिस॒ख्येभिः॑शि॒वेभि᳚¦र्म॒हान्‌म॒हीभि॑रू॒तिभिः॑सर॒ण्यन् || {18/22}{3.2.8.3}{3.31.18}{3.3.2.18}{216, 265, 2733}

तम᳚ङ्गिर॒स्वन्नम॑सासप॒र्यन्¦नव्यं᳚कृणोमि॒सन्य॑सेपुरा॒जाम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

द्रुहो॒विया᳚हिबहु॒ला,अदे᳚वीः॒¦स्व॑श्चनोमघवन्‌त्सा॒तये᳚धाः || {19/22}{3.2.8.4}{3.31.19}{3.3.2.19}{217, 265, 2734}

मिहः॑पाव॒काःप्रत॑ता,अभूवन्¦त्स्व॒स्तिनः॑पिपृहिपा॒रमा᳚साम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒त्वंर॑थि॒रःपा᳚हिनोरि॒षो¦म॒क्षूम॑क्षूकृणुहिगो॒जितो᳚नः || {20/22}{3.2.8.5}{3.31.20}{3.3.2.20}{218, 265, 2735}

अदे᳚दिष्टवृत्र॒हागोप॑ति॒र्गा¦,अ॒न्तःकृ॒ष्णाँ,अ॑रु॒षैर्धाम॑भिर्गात् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

प्रसू॒नृता᳚दि॒शमा᳚नऋ॒तेन॒¦दुर॑श्च॒विश्वा᳚,अवृणो॒दप॒स्वाः || {21/22}{3.2.8.6}{3.31.21}{3.3.2.21}{219, 265, 2736}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {22/22}{3.2.8.7}{3.31.22}{3.3.2.22}{220, 265, 2737}

[26] इंद्रसोममिति सप्तदशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इन्द्र॒सोमं᳚सोमपते॒पिबे॒मं¦माध्यं᳚दिनं॒सव॑नं॒चारु॒यत्ते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्र॒प्रुथ्या॒शिप्रे᳚मघवन्नृजीषिन्¦वि॒मुच्या॒हरी᳚,इ॒हमा᳚दयस्व || {1/17}{3.2.9.1}{3.32.1}{3.3.3.1}{221, 266, 2738}

गवा᳚शिरंम॒न्थिन॑मिन्द्रशु॒क्रं¦पिबा॒सोमं᳚ररि॒माते॒मदा᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ब्र॒ह्म॒कृता॒मारु॑तेनाग॒णेन॑¦स॒जोषा᳚रु॒द्रैस्‌तृ॒पदावृ॑षस्व || {2/17}{3.2.9.2}{3.32.2}{3.3.3.2}{222, 266, 2739}

येते॒शुष्मं॒येतवि॑षी॒मव॑र्ध॒¦न्नर्च᳚न्तइन्द्रम॒रुत॑स्त॒ओजः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

माध्यं᳚दिने॒सव॑नेवज्रहस्त॒¦पिबा᳚रु॒द्रेभिः॒सग॑णःसुशिप्र || {3/17}{3.2.9.3}{3.32.3}{3.3.3.3}{223, 266, 2740}

इन्न्व॑स्य॒मधु॑मद्‌विविप्र॒¦इन्द्र॑स्य॒शर्धो᳚म॒रुतो॒आस॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

येभि᳚र्वृ॒त्रस्ये᳚षि॒तोवि॒वेदा᳚¦म॒र्मणो॒मन्य॑मानस्य॒मर्म॑ || {4/17}{3.2.9.4}{3.32.4}{3.3.3.4}{224, 266, 2741}

म॒नु॒ष्वदि᳚न्द्र॒सव॑नंजुषा॒णः¦पिबा॒सोमं॒शश्व॑तेवी॒र्या᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

व॑वृत्स्वहर्यश्वय॒ज्ञैः¦स॑र॒ण्युभि॑र॒पो,अर्णा᳚सिसर्षि || {5/17}{3.2.9.5}{3.32.5}{3.3.3.5}{225, 266, 2742}

त्वम॒पोयद्ध॑वृ॒त्रंज॑घ॒न्वाँ¦अत्याँ᳚,इव॒प्रासृ॑जः॒सर्त॒वाजौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शया᳚नमिन्द्र॒चर॑ताव॒धेन॑¦वव्रि॒वांसं॒परि॑दे॒वीरदे᳚वम् || {6/17}{3.2.10.1}{3.32.6}{3.3.3.6}{226, 266, 2743}

यजा᳚म॒इन्नम॑सावृ॒द्धमिन्द्रं᳚¦बृ॒हन्त॑मृ॒ष्वम॒जरं॒युवा᳚नम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यस्य॑प्रि॒येम॒मतु᳚र्य॒ज्ञिय॑स्य॒¦रोद॑सीमहि॒मानं᳚म॒माते᳚ || {7/17}{3.2.10.2}{3.32.7}{3.3.3.7}{227, 266, 2744}

इन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि᳚¦व्र॒तानि॑दे॒वामि॑नन्ति॒विश्वे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

दा॒धार॒यःपृ॑थि॒वींद्यामु॒तेमां¦ज॒जान॒सूर्य॑मु॒षसं᳚सु॒दंसाः᳚ || {8/17}{3.2.10.3}{3.32.8}{3.3.3.8}{228, 266, 2745}

अद्रो᳚घस॒त्यंतव॒तन्म॑हि॒त्वं¦स॒द्योयज्जा॒तो,अपि॑बोह॒सोम᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

द्याव॑इन्द्रत॒वस॑स्त॒ओजो॒¦नाहा॒मासाः᳚श॒रदो᳚वरन्त || {9/17}{3.2.10.4}{3.32.9}{3.3.3.9}{229, 266, 2746}

त्वंस॒द्यो,अ॑पिबोजा॒तइ᳚न्द्र॒¦मदा᳚य॒सोमं᳚पर॒मेव्यो᳚मन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यद्ध॒द्यावा᳚पृथि॒वी,आवि॑वेशी॒¦रथा᳚भवःपू॒र्व्यःका॒रुधा᳚याः || {10/17}{3.2.10.5}{3.32.10}{3.3.3.10}{230, 266, 2747}

अह॒न्नहिं᳚परि॒शया᳚न॒मर्ण॑¦ओजा॒यमा᳚नंतुविजात॒तव्या॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ते᳚महि॒त्वमनु॑भू॒दध॒द्यौ¦र्यद॒न्यया᳚स्फि॒ग्या॒३॑(आ॒)क्षामव॑स्थाः || {11/17}{3.2.11.1}{3.32.11}{3.3.3.11}{231, 266, 2748}

य॒ज्ञोहित॑इन्द्र॒वर्ध॑नो॒भू¦दु॒तप्रि॒यःसु॒तसो᳚मोमि॒येधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

य॒ज्ञेन॑य॒ज्ञम॑वय॒ज्ञियः॒सन्¦य॒ज्ञस्ते॒वज्र॑महि॒हत्य॑आवत् || {12/17}{3.2.11.2}{3.32.12}{3.3.3.12}{232, 266, 2749}

य॒ज्ञेनेन्द्र॒मव॒साच॑क्रे,अ॒र्वा¦गैनं᳚सु॒म्नाय॒नव्य॑सेववृत्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यःस्तोमे᳚भिर्वावृ॒धेपू॒र्व्येभि॒¦र्योम॑ध्य॒मेभि॑रु॒तनूत॑नेभिः || {13/17}{3.2.11.3}{3.32.13}{3.3.3.13}{233, 266, 2750}

वि॒वेष॒यन्मा᳚धि॒षणा᳚ज॒जान॒¦स्तवै᳚पु॒रापार्या॒दिन्द्र॒मह्नः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अंह॑सो॒यत्र॑पी॒पर॒द्‌यथा᳚नो¦ना॒वेव॒यान्त॑मु॒भये᳚हवन्ते || {14/17}{3.2.11.4}{3.32.14}{3.3.3.14}{234, 266, 2751}

आपू᳚र्णो,अस्यक॒लशः॒स्वाहा॒¦सेक्ते᳚व॒कोशं᳚सिसिचे॒पिब॑ध्यै |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

समु॑प्रि॒या,आव॑वृत्र॒न्‌मदा᳚य¦प्रदक्षि॒णिद॒भिसोमा᳚स॒इन्द्र᳚म् || {15/17}{3.2.11.5}{3.32.15}{3.3.3.15}{235, 266, 2752}

त्वा᳚गभी॒रःपु॑रुहूत॒सिन्धु॒¦र्नाद्र॑यः॒परि॒षन्तो᳚वरन्त |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इ॒त्थासखि॑भ्यइषि॒तोयदि॒न्द्रा¦ऽऽदृ॒ळ्हंचि॒दरु॑जो॒गव्य॑मू॒र्वम् || {16/17}{3.2.11.6}{3.32.16}{3.3.3.16}{236, 266, 2753}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {17/17}{3.2.11.7}{3.32.17}{3.3.3.17}{237, 266, 2754}

[27] प्रपर्वतानामिति त्रयोदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः चतुर्थी षष्ठ्यष्टमीदशमीनांनदीऋषिकानद्योदेवताः एनावयमेतद्वच आतेकारोरितितिसृणांविश्वामित्रोदेवता इंद्रोअस्मानितिद्वयोरिंद्रस्त्रिष्टुबन्त्यानुष्टुप् |
प्रपर्व॑तानामुश॒ती,उ॒पस्था॒¦दश्वे᳚,इव॒विषि॑ते॒हास॑माने |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

गावे᳚वशु॒भ्रेमा॒तरा᳚रिहा॒णे¦विपा᳚ट्छुतु॒द्रीपय॑साजवेते || {1/13}{3.2.12.1}{3.33.1}{3.3.4.1}{238, 267, 2755}

इन्द्रे᳚षितेप्रस॒वंभिक्ष॑माणे॒,¦अच्छा᳚समु॒द्रंर॒थ्ये᳚वयाथः |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

स॒मा॒रा॒णे,ऊ॒र्मिभिः॒पिन्व॑माने¦,अ॒न्यावा᳚म॒न्यामप्ये᳚तिशुभ्रे || {2/13}{3.2.12.2}{3.33.2}{3.3.4.2}{239, 267, 2756}

अच्छा॒सिन्धुं᳚मा॒तृत॑मामयासं॒¦विपा᳚शमु॒र्वींसु॒भगा᳚मगन्म |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

व॒त्समि॑वमा॒तरा᳚संरिहा॒णे¦स॑मा॒नंयोनि॒मनु॑सं॒चर᳚न्ती || {3/13}{3.2.12.3}{3.33.3}{3.3.4.3}{240, 267, 2757}

ए॒नाव॒यंपय॑सा॒पिन्व॑माना॒,¦अनु॒योनिं᳚दे॒वकृ॑तं॒चर᳚न्तीः |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्}

वर्त॑वेप्रस॒वःसर्ग॑तक्तः¦किं॒युर्विप्रो᳚न॒द्यो᳚जोहवीति || {4/13}{3.2.12.4}{3.33.4}{3.3.4.4}{241, 267, 2758}

रम॑ध्वंमे॒वच॑सेसो॒म्याय॒¦ऋता᳚वरी॒रुप॑मुहू॒र्तमेवैः᳚ |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

प्रसिन्धु॒मच्छा᳚बृह॒तीम॑नी॒षा¦व॒स्युर॑ह्वेकुशि॒कस्य॑सू॒नुः || {5/13}{3.2.12.5}{3.33.5}{3.3.4.5}{242, 267, 2759}

इन्द्रो᳚,अ॒स्माँ,अ॑रद॒द्‌वज्र॑बाहु॒¦रपा᳚हन्‌वृ॒त्रंप॑रि॒धिंन॒दीना᳚म् |{नद्यः ऋषिक | इन्द्रः | त्रिष्टुप्}

दे॒वो᳚ऽनयत्‌सवि॒तासु॑पा॒णि¦स्तस्य॑व॒यंप्र॑स॒वेया᳚मउ॒र्वीः || {6/13}{3.2.13.1}{3.33.6}{3.3.4.6}{243, 267, 2760}

प्र॒वाच्यं᳚शश्व॒धावी॒र्य१॑(अं॒)त¦दिन्द्र॑स्य॒कर्म॒यदहिं᳚विवृ॒श्चत् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

विवज्रे᳚णपरि॒षदो᳚जघा॒ना¦य॒न्नापोऽय॑नमि॒च्छमा᳚नाः || {7/13}{3.2.13.2}{3.33.7}{3.3.4.7}{244, 267, 2761}

ए॒तद्‌वचो᳚जरित॒र्मापि॑मृष्ठा॒,¦यत्ते॒घोषा॒नुत्त॑रायु॒गानि॑ |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्}

उ॒क्थेषु॑कारो॒प्रति॑नोजुषस्व॒¦मानो॒निकः॑पुरुष॒त्रानम॑स्ते || {8/13}{3.2.13.3}{3.33.8}{3.3.4.8}{245, 267, 2762}

षुस्व॑सारःका॒रवे᳚शृणोत¦य॒यौवो᳚दू॒रादन॑सा॒रथे᳚न |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

निषून॑मध्वं॒भव॑तासुपा॒रा¦,अ॑धो।आ॒क्षाःसि᳚न्धवःस्रो॒त्याभिः॑ || {9/13}{3.2.13.4}{3.33.9}{3.3.4.9}{246, 267, 2763}

ते᳚कारोशृणवामा॒वचां᳚सि¦य॒याथ॑दू॒रादन॑सा॒रथे᳚न |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्}

निते᳚नंसैपीप्या॒नेव॒योषा॒¦मर्या᳚येवक॒न्या᳚शश्व॒चैते᳚ || {10/13}{3.2.13.5}{3.33.10}{3.3.4.10}{247, 267, 2764}

यद॒ङ्गत्वा᳚भर॒ताःसं॒तरे᳚यु¦र्ग॒व्यन्‌ग्राम॑इषि॒तइन्द्र॑जूतः |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

अर्षा॒दह॑प्रस॒वःसर्ग॑तक्त॒¦वो᳚वृणेसुम॒तिंय॒ज्ञिया᳚नाम् || {11/13}{3.2.14.1}{3.33.11}{3.3.4.11}{248, 267, 2765}

अता᳚रिषुर्भर॒ताग॒व्यवः॒स¦मभ॑क्त॒विप्रः॑सुम॒तिंन॒दीना᳚म् |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

प्रपि᳚न्वध्वमि॒षय᳚न्तीःसु॒राधा॒,¦व॒क्षणाः᳚पृ॒णध्वं᳚या॒तशीभ᳚म् || {12/13}{3.2.14.2}{3.33.12}{3.3.4.12}{249, 267, 2766}

उद्व॑ऊ॒र्मिःशम्या᳚ह॒¦न्त्वापो॒योक्त्रा᳚णिमुञ्चत |{गाथिनो विश्वामित्रः | नद्यः | अनुष्टुप्}

मादु॑ष्कृतौ॒व्ये᳚नसा॒¦ऽघ्न्यौशून॒मार॑ताम् || {13/13}{3.2.14.3}{3.33.13}{3.3.4.13}{250, 267, 2767}

[28] इंद्रःपूर्भिरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इन्द्रः॑पू॒र्भिदाति॑र॒द्‌दास॑म॒र्कै¦र्वि॒दद्‌व॑सु॒र्दय॑मानो॒विशत्रू॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ब्रह्म॑जूतस्त॒न्वा᳚वावृधा॒नो¦भूरि॑दात्र॒आपृ॑ण॒द्‌रोद॑सी,उ॒भे || {1/11}{3.2.15.1}{3.34.1}{3.3.5.1}{251, 268, 2768}

म॒खस्य॑तेतवि॒षस्य॒प्रजू॒ति¦मिय᳚र्मि॒वाच॑म॒मृता᳚य॒भूष॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इन्द्र॑क्षिती॒नाम॑सि॒मानु॑षीणां¦वि॒शांदैवी᳚नामु॒तपू᳚र्व॒यावा᳚ || {2/11}{3.2.15.2}{3.34.2}{3.3.5.2}{252, 268, 2769}

इन्द्रो᳚वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒¦प्रमा॒यिना᳚ममिना॒द्‌वर्प॑णीतिः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अह॒न्व्यं᳚समु॒शध॒ग्‌वने᳚¦ष्वा॒विर्धेना᳚,अकृणोद्‌रा॒म्याणा᳚म् || {3/11}{3.2.15.3}{3.34.3}{3.3.5.3}{253, 268, 2770}

इन्द्रः॑स्व॒र्षाज॒नय॒न्नहा᳚नि¦जि॒गायो॒शिग्भिः॒पृत॑ना,अभि॒ष्टिः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्रारो᳚चय॒न्मन॑वेके॒तुमह्ना॒¦मवि᳚न्द॒ज्ज्योति॑र्बृह॒तेरणा᳚य || {4/11}{3.2.15.4}{3.34.4}{3.3.5.4}{254, 268, 2771}

इन्द्र॒स्तुजो᳚ब॒र्हणा॒,वि॑वेश¦नृ॒वद्दधा᳚नो॒नर्या᳚पु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अचे᳚तय॒द्‌धिय॑इ॒माज॑रि॒त्रे¦प्रेमंवर्ण॑मतिरच्छु॒क्रमा᳚साम् || {5/11}{3.2.15.5}{3.34.5}{3.3.5.5}{255, 268, 2772}

म॒होम॒हानि॑पनयन्त्य॒स्ये¦न्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वृ॒जने᳚नवृजि॒नान्‌त्संपि॑पेष¦मा॒याभि॒र्दस्यूँ᳚र॒भिभू᳚त्योजाः || {6/11}{3.2.16.1}{3.34.6}{3.3.5.6}{256, 268, 2773}

यु॒धेन्द्रो᳚म॒ह्नावरि॑वश्चकार¦दे॒वेभ्यः॒सत्प॑तिश्चर्षणि॒प्राः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वि॒वस्व॑तः॒सद॑ने,अस्य॒तानि॒¦विप्रा᳚,उ॒क्थेभिः॑क॒वयो᳚गृणन्ति || {7/11}{3.2.16.2}{3.34.7}{3.3.5.7}{257, 268, 2774}

स॒त्रा॒साहं॒वरे᳚ण्यंसहो॒दां¦स॑स॒वांसं॒स्व॑र॒पश्च॑दे॒वीः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

स॒सान॒यःपृ॑थि॒वींद्यामु॒तेमा¦मिन्द्रं᳚मद॒न्त्यनु॒धीर॑णासः || {8/11}{3.2.16.3}{3.34.8}{3.3.5.8}{258, 268, 2775}

स॒सानात्याँ᳚,उ॒तसूर्यं᳚ससा॒ने¦न्द्रः॑ससानपुरु॒भोज॑सं॒गाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

हि॒र॒ण्यय॑मु॒तभोगं᳚ससान¦ह॒त्वीदस्यू॒न्‌प्रार्यं॒वर्ण॑मावत् || {9/11}{3.2.16.4}{3.34.9}{3.3.5.9}{259, 268, 2776}

इन्द्र॒ओष॑धीरसनो॒दहा᳚नि॒¦वन॒स्पतीँ᳚रसनोद॒न्तरि॑क्षम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

बि॒भेद॑व॒लंनु॑नु॒देविवा॒चो¦ऽथा᳚भवद्दमि॒ताभिक्र॑तूनाम् || {10/11}{3.2.16.5}{3.34.10}{3.3.5.10}{260, 268, 2777}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {11/11}{3.2.16.6}{3.34.11}{3.3.5.11}{261, 268, 2778}

[29] तिष्ठाहरीइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
तिष्ठा॒हरी॒रथ॒यु॒ज्यमा᳚ना¦या॒हिवा॒युर्ननि॒युतो᳚नो॒,अच्छ॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

पिबा॒स्यन्धो᳚,अ॒भिसृ॑ष्टो,अ॒स्मे¦,इन्द्र॒स्वाहा᳚ररि॒माते॒मदा᳚य || {1/11}{3.2.17.1}{3.35.1}{3.3.6.1}{262, 269, 2779}

उपा᳚जि॒रापु॑रुहू॒ताय॒सप्ती॒¦हरी॒रथ॑स्यधू॒र्ष्वायु॑नज्मि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

द्र॒वद्यथा॒सम्भृ॑तंवि॒श्वत॑श्चि॒¦दुपे॒मंय॒ज्ञमाव॑हात॒इन्द्र᳚म् || {2/11}{3.2.17.2}{3.35.2}{3.3.6.2}{263, 269, 2780}

उपो᳚नयस्व॒वृष॑णातपु॒ष्पो¦तेम॑व॒त्वंवृ॑षभस्वधावः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ग्रसे᳚ता॒मश्वा॒विमु॑चे॒हशोणा᳚¦दि॒वेदि॑वेस॒दृशी᳚रद्धिधा॒नाः || {3/11}{3.2.17.3}{3.35.3}{3.3.6.3}{264, 269, 2781}

ब्रह्म॑णातेब्रह्म॒युजा᳚युनज्मि॒¦हरी॒सखा᳚यासध॒माद॑आ॒शू |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

स्थि॒रंरथं᳚सु॒खमि᳚न्द्राधि॒तिष्ठ॑न्¦प्रजा॒नन्‌वि॒द्वाँ,उप॑याहि॒सोम᳚म् || {4/11}{3.2.17.4}{3.35.4}{3.3.6.4}{265, 269, 2782}

माते॒हरी॒वृष॑णावी॒तपृ॑ष्ठा॒¦निरी᳚रम॒न्‌यज॑मानासो,अ॒न्ये |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अ॒त्याया᳚हि॒शश्व॑तोव॒यंते¦रं᳚सु॒तेभिः॑कृणवाम॒सोमैः᳚ || {5/11}{3.2.17.5}{3.35.5}{3.3.6.5}{266, 269, 2783}

तवा॒यंसोम॒स्त्वमेह्य॒र्वाङ्¦श॑श्वत्त॒मंसु॒मना᳚,अ॒स्यपा᳚हि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अ॒स्मिन्‌य॒ज्ञेब॒र्हिष्यानि॒षद्या᳚¦दधि॒ष्वेमंज॒ठर॒इन्दु॑मिन्द्र || {6/11}{3.2.18.1}{3.35.6}{3.3.6.6}{267, 269, 2784}

स्ती॒र्णंते᳚ब॒र्हिःसु॒तइ᳚न्द्र॒सोमः॑¦कृ॒ताधा॒ना,अत्त॑वेते॒हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तदो᳚कसेपुरु॒शाका᳚य॒वृष्णे᳚¦म॒रुत्व॑ते॒तुभ्यं᳚रा॒ताह॒वींषि॑ || {7/11}{3.2.18.2}{3.35.7}{3.3.6.7}{268, 269, 2785}

इ॒मंनरः॒पर्व॑ता॒ऽस्तुभ्य॒मापः॒¦समि᳚न्द्र॒गोभि॒र्मधु॑मन्तमक्रन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तस्या॒गत्या᳚सु॒मना᳚ऋष्वपाहि¦प्रजा॒नन्‌वि॒द्वान्‌प॒थ्या॒३॑(आ॒)अनु॒स्वाः || {8/11}{3.2.18.3}{3.35.8}{3.3.6.8}{269, 269, 2786}

याँ,आभ॑जोम॒रुत॑इन्द्र॒सोमे॒ये¦त्वामव॑र्ध॒न्नभ॑वन्‌ग॒णस्ते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तेभि॑रे॒तंस॒जोषा᳚वावशा॒नो॒३॑(ओ॒)¦ऽग्नेःपि॑बजि॒ह्वया॒सोम॑मिन्द्र || {9/11}{3.2.18.4}{3.35.9}{3.3.6.9}{270, 269, 2787}

इन्द्र॒पिब॑स्व॒धया᳚चित्‌सु॒तस्या॒¦ऽग्नेर्वा᳚पाहिजि॒ह्वया᳚यजत्र |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अ॒ध्व॒र्योर्वा॒प्रय॑तंशक्र॒हस्ता॒¦द्धोतु᳚र्वाय॒ज्ञंह॒विषो᳚जुषस्व || {10/11}{3.2.18.5}{3.35.10}{3.3.6.10}{271, 269, 2788}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {11/11}{3.2.18.6}{3.35.11}{3.3.6.11}{272, 269, 2789}

[30] इमामूष्वित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोदशम्याआंगिरसोघोरइंद्रस्त्रिष्टुप् |
इ॒मामू॒षुप्रभृ॑तिंसा॒तये᳚धाः॒¦शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

सु॒तेसु॑तेवावृधे॒वर्ध॑नेभि॒¦र्यःकर्म॑भिर्म॒हद्भिः॒सुश्रु॑तो॒भूत् || {1/11}{3.2.19.1}{3.36.1}{3.3.7.1}{273, 270, 2790}

इन्द्रा᳚य॒सोमाः᳚प्र॒दिवो॒विदा᳚ना¦ऋ॒भुर्येभि॒र्वृष॑पर्वा॒विहा᳚याः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्र॒य॒म्यमा᳚ना॒न्‌प्रति॒षूगृ॑भा॒ये¦न्द्र॒पिब॒वृष॑धूतस्य॒वृष्णः॑ || {2/11}{3.2.19.2}{3.36.2}{3.3.7.2}{274, 270, 2791}

पिबा॒वर्ध॑स्व॒तव॑घासु॒तास॒¦इन्द्र॒सोमा᳚सःप्रथ॒मा,उ॒तेमे |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यथापि॑बःपू॒र्व्याँ,इ᳚न्द्र॒सोमाँ᳚¦ए॒वापा᳚हि॒पन्यो᳚,अ॒द्यानवी᳚यान् || {3/11}{3.2.19.3}{3.36.3}{3.3.7.3}{275, 270, 2792}

म॒हाँ,अम॑त्रोवृ॒जने᳚विर॒प्श्यु१॑(उ॒)¦ग्रंशवः॑पत्यतेधृ॒ष्ण्वोजः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

नाह॑विव्याचपृथि॒वीच॒नैनं॒¦यत्सोमा᳚सो॒हर्य॑श्व॒मम᳚न्दन् || {4/11}{3.2.19.4}{3.36.4}{3.3.7.4}{276, 270, 2793}

म॒हाँ,उ॒ग्रोवा᳚वृधेवी॒र्या᳚य¦स॒माच॑क्रेवृष॒भःकाव्ये᳚न |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इन्द्रो॒भगो᳚वाज॒दा,अ॑स्य॒गावः॒¦प्रजा᳚यन्ते॒दक्षि॑णा,अस्यपू॒र्वीः || {5/11}{3.2.19.5}{3.36.5}{3.3.7.5}{277, 270, 2794}

प्रयत्‌सिन्ध॑वःप्रस॒वंयथाय॒¦न्नापः॑समु॒द्रंर॒थ्ये᳚वजग्मुः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अत॑श्चि॒दिन्द्रः॒सद॑सो॒वरी᳚या॒न्¦यदीं॒सोमः॑पृ॒णति॑दु॒ग्धो,अं॒शुः || {6/11}{3.2.20.1}{3.36.6}{3.3.7.6}{278, 270, 2795}

स॒मु॒द्रेण॒सिन्ध॑वो॒याद॑माना॒,¦इन्द्रा᳚य॒सोमं॒सुषु॑तं॒भर᳚न्तः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अं॒शुंदु॑हन्तिह॒स्तिनो᳚भ॒रित्रै॒¦र्मध्वः॑पुनन्ति॒धार॑याप॒वित्रैः᳚ || {7/11}{3.2.20.2}{3.36.7}{3.3.7.7}{279, 270, 2796}

ह्र॒दा,इ॑वकु॒क्षयः॑सोम॒धानाः॒¦समी᳚विव्याच॒सव॑नापु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अन्ना॒यदिन्द्रः॑प्रथ॒माव्याश॑¦वृ॒त्रंज॑घ॒न्वाँ,अ॑वृणीत॒सोम᳚म् || {8/11}{3.2.20.3}{3.36.8}{3.3.7.8}{280, 270, 2797}

तूभ॑र॒माकि॑रे॒तत्‌परि॑ष्ठाद्¦वि॒द्माहित्वा॒वसु॑पतिं॒वसू᳚नाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒यत्ते॒माहि॑नं॒दत्र॒म¦स्त्य॒स्मभ्यं॒तद्ध᳚र्यश्व॒प्रय᳚न्धि || {9/11}{3.2.20.4}{3.36.9}{3.3.7.9}{281, 270, 2798}

अ॒स्मेप्रय᳚न्धिमघवन्‌नृजीषि॒¦न्निन्द्र॑रा॒योवि॒श्ववा᳚रस्य॒भूरेः᳚ |{आङ्गिरसो घोरः | इन्द्रः | त्रिष्टुप्}

अ॒स्मेश॒तंश॒रदो᳚जी॒वसे᳚धा¦,अ॒स्मेवी॒राञ्छश्व॑तइन्द्रशिप्रिन् || {10/11}{3.2.20.5}{3.36.10}{3.3.7.10}{282, 270, 2799}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {11/11}{3.2.20.6}{3.36.11}{3.3.7.11}{283, 270, 2800}

[31] वार्त्रहत्यायेत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री अंत्यानुष्टुप् |
वार्त्र॑हत्याय॒शव॑से¦पृतना॒षाह्या᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॒त्वाव॑र्तयामसि || {1/11}{3.2.21.1}{3.37.1}{3.3.8.1}{284, 271, 2801}

अ॒र्वा॒चीनं॒सुते॒मन॑¦उ॒तचक्षुः॑शतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॑कृ॒ण्वन्तु॑वा॒घतः॑ || {2/11}{3.2.21.2}{3.37.2}{3.3.8.2}{285, 271, 2802}

नामा᳚नितेशतक्रतो॒¦विश्वा᳚भिर्गी॒र्भिरी᳚महे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्रा᳚भिमाति॒षाह्ये᳚ || {3/11}{3.2.21.3}{3.37.3}{3.3.8.3}{286, 271, 2803}

पु॒रु॒ष्टु॒तस्य॒धाम॑भिः¦श॒तेन॑महयामसि |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॑स्यचर्षणी॒धृतः॑ || {4/11}{3.2.21.4}{3.37.4}{3.3.8.4}{287, 271, 2804}

इन्द्रं᳚वृ॒त्राय॒हन्त॑वे¦पुरुहू॒तमुप॑ब्रुवे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

भरे᳚षु॒वाज॑सातये || {5/11}{3.2.21.5}{3.37.5}{3.3.8.5}{288, 271, 2805}

वाजे᳚षुसास॒हिर्भ॑व॒¦त्वामी᳚महेशतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॑वृ॒त्राय॒हन्त॑वे || {6/11}{3.2.22.1}{3.37.6}{3.3.8.6}{289, 271, 2806}

द्यु॒म्नेषु॑पृत॒नाज्ये᳚¦पृत्सु॒तूर्षु॒श्रव॑स्सु |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॒साक्ष्वा॒भिमा᳚तिषु || {7/11}{3.2.22.2}{3.37.7}{3.3.8.7}{290, 271, 2807}

शु॒ष्मिन्त॑मंऊ॒तये᳚¦द्यु॒म्निनं᳚पाहि॒जागृ॑विम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॒सोमं᳚शतक्रतो || {8/11}{3.2.22.3}{3.37.8}{3.3.8.8}{291, 271, 2808}

इ॒न्द्रि॒याणि॑शतक्रतो॒¦याते॒जने᳚षुप॒ञ्चसु॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॒तानि॑त॒वृ॑णे || {9/11}{3.2.22.4}{3.37.9}{3.3.8.9}{292, 271, 2809}

अग᳚न्निन्द्र॒श्रवो᳚बृ॒हद्¦द्यु॒म्नंद॑धिष्वदु॒ष्टर᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

उत्ते॒शुष्मं᳚तिरामसि || {10/11}{3.2.22.5}{3.37.10}{3.3.8.10}{293, 271, 2810}

अ॒र्वा॒वतो᳚न॒ग॒¦ह्यथो᳚शक्रपरा॒वतः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्}

उ॒लो॒कोयस्ते᳚,अद्रिव॒¦इन्द्रे॒हतत॒ग॑हि || {11/11}{3.2.22.6}{3.37.11}{3.3.8.11}{294, 271, 2811}

[32] अभितष्ठेवेति दशर्चस्य सूक्तस्य वैश्वामित्रः प्रजापतिरिंद्रस्त्रिष्टुप् (वाच्यः प्रजापतिर्वा विश्वामित्रोवा) |
अ॒भितष्टे᳚वदीधयामनी॒षा¦मत्यो॒वा॒जीसु॒धुरो॒जिहा᳚नः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

अ॒भिप्रि॒याणि॒मर्मृ॑श॒त्‌परा᳚णि¦क॒वीँरि॑च्छामिसं॒दृशे᳚सुमे॒धाः || {1/10}{3.2.23.1}{3.38.1}{3.3.9.1}{295, 272, 2812}

इ॒नोतपृ॑च्छ॒जनि॑माकवी॒नां¦म॑नो॒धृतः॑सु॒कृत॑स्तक्षत॒द्याम् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

इ॒मा,उ॑तेप्र॒ण्यो॒३॑(ओ॒)वर्ध॑माना॒¦मनो᳚वाता॒,अध॒नुधर्म॑णिग्मन् || {2/10}{3.2.23.2}{3.38.2}{3.3.9.2}{296, 272, 2813}

निषी॒मिदत्र॒गुह्या॒दधा᳚ना¦,उ॒तक्ष॒त्राय॒रोद॑सी॒सम᳚ञ्जन् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

संमात्रा᳚भिर्ममि॒रेये॒मुरु॒र्वी¦,अ॒न्तर्म॒हीसमृ॑ते॒धाय॑सेधुः || {3/10}{3.2.23.3}{3.38.3}{3.3.9.3}{297, 272, 2814}

आ॒तिष्ठ᳚न्तं॒परि॒विश्वे᳚,अभूष॒ञ्¦छ्रियो॒वसा᳚नश्चरति॒स्वरो᳚चिः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

म॒हत्तद्‌वृष्णो॒,असु॑रस्य॒नामा¦ऽऽवि॒श्वरू᳚पो,अ॒मृता᳚नितस्थौ || {4/10}{3.2.23.4}{3.38.4}{3.3.9.4}{298, 272, 2815}

असू᳚त॒पूर्वो᳚वृष॒भोज्याया᳚¦नि॒मा,अ॑स्यशु॒रुधः॑सन्तिपू॒र्वीः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

दिवो᳚नपातावि॒दथ॑स्यधी॒भिः,¦क्ष॒त्रंरा᳚जानाप्र॒दिवो᳚दधाथे || {5/10}{3.2.23.5}{3.38.5}{3.3.9.5}{299, 272, 2816}

त्रीणि॑राजानावि॒दथे᳚पु॒रूणि॒¦परि॒विश्वा᳚निभूषथः॒सदां᳚सि |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

अप॑श्य॒मत्र॒मन॑साजग॒न्वान्¦व्र॒तेग᳚न्ध॒र्वाँ,अपि॑वा॒युके᳚शान् || {6/10}{3.2.24.1}{3.38.6}{3.3.9.6}{300, 272, 2817}

तदिन्न्व॑स्यवृष॒भस्य॑धे॒नो¦रानाम॑भिर्ममिरे॒सक्म्यं॒गोः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

अ॒न्यद᳚न्यदसु॒र्य१॑(अं॒)वसा᳚ना॒¦निमा॒यिनो᳚ममिरेरू॒पम॑स्मिन् || {7/10}{3.2.24.2}{3.38.7}{3.3.9.7}{301, 272, 2818}

तदिन्न्व॑स्यसवि॒तुर्नकि᳚र्मे¦हिर॒ण्ययी᳚म॒मतिं॒यामशि॑श्रेत् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

सु॑ष्टु॒तीरोद॑सीविश्वमि॒न्वे¦,अपी᳚व॒योषा॒जनि॑मानिवव्रे || {8/10}{3.2.24.3}{3.38.8}{3.3.9.8}{302, 272, 2819}

यु॒वंप्र॒त्नस्य॑साधथोम॒होयद्¦दैवी᳚स्व॒स्तिःपरि॑णःस्यातम् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

गो॒पाजि॑ह्वस्यत॒स्थुषो॒विरू᳚पा॒¦विश्वे᳚पश्यन्तिमा॒यिनः॑कृ॒तानि॑ || {9/10}{3.2.24.4}{3.38.9}{3.3.9.9}{303, 272, 2820}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {10/10}{3.2.24.5}{3.38.10}{3.3.9.10}{304, 272, 2821}

[33] इंद्रंमतिरिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इन्द्रं᳚म॒तिर्हृ॒दव॒च्यमा॒ना¦च्छा॒पतिं॒स्तोम॑तष्टाजिगाति |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

याजागृ॑विर्वि॒दथे᳚श॒स्यमा॒ने¦न्द्र॒यत्ते॒जाय॑तेवि॒द्धितस्य॑ || {1/9}{3.2.25.1}{3.39.1}{3.4.1.1}{305, 273, 2822}

दि॒वश्चि॒दापू॒र्व्याजाय॑माना॒¦विजागृ॑विर्वि॒दथे᳚श॒स्यमा᳚ना |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

भ॒द्रावस्त्रा॒ण्यर्जु॑ना॒वसा᳚ना॒¦सेयम॒स्मेस॑न॒जापित्र्या॒धीः || {2/9}{3.2.25.2}{3.39.2}{3.4.1.2}{306, 273, 2823}

य॒माचि॒दत्र॑यम॒सूर॑सूत¦जि॒ह्वाया॒,अग्रं॒पत॒दाह्यस्था᳚त् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वपूं᳚षिजा॒तामि॑थु॒नास॑चेते¦तमो॒हना॒तपु॑षोबु॒ध्नएता᳚ || {3/9}{3.2.25.3}{3.39.3}{3.4.1.3}{307, 273, 2824}

नकि॑रेषांनिन्दि॒तामर्त्ये᳚षु॒¦ये,अ॒स्माकं᳚पि॒तरो॒गोषु॑यो॒धाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इन्द्र॑एषांदृंहि॒तामाहि॑नावा॒¦नुद्‌गो॒त्राणि॑ससृजेदं॒सना᳚वान् || {4/9}{3.2.25.4}{3.39.4}{3.4.1.4}{308, 273, 2825}

सखा᳚ह॒यत्र॒सखि॑भि॒र्नव॑ग्वै¦रभि॒ज्ञ्वासत्व॑भि॒र्गा,अ॑नु॒ग्मन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

स॒त्यंतदिन्द्रो᳚द॒शभि॒र्दश॑ग्वैः॒¦सूर्यं᳚विवेद॒तम॑सिक्षि॒यन्त᳚म् || {5/9}{3.2.25.5}{3.39.5}{3.4.1.5}{309, 273, 2826}

इन्द्रो॒मधु॒सम्भृ॑तमु॒स्रिया᳚यां¦प॒द्वद्‌वि॑वेदश॒फव॒न्नमे॒गोः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्सु¦हस्ते᳚दधे॒दक्षि॑णे॒दक्षि॑णावान् || {6/9}{3.2.26.1}{3.39.6}{3.4.1.6}{310, 273, 2827}

ज्योति᳚र्वृणीत॒तम॑सोविजा॒न¦न्ना॒रेस्या᳚मदुरि॒ताद॒भीके᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इ॒मागिरः॑सोमपाःसोमवृद्ध¦जु॒षस्वे᳚न्द्रपुरु॒तम॑स्यका॒रोः || {7/9}{3.2.26.2}{3.39.7}{3.4.1.7}{311, 273, 2828}

ज्योति᳚र्य॒ज्ञाय॒रोद॑सी॒,अनु॑ष्या¦दा॒रेस्या᳚मदुरि॒तस्य॒भूरेः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

भूरि॑चि॒द्धितु॑ज॒तोमर्त्य॑स्य¦सुपा॒रासो᳚वसवोब॒र्हणा᳚वत् || {8/9}{3.2.26.3}{3.39.8}{3.4.1.8}{312, 273, 2829}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {9/9}{3.2.26.4}{3.39.9}{3.4.1.9}{313, 273, 2830}

[34] इंद्रत्वेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री |
इन्द्र॑त्वावृष॒भंव॒यं¦सु॒तेसोमे᳚हवामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

पा᳚हि॒मध्वो॒,अन्ध॑सः || {1/9}{3.3.1.1}{3.40.1}{3.4.2.1}{314, 274, 2831}

इन्द्र॑क्रतु॒विदं᳚सु॒तं¦सोमं᳚हर्यपुरुष्टुत |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

पिबावृ॑षस्व॒तातृ॑पिम् || {2/9}{3.3.1.2}{3.40.2}{3.4.2.2}{315, 274, 2832}

इन्द्र॒प्रणो᳚धि॒तावा᳚नं¦य॒ज्ञंविश्वे᳚भिर्दे॒वेभिः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

ति॒रस्त॑वानविश्पते || {3/9}{3.3.1.3}{3.40.3}{3.4.2.3}{316, 274, 2833}

इन्द्र॒सोमाः᳚सु॒ता,इ॒मे¦तव॒प्रय᳚न्तिसत्पते |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

क्षयं᳚च॒न्द्रास॒इन्द॑वः || {4/9}{3.3.1.4}{3.40.4}{3.4.2.4}{317, 274, 2834}

द॒धि॒ष्वाज॒ठरे᳚सु॒तं¦सोम॑मिन्द्र॒वरे᳚ण्यम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

तव॑द्यु॒क्षास॒इन्द॑वः || {5/9}{3.3.1.5}{3.40.5}{3.4.2.5}{318, 274, 2835}

गिर्व॑णःपा॒हिनः॑सु॒तं¦मधो॒र्धारा᳚भिरज्यसे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॒त्वादा᳚त॒मिद्‌यशः॑ || {6/9}{3.3.2.1}{3.40.6}{3.4.2.6}{319, 274, 2836}

अ॒भिद्यु॒म्नानि॑व॒निन॒¦इन्द्रं᳚सचन्ते॒,अक्षि॑ता |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

पी॒त्वीसोम॑स्यवावृधे || {7/9}{3.3.2.2}{3.40.7}{3.4.2.7}{320, 274, 2837}

अ॒र्वा॒वतो᳚न॒ग॑हि¦परा॒वत॑श्चवृत्रहन् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इ॒माजु॑षस्वनो॒गिरः॑ || {8/9}{3.3.2.3}{3.40.8}{3.4.2.8}{321, 274, 2838}

यद᳚न्त॒राप॑रा॒वत॑¦मर्वा॒वतं᳚हू॒यसे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्रे॒हतत॒ग॑हि || {9/9}{3.3.2.4}{3.40.9}{3.4.2.9}{322, 274, 2839}

[35] आतून‌इंद्रेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री |
तून॑इन्द्रम॒द्र्य॑¦ग्घुवा॒नःसोम॑पीतये |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

हरि॑भ्यांयाह्यद्रिवः || {1/9}{3.3.3.1}{3.41.1}{3.4.3.1}{323, 275, 2840}

स॒त्तोहोता᳚ऋ॒त्विय॑¦स्तिस्ति॒रेब॒र्हिरा᳚नु॒षक् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

अयु॑ज्रन्‌प्रा॒तरद्र॑यः || {2/9}{3.3.3.2}{3.41.2}{3.4.3.2}{324, 275, 2841}

इ॒माब्रह्म॑ब्रह्मवाहः¦क्रि॒यन्त॒ब॒र्हिःसी᳚द |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

वी॒हिशू᳚रपुरो॒ळाश᳚म् || {3/9}{3.3.3.3}{3.41.3}{3.4.3.3}{325, 275, 2842}

रा॒र॒न्धिसव॑नेषुण¦ए॒षुस्तोमे᳚षुवृत्रहन् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

उ॒क्थेष्वि᳚न्द्रगिर्वणः || {4/9}{3.3.3.4}{3.41.4}{3.4.3.4}{326, 275, 2843}

म॒तयः॑सोम॒पामु॒रुं¦रि॒हन्ति॒शव॑स॒स्पति᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्रं᳚व॒त्संमा॒तरः॑ || {5/9}{3.3.3.5}{3.41.5}{3.4.3.5}{327, 275, 2844}

म᳚न्दस्वा॒ह्यन्ध॑सो॒¦राध॑सेत॒न्वा᳚म॒हे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

स्तो॒तारं᳚नि॒देक॑रः || {6/9}{3.3.4.1}{3.41.6}{3.4.3.6}{328, 275, 2845}

व॒यमि᳚न्द्रत्वा॒यवो᳚¦ह॒विष्म᳚न्तोजरामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

उ॒तत्वम॑स्म॒युर्व॑सो || {7/9}{3.3.4.2}{3.41.7}{3.4.3.7}{329, 275, 2846}

मारे,अ॒स्मद्‌विमु॑मुचो॒¦हरि॑प्रिया॒र्वाङ्या᳚हि |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॑स्वधावो॒मत्स्वे॒ह || {8/9}{3.3.4.3}{3.41.8}{3.4.3.8}{330, 275, 2847}

अ॒र्वाञ्चं᳚त्वासु॒खेरथे॒¦वह॑तामिन्द्रके॒शिना᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

घृ॒तस्नू᳚ब॒र्हिरा॒सदे᳚ || {9/9}{3.3.4.4}{3.41.9}{3.4.3.9}{331, 275, 2848}

[36] उपनइति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र इंद्रोगायत्री |
उप॑नःसु॒तमाग॑हि॒¦सोम॑मिन्द्र॒गवा᳚शिरम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

हरि॑भ्यां॒यस्ते᳚,अस्म॒युः || {1/9}{3.3.5.1}{3.42.1}{3.4.4.1}{332, 276, 2849}

तमि᳚न्द्र॒मद॒माग॑हि¦बर्हिः॒ष्ठांग्राव॑भिःसु॒तम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

कु॒विन्न्व॑स्यतृ॒प्णवः॑ || {2/9}{3.3.5.2}{3.42.2}{3.4.4.2}{333, 276, 2850}

इन्द्र॑मि॒त्थागिरो॒ममा¦च्छा᳚गुरिषि॒ता,इ॒तः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

आ॒वृते॒सोम॑पीतये || {3/9}{3.3.5.3}{3.42.3}{3.4.4.3}{334, 276, 2851}

इन्द्रं॒सोम॑स्यपी॒तये॒¦स्तोमै᳚रि॒हह॑वामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

उ॒क्थेभिः॑कु॒विदा॒गम॑त् || {4/9}{3.3.5.4}{3.42.4}{3.4.4.4}{335, 276, 2852}

इन्द्र॒सोमाः᳚सु॒ता,इ॒मे¦तान्‌द॑धिष्वशतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

ज॒ठरे᳚वाजिनीवसो || {5/9}{3.3.5.5}{3.42.5}{3.4.4.5}{336, 276, 2853}

वि॒द्माहित्वा᳚धनंज॒यं¦वाजे᳚षुदधृ॒षंक॑वे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

अधा᳚तेसु॒म्नमी᳚महे || {6/9}{3.3.6.1}{3.42.6}{3.4.4.6}{337, 276, 2854}

इ॒ममि᳚न्द्र॒गवा᳚शिरं॒¦यवा᳚शिरंनःपिब |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

आ॒गत्या॒वृष॑भिःसु॒तम् || {7/9}{3.3.6.2}{3.42.7}{3.4.4.7}{338, 276, 2855}

तुभ्येदि᳚न्द्र॒स्वओ॒क्ये॒३॑(ए॒)¦सोमं᳚चोदामिपी॒तये᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

ए॒षरा᳚रन्तुतेहृ॒दि || {8/9}{3.3.6.3}{3.42.8}{3.4.4.8}{339, 276, 2856}

त्वांसु॒तस्य॑पी॒तये᳚¦प्र॒त्नमि᳚न्द्रहवामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

कु॒शि॒कासो᳚,अव॒स्यवः॑ || {9/9}{3.3.6.4}{3.42.9}{3.4.4.9}{340, 276, 2857}

[37] आयाह्यर्वाङित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
या᳚ह्य॒र्वाङुप॑वन्धुरे॒ष्ठा¦स्तवेदनु॑प्र॒दिवः॑सोम॒पेय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्रि॒यासखा᳚या॒विमु॒चोप॑ब॒र्हि¦स्त्वामि॒मेह᳚व्य॒वाहो᳚हवन्ते || {1/8}{3.3.7.1}{3.43.1}{3.4.5.1}{341, 277, 2858}

या᳚हिपू॒र्वीरति॑चर्ष॒णीराँ¦अ॒र्यआ॒शिष॒उप॑नो॒हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इ॒माहित्वा᳚म॒तयः॒स्तोम॑तष्टा॒,¦इन्द्र॒हव᳚न्तेस॒ख्यंजु॑षा॒णाः || {2/8}{3.3.7.2}{3.43.2}{3.4.5.2}{342, 277, 2859}

नो᳚य॒ज्ञंन॑मो॒वृधं᳚स॒जोषा॒,¦इन्द्र॑देव॒हरि॑भिर्याहि॒तूय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अ॒हंहित्वा᳚म॒तिभि॒र्जोह॑वीमि¦घृ॒तप्र॑याःसध॒मादे॒मधू᳚नाम् || {3/8}{3.3.7.3}{3.43.3}{3.4.5.3}{343, 277, 2860}

च॒त्वामे॒तावृष॑णा॒वहा᳚तो॒¦हरी॒सखा᳚यासु॒धुरा॒स्वङ्गा᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

धा॒नाव॒दिन्द्रः॒सव॑नंजुषा॒णः¦सखा॒सख्युः॑शृणव॒द्‌वन्द॑नानि || {4/8}{3.3.7.4}{3.43.4}{3.4.5.4}{344, 277, 2861}

कु॒विन्मा᳚गो॒पांकर॑से॒जन॑स्य¦कु॒विद्‌राजा᳚नंमघवन्नृजीषिन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

कु॒विन्म॒ऋषिं᳚पपि॒वांसं᳚सु॒तस्य॑¦कु॒विन्मे॒वस्वो᳚,अ॒मृत॑स्य॒शिक्षाः᳚ || {5/8}{3.3.7.5}{3.43.5}{3.4.5.5}{345, 277, 2862}

त्वा᳚बृ॒हन्तो॒हर॑योयुजा॒ना¦,अ॒र्वागि᳚न्द्रसध॒मादो᳚वहन्तु |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्रयेद्वि॒तादि॒वऋ॒ञ्जन्त्याताः॒¦सुस᳚म्मृष्टासोवृष॒भस्य॑मू॒राः || {6/8}{3.3.7.6}{3.43.6}{3.4.5.6}{346, 277, 2863}

इन्द्र॒पिब॒वृष॑धूतस्य॒वृष्ण॒¦यंते᳚श्ये॒नउ॑श॒तेज॒भार॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यस्य॒मदे᳚च्या॒वय॑सि॒प्रकृ॒ष्टी¦र्यस्य॒मदे॒,अप॑गो॒त्राव॒वर्थ॑ || {7/8}{3.3.7.7}{3.43.7}{3.4.5.7}{347, 277, 2864}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {8/8}{3.3.7.8}{3.43.8}{3.4.5.8}{348, 277, 2865}

[38] अयंतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती |
अ॒यंते᳚,अस्तुहर्य॒तः¦सोम॒हरि॑भिःसु॒तः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

जु॒षा॒णइ᳚न्द्र॒हरि॑भिर्न॒ग॒¦ह्याति॑ष्ठ॒हरि॑तं॒रथ᳚म् || {1/5}{3.3.8.1}{3.44.1}{3.4.6.1}{349, 278, 2866}

ह॒र्यन्नु॒षस॑मर्चयः॒¦सूर्यं᳚ह॒र्यन्न॑रोचयः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

वि॒द्वाँश्चि॑कि॒त्वान्‌ह᳚र्यश्ववर्धस॒¦इन्द्र॒विश्वा᳚,अ॒भिश्रियः॑ || {2/5}{3.3.8.2}{3.44.2}{3.4.6.2}{350, 278, 2867}

द्यामिन्द्रो॒हरि॑धायसं¦पृथि॒वींहरि॑वर्पसम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

अधा᳚रयद्ध॒रितो॒र्भूरि॒भोज॑नं॒¦ययो᳚र॒न्तर्हरि॒श्चर॑त् || {3/5}{3.3.8.3}{3.44.3}{3.4.6.3}{351, 278, 2868}

ज॒ज्ञा॒नोहरि॑तो॒वृषा॒¦विश्व॒माभा᳚तिरोच॒नम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

हर्य॑श्वो॒हरि॑तंधत्त॒¦आयु॑ध॒मावज्रं᳚बा॒ह्वोर्हरि᳚म् || {4/5}{3.3.8.4}{3.44.4}{3.4.6.4}{352, 278, 2869}

इन्द्रो᳚ह॒र्यन्त॒मर्जु॑नं॒¦वज्रं᳚शु॒क्रैर॒भीवृ॑तम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

अपा᳚वृणो॒द्धरि॑भि॒रद्रि॑भिःसु॒त¦मुद्‌गाहरि॑भिराजत || {5/5}{3.3.8.5}{3.44.5}{3.4.6.5}{353, 278, 2870}

[39] आमंद्रैरिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती |
म॒न्द्रैरि᳚न्द्र॒हरि॑भि¦र्या॒हिम॒यूर॑रोमभिः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

मात्वा॒केचि॒न्निय॑म॒न्विंपा॒शिनो¦ऽति॒धन्वे᳚व॒ताँ,इ॑हि || {1/5}{3.3.9.1}{3.45.1}{3.4.7.1}{354, 279, 2871}

वृ॒त्र॒खा॒दोव॑लंरु॒जः¦पु॒रांद॒र्मो,अ॒पाम॒जः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

स्थाता॒रथ॑स्य॒हर्यो᳚रभिस्व॒र¦इन्द्रो᳚दृ॒ळ्हाचि॑दारु॒जः || {2/5}{3.3.9.2}{3.45.2}{3.4.7.2}{355, 279, 2872}

ग॒म्भी॒राँ,उ॑द॒धीँरि॑व॒¦क्रतुं᳚पुष्यसि॒गा,इ॑व |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

प्रसु॑गो॒पायव॑संधे॒नवो᳚यथा¦ऽह्र॒दंकु॒ल्या,इ॑वाशत || {3/5}{3.3.9.3}{3.45.3}{3.4.7.3}{356, 279, 2873}

न॒स्तुजं᳚र॒यिंभ॒रां¦शं॒प्र॑तिजान॒ते |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

वृ॒क्षंप॒क्वंफल॑म॒ङ्कीव॑धूनु॒ही¦न्द्र॑स॒म्पार॑णं॒वसु॑ || {4/5}{3.3.9.4}{3.45.4}{3.4.7.4}{357, 279, 2874}

स्व॒युरि᳚न्द्रस्व॒राळ॑सि॒¦स्मद्दि॑ष्टिः॒स्वय॑शस्तरः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

वा᳚वृधा॒नओज॑सापुरुष्टुत॒¦भवा᳚नःसु॒श्रव॑स्तमः || {5/5}{3.3.9.5}{3.45.5}{3.4.7.5}{358, 279, 2875}

[40] युध्मस्यतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रत्रिष्टुप् |
यु॒ध्मस्य॑तेवृष॒भस्य॑स्व॒राज॑¦उ॒ग्रस्य॒यूनः॒स्थवि॑रस्य॒घृष्वेः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अजू᳚र्यतोव॒ज्रिणो᳚वी॒र्या॒३॑(आ॒)णी¦न्द्र॑श्रु॒तस्य॑मह॒तोम॒हानि॑ || {1/5}{3.3.10.1}{3.46.1}{3.4.8.1}{359, 280, 2876}

म॒हाँ,अ॑सिमहिष॒वृष्ण्ये᳚भि¦र्धन॒स्पृदु॑ग्र॒सह॑मानो,अ॒न्यान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

एको॒विश्व॑स्य॒भुव॑नस्य॒राजा॒¦यो॒धया᳚क्ष॒यया᳚च॒जना॑न् || {2/5}{3.3.10.2}{3.46.2}{3.4.8.2}{360, 280, 2877}

प्रमात्रा᳚भीरिरिचे॒रोच॑मानः॒¦प्रदे॒वेभि᳚र्वि॒श्वतो॒,अप्र॑तीतः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्रम॒ज्मना᳚दि॒वइन्द्रः॑पृथि॒व्याः¦प्रोरोर्म॒हो,अ॒न्तरि॑क्षादृजी॒षी || {3/5}{3.3.10.3}{3.46.3}{3.4.8.3}{361, 280, 2878}

उ॒रुंग॑भी॒रंज॒नुषा॒भ्यु१॑(उ॒)ग्रं¦वि॒श्वव्य॑चसमव॒तंम॑ती॒नाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इन्द्रं॒सोमा᳚सःप्र॒दिवि॑सु॒तासः॑¦समु॒द्रंस्र॒वत॒वि॑शन्ति || {4/5}{3.3.10.4}{3.46.4}{3.4.8.4}{362, 280, 2879}

यंसोम॑मिन्द्रपृथि॒वीद्यावा॒¦गर्भं॒मा॒ताबि॑भृ॒तस्त्वा॒या |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तंते᳚हिन्वन्ति॒तमु॑तेमृजन्त्य¦ध्व॒र्यवो᳚वृषभ॒पात॒वा,उ॑ || {5/5}{3.3.10.5}{3.46.5}{3.4.8.5}{363, 280, 2880}

[41] मरुत्वाँइंद्रेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
म॒रुत्वाँ᳚,इन्द्रवृष॒भोरणा᳚य॒¦पिबा॒सोम॑मनुष्व॒धंमदा᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

सि᳚ञ्चस्वज॒ठरे॒मध्व॑ऊ॒र्मिं¦त्वंराजा᳚सिप्र॒दिवः॑सु॒ताना᳚म् || {1/5}{3.3.11.1}{3.47.1}{3.4.9.1}{364, 281, 2881}

स॒जोषा᳚,इन्द्र॒सग॑णोम॒रुद्भिः॒¦सोमं᳚पिबवृत्र॒हाशू᳚रवि॒द्वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ज॒हिशत्रूँ॒रप॒मृधो᳚नुद॒स्वा¦थाभ॑यंकृणुहिवि॒श्वतो᳚नः || {2/5}{3.3.11.2}{3.47.2}{3.4.9.2}{365, 281, 2882}

उ॒तऋ॒तुभि᳚रृतुपाःपाहि॒सोम॒¦मिन्द्र॑दे॒वेभिः॒सखि॑भिःसु॒तंनः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

याँ,आभ॑जोम॒रुतो॒येत्वा¦न्वह᳚न्‌वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ || {3/5}{3.3.11.3}{3.47.3}{3.4.9.3}{366, 281, 2883}

येत्वा᳚हि॒हत्ये᳚मघव॒न्नव॑र्ध॒न्¦येशा᳚म्ब॒रेह॑रिवो॒येगवि॑ष्टौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

येत्वा᳚नू॒नम॑नु॒मद᳚न्ति॒विप्राः॒¦पिबे᳚न्द्र॒सोमं॒सग॑णोम॒रुद्भिः॑ || {4/5}{3.3.11.4}{3.47.4}{3.4.9.4}{367, 281, 2884}

म॒रुत्व᳚न्तंवृष॒भंवा᳚वृधा॒न¦मक॑वारिंदि॒व्यंशा॒समिन्द्र᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वि॒श्वा॒साह॒मव॑से॒नूत॑नायो॒¦ग्रंस॑हो॒दामि॒हतंहु॑वेम || {5/5}{3.3.11.5}{3.47.5}{3.4.9.5}{368, 281, 2885}

[42] सद्योहजातइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
स॒द्योह॑जा॒तोवृ॑ष॒भःक॒नीनः॒¦प्रभ॑र्तुमाव॒दन्ध॑सःसु॒तस्य॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

सा॒धोःपि॑बप्रतिका॒मंयथा᳚ते॒¦रसा᳚शिरःप्रथ॒मंसो॒म्यस्य॑ || {1/5}{3.3.12.1}{3.48.1}{3.4.10.1}{369, 282, 2886}

यज्जाय॑था॒स्तदह॑रस्य॒कामें॒¦शोःपी॒यूष॑मपिबोगिरि॒ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तंते᳚मा॒तापरि॒योषा॒जनि॑त्री¦म॒हःपि॒तुर्दम॒आसि᳚ञ्च॒दग्रे᳚ || {2/5}{3.3.12.2}{3.48.2}{3.4.10.2}{370, 282, 2887}

उ॒प॒स्थाय॑मा॒तर॒मन्न॑मैट्ट¦ति॒ग्मम॑पश्यद॒भिसोम॒मूधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्र॒या॒वय᳚न्नचर॒द्‌गृत्सो᳚,अ॒न्यान्¦म॒हानि॑चक्रेपुरु॒धप्र॑तीकः || {3/5}{3.3.12.3}{3.48.3}{3.4.10.3}{371, 282, 2888}

उ॒ग्रस्तु॑रा॒षाळ॒भिभू᳚त्योजा¦यथाव॒शंत॒न्वं᳚चक्रए॒षः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

त्वष्टा᳚र॒मिन्द्रो᳚ज॒नुषा᳚भि॒भूया॒¦मुष्या॒सोम॑मपिबच्च॒मूषु॑ || {4/5}{3.3.12.4}{3.48.4}{3.4.10.4}{372, 282, 2889}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {5/5}{3.3.12.5}{3.48.5}{3.4.10.5}{373, 282, 2890}

[43] शंसामद्दामिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
शंसा᳚म॒हामिन्द्रं॒यस्मि॒न्‌विश्वा॒,¦कृ॒ष्टयः॑सोम॒पाःकाम॒मव्य॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यंसु॒क्रतुं᳚धि॒षणे᳚विभ्वत॒ष्टं¦घ॒नंवृ॒त्राणां᳚ज॒नय᳚न्तदे॒वाः || {1/5}{3.3.13.1}{3.49.1}{3.4.11.1}{374, 283, 2891}

यंनुनकिः॒पृत॑नासुस्व॒राजं᳚¦द्वि॒तातर॑ति॒नृत॑मंहरि॒ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इ॒नत॑मः॒सत्व॑भि॒र्योह॑शू॒षैः¦पृ॑थु॒ज्रया᳚,अमिना॒दायु॒र्दस्योः᳚ || {2/5}{3.3.13.2}{3.49.2}{3.4.11.2}{375, 283, 2892}

स॒हावा᳚पृ॒त्सुत॒रणि॒र्नार्वा᳚¦व्यान॒शीरोद॑सीमे॒हना᳚वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

भगो॒का॒रेहव्यो᳚मती॒नां¦पि॒तेव॒चारुः॑सु॒हवो᳚वयो॒धाः || {3/5}{3.3.13.3}{3.49.3}{3.4.11.3}{376, 283, 2893}

ध॒र्तादि॒वोरज॑सस्‌पृ॒ष्टऊ॒र्ध्वो¦रथो॒वा॒युर्वसु॑भिर्नि॒युत्वा॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

क्ष॒पांव॒स्ताज॑नि॒तासूर्य॑स्य॒¦विभ॑क्ताभा॒गंधि॒षणे᳚व॒वाज᳚म् || {4/5}{3.3.13.4}{3.49.4}{3.4.11.4}{377, 283, 2894}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {5/5}{3.3.13.5}{3.49.5}{3.4.11.5}{378, 283, 2895}

[44] इंद्रः स्वाहेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इन्द्रः॒स्वाहा᳚पिबतु॒यस्य॒सोम॑¦आ॒गत्या॒तुम्रो᳚वृष॒भोम॒रुत्वा॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ओरु॒व्यचाः᳚पृणतामे॒भिरन्नै॒¦रास्य॑ह॒विस्त॒न्व१॑(अः॒)काम॑मृध्याः || {1/5}{3.3.14.1}{3.50.1}{3.4.12.1}{379, 284, 2896}

ते᳚सप॒र्यूज॒वसे᳚युनज्मि॒¦ययो॒रनु॑प्र॒दिवः॑श्रु॒ष्टिमावः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इ॒हत्वा᳚धेयु॒र्हर॑यःसुशिप्र॒¦पिबा॒त्व१॑(अ॒)स्यसुषु॑तस्य॒चारोः᳚ || {2/5}{3.3.14.2}{3.50.2}{3.4.12.2}{380, 284, 2897}

गोभि᳚र्मिमि॒क्षुंद॑धिरेसुपा॒र¦मिन्द्रं॒ज्यैष्ठ्या᳚य॒धाय॑सेगृणा॒नाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

म॒न्दा॒नःसोमं᳚पपि॒वाँ,ऋ॑जीषि॒न्¦त्सम॒स्मभ्यं᳚पुरु॒धागा,इ॑षण्य || {3/5}{3.3.14.3}{3.50.3}{3.4.12.3}{381, 284, 2898}

इ॒मंकामं᳚मन्दया॒गोभि॒रश्वै᳚¦श्च॒न्द्रव॑ता॒राध॑साप॒प्रथ॑श्च |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

स्व॒र्यवो᳚म॒तिभि॒स्तुभ्यं॒विप्रा॒,¦इन्द्रा᳚य॒वाहः॑कुशि॒कासो᳚,अक्रन् || {4/5}{3.3.14.4}{3.50.4}{3.4.12.4}{382, 284, 2899}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {5/5}{3.3.14.5}{3.50.5}{3.4.12.5}{383, 284, 2900}

[45] चर्षणीधृतमिति द्वादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् आद्यास्तिस्रोजगत्यः अंत्यास्तिस्रोगायत्र्यः |
च॒र्ष॒णी॒धृतं᳚म॒घवा᳚नमु॒क्थ्य१॑(अ॒)¦मिन्द्रं॒गिरो᳚बृह॒तीर॒भ्य॑नूषत |{गाथिनो विश्वामित्रः | इन्द्रः | जगती}

वा॒वृ॒धा॒नंपु॑रुहू॒तंसु॑वृ॒क्तिभि॒¦रम॑र्त्यं॒जर॑माणंदि॒वेदि॑वे || {1/12}{3.3.15.1}{3.51.1}{3.4.13.1}{384, 285, 2901}

श॒तक्र॑तुमर्ण॒वंशा॒किनं॒नरं॒¦गिरो᳚म॒इन्द्र॒मुप॑यन्तिवि॒श्वतः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | जगती}

वा॒ज॒सनिं᳚पू॒र्भिदं॒तूर्णि॑म॒प्तुरं᳚¦धाम॒साच॑मभि॒षाचं᳚स्व॒र्विद᳚म् || {2/12}{3.3.15.2}{3.51.2}{3.4.13.2}{385, 285, 2902}

आ॒क॒रेवसो᳚र्जरि॒ताप॑नस्यते¦ऽने॒हसः॒स्तुभ॒इन्द्रो᳚दुवस्यति |{गाथिनो विश्वामित्रः | इन्द्रः | जगती}

वि॒वस्व॑तः॒सद॑न॒हिपि॑प्रि॒ये¦स॑त्रा॒साह॑मभिमाति॒हनं᳚स्तुहि || {3/12}{3.3.15.3}{3.51.3}{3.4.13.3}{386, 285, 2903}

नृ॒णामु॑त्वा॒नृत॑मंगी॒र्भिरु॒क्थै¦र॒भिप्रवी॒रम॑र्चतास॒बाधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

संसह॑सेपुरुमा॒योजि॑हीते॒¦नमो᳚,अस्यप्र॒दिव॒एक॑ईशे || {4/12}{3.3.15.4}{3.51.4}{3.4.13.4}{387, 285, 2904}

पू॒र्वीर॑स्यनि॒ष्षिधो॒मर्त्ये᳚षु¦पु॒रूवसू᳚निपृथि॒वीबि॑भर्ति |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इन्द्रा᳚य॒द्याव॒ओष॑धीरु॒तापो᳚¦र॒यिंर॑क्षन्तिजी॒रयो॒वना᳚नि || {5/12}{3.3.15.5}{3.51.5}{3.4.13.5}{388, 285, 2905}

तुभ्यं॒ब्रह्मा᳚णि॒गिर॑इन्द्र॒तुभ्यं᳚¦स॒त्राद॑धिरेहरिवोजु॒षस्व॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

बो॒ध्या॒३॑(आ॒)पिरव॑सो॒नूत॑नस्य॒¦सखे᳚वसोजरि॒तृभ्यो॒वयो᳚धाः || {6/12}{3.3.16.1}{3.51.6}{3.4.13.6}{389, 285, 2906}

इन्द्र॑मरुत्वइ॒हपा᳚हि॒सोमं॒¦यथा᳚शार्या॒ते,अपि॑बःसु॒तस्य॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तव॒प्रणी᳚ती॒तव॑शूर॒शर्म॒¦न्नावि॑वासन्तिक॒वयः॑सुय॒ज्ञाः || {7/12}{3.3.16.2}{3.51.7}{3.4.13.7}{390, 285, 2907}

वा᳚वशा॒नइ॒हपा᳚हि॒सोमं᳚¦म॒रुद्भि॑रिन्द्र॒सखि॑भिःसु॒तंनः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

जा॒तंयत्‌त्वा॒परि॑दे॒वा,अभू᳚षन्¦म॒हेभरा᳚यपुरुहूत॒विश्वे᳚ || {8/12}{3.3.16.3}{3.51.8}{3.4.13.8}{391, 285, 2908}

अ॒प्तूर्ये᳚मरुतआ॒पिरे॒षो¦ऽम᳚न्द॒न्निन्द्र॒मनु॒दाति॑वाराः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तेभिः॑सा॒कंपि॑बतुवृत्रखा॒दः¦सु॒तंसोमं᳚दा॒शुषः॒स्वेस॒धस्थे᳚ || {9/12}{3.3.16.4}{3.51.9}{3.4.13.9}{392, 285, 2909}

इ॒दंह्यन्वोज॑सा¦सु॒तंरा᳚धानांपते |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

पिबा॒त्व१॑(अ॒)स्यगि᳚र्वणः || {10/12}{3.3.16.5}{3.51.10}{3.4.13.10}{393, 285, 2910}

यस्ते॒,अनु॑स्व॒धामस॑त्¦सु॒तेनिय॑च्छत॒न्व᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

त्वा᳚ममत्तुसो॒म्यम् || {11/12}{3.3.16.6}{3.51.11}{3.4.13.11}{394, 285, 2911}

प्रते᳚,अश्नोतुकु॒क्ष्योः¦प्रेन्द्र॒ब्रह्म॑णा॒शिरः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

प्रबा॒हूशू᳚र॒राध॑से || {12/12}{3.3.16.7}{3.51.12}{3.4.13.12}{395, 285, 2912}

[46] धानावंतमित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् अध्याश्चतस्रोगायत्र्यः षष्ठीजगती |
धा॒नाव᳚न्तंकर॒म्भिण॑¦मपू॒पव᳚न्तमु॒क्थिन᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॑प्रा॒तर्जु॑षस्वनः || {1/8}{3.3.17.1}{3.52.1}{3.4.14.1}{396, 286, 2913}

पु॒रो॒ळाशं᳚पच॒त्यं᳚¦जु॒षस्वे॒न्द्रागु॑रस्व |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

तुभ्यं᳚ह॒व्यानि॑सिस्रते || {2/8}{3.3.17.2}{3.52.2}{3.4.14.2}{397, 286, 2914}

पु॒रो॒ळाशं᳚नो॒घसो᳚¦जो॒षया᳚से॒गिर॑श्चनः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

व॒धू॒युरि॑व॒योष॑णाम् || {3/8}{3.3.17.3}{3.52.3}{3.4.14.3}{398, 286, 2915}

पु॒रो॒ळाशं᳚सनश्रुत¦प्रातःसा॒वेजु॑षस्वनः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॒क्रतु॒र्हिते᳚बृ॒हन् || {4/8}{3.3.17.4}{3.52.4}{3.4.14.4}{399, 286, 2916}

माध्यं᳚दिनस्य॒सव॑नस्यधा॒नाः¦पु॑रो॒ळाश॑मिन्द्रकृष्वे॒हचारु᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्रयत्‌स्तो॒ताज॑रि॒तातूर्ण्य॑र्थो¦वृषा॒यमा᳚ण॒उप॑गी॒र्भिरीट्टे᳚ || {5/8}{3.3.17.5}{3.52.5}{3.4.14.5}{400, 286, 2917}

तृ॒तीये᳚धा॒नाःसव॑नेपुरुष्टुत¦पुरो॒ळाश॒माहु॑तंमामहस्वनः |{गाथिनो विश्वामित्रः | इन्द्रः | जगती}

ऋ॒भु॒मन्तं॒वाज॑वन्तंत्वाकवे॒¦प्रय॑स्वन्त॒उप॑शिक्षेमधी॒तिभिः॑ || {6/8}{3.3.18.1}{3.52.6}{3.4.14.6}{401, 286, 2918}

पू॒ष॒ण्वते᳚तेचकृमाकर॒म्भं¦हरि॑वते॒हर्य॑श्वायधा॒नाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अ॒पू॒पम॑द्धि॒सग॑णोम॒रुद्भिः॒¦सोमं᳚पिबवृत्र॒हाशू᳚रवि॒द्वान् || {7/8}{3.3.18.2}{3.52.7}{3.4.14.7}{402, 286, 2919}

प्रति॑धा॒नाभ॑रत॒तूय॑मस्मै¦पुरो॒ळाशं᳚वी॒रत॑मायनृ॒णाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

दि॒वेदि॑वेस॒दृशी᳚रिन्द्र॒तुभ्यं॒¦वर्ध᳚न्तुत्वासोम॒पेया᳚यधृष्णो || {8/8}{3.3.18.3}{3.52.8}{3.4.14.8}{403, 286, 2920}

[47] इंद्रापर्वतेति चतुर्विंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र ऋषिरिंद्रोदेवता आद्यायाइंद्रापर्वतौ पंचदश्यादिद्वयोः ससर्परीवाक् ततश्चतसृणांरथांगानित्रिष्टुप् दशमीषोळश्यौजगत्यौ द्वादशीद्वाविंश्योनुष्टुभः त्रयोदशीगायत्री अष्टादशीबृहती |
इन्द्रा᳚पर्वताबृह॒तारथे᳚न¦वा॒मीरिष॒व॑हतंसु॒वीराः᳚ |{गाथिनो विश्वामित्रः | इन्द्रापर्वतौ | त्रिष्टुप्}

वी॒तंह॒व्यान्‌य॑ध्व॒रेषु॑देवा॒¦वर्धे᳚थांगी॒र्भिरिळ॑या॒मद᳚न्ता || {1/24}{3.3.19.1}{3.53.1}{3.4.15.1}{404, 287, 2921}

तिष्ठा॒सुकं᳚मघव॒न्‌मापरा᳚गाः॒¦सोम॑स्य॒नुत्वा॒सुषु॑तस्ययक्षि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

पि॒तुर्नपु॒त्रःसिच॒मार॑भेत॒¦इन्द्र॒स्वादि॑ष्ठयागि॒राश॑चीवः || {2/24}{3.3.19.2}{3.53.2}{3.4.15.2}{405, 287, 2922}

शंसा᳚वाध्वर्यो॒प्रति॑मेगृणी॒ही¦न्द्रा᳚य॒वाहः॑कृणवाव॒जुष्ट᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

एदंब॒र्हिर्यज॑मानस्यसी॒दा¦था᳚भूदु॒क्थमिन्द्रा᳚यश॒स्तम् || {3/24}{3.3.19.3}{3.53.3}{3.4.15.3}{406, 287, 2923}

जा॒येदस्तं᳚मघव॒न्‌त्सेदु॒योनि॒¦स्तदित्‌त्वा᳚यु॒क्ताहर॑योवहन्तु |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

य॒दाक॒दाच॑सु॒नवा᳚म॒सोम॑¦म॒ग्निष्ट्वा᳚दू॒तोध᳚न्‌वा॒त्यच्छ॑ || {4/24}{3.3.19.4}{3.53.4}{3.4.15.4}{407, 287, 2924}

परा᳚याहिमघव॒न्नाच॑या॒ही¦न्द्र॑भ्रातरुभ॒यत्रा᳚ते॒,अर्थ᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यत्रा॒रथ॑स्यबृह॒तोनि॒धानं᳚¦वि॒मोच॑नंवा॒जिनो॒रास॑भस्य || {5/24}{3.3.19.5}{3.53.5}{3.4.15.5}{408, 287, 2925}

अपाः॒सोम॒मस्त॑मिन्द्र॒प्रया᳚हि¦कल्या॒णीर्जा॒यासु॒रणं᳚गृ॒हेते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यत्रा॒रथ॑स्यबृह॒तोनि॒धानं᳚¦वि॒मोच॑नंवा॒जिनो॒दक्षि॑णावत् || {6/24}{3.3.20.1}{3.53.6}{3.4.15.6}{409, 287, 2926}

इ॒मेभो॒जा,अङ्गि॑रसो॒विरू᳚पा¦दि॒वस्पु॒त्रासो॒,असु॑रस्यवी॒राः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वि॒श्वामि॑त्राय॒दद॑तोम॒घानि॑¦सहस्रसा॒वेप्रति॑रन्त॒आयुः॑ || {7/24}{3.3.20.2}{3.53.7}{3.4.15.7}{410, 287, 2927}

रू॒पंरू᳚पंम॒घवा᳚बोभवीति¦मा॒याःकृ᳚ण्वा॒नस्त॒न्व१॑(अं॒)परि॒स्वाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

त्रिर्यद्दि॒वःपरि॑मुहू॒र्तमागा॒त्¦स्वैर्मन्त्रै॒रनृ॑तुपा,ऋ॒तावा᳚ || {8/24}{3.3.20.3}{3.53.8}{3.4.15.8}{411, 287, 2928}

म॒हाँ,ऋषि॑र्देव॒जादे॒वजू॒तो¦ऽस्त॑भ्ना॒त्‌सिन्धु॑मर्ण॒वंनृ॒चक्षाः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वि॒श्वामि॑त्रो॒यदव॑हत्‌सु॒दास॒¦मप्रि॑यायतकुशि॒केभि॒रिन्द्रः॑ || {9/24}{3.3.20.4}{3.53.9}{3.4.15.9}{412, 287, 2929}

हं॒सा,इ॑वकृणुथ॒श्लोक॒मद्रि॑भि॒¦र्मद᳚न्तोगी॒र्भिर॑ध्व॒रेसु॒तेसचा᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | जगती}

दे॒वेभि᳚र्विप्रा,ऋषयोनृचक्षसो॒¦विपि॑बध्वंकुशिकाःसो॒म्यंमधु॑ || {10/24}{3.3.20.5}{3.53.10}{3.4.15.10}{413, 287, 2930}

उप॒प्रेत॑कुशिकाश्चे॒तय॑ध्व॒¦मश्वं᳚रा॒येप्रमु᳚ञ्चतासु॒दासः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

राजा᳚वृ॒त्रंज᳚ङ्घन॒त्‌प्रागपा॒गुद॒¦गथा᳚यजाते॒वर॒पृ॑थि॒व्याः || {11/24}{3.3.21.1}{3.53.11}{3.4.15.11}{414, 287, 2931}

इ॒मेरोद॑सी,उ॒भे¦,अ॒हमिन्द्र॒मतु॑ष्टवम् |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्}

वि॒श्वामि॑त्रस्यरक्षति॒¦ब्रह्मे॒दंभार॑तं॒जन᳚म् || {12/24}{3.3.21.2}{3.53.12}{3.4.15.12}{415, 287, 2932}

वि॒श्वामि॑त्रा,अरासत॒¦ब्रह्मेन्द्रा᳚यव॒ज्रिणे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

कर॒दिन्नः॑सु॒राध॑सः || {13/24}{3.3.21.3}{3.53.13}{3.4.15.13}{416, 287, 2933}

किंते᳚कृण्वन्ति॒कीक॑टेषु॒गावो॒¦नाशिरं᳚दु॒ह्रेत॑पन्तिघ॒र्मम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

नो᳚भर॒प्रम॑गन्दस्य॒वेदो᳚¦नैचाशा॒खंम॑घवन्‌रन्धयानः || {14/24}{3.3.21.4}{3.53.14}{3.4.15.14}{417, 287, 2934}

स॒स॒र्प॒रीरम॑तिं॒बाध॑माना¦बृ॒हन्मि॑मायज॒मद॑ग्निदत्ता |{गाथिनो विश्वामित्रः | ससर्परी वाक् | त्रिष्टुप्}

सूर्य॑स्यदुहि॒तात॑तान॒¦श्रवो᳚दे॒वेष्व॒मृत॑मजु॒र्यम् || {15/24}{3.3.21.5}{3.53.15}{3.4.15.15}{418, 287, 2935}

स॒स॒र्प॒रीर॑भर॒त्‌तूय॑मे॒भ्यो¦ऽधि॒श्रवः॒पाञ्च॑जन्यासुकृ॒ष्टिषु॑ |{गाथिनो विश्वामित्रः | ससर्परी वाक् | जगती}

साप॒क्ष्या॒३॑(आ॒)नव्य॒मायु॒र्दधा᳚ना॒¦यांमे᳚पलस्तिजमद॒ग्नयो᳚द॒दुः || {16/24}{3.3.22.1}{3.53.16}{3.4.15.16}{419, 287, 2936}

स्थि॒रौगावौ᳚भवतांवी॒ळुरक्षो॒¦मेषाविव᳚र्हि॒मायु॒गंविशा᳚रि |{गाथिनो विश्वामित्रः | रथाङ्गानि | त्रिष्टुप्}

इन्द्रः॑पात॒ल्ये᳚ददतां॒शरी᳚तो॒¦ररि॑ष्टनेमे,अ॒भिनः॑सचस्व || {17/24}{3.3.22.2}{3.53.17}{3.4.15.17}{420, 287, 2937}

बलं᳚धेहित॒नूषु॑नो॒¦बल॑मिन्द्रान॒ळुत्सु॑नः |{गाथिनो विश्वामित्रः | रथाङ्गानि | बृहती}

बलं᳚तो॒काय॒तन॑यायजी॒वसे॒¦त्वंहिब॑ल॒दा,असि॑ || {18/24}{3.3.22.3}{3.53.18}{3.4.15.18}{421, 287, 2938}

अ॒भिव्य॑यस्वखदि॒रस्य॒सार॒¦मोजो᳚धेहिस्पन्द॒नेशिं॒शपा᳚याम् |{गाथिनो विश्वामित्रः | रथाङ्गानि | त्रिष्टुप्}

अक्ष॑वीळोवीळितवी॒ळय॑स्व॒¦मायामा᳚द॒स्मादव॑जीहिपोनः || {19/24}{3.3.22.4}{3.53.19}{3.4.15.19}{422, 287, 2939}

अ॒यम॒स्मान्‌वन॒स्पति॒¦र्माच॒हामाच॑रीरिषत् |{गाथिनो विश्वामित्रः | रथाङ्गानि | अनुष्टुप्}

स्व॒स्त्यागृ॒हेभ्य॒आव॒सा¦,आवि॒मोच॑नात् || {20/24}{3.3.22.5}{3.53.20}{3.4.15.20}{423, 287, 2940}

इन्द्रो॒तिभि॑र्बहु॒लाभि᳚र्नो,अ॒द्य¦या᳚च्छ्रे॒ष्ठाभि᳚र्मघवञ्छूरजिन्व |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

योनो॒द्वेष्ट्यध॑रः॒सस्प॑दीष्ट॒¦यमु॑द्वि॒ष्मस्तमु॑प्रा॒णोज॑हातु || {21/24}{3.3.23.1}{3.53.21}{3.4.15.21}{424, 287, 2941}

प॒र॒शुंचि॒द्‌वित॑पति¦शिम्ब॒लंचि॒द्‌विवृ॑श्चति |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्}

उ॒खाचि॑दिन्द्र॒येष᳚न्ती॒¦प्रय॑स्ता॒फेन॑मस्यति || {22/24}{3.3.23.2}{3.53.22}{3.4.15.22}{425, 287, 2942}

साय॑कस्यचिकितेजनासो¦लो॒धंन॑यन्ति॒पशु॒मन्य॑मानाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

नावा᳚जिनंवा॒जिना᳚हासयन्ति॒¦ग॑र्द॒भंपु॒रो,अश्वा᳚न्नयन्ति || {23/24}{3.3.23.3}{3.53.23}{3.4.15.23}{426, 287, 2943}

इ॒मइ᳚न्द्रभर॒तस्य॑पु॒त्रा¦,अ॑पपि॒त्वंचि॑कितु॒र्नप्र॑पि॒त्वम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

हि॒न्वन्त्यश्व॒मर॑णं॒नित्यं॒¦ज्या᳚वाजं॒परि॑णयन्त्या॒जौ || {24/24}{3.3.23.4}{3.53.24}{3.4.15.24}{427, 287, 2944}

[48] इमंमहइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् (सूक्तभेदप्रयोगपक्षेदेवताः क्रमेण - अग्निः १ विश्वेदेवाः २ द्यावापृथिवी १ विश्वे। १ सूर्यद्यावापृथिव्यः १ द्यावापृथिवी २ द्यौः १ विश्वेदेवाः १ सविता १ विश्वे। २ विष्णुः १ इंद्रः १ अश्विनौ १ विश्वेदेवाः ५ अग्निः १ एवं २२ उत्तरसूक्तेअखिला अपिविश्वेदेवाः)|
इ॒मंम॒हेवि॑द॒थ्या᳚यशू॒षं¦शश्व॒त्‌कृत्व॒ईड्या᳚य॒प्रज॑भ्रुः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

शृ॒णोतु॑नो॒दम्ये᳚भि॒रनी᳚कैः¦शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः || {1/22}{3.3.24.1}{3.54.1}{3.5.1.1}{428, 288, 2945}

महि॑म॒हेदि॒वे,अ॑र्चापृथि॒व्यै¦कामो᳚इ॒च्छञ्च॑रतिप्रजा॒नन् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

ययो᳚र्ह॒स्तोमे᳚वि॒दथे᳚षुदे॒वाः¦स॑प॒र्यवो᳚मा॒दय᳚न्ते॒सचा॒योः || {2/22}{3.3.24.2}{3.54.2}{3.5.1.2}{429, 288, 2946}

यु॒वोरृ॒तंरो᳚दसीस॒त्यम॑स्तु¦म॒हेषुणः॑सुवि॒ताय॒प्रभू᳚तम् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

इ॒दंदि॒वेनमो᳚,अग्नेपृथि॒व्यै¦स॑प॒र्यामि॒प्रय॑सा॒यामि॒रत्न᳚म् || {3/22}{3.3.24.3}{3.54.3}{3.5.1.3}{430, 288, 2947}

उ॒तोहिवां᳚पू॒र्व्या,आ᳚विवि॒द्र¦ऋता᳚वरीरोदसीसत्य॒वाचः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

नर॑श्चिद्‌वांसमि॒थेशूर॑सातौ¦ववन्दि॒रेपृ॑थिवि॒वेवि॑दानाः || {4/22}{3.3.24.4}{3.54.4}{3.5.1.4}{431, 288, 2948}

को,अ॒द्धावे᳚द॒इ॒हप्रवो᳚चद्¦दे॒वाँ,अच्छा᳚प॒थ्या॒३॑(आ॒)कासमे᳚ति |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

ददृ॑श्रएषामव॒मासदां᳚सि॒¦परे᳚षु॒यागुह्ये᳚षुव्र॒तेषु॑ || {5/22}{3.3.24.5}{3.54.5}{3.5.1.5}{432, 288, 2949}

क॒विर्नृ॒चक्षा᳚,अ॒भिषी᳚मचष्ट¦ऋ॒तस्य॒योना॒विघृ॑ते॒मद᳚न्ती |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

नाना᳚चक्राते॒सद॑नं॒यथा॒वेः¦स॑मा॒नेन॒क्रतु॑नासंविदा॒ने || {6/22}{3.3.25.1}{3.54.6}{3.5.1.6}{433, 288, 2950}

स॒मा॒न्यावियु॑तेदू॒रे,अ᳚न्ते¦ध्रु॒वेप॒देत॑स्थतुर्जाग॒रूके᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

उ॒तस्वसा᳚रायुव॒तीभव᳚न्ती॒,¦आदु॑ब्रुवातेमिथु॒नानि॒नाम॑ || {7/22}{3.3.25.2}{3.54.7}{3.5.1.7}{434, 288, 2951}

विश्वेदे॒तेजनि॑मा॒संवि॑विक्तो¦म॒होदे॒वान्‌बिभ्र॑ती॒व्य॑थेते |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

एज॑द्‌ध्रु॒वंप॑त्यते॒विश्व॒मेकं॒¦चर॑त्‌पत॒त्रिविषु॑णं॒विजा॒तम् || {8/22}{3.3.25.3}{3.54.8}{3.5.1.8}{435, 288, 2952}

सना᳚पुरा॒णमध्ये᳚म्या॒रा¦न्म॒हःपि॒तुर्ज॑नि॒तुर्जा॒मितन्नः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

दे॒वासो॒यत्र॑पनि॒तार॒एवै᳚¦रु॒रौप॒थिव्यु॑तेत॒स्थुर॒न्तः || {9/22}{3.3.25.4}{3.54.9}{3.5.1.9}{436, 288, 2953}

इ॒मंस्तोमं᳚रोदसी॒प्रब्र॑वी¦म्यृदू॒दराः᳚शृणवन्नग्निजि॒ह्वाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

मि॒त्रःस॒म्राजो॒वरु॑णो॒युवा᳚न¦आदि॒त्यासः॑क॒वयः॑पप्रथा॒नाः || {10/22}{3.3.25.5}{3.54.10}{3.5.1.10}{437, 288, 2954}

हिर᳚ण्यपाणिःसवि॒तासु॑जि॒ह्व¦स्त्रिरादि॒वोवि॒दथे॒पत्य॑मानः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

दे॒वेषु॑सवितः॒श्लोक॒मश्रे॒¦राद॒स्मभ्य॒मासु॑वस॒र्वता᳚तिम् || {11/22}{3.3.26.1}{3.54.11}{3.5.1.11}{438, 288, 2955}

सु॒कृत्‌सु॑पा॒णिःस्ववाँ᳚,ऋ॒तावा᳚¦दे॒वस्त्वष्टाव॑से॒तानि॑नोधात् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

पू॒ष॒ण्वन्त॑ऋभवोमादयध्व¦मू॒र्ध्वग्रा᳚वाणो,अध्व॒रम॑तष्ट || {12/22}{3.3.26.2}{3.54.12}{3.5.1.12}{439, 288, 2956}

वि॒द्युद्र॑थाम॒रुत॑ऋष्टि॒मन्तो᳚¦दि॒वोमर्या᳚ऋ॒तजा᳚ता,अ॒यासः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

सर॑स्वतीशृणवन्‌य॒ज्ञिया᳚सो॒¦धाता᳚र॒यिंस॒हवी᳚रंतुरासः || {13/22}{3.3.26.3}{3.54.13}{3.5.1.13}{440, 288, 2957}

विष्णुं॒स्तोमा᳚सःपुरुद॒स्मम॒र्का¦भग॑स्येवका॒रिणो॒याम॑निग्मन् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

उ॒रु॒क्र॒मःक॑कु॒होयस्य॑पू॒र्वी¦र्नम॑र्धन्तियुव॒तयो॒जनि॑त्रीः || {14/22}{3.3.26.4}{3.54.14}{3.5.1.14}{441, 288, 2958}

इन्द्रो॒विश्वै᳚र्वी॒र्यै॒३॑(ऐः॒)पत्य॑मान¦उ॒भे,प॑प्रौ॒रोद॑सीमहि॒त्वा |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

पु॒रं॒द॒रोवृ॑त्र॒हाधृ॒ष्णुषे᳚णः¦सं॒गृभ्या᳚न॒भ॑रा॒भूरि॑प॒श्वः || {15/22}{3.3.26.5}{3.54.15}{3.5.1.15}{442, 288, 2959}

नास॑त्यामेपि॒तरा᳚बन्धु॒पृच्छा᳚¦सजा॒त्य॑म॒श्विनो॒श्चारु॒नाम॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

यु॒वंहिस्थोर॑यि॒दौनो᳚रयी॒णां¦दा॒त्रंर॑क्षेथे॒,अक॑वै॒रद॑ब्धा || {16/22}{3.3.27.1}{3.54.16}{3.5.1.16}{443, 288, 2960}

म॒हत्तद्‌वः॑कवय॒श्चारु॒नाम॒¦यद्ध॑देवा॒भव॑थ॒विश्व॒इन्द्रे᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

सख॑ऋ॒भुभिः॑पुरुहूतप्रि॒येभि॑¦रि॒मांधियं᳚सा॒तये᳚तक्षतानः || {17/22}{3.3.27.2}{3.54.17}{3.5.1.17}{444, 288, 2961}

अ॒र्य॒माणो॒,अदि॑तिर्य॒ज्ञिया॒सो¦ऽद॑ब्धानि॒वरु॑णस्यव्र॒तानि॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

यु॒योत॑नो,अनप॒त्यानि॒गन्तोः᳚¦प्र॒जावा᳚न्‌नःपशु॒माँ,अ॑स्तुगा॒तुः || {18/22}{3.3.27.3}{3.54.18}{3.5.1.18}{445, 288, 2962}

दे॒वानां᳚दू॒तःपु॑रु॒धप्रसू॒तो¦ऽना᳚गान्‌नोवोचतुस॒र्वता᳚ता |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

शृ॒णोतु॑नःपृथि॒वीद्यौरु॒तापः॒¦सूर्यो॒नक्ष॑त्रैरु॒र्व१॑(अ॒)न्तरि॑क्षम् || {19/22}{3.3.27.4}{3.54.19}{3.5.1.19}{446, 288, 2963}

शृ॒ण्वन्तु॑नो॒वृष॑णः॒पर्व॑तासो¦ध्रु॒वक्षे᳚मास॒इळ॑या॒मद᳚न्तः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

आ॒दि॒त्यैर्नो॒,अदि॑तिःशृणोतु॒¦यच्छ᳚न्तुनोम॒रुतः॒शर्म॑भ॒द्रम् || {20/22}{3.3.27.5}{3.54.20}{3.5.1.20}{447, 288, 2964}

सदा᳚सु॒गःपि॑तु॒माँ,अ॑स्तु॒पन्था॒¦मध्वा᳚देवा॒,ओष॑धीः॒संपि॑पृक्त |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

भगो᳚मे,अग्नेस॒ख्येमृ॑ध्या॒,¦उद्‌रा॒यो,अ॑श्यां॒सद॑नंपुरु॒क्षोः || {21/22}{3.3.27.6}{3.54.21}{3.5.1.21}{448, 288, 2965}

स्वद॑स्वह॒व्यासमिषो᳚दिदी¦ह्यस्म॒द्र्य१॑(अ॒)क्‌संमि॑मीहि॒श्रवां᳚सि |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

विश्वाँ᳚,अग्नेपृ॒त्सुताञ्जे᳚षि॒शत्रू॒¦नहा॒विश्वा᳚सु॒मना᳚दीदिहीनः || {22/22}{3.3.27.7}{3.54.22}{3.5.1.22}{449, 288, 2966}

[49] उषसइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् |
उ॒षसः॒पूर्वा॒,अध॒यद्‌व्यू॒षु¦र्म॒हद्‌विज॑ज्ञे,अ॒क्षरं᳚प॒देगोः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

व्र॒तादे॒वाना॒मुप॒नुप्र॒भूष॑न्¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {1/22}{3.3.28.1}{3.55.1}{3.5.2.1}{450, 289, 2967}

मोषूणो॒,अत्र॑जुहुरन्तदे॒वा¦मापूर्वे᳚,अग्नेपि॒तरः॑पद॒ज्ञाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

पु॒रा॒ण्योःसद्म॑नोःके॒तुर॒न्त¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {2/22}{3.3.28.2}{3.55.2}{3.5.2.2}{451, 289, 2968}

विमे᳚पुरु॒त्राप॑तयन्ति॒कामाः॒¦शम्यच्छा᳚दीद्येपू॒र्व्याणि॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

समि॑द्धे,अ॒ग्नावृ॒तमिद्‌व॑देम¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3/22}{3.3.28.3}{3.55.3}{3.5.2.3}{452, 289, 2969}

स॒मा॒नोराजा॒विभृ॑तःपुरु॒त्रा¦शये᳚श॒यासु॒प्रयु॑तो॒वनानु॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

अ॒न्याव॒त्संभर॑ति॒क्षेति॑मा॒ता¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {4/22}{3.3.28.4}{3.55.4}{3.5.2.4}{453, 289, 2970}

आ॒क्षित्‌पूर्वा॒स्वप॑रा,अनू॒रुत्¦स॒द्योजा॒तासु॒तरु॑णीष्व॒न्तः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

अ॒न्तर्व॑तीःसुवते॒,अप्र॑वीता¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {5/22}{3.3.28.5}{3.55.5}{3.5.2.5}{454, 289, 2971}

श॒युःप॒रस्ता॒दध॒नुद्वि॑मा॒ता¦ब᳚न्ध॒नश्च॑रतिव॒त्सएकः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

मि॒त्रस्य॒तावरु॑णस्यव्र॒तानि॑¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {6/22}{3.3.29.1}{3.55.6}{3.5.2.6}{455, 289, 2972}

द्वि॒मा॒ताहोता᳚वि॒दथे᳚षुस॒म्रा¦ळन्वग्रं॒चर॑ति॒क्षेति॑बु॒ध्नः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

प्ररण्या᳚निरण्य॒वाचो᳚भरन्ते¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {7/22}{3.3.29.2}{3.55.7}{3.5.2.7}{456, 289, 2973}

शूर॑स्येव॒युध्य॑तो,अन्त॒मस्य॑¦प्रती॒चीनं᳚ददृशे॒विश्व॑मा॒यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

अ॒न्तर्म॒तिश्च॑रतिनि॒ष्षिधं॒गो¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {8/22}{3.3.29.3}{3.55.8}{3.5.2.8}{457, 289, 2974}

निवे᳚वेतिपलि॒तोदू॒तआ᳚¦स्व॒न्तर्म॒हाँश्च॑रतिरोच॒नेन॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

वपूं᳚षि॒बिभ्र॑द॒भिनो॒विच॑ष्टे¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {9/22}{3.3.29.4}{3.55.9}{3.5.2.9}{458, 289, 2975}

विष्णु॑र्गो॒पाःप॑र॒मंपा᳚ति॒पाथः॑¦प्रि॒याधामा᳚न्य॒मृता॒दधा᳚नः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

अ॒ग्निष्टाविश्वा॒भुव॑नानिवेद¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {10/22}{3.3.29.5}{3.55.10}{3.5.2.10}{459, 289, 2976}

नाना᳚चक्रातेय॒म्या॒३॑(आ॒)वपूं᳚षि॒¦तयो᳚र॒न्यद्‌रोच॑तेकृ॒ष्णम॒न्यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

श्यावी᳚च॒यदरु॑षीच॒स्वसा᳚रौ¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {11/22}{3.3.30.1}{3.55.11}{3.5.2.11}{460, 289, 2977}

मा॒ताच॒यत्र॑दुहि॒ताच॑धे॒नू¦स॑ब॒र्दुघे᳚धा॒पये᳚तेसमी॒ची |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तस्य॒तेसद॑सीळे,अ॒न्त¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {12/22}{3.3.30.2}{3.55.12}{3.5.2.12}{461, 289, 2978}

अ॒न्यस्या᳚व॒त्संरि॑ह॒तीमि॑माय॒¦कया᳚भु॒वानिद॑धेधे॒नुरूधः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तस्य॒सापय॑सापिन्व॒तेळा᳚¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {13/22}{3.3.30.3}{3.55.13}{3.5.2.13}{462, 289, 2979}

पद्या᳚वस्तेपुरु॒रूपा॒वपूं᳚¦ष्यू॒र्ध्वात॑स्थौ॒त्र्यविं॒रेरि॑हाणा |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तस्य॒सद्म॒विच॑रामिवि॒द्वान्¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {14/22}{3.3.30.4}{3.55.14}{3.5.2.14}{463, 289, 2980}

प॒दे,इ॑व॒निहि॑तेद॒स्मे,अ॒न्त¦स्तयो᳚र॒न्यद्‌गुह्य॑मा॒विर॒न्यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

स॒ध्री॒ची॒नाप॒थ्या॒३॑(आ॒)साविषू᳚ची¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {15/22}{3.3.30.5}{3.55.15}{3.5.2.15}{464, 289, 2981}

धे॒नवो᳚धुनयन्ता॒मशि॑श्वीः¦सब॒र्दुघाः᳚शश॒या,अप्र॑दुग्धाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

नव्या᳚नव्यायुव॒तयो॒भव᳚न्ती¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {16/22}{3.3.31.1}{3.55.16}{3.5.2.16}{465, 289, 2982}

यद॒न्यासु॑वृष॒भोरोर॑वीति॒¦सो,अ॒न्यस्मि᳚न्‌यू॒थेनिद॑धाति॒रेतः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

हिक्षपा᳚वा॒न्‌त्सभगः॒राजा᳚¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {17/22}{3.3.31.2}{3.55.17}{3.5.2.17}{466, 289, 2983}

वी॒रस्य॒नुस्वश्व्यं᳚जनासः॒¦प्रनुवो᳚चामवि॒दुर॑स्यदे॒वाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

षो॒ळ्हायु॒क्ताःपञ्च॑प॒ञ्चाव॑हन्ति¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {18/22}{3.3.31.3}{3.55.18}{3.5.2.18}{467, 289, 2984}

दे॒वस्त्वष्टा᳚सवि॒तावि॒श्वरू᳚पः¦पु॒पोष॑प्र॒जाःपु॑रु॒धाज॑जान |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

इ॒माच॒विश्वा॒भुव॑नान्यस्य¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {19/22}{3.3.31.4}{3.55.19}{3.5.2.19}{468, 289, 2985}

म॒हीसमै᳚रच्च॒म्वा᳚समी॒ची¦,उ॒भेते,अ॑स्य॒वसु॑ना॒न्यृ॑ष्टे |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

शृ॒ण्वेवी॒रोवि॒न्दमा᳚नो॒वसू᳚नि¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {20/22}{3.3.31.5}{3.55.20}{3.5.2.20}{469, 289, 2986}

इ॒मांच॑नःपृथि॒वींवि॒श्वधा᳚या॒,¦उप॑क्षेतिहि॒तमि॑त्रो॒राजा᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

पु॒रः॒सदः॑शर्म॒सदो॒वी॒रा¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {21/22}{3.3.31.6}{3.55.21}{3.5.2.21}{470, 289, 2987}

नि॒ष्षिध्व॑रीस्त॒ओष॑धीरु॒तापो᳚¦र॒यिंत॑इन्द्रपृथि॒वीबि॑भर्ति |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

सखा᳚यस्तेवाम॒भाजः॑स्यामम॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {22/22}{3.3.31.7}{3.55.22}{3.5.2.22}{471, 289, 2988}

[50] नतामिनंतीत्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्रो विश्वेदेवास्त्रिष्टुप् (भेदपक्षेविभागः क्रमेण - विश्वेदेवाः १ संवत्सरादित्याः सिंधवः १ सविता १ विश्वेदेवाः २ एवमष्टौ)|
तामि॑नन्तिमा॒यिनो॒धीरा᳚¦व्र॒तादे॒वानां᳚प्रथ॒माध्रु॒वाणि॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

रोद॑सी,अ॒द्रुहा᳚वे॒द्याभि॒¦र्नपर्व॑तानि॒नमे᳚तस्थि॒वांसः॑ || {1/8}{3.4.1.1}{3.56.1}{3.5.3.1}{472, 290, 2989}

षड्‌भा॒राँ,एको॒,अच॑रन्‌बिभ¦र्त्यृ॒तंवर्षि॑ष्ठ॒मुप॒गाव॒आगुः॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

ति॒स्रोम॒हीरुप॑रास्तस्थु॒रत्या॒¦गुहा॒द्वेनिहि॑ते॒दर्श्येका᳚ || {2/8}{3.4.1.2}{3.56.2}{3.5.3.2}{473, 290, 2990}

त्रि॒पा॒ज॒स्योवृ॑ष॒भोवि॒श्वरू᳚प¦उ॒तत्र्यु॒धापु॑रु॒धप्र॒जावा॑न् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

त्र्य॒नी॒कःप॑त्यते॒माहि॑नावा॒न्¦त्सरे᳚तो॒धावृ॑ष॒भःशश्व॑तीनाम् || {3/8}{3.4.1.3}{3.56.3}{3.5.3.3}{474, 290, 2991}

अ॒भीक॑आसांपद॒वीर॑बो¦ध्यादि॒त्याना᳚मह्वे॒चारु॒नाम॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

आप॑श्चिदस्मा,अरमन्तदे॒वीः¦पृथ॒ग्‌व्रज᳚न्तीः॒परि॑षीमवृञ्जन् || {4/8}{3.4.1.4}{3.56.4}{3.5.3.4}{475, 290, 2992}

त्रीष॒धस्था᳚सिन्धव॒स्त्रिःक॑वी॒ना¦मु॒तत्रि॑मा॒तावि॒दथे᳚षुस॒म्राट् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो,अप्या॒¦स्त्रिरादि॒वोवि॒दथे॒पत्य॑मानाः || {5/8}{3.4.1.5}{3.56.5}{3.5.3.5}{476, 290, 2993}

त्रिरादि॒वःस॑वित॒र्वार्या᳚णि¦दि॒वेदि॑व॒सु॑व॒त्रिर्नो॒,अह्नः॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

त्रि॒धातु॑रा॒यसु॑वा॒वसू᳚नि॒¦भग॑त्रातर्धिषणेसा॒तये᳚धाः || {6/8}{3.4.1.6}{3.56.6}{3.5.3.6}{477, 290, 2994}

त्रिरादि॒वःस॑वि॒तासो᳚षवीति॒¦राजा᳚नामि॒त्रावरु॑णासुपा॒णी |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

आप॑श्चिदस्य॒रोद॑सीचिदु॒र्वी¦रत्नं᳚भिक्षन्तसवि॒तुःस॒वाय॑ || {7/8}{3.4.1.7}{3.56.7}{3.5.3.7}{478, 290, 2995}

त्रिरु॑त्त॒मादू॒णशा᳚रोच॒नानि॒¦त्रयो᳚राज॒न्‌त्यसु॑रस्यवी॒राः |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तावा᳚नइषि॒रादू॒ळभा᳚स॒¦स्त्रिरादि॒वोवि॒दथे᳚सन्तुदे॒वाः || {8/8}{3.4.1.8}{3.56.8}{3.5.3.8}{479, 290, 2996}

[51] प्रमेविविक्वानिति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोविश्वेदेवास्त्रिष्टुप् (भेदपक्षेविश्वेदेवाः ४ अग्निः २ एवंषट्) |
प्रमे᳚विवि॒क्वाँ,अ॑विदन्मनी॒षां¦धे॒नुंचर᳚न्तीं॒प्रयु॑ता॒मगो᳚पाम् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

स॒द्यश्चि॒द्‌यादु॑दु॒हेभूरि॑धा॒से¦रिन्द्र॒स्तद॒ग्निःप॑नि॒तारो᳚,अस्याः || {1/6}{3.4.2.1}{3.57.1}{3.5.4.1}{480, 291, 2997}

इन्द्रः॒सुपू॒षावृष॑णासु॒हस्ता᳚¦दि॒वोप्री॒ताःश॑श॒यंदु॑दुह्रे |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

विश्वे॒यद॑स्यांर॒णय᳚न्तदे॒वाः¦प्रवोत्र॑वसवःसु॒म्नम॑श्याम् || {2/6}{3.4.2.2}{3.57.2}{3.5.4.2}{481, 291, 2998}

याजा॒मयो॒वृष्ण॑इ॒च्छन्ति॑श॒क्तिं¦न॑म॒स्यन्ती᳚र्जानते॒गर्भ॑मस्मिन् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

अच्छा᳚पु॒त्रंधे॒नवो᳚वावशा॒ना¦म॒हश्च॑रन्ति॒बिभ्र॑तं॒वपूं᳚षि || {3/6}{3.4.2.3}{3.57.3}{3.5.4.3}{482, 291, 2999}

अच्छा᳚विवक्मि॒रोद॑सीसु॒मेके॒¦ग्राव्णो᳚युजा॒नो,अ॑ध्व॒रेम॑नी॒षा |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

इ॒मा,उ॑ते॒मन॑वे॒भूरि॑वारा¦,ऊ॒र्ध्वाभ॑वन्तिदर्श॒तायज॑त्राः || {4/6}{3.4.2.4}{3.57.4}{3.5.4.4}{483, 291, 3000}

याते᳚जि॒ह्वामधु॑मतीसुमे॒धा¦,अग्ने᳚दे॒वेषू॒च्यत॑उरू॒ची |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

तये॒हविश्वाँ॒,अव॑से॒यज॑त्रा॒¦नासा᳚दयपा॒यया᳚चा॒मधू᳚नि || {5/6}{3.4.2.5}{3.57.5}{3.5.4.5}{484, 291, 3001}

याते᳚,अग्ने॒पर्व॑तस्येव॒धारा¦स॑श्चन्तीपी॒पय॑द्देवचि॒त्रा |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

ताम॒स्मभ्यं॒प्रम॑तिंजातवेदो॒¦वसो॒रास्व॑सुम॒तिंवि॒श्वज᳚न्याम् || {6/6}{3.4.2.6}{3.57.6}{3.5.4.6}{485, 291, 3002}

[52] धेनुःप्रत्नस्येति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोश्विनौत्रिष्टुप् |
धे॒नुःप्र॒त्नस्य॒काम्यं॒दुहा᳚ना॒¦ऽन्तःपु॒त्रश्च॑रति॒दक्षि॑णायाः |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

द्यो᳚त॒निंव॑हतिशु॒भ्रया᳚मो॒¦षसः॒स्तोमो᳚,अ॒श्विना᳚वजीगः || {1/9}{3.4.3.1}{3.58.1}{3.5.5.1}{486, 292, 3003}

सु॒युग्‌व॑हन्ति॒प्रति॑वामृ॒तेनो॒¦र्ध्वाभ॑वन्तिपि॒तरे᳚व॒मेधाः᳚ |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

जरे᳚थाम॒स्मद्‌विप॒णेर्म॑नी॒षां¦यु॒वोरव॑श्चकृ॒माया᳚तम॒र्वाक् || {2/9}{3.4.3.2}{3.58.2}{3.5.5.2}{487, 292, 3004}

सु॒युग्भि॒रश्वैः᳚सु॒वृता॒रथे᳚न॒¦दस्रा᳚वि॒मंशृ॑णुतं॒श्लोक॒मद्रेः᳚ |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

किम॒ङ्गवां॒प्रत्यव॑र्तिं॒गमि॑ष्ठा॒¦ऽऽहुर्विप्रा᳚सो,अश्विनापुरा॒जाः || {3/9}{3.4.3.3}{3.58.3}{3.5.5.3}{488, 292, 3005}

म᳚न्येथा॒माग॑तं॒कच्चि॒देवै॒¦र्विश्वे॒जना᳚सो,अ॒श्विना᳚हवन्ते |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

इ॒माहिवां॒गो,ऋ॑जीका॒मधू᳚नि॒¦प्रमि॒त्रासो॒द॒दुरु॒स्रो,अग्रे᳚ || {4/9}{3.4.3.4}{3.58.4}{3.5.5.4}{489, 292, 3006}

ति॒रःपु॒रूचि॑दश्विना॒रजां᳚¦स्याङ्गू॒षोवां᳚मघवाना॒जने᳚षु |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

एहया᳚तंप॒थिभि॑र्देव॒यानै॒¦र्दस्रा᳚वि॒मेवां᳚नि॒धयो॒मधू᳚नाम् || {5/9}{3.4.3.5}{3.58.5}{3.5.5.5}{490, 292, 3007}

पु॒रा॒णमोकः॑स॒ख्यंशि॒वंवां᳚¦यु॒वोर्न॑रा॒द्रवि॑णंज॒ह्नाव्या᳚म् |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

पुनः॑कृण्वा॒नाःस॒ख्याशि॒वानि॒¦मध्वा᳚मदेमस॒हनूस॑मा॒नाः || {6/9}{3.4.4.1}{3.58.6}{3.5.5.6}{491, 292, 3008}

अश्वि॑नावा॒युना᳚यु॒वंसु॑दक्षा¦नि॒युद्भि॑ष्चस॒जोष॑सायुवाना |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

नास॑त्याति॒रो,अ᳚ह्न्यंजुषा॒णा¦सोमं᳚पिबतम॒स्रिधा᳚सुदानू || {7/9}{3.4.4.2}{3.58.7}{3.5.5.7}{492, 292, 3009}

अश्वि॑ना॒परि॑वा॒मिषः॑पुरू॒ची¦री॒युर्गी॒र्भिर्यत॑माना॒,अमृ॑ध्राः |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

रथो᳚वामृत॒जा,अद्रि॑जूतः॒¦परि॒द्यावा᳚पृथि॒वीया᳚तिस॒द्यः || {8/9}{3.4.4.3}{3.58.8}{3.5.5.8}{493, 292, 3010}

अश्वि॑नामधु॒षुत्त॑मोयु॒वाकुः॒¦सोम॒स्तंपा᳚त॒माग॑तंदुरो॒णे |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

रथो᳚वां॒भूरि॒वर्पः॒करि॑क्रत्¦सु॒ताव॑तोनिष्कृ॒तमाग॑मिष्ठः || {9/9}{3.4.4.4}{3.58.9}{3.5.5.9}{494, 292, 3011}

[53] मित्रोजनानिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रो मित्रस्त्रिष्टुप् अंत्याश्चतस्रोगायत्र्यः
मि॒त्रोजना᳚न्‌यातयतिब्रुवा॒णो¦मि॒त्रोदा᳚धारपृथि॒वीमु॒तद्याम् |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्}

मि॒त्रःकृ॒ष्टीरनि॑मिषा॒भिच॑ष्टे¦मि॒त्राय॑ह॒व्यंघृ॒तव॑ज्जुहोत || {1/9}{3.4.5.1}{3.59.1}{3.5.6.1}{495, 293, 3012}

प्रमि॑त्र॒मर्तो᳚,अस्तु॒प्रय॑स्वा॒न्¦यस्त॑आदित्य॒शिक्ष॑तिव्र॒तेन॑ |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्}

ह᳚न्यते॒जी᳚यते॒त्वोतो॒¦नैन॒मंहो᳚,अश्नो॒त्यन्ति॑तो॒दू॒रात् || {2/9}{3.4.5.2}{3.59.2}{3.5.6.2}{496, 293, 3013}

अ॒न॒मी॒वास॒इळ॑या॒मद᳚न्तो¦मि॒तज्ञ॑वो॒वरि॑म॒न्नापृ॑थि॒व्याः |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्}

आ॒दि॒त्यस्य᳚व्र॒तमु॑पक्षि॒यन्तो᳚¦व॒यंमि॒त्रस्य॑सुम॒तौस्या᳚म || {3/9}{3.4.5.3}{3.59.3}{3.5.6.3}{497, 293, 3014}

अ॒यंमि॒त्रोन॑म॒स्यः॑सु॒शेवो॒¦राजा᳚सुक्ष॒त्रो,अ॑जनिष्टवे॒धाः |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्}

तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्या¦पि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म || {4/9}{3.4.5.4}{3.59.4}{3.5.6.4}{498, 293, 3015}

म॒हाँ,आ᳚दि॒त्योनम॑सोप॒सद्यो᳚¦यात॒यज्ज॑नोगृण॒तेसु॒शेवः॑ |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्}

तस्मा᳚,ए॒तत्‌पन्य॑तमाय॒जुष्ट॑¦म॒ग्नौमि॒त्राय॑ह॒विराजु॑होत || {5/9}{3.4.5.5}{3.59.5}{3.5.6.5}{499, 293, 3016}

मि॒त्रस्य॑चर्षणी॒धृतो¦वो᳚दे॒वस्य॑सान॒सि |{गाथिनो विश्वामित्रः | मित्रः | गायत्री}

द्यु॒म्नंचि॒त्रश्र॑वस्तमम् || {6/9}{3.4.6.1}{3.59.6}{3.5.6.6}{500, 293, 3017}

अ॒भियोम॑हि॒नादिवं᳚¦मि॒त्रोब॒भूव॑स॒प्रथाः᳚ |{गाथिनो विश्वामित्रः | मित्रः | गायत्री}

अ॒भिश्रवो᳚भिःपृथि॒वीम् || {7/9}{3.4.6.2}{3.59.7}{3.5.6.7}{501, 293, 3018}

मि॒त्राय॒पञ्च॑येमिरे॒¦जना᳚,अ॒भिष्टि॑शवसे |{गाथिनो विश्वामित्रः | मित्रः | गायत्री}

दे॒वान्‌विश्वा᳚न्‌बिभर्ति || {8/9}{3.4.6.3}{3.59.8}{3.5.6.8}{502, 293, 3019}

मि॒त्रोदे॒वेष्वा॒युषु॒¦जना᳚यवृ॒क्तब᳚र्हिषे |{गाथिनो विश्वामित्रः | मित्रः | गायत्री}

इष॑इ॒ष्टव्र॑ता,अकः || {9/9}{3.4.6.4}{3.59.9}{3.5.6.9}{503, 293, 3020}

[54] इहेहवइति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रऋभवः अंत्यानांतिसृणामिंद्रऋभवोजगती |
इ॒हेह॑वो॒मन॑साब॒न्धुता᳚नर¦उ॒शिजो᳚जग्मुर॒भितानि॒वेद॑सा |{गाथिनो विश्वामित्रः | ऋभवः | जगती}

याभि᳚र्मा॒याभिः॒प्रति॑जूतिवर्पसः॒¦सौध᳚न्वनाय॒ज्ञियं᳚भा॒गमा᳚न॒श || {1/7}{3.4.7.1}{3.60.1}{3.5.7.1}{504, 294, 3021}

याभिः॒शची᳚भिश्चम॒साँ,अपिं᳚शत॒¦यया᳚धि॒यागामरि॑णीत॒चर्म॑णः |{गाथिनो विश्वामित्रः | ऋभवः | जगती}

येन॒हरी॒मन॑सानि॒रत॑क्षत॒¦तेन॑देव॒त्वमृ॑भवः॒समा᳚नश || {2/7}{3.4.7.2}{3.60.2}{3.5.7.2}{505, 294, 3022}

इन्द्र॑स्यस॒ख्यमृ॒भवः॒समा᳚नशु॒¦र्मनो॒र्नपा᳚तो,अ॒पसो᳚दधन्‌विरे |{गाथिनो विश्वामित्रः | ऋभवः | जगती}

सौ॒ध॒न्व॒नासो᳚,अमृत॒त्वमेरि॑रे¦वि॒ष्ट्वीशमी᳚भिःसु॒कृतः॑सुकृ॒त्यया᳚ || {3/7}{3.4.7.3}{3.60.3}{3.5.7.3}{506, 294, 3023}

इन्द्रे᳚णयाथस॒रथं᳚सु॒तेसचाँ॒¦अथो॒वशा᳚नांभवथास॒हश्रि॒या |{गाथिनो विश्वामित्रः | ऋभवः | जगती}

वः॑प्रति॒मैसु॑कृ॒तानि॑वाघतः॒¦सौध᳚न्वना,ऋभवोवी॒र्या᳚णि || {4/7}{3.4.7.4}{3.60.4}{3.5.7.4}{507, 294, 3024}

इन्द्र॑ऋ॒भुभि॒र्वाज॑वद्भिः॒समु॑क्षितं¦सु॒तंसोम॒मावृ॑षस्वा॒गभ॑स्त्योः |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती}

धि॒येषि॒तोम॑घवन्‌दा॒शुषो᳚गृ॒हे¦सौ᳚धन्व॒नेभिः॑स॒हम॑त्स्वा॒नृभिः॑ || {5/7}{3.4.7.5}{3.60.5}{3.5.7.5}{508, 294, 3025}

इन्द्र॑ऋभु॒मान्‌वाज॑वान्‌मत्स्वे॒हनो॒¦ऽस्मिन्‌त्सव॑ने॒शच्या᳚पुरुष्टुत |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती}

इ॒मानि॒तुभ्यं॒स्वस॑राणियेमिरे¦व्र॒तादे॒वानां॒मनु॑षश्च॒धर्म॑भिः || {6/7}{3.4.7.6}{3.60.6}{3.5.7.6}{509, 294, 3026}

इन्द्र॑ऋ॒भुभि᳚र्वा॒जिभि᳚र्वा॒जय᳚न्नि॒ह¦स्तोमं᳚जरि॒तुरुप॑याहिय॒ज्ञिय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती}

श॒तंकेते᳚भिरिषि॒रेभि॑रा॒यवे᳚¦स॒हस्र॑णीथो,अध्व॒रस्य॒होम॑नि || {7/7}{3.4.7.7}{3.60.7}{3.5.7.7}{510, 294, 3027}

[55] उषोवाजेनेति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रउषास्त्रिष्टुप् |
उषो॒वाजे᳚नवाजिनि॒प्रचे᳚ताः॒¦स्तोमं᳚जुषस्वगृण॒तोम॑घोनि |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

पु॒रा॒णीदे᳚वियुव॒तिःपुरं᳚धि॒¦रनु᳚व्र॒तंच॑रसिविश्ववारे || {1/7}{3.4.8.1}{3.61.1}{3.5.8.1}{511, 295, 3028}

उषो᳚दे॒व्यम॑र्त्या॒विभा᳚हि¦च॒न्द्रर॑थासू॒नृता᳚,ई॒रय᳚न्ती |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

त्वा᳚वहन्तुसु॒यमा᳚सो॒,अश्वा॒¦हिर᳚ण्यवर्णांपृथु॒पाज॑सो॒ये || {2/7}{3.4.8.2}{3.61.2}{3.5.8.2}{512, 295, 3029}

उषः॑प्रती॒चीभुव॑नानि॒विश्वो॒¦र्ध्वाति॑ष्ठस्य॒मृत॑स्यके॒तुः |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

स॒मा॒नमर्थं᳚चरणी॒यमा᳚ना¦च॒क्रमि॑वनव्य॒स्याव॑वृत्स्व || {3/7}{3.4.8.3}{3.61.3}{3.5.8.3}{513, 295, 3030}

अव॒स्यूमे᳚वचिन्व॒तीम॒घो¦न्यु॒षाया᳚ति॒स्वस॑रस्य॒पत्नी᳚ |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

स्व१॑(अ॒)र्जन᳚न्तीसु॒भगा᳚सु॒दंसा॒,¦आन्ता᳚द्दि॒वःप॑प्रथ॒पृ॑थि॒व्याः || {4/7}{3.4.8.4}{3.61.4}{3.5.8.4}{514, 295, 3031}

अच्छा᳚वोदे॒वीमु॒षसं᳚विभा॒तीं¦प्रवो᳚भरध्वं॒नम॑सासुवृ॒क्तिम् |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

ऊ॒र्ध्वंम॑धु॒धादि॒विपाजो᳚,अश्रे॒त्¦प्ररो᳚च॒नारु॑रुचेर॒ण्वसं᳚दृक् || {5/7}{3.4.8.5}{3.61.5}{3.5.8.5}{515, 295, 3032}

ऋ॒ताव॑रीदि॒वो,अ॒र्कैर॑बो॒¦ध्यारे॒वती॒रोद॑सीचि॒त्रम॑स्थात् |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

आ॒य॒तीम॑ग्नउ॒षसं᳚विभा॒तीं¦वा॒ममे᳚षि॒द्रवि॑णं॒भिक्ष॑माणः || {6/7}{3.4.8.6}{3.61.6}{3.5.8.6}{516, 295, 3033}

ऋ॒तस्य॑बु॒ध्नउ॒षसा᳚मिष॒ण्यन्¦वृषा᳚म॒हीरोद॑सी॒,वि॑वेश |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

म॒हीमि॒त्रस्य॒वरु॑णस्यमा॒या¦च॒न्द्रेव॑भा॒नुंविद॑धेपुरु॒त्रा || {7/7}{3.4.8.7}{3.61.7}{3.5.8.7}{517, 295, 3034}

[56] इमाउवामित्यष्टादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः ( अंत्यतृचस्य जमदग्निर्वा) आद्यतिसृणामिंद्रावरुणौ चतुर्थ्यादितिसृणांबृहस्पतिः इयंतइत्यादितिसृणांपूषा तत्सवितुरित्यादितिसृणांसविता सोमइत्यादितिसृणांसोम आनइत्यादितिसृणांमित्रावरुणौदेवताः आद्यास्तिस्रत्रिष्टुभः शिष्टाः पञ्चदशगायत्र्यः |
इ॒मा,उ॑वांभृ॒मयो॒मन्य॑माना¦यु॒वाव॑ते॒तुज्या᳚,अभूवन् |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्}

क्व१॑(अ॒)त्यदि᳚न्द्रावरुणा॒यशो᳚वां॒¦येन॑स्मा॒सिनं॒भर॑थः॒सखि॑भ्यः || {1/18}{3.4.9.1}{3.62.1}{3.5.9.1}{518, 296, 3035}

अ॒यमु॑वांपुरु॒तमो᳚रयी॒यञ्¦छ॑श्वत्त॒ममव॑सेजोहवीति |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्}

स॒जोषा᳚विन्द्रावरुणाम॒रुद्भि॑¦र्दि॒वापृ॑थि॒व्याशृ॑णुतं॒हवं᳚मे || {2/18}{3.4.9.2}{3.62.2}{3.5.9.2}{519, 296, 3036}

अ॒स्मेतदि᳚न्द्रावरुणा॒वसु॑ष्या¦द॒स्मेर॒यिर्म॑रुतः॒सर्व॑वीरः |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्}

अ॒स्मान्‌वरू᳚त्रीःशर॒णैर॑व¦न्त्व॒स्मान्‌होत्रा॒भार॑ती॒दक्षि॑णाभिः || {3/18}{3.4.9.3}{3.62.3}{3.5.9.3}{520, 296, 3037}

बृह॑स्पतेजु॒षस्व॑नो¦ह॒व्यानि॑विश्वदेव्य |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री}

रास्व॒रत्ना᳚निदा॒शुषे᳚ || {4/18}{3.4.9.4}{3.62.4}{3.5.9.4}{521, 296, 3038}

शुचि॑म॒र्कैर्बृह॒स्पति॑¦मध्व॒रेषु॑नमस्यत |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री}

अना॒म्योज॒च॑के || {5/18}{3.4.9.5}{3.62.5}{3.5.9.5}{522, 296, 3039}

वृ॒ष॒भंच॑र्षणी॒नां¦वि॒श्वरू᳚प॒मदा᳚भ्यम् |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री}

बृह॒स्पतिं॒वरे᳚ण्यम् || {6/18}{3.4.10.1}{3.62.6}{3.5.9.6}{523, 296, 3040}

इ॒यंते᳚पूषन्नाघृणे¦सुष्टु॒तिर्दे᳚व॒नव्य॑सी |{गाथिनो विश्वामित्रः | पूषा | गायत्री}

अ॒स्माभि॒स्तुभ्यं᳚शस्यते || {7/18}{3.4.10.2}{3.62.7}{3.5.9.7}{524, 296, 3041}

तांजु॑षस्व॒गिरं॒मम॑¦वाज॒यन्ती᳚मवा॒धिय᳚म् |{गाथिनो विश्वामित्रः | पूषा | गायत्री}

व॒धू॒युरि॑व॒योष॑णाम् || {8/18}{3.4.10.3}{3.62.8}{3.5.9.8}{525, 296, 3042}

योविश्वा॒भिवि॒पश्य॑ति॒¦भुव॑ना॒संच॒पश्य॑ति |{गाथिनो विश्वामित्रः | पूषा | गायत्री}

नः॑पू॒षावि॒ताभु॑वत् || {9/18}{3.4.10.4}{3.62.9}{3.5.9.9}{526, 296, 3043}

तत्‌स॑वि॒तुर्वरे᳚ण्यं॒¦भर्गो᳚दे॒वस्य॑धीमहि |{गाथिनो विश्वामित्रः | सविता | गायत्री}

धियो॒योनः॑प्रचो॒दया᳚त् || {10/18}{3.4.10.5}{3.62.10}{3.5.9.10}{527, 296, 3044}

दे॒वस्य॑सवि॒तुर्व॒यं¦वा᳚ज॒यन्तः॒पुरं᳚ध्या |{गाथिनो विश्वामित्रः | सविता | गायत्री}

भग॑स्यरा॒तिमी᳚महे || {11/18}{3.4.11.1}{3.62.11}{3.5.9.11}{528, 296, 3045}

दे॒वंनरः॑सवि॒तारं॒¦विप्रा᳚य॒ज्ञैःसु॑वृ॒क्तिभिः॑ |{गाथिनो विश्वामित्रः | सविता | गायत्री}

न॒म॒स्यन्ति॑धि॒येषि॒ताः || {12/18}{3.4.11.2}{3.62.12}{3.5.9.12}{529, 296, 3046}

सोमो᳚जिगातिगातु॒विद्¦दे॒वाना᳚मेतिनिष्कृ॒तम् |{गाथिनो विश्वामित्रः | सोमः | गायत्री}

ऋ॒तस्य॒योनि॑मा॒सद᳚म् || {13/18}{3.4.11.3}{3.62.13}{3.5.9.13}{530, 296, 3047}

सोमो᳚,अ॒स्मभ्यं᳚द्वि॒पदे॒¦चतु॑ष्पदेप॒शवे᳚ |{गाथिनो विश्वामित्रः | सोमः | गायत्री}

अ॒न॒मी॒वा,इष॑स्करत् || {14/18}{3.4.11.4}{3.62.14}{3.5.9.14}{531, 296, 3048}

अ॒स्माक॒मायु᳚र्व॒र्धय᳚¦न्न॒भिमा᳚तीः॒सह॑मानः |{गाथिनो विश्वामित्रः | सोमः | गायत्री}

सोमः॑स॒धस्थ॒मास॑दत् || {15/18}{3.4.11.5}{3.62.15}{3.5.9.15}{532, 296, 3049}

नो᳚मित्रावरुणा¦घृ॒तैर्गव्यू᳚तिमुक्षतम् |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री}

मध्वा॒रजां᳚सिसुक्रतू || {16/18}{3.4.11.6}{3.62.16}{3.5.9.16}{533, 296, 3050}

उ॒रु॒शंसा᳚नमो॒वृधा᳚¦म॒ह्नादक्ष॑स्यराजथः |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री}

द्राघि॑ष्ठाभिःशुचिव्रता || {17/18}{3.4.11.7}{3.62.17}{3.5.9.17}{534, 296, 3051}

गृ॒णा॒नाज॒मद॑ग्निना॒¦योना᳚वृ॒तस्य॑सीदतम् |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री}

पा॒तंसोम॑मृतावृधा || {18/18}{3.4.11.8}{3.62.18}{3.5.9.18}{535, 296, 3052}

[57] त्वांह्यग्नइति विंशत्यृचस्य सूक्तस्य गौतमोवामदेवोग्निर्द्वितीयादिचतसृणामग्निवरुणौ त्रिष्टुप् आद्यास्तिस्रः क्रमेणाष्ट्यतिजगतीधृतयः |
त्वांह्य॑ग्ने॒सद॒मित्‌स॑म॒न्यवो᳚¦दे॒वासो᳚दे॒वम॑र॒तिंन्ये᳚रि॒र¦इति॒क्रत्वा᳚न्येरि॒रे |{गौतमो वामदेवः | अग्निः | अष्टिः}

अम॑र्त्यंयजत॒मर्त्ये॒ष्वा¦दे॒वमादे᳚वंजनत॒प्रचे᳚तसं॒¦विश्व॒मादे᳚वंजनत॒प्रचे᳚तसम् || {1/20}{3.4.12.1}{4.1.1}{4.1.1.1}{536, 297, 3053}

भ्रात॑रं॒वरु॑णमग्न॒व॑वृत्स्व¦दे॒वाँ,अच्छा᳚सुम॒तीय॒ज्ञव॑नसं॒¦ज्येष्ठं᳚य॒ज्ञव॑नसम् |{गौतमो वामदेवः | अग्निः वरुणौ | अतिजगती}

ऋ॒तावा᳚नमादि॒त्यंच॑र्षणी॒धृतं॒¦राजा᳚नंचर्षणी॒धृत᳚म् || {2/20}{3.4.12.2}{4.1.2}{4.1.1.2}{537, 297, 3054}

सखे॒सखा᳚यम॒भ्याव॑वृत्स्वा॒¦शुंच॒क्रंरथ्ये᳚व॒रंह्या॒¦स्मभ्यं᳚दस्म॒रंह्या᳚ |{गौतमो वामदेवः | अग्निः वरुणौ | धृतिः}

अग्ने᳚मृळी॒कंवरु॑णे॒सचा᳚विदो¦म॒रुत्सु॑वि॒श्वभा᳚नुषु |{गौतमो वामदेवः | अग्निः वरुणौ | धृतिः}

तो॒काय॑तु॒जेशु॑शुचान॒शंकृ॑ध्य॒¦स्मभ्यं᳚दस्म॒शंकृ॑धि || {3/20}{3.4.12.3}{4.1.3}{4.1.1.3}{538, 297, 3055}

त्वंनो᳚,अग्ने॒वरु॑णस्यवि॒द्वान्¦दे॒वस्य॒हेळोऽव॑यासिसीष्ठाः |{गौतमो वामदेवः | अग्निः वरुणौ | त्रिष्टुप्}

यजि॑ष्ठो॒वह्नि॑तमः॒शोशु॑चानो॒¦विश्वा॒द्वेषां᳚सि॒प्रमु॑मुग्ध्य॒स्मत् || {4/20}{3.4.12.4}{4.1.4}{4.1.1.4}{539, 297, 3056}

त्वंनो᳚,अग्नेऽव॒मोभ॑वो॒ती¦नेदि॑ष्ठो,अ॒स्या,उ॒षसो॒व्यु॑ष्टौ |{गौतमो वामदेवः | अग्निः वरुणौ | त्रिष्टुप्}

अव॑यक्ष्वनो॒वरु॑णं॒ररा᳚णो¦वी॒हिमृ॑ळी॒कंसु॒हवो᳚एधि || {5/20}{3.4.12.5}{4.1.5}{4.1.1.5}{540, 297, 3057}

अ॒स्यश्रेष्ठा᳚सु॒भग॑स्यसं॒दृग्¦दे॒वस्य॑चि॒त्रत॑मा॒मर्त्ये᳚षु |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शुचि॑घृ॒तंत॒प्तमघ्न्या᳚याः¦स्पा॒र्हादे॒वस्य॑मं॒हने᳚वधे॒नोः || {6/20}{3.4.13.1}{4.1.6}{4.1.1.6}{541, 297, 3058}

त्रिर॑स्य॒ताप॑र॒मास᳚न्तिस॒त्या¦स्पा॒र्हादे॒वस्य॒जनि॑मान्य॒ग्नेः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒न॒न्ते,अ॒न्तःपरि॑वीत॒आगा॒¦च्छुचिः॑शु॒क्रो,अ॒र्योरोरु॑चानः || {7/20}{3.4.13.2}{4.1.7}{4.1.1.7}{542, 297, 3059}

दू॒तोविश्वेद॒भिव॑ष्टि॒सद्मा॒¦होता॒हिर᳚ण्यरथो॒रंसु॑जिह्वः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रो॒हिद॑श्वोवपु॒ष्यो᳚वि॒भावा॒¦सदा᳚र॒ण्वःपि॑तु॒मती᳚वसं॒सत् || {8/20}{3.4.13.3}{4.1.8}{4.1.1.8}{543, 297, 3060}

चे᳚तय॒न्मनु॑षोय॒ज्ञब᳚न्धुः॒¦प्रतंम॒ह्यार॑श॒नया᳚नयन्ति |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

क्षे᳚त्यस्य॒दुर्या᳚सु॒साध॑न्¦दे॒वोमर्त॑स्यसधनि॒त्वमा᳚प || {9/20}{3.4.13.4}{4.1.9}{4.1.1.9}{544, 297, 3061}

तूनो᳚,अ॒ग्निर्न॑यतुप्रजा॒न¦न्नच्छा॒रत्नं᳚दे॒वभ॑क्तं॒यद॑स्य |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

धि॒यायद्‌विश्वे᳚,अ॒मृता॒,अकृ᳚ण्व॒न्¦द्यौष्पि॒ताज॑नि॒तास॒त्यमु॑क्षन् || {10/20}{3.4.13.5}{4.1.10}{4.1.1.10}{545, 297, 3062}

जा᳚यतप्रथ॒मःप॒स्त्या᳚सु¦म॒होबु॒ध्नेरज॑सो,अ॒स्ययोनौ᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒पाद॑शी॒र्षागु॒हमा᳚नो॒,अन्ता॒¦योयु॑वानोवृष॒भस्य॑नी॒ळे || {11/20}{3.4.14.1}{4.1.11}{4.1.1.11}{546, 297, 3063}

प्रशर्ध॑आर्तप्रथ॒मंवि॑प॒न्याँ¦ऋ॒तस्य॒योना᳚वृष॒भस्य॑नी॒ळे |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

स्पा॒र्होयुवा᳚वपु॒ष्यो᳚वि॒भावा᳚¦स॒प्तप्रि॒यासो᳚ऽजनयन्त॒वृष्णे᳚ || {12/20}{3.4.14.2}{4.1.12}{4.1.1.12}{547, 297, 3064}

अ॒स्माक॒मत्र॑पि॒तरो᳚मनु॒ष्या᳚,¦अ॒भिप्रसे᳚दुरृ॒तमा᳚शुषा॒णाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अश्म᳚व्रजाःसु॒दुघा᳚व॒व्रे,अ॒न्त¦रुदु॒स्रा,आ᳚जन्नु॒षसो᳚हुवा॒नाः || {13/20}{3.4.14.3}{4.1.13}{4.1.1.13}{548, 297, 3065}

तेम᳚र्मृजतददृ॒वांसो॒,अद्रिं॒¦तदे᳚षाम॒न्ये,अ॒भितो॒विवो᳚चन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प॒श्वय᳚न्त्रासो,अ॒भिका॒रम॑र्चन्¦वि॒दन्त॒ज्योति॑श्चकृ॒पन्त॑धी॒भिः || {14/20}{3.4.14.4}{4.1.14}{4.1.1.14}{549, 297, 3066}

तेग᳚व्य॒तामन॑सादृ॒ध्रमु॒ब्धं¦गाये᳚मा॒नंपरि॒षन्त॒मद्रि᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दृ॒ळ्हंनरो॒वच॑सा॒दैव्ये᳚न¦व्र॒जंगोम᳚न्तमु॒शिजो॒विव᳚व्रुः || {15/20}{3.4.14.5}{4.1.15}{4.1.1.15}{550, 297, 3067}

तेम᳚न्वतप्रथ॒मंनाम॑धे॒नो¦स्त्रिःस॒प्तमा॒तुःप॑र॒माणि॑विन्दन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

तज्जा᳚न॒तीर॒भ्य॑नूषत॒व्रा¦,आ॒विर्भु॑वदरु॒णीर्य॒शसा॒गोः || {16/20}{3.4.15.1}{4.1.16}{4.1.1.16}{551, 297, 3068}

नेश॒त्तमो॒दुधि॑तं॒रोच॑त॒द्यौ¦रुद्दे॒व्या,उ॒षसो᳚भा॒नुर॑र्त |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

सूर्यो᳚बृह॒तस्ति॑ष्ठ॒दज्राँ᳚¦ऋ॒जुमर्ते᳚षुवृजि॒नाच॒पश्य॑न् || {17/20}{3.4.15.2}{4.1.17}{4.1.1.17}{552, 297, 3069}

आदित्‌प॒श्चाबु॑बुधा॒नाव्य॑ख्य॒¦न्नादिद्‌रत्नं᳚धारयन्त॒द्युभ॑क्तम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

विश्वे॒विश्वा᳚सु॒दुर्या᳚सुदे॒वा¦मित्र॑धि॒येव॑रुणस॒त्यम॑स्तु || {18/20}{3.4.15.3}{4.1.18}{4.1.1.18}{553, 297, 3070}

अच्छा᳚वोचेयशुशुचा॒नम॒ग्निं¦होता᳚रंवि॒श्वभ॑रसं॒यजि॑ष्ठम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शुच्यूधो᳚,अतृण॒न्नगवा॒¦मन्धो॒पू॒तंपरि॑षिक्तमं॒शोः || {19/20}{3.4.15.4}{4.1.19}{4.1.1.19}{554, 297, 3071}

विश्वे᳚षा॒मदि॑तिर्य॒ज्ञिया᳚नां॒¦विश्वे᳚षा॒मति॑थि॒र्मानु॑षाणाम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्दे॒वाना॒मव॑आवृणा॒नः¦सु॑मृळी॒कोभ॑वतुजा॒तवे᳚दाः || {20/20}{3.4.15.5}{4.1.20}{4.1.1.20}{555, 297, 3072}

[58] योमर्त्येष्विति विंशत्यृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |
योमर्त्ये᳚ष्व॒मृत॑ऋ॒तावा᳚¦दे॒वोदे॒वेष्व॑र॒तिर्नि॒धायि॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

होता॒यजि॑ष्ठोम॒ह्नाशु॒चध्यै᳚¦ह॒व्यैर॒ग्निर्मनु॑षईर॒यध्यै᳚ || {1/20}{3.4.16.1}{4.2.1}{4.1.2.1}{556, 298, 3073}

इ॒हत्वंसू᳚नोसहसोनो,अ॒द्य¦जा॒तोजा॒ताँ,उ॒भयाँ᳚,अ॒न्तर॑ग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दू॒तई᳚यसेयुयुजा॒नऋ॑ष्व¦ऋजुमु॒ष्कान्‌वृष॑णःशु॒क्राँश्च॑ || {2/20}{3.4.16.2}{4.2.2}{4.1.2.2}{557, 298, 3074}

अत्या᳚वृध॒स्नूरोहि॑ताघृ॒तस्नू᳚¦ऋ॒तस्य॑मन्ये॒मन॑सा॒जवि॑ष्ठा |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒न्तरी᳚यसे,अरु॒षायु॑जा॒नो¦यु॒ष्माँश्च॑दे॒वान्‌विश॒च॒मर्ता॑न् || {3/20}{3.4.16.3}{4.2.3}{4.1.2.3}{558, 298, 3075}

अ॒र्य॒मणं॒वरु॑णंमि॒त्रमे᳚षा॒¦मिन्द्रा॒विष्णू᳚म॒रुतो᳚,अ॒श्विनो॒त |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

स्वश्वो᳚,अग्नेसु॒रथः॑सु॒राधा॒,¦एदु॑वहसुह॒विषे॒जना᳚य || {4/20}{3.4.16.4}{4.2.4}{4.1.2.4}{559, 298, 3076}

गोमाँ᳚,अ॒ग्नेऽवि॑माँ,अ॒श्वीय॒ज्ञो¦नृ॒वत्स॑खा॒सद॒मिद॑प्रमृ॒ष्यः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

इळा᳚वाँ,ए॒षो,अ॑सुरप्र॒जावा᳚न्¦दी॒र्घोर॒यिःपृ॑थुबु॒ध्नःस॒भावा॑न् || {5/20}{3.4.16.5}{4.2.5}{4.1.2.5}{560, 298, 3077}

यस्त॑इ॒ध्मंज॒भर॑त्‌सिष्विदा॒नो¦मू॒र्धानं᳚वात॒तप॑तेत्वा॒या |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

भुव॒स्तस्य॒स्वत॑वाँःपा॒युर॑ग्ने॒¦विश्व॑स्मात्‌सीमघाय॒तउ॑रुष्य || {6/20}{3.4.17.1}{4.2.6}{4.1.2.6}{561, 298, 3078}

यस्ते॒भरा॒दन्नि॑यतेचि॒दन्नं᳚¦नि॒शिष᳚न्म॒न्द्रमति॑थिमु॒दीर॑त् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दे᳚व॒युरि॒नध॑तेदुरो॒णे¦तस्मि᳚न्‌र॒यिर्ध्रु॒वो,अ॑स्तु॒दास्वा॑न् || {7/20}{3.4.17.2}{4.2.7}{4.1.2.7}{562, 298, 3079}

यस्त्वा᳚दो॒षाउ॒षसि॑प्र॒शंसा᳚त्¦प्रि॒यंवा᳚त्वाकृ॒णव॑तेह॒विष्मा॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अश्वो॒स्वेदम॒हे॒म्यावा॒न्¦तमंह॑सःपीपरोदा॒श्वांस᳚म् || {8/20}{3.4.17.3}{4.2.8}{4.1.2.8}{563, 298, 3080}

यस्तुभ्य॑मग्ने,अ॒मृता᳚य॒दाश॒द्¦दुव॒स्त्वेकृ॒णव॑तेय॒तस्रु॑क् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रा॒याश॑शमा॒नोवियो᳚ष॒¦न्नैन॒मंहः॒परि॑वरदघा॒योः || {9/20}{3.4.17.4}{4.2.9}{4.1.2.9}{564, 298, 3081}

यस्य॒त्वम॑ग्ने,अध्व॒रंजुजो᳚षो¦दे॒वोमर्त॑स्य॒सुधि॑तं॒ररा᳚णः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प्री॒तेद॑स॒द्धोत्रा॒साय॑वि॒ष्ठा¦ऽसा᳚म॒यस्य॑विध॒तोवृ॒धासः॑ || {10/20}{3.4.17.5}{4.2.10}{4.1.2.10}{565, 298, 3082}

चित्ति॒मचि॑त्तिंचिनव॒द्‌विवि॒द्वान्¦पृ॒ष्ठेव॑वी॒तावृ॑जि॒नाच॒मर्ता॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रा॒येच॑नःस्वप॒त्याय॑देव॒¦दितिं᳚च॒रास्वादि॑तिमुरुष्य || {11/20}{3.4.18.1}{4.2.11}{4.1.2.11}{566, 298, 3083}

क॒विंश॑शासुःक॒वयोऽद॑ब्धा¦निधा॒रय᳚न्तो॒दुर्या᳚स्वा॒योः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अत॒स्त्वंदृश्याँ᳚,अग्नए॒तान्¦प॒ड्भिःप॑श्ये॒रद्भु॑ताँ,अ॒र्यएवैः᳚ || {12/20}{3.4.18.2}{4.2.12}{4.1.2.12}{567, 298, 3084}

त्वम॑ग्नेवा॒घते᳚सु॒प्रणी᳚तिः¦सु॒तसो᳚मायविध॒तेय॑विष्ठ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रत्नं᳚भरशशमा॒नाय॑घृष्वे¦पृ॒थुश्च॒न्द्रमव॑सेचर्षणि॒प्राः || {13/20}{3.4.18.3}{4.2.13}{4.1.2.13}{568, 298, 3085}

अधा᳚ह॒यद्‌व॒यम॑ग्नेत्वा॒या¦प॒ड्भिर्हस्ते᳚भिश्चकृ॒मात॒नूभिः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रथं॒क्रन्तो॒,अप॑साभु॒रिजो᳚¦रृ॒तंये᳚मुःसु॒ध्य॑आशुषा॒णाः || {14/20}{3.4.18.4}{4.2.14}{4.1.2.14}{569, 298, 3086}

अधा᳚मा॒तुरु॒षसः॑स॒प्तविप्रा॒¦जाये᳚महिप्रथ॒मावे॒धसो॒नॄन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दि॒वस्पु॒त्रा,अङ्गि॑रसोभवे॒मा¦ऽद्रिं᳚रुजेमध॒निनं᳚शु॒चन्तः॑ || {15/20}{3.4.18.5}{4.2.15}{4.1.2.15}{570, 298, 3087}

अधा॒यथा᳚नःपि॒तरः॒परा᳚सः¦प्र॒त्नासो᳚,अग्नऋ॒तमा᳚शुषा॒णाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शुचीद॑य॒न्‌दीधि॑तिमुक्थ॒शासः॒,¦क्षामा᳚भि॒न्दन्तो᳚,अरु॒णीरप᳚व्रन् || {16/20}{3.4.19.1}{4.2.16}{4.1.2.16}{571, 298, 3088}

सु॒कर्मा᳚णःसु॒रुचो᳚देव॒यन्तो¦ऽयो॒दे॒वाजनि॑मा॒धम᳚न्तः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शु॒चन्तो᳚,अ॒ग्निंव॑वृ॒धन्त॒इन्द्र॑¦मू॒र्वंगव्यं᳚परि॒षद᳚न्तो,अग्मन् || {17/20}{3.4.19.2}{4.2.17}{4.1.2.17}{572, 298, 3089}

यू॒थेव॑क्षु॒मति॑प॒श्वो,अ॑ख्यद्¦दे॒वानां॒यज्जनि॒मान्त्यु॑ग्र |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

मर्ता᳚नांचिदु॒र्वशी᳚रकृप्रन्¦वृ॒धेचि॑द॒र्यउप॑रस्या॒योः || {18/20}{3.4.19.3}{4.2.18}{4.1.2.18}{573, 298, 3090}

अक᳚र्मते॒स्वप॑सो,अभूम¦ऋ॒तम॑वस्रन्नु॒षसो᳚विभा॒तीः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अनू᳚नम॒ग्निंपु॑रु॒धासु॑श्च॒न्द्रं¦दे॒वस्य॒मर्मृ॑जत॒श्चारु॒चक्षुः॑ || {19/20}{3.4.19.4}{4.2.19}{4.1.2.19}{574, 298, 3091}

ए॒ताते᳚,अग्नउ॒चथा᳚निवे॒धो¦ऽवो᳚चामक॒वये॒ताजु॑षस्व |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

उच्छो᳚चस्वकृणु॒हिवस्य॑सोनो¦म॒होरा॒यःपु॑रुवार॒प्रय᳚न्धि || {20/20}{3.4.19.5}{4.2.20}{4.1.2.20}{575, 298, 3092}

[59] आवोराजानमिति षोडशर्चस्य सूक्तस्य गौतमोवामदेव आद्यायारुद्रोद्वितीयादीनामग्निस्त्रिष्टुप् |
वो॒राजा᳚नमध्व॒रस्य॑रु॒द्रं¦होता᳚रंसत्य॒यजं॒रोद॑स्योः |{गौतमो वामदेवः | रुद्रः, अग्निः | त्रिष्टुप्}

अ॒ग्निंपु॒रात॑नयि॒त्नोर॒चित्ता॒¦द्धिर᳚ण्यरूप॒मव॑सेकृणुध्वम् || {1/16}{3.4.20.1}{4.3.1}{4.1.3.1}{576, 299, 3093}

अ॒यंयोनि॑श्चकृ॒मायंव॒यंते᳚¦जा॒येव॒पत्य॑उश॒तीसु॒वासाः᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒र्वा॒ची॒नःपरि॑वीतो॒निषी᳚दे॒¦मा,उ॑तेस्वपाकप्रती॒चीः || {2/16}{3.4.20.2}{4.3.2}{4.1.3.2}{577, 299, 3094}

आ॒शृ॒ण्व॒ते,अदृ॑पिताय॒मन्म॑¦नृ॒चक्ष॑सेसुमृळी॒काय॑वेधः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दे॒वाय॑श॒स्तिम॒मृता᳚यशंस॒¦ग्रावे᳚व॒सोता᳚मधु॒षुद्‌यमी॒ळे || {3/16}{3.4.20.3}{4.3.3}{4.1.3.3}{578, 299, 3095}

त्वंचि᳚न्नः॒शम्या᳚,अग्ने,अ॒स्या¦ऋ॒तस्य॑बोध्यृतचित्‌स्वा॒धीः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

क॒दात॑उ॒क्थास॑ध॒माद्या᳚नि¦क॒दाभ॑वन्तिस॒ख्यागृ॒हेते᳚ || {4/16}{3.4.20.4}{4.3.4}{4.1.3.4}{579, 299, 3096}

क॒थाह॒तद्‌वरु॑णाय॒त्वम॑ग्ने¦क॒थादि॒वेग᳚र्हसे॒कन्न॒आगः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

क॒थामि॒त्राय॑मी॒ळ्हुषे᳚पृथि॒व्यै¦ब्रवः॒कद᳚र्य॒म्णेकद्‌भगा᳚य || {5/16}{3.4.20.5}{4.3.5}{4.1.3.5}{580, 299, 3097}

कद्‌धिष्ण्या᳚सुवृधसा॒नो,अ॑ग्ने॒¦कद्‌वाता᳚य॒प्रत॑वसेशुभं॒ये |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

परि॑ज्मने॒नास॑त्याय॒क्षे¦ब्रवः॒कद॑ग्नेरु॒द्राय॑नृ॒घ्ने || {6/16}{3.4.21.1}{4.3.6}{4.1.3.6}{581, 299, 3098}

क॒थाम॒हेपु॑ष्टिम्भ॒राय॑पू॒ष्णे¦कद्‌रु॒द्राय॒सुम॑खायहवि॒र्दे |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कद्‌विष्ण॑वउरुगा॒याय॒रेतो॒¦ब्रवः॒कद॑ग्ने॒शर॑वेबृह॒त्यै || {7/16}{3.4.21.2}{4.3.7}{4.1.3.7}{582, 299, 3099}

क॒थाशर्धा᳚यम॒रुता᳚मृ॒ताय॑¦क॒थासू॒रेबृ॑ह॒तेपृ॒च्छ्यमा᳚नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प्रति॑ब्र॒वोऽदि॑तयेतु॒राय॒¦साधा᳚दि॒वोजा᳚तवेदश्चिकि॒त्वान् || {8/16}{3.4.21.3}{4.3.8}{4.1.3.8}{583, 299, 3100}

ऋ॒तेन॑ऋ॒तंनिय॑तमीळ॒गो¦रा॒मासचा॒मधु॑मत्‌प॒क्वम॑ग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कृ॒ष्णास॒तीरुश॑ताधा॒सिनै॒षा¦जाम᳚र्येण॒पय॑सापीपाय || {9/16}{3.4.21.4}{4.3.9}{4.1.3.9}{584, 299, 3101}

ऋ॒तेन॒हिष्मा᳚वृष॒भश्चि॑द॒क्तः¦पुमाँ᳚,अ॒ग्निःपय॑सापृ॒ष्ठ्ये᳚न |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अस्प᳚न्दमानो,अचरद्‌वयो॒धा¦वृषा᳚शु॒क्रंदु॑दुहे॒पृश्नि॒रूधः॑ || {10/16}{3.4.21.5}{4.3.10}{4.1.3.10}{585, 299, 3102}

ऋ॒तेनाद्रिं॒व्य॑सन्‌भि॒दन्तः॒¦समङ्गि॑रसोनवन्त॒गोभिः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

शु॒नंनरः॒परि॑षदन्नु॒षास॑¦मा॒विःस्व॑रभवज्जा॒ते,अ॒ग्नौ || {11/16}{3.4.22.1}{4.3.11}{4.1.3.11}{586, 299, 3103}

ऋ॒तेन॑दे॒वीर॒मृता॒,अमृ॑क्ता॒,¦अर्णो᳚भि॒रापो॒मधु॑मद्भिरग्ने |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

वा॒जीसर्गे᳚षुप्रस्तुभा॒नः¦प्रसद॒मित्‌स्रवि॑तवेदधन्युः || {12/16}{3.4.22.2}{4.3.12}{4.1.3.12}{587, 299, 3104}

माकस्य॑य॒क्षंसद॒मिद्धु॒रोगा॒¦मावे॒शस्य॑प्रमिन॒तोमापेः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

माभ्रातु॑रग्ने॒,अनृ॑जोरृ॒णंवे॒¦र्मासख्यु॒र्दक्षं᳚रि॒पोर्भु॑जेम || {13/16}{3.4.22.3}{4.3.13}{4.1.3.13}{588, 299, 3105}

रक्षा᳚णो,अग्ने॒तव॒रक्ष॑णेभी¦रारक्षा॒णःसु॑मखप्रीणा॒नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प्रति॑ष्फुर॒विरु॑जवी॒ड्वंहो᳚¦ज॒हिरक्षो॒महि॑चिद्‌वावृधा॒नम् || {14/16}{3.4.22.4}{4.3.14}{4.1.3.14}{589, 299, 3106}

ए॒भिर्भ॑वसु॒मना᳚,अग्ने,अ॒र्कै¦रि॒मान्‌त्स्पृ॑श॒मन्म॑भिःशूर॒वाजा॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

उ॒तब्रह्मा᳚ण्यङ्गिरोजुषस्व॒¦संते᳚श॒स्तिर्दे॒ववा᳚ताजरेत || {15/16}{3.4.22.5}{4.3.15}{4.1.3.15}{590, 299, 3107}

ए॒ताविश्वा᳚वि॒दुषे॒तुभ्यं᳚वेधो¦नी॒थान्य॑ग्नेनि॒ण्यावचां᳚सि |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

नि॒वच॑नाक॒वये॒काव्या॒¦न्यशं᳚सिषंम॒तिभि॒र्विप्र॑उ॒क्थैः || {16/16}{3.4.22.6}{4.3.16}{4.1.3.16}{591, 299, 3108}

[60] कृणुष्वेति पंचदशर्चस्य सूक्तस्य गौतमोवामदेवोरक्षोहाग्निस्त्रिष्टुप् |
कृ॒णु॒ष्वपाजः॒प्रसि॑तिं॒पृ॒थ्वीं¦या॒हिराजे॒वाम॑वाँ॒,इभे᳚न |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

तृ॒ष्वीमनु॒प्रसि॑तिंद्रूणा॒नो¦ऽस्ता᳚सि॒विध्य॑र॒क्षस॒स्तपि॑ष्ठैः || {1/15}{3.4.23.1}{4.4.1}{4.1.4.1}{592, 300, 3109}

तव॑भ्र॒मास॑आशु॒याप॑त॒¦न्त्यनु॑स्पृशधृष॒ताशोशु॑चानः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

तपूं᳚ष्यग्नेजु॒ह्वा᳚पतं॒गा¦नसं᳚दितो॒विसृ॑ज॒विष्व॑गु॒ल्काः || {2/15}{3.4.23.2}{4.4.2}{4.1.4.2}{593, 300, 3110}

प्रति॒स्पशो॒विसृ॑ज॒तूर्णि॑तमो॒¦भवा᳚पा॒युर्वि॒शो,अ॒स्या,अद॑ब्धः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

योनो᳚दू॒रे,अ॒घशं᳚सो॒यो,अ¦न्त्यग्ने॒माकि॑ष्टे॒व्यथि॒राद॑धर्षीत् || {3/15}{3.4.23.3}{4.4.3}{4.1.4.3}{594, 300, 3111}

उद॑ग्नेतिष्ठ॒प्रत्यात॑नुष्व॒¦न्य१॑(अ॒)मित्राँ᳚,ओषतात्तिग्महेते |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

योनो॒,अरा᳚तिंसमिधानच॒क्रे¦नी॒चातंध॑क्ष्यत॒सन्नशुष्क᳚म् || {4/15}{3.4.23.4}{4.4.4}{4.1.4.4}{595, 300, 3112}

ऊ॒र्ध्वोभ॑व॒प्रति॑वि॒ध्याध्य॒स्म¦दा॒विष्कृ॑णुष्व॒दैव्या᳚न्यग्ने |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

अव॑स्थि॒रात॑नुहियातु॒जूनां᳚¦जा॒मिमजा᳚मिं॒प्रमृ॑णीहि॒शत्रू॑न् || {5/15}{3.4.23.5}{4.4.5}{4.1.4.5}{596, 300, 3113}

ते᳚जानातिसुम॒तिंय॑विष्ठ॒¦ईव॑ते॒ब्रह्म॑णेगा॒तुमैर॑त् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

विश्वा᳚न्यस्मैसु॒दिना᳚निरा॒यो¦द्यु॒म्नान्य॒र्योविदुरो᳚,अ॒भिद्यौ᳚त् || {6/15}{3.4.24.1}{4.4.6}{4.1.4.6}{597, 300, 3114}

सेद॑ग्ने,अस्तुसु॒भगः॑सु॒दानु॒¦र्यस्त्वा॒नित्ये᳚नह॒विषा॒उ॒क्थैः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

पिप्री᳚षति॒स्वआयु॑षिदुरो॒णे¦विश्वेद॑स्मैसु॒दिना॒सास॑दि॒ष्टिः || {7/15}{3.4.24.2}{4.4.7}{4.1.4.7}{598, 300, 3115}

अर्चा᳚मितेसुम॒तिंघोष्य॒र्वाक्¦संते᳚वा॒वाता᳚जरतामि॒यंगीः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

स्वश्वा᳚स्त्वासु॒रथा᳚मर्जयेमा॒¦ऽस्मेक्ष॒त्राणि॑धारये॒रनु॒द्यून् || {8/15}{3.4.24.3}{4.4.8}{4.1.4.8}{599, 300, 3116}

इ॒हत्वा॒भूर्याच॑रे॒दुप॒त्मन्¦दोषा᳚वस्तर्दीदि॒वांस॒मनु॒द्यून् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

क्रीळ᳚न्तस्त्वासु॒मन॑सःसपेमा॒¦ऽभिद्यु॒म्नात॑स्थि॒वांसो॒जना᳚नाम् || {9/15}{3.4.24.4}{4.4.9}{4.1.4.9}{600, 300, 3117}

यस्त्वा॒स्वश्वः॑सुहिर॒ण्यो,अ॑ग्न¦उप॒याति॒वसु॑मता॒रथे᳚न |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

तस्य॑त्रा॒ताभ॑वसि॒तस्य॒सखा॒¦यस्त॑आति॒थ्यमा᳚नु॒षग्‌जुजो᳚षत् || {10/15}{3.4.24.5}{4.4.10}{4.1.4.10}{601, 300, 3118}

म॒होरु॑जामिब॒न्धुता॒वचो᳚भि॒¦स्तन्मा᳚पि॒तुर्गोत॑मा॒दन्वि॑याय |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

त्वंनो᳚,अ॒स्यवच॑सश्चिकिद्धि॒¦होत᳚र्यविष्ठसुक्रतो॒दमू᳚नाः || {11/15}{3.4.25.1}{4.4.11}{4.1.4.11}{602, 300, 3119}

अस्व॑प्नजस्त॒रण॑यःसु॒शेवा॒,¦अत᳚न्द्रासोऽवृ॒का,अश्र॑मिष्ठाः |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

तेपा॒यवः॑स॒ध्र्य᳚ञ्चोनि॒षद्या¦ऽग्ने॒तव॑नःपान्त्वमूर || {12/15}{3.4.25.2}{4.4.12}{4.1.4.12}{603, 300, 3120}

येपा॒यवो᳚मामते॒यंते᳚,अग्ने॒¦पश्य᳚न्तो,अ॒न्धंदु॑रि॒तादर॑क्षन् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

र॒रक्ष॒तान्‌त्सु॒कृतो᳚वि॒श्ववे᳚दा॒¦दिप्स᳚न्त॒इद्‌रि॒पवो॒नाह॑देभुः || {13/15}{3.4.25.3}{4.4.13}{4.1.4.13}{604, 300, 3121}

त्वया᳚व॒यंस॑ध॒न्य१॑(अ॒)स्त्वोता॒¦स्तव॒प्रणी᳚त्यश्याम॒वाजा॑न् |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

उ॒भाशंसा᳚सूदयसत्यताते¦ऽनुष्ठु॒याकृ॑णुह्यह्रयाण || {14/15}{3.4.25.4}{4.4.14}{4.1.4.14}{605, 300, 3122}

अ॒याते᳚,अग्नेस॒मिधा᳚विधेम॒¦प्रति॒स्तोमं᳚श॒स्यमा᳚नंगृभाय |{गौतमो वामदेवः | रक्षोहाग्निः | त्रिष्टुप्}

दहा॒शसो᳚र॒क्षसः॑पा॒ह्य१॑(अ॒)स्मान्¦द्रु॒होनि॒दोमि॑त्रमहो,अव॒द्यात् || {15/15}{3.4.25.5}{4.4.15}{4.1.4.15}{606, 300, 3123}

[61] वैश्वानरायेतिपंचदशर्चस्य सूक्तस्य गौतमोवामदेवोवैश्वानरोग्निस्त्रिष्टुप् |
वै॒श्वा॒न॒राय॑मी॒ळ्हुषे᳚स॒जोषाः᳚¦क॒थादा᳚शेमा॒ग्नये᳚बृ॒हद्भाः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

अनू᳚नेनबृह॒ताव॒क्षथे॒नो¦प॑स्तभायदुप॒मिन्नरोधः॑ || {1/15}{3.5.1.1}{4.5.1}{4.1.5.1}{607, 301, 3124}

मानि᳚न्दत॒इ॒मांमह्यं᳚रा॒तिं¦दे॒वोद॒दौमर्त्या᳚यस्व॒धावा॑न् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

पाका᳚य॒गृत्सो᳚,अ॒मृतो॒विचे᳚ता¦वैश्वान॒रोनृत॑मोय॒ह्वो,अ॒ग्निः || {2/15}{3.5.1.2}{4.5.2}{4.1.5.2}{608, 301, 3125}

साम॑द्वि॒बर्हा॒महि॑ति॒ग्मभृ॑ष्टिः¦स॒हस्र॑रेतावृष॒भस्तुवि॑ष्मान् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

प॒दंगोरप॑गूळ्हंविवि॒द्वा¦न॒ग्निर्मह्यं॒प्रेदु॑वोचन्मनी॒षाम् || {3/15}{3.5.1.3}{4.5.3}{4.1.5.3}{609, 301, 3126}

प्रताँ,अ॒ग्निर्ब॑भसत्ति॒ग्मज᳚म्भ॒¦स्तपि॑ष्ठेनशो॒चिषा॒यःसु॒राधाः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

प्रयेमि॒नन्ति॒वरु॑णस्य॒धाम॑¦प्रि॒यामि॒त्रस्य॒चेत॑तोध्रु॒वाणि॑ || {4/15}{3.5.1.4}{4.5.4}{4.1.5.4}{610, 301, 3127}

अ॒भ्रा॒तरो॒योष॑णो॒व्यन्तः॑¦पति॒रिपो॒जन॑योदु॒रेवाः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

पा॒पासः॒सन्तो᳚,अनृ॒ता,अ॑स॒त्या¦,इ॒दंप॒दम॑जनतागभी॒रम् || {5/15}{3.5.1.5}{4.5.5}{4.1.5.5}{611, 301, 3128}

इ॒दंमे᳚,अग्ने॒किय॑तेपाव॒का¦ऽमि॑नतेगु॒रुंभा॒रंमन्म॑ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

बृ॒हद्द॑धाथधृष॒ताग॑भी॒रं¦य॒ह्वंपृ॒ष्ठंप्रय॑सास॒प्तधा᳚तु || {6/15}{3.5.2.1}{4.5.6}{4.1.5.6}{612, 301, 3129}

तमिन्न्वे॒३॑(ए॒)वस॑म॒नास॑मा॒न¦म॒भिक्रत्वा᳚पुन॒तीधी॒तिर॑श्याः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

स॒सस्य॒चर्म॒न्नधि॒चारु॒पृश्ने॒¦रग्रे᳚रु॒पआरु॑पितं॒जबा᳚रु || {7/15}{3.5.2.2}{4.5.7}{4.1.5.7}{613, 301, 3130}

प्र॒वाच्यं॒वच॑सः॒किंमे᳚,अ॒स्य¦गुहा᳚हि॒तमुप॑नि॒णिग्‌व॑दन्ति |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

यदु॒स्रिया᳚णा॒मप॒वारि॑व॒व्रन्¦पाति॑प्रि॒यंरु॒पो,अग्रं᳚प॒दंवेः || {8/15}{3.5.2.3}{4.5.8}{4.1.5.8}{614, 301, 3131}

इ॒दमु॒त्यन्महि॑म॒हामनी᳚कं॒¦यदु॒स्रिया॒सच॑तपू॒र्व्यंगौः |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

ऋ॒तस्य॑प॒दे,अधि॒दीद्या᳚नं॒¦गुहा᳚रघु॒ष्यद्‌र॑घु॒यद्‌वि॑वेद || {9/15}{3.5.2.4}{4.5.9}{4.1.5.9}{615, 301, 3132}

अध॑द्युता॒नःपि॒त्रोःसचा॒सा¦ऽम॑नुत॒गुह्यं॒चारु॒पृश्नेः᳚ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

मा॒तुष्प॒देप॑र॒मे,अन्ति॒षद्‌गो¦र्वृष्णः॑शो॒चिषः॒प्रय॑तस्यजि॒ह्वा || {10/15}{3.5.2.5}{4.5.10}{4.1.5.10}{616, 301, 3133}

ऋ॒तंवो᳚चे॒नम॑सापृ॒च्छ्यमा᳚न॒¦स्तवा॒शसा᳚जातवेदो॒यदी॒दम् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

त्वम॒स्यक्ष॑यसि॒यद्ध॒विश्वं᳚¦दि॒वियदु॒द्रवि॑णं॒यत्‌पृ॑थि॒व्याम् || {11/15}{3.5.3.1}{4.5.11}{4.1.5.11}{617, 301, 3134}

किंनो᳚,अ॒स्यद्रवि॑णं॒कद्ध॒रत्नं॒¦विनो᳚वोचोजातवेदश्चिकि॒त्वान् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

गुहाध्व॑नःपर॒मंयन्नो᳚,अ॒स्य¦रेकु॑प॒दंनि॑दा॒ना,अग᳚न्म || {12/15}{3.5.3.2}{4.5.12}{4.1.5.12}{618, 301, 3135}

काम॒र्यादा᳚व॒युना॒कद्ध॑वा॒म¦मच्छा᳚गमेमर॒घवो॒वाज᳚म् |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

क॒दानो᳚दे॒वीर॒मृत॑स्य॒पत्नीः॒¦सूरो॒वर्णे᳚नततनन्नु॒षासः॑ || {13/15}{3.5.3.3}{4.5.13}{4.1.5.13}{619, 301, 3136}

अ॒नि॒रेण॒वच॑साफ॒ल्ग्वे᳚न¦प्र॒तीत्ये᳚नकृ॒धुना᳚तृ॒पासः॑ |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

अधा॒ते,अ॑ग्ने॒किमि॒हाव॑द¦न्त्यनायु॒धास॒आस॑तासचन्ताम् || {14/15}{3.5.3.4}{4.5.14}{4.1.5.14}{620, 301, 3137}

अ॒स्यश्रि॒येस॑मिधा॒नस्य॒वृष्णो॒¦वसो॒रनी᳚कं॒दम॒रु॑रोच |{गौतमो वामदेवः | वैश्वानरोग्निः | त्रिष्टुप्}

रुश॒द्‌वसा᳚नःसु॒दृशी᳚करूपः,¦क्षि॒तिर्नरा॒यापु॑रु॒वारो᳚,अद्यौत् || {15/15}{3.5.3.5}{4.5.15}{4.1.5.15}{621, 301, 3138}

[62] ऊर्ध्वऊषुणइत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |
ऊ॒र्ध्वऊ॒षुणो᳚,अध्वरस्यहोत॒¦रग्ने॒तिष्ठ॑दे॒वता᳚ता॒यजी᳚यान् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

त्वंहिविश्व॑म॒भ्यसि॒मन्म॒¦प्रवे॒धस॑श्चित्तिरसिमनी॒षाम् || {1/11}{3.5.4.1}{4.6.1}{4.1.6.1}{622, 302, 3139}

अमू᳚रो॒होता॒न्य॑सादिवि॒क्ष्व१॑(अ॒)¦ग्निर्म॒न्द्रोवि॒दथे᳚षु॒प्रचे᳚ताः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

ऊ॒र्ध्वंभा॒नुंस॑वि॒तेवा᳚श्रे॒¦न्मेते᳚वधू॒मंस्त॑भाय॒दुप॒द्याम् || {2/11}{3.5.4.2}{4.6.2}{4.1.6.2}{623, 302, 3140}

य॒तासु॑जू॒र्णीरा॒तिनी᳚घृ॒ताची᳚¦प्रदक्षि॒णिद्‌दे॒वता᳚तिमुरा॒णः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

उदु॒स्वरु᳚र्नव॒जानाक्रः¦प॒श्वो,अ॑नक्ति॒सुधि॑तःसु॒मेकः॑ || {3/11}{3.5.4.3}{4.6.3}{4.1.6.3}{624, 302, 3141}

स्ती॒र्णेब॒र्हिषि॑समिधा॒ने,अ॒ग्ना¦,ऊ॒र्ध्वो,अ॑ध्व॒र्युर्जु॑जुषा॒णो,अ॑स्थात् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

पर्य॒ग्निःप॑शु॒पाहोता᳚¦त्रिवि॒ष्ट्ये᳚तिप्र॒दिव॑उरा॒णः || {4/11}{3.5.4.4}{4.6.4}{4.1.6.4}{625, 302, 3142}

परि॒त्मना᳚मि॒तद्रु॑रेति॒होता॒¦ऽग्निर्म॒न्द्रोमधु॑वचा,ऋ॒तावा᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

द्रव᳚न्त्यस्यवा॒जिनो॒शोका॒¦भय᳚न्ते॒विश्वा॒भुव॑ना॒यदभ्रा᳚ट् || {5/11}{3.5.4.5}{4.6.5}{4.1.6.5}{626, 302, 3143}

भ॒द्राते᳚,अग्नेस्वनीकसं॒दृग्¦घो॒रस्य॑स॒तोविषु॑णस्य॒चारुः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

यत्ते᳚शो॒चिस्तम॑सा॒वर᳚न्त॒¦ध्व॒स्मान॑स्त॒न्वी॒३॑(ई॒)रेप॒धुः॑ || {6/11}{3.5.5.1}{4.6.6}{4.1.6.6}{627, 302, 3144}

यस्य॒सातु॒र्जनि॑तो॒रवा᳚रि॒¦मा॒तरा᳚पि॒तरा॒नूचि॑दि॒ष्टौ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अधा᳚मि॒त्रोसुधि॑तःपाव॒को॒३॑(ओ॒)¦ऽग्निर्दी᳚दाय॒मानु॑षीषुवि॒क्षु || {7/11}{3.5.5.2}{4.6.7}{4.1.6.7}{628, 302, 3145}

द्विर्यंपञ्च॒जीज॑नन्‌त्सं॒वसा᳚नाः॒¦स्वसा᳚रो,अ॒ग्निंमानु॑षीषुवि॒क्षु |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

उ॒ष॒र्बुध॑मथ॒र्यो॒३॑(ओ॒)दन्तं᳚¦शु॒क्रंस्वासं᳚पर॒शुंति॒ग्मम् || {8/11}{3.5.5.3}{4.6.8}{4.1.6.8}{629, 302, 3146}

तव॒त्ये,अ॑ग्नेह॒रितो᳚घृत॒स्ना¦रोहि॑तासऋ॒ज्वञ्चः॒स्वञ्चः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अ॒रु॒षासो॒वृष॑णऋजुमु॒ष्का¦,आदे॒वता᳚तिमह्वन्तद॒स्माः || {9/11}{3.5.5.4}{4.6.9}{4.1.6.9}{630, 302, 3147}

येह॒त्येते॒सह॑माना,अ॒यास॑¦स्त्वे॒षासो᳚,अग्ने,अ॒र्चय॒श्चर᳚न्ति |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

श्ये॒नासो॒दु॑वस॒नासो॒,अर्थं᳚¦तुविष्व॒णसो॒मारु॑तं॒शर्धः॑ || {10/11}{3.5.5.5}{4.6.10}{4.1.6.10}{631, 302, 3148}

अका᳚रि॒ब्रह्म॑समिधान॒तुभ्यं॒¦शंसा᳚त्यु॒क्थंयज॑ते॒व्यू᳚धाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

होता᳚रम॒ग्निंमनु॑षो॒निषे᳚दु¦र्नम॒स्यन्त॑उ॒शिजः॒शंस॑मा॒योः || {11/11}{3.5.5.6}{4.6.11}{4.1.6.11}{632, 302, 3149}

[63] अयमिहेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् आद्याजगतीद्वितीयाद्यापंचानुष्टुभः |
अ॒यमि॒हप्र॑थ॒मोधा᳚यिधा॒तृभि॒¦र्होता॒यजि॑ष्ठो,अध्व॒रेष्वीड्यः॑ |{गौतमो वामदेवः | अग्निः | जगती}

यमप्न॑वानो॒भृग॑वोविरुरु॒चु¦र्वने᳚षुचि॒त्रंवि॒भ्वं᳚वि॒शेवि॑शे || {1/11}{3.5.6.1}{4.7.1}{4.1.7.1}{633, 303, 3150}

अग्ने᳚क॒दात॑आनु॒षग्¦भुव॑द्दे॒वस्य॒चेत॑नम् |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

अधा॒हित्वा᳚जगृभ्रि॒रे¦मर्ता᳚सोवि॒क्ष्वीड्य᳚म् || {2/11}{3.5.6.2}{4.7.2}{4.1.7.2}{634, 303, 3151}

ऋ॒तावा᳚नं॒विचे᳚तसं॒¦पश्य᳚न्तो॒द्यामि॑व॒स्तृभिः॑ |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

विश्वे᳚षामध्व॒राणां᳚¦हस्क॒र्तारं॒दमे᳚दमे || {3/11}{3.5.6.3}{4.7.3}{4.1.7.3}{635, 303, 3152}

आ॒शुंदू॒तंवि॒वस्व॑तो॒¦विश्वा॒यश्च॑र्ष॒णीर॒भि |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

ज॑भ्रुःके॒तुमा॒यवो॒¦भृग॑वाणंवि॒शेवि॑शे || {4/11}{3.5.6.4}{4.7.4}{4.1.7.4}{636, 303, 3153}

तमीं॒होता᳚रमानु॒षक्¦चि॑कि॒त्वांसं॒निषे᳚दिरे |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

र॒ण्वंपा᳚व॒कशो᳚चिषं॒¦यजि॑ष्ठंस॒प्तधाम॑भिः || {5/11}{3.5.6.5}{4.7.5}{4.1.7.5}{637, 303, 3154}

तंशश्व॑तीषुमा॒तृषु॒¦वन॒वी॒तमश्रि॑तम् |{गौतमो वामदेवः | अग्निः | अनुष्टुप्}

चि॒त्रंसन्तं॒गुहा᳚हि॒तं¦सु॒वेदं᳚कूचिद॒र्थिन᳚म् || {6/11}{3.5.7.1}{4.7.6}{4.1.7.6}{638, 303, 3155}

स॒सस्य॒यद्‌वियु॑ता॒सस्मि॒न्नूध᳚¦न्नृ॒तस्य॒धाम᳚न्‌र॒णय᳚न्तदे॒वाः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

म॒हाँ,अ॒ग्निर्नम॑सारा॒तह᳚व्यो॒¦वेर॑ध्व॒राय॒सद॒मिदृ॒तावा᳚ || {7/11}{3.5.7.2}{4.7.7}{4.1.7.7}{639, 303, 3156}

वेर॑ध्व॒रस्य॑दू॒त्या᳚निवि॒द्वा¦नु॒भे,अ॒न्तारोद॑सीसंचिकि॒त्वान् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दू॒तई᳚यसेप्र॒दिव॑उरा॒णो¦वि॒दुष्ट॑रोदि॒वआ॒रोध॑नानि || {8/11}{3.5.7.3}{4.7.8}{4.1.7.8}{640, 303, 3157}

कृ॒ष्णंत॒एम॒रुश॑तःपु॒रोभा¦श्च॑रि॒ष्ण्व१॑(अ॒)र्चिर्वपु॑षा॒मिदेक᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

यदप्र॑वीता॒दध॑तेह॒गर्भं᳚¦स॒द्यश्चि॑ज्जा॒तोभव॒सीदु॑दू॒तः || {9/11}{3.5.7.4}{4.7.9}{4.1.7.9}{641, 303, 3158}

स॒द्योजा॒तस्य॒ददृ॑शान॒मोजो॒¦यद॑स्य॒वातो᳚,अनु॒वाति॑शो॒चिः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

वृ॒णक्ति॑ति॒ग्माम॑त॒सेषु॑जि॒ह्वां¦स्थि॒राचि॒दन्ना᳚दयते॒विजम्भैः᳚ || {10/11}{3.5.7.5}{4.7.10}{4.1.7.10}{642, 303, 3159}

तृ॒षुयदन्ना᳚तृ॒षुणा᳚व॒वक्ष॑¦तृ॒षुंदू॒तंकृ॑णुतेय॒ह्वो,अ॒ग्निः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

वात॑स्यमे॒ळिंस॑चतेनि॒जूर्व᳚¦न्ना॒शुंवा᳚जयतेहि॒न्वे,अर्वा᳚ || {11/11}{3.5.7.6}{4.7.11}{4.1.7.11}{643, 303, 3160}

[64] दूतंवइत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निर्गायत्री |
दू॒तंवो᳚वि॒श्ववे᳚दसं¦हव्य॒वाह॒मम॑र्त्यम् |{गौतमो वामदेवः | अग्निः | गायत्री}

यजि॑ष्ठमृञ्जसेगि॒रा || {1/8}{3.5.8.1}{4.8.1}{4.1.8.1}{644, 304, 3161}

हिवेदा॒वसु॑धितिं¦म॒हाँ,आ॒रोध॑नंदि॒वः |{गौतमो वामदेवः | अग्निः | गायत्री}

दे॒वाँ,एहव॑क्षति || {2/8}{3.5.8.2}{4.8.2}{4.1.8.2}{645, 304, 3162}

वे᳚ददे॒वआ॒नमं᳚¦दे॒वाँ,ऋ॑ताय॒तेदमे᳚ |{गौतमो वामदेवः | अग्निः | गायत्री}

दाति॑प्रि॒याणि॑चि॒द्वसु॑ || {3/8}{3.5.8.3}{4.8.3}{4.1.8.3}{646, 304, 3163}

होता॒सेदु॑दू॒त्यं᳚¦चिकि॒त्वाँ,अ॒न्तरी᳚यते |{गौतमो वामदेवः | अग्निः | गायत्री}

वि॒द्वाँ,आ॒रोध॑नंदि॒वः || {4/8}{3.5.8.4}{4.8.4}{4.1.8.4}{647, 304, 3164}

तेस्या᳚म॒ये,अ॒ग्नये᳚¦ददा॒शुर्ह॒व्यदा᳚तिभिः |{गौतमो वामदेवः | अग्निः | गायत्री}

ईं॒पुष्य᳚न्तइन्ध॒ते || {5/8}{3.5.8.5}{4.8.5}{4.1.8.5}{648, 304, 3165}

तेरा॒यातेसु॒वीर्यैः᳚¦सस॒वांसो॒विशृ᳚ण्विरे |{गौतमो वामदेवः | अग्निः | गायत्री}

ये,अ॒ग्नाद॑धि॒रेदुवः॑ || {6/8}{3.5.8.6}{4.8.6}{4.1.8.6}{649, 304, 3166}

अ॒स्मेरायो᳚दि॒वेदि॑वे॒¦संच॑रन्तुपुरु॒स्पृहः॑ |{गौतमो वामदेवः | अग्निः | गायत्री}

अ॒स्मेवाजा᳚सईरताम् || {7/8}{3.5.8.7}{4.8.7}{4.1.8.7}{650, 304, 3167}

विप्र॑श्चर्षणी॒नां¦शव॑सा॒मानु॑षाणाम् |{गौतमो वामदेवः | अग्निः | गायत्री}

अति॑क्षि॒प्रेव॑विध्यति || {8/8}{3.5.8.8}{4.8.8}{4.1.8.8}{651, 304, 3168}

[65] अग्नेमृळेत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निर्गायत्री |
अग्ने᳚मृ॒ळम॒हाँ,अ॑सि॒¦ई॒मादे᳚व॒युंजन᳚म् |{गौतमो वामदेवः | अग्निः | गायत्री}

इ॒येथ॑ब॒र्हिरा॒सद᳚म् || {1/8}{3.5.9.1}{4.9.1}{4.1.9.1}{652, 305, 3169}

मानु॑षीषुदू॒ळभो᳚¦वि॒क्षुप्रा॒वीरम॑र्त्यः |{गौतमो वामदेवः | अग्निः | गायत्री}

दू॒तोविश्वे᳚षांभुवत् || {2/8}{3.5.9.2}{4.9.2}{4.1.9.2}{653, 305, 3170}

सद्म॒परि॑णीयते॒¦होता᳚म॒न्द्रोदिवि॑ष्टिषु |{गौतमो वामदेवः | अग्निः | गायत्री}

उ॒तपोता॒निषी᳚दति || {3/8}{3.5.9.3}{4.9.3}{4.1.9.3}{654, 305, 3171}

उ॒तग्ना,अ॒ग्निर॑ध्व॒र¦उ॒तोगृ॒हप॑ति॒र्दमे᳚ |{गौतमो वामदेवः | अग्निः | गायत्री}

उ॒तब्र॒ह्मानिषी᳚दति || {4/8}{3.5.9.4}{4.9.4}{4.1.9.4}{655, 305, 3172}

वेषि॒ह्य॑ध्वरीय॒ता¦मु॑पव॒क्ताजना᳚नाम् |{गौतमो वामदेवः | अग्निः | गायत्री}

ह॒व्याच॒मानु॑षाणाम् || {5/8}{3.5.9.5}{4.9.5}{4.1.9.5}{656, 305, 3173}

वेषीद्व॑स्यदू॒त्य१॑(अं॒)¦यस्य॒जुजो᳚षो,अध्व॒रम् |{गौतमो वामदेवः | अग्निः | गायत्री}

ह॒व्यंमर्त॑स्य॒वोळ्ह॑वे || {6/8}{3.5.9.6}{4.9.6}{4.1.9.6}{657, 305, 3174}

अ॒स्माकं᳚जोष्यध्व॒र¦म॒स्माकं᳚य॒ज्ञम᳚ङ्गिरः |{गौतमो वामदेवः | अग्निः | गायत्री}

अ॒स्माकं᳚शृणुधी॒हव᳚म् || {7/8}{3.5.9.7}{4.9.7}{4.1.9.7}{658, 305, 3175}

परि॑तेदू॒ळभो॒रथो॒¦ऽस्माँ,अ॑श्नोतुवि॒श्वतः॑ |{गौतमो वामदेवः | अग्निः | गायत्री}

येन॒रक्ष॑सिदा॒शुषः॑ || {8/8}{3.5.9.8}{4.9.8}{4.1.9.8}{659, 305, 3176}

[66] अग्नेतमद्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निः पदपंक्तिः पंचमीमहापदपंक्तिः अंत्येद्वेउष्णिहौ |
अग्ने॒तम॒द्या¦ऽश्वं॒स्तोमैः॒¦क्रतुं॒भ॒द्रं¦हृ॑दि॒स्पृश᳚म् |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

ऋ॒ध्यामा᳚त॒ओहैः᳚ || {1/8}{3.5.10.1}{4.10.1}{4.1.10.1}{660, 306, 3177}

अधा॒ह्य॑ग्ने॒¦क्रतो᳚र्भ॒द्रस्य॒¦दक्ष॑स्यसा॒धोः |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

र॒थीरृ॒तस्य॑बृह॒तोब॒भूथ॑ || {2/8}{3.5.10.2}{4.10.2}{4.1.10.2}{661, 306, 3178}

ए॒भिर्नो᳚,अ॒र्कै¦र्भवा᳚नो,अ॒र्वाङ्¦स्व१॑(अ॒)र्णज्योतिः॑ |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

अग्ने॒विश्वे᳚भिःसु॒मना॒,अनी᳚कैः || {3/8}{3.5.10.3}{4.10.3}{4.1.10.3}{662, 306, 3179}

आ॒भिष्टे᳚,अ॒द्य¦गी॒र्भिर्गृ॒णन्तो¦ऽग्ने॒दाशे᳚म |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

प्रते᳚दि॒वोस्त॑नयन्ति॒शुष्माः᳚ || {4/8}{3.5.10.4}{4.10.4}{4.1.10.4}{663, 306, 3180}

तव॒स्वादि॒ष्ठा¦ऽग्ने॒संदृ॑ष्टि¦रि॒दाचि॒दह्न॑¦इ॒दाचि॑द॒क्तोः |{गौतमो वामदेवः | अग्निः | महापदपङ्क्तिः}

श्रि॒येरु॒क्मोरो᳚चतउपा॒के || {5/8}{3.5.10.5}{4.10.5}{4.1.10.5}{664, 306, 3181}

घृ॒तंपू॒तं¦त॒नूर॑रे॒पाः¦शुचि॒हिर᳚ण्यम् |{गौतमो वामदेवः | अग्निः | पदपङ्क्तिः}

तत्ते᳚रु॒क्मोन¦रो᳚चतस्वधावः || {6/8}{3.5.10.6}{4.10.6}{4.1.10.6}{665, 306, 3182}

कृ॒तंचि॒द्धिष्मा॒¦सने᳚मि॒द्वेषो¦ऽग्न॑इ॒नोषि॒मर्ता᳚त् |{गौतमो वामदेवः | अग्निः | उष्णिक्}

इ॒त्थायज॑मानादृतावः || {7/8}{3.5.10.7}{4.10.7}{4.1.10.7}{666, 306, 3183}

शि॒वानः॑स॒ख्या¦सन्तु॑भ्रा॒त्रा¦ऽग्ने᳚दे॒वेषु॑यु॒ष्मे |{गौतमो वामदेवः | अग्निः | उष्णिक्}

सानो॒नाभिः॒सद॑ने॒सस्मि॒न्नूध॑न् || {8/8}{3.5.10.8}{4.10.8}{4.1.10.8}{667, 306, 3184}

[67] भद्रंतइति षडृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |
भ॒द्रंते᳚,अग्नेसहसि॒न्ननी᳚क¦मुपा॒करो᳚चते॒सूर्य॑स्य |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

रुश॑द्‌दृ॒शेद॑दृशेनक्त॒याचि॒¦दरू᳚क्षितंदृ॒शरू॒पे,अन्न᳚म् || {1/6}{3.5.11.1}{4.11.1}{4.2.1.1}{668, 307, 3185}

विषा᳚ह्यग्नेगृण॒तेम॑नी॒षां¦खंवेप॑सातुविजात॒स्तवा᳚नः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

विश्वे᳚भि॒र्यद्‌वा॒वनः॑शुक्रदे॒वै¦स्तन्नो᳚रास्वसुमहो॒भूरि॒मन्म॑ || {2/6}{3.5.11.2}{4.11.2}{4.2.1.2}{669, 307, 3186}

त्वद॑ग्ने॒काव्या॒त्वन्म॑नी॒षा¦स्त्वदु॒क्थाजा᳚यन्ते॒राध्या᳚नि |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

त्वदे᳚ति॒द्रवि॑णंवी॒रपे᳚शा¦,इ॒त्थाधि॑येदा॒शुषे॒मर्त्या᳚य || {3/6}{3.5.11.3}{4.11.3}{4.2.1.3}{670, 307, 3187}

त्वद्वा॒जीवा᳚जम्भ॒रोविहा᳚या¦,अभिष्टि॒कृज्जा᳚यतेस॒त्यशु॑ष्मः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

त्वद्र॒यिर्दे॒वजू᳚तोमयो॒भु¦स्त्वदा॒शुर्जू᳚जु॒वाँ,अ॑ग्ने॒,अर्वा᳚ || {4/6}{3.5.11.4}{4.11.4}{4.2.1.4}{671, 307, 3188}

त्वाम॑ग्नेप्रथ॒मंदे᳚व॒यन्तो᳚¦दे॒वंमर्ता᳚,अमृतम॒न्द्रजि॑ह्वम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

द्वे॒षो॒युत॒मावि॑वासन्तिधी॒भि¦र्दमू᳚नसंगृ॒हप॑ति॒ममू᳚रम् || {5/6}{3.5.11.5}{4.11.5}{4.2.1.5}{672, 307, 3189}

आ॒रे,अ॒स्मदम॑तिमा॒रे,अंह॑¦आ॒रेविश्वां᳚दुर्म॒तिंयन्नि॒पासि॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दो॒षाशि॒वःस॑हसःसूनो,अग्ने॒¦यंदे॒वचि॒त्‌सच॑सेस्व॒स्ति || {6/6}{3.5.11.6}{4.11.6}{4.2.1.6}{673, 307, 3190}

[68] यस्त्वामग्नइति षडृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |
यस्त्वाम॑ग्नइ॒नध॑तेय॒तस्रु॒क्¦त्रिस्ते॒,अन्नं᳚कृ॒णव॒त्‌सस्मि॒न्नह॑न् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

सुद्यु॒म्नैर॒भ्य॑स्तुप्र॒सक्ष॒त्¦तव॒क्रत्वा᳚जातवेदश्चिकि॒त्वान् || {1/6}{3.5.12.1}{4.12.1}{4.2.2.1}{674, 308, 3191}

इ॒ध्मंयस्ते᳚ज॒भर॑च्छश्रमा॒णो¦म॒हो,अ॑ग्ने॒,अनी᳚क॒मास॑प॒र्यन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

इ॑धा॒नःप्रति॑दो॒षामु॒षासं॒¦पुष्य᳚न्‌र॒यिंस॑चते॒घ्नन्न॒मित्रा॑न् || {2/6}{3.5.12.2}{4.12.2}{4.2.2.2}{675, 308, 3192}

अ॒ग्निरी᳚शेबृह॒तः,क्ष॒त्रिय॑स्या॒¦ऽग्निर्वाज॑स्यपर॒मस्य॑रा॒यः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दधा᳚ति॒रत्नं᳚विध॒तेयवि॑ष्ठो॒¦व्या᳚नु॒षङ्मर्त्या᳚यस्व॒धावा॑न् || {3/6}{3.5.12.3}{4.12.3}{4.2.2.3}{676, 308, 3193}

यच्चि॒द्धिते᳚पुरुष॒त्राय॑वि॒ष्ठा¦ऽचि॑त्तिभिश्चकृ॒माकच्चि॒दागः॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कृ॒धीष्व१॑(अ॒)स्माँ,अदि॑ते॒रना᳚गा॒न्¦व्येनां᳚सिशिश्रथो॒विष्व॑गग्ने || {4/6}{3.5.12.4}{4.12.4}{4.2.2.4}{677, 308, 3194}

म॒हश्चि॑दग्न॒एन॑सो,अ॒भीक॑¦ऊ॒र्वाद्दे॒वाना᳚मु॒तमर्त्या᳚नाम् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

माते॒सखा᳚यः॒सद॒मिद्रि॑षाम॒¦यच्छा᳚तो॒काय॒तन॑याय॒शंयोः || {5/6}{3.5.12.5}{4.12.5}{4.2.2.5}{678, 308, 3195}

यथा᳚ह॒त्यद्‌व॑सवोगौ॒र्यं᳚चित्¦प॒दिषि॒ताममु᳚ञ्चतायजत्राः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

ए॒वोष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒व्यंहः॒¦प्रता᳚र्यग्नेप्रत॒रंन॒आयुः॑ || {6/6}{3.5.12.6}{4.12.6}{4.2.2.6}{679, 308, 3196}

[69] प्रत्यग्निरिति पंचर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |
प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्¦विभाती॒नांसु॒मना᳚रत्न॒धेय᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

या॒तम॑श्विनासु॒कृतो᳚दुरो॒ण¦मुत्सूर्यो॒ज्योति॑षादे॒वए᳚ति || {1/5}{3.5.13.1}{4.13.1}{4.2.3.1}{680, 309, 3197}

ऊ॒र्ध्वंभा॒नुंस॑वि॒तादे॒वो,अ॑श्रेद्¦द्र॒प्संदवि॑ध्वद्‌गवि॒षोसत्वा᳚ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

अनु᳚व्र॒तंवरु॑णोयन्तिमि॒त्रो¦यत्सूर्यं᳚दि॒व्या᳚रो॒हय᳚न्ति || {2/5}{3.5.13.2}{4.13.2}{4.2.3.2}{681, 309, 3198}

यंसी॒मकृ᳚ण्व॒न्‌तम॑सेवि॒पृचे᳚¦ध्रु॒वक्षे᳚मा॒,अन॑वस्यन्तो॒,अर्थ᳚म् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

तंसूर्यं᳚ह॒रितः॑स॒प्तय॒ह्वीः¦स्पशं॒विश्व॑स्य॒जग॑तोवहन्ति || {3/5}{3.5.13.3}{4.13.3}{4.2.3.3}{682, 309, 3199}

वहि॑ष्ठेभिर्वि॒हर᳚न्यासि॒तन्तु॑¦मव॒व्यय॒न्नसि॑तंदेव॒वस्म॑ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

दवि॑ध्वतोर॒श्मयः॒सूर्य॑स्य॒¦चर्मे॒वावा᳚धु॒स्तमो᳚,अ॒प्स्व१॑(अ॒)न्तः || {4/5}{3.5.13.4}{4.13.4}{4.2.3.4}{683, 309, 3200}

अना᳚यतो॒,अनि॑बद्धःक॒थायं¦न्य᳚ङ्ङुत्ता॒नोऽव॑पद्यते॒ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कया᳚यातिस्व॒धया॒कोद॑दर्श¦दि॒वःस्क॒म्भःसमृ॑तःपाति॒नाक᳚म् || {5/5}{3.5.13.5}{4.13.5}{4.2.3.5}{684, 309, 3201}

[70] प्रत्यग्निरिति पंचर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | (अनयोः सूक्तयोः केचिदाचार्यालिङ्गोक्तदेवताआहुःताश्च आद्यसूक्ते आद्यानां तिसृणामग्निः चतुर्थ्याः सवितृवरुणमित्राः पंचम्याः सूर्यः | अपरसूक्तेक्रमेण अग्न्याश्विनः सूर्य उषाअश्व्युषसः सूर्य इत्येवंज्ञेयाः )|
प्रत्य॒ग्निरु॒षसो᳚जा॒तवे᳚दा॒,¦अख्य॑द्दे॒वोरोच॑माना॒महो᳚भिः |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

ना᳚सत्योरुगा॒यारथे᳚ने॒¦मंय॒ज्ञमुप॑नोयात॒मच्छ॑ || {1/5}{3.5.14.1}{4.14.1}{4.2.4.1}{685, 310, 3202}

ऊ॒र्ध्वंके॒तुंस॑वि॒तादे॒वो,अ॑श्रे॒¦ज्ज्योति॒र्विश्व॑स्मै॒भुव॑नायकृ॒ण्वन् |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

आप्रा॒द्यावा᳚पृथि॒वी,अ॒न्तरि॑क्षं॒¦विसूर्यो᳚र॒श्मिभि॒श्चेकि॑तानः || {2/5}{3.5.14.2}{4.14.2}{4.2.4.2}{686, 310, 3203}

आ॒वह᳚न्त्यरु॒णीर्ज्योति॒षागा᳚¦न्म॒हीचि॒त्रार॒श्मिभि॒श्चेकि॑ताना |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

प्र॒बो॒धय᳚न्तीसुवि॒ताय॑दे॒व्यु१॑(उ॒)¦षा,ई᳚यतेसु॒युजा॒रथे᳚न || {3/5}{3.5.14.3}{4.14.3}{4.2.4.3}{687, 310, 3204}

वां॒वहि॑ष्ठा,इ॒हतेव॑हन्तु॒¦रथा॒,अश्वा᳚सउ॒षसो॒व्यु॑ष्टौ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

इ॒मेहिवां᳚मधु॒पेया᳚य॒सोमा᳚,¦अ॒स्मिन्‌य॒ज्ञेवृ॑षणामादयेथाम् || {4/5}{3.5.14.4}{4.14.4}{4.2.4.4}{688, 310, 3205}

अना᳚यतो॒,अनि॑बद्धःक॒थायं¦न्य᳚ङ्ङुत्ता॒नोऽव॑पद्यते॒ |{गौतमो वामदेवः | अग्निः | त्रिष्टुप्}

कया᳚यातिस्व॒धया॒कोद॑दर्श¦दि॒वःस्क॒म्भःसमृ॑तःपाति॒नाक᳚म् || {5/5}{3.5.14.5}{4.14.5}{4.2.4.5}{689, 310, 3206}

[71] अग्निहोतेति दशर्चस्य सूक्तस्य गौतमोवामदेवोग्निः सप्तम्यष्टम्योःसाहदेव्यःसोमकः अंत्ययोरश्विनौगायत्री |
अ॒ग्निर्होता᳚नो,अध्व॒रे¦वा॒जीसन्‌परि॑णीयते |{गौतमो वामदेवः | अग्निः | गायत्री}

दे॒वोदे॒वेषु॑य॒ज्ञियः॑ || {1/10}{3.5.15.1}{4.15.1}{4.2.5.1}{690, 311, 3207}

परि॑त्रिवि॒ष्ट्य॑ध्व॒रं¦यात्य॒ग्नीर॒थीरि॑व |{गौतमो वामदेवः | अग्निः | गायत्री}

दे॒वेषु॒प्रयो॒दध॑त् || {2/10}{3.5.15.2}{4.15.2}{4.2.5.2}{691, 311, 3208}

परि॒वाज॑पतिःक॒वि¦र॒ग्निर्ह॒व्यान्य॑क्रमीत् |{गौतमो वामदेवः | अग्निः | गायत्री}

दध॒द्रत्ना᳚निदा॒शुषे᳚ || {3/10}{3.5.15.3}{4.15.3}{4.2.5.3}{692, 311, 3209}

अ॒यंयःसृञ्ज॑येपु॒रो¦दै᳚ववा॒तेस॑मि॒ध्यते᳚ |{गौतमो वामदेवः | अग्निः | गायत्री}

द्यु॒माँ,अ॑मित्र॒दम्भ॑नः || {4/10}{3.5.15.4}{4.15.4}{4.2.5.4}{693, 311, 3210}

अस्य॑घावी॒रईव॑तो॒¦ऽग्नेरी᳚शीत॒मर्त्यः॑ |{गौतमो वामदेवः | अग्निः | गायत्री}

ति॒ग्मज᳚म्भस्यमी॒ळ्हुषः॑ || {5/10}{3.5.15.5}{4.15.5}{4.2.5.5}{694, 311, 3211}

तमर्व᳚न्तं॒सा᳚न॒सि¦म॑रु॒षंदि॒वःशिशु᳚म् |{गौतमो वामदेवः | अग्निः | गायत्री}

म॒र्मृ॒ज्यन्ते᳚दि॒वेदि॑वे || {6/10}{3.5.16.1}{4.15.6}{4.2.5.6}{695, 311, 3212}

बोध॒द्यन्मा॒हरि॑भ्यां¦कुमा॒रःसा᳚हदे॒व्यः |{गौतमो वामदेवः | साहदेव्यः सोमकः | गायत्री}

अच्छा॒हू॒तउद॑रम् || {7/10}{3.5.16.2}{4.15.7}{4.2.5.7}{696, 311, 3213}

उ॒तत्याय॑ज॒ताहरी᳚¦कुमा॒रात्‌सा᳚हदे॒व्यात् |{गौतमो वामदेवः | साहदेव्यः सोमकः | गायत्री}

प्रय॑तास॒द्यद॑दे || {8/10}{3.5.16.3}{4.15.8}{4.2.5.8}{697, 311, 3214}

ए॒षवां᳚देवावश्विना¦कुमा॒रःसा᳚हदे॒व्यः |{गौतमो वामदेवः | अश्विनौ | गायत्री}

दी॒र्घायु॑रस्तु॒सोम॑कः || {9/10}{3.5.16.4}{4.15.9}{4.2.5.9}{698, 311, 3215}

तंयु॒वंदे᳚वावश्विना¦कुमा॒रंसा᳚हदे॒व्यम् |{गौतमो वामदेवः | अश्विनौ | गायत्री}

दी॒र्घायु॑षंकृणोतन || {10/10}{3.5.16.5}{4.15.10}{4.2.5.10}{699, 311, 3216}

[72] आसत्योयात्वित्येकविंशत्यृचस्य सूक्तस्य गौतमोवामदेवइंद्रस्त्रिष्टुप् |
स॒त्योया᳚तुम॒घवाँ᳚,ऋजी॒षी¦द्रव᳚न्त्वस्य॒हर॑य॒उप॑नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

तस्मा॒,इदन्धः॑सुषुमासु॒दक्ष॑¦मि॒हाभि॑पि॒त्वंक॑रतेगृणा॒नः || {1/21}{3.5.17.1}{4.16.1}{4.2.6.1}{700, 312, 3217}

अव॑स्यशू॒राध्व॑नो॒नान्ते॒¦ऽस्मिन्‌नो᳚,अ॒द्यसव॑नेम॒न्दध्यै᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

शंसा᳚त्यु॒क्थमु॒शने᳚ववे॒धा¦श्चि॑कि॒तुषे᳚,असु॒र्या᳚य॒मन्म॑ || {2/21}{3.5.17.2}{4.16.2}{4.2.6.2}{701, 312, 3218}

क॒विर्ननि॒ण्यंवि॒दथा᳚नि॒साध॒न्¦वृषा॒यत्‌सेकं᳚विपिपा॒नो,अर्चा᳚त् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

दि॒वइ॒त्थाजी᳚जनत्‌स॒प्तका॒रू¦नह्ना᳚चिच्चक्रुर्व॒युना᳚गृ॒णन्तः॑ || {3/21}{3.5.17.3}{4.16.3}{4.2.6.3}{702, 312, 3219}

स्व१॑(अ॒)र्यद्‌वेदि॑सु॒दृशी᳚कम॒र्कै¦र्महि॒ज्योती᳚रुरुचु॒र्यद्ध॒वस्तोः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒न्धातमां᳚सि॒दुधि॑तावि॒चक्षे॒¦नृभ्य॑श्चकार॒नृत॑मो,अ॒भिष्टौ᳚ || {4/21}{3.5.17.4}{4.16.4}{4.2.6.4}{703, 312, 3220}

व॒व॒क्षइन्द्रो॒,अमि॑तमृजी॒¦ष्यु१॑(उ॒)भे,प॑प्रौ॒रोद॑सीमहि॒त्वा |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अत॑श्चिदस्यमहि॒माविरे᳚¦च्य॒भियोविश्वा॒भुव॑नाब॒भूव॑ || {5/21}{3.5.17.5}{4.16.5}{4.2.6.5}{704, 312, 3221}

विश्वा᳚निश॒क्रोनर्या᳚णिवि॒द्वा¦न॒पोरि॑रेच॒सखि॑भि॒र्निका᳚मैः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अश्मा᳚नंचि॒द्येबि॑भि॒दुर्वचो᳚भि¦र्व्र॒जंगोम᳚न्तमु॒शिजो॒विव᳚व्रुः || {6/21}{3.5.18.1}{4.16.6}{4.2.6.6}{705, 312, 3222}

अ॒पोवृ॒त्रंव᳚व्रि॒वांसं॒परा᳚ह॒न्¦प्राव॑त्ते॒वज्रं᳚पृथि॒वीसचे᳚ताः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

प्रार्णां᳚सिसमु॒द्रिया᳚ण्यैनोः॒¦पति॒र्भव॒ञ्छव॑साशूरधृष्णो || {7/21}{3.5.18.2}{4.16.7}{4.2.6.7}{706, 312, 3223}

अ॒पोयदद्रिं᳚पुरुहूत॒दर्द॑¦रा॒विर्भु॑वत्‌स॒रमा᳚पू॒र्व्यंते᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

नो᳚ने॒तावाज॒माद॑र्षि॒भूरिं᳚¦गो॒त्रारु॒जन्नङ्गि॑रोभिर्गृणा॒नः || {8/21}{3.5.18.3}{4.16.8}{4.2.6.8}{707, 312, 3224}

अच्छा᳚क॒विंनृ॑मणोगा,अ॒भिष्टौ॒¦स्व॑र्षातामघव॒न्नाध॑मानम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऊ॒तिभि॒स्तमि॑षणोद्यु॒म्नहू᳚तौ॒¦निमा॒यावा॒नब्र᳚ह्मा॒दस्यु॑रर्त || {9/21}{3.5.18.4}{4.16.9}{4.2.6.9}{708, 312, 3225}

द॑स्यु॒घ्नामन॑साया॒ह्यस्तं॒¦भुव॑त्ते॒कुत्सः॑स॒ख्येनिका᳚मः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स्वेयोनौ॒निष॑दतं॒सरू᳚पा॒¦विवां᳚चिकित्सदृत॒चिद्ध॒नारी᳚ || {10/21}{3.5.18.5}{4.16.10}{4.2.6.10}{709, 312, 3226}

यासि॒कुत्से᳚नस॒रथ॑मव॒स्यु¦स्तो॒दोवात॑स्य॒हर्यो॒रीशा᳚नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒ज्रावाजं॒गध्यं॒युयू᳚षन्¦क॒विर्यदह॒न्‌पार्या᳚य॒भूषा᳚त् || {11/21}{3.5.19.1}{4.16.11}{4.2.6.11}{710, 312, 3227}

कुत्सा᳚य॒शुष्ण॑म॒शुषं॒निब᳚र्हीः¦प्रपि॒त्वे,अह्नः॒कुय॑वंस॒हस्रा᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒द्योदस्यू॒न्‌प्रमृ॑णकु॒त्स्येन॒¦प्रसूर॑श्च॒क्रंवृ॑हताद॒भीके᳚ || {12/21}{3.5.19.2}{4.16.12}{4.2.6.12}{711, 312, 3228}

त्वंपिप्रुं॒मृग॑यंशूशु॒वांस॑¦मृ॒जिश्व॑नेवैदथि॒नाय॑रन्धीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

प॒ञ्चा॒शत्‌कृ॒ष्णानिव॑पःस॒हस्रा¦ऽत्कं॒पुरो᳚जरि॒माविद॑र्दः || {13/21}{3.5.19.3}{4.16.13}{4.2.6.13}{712, 312, 3229}

सूर॑उपा॒केत॒न्व१॑(अं॒)दधा᳚नो॒¦वियत्ते॒चेत्य॒मृत॑स्य॒वर्पः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

मृ॒गोह॒स्तीतवि॑षीमुषा॒णः¦सिं॒होभी॒मआयु॑धानि॒बिभ्र॑त् || {14/21}{3.5.19.4}{4.16.14}{4.2.6.14}{713, 312, 3230}

इन्द्रं॒कामा᳚वसू॒यन्तो᳚,अग्म॒न्¦त्स्व᳚र्मीळ्हे॒सव॑नेचका॒नाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

श्र॒व॒स्यवः॑शशमा॒नास॑उ॒क्थै¦रोको॒र॒ण्वासु॒दृशी᳚वपु॒ष्टिः || {15/21}{3.5.19.5}{4.16.15}{4.2.6.15}{714, 312, 3231}

तमिद्‌व॒इन्द्रं᳚सु॒हवं᳚हुवेम॒¦यस्ताच॒कार॒नर्या᳚पु॒रूणि॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

योमाव॑तेजरि॒त्रेगध्यं᳚चि¦न्म॒क्षूवाजं॒भर॑तिस्पा॒र्हरा᳚धाः || {16/21}{3.5.20.1}{4.16.16}{4.2.6.16}{715, 312, 3232}

ति॒ग्मायद॒न्तर॒शनिः॒पता᳚ति॒¦कस्मि᳚ञ्चिच्छूरमुहु॒केजना᳚नाम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

घो॒रायद᳚र्य॒समृ॑ति॒र्भवा॒¦त्यध॑स्मानस्त॒न्वो᳚बोधिगो॒पाः || {17/21}{3.5.20.2}{4.16.17}{4.2.6.17}{716, 312, 3233}

भुवो᳚ऽवि॒तावा॒मदे᳚वस्यधी॒नां¦भुवः॒सखा᳚वृ॒कोवाज॑सातौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वामनु॒प्रम॑ति॒माज॑गन्मो¦रु॒शंसो᳚जरि॒त्रेवि॒श्वध॑स्याः || {18/21}{3.5.20.3}{4.16.18}{4.2.6.18}{717, 312, 3234}

ए॒भिर्नृभि॑रिन्द्रत्वा॒युभि॑ष्ट्वा¦म॒घव॑द्भिर्मघव॒न्‌विश्व॑आ॒जौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

द्यावो॒द्यु॒म्नैर॒भिसन्तो᳚,अ॒र्यः,¦क्ष॒पोम॑देमश॒रद॑श्चपू॒र्वीः || {19/21}{3.5.20.4}{4.16.19}{4.2.6.19}{718, 312, 3235}

ए॒वेदिन्द्रा᳚यवृष॒भाय॒वृष्णे॒¦ब्रह्मा᳚कर्म॒भृग॑वो॒रथ᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

नूचि॒द्‌यथा᳚नःस॒ख्यावि॒योष॒¦दस᳚न्नउ॒ग्रो᳚ऽवि॒तात॑नू॒पाः || {20/21}{3.5.20.5}{4.16.20}{4.2.6.20}{719, 312, 3236}

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {21/21}{3.5.20.6}{4.16.21}{4.2.6.21}{720, 312, 3237}

[73] त्वंमहानित्येकविंशत्यृचस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् असिक्न्यामित्येकपदाविराट् |
त्वंम॒हाँ,इ᳚न्द्र॒तुभ्यं᳚ह॒क्षा¦,अनु॑क्ष॒त्रंमं॒हना᳚मन्यत॒द्यौः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वंवृ॒त्रंशव॑साजघ॒न्वान्¦त्सृ॒जःसिन्धूँ॒रहि॑नाजग्रसा॒नान् || {1/21}{3.5.21.1}{4.17.1}{4.2.7.1}{721, 313, 3238}

तव॑त्वि॒षोजनि॑मन्‌रेजत॒द्यौ¦रेज॒द्‌भूमि॑र्भि॒यसा॒स्वस्य॑म॒न्योः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒घा॒यन्त॑सु॒भ्व१॑(अः॒)पर्व॑तास॒¦आर्द॒न्‌धन्वा᳚निस॒रय᳚न्त॒आपः॑ || {2/21}{3.5.21.2}{4.17.2}{4.2.7.2}{722, 313, 3239}

भि॒नद्‌गि॒रिंशव॑सा॒वज्र॑मि॒ष्ण¦न्ना᳚विष्कृण्वा॒नःस॑हसा॒नओजः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

वधी᳚द्‌वृ॒त्रंवज्रे᳚णमन्दसा॒नः¦सर॒न्नापो॒जव॑साह॒तवृ॑ष्णीः || {3/21}{3.5.21.3}{4.17.3}{4.2.7.3}{723, 313, 3240}

सु॒वीर॑स्तेजनि॒ताम᳚न्यत॒द्यौ¦रिन्द्र॑स्यक॒र्तास्वप॑स्तमोभूत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ईं᳚ज॒जान॑स्व॒र्यं᳚सु॒वज्र॒¦मन॑पच्युतं॒सद॑सो॒भूम॑ || {4/21}{3.5.21.4}{4.17.4}{4.2.7.4}{724, 313, 3241}

एक॑इच्च्या॒वय॑ति॒प्रभूमा॒¦राजा᳚कृष्टी॒नांपु॑रुहू॒तइन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒त्यमे᳚न॒मनु॒विश्वे᳚मदन्ति¦रा॒तिंदे॒वस्य॑गृण॒तोम॒घोनः॑ || {5/21}{3.5.21.5}{4.17.5}{4.2.7.5}{725, 313, 3242}

स॒त्रासोमा᳚,अभवन्नस्य॒विश्वे᳚¦स॒त्रामदा᳚सोबृह॒तोमदि॑ष्ठाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒त्राभ॑वो॒वसु॑पति॒र्वसू᳚नां॒¦दत्रे॒विश्वा᳚,अधिथा,इन्द्रकृ॒ष्टीः || {6/21}{3.5.22.1}{4.17.6}{4.2.7.6}{726, 313, 3243}

त्वमध॑प्रथ॒मंजाय॑मा॒नो¦ऽमे॒विश्वा᳚,अधिथा,इन्द्रकृ॒ष्टीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वंप्रति॑प्र॒वत॑आ॒शया᳚न॒¦महिं॒वज्रे᳚णमघव॒न्‌विवृ॑श्चः || {7/21}{3.5.22.2}{4.17.7}{4.2.7.7}{727, 313, 3244}

स॒त्रा॒हणं॒दाधृ॑षिं॒तुम्र॒मिन्द्रं᳚¦म॒हाम॑पा॒रंवृ॑ष॒भंसु॒वज्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

हन्ता॒योवृ॒त्रंसनि॑तो॒तवाजं॒¦दाता᳚म॒घानि॑म॒घवा᳚सु॒राधाः᳚ || {8/21}{3.5.22.3}{4.17.8}{4.2.7.8}{728, 313, 3245}

अ॒यंवृत॑श्चातयतेसमी॒ची¦र्यआ॒जिषु॑म॒घवा᳚शृ॒ण्वएकः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒यंवाजं᳚भरति॒यंस॒नोत्य॒¦स्यप्रि॒यासः॑स॒ख्येस्या᳚म || {9/21}{3.5.22.4}{4.17.9}{4.2.7.9}{729, 313, 3246}

अ॒यंशृ᳚ण्वे॒,अध॒जय᳚न्नु॒तघ्नन्¦न॒यमु॒तप्रकृ॑णुतेयु॒धागाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

य॒दास॒त्यंकृ॑णु॒तेम॒न्युमिन्द्रो॒¦विश्वं᳚दृ॒ळ्हंभ॑यत॒एज॑दस्मात् || {10/21}{3.5.22.5}{4.17.10}{4.2.7.10}{730, 313, 3247}

समिन्द्रो॒गा,अ॑जय॒त्‌संहिर᳚ण्या॒¦सम॑श्वि॒याम॒घवा॒योह॑पू॒र्वीः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ए॒भिर्नृभि॒र्नृत॑मो,अस्यशा॒कै¦रा॒योवि॑भ॒क्तास᳚म्भ॒रश्च॒वस्वः॑ || {11/21}{3.5.23.1}{4.17.11}{4.2.7.11}{731, 313, 3248}

किय॑त्‌स्वि॒दिन्द्रो॒,अध्ये᳚तिमा॒तुः¦किय॑त्‌पि॒तुर्ज॑नि॒तुर्योज॒जान॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यो,अ॑स्य॒शुष्मं᳚मुहु॒कैरिय॑र्ति॒¦वातो॒जू॒तःस्त॒नय॑द्भिर॒भ्रैः || {12/21}{3.5.23.2}{4.17.12}{4.2.7.12}{732, 313, 3249}

क्षि॒यन्तं᳚त्व॒मक्षि॑यन्तंकृणो॒ती¦य॑र्तिरे॒णुंम॒घवा᳚स॒मोह᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

वि॒भ॒ञ्ज॒नुर॒शनि॑माँ,इव॒द्यौ¦रु॒तस्तो॒तारं᳚म॒घवा॒वसौ᳚धात् || {13/21}{3.5.23.3}{4.17.13}{4.2.7.13}{733, 313, 3250}

अ॒यंच॒क्रमि॑षण॒त्‌सूर्य॑स्य॒¦न्येत॑शंरीरमत्‌ससृमा॒णम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

कृ॒ष्णईं᳚जुहुरा॒णोजि॑घर्ति¦त्व॒चोबु॒ध्नेरज॑सो,अ॒स्ययोनौ᳚ || {14/21}{3.5.23.4}{4.17.14}{4.2.7.14}{734, 313, 3251}

असि॑क्न्यां॒यज॑मानो॒होता᳚ || {गौतमो वामदेवः | इन्द्रः | एकपदा विराट्}{15/21}{3.5.23.5}{4.17.15}{4.2.7.15}{735, 313, 3252}
ग॒व्यन्त॒इन्द्रं᳚स॒ख्याय॒विप्रा᳚,¦अश्वा॒यन्तो॒वृष॑णंवा॒जय᳚न्तः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ज॒नी॒यन्तो᳚जनि॒दामक्षि॑तोति॒¦माच्या᳚वयामोऽव॒तेकोश᳚म् || {16/21}{3.5.24.1}{4.17.16}{4.2.7.16}{736, 313, 3253}

त्रा॒तानो᳚बोधि॒ददृ॑शानआ॒पि¦र॑भिख्या॒ताम॑र्डि॒तासो॒म्याना᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

सखा᳚पि॒तापि॒तृत॑मःपितॄ॒णां¦कर्ते᳚मुलो॒कमु॑श॒तेव॑यो॒धाः || {17/21}{3.5.24.2}{4.17.17}{4.2.7.17}{737, 313, 3254}

स॒खी॒य॒ताम॑वि॒ताबो᳚धि॒सखा᳚¦गृणा॒नइ᳚न्द्रस्तुव॒तेवयो᳚धाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

व॒यंह्याते᳚चकृ॒मास॒बाध॑¦आ॒भिःशमी᳚भिर्म॒हय᳚न्तइन्द्र || {18/21}{3.5.24.3}{4.17.18}{4.2.7.18}{738, 313, 3255}

स्तु॒तइन्द्रो᳚म॒घवा॒यद्ध॑वृ॒त्रा¦भूरी॒ण्येको᳚,अप्र॒तीनि॑हन्ति |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒स्यप्रि॒योज॑रि॒तायस्य॒शर्म॒¦न्नकि॑र्दे॒वावा॒रय᳚न्ते॒मर्ताः᳚ || {19/21}{3.5.24.4}{4.17.19}{4.2.7.19}{739, 313, 3256}

ए॒वान॒इन्द्रो᳚म॒घवा᳚विर॒प्शी¦कर॑त्‌स॒त्याच॑र्षणी॒धृद॑न॒र्वा |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वंराजा᳚ज॒नुषां᳚धेह्य॒स्मे¦,अधि॒श्रवो॒माहि॑नं॒यज्ज॑रि॒त्रे || {20/21}{3.5.24.5}{4.17.20}{4.2.7.20}{740, 313, 3257}

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {21/21}{3.5.24.6}{4.17.21}{4.2.7.21}{741, 313, 3258}

[74] अयंपंथाइति त्रयोदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः आद्यायाइंद्रऋषिः नहीन्वस्येत्यादिसार्धतिसृणमदितिरृषिका आद्यायावामदेवोदेवता नाहमतइत्यादिपंचार्धर्चानामंत्यानांषण्णामृचांचेंद्रोदेवता नहीन्वस्येतिसार्धतिसृणांवामदेवोदेवतात्रिष्टुप् |
अ॒यंपन्था॒,अनु॑वित्तःपुरा॒णो¦यतो᳚दे॒वा,उ॒दजा᳚यन्त॒विश्वे᳚ |{इन्द्रः | वामदेवः | त्रिष्टुप्}

अत॑श्चि॒दाज॑निषीष्ट॒प्रवृ॑द्धो॒¦मामा॒तर॑ममु॒यापत्त॑वेकः || {1/13}{3.5.25.1}{4.18.1}{4.2.8.1}{742, 314, 3259}

नाहमतो॒निर॑यादु॒र्गहै॒तत्¦ति॑र॒श्चता᳚पा॒र्श्वान्निर्ग॑माणि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ब॒हूनि॑मे॒,अकृ॑ता॒कर्त्वा᳚नि॒¦युध्यै᳚त्वेन॒संत्वे᳚नपृच्छै || {2/13}{3.5.25.2}{4.18.2}{4.2.8.2}{743, 314, 3260}

प॒रा॒य॒तींमा॒तर॒मन्व॑चष्ट॒¦नानु॑गा॒न्यनु॒नूग॑मानि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

त्वष्टु॑र्गृ॒हे,अ॑पिब॒त्‌सोम॒मिन्द्रः॑¦शतध॒न्यं᳚च॒म्वोः᳚सु॒तस्य॑ || {3/13}{3.5.25.3}{4.18.3}{4.2.8.3}{744, 314, 3261}

किंऋध॑क्‌कृणव॒द्यंस॒हस्रं᳚¦मा॒सोज॒भार॑श॒रद॑श्चपू॒र्वीः |{१/२: गौतमो वामदेवः २/२:अदितिरृषिका | १/२:इन्द्रः २/२:वामदेवः | त्रिष्टुप्}

न॒हीन्व॑स्यप्रति॒मान॒मस्त्य॒¦न्तर्जा॒तेषू॒तयेजनि॑त्वाः || {4/13}{3.5.25.4}{4.18.4}{4.2.8.4}{745, 314, 3262}

अ॒व॒द्यमि॑व॒मन्य॑माना॒गुहा᳚क॒¦रिन्द्रं᳚मा॒तावी॒र्ये᳚णा॒न्यृ॑ष्टम् |{अदितिरृषिका | वामदेवः | त्रिष्टुप्}

अथोद॑स्थात्‌स्व॒यमत्कं॒वसा᳚न॒¦रोद॑सी,अपृणा॒ज्जाय॑मानः || {5/13}{3.5.25.5}{4.18.5}{4.2.8.5}{746, 314, 3263}

ए॒ता,अ॑र्षन्त्यलला॒भव᳚न्ती¦रृ॒ताव॑रीरिवसं॒क्रोश॑मानाः |{अदितिरृषिका | वामदेवः | त्रिष्टुप्}

ए॒ताविपृ॑च्छ॒किमि॒दंभ॑नन्ति॒¦कमापो॒,अद्रिं᳚परि॒धिंरु॑जन्ति || {6/13}{3.5.26.1}{4.18.6}{4.2.8.6}{747, 314, 3264}

किमु॑ष्विदस्मैनि॒विदो᳚भन॒न्ते¦न्द्र॑स्याव॒द्यंदि॑धिषन्त॒आपः॑ |{अदितिरृषिका | वामदेवः | त्रिष्टुप्}

ममै॒तान्‌पु॒त्रोम॑ह॒ताव॒धेन॑¦वृ॒त्रंज॑घ॒न्वाँ,अ॑सृज॒द्विसिन्धू॑न् || {7/13}{3.5.26.2}{4.18.7}{4.2.8.7}{748, 314, 3265}

मम॑च्च॒नत्वा᳚युव॒तिःप॒रास॒¦मम॑च्च॒नत्वा᳚कु॒षवा᳚ज॒गार॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

मम॑च्चि॒दापः॒शिश॑वेममृड्यु॒¦र्मम॑च्चि॒दिन्द्रः॒सह॒सोद॑तिष्ठत् || {8/13}{3.5.26.3}{4.18.8}{4.2.8.8}{749, 314, 3266}

मम॑च्च॒नते᳚मघव॒न्‌व्यं᳚सो¦निविवि॒ध्वाँ,अप॒हनू᳚ज॒घान॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अधा॒निवि॑द्ध॒उत्त॑रोबभू॒वाञ्¦छिरो᳚दा॒सस्य॒संपि॑णग्व॒धेन॑ || {9/13}{3.5.26.4}{4.18.9}{4.2.8.9}{750, 314, 3267}

गृ॒ष्टिःस॑सूव॒स्थवि॑रंतवा॒गा¦म॑नाधृ॒ष्यंवृ॑ष॒भंतुम्र॒मिन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अरी᳚ळ्हंव॒त्संच॒रथा᳚यमा॒ता¦स्व॒यंगा॒तुंत॒न्व॑इ॒च्छमा᳚नम् || {10/13}{3.5.26.5}{4.18.10}{4.2.8.10}{751, 314, 3268}

उ॒तमा॒ताम॑हि॒षमन्व॑वेन¦द॒मीत्वा᳚जहतिपुत्रदे॒वाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अथा᳚ब्रवीद्‌वृ॒त्रमिन्द्रो᳚हनि॒ष्यन्¦त्सखे᳚विष्णोवित॒रंविक्र॑मस्व || {11/13}{3.5.26.6}{4.18.11}{4.2.8.11}{752, 314, 3269}

कस्ते᳚मा॒तरं᳚वि॒धवा᳚मचक्र¦च्छ॒युंकस्त्वाम॑जिघांस॒च्चर᳚न्तम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

कस्ते᳚दे॒वो,अधि॑मार्डी॒कआ᳚सी॒द्¦यत्‌प्राक्षि॑णाःपि॒तरं᳚पाद॒गृह्य॑ || {12/13}{3.5.26.7}{4.18.12}{4.2.8.12}{753, 314, 3270}

अव॑र्त्या॒शुन॑आ॒न्त्राणि॑पेचे॒¦दे॒वेषु॑विविदेमर्डि॒तार᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अप॑श्यंजा॒यामम॑हीयमाना॒¦मधा᳚मेश्ये॒नोमध्वाज॑भार || {13/13}{3.5.26.8}{4.18.13}{4.2.8.13}{754, 314, 3271}

[75] एवात्वामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |
ए॒वात्वामि᳚न्द्रवज्रि॒न्नत्र॒¦विश्वे᳚दे॒वासः॑सु॒हवा᳚स॒ऊमाः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

म॒हामु॒भेरोद॑सीवृ॒द्धमृ॒ष्वं¦निरेक॒मिद्‌वृ॑णतेवृत्र॒हत्ये᳚ || {1/11}{3.6.1.1}{4.19.1}{4.2.9.1}{755, 315, 3272}

अवा᳚सृजन्त॒जिव्र॑यो॒दे॒वा¦भुवः॑स॒म्राळि᳚न्द्रस॒त्ययो᳚निः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अह॒न्नहिं᳚परि॒शया᳚न॒मर्णः॒¦प्रव॑र्त॒नीर॑रदोवि॒श्वधे᳚नाः || {2/11}{3.6.1.2}{4.19.2}{4.2.9.2}{756, 315, 3273}

अतृ॑प्णुवन्तं॒विय॑तमबु॒ध्य¦मबु॑ध्यमानंसुषुपा॒णमि᳚न्द्र |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒प्तप्रति॑प्र॒वत॑आ॒शया᳚न॒¦महिं॒वज्रे᳚ण॒विरि॑णा,अप॒र्वन् || {3/11}{3.6.1.3}{4.19.3}{4.2.9.3}{757, 315, 3274}

अक्षो᳚दय॒च्छव॑सा॒क्षाम॑बु॒ध्नं¦वार्णवात॒स्तवि॑षीभि॒रिन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

दृ॒ळ्हान्यौ᳚भ्नादु॒शमा᳚न॒ओजो¦ऽवा᳚भिनत्‌क॒कुभः॒पर्व॑तानाम् || {4/11}{3.6.1.4}{4.19.4}{4.2.9.4}{758, 315, 3275}

अ॒भिप्रद॑द्रु॒र्जन॑यो॒गर्भं॒¦रथा᳚,इव॒प्रय॑युःसा॒कमद्र॑यः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अत॑र्पयोवि॒सृत॑उ॒ब्जऊ॒र्मीन्¦त्वंवृ॒ताँ,अ॑रिणा,इन्द्र॒सिन्धू॑न् || {5/11}{3.6.1.5}{4.19.5}{4.2.9.5}{759, 315, 3276}

त्वंम॒हीम॒वनिं᳚वि॒श्वधे᳚नां¦तु॒र्वीत॑येव॒य्या᳚य॒क्षर᳚न्तीम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अर॑मयो॒नम॒सैज॒दर्णः॑¦सुतर॒णाँ,अ॑कृणोरिन्द्र॒सिन्धू॑न् || {6/11}{3.6.2.1}{4.19.6}{4.2.9.6}{760, 315, 3277}

प्राग्रुवो᳚नभ॒न्वो॒३॑(ओ॒)वक्वा᳚¦ध्व॒स्रा,अ॑पिन्वद्‌युव॒तीरृ॑त॒ज्ञाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

धन्वा॒न्यज्राँ᳚,अपृणक्‌तृषा॒णाँ¦अधो॒गिन्द्रः॑स्त॒र्यो॒३॑(ओ॒)दंसु॑पत्नीः || {7/11}{3.6.2.2}{4.19.7}{4.2.9.7}{761, 315, 3278}

पू॒र्वीरु॒षसः॑श॒रद॑श्चगू॒र्ता¦वृ॒त्रंज॑घ॒न्वाँ,अ॑सृज॒द्विसिन्धू॑न् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

परि॑ष्ठिता,अतृणद्‌बद्बधा॒नाः¦सी॒रा,इन्द्रः॒स्रवि॑तवेपृथि॒व्या || {8/11}{3.6.2.3}{4.19.8}{4.2.9.8}{762, 315, 3279}

व॒म्रीभिः॑पु॒त्रम॒ग्रुवो᳚,अदा॒नं¦नि॒वेश॑नाद्धरिव॒ज॑भर्थ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

व्य१॑(अ॒)न्धो,अ॑ख्य॒दहि॑माददा॒नो¦निर्भू᳚दुख॒च्छित्‌सम॑रन्त॒पर्व॑ || {9/11}{3.6.2.4}{4.19.9}{4.2.9.9}{763, 315, 3280}

प्रते॒पूर्वा᳚णि॒कर॑णानिविप्रा¦ऽऽवि॒द्वाँ,आ᳚हवि॒दुषे॒करां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यथा᳚यथा॒वृष्ण्या᳚नि॒स्वगू॒र्ता¦ऽपां᳚सिराज॒न्‌नर्यावि॑वेषीः || {10/11}{3.6.2.5}{4.19.10}{4.2.9.10}{764, 315, 3281}

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {11/11}{3.6.2.6}{4.19.11}{4.2.9.11}{765, 315, 3282}

[76] आनइंद्रइत्येकादशर्चस्य सूक्तस्यगौतमोवामदेव इंद्रस्त्रिष्टुप् |
न॒इन्द्रो᳚दू॒रादान॑आ॒सा¦द॑भिष्टि॒कृदव॑सेयासदु॒ग्रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः¦सं॒गेस॒मत्सु॑तु॒र्वणिः॑पृत॒न्यून् || {1/11}{3.6.3.1}{4.20.1}{4.2.10.1}{766, 316, 3283}

न॒इन्द्रो॒हरि॑भिर्या॒त्वच्छा᳚¦ऽर्वाची॒नोऽव॑से॒राध॑से |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

तिष्ठा᳚तिव॒ज्रीम॒घवा᳚विर॒प्शी¦मंय॒ज्ञमनु॑नो॒वाज॑सातौ || {2/11}{3.6.3.2}{4.20.2}{4.2.10.2}{767, 316, 3284}

इ॒मंय॒ज्ञंत्वम॒स्माक॑मिन्द्र¦पु॒रोदध॑त्‌सनिष्यसि॒क्रतुं᳚नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

श्व॒घ्नीव॑वज्रिन्‌त्स॒नये॒धना᳚नां॒¦त्वया᳚व॒यम॒र्यआ॒जिंज॑येम || {3/11}{3.6.3.3}{4.20.3}{4.2.10.3}{768, 316, 3285}

उ॒शन्नु॒षुणः॑सु॒मना᳚,उपा॒के¦सोम॑स्य॒नुसुषु॑तस्यस्वधावः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

पा,इ᳚न्द्र॒प्रति॑भृतस्य॒मध्वः॒¦समन्ध॑साममदःपृ॒ष्ठ्ये᳚न || {4/11}{3.6.3.4}{4.20.4}{4.2.10.4}{769, 316, 3286}

वियोर॑र॒प्शऋषि॑भि॒र्नवे᳚भि¦र्वृ॒क्षोप॒क्वःसृण्यो॒जेता᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

मर्यो॒योषा᳚म॒भिमन्य॑मा॒नो¦ऽच्छा᳚विवक्मिपुरुहू॒तमिन्द्र᳚म् || {5/11}{3.6.3.5}{4.20.5}{4.2.10.5}{770, 316, 3287}

गि॒रिर्नयःस्वत॑वाँ,ऋ॒ष्वइन्द्रः॑¦स॒नादे॒वसह॑सेजा॒तउ॒ग्रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आद॑र्ता॒वज्रं॒स्थवि॑रं॒भी॒म¦उ॒द्नेव॒कोशं॒वसु॑ना॒न्यृ॑ष्टम् || {6/11}{3.6.4.1}{4.20.6}{4.2.10.6}{771, 316, 3288}

यस्य॑व॒र्ताज॒नुषा॒न्वस्ति॒¦राध॑सआमरी॒ताम॒घस्य॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

उ॒द्वा॒वृ॒षा॒णस्त॑विषीवउग्रा॒¦ऽस्मभ्यं᳚दद्धिपुरुहूतरा॒यः || {7/11}{3.6.4.2}{4.20.7}{4.2.10.7}{772, 316, 3289}

ईक्षे᳚रा॒यः,क्षय॑स्यचर्षणी॒ना¦मु॒तव्र॒जम॑पव॒र्तासि॒गोना᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

शि॒क्षा॒न॒रःस॑मि॒थेषु॑प्र॒हावा॒न्¦वस्वो᳚रा॒शिम॑भिने॒तासि॒भूरि᳚म् || {8/11}{3.6.4.3}{4.20.8}{4.2.10.8}{773, 316, 3290}

कया॒तच्छृ᳚ण्वे॒शच्या॒शचि॑ष्ठो॒¦यया᳚कृ॒णोति॒मुहु॒काचि॑दृ॒ष्वः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

पु॒रुदा॒शुषे॒विच॑यिष्ठो॒,अंहो¦ऽथा᳚दधाति॒द्रवि॑णंजरि॒त्रे || {9/11}{3.6.4.4}{4.20.9}{4.2.10.9}{774, 316, 3291}

मानो᳚मर्धी॒राभ॑राद॒द्धितन्नः॒¦प्रदा॒शुषे॒दात॑वे॒भूरि॒यत्ते᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

नव्ये᳚दे॒ष्णेश॒स्ते,अ॒स्मिन्त॑उ॒क्थे¦प्रब्र॑वामव॒यमि᳚न्द्रस्तु॒वन्तः॑ || {10/11}{3.6.4.5}{4.20.10}{4.2.10.10}{775, 316, 3292}

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {11/11}{3.6.4.6}{4.20.11}{4.2.10.11}{776, 316, 3293}

[77] आयात्विंद्र इत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |
या॒त्विन्द्रोऽव॑स॒उप॑न¦इ॒हस्तु॒तःस॑ध॒माद॑स्तु॒शूरः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑पू॒र्वी¦र्द्यौर्नक्ष॒त्रम॒भिभू᳚ति॒पुष्या᳚त् || {1/11}{3.6.5.1}{4.21.1}{4.2.11.1}{777, 317, 3294}

तस्येदि॒हस्त॑वथ॒वृष्ण्या᳚नि¦तुविद्यु॒म्नस्य॑तुवि॒राध॑सो॒नॄन् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यस्य॒क्रतु᳚र्विद॒थ्यो॒३॑(ओ॒)स॒म्राट्¦सा॒ह्वान्‌तरु॑त्रो,अ॒भ्यस्ति॑कृ॒ष्टीः || {2/11}{3.6.5.2}{4.21.2}{4.2.11.2}{778, 317, 3295}

या॒त्विन्द्रो᳚दि॒वपृ॑थि॒व्या¦म॒क्षूस॑मु॒द्रादु॒तवा॒पुरी᳚षात् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स्व᳚र्णरा॒दव॑सेनोम॒रुत्वा᳚न्¦परा॒वतो᳚वा॒सद॑नादृ॒तस्य॑ || {3/11}{3.6.5.3}{4.21.3}{4.2.11.3}{779, 317, 3296}

स्थू॒रस्य॑रा॒योबृ॑ह॒तोईशे॒¦तमु॑ष्टवामवि॒दथे॒ष्विन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

योवा॒युना॒जय॑ति॒गोम॑तीषु॒¦प्रधृ॑ष्णु॒यानय॑ति॒वस्यो॒,अच्छ॑ || {4/11}{3.6.5.4}{4.21.4}{4.2.11.4}{780, 317, 3297}

उप॒योनमो॒नम॑सिस्तभा॒य¦न्निय॑र्ति॒वाचं᳚ज॒नय॒न्‌यज॑ध्यै |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒ञ्ज॒सा॒नःपु॑रु॒वार॑उ॒क्थै¦रेन्द्रं᳚कृण्वीत॒सद॑नेषु॒होता᳚ || {5/11}{3.6.5.5}{4.21.5}{4.2.11.5}{781, 317, 3298}

धि॒षायदि॑धिष॒ण्यन्तः॑सर॒ण्यान्¦त्सद᳚न्तो॒,अद्रि॑मौशि॒जस्य॒गोहे᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

दु॒रोषाः᳚पा॒स्त्यस्य॒होता॒¦योनो᳚म॒हान्‌त्सं॒वर॑णेषु॒वह्निः॑ || {6/11}{3.6.6.1}{4.21.6}{4.2.11.6}{782, 317, 3299}

स॒त्रायदीं᳚भार्व॒रस्य॒वृष्णः॒¦सिष॑क्ति॒शुष्मः॑स्तुव॒तेभरा᳚य |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

गुहा॒यदी᳚मौशि॒जस्य॒गोहे॒¦प्रयद्धि॒येप्राय॑से॒मदा᳚य || {7/11}{3.6.6.2}{4.21.7}{4.2.11.7}{783, 317, 3300}

वियद्वरां᳚सि॒पर्व॑तस्यवृ॒ण्वे¦पयो᳚भिर्जि॒न्वे,अ॒पांजवां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

वि॒दद्‌गौ॒रस्य॑गव॒यस्य॒गोहे॒¦यदी॒वाजा᳚यसु॒ध्यो॒३॑(ओ॒)वह᳚न्ति || {8/11}{3.6.6.3}{4.21.8}{4.2.11.8}{784, 317, 3301}

भ॒द्राते॒हस्ता॒सुकृ॑तो॒तपा॒णी¦प्र॑य॒न्तारा᳚स्तुव॒तेराध॑इन्द्र |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

काते॒निष॑त्तिः॒किमु॒नोम॑मत्सि॒¦किंनोदु॑दुहर्षसे॒दात॒वा,उ॑ || {9/11}{3.6.6.4}{4.21.9}{4.2.11.9}{785, 317, 3302}

ए॒वावस्व॒इन्द्रः॑स॒त्यःस॒म्रा¦ड्ढन्ता᳚वृ॒त्रंवरि॑वःपू॒रवे᳚कः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

पुरु॑ष्टुत॒क्रत्वा᳚नःशग्धिरा॒यो¦भ॑क्षी॒यतेऽव॑सो॒दैव्य॑स्य || {10/11}{3.6.6.5}{4.21.10}{4.2.11.10}{786, 317, 3303}

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {11/11}{3.6.6.6}{4.21.11}{4.2.11.11}{787, 317, 3304}

[78] यन्नइंद्र इत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |
यन्न॒इन्द्रो᳚जुजु॒षेयच्च॒वष्टि॒¦तन्नो᳚म॒हान्‌क॑रतिशु॒ष्म्याचि॑त् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ब्रह्म॒स्तोमं᳚म॒घवा॒सोम॑मु॒क्था¦यो,अश्मा᳚नं॒शव॑सा॒बिभ्र॒देति॑ || {1/11}{3.6.7.1}{4.22.1}{4.3.1.1}{788, 318, 3305}

वृषा॒वृष᳚न्धिं॒चतु॑रश्रि॒मस्य᳚¦न्नु॒ग्रोबा॒हुभ्यां॒नृत॑मः॒शची᳚वान् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

श्रि॒येपरु॑ष्णीमु॒षमा᳚ण॒ऊर्णां॒¦यस्याः॒पर्वा᳚णिस॒ख्याय॑वि॒व्ये || {2/11}{3.6.7.2}{4.22.2}{4.3.1.2}{789, 318, 3306}

योदे॒वोदे॒वत॑मो॒जाय॑मानो¦म॒होवाजे᳚भिर्म॒हद्भि॑श्च॒शुष्मैः᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

दधा᳚नो॒वज्रं᳚बा॒ह्वोरु॒शन्तं॒¦द्याममे᳚नरेजय॒त्‌प्रभूम॑ || {3/11}{3.6.7.3}{4.22.3}{4.3.1.3}{790, 318, 3307}

विश्वा॒रोधां᳚सिप्र॒वत॑श्चपू॒र्वी¦र्द्यौरृ॒ष्वाज्जनि॑मन्‌रेजत॒क्षाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

मा॒तरा॒भर॑तिशु॒ष्म्यागो¦र्नृ॒वत्‌परि॑ज्मन्‌नोनुवन्त॒वाताः᳚ || {4/11}{3.6.7.4}{4.22.4}{4.3.1.4}{791, 318, 3308}

तातूत॑इन्द्रमह॒तोम॒हानि॒¦विश्वे॒ष्वित्‌सव॑नेषुप्र॒वाच्या᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यच्छू᳚रधृष्णोधृष॒ताद॑धृ॒ष्वा¦नहिं॒वज्रे᳚ण॒शव॒सावि॑वेषीः || {5/11}{3.6.7.5}{4.22.5}{4.3.1.5}{792, 318, 3309}

तातूते᳚स॒त्यातु॑विनृम्ण॒विश्वा॒¦प्रधे॒नवः॑सिस्रते॒वृष्ण॒ऊध्नः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अधा᳚ह॒त्वद्‌वृ॑षमणोभिया॒नाः¦प्रसिन्ध॑वो॒जव॑साचक्रमन्त || {6/11}{3.6.8.1}{4.22.6}{4.3.1.6}{793, 318, 3310}

अत्राह॑तेहरिव॒स्ता,उ॑दे॒वी¦रवो᳚भिरिन्द्रस्तवन्त॒स्वसा᳚रः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

यत्सी॒मनु॒प्रमु॒चोब॑द्बधा॒ना¦दी॒र्घामनु॒प्रसि॑तिंस्यन्द॒यध्यै᳚ || {7/11}{3.6.8.2}{4.22.7}{4.3.1.7}{794, 318, 3311}

पि॒पी॒ळे,अं॒शुर्मद्यो॒सिन्धु॒¦रात्वा॒शमी᳚शशमा॒नस्य॑श॒क्तिः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒स्म॒द्र्य॑क्‌छुशुचा॒नस्य॑यम्या¦,आ॒शुर्नर॒श्मिंतु॒व्योज॑सं॒गोः || {8/11}{3.6.8.3}{4.22.8}{4.3.1.8}{795, 318, 3312}

अ॒स्मेवर्षि॑ष्ठाकृणुहि॒ज्येष्ठा᳚¦नृ॒म्णानि॑स॒त्रास॑हुरे॒सहां᳚सि |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒स्मभ्यं᳚वृ॒त्रासु॒हना᳚निरन्धि¦ज॒हिवध᳚र्व॒नुषो॒मर्त्य॑स्य || {9/11}{3.6.8.4}{4.22.9}{4.3.1.9}{796, 318, 3313}

अ॒स्माक॒मित्‌सुशृ॑णुहि॒त्वमि᳚न्द्रा॒¦ऽस्मभ्यं᳚चि॒त्राँ,उप॑माहि॒वाजा॑न् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अ॒स्मभ्यं॒विश्वा᳚,इषणः॒पुरं᳚धी¦र॒स्माकं॒सुम॑घवन्‌बोधिगो॒दाः || {10/11}{3.6.8.5}{4.22.10}{4.3.1.10}{797, 318, 3314}

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {11/11}{3.6.8.6}{4.22.11}{4.3.1.11}{798, 318, 3315}

[79] कथामहामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् ( अंत्यानांतिसृणांऋतंदेवतावा ) |
क॒थाम॒हाम॑वृध॒त्‌कस्य॒होतु᳚¦र्य॒ज्ञंजु॑षा॒णो,अ॒भिसोम॒मूधः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

पिब᳚न्नुशा॒नोजु॒षमा᳚णो॒,अन्धो᳚¦वव॒क्षऋ॒ष्वःशु॑च॒तेधना᳚य || {1/11}{3.6.9.1}{4.23.1}{4.3.2.1}{799, 319, 3316}

को,अ॑स्यवी॒रःस॑ध॒माद॑माप॒¦समा᳚नंशसुम॒तिभिः॒को,अ॑स्य |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

कद॑स्यचि॒त्रंचि॑किते॒कदू॒ती¦वृ॒धेभु॑वच्छशमा॒नस्य॒यज्योः᳚ || {2/11}{3.6.9.2}{4.23.2}{4.3.2.2}{800, 319, 3317}

क॒थाशृ॑णोतिहू॒यमा᳚न॒मिन्द्रः॑¦क॒थाशृ॒ण्वन्नव॑सामस्यवेद |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

का,अ॑स्यपू॒र्वीरुप॑मातयोह¦क॒थैन॑माहुः॒पपु॑रिंजरि॒त्रे || {3/11}{3.6.9.3}{4.23.3}{4.3.2.3}{801, 319, 3318}

क॒थास॒बाधः॑शशमा॒नो,अ॑स्य॒¦नश॑द॒भिद्रवि॑णं॒दीध्या᳚नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

दे॒वोभु॑व॒न्नवे᳚दाऋ॒तानां॒¦नमो᳚जगृ॒भ्वाँ,अ॒भियज्जुजो᳚षत् || {4/11}{3.6.9.4}{4.23.4}{4.3.2.4}{802, 319, 3319}

क॒थाकद॒स्या,उ॒षसो॒व्यु॑ष्टौ¦दे॒वोमर्त॑स्यस॒ख्यंजु॑जोष |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

क॒थाकद॑स्यस॒ख्यंसखि॑भ्यो॒¦ये,अ॑स्मि॒न्‌कामं᳚सु॒युजं᳚तत॒स्रे || {5/11}{3.6.9.5}{4.23.5}{4.3.2.5}{803, 319, 3320}

किमादम॑त्रंस॒ख्यंसखि॑भ्यः¦क॒दानुते᳚भ्रा॒त्रंप्रब्र॑वाम |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

श्रि॒येसु॒दृशो॒वपु॑रस्य॒सर्गाः॒¦स्व१॑(अ॒)र्णचि॒त्रत॑ममिष॒गोः || {6/11}{3.6.10.1}{4.23.6}{4.3.2.6}{804, 319, 3321}

द्रुहं॒जिघां᳚सन्‌ध्व॒रस॑मनि॒न्द्रां¦तेति॑क्तेति॒ग्मातु॒जसे॒,अनी᳚का |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒णाचि॒द्यत्र॑ऋण॒यान॑उ॒ग्रो¦दू॒रे,अज्ञा᳚ता,उ॒षसो᳚बबा॒धे || {7/11}{3.6.10.2}{4.23.7}{4.3.2.7}{805, 319, 3322}

ऋ॒तस्य॒हिशु॒रुधः॒सन्ति॑पू॒र्वी¦रृ॒तस्य॑धी॒तिर्वृ॑जि॒नानि॑हन्ति |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ऋ॒तस्य॒श्लोको᳚बधि॒रात॑तर्द॒¦कर्णा᳚बुधा॒नःशु॒चमा᳚नआ॒योः || {8/11}{3.6.10.3}{4.23.8}{4.3.2.8}{806, 319, 3323}

ऋ॒तस्य॑दृ॒ळ्हाध॒रुणा᳚निसन्ति¦पु॒रूणि॑च॒न्द्रावपु॑षे॒वपूं᳚षि |{गौतमो वामदेवः | इन्द्रऱ्‌ऱितदेवता वा | त्रिष्टुप्}

ऋ॒तेन॑दी॒र्घमि॑षणन्त॒पृक्ष॑¦ऋ॒तेन॒गाव॑ऋ॒तमावि॑वेशुः || {9/11}{3.6.10.4}{4.23.9}{4.3.2.9}{807, 319, 3324}

ऋ॒तंये᳚मा॒नऋ॒तमिद्‌व॑नोत्यृ॒¦तस्य॒शुष्म॑स्तुर॒या,उ॑ग॒व्युः |{गौतमो वामदेवः | इन्द्रऱ्‌ऱितदेवता वा | त्रिष्टुप्}

ऋ॒ताय॑पृ॒थ्वीब॑हु॒लेग॑भी॒रे¦ऋ॒ताय॑धे॒नूप॑र॒मेदु॑हाते || {10/11}{3.6.10.5}{4.23.10}{4.3.2.10}{808, 319, 3325}

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |{गौतमो वामदेवः | इन्द्रऱ्‌ऱितदेवता वा | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {11/11}{3.6.10.6}{4.23.11}{4.3.2.11}{809, 319, 3326}

[80] कासुष्टुतिरित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |
कासु॑ष्टु॒तिःशव॑सःसू॒नुमिन्द्र॑¦मर्वाची॒नंराध॑स॒व॑वर्तत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

द॒दिर्हिवी॒रोगृ॑ण॒तेवसू᳚नि॒¦गोप॑तिर्नि॒ष्षिधां᳚नोजनासः || {1/11}{3.6.11.1}{4.24.1}{4.3.3.1}{810, 320, 3327}

वृ॑त्र॒हत्ये॒हव्यः॒ईड्यः॒¦सुष्टु॑त॒इन्द्रः॑स॒त्यरा᳚धाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

याम॒न्नाम॒घवा॒मर्त्या᳚य¦ब्रह्मण्य॒तेसुष्व॑ये॒वरि॑वोधात् || {2/11}{3.6.11.2}{4.24.2}{4.3.3.2}{811, 320, 3328}

तमिन्नरो॒विह्व॑यन्तेसमी॒के¦रि॑रि॒क्वांस॑स्त॒न्वः॑कृण्वत॒त्राम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

मि॒थोयत्‌त्या॒गमु॒भया᳚सो॒,अग्म॒न्¦नर॑स्तो॒कस्य॒तन॑यस्यसा॒तौ || {3/11}{3.6.11.3}{4.24.3}{4.3.3.3}{812, 320, 3329}

क्र॒तू॒यन्ति॑क्षि॒तयो॒योग॑उग्रा¦ऽऽशुषा॒णासो᳚मि॒थो,अर्ण॑सातौ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

संयद्विशोऽव॑वृत्रन्तयु॒ध्मा¦,आदिन्नेम॑इन्द्रयन्ते,अ॒भीके᳚ || {4/11}{3.6.11.4}{4.24.4}{4.3.3.4}{813, 320, 3330}

आदिद्ध॒नेम॑इन्द्रि॒यंय॑जन्त॒¦आदित्‌प॒क्तिःपु॑रो॒ळाशं᳚रिरिच्यात् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आदित्सोमो॒विप॑पृच्या॒दसु॑ष्वी॒¦नादिज्जु॑जोषवृष॒भंयज॑ध्यै || {5/11}{3.6.11.5}{4.24.5}{4.3.3.5}{814, 320, 3331}

कृ॒णोत्य॑स्मै॒वरि॑वो॒इ॒त्थे¦न्द्रा᳚य॒सोम॑मुश॒तेसु॒नोति॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स॒ध्री॒चीने᳚न॒मन॒सावि॑वेन॒न्¦तमित्सखा᳚यंकृणुतेस॒मत्सु॑ || {6/11}{3.6.12.1}{4.24.6}{4.3.3.6}{815, 320, 3332}

इन्द्रा᳚यसु॒नव॒त्‌सोम॑म॒द्य¦पचा᳚त्‌प॒क्तीरु॒तभृ॒ज्जाति॑धा॒नाः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

प्रति॑मना॒योरु॒चथा᳚नि॒हर्य॒न्¦तस्मि᳚न्‌दध॒द्‌वृष॑णं॒शुष्म॒मिन्द्रः॑ || {7/11}{3.6.12.2}{4.24.7}{4.3.3.7}{816, 320, 3333}

य॒दास॑म॒र्यंव्यचे॒दृघा᳚वा¦दी॒र्घंयदा॒जिम॒भ्यख्य॑द॒र्यः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अचि॑क्रद॒द्‌वृष॑णं॒पत्न्यच्छा᳚¦दुरो॒णनिशि॑तंसोम॒सुद्भिः॑ || {8/11}{3.6.12.3}{4.24.8}{4.3.3.8}{817, 320, 3334}

भूय॑साव॒स्नम॑चर॒त्‌कनी॒यो¦ऽवि॑क्रीतो,अकानिषं॒पुन॒र्यन् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

भूय॑सा॒कनी᳚यो॒नारि॑रेचीद्¦दी॒नादक्षा॒विदु॑हन्ति॒प्रवा॒णम् || {9/11}{3.6.12.4}{4.24.9}{4.3.3.9}{818, 320, 3335}

इ॒मंद॒शभि॒र्ममे¦न्द्रं᳚क्रीणातिधे॒नुभिः॑ |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्}

य॒दावृ॒त्राणि॒जङ्घ॑न॒¦दथै᳚नंमे॒पुन॑र्ददत् || {10/11}{3.6.12.5}{4.24.10}{4.3.3.10}{819, 320, 3336}

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {11/11}{3.6.12.6}{4.24.11}{4.3.3.11}{820, 320, 3337}

[81] कोअद्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |
को,अ॒द्यनर्यो᳚दे॒वका᳚म¦उ॒शन्निन्द्र॑स्यस॒ख्यंजु॑जोष |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

कोवा᳚म॒हेऽव॑से॒पार्या᳚य॒¦समि॑द्धे,अ॒ग्नौसु॒तसो᳚मईट्टे || {1/8}{3.6.13.1}{4.25.1}{4.3.4.1}{821, 321, 3338}

कोना᳚नाम॒वच॑सासो॒म्याय॑¦मना॒युर्वा᳚भवति॒वस्त॑उ॒स्राः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

इन्द्र॑स्य॒युज्यं॒कःस॑खि॒त्वं¦कोभ्रा॒त्रंव॑ष्टिक॒वये॒ऊ॒ती || {2/8}{3.6.13.2}{4.25.2}{4.3.4.2}{822, 321, 3339}

कोदे॒वाना॒मवो᳚,अ॒द्यावृ॑णीते॒¦आ᳚दि॒त्याँ,अदि॑तिं॒ज्योति॑रीट्टे |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

कस्या॒श्विना॒विन्द्रो᳚,अ॒ग्निःसु॒तस्यां॒¦ऽशोःपि॑बन्ति॒मन॒सावि॑वेनम् || {3/8}{3.6.13.3}{4.25.3}{4.3.4.3}{823, 321, 3340}

तस्मा᳚,अ॒ग्निर्भार॑तः॒शर्म॑यंस॒¦ज्ज्योक्‌प॑श्या॒त्‌सूर्य॑मु॒च्चर᳚न्तम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

इन्द्रा᳚यसु॒नवा॒मेत्याह॒¦नरे॒नर्या᳚य॒नृत॑मायनृ॒णाम् || {4/8}{3.6.13.4}{4.25.4}{4.3.4.4}{824, 321, 3341}

तंजि॑नन्तिब॒हवो॒द॒भ्रा¦,उ॒र्व॑स्मा॒,अदि॑तिः॒शर्म॑यंसत् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

प्रि॒यःसु॒कृत्‌प्रि॒यइन्द्रे᳚मना॒युः¦प्रि॒यःसु॑प्रा॒वीःप्रि॒यो,अ॑स्यसो॒मी || {5/8}{3.6.13.5}{4.25.5}{4.3.4.5}{825, 321, 3342}

सु॒प्रा॒व्यः॑प्राशु॒षाळे॒षवी॒रः¦सुष्वेः᳚प॒क्तिंकृ॑णुते॒केव॒लेन्द्रः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

नासु॑ष्वेरा॒पिर्नसखा॒जा॒मि¦र्दु॑ष्प्रा॒व्यो᳚ऽवह॒न्तेदवा᳚चः || {6/8}{3.6.14.1}{4.25.6}{4.3.4.6}{826, 321, 3343}

रे॒वता᳚प॒णिना᳚स॒ख्यमिन्द्रो¦ऽसु᳚न्वतासुत॒पाःसंगृ॑णीते |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

आस्य॒वेदः॑खि॒दति॒हन्ति॑न॒ग्नं¦विसुष्व॑येप॒क्तये॒केव॑लोभूत् || {7/8}{3.6.14.2}{4.25.7}{4.3.4.7}{827, 321, 3344}

इन्द्रं॒परेऽव॑रेमध्य॒मास॒¦इन्द्रं॒यान्तोऽव॑सितास॒इन्द्र᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

इन्द्रं᳚क्षि॒यन्त॑उ॒तयुध्य॑माना॒,¦इन्द्रं॒नरो᳚वाज॒यन्तो᳚हवन्ते || {8/8}{3.6.14.3}{4.25.8}{4.3.4.8}{828, 321, 3345}

[82] अहंमनुरिति सप्तर्चस्य सूक्तस्य गौतमोवामदेवःआद्यानांतिसृणामात्मा देवता अंत्यानांचतसृणांश्येनस्त्रिष्टुप् (आद्यतृचेवामदेवेंद्रयोरृषित्वविकल्पमाहुः केचित्) |
अ॒हंमनु॑रभवं॒सूर्य॑श्चा॒¦ऽहंक॒क्षीवाँ॒,ऋषि॑रस्मि॒विप्रः॑ |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्}

अ॒हंकुत्स॑मार्जुने॒यंन्यृ᳚ञ्जे॒¦ऽहंक॒विरु॒शना॒पश्य॑तामा || {1/7}{3.6.15.1}{4.26.1}{4.3.5.1}{829, 322, 3346}

अ॒हंभूमि॑मददा॒मार्या᳚या॒¦ऽहंवृ॒ष्टिंदा॒शुषे॒मर्त्या᳚य |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्}

अ॒हम॒पो,अ॑नयंवावशा॒ना¦मम॑दे॒वासो॒,अनु॒केत॑मायन् || {2/7}{3.6.15.2}{4.26.2}{4.3.5.2}{830, 322, 3347}

अ॒हंपुरो᳚मन्दसा॒नोव्यै᳚रं॒¦नव॑सा॒कंन॑व॒तीःशम्ब॑रस्य |{गौतमो वामदेवः, इन्द्रः | इन्द्रः, आत्माः | त्रिष्टुप्}

श॒त॒त॒मंवे॒श्यं᳚स॒र्वता᳚ता॒¦दिवो᳚दासमतिथि॒ग्वंयदाव᳚म् || {3/7}{3.6.15.3}{4.26.3}{4.3.5.3}{831, 322, 3348}

प्रसुविभ्यो᳚मरुतो॒विर॑स्तु॒¦प्रश्ये॒नःश्ये॒नेभ्य॑आशु॒पत्वा᳚ |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

अ॒च॒क्रया॒यत्‌स्व॒धया᳚सुप॒र्णो¦ह॒व्यंभर॒न्मन॑वेदे॒वजु॑ष्टम् || {4/7}{3.6.15.4}{4.26.4}{4.3.5.4}{832, 322, 3349}

भर॒द्यदि॒विरतो॒वेवि॑जानः¦प॒थोरुणा॒मनो᳚जवा,असर्जि |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

तूयं᳚ययौ॒मधु॑नासो॒म्येनो॒¦तश्रवो᳚विविदेश्ये॒नो,अत्र॑ || {5/7}{3.6.15.5}{4.26.5}{4.3.5.5}{833, 322, 3350}

ऋ॒जी॒पीश्ये॒नोदद॑मानो,अं॒शुं¦प॑रा॒वतः॑शकु॒नोम॒न्द्रंमद᳚म् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

सोमं᳚भरद्‌दादृहा॒णोदे॒वावा᳚न्¦दि॒वो,अ॒मुष्मा॒दुत्त॑रादा॒दाय॑ || {6/7}{3.6.15.6}{4.26.6}{4.3.5.6}{834, 322, 3351}

आ॒दाय॑श्ये॒नो,अ॑भर॒त्‌सोमं᳚¦स॒हस्रं᳚स॒वाँ,अ॒युतं᳚सा॒कम् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

अत्रा॒पुरं᳚धिरजहा॒दरा᳚ती॒¦र्मदे॒सोम॑स्यमू॒रा,अमू᳚रः || {7/7}{3.6.15.7}{4.26.7}{4.3.5.7}{835, 322, 3352}

[83] गर्भेन्विति पंचर्चस्य सूक्तस्य गौतमोवामदेवः श्येनस्त्रिष्टुबन्त्याशक्वरी (परानवाष्टौवेत्यनुक्रमण्या मुक्तेरधश्वेतमित्यस्यां पाक्षिकींद्रदेवता यदिश्येनदेवतायाअष्टर्चत्वंस्वीकृतंचेत्) |
गर्भे॒नुसन्नन्वे᳚षामवेद¦म॒हंदे॒वानां॒जनि॑मानि॒विश्वा᳚ |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

श॒तंमा॒पुर॒आय॑सीररक्ष॒¦न्नध॑श्ये॒नोज॒वसा॒निर॑दीयम् || {1/5}{3.6.16.1}{4.27.1}{4.3.6.1}{836, 323, 3353}

घा॒मामप॒जोषं᳚जभारा॒¦ऽभीमा᳚स॒त्वक्ष॑सावी॒र्ये᳚ण |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

ई॒र्मापुरं᳚धिरजहा॒दरा᳚ती¦रु॒तवाताँ᳚,अतर॒च्छूशु॑वानः || {2/5}{3.6.16.2}{4.27.2}{4.3.6.2}{837, 323, 3354}

अव॒यच्छ्ये॒नो,अस्व॑नी॒दध॒द्यो¦र्वियद्यदि॒वात॑ऊ॒हुःपुरं᳚धिम् |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

सृ॒जद्यद॑स्मा॒,अव॑क्षि॒पज्ज्यां¦कृ॒शानु॒रस्ता॒मन॑साभुर॒ण्यन् || {3/5}{3.6.16.3}{4.27.3}{4.3.6.3}{838, 323, 3355}

ऋ॒जि॒प्यई॒मिन्द्रा᳚वतो॒भु॒ज्युं¦श्ये॒नोज॑भारबृह॒तो,अधि॒ष्णोः |{गौतमो वामदेवः | श्येनः | त्रिष्टुप्}

अ॒न्तःप॑तत्‌पत॒त्र्य॑स्यप॒र्ण¦मध॒याम॑नि॒प्रसि॑तस्य॒तद्वेः || {4/5}{3.6.16.4}{4.27.4}{4.3.6.4}{839, 323, 3356}

अध॑श्वे॒तंक॒लशं॒गोभि॑र॒क्त¦मा᳚पिप्या॒नंम॒घवा᳚शु॒क्रमन्धः॑ |{गौतमो वामदेवः | श्येनः, इन्द्रः | शक्वरी}

अ॒ध्व॒र्युभिः॒प्रय॑तं॒मध्वो॒,अग्र॒¦मिन्द्रो॒मदा᳚य॒प्रति॑ध॒त्‌पिब॑ध्यै॒¦शूरो॒मदा᳚य॒प्रति॑ध॒त्‌पिब॑ध्यै || {5/5}{3.6.16.5}{4.27.5}{4.3.6.5}{840, 323, 3357}

[84] त्वायुजेति पंचर्चस्य सूक्तस्य गौतमोवामदेव इंद्रत्रिष्टुप् (इंद्रासोमौवा देवते) |
त्वायु॒जातव॒तत्‌सो᳚मस॒ख्य¦इन्द्रो᳚,अ॒पोमन॑वेस॒स्रुत॑स्कः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

अह॒न्नहि॒मरि॑णात्‌स॒प्तसिन्धू॒¦नपा᳚वृणो॒दपि॑हितेव॒खानि॑ || {1/5}{3.6.17.1}{4.28.1}{4.3.7.1}{841, 324, 3358}

त्वायु॒जानिखि॑द॒त्‌सूर्य॒स्ये¦न्द्र॑श्च॒क्रंसह॑सास॒द्यइ᳚न्दो |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

अधि॒ष्णुना᳚बृह॒तावर्त॑मानं¦म॒होद्रु॒हो,अप॑वि॒श्वायु॑धायि || {2/5}{3.6.17.2}{4.28.2}{4.3.7.2}{842, 324, 3359}

अह॒न्निन्द्रो॒,अद॑हद॒ग्निरि᳚न्दो¦पु॒रादस्यू᳚न्‌म॒ध्यंदि॑नाद॒भीके᳚ |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

दु॒र्गेदु॑रो॒णेक्रत्वा॒या॒तां¦पु॒रूस॒हस्रा॒शर्वा॒निब᳚र्हीत् || {3/5}{3.6.17.3}{4.28.3}{4.3.7.3}{843, 324, 3360}

विश्व॑स्मात्‌सीमध॒माँ,इ᳚न्द्र॒दस्यू॒न्¦विशो॒दासी᳚रकृणोरप्रश॒स्ताः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

अबा᳚धेथा॒ममृ॑णतं॒निशत्रू॒¦नवि᳚न्देथा॒मप॑चितिं॒वध॑त्रैः || {4/5}{3.6.17.4}{4.28.4}{4.3.7.4}{844, 324, 3361}

ए॒वास॒त्यंम॑घवानायु॒वंत¦दिन्द्र॑श्चसोमो॒र्वमश्व्यं॒गोः |{गौतमो वामदेवः | इन्द्रासोमौ | त्रिष्टुप्}

आद॑र्दृत॒मपि॑हिता॒न्यश्ना᳚¦रिरि॒चथुः॒,क्षाश्चि॑त्‌ततृदा॒ना || {5/5}{3.6.17.5}{4.28.5}{4.3.7.5}{845, 324, 3362}

[85] आनःस्तुतइति पंचर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |
नः॑स्तु॒तउप॒वाजे᳚भिरू॒ती¦,इन्द्र॑या॒हिहरि॑भिर्मन्दसा॒नः |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

ति॒रश्चि॑द॒र्यःसव॑नापु॒रूण्या᳚¦ङ्गू॒षेभि॑र्गृणा॒नःस॒त्यरा᳚धाः || {1/5}{3.6.18.1}{4.29.1}{4.3.8.1}{846, 325, 3363}

हिष्मा॒याति॒नर्य॑श्चिकि॒त्वान्¦हू॒यमा᳚नःसो॒तृभि॒रुप॑य॒ज्ञम् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

स्वश्वो॒यो,अभी᳚रु॒र्मन्य॑मानः¦सुष्वा॒णेभि॒र्मद॑ति॒संह॑वी॒रैः || {2/5}{3.6.18.2}{4.29.2}{4.3.8.2}{847, 325, 3364}

श्रा॒वयेद॑स्य॒कर्णा᳚वाज॒यध्यै॒¦जुष्टा॒मनु॒प्रदिशं᳚मन्द॒यध्यै᳚ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

उ॒द्वा॒वृ॒षा॒णोराध॑से॒तुवि॑ष्मा॒न्¦कर᳚न्न॒इन्द्रः॑सुती॒र्थाभ॑यं || {3/5}{3.6.18.3}{4.29.3}{4.3.8.3}{848, 325, 3365}

अच्छा॒योगन्ता॒नाध॑मानमू॒ती¦,इ॒त्थाविप्रं॒हव॑मानंगृ॒णन्त᳚म् |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

उप॒त्मनि॒दधा᳚नोधु॒र्या॒३॑(आ॒)शून्¦त्स॒हस्रा᳚णिश॒तानि॒वज्र॑बाहुः || {4/5}{3.6.18.4}{4.29.4}{4.3.8.4}{849, 325, 3366}

त्वोता᳚सोमघवन्निन्द्र॒विप्रा᳚¦व॒यंते᳚स्यामसू॒रयो᳚गृ॒णन्तः॑ |{गौतमो वामदेवः | इन्द्रः | त्रिष्टुप्}

भे॒जा॒नासो᳚बृ॒हद्दि॑वस्यरा॒य¦आ᳚का॒य्य॑स्यदा॒वने᳚पुरु॒क्षोः || {5/5}{3.6.18.5}{4.29.5}{4.3.8.5}{850, 325, 3367}

[86] नकिरिंद्रेति चतुर्विंशत्यृचस्य सूक्तस्य गौतमोवामदेवइन्द्रः नवम्यादितिसृणामिंद्रोषसौगायत्री अष्टम्यंत्ये अनुष्टुभौ |
नकि॑रिन्द्र॒त्वदुत्त॑रो॒¦ज्यायाँ᳚,अस्तिवृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

नकि॑रे॒वायथा॒त्वम् || {1/24}{3.6.19.1}{4.30.1}{4.3.9.1}{851, 326, 3368}

स॒त्राते॒,अनु॑कृ॒ष्टयो॒¦विश्वा᳚च॒क्रेव॑वावृतुः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

स॒त्राम॒हाँ,अ॑सिश्रु॒तः || {2/24}{3.6.19.2}{4.30.2}{4.3.9.2}{852, 326, 3369}

विश्वे᳚च॒नेद॒नात्वा᳚¦दे॒वास॑इन्द्रयुयुधुः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

यदहा॒नक्त॒माति॑रः || {3/24}{3.6.19.3}{4.30.3}{4.3.9.3}{853, 326, 3370}

यत्रो॒तबा᳚धि॒तेभ्य॑¦श्च॒क्रंकुत्सा᳚य॒युध्य॑ते |{गौतमो वामदेवः | इन्द्रः | गायत्री}

मु॒षा॒यइ᳚न्द्र॒सूर्य᳚म् || {4/24}{3.6.19.4}{4.30.4}{4.3.9.4}{854, 326, 3371}

यत्र॑दे॒वाँ,ऋ॑घाय॒तो¦विश्वाँ॒,अयु॑ध्य॒एक॒इत् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

त्वमि᳚न्द्रव॒नूँरह॑न् || {5/24}{3.6.19.5}{4.30.5}{4.3.9.5}{855, 326, 3372}

यत्रो॒तमर्त्या᳚य॒क¦मरि॑णा,इन्द्र॒सूर्य᳚म् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

प्रावः॒शची᳚भि॒रेत॑शम् || {6/24}{3.6.20.1}{4.30.6}{4.3.9.6}{856, 326, 3373}

किमादु॒तासि॑वृत्रह॒न्¦मघ॑वन्‌मन्यु॒मत्त॑मः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अत्राह॒दानु॒माति॑रः || {7/24}{3.6.20.2}{4.30.7}{4.3.9.7}{857, 326, 3374}

ए॒तद्घेदु॒तवी॒र्य१॑(अ॒)¦मिन्द्र॑च॒कर्थ॒पौंस्य᳚म् |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्}

स्त्रियं॒यद्‌दु᳚र्हणा॒युवं॒¦वधी᳚र्दुहि॒तरं᳚दि॒वः || {8/24}{3.6.20.3}{4.30.8}{4.3.9.8}{858, 326, 3375}

दि॒वश्चि॑द्घादुहि॒तरं᳚¦म॒हान्‌म॑ही॒यमा᳚नाम् |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री}

उ॒षास॑मिन्द्र॒संपि॑णक् || {9/24}{3.6.20.4}{4.30.9}{4.3.9.9}{859, 326, 3376}

अपो॒षा,अन॑सःसर॒त्¦सम्पि॑ष्टा॒दह॑बि॒भ्युषी᳚ |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री}

नियत्सीं᳚शि॒श्नथ॒द्‌वृषा᳚ || {10/24}{3.6.20.5}{4.30.10}{4.3.9.10}{860, 326, 3377}

ए॒तद॑स्या॒,अनः॑शये॒¦सुस᳚म्पिष्टं॒विपा॒श्या |{गौतमो वामदेवः | इंद्रोषसौ | गायत्री}

स॒सार॑सींपरा॒वतः॑ || {11/24}{3.6.21.1}{4.30.11}{4.3.9.11}{861, 326, 3378}

उ॒तसिन्धुं᳚विबा॒ल्यं᳚¦वितस्था॒नामधि॒क्षमि॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

परि॑ष्ठा,इन्द्रमा॒यया᳚ || {12/24}{3.6.21.2}{4.30.12}{4.3.9.12}{862, 326, 3379}

उ॒तशुष्ण॑स्यधृष्णु॒या¦प्रमृ॑क्षो,अ॒भिवेद॑नम् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

पुरो॒यद॑स्यसम्पि॒णक् || {13/24}{3.6.21.3}{4.30.13}{4.3.9.13}{863, 326, 3380}

उ॒तदा॒संकौ᳚लित॒रं¦बृ॑ह॒तःपर्व॑ता॒दधि॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अवा᳚हन्निन्द्र॒शम्ब॑रम् || {14/24}{3.6.21.4}{4.30.14}{4.3.9.14}{864, 326, 3381}

उ॒तदा॒सस्य॑व॒र्चिनः॑¦स॒हस्रा᳚णिश॒ताव॑धीः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अधि॒पञ्च॑प्र॒धीँरि॑व || {15/24}{3.6.21.5}{4.30.15}{4.3.9.15}{865, 326, 3382}

उ॒तत्यंपु॒त्रम॒ग्रुवः॒¦परा᳚वृक्तंश॒तक्र॑तुः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

उ॒क्थेष्विन्द्र॒आभ॑जत् || {16/24}{3.6.22.1}{4.30.16}{4.3.9.16}{866, 326, 3383}

उ॒तत्यातु॒र्वशा॒यदू᳚,¦अस्ना॒तारा॒शची॒पतिः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

इन्द्रो᳚वि॒द्वाँ,अ॑पारयत् || {17/24}{3.6.22.2}{4.30.17}{4.3.9.17}{867, 326, 3384}

उ॒तत्यास॒द्यआर्या᳚¦स॒रयो᳚रिन्द्रपा॒रतः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अर्णा᳚चि॒त्रर॑थावधीः || {18/24}{3.6.22.3}{4.30.18}{4.3.9.18}{868, 326, 3385}

अनु॒द्वाज॑हि॒तान॑यो॒¦ऽन्धंश्रो॒णंच॑वृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

तत्ते᳚सु॒म्नमष्ट॑वे || {19/24}{3.6.22.4}{4.30.19}{4.3.9.19}{869, 326, 3386}

श॒तम॑श्म॒न्‌मयी᳚नां¦पु॒रामिन्द्रो॒व्या᳚स्यत् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

दिवो᳚दासायदा॒शुषे᳚ || {20/24}{3.6.22.5}{4.30.20}{4.3.9.20}{870, 326, 3387}

अस्वा᳚पयद्‌द॒भीत॑ये¦स॒हस्रा᳚त्रिं॒शतं॒हथैः᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

दा॒साना॒मिन्द्रो᳚मा॒यया᳚ || {21/24}{3.6.23.1}{4.30.21}{4.3.9.21}{871, 326, 3388}

घेदु॒तासि॑वृत्रहन्¦त्समा॒नइ᳚न्द्र॒गोप॑तिः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

यस्ताविश्वा᳚निचिच्यु॒षे || {22/24}{3.6.23.2}{4.30.22}{4.3.9.22}{872, 326, 3389}

उ॒तनू॒नंयदि᳚न्द्रि॒यं¦क॑रि॒ष्या,इ᳚न्द्र॒पौंस्य᳚म् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒द्यानकि॒ष्टदामि॑नत् || {23/24}{3.6.23.3}{4.30.23}{4.3.9.23}{873, 326, 3390}

वा॒मंवा᳚मंआदुरे¦दे॒वोद॑दात्वर्य॒मा |{गौतमो वामदेवः | इन्द्रः | अनुष्टुप्}

वा॒मंपू॒षावा॒मंभगो᳚¦वा॒मंदे॒वःकरू᳚ळती || {24/24}{3.6.23.4}{4.30.24}{4.3.9.24}{874, 326, 3391}

[87] कयानइति पंचदशर्चस्य सूक्तस्य गौतमोवामदेवइंद्रोगायत्री तृतीयापादनिचृत् |
कया᳚नश्चि॒त्रभु॑व¦दू॒तीस॒दावृ॑धः॒सखा᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

कया॒शचि॑ष्ठयावृ॒ता || {1/15}{3.6.24.1}{4.31.1}{4.3.10.1}{875, 327, 3392}

कस्त्वा᳚स॒त्योमदा᳚नां॒¦मंहि॑ष्ठोमत्स॒दन्ध॑सः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

दृ॒ळ्हाचि॑दा॒रुजे॒वसु॑ || {2/15}{3.6.24.2}{4.31.2}{4.3.10.2}{876, 327, 3393}

अ॒भीषुणः॒सखी᳚ना¦मवि॒ताज॑रितॄ॒णाम् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

श॒तंभ॑वास्यू॒तिभिः॑ || {3/15}{3.6.24.3}{4.31.3}{4.3.10.3}{877, 327, 3394}

अ॒भीन॒व॑वृत्स्व¦च॒क्रंवृ॒त्तमर्व॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

नि॒युद्भि॑श्चर्षणी॒नाम् || {4/15}{3.6.24.4}{4.31.4}{4.3.10.4}{878, 327, 3395}

प्र॒वता॒हिक्रतू᳚ना॒¦माहा᳚प॒देव॒गच्छ॑सि |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अभ॑क्षि॒सूर्ये॒सचा᳚ || {5/15}{3.6.24.5}{4.31.5}{4.3.10.5}{879, 327, 3396}

संयत्त॑इन्द्रम॒न्यवः॒¦संच॒क्राणि॑दधन्वि॒रे |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अध॒त्वे,अध॒सूर्ये᳚ || {6/15}{3.6.25.1}{4.31.6}{4.3.10.6}{880, 327, 3397}

उ॒तस्मा॒हित्वामा॒हुरिन्¦म॒घवा᳚नंशचीपते |{गौतमो वामदेवः | इन्द्रः | गायत्री}

दाता᳚र॒मवि॑दीधयुम् || {7/15}{3.6.25.2}{4.31.7}{4.3.10.7}{881, 327, 3398}

उ॒तस्मा᳚स॒द्यइत्‌परि॑¦शशमा॒नाय॑सुन्व॒ते |{गौतमो वामदेवः | इन्द्रः | गायत्री}

पु॒रूचि᳚न्मंहसे॒वसु॑ || {8/15}{3.6.25.3}{4.31.8}{4.3.10.8}{882, 327, 3399}

न॒हिष्मा᳚तेश॒तंच॒न¦राधो॒वर᳚न्तआ॒मुरः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

च्यौ॒त्नानि॑करिष्य॒तः || {9/15}{3.6.25.4}{4.31.9}{4.3.10.9}{883, 327, 3400}

अ॒स्माँ,अ॑वन्तुतेश॒त¦म॒स्मान्‌त्स॒हस्र॑मू॒तयः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒स्मान्‌विश्वा᳚,अ॒भिष्ट॑यः || {10/15}{3.6.25.5}{4.31.10}{4.3.10.10}{884, 327, 3401}

अ॒स्माँ,इ॒हावृ॑णीष्व¦स॒ख्याय॑स्व॒स्तये᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

म॒होरा॒येदि॒वित्म॑ते || {11/15}{3.6.26.1}{4.31.11}{4.3.10.11}{885, 327, 3402}

अ॒स्माँ,अ॑विड्ढिवि॒श्वहे¦न्द्र॑रा॒यापरी᳚णसा |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒स्मान्‌विश्वा᳚भिरू॒तिभिः॑ || {12/15}{3.6.26.2}{4.31.12}{4.3.10.12}{886, 327, 3403}

अ॒स्मभ्यं॒ताँ,अपा᳚वृधि¦व्र॒जाँ,अस्ते᳚व॒गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

नवा᳚भिरिन्द्रो॒तिभिः॑ || {13/15}{3.6.26.3}{4.31.13}{4.3.10.13}{887, 327, 3404}

अ॒स्माकं᳚धृष्णु॒यारथो᳚¦द्यु॒माँ,इ॒न्द्रान॑पच्युतः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

ग॒व्युर॑श्व॒युरी᳚यते || {14/15}{3.6.26.4}{4.31.14}{4.3.10.14}{888, 327, 3405}

अ॒स्माक॑मुत्त॒मंकृ॑धि॒¦श्रवो᳚दे॒वेषु॑सूर्य |{गौतमो वामदेवः | इन्द्रः | गायत्री}

वर्षि॑ष्ठं॒द्यामि॑वो॒परि॑ || {15/15}{3.6.26.5}{4.31.15}{4.3.10.15}{889, 327, 3406}

[88] आतूनइति चतुर्विंशत्यृचस्य सूक्तस्य गौतमोवामदेव इंद्रोंत्ययोरिंद्राश्वौगायत्री |
तून॑इन्द्रवृत्रह¦न्न॒स्माक॑म॒र्धमाग॑हि |{गौतमो वामदेवः | इन्द्रः | गायत्री}

म॒हान्‌म॒हीभि॑रू॒तिभिः॑ || {1/24}{3.6.27.1}{4.32.1}{4.3.11.1}{890, 328, 3407}

भृमि॑श्चिद्‌घासि॒तूतु॑जि॒¦राचि॑त्रचि॒त्रिणी॒ष्वा |{गौतमो वामदेवः | इन्द्रः | गायत्री}

चि॒त्रंकृ॑णोष्यू॒तये᳚ || {2/24}{3.6.27.2}{4.32.2}{4.3.11.2}{891, 328, 3408}

द॒भ्रेभि॑श्चि॒च्छशी᳚यांसं॒¦हंसि॒व्राध᳚न्त॒मोज॑सा |{गौतमो वामदेवः | इन्द्रः | गायत्री}

सखि॑भि॒र्येत्वेसचा᳚ || {3/24}{3.6.27.3}{4.32.3}{4.3.11.3}{892, 328, 3409}

व॒यमि᳚न्द्र॒त्वेसचा᳚¦व॒यंत्वा॒भिनो᳚नुमः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒स्माँअ॑स्माँ॒,इदुद॑व || {4/24}{3.6.27.4}{4.32.4}{4.3.11.4}{893, 328, 3410}

न॑श्चि॒त्राभि॑रद्रिवो¦ऽनव॒द्याभि॑रू॒तिभिः॑ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अना᳚धृष्टाभि॒राग॑हि || {5/24}{3.6.27.5}{4.32.5}{4.3.11.5}{894, 328, 3411}

भू॒यामो॒षुत्वाव॑तः॒¦सखा᳚यइन्द्र॒गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

युजो॒वाजा᳚य॒घृष्व॑ये || {6/24}{3.6.28.1}{4.32.6}{4.3.11.6}{895, 328, 3412}

त्वंह्येक॒ईशि॑ष॒¦इन्द्र॒वाज॑स्य॒गोम॑तः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

नो᳚यन्धिम॒हीमिष᳚म् || {7/24}{3.6.28.2}{4.32.7}{4.3.11.7}{896, 328, 3413}

त्वा᳚वरन्ते,अ॒न्यथा॒¦यद्दित्स॑सिस्तु॒तोम॒घम् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

स्तो॒तृभ्य॑इन्द्रगिर्वणः || {8/24}{3.6.28.3}{4.32.8}{4.3.11.8}{897, 328, 3414}

अ॒भित्वा॒गोत॑मागि॒रा¦ऽनू᳚षत॒प्रदा॒वने᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

इन्द्र॒वाजा᳚य॒घृष्व॑ये || {9/24}{3.6.28.4}{4.32.9}{4.3.11.9}{898, 328, 3415}

प्रते᳚वोचामवी॒र्या॒३॑(आ॒)¦याम᳚न्दसा॒नआरु॑जः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

पुरो॒दासी᳚र॒भीत्य॑ || {10/24}{3.6.28.5}{4.32.10}{4.3.11.10}{899, 328, 3416}

ताते᳚गृणन्तिवे॒धसो॒¦यानि॑च॒कर्थ॒पौंस्या᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

सु॒तेष्वि᳚न्द्रगिर्वणः || {11/24}{3.6.29.1}{4.32.11}{4.3.11.11}{900, 328, 3417}

अवी᳚वृधन्त॒गोत॑मा॒,¦इन्द्र॒त्वेस्तोम॑वाहसः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

ऐषु॑धावी॒रव॒द्यशः॑ || {12/24}{3.6.29.2}{4.32.12}{4.3.11.12}{901, 328, 3418}

यच्चि॒द्धिशश्व॑ता॒मसी¦न्द्र॒साधा᳚रण॒स्त्वम् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

तंत्वा᳚व॒यंह॑वामहे || {13/24}{3.6.29.3}{4.32.13}{4.3.11.13}{902, 328, 3419}

अ॒र्वा॒ची॒नोव॑सोभवा॒¦ऽस्मेसुम॒त्स्वान्ध॑सः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

सोमा᳚नामिन्द्रसोमपाः || {14/24}{3.6.29.4}{4.32.14}{4.3.11.14}{903, 328, 3420}

अ॒स्माकं᳚त्वामती॒ना¦मास्तोम॑इन्द्रयच्छतु |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒र्वागाव॑र्तया॒हरी᳚ || {15/24}{3.6.29.5}{4.32.15}{4.3.11.15}{904, 328, 3421}

पु॒रो॒ळाशं᳚नो॒घसो᳚¦जो॒षया᳚से॒गिर॑श्चनः |{गौतमो वामदेवः | इन्द्रः | गायत्री}

व॒धू॒युरि॑व॒योष॑णाम् || {16/24}{3.6.29.6}{4.32.16}{4.3.11.16}{905, 328, 3422}

स॒हस्रं॒व्यती᳚नां¦यु॒क्ताना॒मिन्द्र॑मीमहे |{गौतमो वामदेवः | इन्द्रः | गायत्री}

श॒तंसोम॑स्यखा॒र्यः॑ || {17/24}{3.6.30.1}{4.32.17}{4.3.11.17}{906, 328, 3423}

स॒हस्रा᳚तेश॒ताव॒यं¦गवा॒माच्या᳚वयामसि |{गौतमो वामदेवः | इन्द्रः | गायत्री}

अ॒स्म॒त्राराध॑एतुते || {18/24}{3.6.30.2}{4.32.18}{4.3.11.18}{907, 328, 3424}

दश॑तेक॒लशा᳚नां॒¦हिर᳚ण्यानामधीमहि |{गौतमो वामदेवः | इन्द्रः | गायत्री}

भू॒रि॒दा,अ॑सिवृत्रहन् || {19/24}{3.6.30.3}{4.32.19}{4.3.11.19}{908, 328, 3425}

भूरि॑दा॒भूरि॑देहिनो॒¦माद॒भ्रंभूर्याभ॑र |{गौतमो वामदेवः | इन्द्रः | गायत्री}

भूरि॒घेदि᳚न्द्रदित्ससि || {20/24}{3.6.30.4}{4.32.20}{4.3.11.20}{909, 328, 3426}

भू॒रि॒दाह्यसि॑श्रु॒तः¦पु॑रु॒त्राशू᳚रवृत्रहन् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

नो᳚भजस्व॒राध॑सि || {21/24}{3.6.30.5}{4.32.21}{4.3.11.21}{910, 328, 3427}

प्रते᳚ब॒भ्रूवि॑चक्षण॒¦शंसा᳚मिगोषणोनपात् |{गौतमो वामदेवः | इन्द्रः | गायत्री}

माभ्यां॒गा,अनु॑शिश्रथः || {22/24}{3.6.30.6}{4.32.22}{4.3.11.22}{911, 328, 3428}

क॒नी॒न॒केव॑विद्र॒धे¦नवे᳚द्रुप॒दे,अ॑र्भ॒के |{गौतमो वामदेवः | इन्द्राश्वौ | गायत्री}

ब॒भ्रूयामे᳚षुशोभेते || {23/24}{3.6.30.7}{4.32.23}{4.3.11.23}{912, 328, 3429}

अरं᳚उ॒स्रया॒म्णे¦ऽर॒मनु॑स्रयाम्णे |{गौतमो वामदेवः | इन्द्राश्वौ | गायत्री}

ब॒भ्रूयामे᳚ष्व॒स्रिधा᳚ || {24/24}{3.6.30.8}{4.32.24}{4.3.11.24}{913, 328, 3430}

[89] प्रऋभुभ्यइत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव ऋभवस्त्रिष्टुप् |
प्रऋ॒भुभ्यो᳚दू॒तमि॑व॒वाच॑मिष्य¦उप॒स्तिरे॒श्वैत॑रींधे॒नुमी᳚ळे |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

येवात॑जूतास्त॒रणि॑भि॒रेवैः॒¦परि॒द्यांस॒द्यो,अ॒पसो᳚बभू॒वुः || {1/11}{3.7.1.1}{4.33.1}{4.4.1.1}{914, 329, 3431}

य॒दार॒मक्र᳚न्नृ॒भवः॑पि॒तृभ्यां॒¦परि॑विष्टीवे॒षणा᳚दं॒सना᳚भिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

आदिद्दे॒वाना॒मुप॑स॒ख्यमा᳚य॒न्¦धीरा᳚सःपु॒ष्टिम॑वहन्‌म॒नायै᳚ || {2/11}{3.7.1.2}{4.33.2}{4.4.1.2}{915, 329, 3432}

पुन॒र्येच॒क्रुःपि॒तरा॒युवा᳚ना॒¦सना॒यूपे᳚वजर॒णाशया᳚ना |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तेवाजो॒विभ्वाँ᳚,ऋ॒भुरिन्द्र॑वन्तो॒¦मधु॑प्सरसोनोऽवन्तुय॒ज्ञम् || {3/11}{3.7.1.3}{4.33.3}{4.4.1.3}{916, 329, 3433}

यत्‌सं॒वत्स॑मृ॒भवो॒गामर॑क्ष॒न्¦यत्‌सं॒वत्स॑मृ॒भवो॒मा,अपिं᳚शन् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

यत्‌सं॒वत्स॒मभ॑र॒न्‌भासो᳚,अस्या॒¦स्ताभिः॒शमी᳚भिरमृत॒त्वमा᳚शुः || {4/11}{3.7.1.4}{4.33.4}{4.4.1.4}{917, 329, 3434}

ज्ये॒ष्ठआ᳚हचम॒साद्वाक॒रेति॒¦कनी᳚या॒न्‌त्रीन्‌कृ॑णवा॒मेत्या᳚ह |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

क॒नि॒ष्ठआ᳚हच॒तुर॑स्क॒रेति॒¦त्वष्ट॑ऋभव॒स्तत्‌प॑नय॒द्‌वचो᳚वः || {5/11}{3.7.1.5}{4.33.5}{4.4.1.5}{918, 329, 3435}

स॒त्यमू᳚चु॒र्नर॑ए॒वाहिच॒क्रु¦रनु॑स्व॒धामृ॒भवो᳚जग्मुरे॒ताम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

वि॒भ्राज॑मानाँश्चम॒साँ,अहे॒वा¦वे᳚न॒त्‌त्वष्टा᳚च॒तुरो᳚ददृ॒श्वान् || {6/11}{3.7.2.1}{4.33.6}{4.4.1.6}{919, 329, 3436}

द्वाद॑श॒द्यून्‌यदगो᳚ह्यस्या¦ऽऽति॒थ्येरण᳚न्नृ॒भवः॑स॒सन्तः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

सु॒क्षेत्रा᳚कृण्व॒न्नन॑यन्त॒सिन्धू॒न्¦धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमापः॑ || {7/11}{3.7.2.2}{4.33.7}{4.4.1.7}{920, 329, 3437}

रथं॒येच॒क्रुःसु॒वृतं᳚नरे॒ष्ठां¦येधे॒नुंवि॑श्व॒जुवं᳚वि॒श्वरू᳚पाम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

त॑क्षन्त्वृ॒भवो᳚र॒यिंनः॒¦स्वव॑सः॒स्वप॑सःसु॒हस्ताः᳚ || {8/11}{3.7.2.3}{4.33.8}{4.4.1.8}{921, 329, 3438}

अपो॒ह्ये᳚षा॒मजु॑षन्तदे॒वा¦,अ॒भिक्रत्वा॒मन॑सा॒दीध्या᳚नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

वाजो᳚दे॒वाना᳚मभवत्‌सु॒कर्मे¦न्द्र॑स्यऋभु॒क्षावरु॑णस्य॒विभ्वा᳚ || {9/11}{3.7.2.4}{4.33.9}{4.4.1.9}{922, 329, 3439}

येहरी᳚मे॒धयो॒क्थामद᳚न्त॒¦इन्द्रा᳚यच॒क्रुःसु॒युजा॒ये,अश्वा᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तेरा॒यस्पोषं॒द्रवि॑णान्य॒स्मे¦ध॒त्तऋ॑भवः,क्षेम॒यन्तो॒मि॒त्रम् || {10/11}{3.7.2.5}{4.33.10}{4.4.1.10}{923, 329, 3440}

इ॒दाह्नः॑पी॒तिमु॒तवो॒मदं᳚धु॒¦र्नऋ॒तेश्रा॒न्तस्य॑स॒ख्याय॑दे॒वाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तेनू॒नम॒स्मे,ऋ॑भवो॒वसू᳚नि¦तृ॒तीये᳚,अ॒स्मिन्‌त्सव॑नेदधात || {11/11}{3.7.2.6}{4.33.11}{4.4.1.11}{924, 329, 3441}

[90] ऋभुर्विभ्वेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव ऋभवस्त्रिष्टुप् |
ऋ॒भुर्विभ्वा॒वाज॒इन्द्रो᳚नो॒,अच्छे॒¦मंय॒ज्ञंर॑त्न॒धेयोप॑यात |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

इ॒दाहिवो᳚धि॒षणा᳚दे॒व्यह्ना॒¦मधा᳚त्‌पी॒तिंसंमदा᳚,अग्मतावः || {1/11}{3.7.3.1}{4.34.1}{4.4.2.1}{925, 330, 3442}

वि॒दा॒नासो॒जन्म॑नोवाजरत्ना¦,उ॒तऋ॒तुभि᳚रृभवोमादयध्वम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

संवो॒मदा॒,अग्म॑त॒संपुरं᳚धिः¦सु॒वीरा᳚म॒स्मेर॒यिमेर॑यध्वम् || {2/11}{3.7.3.2}{4.34.2}{4.4.2.2}{926, 330, 3443}

अ॒यंवो᳚य॒ज्ञऋ॑भवोऽकारि॒¦यमाम॑नु॒ष्वत्‌प्र॒दिवो᳚दधि॒ध्वे |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

प्रवोऽच्छा᳚जुजुषा॒णासो᳚,अस्थु॒¦रभू᳚त॒विश्वे᳚,अग्रि॒योतवा᳚जाः || {3/11}{3.7.3.3}{4.34.3}{4.4.2.3}{927, 330, 3444}

अभू᳚दुवोविध॒तेर॑त्न॒धेय॑¦मि॒दान॑रोदा॒शुषे॒मर्त्या᳚य |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

पिब॑तवाजा,ऋभवोद॒देवो॒¦महि॑तृ॒तीयं॒सव॑नं॒मदा᳚य || {4/11}{3.7.3.4}{4.34.4}{4.4.2.4}{928, 330, 3445}

वा᳚जाया॒तोप॑ऋभुक्षा¦म॒होन॑रो॒द्रवि॑णसोगृणा॒नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

वः॑पी॒तयो᳚ऽभिपि॒त्वे,अह्ना᳚¦मि॒मा,अस्तं᳚नव॒स्व॑इवग्मन् || {5/11}{3.7.3.5}{4.34.5}{4.4.2.5}{929, 330, 3446}

न॑पातःशवसोयात॒नोपे॒¦मंय॒ज्ञंनम॑साहू॒यमा᳚नाः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

स॒जोष॑सःसूरयो॒यस्य॑च॒स्थ¦मध्वः॑पातरत्न॒धा,इन्द्र॑वन्तः || {6/11}{3.7.4.1}{4.34.6}{4.4.2.6}{930, 330, 3447}

स॒जोषा᳚,इन्द्र॒वरु॑णेन॒सोमं᳚¦स॒जोषाः᳚पाहिगिर्वणोम॒रुद्भिः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

अ॒ग्रे॒पाभि᳚रृतु॒पाभिः॑स॒जोषा॒¦ग्नास्पत्नी᳚भीरत्न॒धाभिः॑स॒जोषाः᳚ || {7/11}{3.7.4.2}{4.34.7}{4.4.2.7}{931, 330, 3448}

स॒जोष॑सआदि॒त्यैर्मा᳚दयध्वं¦स॒जोष॑सऋभवः॒पर्व॑तेभिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

स॒जोष॑सो॒दैव्ये᳚नासवि॒त्रा¦स॒जोष॑सः॒सिन्धु॑भीरत्न॒धेभिः॑ || {8/11}{3.7.4.3}{4.34.8}{4.4.2.8}{932, 330, 3449}

ये,अ॒श्विना॒येपि॒तरा॒ऊ॒ती¦धे॒नुंत॑त॒क्षुरृ॒भवो॒ये,अश्वा᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

ये,अंस॑त्रा॒ऋध॒ग्रोद॑सी॒ये¦विभ्वो॒नरः॑स्वप॒त्यानि॑च॒क्रुः || {9/11}{3.7.4.4}{4.34.9}{4.4.2.9}{933, 330, 3450}

येगोम᳚न्तं॒वाज॑वन्तंसु॒वीरं᳚¦र॒यिंध॒त्थवसु॑मन्तंपुरु॒क्षुम् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

ते,अ॑ग्रे॒पा,ऋ॑भवोमन्दसा॒ना¦,अ॒स्मेध॑त्त॒येच॑रा॒तिंगृ॒णन्ति॑ || {10/11}{3.7.4.5}{4.34.10}{4.4.2.10}{934, 330, 3451}

नापा᳚भूत॒वो᳚ऽतीतृषा॒मा¦ऽनिः॑शस्ता,ऋभवोय॒ज्ञे,अ॒स्मिन् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

समिन्द्रे᳚ण॒मद॑थ॒संम॒रुद्भिः॒¦संराज॑भीरत्न॒धेया᳚यदेवाः || {11/11}{3.7.4.6}{4.34.11}{4.4.2.11}{935, 330, 3452}

[91] इहोपेति नवर्चस्य सूक्तस्य गौतमोवामदेवऋभवस्त्रिष्टुप् |
इ॒होप॑यातशवसोनपातः॒¦सौध᳚न्वना,ऋभवो॒माप॑भूत |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

अ॒स्मिन्‌हिवः॒सव॑नेरत्न॒धेयं॒¦गम॒न्त्विन्द्र॒मनु॑वो॒मदा᳚सः || {1/9}{3.7.5.1}{4.35.1}{4.4.3.1}{936, 331, 3453}

आग᳚न्नृभू॒णामि॒हर॑त्न॒धेय॒¦मभू॒त्‌सोम॑स्य॒सुषु॑तस्यपी॒तिः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

सु॒कृ॒त्यया॒यत्‌स्व॑प॒स्यया᳚चँ॒¦एकं᳚विच॒क्रच॑म॒संच॑तु॒र्धा || {2/9}{3.7.5.2}{4.35.2}{4.4.3.2}{937, 331, 3454}

व्य॑कृणोतचम॒संच॑तु॒र्धा¦सखे॒विशि॒क्षेत्य॑ब्रवीत |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

अथै᳚तवाजा,अ॒मृत॑स्य॒पन्थां᳚¦ग॒णंदे॒वाना᳚मृभवःसुहस्ताः || {3/9}{3.7.5.3}{4.35.3}{4.4.3.3}{938, 331, 3455}

कि॒म्मयः॑स्विच्चम॒सए॒षआ᳚स॒¦यंकाव्ये᳚नच॒तुरो᳚विच॒क्र |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

अथा᳚सुनुध्वं॒सव॑नं॒मदा᳚य¦पा॒तऋ॑भवो॒मधु॑नःसो॒म्यस्य॑ || {4/9}{3.7.5.4}{4.35.4}{4.4.3.4}{939, 331, 3456}

शच्या᳚कर्तपि॒तरा॒युवा᳚ना॒¦शच्या᳚कर्तचम॒संदे᳚व॒पान᳚म् |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

शच्या॒हरी॒धनु॑तरावतष्टे¦न्द्र॒वाहा᳚वृभवोवाजरत्नाः || {5/9}{3.7.5.5}{4.35.5}{4.4.3.5}{940, 331, 3457}

योवः॑सु॒नोत्य॑भिपि॒त्वे,अह्नां᳚¦ती॒व्रंवा᳚जासः॒सव॑नं॒मदा᳚य |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तस्मै᳚र॒यिमृ॑भवः॒सर्व॑वीर॒¦मात॑क्षतवृषणोमन्दसा॒नाः || {6/9}{3.7.6.1}{4.35.6}{4.4.3.6}{941, 331, 3458}

प्रा॒तःसु॒तम॑पिबोहर्यश्व॒¦माध्यं᳚दिनं॒सव॑नं॒केव॑लंते |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

समृ॒भुभिः॑पिबस्वरत्न॒धेभिः॒¦सखीँ॒र्याँ,इ᳚न्द्रचकृ॒षेसु॑कृ॒त्या || {7/9}{3.7.6.2}{4.35.7}{4.4.3.7}{942, 331, 3459}

येदे॒वासो॒,अभ॑वतासुकृ॒त्या¦श्ये॒ना,इ॒वेदधि॑दि॒विनि॑षे॒द |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तेरत्नं᳚धातशवसोनपातः॒¦सौध᳚न्वना॒,अभ॑वता॒मृता᳚सः || {8/9}{3.7.6.3}{4.35.8}{4.4.3.8}{943, 331, 3460}

यत्‌तृ॒तीयं॒सव॑नंरत्न॒धेय॒¦मकृ॑णुध्वंस्वप॒स्यासु॑हस्ताः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

तदृ॑भवः॒परि॑षिक्तंए॒तत्¦संमदे᳚भिरिन्द्रि॒येभिः॑पिबध्वम् || {9/9}{3.7.6.4}{4.35.9}{4.4.3.9}{944, 331, 3461}

[92] अनश्वोजातइति नवर्चस्य सूक्तस्य गौतमोवामदेव ऋभवो जगत्यंत्यात्रिष्टुप् |
अ॒न॒श्वोजा॒तो,अ॑नभी॒शुरु॒क्थ्यो॒३॑(ओ॒)¦रथ॑स्त्रिच॒क्रःपरि॑वर्तते॒रजः॑ |{गौतमो वामदेवः | ऋभवः | जगती}

म॒हत्तद्वो᳚दे॒व्य॑स्यप्र॒वाच॑नं॒¦द्यामृ॑भवःपृथि॒वींयच्च॒पुष्य॑थ || {1/9}{3.7.7.1}{4.36.1}{4.4.4.1}{945, 332, 3462}

रथं॒येच॒क्रुःसु॒वृतं᳚सु॒चेत॒सो¦ऽवि॑ह्वरन्तं॒मन॑स॒स्परि॒ध्यया᳚ |{गौतमो वामदेवः | ऋभवः | जगती}

ताँ,ऊ॒न्व१॑(अ॒)स्यसव॑नस्यपी॒तय॒¦वो᳚वाजा,ऋभवोवेदयामसि || {2/9}{3.7.7.2}{4.36.2}{4.4.4.2}{946, 332, 3463}

तद्वो᳚वाजा,ऋभवःसुप्रवाच॒नं¦दे॒वेषु॑विभ्वो,अभवन्महित्व॒नम् |{गौतमो वामदेवः | ऋभवः | जगती}

जिव्री॒यत्सन्ता᳚पि॒तरा᳚सना॒जुरा॒¦पुन॒र्युवा᳚नाच॒रथा᳚य॒तक्ष॑थ || {3/9}{3.7.7.3}{4.36.3}{4.4.4.3}{947, 332, 3464}

एकं॒विच॑क्रचम॒संचतु᳚र्वयं॒¦निश्चर्म॑णो॒गाम॑रिणीतधी॒तिभिः॑ |{गौतमो वामदेवः | ऋभवः | जगती}

अथा᳚दे॒वेष्व॑मृत॒त्वमा᳚नश¦श्रु॒ष्टीवा᳚जा,ऋभव॒स्तद्व॑उ॒क्थ्य᳚म् || {4/9}{3.7.7.4}{4.36.4}{4.4.4.4}{948, 332, 3465}

ऋ॒भु॒तोर॒यिःप्र॑थ॒मश्र॑वस्तमो॒¦वाज॑श्रुतासो॒यमजी᳚जन॒न्नरः॑ |{गौतमो वामदेवः | ऋभवः | जगती}

वि॒भ्व॒त॒ष्टोवि॒दथे᳚षुप्र॒वाच्यो॒¦यंदे᳚वा॒सोऽव॑था॒विच॑र्षणिः || {5/9}{3.7.7.5}{4.36.5}{4.4.4.5}{949, 332, 3466}

वा॒ज्यर्वा॒ऋषि᳚र्वच॒स्यया॒¦शूरो॒,अस्ता॒पृत॑नासुदु॒ष्टरः॑ |{गौतमो वामदेवः | ऋभवः | जगती}

रा॒यस्पोषं॒सु॒वीर्यं᳚दधे॒¦यंवाजो॒विभ्वाँ᳚,ऋ॒भवो॒यमावि॑षुः || {6/9}{3.7.8.1}{4.36.6}{4.4.4.6}{950, 332, 3467}

श्रेष्ठं᳚वः॒पेशो॒,अधि॑धायिदर्श॒तं¦स्तोमो᳚वाजा,ऋभव॒स्तंजु॑जुष्टन |{गौतमो वामदेवः | ऋभवः | जगती}

धीरा᳚सो॒हिष्ठाक॒वयो᳚विप॒श्चित॒¦स्तान्व॑ए॒नाब्रह्म॒णावे᳚दयामसि || {7/9}{3.7.8.2}{4.36.7}{4.4.4.7}{951, 332, 3468}

यू॒यम॒स्मभ्यं᳚धि॒षणा᳚भ्य॒स्परि॑¦वि॒द्वांसो॒विश्वा॒नर्या᳚णि॒भोज॑ना |{गौतमो वामदेवः | ऋभवः | जगती}

द्यु॒मन्तं॒वाजं॒वृष॑शुष्ममुत्त॒म¦मानो᳚र॒यिमृ॑भवस्तक्ष॒तावयः॑ || {8/9}{3.7.8.3}{4.36.8}{4.4.4.8}{952, 332, 3469}

इ॒हप्र॒जामि॒हर॒यिंररा᳚णा¦,इ॒हश्रवो᳚वी॒रव॑त्‌तक्षतानः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

येन॑व॒यंचि॒तये॒मात्य॒न्यान्¦तंवाजं᳚चि॒त्रमृ॑भवोददानः || {9/9}{3.7.8.4}{4.36.9}{4.4.4.9}{953, 332, 3470}

[93] उपनइत्यष्टर्चस्य ऊक्तस्य गौतमोवामदेवऋभवस्त्रिष्टुप् अंत्याश्चतस्रोनुष्टुभः |
उप॑नोवाजा,अध्व॒रमृ॑भुक्षा॒¦देवा᳚या॒तप॒थिभि॑र्देव॒यानैः᳚ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

यथा᳚य॒ज्ञंमनु॑षोवि॒क्ष्वा॒३॑(आ॒)सु¦द॑धि॒ध्वेर᳚ण्वाःसु॒दिने॒ष्वह्ना᳚म् || {1/8}{3.7.9.1}{4.37.1}{4.4.5.1}{954, 333, 3471}

तेवो᳚हृ॒देमन॑सेसन्तुय॒ज्ञा¦जुष्टा᳚सो,अ॒द्यघृ॒तनि᳚र्णिजोगुः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

प्रवः॑सु॒तासो᳚हरयन्तपू॒र्णाः¦क्रत्वे॒दक्षा᳚यहर्षयन्तपी॒ताः || {2/8}{3.7.9.2}{4.37.2}{4.4.5.2}{955, 333, 3472}

त्र्यु॒दा॒यंदे॒वहि॑तं॒यथा᳚वः॒¦स्तोमो᳚वाजा,ऋभुक्षणोद॒देवः॑ |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

जु॒ह्वेम॑नु॒ष्वदुप॑रासुवि॒क्षु¦यु॒ष्मेसचा᳚बृ॒हद्दि॑वेषु॒सोम᳚म् || {3/8}{3.7.9.3}{4.37.3}{4.4.5.3}{956, 333, 3473}

पीवो᳚अश्वाःशु॒चद्र॑था॒हिभू॒ता¦ऽयः॑शिप्रावाजिनःसुनि॒ष्काः |{गौतमो वामदेवः | ऋभवः | त्रिष्टुप्}

इन्द्र॑स्यसूनोशवसोनपा॒तो¦ऽनु॑वश्चेत्यग्रि॒यंमदा᳚य || {4/8}{3.7.9.4}{4.37.4}{4.4.5.4}{957, 333, 3474}

ऋ॒भुमृ॑भुक्षणोर॒यिं¦वाजे᳚वा॒जिन्त॑मं॒युज᳚म् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्}

इन्द्र॑स्वन्तंहवामहे¦सदा॒सात॑मम॒श्विन᳚म् || {5/8}{3.7.9.5}{4.37.5}{4.4.5.5}{958, 333, 3475}

सेदृ॑भवो॒यमव॑थ¦यू॒यमिन्द्र॑श्च॒मर्त्य᳚म् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्}

धी॒भिर॑स्तु॒सनि॑ता¦मे॒धसा᳚ता॒सो,अर्व॑ता || {6/8}{3.7.10.1}{4.37.6}{4.4.5.6}{959, 333, 3476}

विनो᳚वाजा,ऋभुक्षणः¦प॒थश्चि॑तन॒यष्ट॑वे |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्}

अ॒स्मभ्यं᳚सूरयःस्तु॒ता¦विश्वा॒,आशा᳚स्तरी॒षणि॑ || {7/8}{3.7.10.2}{4.37.7}{4.4.5.7}{960, 333, 3477}

तंनो᳚वाजा,ऋभुक्षण॒¦इन्द्र॒नास॑त्यार॒यिम् |{गौतमो वामदेवः | ऋभवः | अनुष्टुप्}

समश्वं᳚चर्ष॒णिभ्य॒आ¦पु॒रुश॑स्तम॒घत्त॑ये || {8/8}{3.7.10.3}{4.37.8}{4.4.5.8}{961, 333, 3478}

[94] उतोहीति दशर्चस्य सूक्तस्य गौतमोवामदेवोदधिक्रावा आद्यायाद्यावापृथिवीत्रिष्टुप्
उ॒तोहिवां᳚दा॒त्रासन्ति॒पूर्वा॒¦यापू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे |{गौतमो वामदेवः | द्यावापृथिवी | त्रिष्टुप्}

क्षे॒त्रा॒सांद॑दथुरुर्वरा॒सां¦घ॒नंदस्यु॑भ्यो,अ॒भिभू᳚तिमु॒ग्रम् || {1/10}{3.7.11.1}{4.38.1}{4.4.6.1}{962, 334, 3479}

उ॒तवा॒जिनं᳚पुरुनि॒ष्षिध्वा᳚नं¦दधि॒क्रामु॑ददथुर्वि॒श्वकृ॑ष्टिम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

ऋ॒जि॒प्यंश्ये॒नंप्रु॑षि॒तप्सु॑मा॒शुं¦च॒र्कृत्य॑म॒र्योनृ॒पतिं॒शूर᳚म् || {2/10}{3.7.11.2}{4.38.2}{4.4.6.2}{963, 334, 3480}

यंसी॒मनु॑प्र॒वते᳚व॒द्रव᳚न्तं॒¦विश्वः॑पू॒रुर्मद॑ति॒हर्ष॑माणः |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

प॒ड्भिर्गृध्य᳚न्तंमेध॒युंशूरं᳚¦रथ॒तुरं॒वात॑मिव॒ध्रज᳚न्तम् || {3/10}{3.7.11.3}{4.38.3}{4.4.6.3}{964, 334, 3481}

यःस्मा᳚रुन्धा॒नोगध्या᳚स॒मत्सु॒¦सनु॑तर॒श्चर॑ति॒गोषु॒गच्छ॑न् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

आ॒विरृ॑जीकोवि॒दथा᳚नि॒चिक्य॑त्¦ति॒रो,अ॑र॒तिंपर्याप॑आ॒योः || {4/10}{3.7.11.4}{4.38.4}{4.4.6.4}{965, 334, 3482}

उ॒तस्मै᳚नंवस्त्र॒मथिं॒ता॒यु¦मनु॑क्रोशन्तिक्षि॒तयो॒भरे᳚षु |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

नी॒चाय॑मानं॒जसु॑रिं॒श्ये॒नं¦श्रव॒श्चाच्छा᳚पशु॒मच्च॑यू॒थम् || {5/10}{3.7.11.5}{4.38.5}{4.4.6.5}{966, 334, 3483}

उ॒तस्मा᳚सुप्रथ॒मःस॑रि॒ष्यन्¦निवे᳚वेति॒श्रेणि॑भी॒रथा᳚नाम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

स्रजं᳚कृण्वा॒नोजन्यो॒शुभ्वा᳚¦रे॒णुंरेरि॑हत्‌कि॒रणं᳚दद॒श्वान् || {6/10}{3.7.12.1}{4.38.6}{4.4.6.6}{967, 334, 3484}

उ॒तस्यवा॒जीसहु॑रिरृ॒तावा॒¦शुश्रू᳚षमाणस्त॒न्वा᳚सम॒र्ये |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

तुरं᳚य॒तीषु॑तु॒रय᳚न्नृजि॒प्यो¦ऽधि॑भ्रु॒वोःकि॑रतेरे॒णुमृ॒ञ्जन् || {7/10}{3.7.12.2}{4.38.7}{4.4.6.7}{968, 334, 3485}

उ॒तस्मा᳚स्यतन्य॒तोरि॑व॒द्यो¦रृ॑घाय॒तो,अ॑भि॒युजो᳚भयन्ते |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

य॒दास॒हस्र॑म॒भिषी॒मयो᳚धीद्¦दु॒र्वर्तुः॑स्माभवतिभी॒मऋ॒ञ्जन् || {8/10}{3.7.12.3}{4.38.8}{4.4.6.8}{969, 334, 3486}

उ॒तस्मा᳚स्यपनयन्ति॒जना᳚¦जू॒तिंकृ॑ष्टि॒प्रो,अ॒भिभू᳚तिमा॒शोः |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

उ॒तैन॑माहुःसमि॒थेवि॒यन्तः॒¦परा᳚दधि॒क्रा,अ॑सरत्‌स॒हस्रैः᳚ || {9/10}{3.7.12.4}{4.38.9}{4.4.6.9}{970, 334, 3487}

द॑धि॒क्राःशव॑सा॒पञ्च॑कृ॒ष्टीः¦सूर्य॑इव॒ज्योति॑षा॒पस्त॑तान |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

स॒ह॒स्र॒साःश॑त॒सावा॒ज्यर्वा᳚¦पृ॒णक्तु॒मध्वा॒समि॒मावचां᳚सि || {10/10}{3.7.12.5}{4.38.10}{4.4.6.10}{971, 334, 3488}

[95] आशुमिति षडृचस्य सूक्तस्य गौतमोवामदेवोदधिक्रावात्रिष्टुबन्त्यानुष्टुप् |
आ॒शुंद॑धि॒क्रांतमु॒नुष्ट॑वाम¦दि॒वस्पृ॑थि॒व्या,उ॒तच॑र्किराम |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

उ॒च्छन्ती॒र्मामु॒षसः॑सूदय॒न्¦त्वति॒विश्वा᳚निदुरि॒तानि॑पर्षन् || {1/6}{3.7.13.1}{4.39.1}{4.4.7.1}{972, 335, 3489}

म॒हश्च॑र्क॒र्म्यर्व॑तःक्रतु॒प्रा¦द॑धि॒क्राव्णः॑पुरु॒वार॑स्य॒वृष्णः॑ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

यंपू॒रुभ्यो᳚दीदि॒वांसं॒नाग्निं¦द॒दथु᳚र्मित्रावरुणा॒ततु॑रिम् || {2/6}{3.7.13.2}{4.39.2}{4.4.7.2}{973, 335, 3490}

यो,अश्व॑स्यदधि॒क्राव्णो॒,अका᳚री॒त्¦समि॑द्धे,अ॒ग्ना,उ॒षसो॒व्यु॑ष्टौ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

अना᳚गसं॒तमदि॑तिःकृणोतु॒¦मि॒त्रेण॒वरु॑णेनास॒जोषाः᳚ || {3/6}{3.7.13.3}{4.39.3}{4.4.7.3}{974, 335, 3491}

द॒धि॒क्राव्ण॑इ॒षऊ॒र्जोम॒होय¦दम᳚न्महिम॒रुतां॒नाम॑भ॒द्रम् |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

स्व॒स्तये॒वरु॑णंमि॒त्रम॒ग्निं¦हवा᳚मह॒इन्द्रं॒वज्र॑बाहुम् || {4/6}{3.7.13.4}{4.39.4}{4.4.7.4}{975, 335, 3492}

इन्द्र॑मि॒वेदु॒भये॒विह्व॑यन्त¦उ॒दीरा᳚णाय॒ज्ञमु॑पप्र॒यन्तः॑ |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

द॒धि॒क्रामु॒सूद॑नं॒मर्त्या᳚य¦द॒दथु᳚र्मित्रावरुणानो॒,अश्व᳚म् || {5/6}{3.7.13.5}{4.39.5}{4.4.7.5}{976, 335, 3493}

द॒धि॒क्राव्णो᳚,अकारिषं¦जि॒ष्णोरश्व॑स्यवा॒जिनः॑ |{गौतमो वामदेवः | दधिक्राः | अनुष्टुप्}

सु॒र॒भिनो॒मुखा᳚कर॒त्¦प्रण॒आयूं᳚षितारिषत् || {6/6}{3.7.13.6}{4.39.6}{4.4.7.6}{977, 335, 3494}

[96] दधिक्राव्णइति पंचर्चस्य सूक्तस्य गौतमोवामदेवदधिक्रावा अंत्यायाः सूर्यस्त्रिष्टुप् अंत्याश्चतस्रोजगत्यः
द॒धि॒क्राव्ण॒इदु॒नुच॑र्किराम॒¦विश्वा॒,इन्मामु॒षसः॑सूदयन्तु |{गौतमो वामदेवः | दधिक्राः | त्रिष्टुप्}

अ॒पाम॒ग्नेरु॒षसः॒सूर्य॑स्य॒¦बृह॒स्पते᳚राङ्गिर॒सस्य॑जि॒ष्णोः || {1/5}{3.7.14.1}{4.40.1}{4.4.8.1}{978, 336, 3495}

सत्वा᳚भरि॒षोग॑वि॒षोदु॑वन्य॒स¦च्छ्र॑व॒स्यादि॒षउ॒षस॑स्तुरण्य॒सत् |{गौतमो वामदेवः | दधिक्राः | जगती}

स॒त्योद्र॒वोद्र॑व॒रःप॑तंग॒रो¦द॑धि॒क्रावेष॒मूर्जं॒स्व॑र्जनत् || {2/5}{3.7.14.2}{4.40.2}{4.4.8.2}{979, 336, 3496}

उ॒तस्मा᳚स्य॒द्रव॑तस्तुरण्य॒तः¦प॒र्णंवेरनु॑वातिप्रग॒र्धिनः॑ |{गौतमो वामदेवः | दधिक्राः | जगती}

श्ये॒नस्ये᳚व॒ध्रज॑तो,अङ्क॒संपरि॑¦दधि॒क्राव्णः॑स॒होर्जातरि॑त्रतः || {3/5}{3.7.14.3}{4.40.3}{4.4.8.3}{980, 336, 3497}

उ॒तस्यवा॒जीक्षि॑प॒णिंतु॑रण्यति¦ग्री॒वायां᳚ब॒द्धो,अ॑पिक॒क्षआ॒सनि॑ |{गौतमो वामदेवः | दधिक्राः | जगती}

क्रतुं᳚दधि॒क्रा,अनु॑सं॒तवी᳚त्वत्¦प॒थामङ्कां॒स्यन्वा॒पनी᳚फणत् || {4/5}{3.7.14.4}{4.40.4}{4.4.8.4}{981, 336, 3498}

हं॒सःशु॑चि॒षद्‌वसु॑रन्तरिक्ष॒स¦द्धोता᳚वेदि॒षदति॑थिर्दुरोण॒सत् |{गौतमो वामदेवः | सूर्यः | जगती}

नृ॒षद्‌व॑र॒सदृ॑त॒सद्‌व्यो᳚म॒स¦द॒ब्जागो॒जा,ऋ॑त॒जा,अ॑द्रि॒जा,ऋ॒तम् || {5/5}{3.7.14.5}{4.40.5}{4.4.8.5}{982, 336, 3499}

[97] इंद्राकोवामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रावरुणौत्रिष्टुप्
इन्द्रा॒कोवां᳚वरुणासु॒म्नमा᳚प॒¦स्तोमो᳚ह॒विष्माँ᳚,अ॒मृतो॒होता᳚ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

योवां᳚हृ॒दिक्रतु॑माँ,अ॒स्मदु॒क्तः¦प॒स्पर्श॑दिन्द्रावरुणा॒नम॑स्वान् || {1/11}{3.7.15.1}{4.41.1}{4.4.9.1}{983, 337, 3500}

इन्द्रा᳚ह॒योवरु॑णाच॒क्रआ॒पी¦दे॒वौमर्तः॑स॒ख्याय॒प्रय॑स्वान् |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

ह᳚न्तिवृ॒त्रास॑मि॒थेषु॒शत्रू॒¦नवो᳚भिर्वाम॒हद्भिः॒प्रशृ᳚ण्वे || {2/11}{3.7.15.2}{4.41.2}{4.4.9.2}{984, 337, 3501}

इन्द्रा᳚ह॒रत्नं॒वरु॑णा॒धेष्ठे॒¦त्थानृभ्यः॑शशमा॒नेभ्य॒स्ता |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

यदी॒सखा᳚यास॒ख्याय॒सोमैः᳚¦सु॒तेभिः॑सुप्र॒यसा᳚मा॒दयै᳚ते || {3/11}{3.7.15.3}{4.41.3}{4.4.9.3}{985, 337, 3502}

इन्द्रा᳚यु॒वंव॑रुणादि॒द्युम॑स्मि॒¦न्नोजि॑ष्ठमुग्रा॒निव॑धिष्टं॒वज्र᳚म् |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

योनो᳚दु॒रेवो᳚वृ॒कति॑र्द॒भीति॒¦स्तस्मि᳚न्‌मिमाथाम॒भिभू॒त्योजः॑ || {4/11}{3.7.15.4}{4.41.4}{4.4.9.4}{986, 337, 3503}

इन्द्रा᳚यु॒वंव॑रुणाभू॒तम॒स्या¦धि॒यःप्रे॒तारा᳚वृष॒भेव॑धे॒नोः |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

सानो᳚दुहीय॒द्यव॑सेवग॒त्वी¦स॒हस्र॑धारा॒पय॑साम॒हीगौः || {5/11}{3.7.15.5}{4.41.5}{4.4.9.5}{987, 337, 3504}

तो॒केहि॒तेतन॑यउ॒र्वरा᳚सु॒¦सूरो॒दृशी᳚के॒वृष॑णश्च॒पौंस्ये᳚ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

इन्द्रा᳚नो॒,अत्र॒वरु॑णास्याता॒¦मवो᳚भिर्द॒स्मापरि॑तक्म्यायाम् || {6/11}{3.7.16.1}{4.41.6}{4.4.9.6}{988, 337, 3505}

यु॒वामिद्ध्यव॑सेपू॒र्व्याय॒¦परि॒प्रभू᳚तीग॒विषः॑स्वापी |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

वृ॒णी॒महे᳚स॒ख्याय॑प्रि॒याय॒¦शूरा॒मंहि॑ष्ठापि॒तरे᳚वश॒म्भू || {7/11}{3.7.16.2}{4.41.7}{4.4.9.7}{989, 337, 3506}

तावां॒धियोऽव॑सेवाज॒यन्ती᳚¦रा॒जिंज॑ग्मुर्युव॒यूःसु॑दानू |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

श्रि॒येगाव॒उप॒सोम॑मस्थु॒¦रिन्द्रं॒गिरो॒वरु॑णंमेमनी॒षाः || {8/11}{3.7.16.3}{4.41.8}{4.4.9.8}{990, 337, 3507}

इ॒मा,इन्द्रं॒वरु॑णंमेमनी॒षा¦,अग्म॒न्नुप॒द्रवि॑णमि॒च्छमा᳚नाः |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

उपे᳚मस्थुर्जो॒ष्टार॑इव॒वस्वो᳚¦र॒घ्वीरि॑व॒श्रव॑सो॒भिक्ष॑माणाः || {9/11}{3.7.16.4}{4.41.9}{4.4.9.9}{991, 337, 3508}

अश्व्य॑स्य॒त्मना॒रथ्य॑स्यपु॒ष्टे¦र्नित्य॑स्यरा॒यःपत॑यःस्याम |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

ताच॑क्रा॒णा,ऊ॒तिभि॒र्नव्य॑सीभि¦रस्म॒त्रारायो᳚नि॒युतः॑सचन्ताम् || {10/11}{3.7.16.5}{4.41.10}{4.4.9.10}{992, 337, 3509}

नो᳚बृहन्ताबृह॒तीभि॑रू॒ती¦,इन्द्र॑या॒तंव॑रुण॒वाज॑सातौ |{गौतमो वामदेवः | इंद्रावरुणौ | त्रिष्टुप्}

यद्दि॒द्यवः॒पृत॑नासुप्र॒क्रीळा॒न्¦तस्य॑वांस्यामसनि॒तार॑आ॒जेः || {11/11}{3.7.16.6}{4.41.11}{4.4.9.11}{993, 337, 3510}

[98] ममद्वितेति दशर्चस्य सूक्तस्य पौरुकुत्स्यस्त्रसदस्युः आद्यानांषण्णांत्रसदस्युर्देवता अंत्यानांचतसृणामिंद्रावरुणौत्रिष्टुप्
मम॑द्वि॒तारा॒ष्ट्रंक्ष॒त्रिय॑स्य¦वि॒श्वायो॒र्विश्वे᳚,अ॒मृता॒यथा᳚नः |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

क्रतुं᳚सचन्ते॒वरु॑णस्यदे॒वा¦राजा᳚मिकृ॒ष्टेरु॑प॒मस्य॑व॒व्रेः || {1/10}{3.7.17.1}{4.42.1}{4.4.10.1}{994, 338, 3511}

अ॒हंराजा॒वरु॑णो॒मह्यं॒ता¦न्य॑सु॒र्या᳚णिप्रथ॒माधा᳚रयन्त |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

क्रतुं᳚सचन्ते॒वरु॑णस्यदे॒वा¦राजा᳚मिकृ॒ष्टेरु॑प॒मस्य॑व॒व्रेः || {2/10}{3.7.17.2}{4.42.2}{4.4.10.2}{995, 338, 3512}

अ॒हमिन्द्रो॒वरु॑ण॒स्तेम॑हि॒त्वो¦र्वीग॑भी॒रेरज॑सीसु॒मेके᳚ |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

त्वष्टे᳚व॒विश्वा॒भुव॑नानिवि॒द्वान्¦त्समै᳚रयं॒रोद॑सीधा॒रयं᳚ || {3/10}{3.7.17.3}{4.42.3}{4.4.10.3}{996, 338, 3513}

अ॒हम॒पो,अ॑पिन्वमु॒क्षमा᳚णा¦धा॒रयं॒दिवं॒सद॑नऋ॒तस्य॑ |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

ऋ॒तेन॑पु॒त्रो,अदि॑तेरृ॒तावो॒¦तत्रि॒धातु॑प्रथय॒द्विभूम॑ || {4/10}{3.7.17.4}{4.42.4}{4.4.10.4}{997, 338, 3514}

मांनरः॒स्वश्वा᳚वा॒जय᳚न्तो॒¦मांवृ॒ताःस॒मर॑णेहवन्ते |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

कृ॒णोम्या॒जिंम॒घवा॒हमिन्द्र॒¦इय᳚र्मिरे॒णुम॒भिभू᳚त्योजाः || {5/10}{3.7.17.5}{4.42.5}{4.4.10.5}{998, 338, 3515}

अ॒हंताविश्वा᳚चकरं॒नकि᳚र्मा॒¦दैव्यं॒सहो᳚वरते॒,अप्र॑तीतम् |{पौरुकुत्स्यः त्रसदस्युः | त्रसदस्युः | त्रिष्टुप्}

यन्मा॒सोमा᳚सोम॒मद॒न्यदु॒क्थो¦भेभ॑येते॒रज॑सी,अपा॒रे || {6/10}{3.7.18.1}{4.42.6}{4.4.10.6}{999, 338, 3516}

वि॒दुष्टे॒विश्वा॒भुव॑नानि॒तस्य॒¦ताप्रब्र॑वीषि॒वरु॑णायवेधः |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्}

त्वंवृ॒त्राणि॑शृण्विषेजघ॒न्वान्¦त्वंवृ॒ताँ,अ॑रिणा,इन्द्र॒सिन्धू॑न् || {7/10}{3.7.18.2}{4.42.7}{4.4.10.7}{1000, 338, 3517}

अ॒स्माक॒मत्र॑पि॒तर॒स्तआ᳚सन्¦त्स॒प्तऋष॑योदौर्ग॒हेब॒ध्यमा᳚ने |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्}

आय॑जन्तत्र॒सद॑स्युमस्या॒,¦इन्द्रं॒वृ॑त्र॒तुर॑मर्धदे॒वम् || {8/10}{3.7.18.3}{4.42.8}{4.4.10.8}{1001, 338, 3518}

पु॒रु॒कुत्सा᳚नी॒हिवा॒मदा᳚श¦द्ध॒व्येभि॑रिन्द्रावरुणा॒नमो᳚भिः |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्}

अथा॒राजा᳚नंत्र॒सद॑स्युमस्या¦वृत्र॒हणं᳚ददथुरर्धदे॒वम् || {9/10}{3.7.18.4}{4.42.9}{4.4.10.9}{1002, 338, 3519}

रा॒याव॒यंस॑स॒वांसो᳚मदेम¦ह॒व्येन॑दे॒वायव॑सेन॒गावः॑ |{पौरुकुत्स्यः त्रसदस्युः | इन्द्रावरुणौ | त्रिष्टुप्}

तांधे॒नुमि᳚न्द्रावरुणायु॒वंनो᳚¦वि॒श्वाहा᳚धत्त॒मन॑पस्फुरन्तीम् || {10/10}{3.7.18.5}{4.42.10}{4.4.10.10}{1003, 338, 3520}

[99] कउश्रवदिति सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमीळ्हाजमीळ्हावश्विनौत्रिष्टुप् |
उ॑श्रवत्‌कत॒मोय॒ज्ञिया᳚नां¦व॒न्दारु॑दे॒वःक॑त॒मोजु॑षाते |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

कस्ये॒मांदे॒वीम॒मृते᳚षु॒प्रेष्ठां᳚¦हृ॒दिश्रे᳚षामसुष्टु॒तिंसु॑ह॒व्याम् || {1/7}{3.7.19.1}{4.43.1}{4.4.11.1}{1004, 339, 3521}

कोमृ॑ळातिकत॒मआग॑मिष्ठो¦दे॒वाना᳚मुकत॒मःशम्भ॑विष्ठः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

रथं॒कमा᳚हुर्द्र॒वद॑श्वमा॒शुं¦यंसूर्य॑स्यदुहि॒तावृ॑णीत || {2/7}{3.7.19.2}{4.43.2}{4.4.11.2}{1005, 339, 3522}

म॒क्षूहिष्मा॒गच्छ॑थ॒ईव॑तो॒द्यू¦निन्द्रो॒श॒क्तिंपरि॑तक्म्यायाम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

दि॒वआजा᳚तादि॒व्यासु॑प॒र्णा¦कया॒शची᳚नांभवथः॒शचि॑ष्ठा || {3/7}{3.7.19.3}{4.43.3}{4.4.11.3}{1006, 339, 3523}

कावां᳚भू॒दुप॑मातिः॒कया᳚न॒¦आश्वि॑नागमथोहू॒यमा᳚ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

कोवां᳚म॒हश्चि॒त्‌त्यज॑सो,अ॒भीक॑¦उरु॒ष्यतं᳚माध्वीदस्राऊ॒ती || {4/7}{3.7.19.4}{4.43.4}{4.4.11.4}{1007, 339, 3524}

उ॒रुवां॒रथः॒परि॑नक्षति॒द्या¦मायत्‌स॑मु॒द्राद॒भिवर्त॑तेवाम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

मध्वा᳚माध्वी॒मधु॑वांप्रुषाय॒न्¦यत्सीं᳚वां॒पृक्षो᳚भु॒रज᳚न्तप॒क्वाः || {5/7}{3.7.19.5}{4.43.5}{4.4.11.5}{1008, 339, 3525}

सिन्धु᳚र्हवांर॒सया᳚सिञ्च॒दश्वा᳚न्¦घृ॒णावयो᳚ऽरु॒षासः॒परि॑ग्मन् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

तदू॒षुवा᳚मजि॒रंचे᳚ति॒यानं॒¦येन॒पती॒भव॑थःसू॒र्यायाः᳚ || {6/7}{3.7.19.6}{4.43.6}{4.4.11.6}{1009, 339, 3526}

इ॒हेह॒यद्वां᳚सम॒नाप॑पृ॒क्षे¦सेयम॒स्मेसु॑म॒तिर्वा᳚जरत्ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

उ॒रु॒ष्यतं᳚जरि॒तारं᳚यु॒वंह॑¦श्रि॒तःकामो᳚नासत्यायुव॒द्रिक् || {7/7}{3.7.19.7}{4.43.7}{4.4.11.7}{1010, 339, 3527}

[100] तंवामिति सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमीळ्हाजमीळ्हावश्विनौत्रिष्टुप् |
तंवां॒रथं᳚व॒यम॒द्याहु॑वेम¦पृथु॒ज्रय॑मश्विना॒संग॑तिं॒गोः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

यःसू॒र्यांवह॑तिवन्धुरा॒यु¦र्गिर्वा᳚हसंपुरु॒तमं᳚वसू॒युम् || {1/7}{3.7.20.1}{4.44.1}{4.4.12.1}{1011, 340, 3528}

यु॒वंश्रिय॑मश्विनादे॒वता॒तां¦दिवो᳚नपातावनथः॒शची᳚भिः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

यु॒वोर्वपु॑र॒भिपृक्षः॑सचन्ते॒¦वह᳚न्ति॒यत्‌क॑कु॒हासो॒रथे᳚वाम् || {2/7}{3.7.20.2}{4.44.2}{4.4.12.2}{1012, 340, 3529}

कोवा᳚म॒द्याक॑रतेरा॒तह᳚व्य¦ऊ॒तये᳚वासुत॒पेया᳚यवा॒र्कैः |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

ऋ॒तस्य॑वाव॒नुषे᳚पू॒र्व्याय॒¦नमो᳚येमा॒नो,अ॑श्वि॒नाव॑वर्तत् || {3/7}{3.7.20.3}{4.44.3}{4.4.12.3}{1013, 340, 3530}

हि॒र॒ण्यये᳚नपुरुभू॒रथे᳚ने॒¦मंय॒ज्ञंना᳚स॒त्योप॑यातम् |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

पिबा᳚थ॒इन्मधु॑नःसो॒म्यस्य॒¦दध॑थो॒रत्नं᳚विध॒तेजना᳚य || {4/7}{3.7.20.4}{4.44.4}{4.4.12.4}{1014, 340, 3531}

नो᳚यातंदि॒वो,अच्छा᳚पृथि॒व्या¦हि॑र॒ण्यये᳚नसु॒वृता॒रथे᳚न |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

मावा᳚म॒न्येनिय॑मन्‌देव॒यन्तः॒¦संयद्द॒देनाभिः॑पू॒र्व्यावा᳚म् || {5/7}{3.7.20.5}{4.44.5}{4.4.12.5}{1015, 340, 3532}

नूनो᳚र॒यिंपु॑रु॒वीरं᳚बृ॒हन्तं॒¦दस्रा॒मिमा᳚थामु॒भये᳚ष्व॒स्मे |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

नरो॒यद्वा᳚मश्विना॒स्तोम॒माव॑न्¦त्स॒धस्तु॑तिमाजमी॒ळ्हासो᳚,अग्मन् || {6/7}{3.7.20.6}{4.44.6}{4.4.12.6}{1016, 340, 3533}

इ॒हेह॒यद्वां᳚सम॒नाप॑पृ॒क्षे¦सेयम॒स्मेसु॑म॒तिर्वा᳚जरत्ना |{सौहोत्रौ पुरुमीळ्हाजमीळ्हौ | अश्विनौ | त्रिष्टुप्}

उ॒रु॒ष्यतं᳚जरि॒तारं᳚यु॒वंह॑¦श्रि॒तःकामो᳚नासत्यायुव॒द्रिक् || {7/7}{3.7.20.7}{4.44.7}{4.4.12.7}{1017, 340, 3534}

[101] एषस्यइति सप्तर्चस्य सूक्तस्य गौतमो वामदेवोश्विनौ जगत्यंत्यात्रिष्टुप् |
ए॒षस्यभा॒नुरुदि॑यर्तियु॒ज्यते॒¦रथः॒परि॑ज्मादि॒वो,अ॒स्यसान॑वि |{गौतमो वामदेवः | अश्विनौ | जगती}

पृ॒क्षासो᳚,अस्मिन्‌मिथु॒ना,अधि॒त्रयो॒¦दृति॑स्तु॒रीयो॒मधु॑नो॒विर॑प्शते || {1/7}{3.7.21.1}{4.45.1}{4.4.13.1}{1018, 341, 3535}

उद्वां᳚पृ॒क्षासो॒मधु॑मन्तईरते॒¦रथा॒,अश्वा᳚सउ॒षसो॒व्यु॑ष्टिषु |{गौतमो वामदेवः | अश्विनौ | जगती}

अ॒पो॒र्णु॒वन्त॒स्तम॒परी᳚वृतं॒¦स्व१॑(अ॒)र्णशु॒क्रंत॒न्वन्त॒रजः॑ || {2/7}{3.7.21.2}{4.45.2}{4.4.13.2}{1019, 341, 3536}

मध्वः॑पिबतंमधु॒पेभि॑रा॒सभि॑¦रु॒तप्रि॒यंमधु॑नेयुञ्जाथां॒रथ᳚म् |{गौतमो वामदेवः | अश्विनौ | जगती}

व॑र्त॒निंमधु॑नाजिन्वथस्प॒थो¦दृतिं᳚वहेथे॒मधु॑मन्तमश्विना || {3/7}{3.7.21.3}{4.45.3}{4.4.13.3}{1020, 341, 3537}

हं॒सासो॒येवां॒मधु॑मन्तो,अ॒स्रिधो॒¦हिर᳚ण्यपर्णा,उ॒हुव॑उष॒र्बुधः॑ |{गौतमो वामदेवः | अश्विनौ | जगती}

उ॒द॒प्रुतो᳚म॒न्दिनो᳚मन्दिनि॒स्पृशो॒¦मध्वो॒मक्षः॒सव॑नानिगच्छथः || {4/7}{3.7.21.4}{4.45.4}{4.4.13.4}{1021, 341, 3538}

स्व॒ध्व॒रासो॒मधु॑मन्तो,अ॒ग्नय॑¦उ॒स्राज॑रन्ते॒प्रति॒वस्तो᳚र॒श्विना᳚ |{गौतमो वामदेवः | अश्विनौ | जगती}

यन्नि॒क्तह॑स्तस्त॒रणि᳚र्विचक्ष॒णः¦सोमं᳚सु॒षाव॒मधु॑मन्त॒मद्रि॑भिः || {5/7}{3.7.21.5}{4.45.5}{4.4.13.5}{1022, 341, 3539}

आ॒के॒नि॒पासो॒,अह॑भि॒र्दवि॑ध्वतः॒¦स्व१॑(अ॒)र्णशु॒क्रंत॒न्वन्त॒रजः॑ |{गौतमो वामदेवः | अश्विनौ | जगती}

सूर॑श्चि॒दश्वा᳚न्‌युयुजा॒नई᳚यते॒¦विश्वाँ॒,अनु॑स्व॒धया᳚चेतथस्प॒थः || {6/7}{3.7.21.6}{4.45.6}{4.4.13.6}{1023, 341, 3540}

प्रवा᳚मवोचमश्विनाधियं॒धा¦रथः॒स्वश्वो᳚,अ॒जरो॒यो,अस्ति॑ |{गौतमो वामदेवः | अश्विनौ | त्रिष्टुप्}

येन॑स॒द्यःपरि॒रजां᳚सिया॒थो¦ह॒विष्म᳚न्तंत॒रणिं᳚भो॒जमच्छ॑ || {7/7}{3.7.21.7}{4.45.7}{4.4.13.7}{1024, 341, 3541}

[102] अग्रम्पिबेति सप्तर्चस्य सूक्तस्य गौतमोवामदेव इंद्रवायू आद्यायावायुर्गायत्री |
अग्रं᳚पिबा॒मधू᳚नां¦सु॒तंवा᳚यो॒दिवि॑ष्टिषु |{गौतमो वामदेवः | वायुः | गायत्री}

त्वंहिपू᳚र्व॒पा,असि॑ || {1/7}{3.7.22.1}{4.46.1}{4.5.1.1}{1025, 342, 3542}

श॒तेना᳚नो,अ॒भिष्टि॑भि¦र्नि॒युत्वाँ॒,इन्द्र॑सारथिः |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

वायो᳚सु॒तस्य॑तृम्पतम् || {2/7}{3.7.22.2}{4.46.2}{4.5.1.2}{1026, 342, 3543}

वां᳚स॒हस्रं॒हर॑य॒¦इन्द्र॑वायू,अ॒भिप्रयः॑ |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

वह᳚न्तु॒सोम॑पीतये || {3/7}{3.7.22.3}{4.46.3}{4.5.1.3}{1027, 342, 3544}

रथं॒हिर᳚ण्यवन्धुर॒¦मिन्द्र॑वायूस्वध्व॒रम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

हिस्थाथो᳚दिवि॒स्पृश᳚म् || {4/7}{3.7.22.4}{4.46.4}{4.5.1.4}{1028, 342, 3545}

रथे᳚नपृथु॒पाज॑सा¦दा॒श्वांस॒मुप॑गच्छतम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

इन्द्र॑वायू,इ॒हाग॑तम् || {5/7}{3.7.22.5}{4.46.5}{4.5.1.5}{1029, 342, 3546}

इन्द्र॑वायू,अ॒यंसु॒त¦स्तंदे॒वेभिः॑स॒जोष॑सा |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

पिब॑तंदा॒शुषो᳚गृ॒हे || {6/7}{3.7.22.6}{4.46.6}{4.5.1.6}{1030, 342, 3547}

इ॒हप्र॒याण॑मस्तुवा॒¦मिन्द्र॑वायूवि॒मोच॑नम् |{गौतमो वामदेवः | इंद्रवायू | गायत्री}

इ॒हवां॒सोम॑पीतये || {7/7}{3.7.22.7}{4.46.7}{4.5.1.7}{1031, 342, 3548}

[103] वायोशुक्रइति चतुरृचस्य सूक्तस्य गौतमोवामदेव इंद्रवायू आद्यायावायुरनुष्टुप् |
वायो᳚शु॒क्रो,अ॑यामिते॒¦मध्वो॒,अग्रं॒दिवि॑ष्टिषु |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

या᳚हि॒सोम॑पीतये¦स्पा॒र्होदे᳚वनि॒युत्व॑ता || {1/4}{3.7.23.1}{4.47.1}{4.5.2.1}{1032, 343, 3549}

इन्द्र॑श्चवायवेषां॒¦सोमा᳚नांपी॒तिम᳚र्हथः |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्}

यु॒वांहियन्तीन्द॑वो¦नि॒म्नमापो॒स॒ध्र्य॑क् || {2/4}{3.7.23.2}{4.47.2}{4.5.2.2}{1033, 343, 3550}

वाय॒विन्द्र॑श्चशु॒ष्मिणा᳚¦स॒रथं᳚शवसस्पती |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्}

नि॒युत्व᳚न्ताऊ॒तय॒¦या᳚तं॒सोम॑पीतये || {3/4}{3.7.23.3}{4.47.3}{4.5.2.3}{1034, 343, 3551}

यावां॒सन्ति॑पुरु॒स्पृहो᳚¦नि॒युतो᳚दा॒शुषे᳚नरा |{गौतमो वामदेवः | इंद्रवायू | अनुष्टुप्}

अ॒स्मेताय॑ज्ञवाह॒से¦न्द्र॑वायू॒निय॑च्छतम् || {4/4}{3.7.23.4}{4.47.4}{4.5.2.4}{1035, 343, 3552}

[104] विहिहोत्राइति पंचर्चस्य सूक्तस्य गौतमोवामदेवोवायुरनुष्टुप् |
वि॒हिहोत्रा॒,अवी᳚ता॒¦विपो॒रायो᳚,अ॒र्यः |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

वाय॒वाच॒न्द्रेण॒रथे᳚न¦या॒हिसु॒तस्य॑पी॒तये᳚ || {1/5}{3.7.24.1}{4.48.1}{4.5.3.1}{1036, 344, 3553}

नि॒र्यु॒वा॒णो,अश॑स्ती¦र्नि॒युत्वाँ॒,इन्द्र॑सारथिः |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

वाय॒वाच॒न्द्रेण॒रथे᳚न¦या॒हिसु॒तस्य॑पी॒तये᳚ || {2/5}{3.7.24.2}{4.48.2}{4.5.3.2}{1037, 344, 3554}

अनु॑कृ॒ष्णेवसु॑धिती¦ये॒माते᳚वि॒श्वपे᳚शसा |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

वाय॒वाच॒न्द्रेण॒रथे᳚न¦या॒हिसु॒तस्य॑पी॒तये᳚ || {3/5}{3.7.24.3}{4.48.3}{4.5.3.3}{1038, 344, 3555}

वह᳚न्तुत्वामनो॒युजो᳚¦यु॒क्तासो᳚नव॒तिर्नव॑ |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

वाय॒वाच॒न्द्रेण॒रथे᳚न¦या॒हिसु॒तस्य॑पी॒तये᳚ || {4/5}{3.7.24.4}{4.48.4}{4.5.3.4}{1039, 344, 3556}

वायो᳚श॒तंहरी᳚णां¦यु॒वस्व॒पोष्या᳚णाम् |{गौतमो वामदेवः | वायुः | अनुष्टुप्}

उ॒तवा᳚तेसह॒स्रिणो॒¦रथ॒या᳚तु॒पाज॑सा || {5/5}{3.7.24.5}{4.48.5}{4.5.3.5}{1040, 344, 3557}

[105] इदंवामिति षडृचस्य सूक्तस्य गौतमोवामदेव इंद्राबृहस्पतीगायत्री
इ॒दंवा᳚मा॒स्ये᳚ह॒विः¦प्रि॒यमि᳚न्द्राबृहस्पती |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

उ॒क्थंमद॑श्चशस्यते || {1/6}{3.7.25.1}{4.49.1}{4.5.4.1}{1041, 345, 3558}

अ॒यंवां॒परि॑षिच्यते॒¦सोम॑इन्द्राबृहस्पती |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

चारु॒र्मदा᳚यपी॒तये᳚ || {2/6}{3.7.25.2}{4.49.2}{4.5.4.2}{1042, 345, 3559}

न॑इन्द्राबृहस्पती¦गृ॒हमिन्द्र॑श्चगच्छतम् |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

सो॒म॒पासोम॑पीतये || {3/6}{3.7.25.3}{4.49.3}{4.5.4.3}{1043, 345, 3560}

अ॒स्मे,इ᳚न्द्राबृहस्पती¦र॒यिंध॑त्तंशत॒ग्विन᳚म् |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

अश्वा᳚वन्तंसह॒स्रिण᳚म् || {4/6}{3.7.25.4}{4.49.4}{4.5.4.4}{1044, 345, 3561}

इन्द्रा॒बृह॒स्पती᳚व॒यं¦सु॒तेगी॒र्भिर्ह॑वामहे |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

अ॒स्यसोम॑स्यपी॒तये᳚ || {5/6}{3.7.25.5}{4.49.5}{4.5.4.5}{1045, 345, 3562}

सोम॑मिन्द्राबृहस्पती॒¦पिब॑तंदा॒शुषो᳚गृ॒हे |{गौतमो वामदेवः | इंद्राबृहस्पती | गायत्री}

मा॒दये᳚थां॒तदो᳚कसा || {6/6}{3.7.25.6}{4.49.6}{4.5.4.6}{1046, 345, 3563}

[106] यस्तस्तंभेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवो बृहस्पतिरंत्ययोर्द्वयोरिंद्राबृहस्पतीत्रिष्टुप्‌दशमी जगती |
यस्त॒स्तम्भ॒सह॑सा॒विज्मो,अन्ता॒न्¦बृह॒स्पति॑स्त्रिषध॒स्थोरवे᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

तंप्र॒त्नास॒ऋष॑यो॒दीध्या᳚नाः¦पु॒रोविप्रा᳚दधिरेम॒न्द्रजि॑ह्वम् || {1/11}{3.7.26.1}{4.50.1}{4.5.5.1}{1047, 346, 3564}

धु॒नेत॑यःसुप्रके॒तंमद᳚न्तो॒¦बृह॑स्पते,अ॒भियेन॑स्तत॒स्रे |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

पृष᳚न्तंसृ॒प्रमद॑ब्धमू॒र्वं¦बृह॑स्पते॒रक्ष॑तादस्य॒योनि᳚म् || {2/11}{3.7.26.2}{4.50.2}{4.5.5.2}{1048, 346, 3565}

बृह॑स्पते॒याप॑र॒माप॑रा॒वद¦त॒त॑ऋत॒स्पृशो॒निषे᳚दुः |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

तुभ्यं᳚खा॒ता,अ॑व॒ता,अद्रि॑दुग्धा॒¦मध्वः॑श्चोतन्त्य॒भितो᳚विर॒प्शम् || {3/11}{3.7.26.3}{4.50.3}{4.5.5.3}{1049, 346, 3566}

बृह॒स्पतिः॑प्रथ॒मंजाय॑मानो¦म॒होज्योति॑षःपर॒मेव्यो᳚मन् |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

स॒प्तास्य॑स्तुविजा॒तोरवे᳚ण॒¦विस॒प्तर॑श्मिरधम॒त्तमां᳚सि || {4/11}{3.7.26.4}{4.50.4}{4.5.5.4}{1050, 346, 3567}

सु॒ष्टुभा॒ऋक्व॑ताग॒णेन॑¦व॒लंरु॑रोजफलि॒गंरवे᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रु॒स्रिया᳚हव्य॒सूदः॒¦कनि॑क्रद॒द्‌वाव॑शती॒रुदा᳚जत् || {5/11}{3.7.26.5}{4.50.5}{4.5.5.5}{1051, 346, 3568}

ए॒वापि॒त्रेवि॒श्वदे᳚वाय॒वृष्णे᳚¦य॒ज्ञैर्वि॑धेम॒नम॑साह॒विर्भिः॑ |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

बृह॑स्पतेसुप्र॒जावी॒रव᳚न्तो¦व॒यंस्या᳚म॒पत॑योरयी॒णाम् || {6/11}{3.7.27.1}{4.50.6}{4.5.5.6}{1052, 346, 3569}

इद्‌राजा॒प्रति॑जन्यानि॒विश्वा॒¦शुष्मे᳚णतस्थाव॒भिवी॒र्ये᳚ण |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिं॒यःसुभृ॑तंबि॒भर्ति॑¦वल्गू॒यति॒वन्द॑तेपूर्व॒भाज᳚म् || {7/11}{3.7.27.2}{4.50.7}{4.5.5.7}{1053, 346, 3570}

इत्‌क्षे᳚ति॒सुधि॑त॒ओक॑सि॒स्वे¦तस्मा॒,इळा᳚पिन्वतेविश्व॒दानी᳚म् |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

तस्मै॒विशः॑स्व॒यमे॒वान॑मन्ते॒¦यस्मि᳚न्‌ब्र॒ह्माराज॑नि॒पूर्व॒एति॑ || {8/11}{3.7.27.3}{4.50.8}{4.5.5.8}{1054, 346, 3571}

अप्र॑तीतोजयति॒संधना᳚नि॒¦प्रति॑जन्यान्यु॒तयासज᳚न्या |{गौतमो वामदेवः | बृहस्पतिः | त्रिष्टुप्}

अ॒व॒स्यवे॒योवरि॑वःकृ॒णोति॑¦ब्र॒ह्मणे॒राजा॒तम॑वन्तिदे॒वाः || {9/11}{3.7.27.4}{4.50.9}{4.5.5.9}{1055, 346, 3572}

इन्द्र॑श्च॒सोमं᳚पिबतंबृहस्पते॒¦ऽस्मिन्‌य॒ज्ञेम᳚न्दसा॒नावृ॑षण्वसू |{गौतमो वामदेवः | इंद्राबृहस्पती | जगती}

वां᳚विश॒न्त्विन्द॑वःस्वा॒भुवो॒¦ऽस्मेर॒यिंसर्व॑वीरं॒निय॑च्छतम् || {10/11}{3.7.27.5}{4.50.10}{4.5.5.10}{1056, 346, 3573}

बृह॑स्पतइन्द्र॒वर्ध॑तंनः॒¦सचा॒सावां᳚सुम॒तिर्भू᳚त्व॒स्मे |{गौतमो वामदेवः | इंद्राबृहस्पती | त्रिष्टुप्}

अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धी¦र्जज॒स्तम॒र्योव॒नुषा॒मरा᳚तीः || {11/11}{3.7.27.6}{4.50.11}{4.5.5.11}{1057, 346, 3574}

[107] इदमुत्यदित्येकादशर्चस्य सूक्तस्य गौतमोवामदेवउषास्त्रिष्टुप् |
इ॒दमु॒त्यत्‌पु॑रु॒तमं᳚पु॒रस्ता॒¦ज्ज्योति॒स्तम॑सोव॒युना᳚वदस्थात् |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

नू॒नंदि॒वोदु॑हि॒तरो᳚विभा॒ती¦र्गा॒तुंकृ॑णवन्नु॒षसो॒जना᳚य || {1/11}{3.8.1.1}{4.51.1}{4.5.6.1}{1058, 347, 3575}

अस्थु॑रुचि॒त्रा,उ॒षसः॑पु॒रस्ता᳚¦न्मि॒ता,इ॑व॒स्वर॑वोऽध्व॒रेषु॑ |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

व्यू᳚व्र॒जस्य॒तम॑सो॒द्वारो॒¦च्छन्ती᳚रव्र॒ञ्छुच॑यःपाव॒काः || {2/11}{3.8.1.2}{4.51.2}{4.5.6.2}{1059, 347, 3576}

उ॒च्छन्ती᳚र॒द्यचि॑तयन्तभो॒जान्¦रा᳚धो॒देया᳚यो॒षसो᳚म॒घोनीः᳚ |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

अ॒चि॒त्रे,अ॒न्तःप॒णयः॑सस॒¦न्त्वबु॑ध्यमाना॒स्तम॑सो॒विम॑ध्ये || {3/11}{3.8.1.3}{4.51.3}{4.5.6.3}{1060, 347, 3577}

कु॒वित्सदे᳚वीःस॒नयो॒नवो᳚वा॒¦यामो᳚बभू॒यादु॑षसोवो,अ॒द्य |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

येना॒नव॑ग्वे॒,अङ्गि॑रे॒दश॑ग्वे¦स॒प्तास्ये᳚रेवतीरे॒वदू॒ष || {4/11}{3.8.1.4}{4.51.4}{4.5.6.4}{1061, 347, 3578}

यू॒यंहिदे᳚वीरृत॒युग्भि॒रश्वैः᳚¦परिप्रया॒थभुव॑नानिस॒द्यः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

प्र॒बो॒धय᳚न्तीरुषसःस॒सन्तं᳚¦द्वि॒पाच्चतु॑ष्पाच्च॒रथा᳚यजी॒वम् || {5/11}{3.8.1.5}{4.51.5}{4.5.6.5}{1062, 347, 3579}

क्व॑स्विदासांकत॒मापु॑रा॒णी¦यया᳚वि॒धाना᳚विद॒धुरृ॑भू॒णाम् |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

शुभं॒यच्छु॒भ्रा,उ॒षस॒श्चर᳚न्ति॒¦विज्ञा᳚यन्तेस॒दृशी᳚रजु॒र्याः || {6/11}{3.8.2.1}{4.51.6}{4.5.6.6}{1063, 347, 3580}

ताघा॒ताभ॒द्रा,उ॒षसः॑पु॒रासु॑¦रभि॒ष्टिद्यु᳚म्ना,ऋ॒तजा᳚तसत्याः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

यास्वी᳚जा॒नःश॑शमा॒नउ॒क्थैः¦स्तु॒वञ्छंस॒न्‌द्रवि॑णंस॒द्यआप॑ || {7/11}{3.8.2.2}{4.51.7}{4.5.6.7}{1064, 347, 3581}

ता,च॑रन्तिसम॒नापु॒रस्ता᳚त्¦समा॒नतः॑सम॒नाप॑प्रथा॒नाः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

ऋ॒तस्य॑दे॒वीःसद॑सोबुधा॒ना¦गवां॒सर्गा᳚,उ॒षसो᳚जरन्ते || {8/11}{3.8.2.3}{4.51.8}{4.5.6.8}{1065, 347, 3582}

ता,इन्न्वे॒३॑(ए॒)वस॑म॒नास॑मा॒नी¦रमी᳚तवर्णा,उ॒षस॑श्चरन्ति |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

गूह᳚न्ती॒रभ्व॒मसि॑तं॒रुश॑द्भिः¦शु॒क्रास्त॒नूभिः॒शुच॑योरुचा॒नाः || {9/11}{3.8.2.4}{4.51.9}{4.5.6.9}{1066, 347, 3583}

र॒यिंदि॑वोदुहितरोविभा॒तीः¦प्र॒जाव᳚न्तंयच्छता॒स्मासु॑देवीः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

स्यो॒नादावः॑प्रति॒बुध्य॑मानाः¦सु॒वीर्य॑स्य॒पत॑यःस्याम || {10/11}{3.8.2.5}{4.51.10}{4.5.6.10}{1067, 347, 3584}

तद्वो᳚दिवोदुहितरोविभा॒ती¦रुप॑ब्रुवउषसोय॒ज्ञके᳚तुः |{गौतमो वामदेवः | उषाः | त्रिष्टुप्}

व॒यंस्या᳚मय॒शसो॒जने᳚षु॒¦तद्द्यौश्च॑ध॒त्तांपृ॑थि॒वीच॑दे॒वी || {11/11}{3.8.2.6}{4.51.11}{4.5.6.11}{1068, 347, 3585}

[108] प्रतिष्येति सप्तर्चस्य सूक्तस्य गौतमोवामदेव उषागायत्री |
प्रति॒ष्यासू॒नरी॒जनी᳚¦व्यु॒च्छन्ती॒परि॒स्वसुः॑ |{गौतमो वामदेवः | उषाः | गायत्री}

दि॒वो,अ॑दर्शिदुहि॒ता || {1/7}{3.8.3.1}{4.52.1}{4.5.7.1}{1069, 348, 3586}

अश्वे᳚वचि॒त्रारु॑षी¦मा॒तागवा᳚मृ॒ताव॑री |{गौतमो वामदेवः | उषाः | गायत्री}

सखा᳚भूद॒श्विनो᳚रु॒षाः || {2/7}{3.8.3.2}{4.52.2}{4.5.7.2}{1070, 348, 3587}

उ॒तसखा᳚स्य॒श्विनो᳚¦रु॒तमा॒तागवा᳚मसि |{गौतमो वामदेवः | उषाः | गायत्री}

उ॒तोषो॒वस्व॑ईशिषे || {3/7}{3.8.3.3}{4.52.3}{4.5.7.3}{1071, 348, 3588}

या॒व॒यद्द्वे᳚षसंत्वा¦चिकि॒त्वित्सू᳚नृतावरि |{गौतमो वामदेवः | उषाः | गायत्री}

प्रति॒स्तोमै᳚रभुत्स्महि || {4/7}{3.8.3.4}{4.52.4}{4.5.7.4}{1072, 348, 3589}

प्रति॑भ॒द्रा,अ॑दृक्षत॒¦गवां॒सर्गा॒र॒श्मयः॑ |{गौतमो वामदेवः | उषाः | गायत्री}

ओषा,अ॑प्रा,उ॒रुज्रयः॑ || {5/7}{3.8.3.5}{4.52.5}{4.5.7.5}{1073, 348, 3590}

आ॒प॒प्रुषी᳚विभावरि॒¦व्या᳚व॒र्ज्योति॑षा॒तमः॑ |{गौतमो वामदेवः | उषाः | गायत्री}

उषो॒,अनु॑स्व॒धाम॑व || {6/7}{3.8.3.6}{4.52.6}{4.5.7.6}{1074, 348, 3591}

द्यांत॑नोषिर॒श्मिभि॒¦रान्तरि॑क्षमु॒रुप्रि॒यम् |{गौतमो वामदेवः | उषाः | गायत्री}

उषः॑शु॒क्रेण॑शो॒चिषा᳚ || {7/7}{3.8.3.7}{4.52.7}{4.5.7.7}{1075, 348, 3592}

[109] तद्देवस्येति सप्तर्चस्य सूक्तस्य गौतमोवामदेवः सविताजगती |
तद्दे॒वस्य॑सवि॒तुर्वार्यं᳚म॒हद्¦वृ॑णी॒महे॒,असु॑रस्य॒प्रचे᳚तसः |{गौतमो वामदेवः | सविता | जगती}

छ॒र्दिर्येन॑दा॒शुषे॒यच्छ॑ति॒त्मना॒¦तन्नो᳚म॒हाँ,उद॑यान्‌दे॒वो,अ॒क्तुभिः॑ || {1/7}{3.8.4.1}{4.53.1}{4.5.8.1}{1076, 349, 3593}

दि॒वोध॒र्ताभुव॑नस्यप्र॒जाप॑तिः¦पि॒शङ्गं᳚द्रा॒पिंप्रति॑मुञ्चतेक॒विः |{गौतमो वामदेवः | सविता | जगती}

वि॒च॒क्ष॒णःप्र॒थय᳚न्नापृ॒णन्नु॒र्व¦जी᳚जनत्‌सवि॒तासु॒म्नमु॒क्थ्य᳚म् || {2/7}{3.8.4.2}{4.53.2}{4.5.8.2}{1077, 349, 3594}

आप्रा॒रजां᳚सिदि॒व्यानि॒पार्थि॑वा॒¦श्लोकं᳚दे॒वःकृ॑णुते॒स्वाय॒धर्म॑णे |{गौतमो वामदेवः | सविता | जगती}

प्रबा॒हू,अ॑स्राक्‌सवि॒तासवी᳚मनि¦निवे॒शय᳚न्‌प्रसु॒वन्न॒क्तुभि॒र्जग॑त् || {3/7}{3.8.4.3}{4.53.3}{4.5.8.3}{1078, 349, 3595}

अदा᳚भ्यो॒भुव॑नानिप्र॒चाक॑शद्¦व्र॒तानि॑दे॒वःस॑वि॒ताभिर॑क्षते |{गौतमो वामदेवः | सविता | जगती}

प्रास्रा᳚ग्बा॒हूभुव॑नस्यप्र॒जाभ्यो᳚¦धृ॒तव्र॑तोम॒हो,अज्म॑स्यराजति || {4/7}{3.8.4.4}{4.53.4}{4.5.8.4}{1079, 349, 3596}

त्रिर॒न्तरि॑क्षंसवि॒ताम॑हित्व॒ना¦त्रीरजां᳚सिपरि॒भूस्त्रीणि॑रोच॒ना |{गौतमो वामदेवः | सविता | जगती}

ति॒स्रोदिवः॑पृथि॒वीस्ति॒स्रइ᳚न्वति¦त्रि॒भिर्व्र॒तैर॒भिनो᳚रक्षति॒त्मना᳚ || {5/7}{3.8.4.5}{4.53.5}{4.5.8.5}{1080, 349, 3597}

बृ॒हत्सु᳚म्नःप्रसवी॒तानि॒वेश॑नो॒¦जग॑तःस्था॒तुरु॒भय॑स्य॒योव॒शी |{गौतमो वामदेवः | सविता | जगती}

नो᳚दे॒वःस॑वि॒ताशर्म॑यच्छ¦त्व॒स्मेक्षया᳚यत्रि॒वरू᳚थ॒मंह॑सः || {6/7}{3.8.4.6}{4.53.6}{4.5.8.6}{1081, 349, 3598}

आग᳚न्दे॒वऋ॒तुभि॒र्वर्ध॑तु॒क्षयं॒¦दधा᳚तुनःसवि॒तासु॑प्र॒जामिष᳚म् |{गौतमो वामदेवः | सविता | जगती}

नः॑,क्ष॒पाभि॒रह॑भिश्चजिन्वतु¦प्र॒जाव᳚न्तंर॒यिम॒स्मेसमि᳚न्वतु || {7/7}{3.8.4.7}{4.53.7}{4.5.8.7}{1082, 349, 3599}

[110] अभूद्देवइति षडृचस्य सूक्तस्य गौतमो वामदेवः सविताजगत्यंत्यात्रिष्टुप् |
अभू᳚द्दे॒वःस॑वि॒तावन्द्यो॒नुन॑¦इ॒दानी॒मह्न॑उप॒वाच्यो॒नृभिः॑ |{गौतमो वामदेवः | सविता | जगती}

वियोरत्ना॒भज॑तिमान॒वेभ्यः॒¦श्रेष्ठं᳚नो॒,अत्र॒द्रवि॑णं॒यथा॒दध॑त् || {1/6}{3.8.5.1}{4.54.1}{4.5.9.1}{1083, 350, 3600}

दे॒वेभ्यो॒हिप्र॑थ॒मंय॒ज्ञिये᳚भ्यो¦ऽमृत॒त्वंसु॒वसि॑भा॒गमु॑त्त॒मम् |{गौतमो वामदेवः | सविता | जगती}

आदिद्दा॒मानं᳚सवित॒र्व्यू᳚र्णुषे¦ऽनूची॒नाजी᳚वि॒तामानु॑षेभ्यः || {2/6}{3.8.5.2}{4.54.2}{4.5.9.2}{1084, 350, 3601}

अचि॑त्ती॒यच्च॑कृ॒मादैव्ये॒जने᳚¦दी॒नैर्दक्षैः॒प्रभू᳚तीपूरुष॒त्वता᳚ |{गौतमो वामदेवः | सविता | जगती}

दे॒वेषु॑सवित॒र्मानु॑षेषुच॒¦त्वंनो॒,अत्र॑सुवता॒दना᳚गसः || {3/6}{3.8.5.3}{4.54.3}{4.5.9.3}{1085, 350, 3602}

प्र॒मिये᳚सवि॒तुर्दैव्य॑स्य॒तद्¦यथा॒विश्वं॒भुव॑नंधारयि॒ष्यति॑ |{गौतमो वामदेवः | सविता | जगती}

यत्‌पृ॑थि॒व्यावरि॑म॒न्नास्व᳚ङ्गु॒रि¦र्वर्ष्म᳚न्‌दि॒वःसु॒वति॑स॒त्यम॑स्य॒तत् || {4/6}{3.8.5.4}{4.54.4}{4.5.9.4}{1086, 350, 3603}

इन्द्र॑ज्येष्ठान्‌बृ॒हद्भ्यः॒पर्व॑तेभ्यः॒,¦क्षयाँ᳚,एभ्यःसुवसिप॒स्त्या᳚वतः |{गौतमो वामदेवः | सविता | जगती}

यथा᳚यथाप॒तय᳚न्तोवियेमि॒रए॒वैव¦त॑स्थुःसवितःस॒वाय॑ते || {5/6}{3.8.5.5}{4.54.5}{4.5.9.5}{1087, 350, 3604}

येते॒त्रिरह᳚न्‌त्सवितःस॒वासो᳚¦दि॒वेदि॑वे॒सौभ॑गमासु॒वन्ति॑ |{गौतमो वामदेवः | सविता | त्रिष्टुप्}

इन्द्रो॒द्यावा᳚पृथि॒वीसिन्धु॑र॒द्भि¦रा᳚दि॒त्यैर्नो॒,अदि॑तिः॒शर्म॑यंसत् || {6/6}{3.8.5.6}{4.54.6}{4.5.9.6}{1088, 350, 3605}

[111] कोवस्त्रातेति दशर्चस्य सूक्तस्य गौतमोवामदेवो विश्वेदेवास्त्रिष्टुप् अंत्यास्तिस्रो गायत्र्यः । (भेदपक्षे - विश्वेदेवाः ७ अग्निः १ उषाः १ विश्वेदेवाः १ एवंदश) |
कोव॑स्त्रा॒ताव॑सवः॒कोव॑रू॒ता¦द्यावा᳚भूमी,अदिते॒त्रासी᳚थांनः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

सही᳚यसोवरुणमित्र॒मर्ता॒त्¦कोवो᳚ऽध्व॒रेवरि॑वोधातिदेवाः || {1/10}{3.8.6.1}{4.55.1}{4.5.10.1}{1089, 351, 3606}

प्रयेधामा᳚निपू॒र्व्याण्यर्चा॒न्¦वियदु॒च्छान्‌वि॑यो॒तारो॒,अमू᳚राः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

वि॒धा॒तारो॒वितेद॑धु॒रज॑स्रा¦ऋ॒तधी᳚तयोरुरुचन्तद॒स्माः || {2/10}{3.8.6.2}{4.55.2}{4.5.10.2}{1090, 351, 3607}

प्रप॒स्त्या॒३॑(आ॒)मदि॑तिं॒सिन्धु॑म॒र्कैः¦स्व॒स्तिमी᳚ळेस॒ख्याय॑दे॒वीम् |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

उ॒भेयथा᳚नो॒,अह॑नीनि॒पात॑¦उ॒षासा॒नक्ता᳚करता॒मद॑ब्धे || {3/10}{3.8.6.3}{4.55.3}{4.5.10.3}{1091, 351, 3608}

व्य᳚र्य॒मावरु॑णश्चेति॒पन्था᳚¦मि॒षस्पतिः॑सुवि॒तंगा॒तुम॒ग्निः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

इन्द्रा᳚विष्णूनृ॒वदु॒षुस्तवा᳚ना॒¦शर्म॑नोयन्त॒मम॑व॒द्वरू᳚थम् || {4/10}{3.8.6.4}{4.55.4}{4.5.10.4}{1092, 351, 3609}

पर्व॑तस्यम॒रुता॒मवां᳚सि¦दे॒वस्य॑त्रा॒तुर᳚व्रि॒भग॑स्य |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

पात्‌पति॒र्जन्या॒दंह॑सोनो¦मि॒त्रोमि॒त्रिया᳚दु॒तन॑उरुष्येत् || {5/10}{3.8.6.5}{4.55.5}{4.5.10.5}{1093, 351, 3610}

नूरो᳚दसी॒,अहि॑नाबु॒ध्न्ये᳚न¦स्तुवी॒तदे᳚वी॒,अप्ये᳚भिरि॒ष्टैः |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

स॒मु॒द्रंसं॒चर॑णेसनि॒ष्यवो᳚¦घ॒र्मस्व॑रसोन॒द्यो॒३॑(ओ॒)अप᳚व्रन् || {6/10}{3.8.7.1}{4.55.6}{4.5.10.6}{1094, 351, 3611}

दे॒वैर्नो᳚दे॒व्यदि॑ति॒र्निपा᳚तु¦दे॒वस्त्रा॒तात्रा᳚यता॒मप्र॑युच्छन् |{गौतमो वामदेवः | विश्वदेवाः | त्रिष्टुप्}

न॒हिमि॒त्रस्य॒वरु॑णस्यधा॒सि¦मर्हा᳚मसिप्र॒मियं॒सान्व॒ग्नेः || {7/10}{3.8.7.2}{4.55.7}{4.5.10.7}{1095, 351, 3612}

अ॒ग्निरी᳚शेवस॒व्य॑स्या॒¦ऽग्निर्म॒हःसौभ॑गस्य |{गौतमो वामदेवः | विश्वदेवाः | गायत्री}

तान्य॒स्मभ्यं᳚रासते || {8/10}{3.8.7.3}{4.55.8}{4.5.10.8}{1096, 351, 3613}

उषो᳚मघो॒न्याव॑ह॒¦सूनृ॑ते॒वार्या᳚पु॒रु |{गौतमो वामदेवः | विश्वदेवाः | गायत्री}

अ॒स्मभ्यं᳚वाजिनीवति || {9/10}{3.8.7.4}{4.55.9}{4.5.10.9}{1097, 351, 3614}

तत्सुनः॑सवि॒ताभगो॒¦वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{गौतमो वामदेवः | विश्वदेवाः | गायत्री}

इन्द्रो᳚नो॒राध॒साग॑मत् || {10/10}{3.8.7.5}{4.55.10}{4.5.10.10}{1098, 351, 3615}

[112] महीइति सप्तर्चस्य सूक्तस्य गौतमो वामदेवोद्यावापृथिवीत्रिष्टुप् अंत्यास्तिस्रो गायत्र्यः |
म॒हीद्यावा᳚पृथि॒वी,इ॒हज्येष्ठे᳚¦रु॒चाभ॑वतांशु॒चय॑द्भिर॒र्कैः |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्}

यत्सीं॒वरि॑ष्ठेबृह॒तीवि॑मि॒न्वन्¦रु॒वद्धो॒क्षाप॑प्रथा॒नेभि॒रेवैः᳚ || {1/7}{3.8.8.1}{4.56.1}{4.5.11.1}{1099, 352, 3616}

दे॒वीदे॒वेभि᳚र्यज॒तेयज॑त्रै॒¦रमि॑नतीतस्थतुरु॒क्षमा᳚णे |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्}

ऋ॒ताव॑री,अ॒द्रुहा᳚दे॒वपु॑त्रे¦य॒ज्ञस्य॑ने॒त्रीशु॒चय॑द्भिर॒र्कैः || {2/7}{3.8.8.2}{4.56.2}{4.5.11.2}{1100, 352, 3617}

इत्‌स्वपा॒भुव॑नेष्वास॒¦इ॒मेद्यावा᳚पृथि॒वीज॒जान॑ |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्}

उ॒र्वीग॑भी॒रेरज॑सीसु॒मेके᳚,¦अवं॒शेधीरः॒शच्या॒समै᳚रत् || {3/7}{3.8.8.3}{4.56.3}{4.5.11.3}{1101, 352, 3618}

नूरो᳚दसीबृ॒हद्भि᳚र्नो॒वरू᳚थैः॒¦पत्नी᳚वद्भिरि॒षय᳚न्तीस॒जोषाः᳚ |{गौतमो वामदेवः | द्यावापृथिव्यौ | त्रिष्टुप्}

उ॒रू॒चीविश्वे᳚यज॒तेनिपा᳚तं¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {4/7}{3.8.8.4}{4.56.4}{4.5.11.4}{1102, 352, 3619}

प्रवां॒महि॒द्यवी᳚,अ॒भ्यु¦प॑स्तुतिंभरामहे |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री}

शुची॒,उप॒प्रश॑स्तये || {5/7}{3.8.8.5}{4.56.5}{4.5.11.5}{1103, 352, 3620}

पु॒ना॒नेत॒न्वा᳚मि॒थः¦स्वेन॒दक्षे᳚णराजथः |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री}

ऊ॒ह्याथे᳚स॒नादृ॒तम् || {6/7}{3.8.8.6}{4.56.6}{4.5.11.6}{1104, 352, 3621}

म॒हीमि॒त्रस्य॑साधथ॒¦स्तर᳚न्ती॒पिप्र॑ती,ऋ॒तम् |{गौतमो वामदेवः | द्यावापृथिव्यौ | गायत्री}

परि॑य॒ज्ञंनिषे᳚दथुः || {7/7}{3.8.8.7}{4.56.7}{4.5.11.7}{1105, 352, 3622}

[113] क्षेत्रस्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेव आद्यानांतिसृणां क्षेत्रपतिर्देवता चतुर्थ्याःशुनः पंचम्यष्टम्योः शुनासीरौ षष्ठीसप्तम्योः सीता आद्याचतुर्थीषष्ठीसप्तम्योनुष्टुभः पंचमीपुरउष्णिक् शेषास्त्रिष्टुभः (अत्रचतुर्थ्याः शुनोऽदंतः | तथाशुनासीरावित्यत्र केचिद्वाय्वादित्या वित्युञ्चारयन्तितन्नचतुरस्रं यतः वायुः शुनः सूर्य एवात्रसीरः शुनासीरौवायुसूर्योवदंति | शुनासीरंयास्कइंद्रतुमेने सूर्येद्रौ तौमन्यतेशाकपूर्णि रितिशुनासीरस्वरूपेशौनकेनाचार्यमतदर्शनव्याजेनवैविध्यंप्रतिपादितं तस्मात्प्रकृतिभूतशुनासीरशब्देनोच्चारणंयुक्तं) |
क्षेत्र॑स्य॒पति॑नाव॒यं¦हि॒तेने᳚वजयामसि |{गौतमो वामदेवः | क्षेत्रपतिः | अनुष्टुप्}

गामश्वं᳚पोषयि॒त्न्वा¦नो᳚मृळाती॒दृशे᳚ || {1/8}{3.8.9.1}{4.57.1}{4.5.12.1}{1106, 353, 3623}

क्षेत्र॑स्यपते॒मधु॑मन्तमू॒र्मिं¦धे॒नुरि॑व॒पयो᳚,अ॒स्मासु॑धुक्ष्व |{गौतमो वामदेवः | क्षेत्रपतिः | त्रिष्टुप्}

म॒धु॒श्चुतं᳚घृ॒तमि॑व॒सुपू᳚त¦मृ॒तस्य॑नः॒पत॑योमृळयन्तु || {2/8}{3.8.9.2}{4.57.2}{4.5.12.2}{1107, 353, 3624}

मधु॑मती॒रोष॑धी॒र्द्याव॒आपो॒¦मधु॑मन्नोभवत्व॒न्तरि॑क्षम् |{गौतमो वामदेवः | क्षेत्रपतिः | त्रिष्टुप्}

क्षेत्र॑स्य॒पति॒र्मधु॑मान्‌नो,अ॒स्त्व¦रि॑ष्यन्तो॒,अन्वे᳚नंचरेम || {3/8}{3.8.9.3}{4.57.3}{4.5.12.3}{1108, 353, 3625}

शु॒नंवा॒हाःशु॒नंनरः॑¦शु॒नंकृ॑षतु॒लाङ्ग॑लम् |{गौतमो वामदेवः | शुनः | अनुष्टुप्}

शु॒नंव॑र॒त्राब॑ध्यन्तां¦शु॒नमष्ट्रा॒मुदि᳚ङ्गय || {4/8}{3.8.9.4}{4.57.4}{4.5.12.4}{1109, 353, 3626}

शुना᳚सीरावि॒मांवाचं᳚जुषेथां॒¦यद्दि॒विच॒क्रथुः॒पयः॑ |{गौतमो वामदेवः | शुनासीरौ | पुर उष्णिक्}

तेने॒मामुप॑सिञ्चतम् || {5/8}{3.8.9.5}{4.57.5}{4.5.12.5}{1110, 353, 3627}

अ॒र्वाची᳚सुभगेभव॒¦सीते॒वन्दा᳚महेत्वा |{गौतमो वामदेवः | सीता | अनुष्टुप्}

यथा᳚नःसु॒भगास॑सि॒¦यथा᳚नःसु॒फलास॑सि || {6/8}{3.8.9.6}{4.57.6}{4.5.12.6}{1111, 353, 3628}

इन्द्रः॒सीतां॒निगृ᳚ह्णातु॒¦तांपू॒षानु॑यच्छतु |{गौतमो वामदेवः | सीता | अनुष्टुप्}

सानः॒पय॑स्वतीदुहा॒¦मुत्त॑रामुत्तरां॒समा᳚म् || {7/8}{3.8.9.7}{4.57.7}{4.5.12.7}{1112, 353, 3629}

शु॒नंनः॒फाला॒विकृ॑षन्तु॒भूमिं᳚¦शु॒नंकी॒नाशा᳚,अ॒भिय᳚न्तुवा॒हैः |{गौतमो वामदेवः | शुनासीरौ | त्रिष्टुप्}

शु॒नंप॒र्जन्यो॒मधु॑ना॒पयो᳚भिः॒¦शुना᳚सीराशु॒नम॒स्मासु॑धत्तम् || {8/8}{3.8.9.8}{4.57.8}{4.5.12.8}{1113, 353, 3630}

[114] समुद्रादूर्मिरित्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुबंत्याजगती | (सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता) |
स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒,उदा᳚र॒¦दुपां॒शुना॒सम॑मृत॒त्वमा᳚नट् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

घृ॒तस्य॒नाम॒गुह्यं॒यदस्ति॑¦जि॒ह्वादे॒वाना᳚म॒मृत॑स्य॒नाभिः॑ || {1/11}{3.8.10.1}{4.58.1}{4.5.13.1}{1114, 354, 3631}

व॒यंनाम॒प्रब्र॑वामाघृ॒तस्या॒¦स्मिन्‌य॒ज्ञेधा᳚रयामा॒नमो᳚भिः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

उप॑ब्र॒ह्माशृ॑णवच्छ॒स्यमा᳚नं॒¦चतुः॑शृङ्गोऽवमीद्‌गौ॒रए॒तत् || {2/11}{3.8.10.2}{4.58.2}{4.5.13.2}{1115, 354, 3632}

च॒त्वारि॒शृङ्गा॒त्रयो᳚,अस्य॒पादा॒¦द्वेशी॒र्षेस॒प्तहस्ता᳚सो,अस्य |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

त्रिधा᳚ब॒द्धोवृ॑ष॒भोरो᳚रवीति¦म॒होदे॒वोमर्त्याँ॒,वि॑वेश || {3/11}{3.8.10.3}{4.58.3}{4.5.13.3}{1116, 354, 3633}

त्रिधा᳚हि॒तंप॒णिभि॑र्गु॒ह्यमा᳚नं॒¦गवि॑दे॒वासो᳚घृ॒तमन्व॑विन्दन् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

इन्द्र॒एकं॒सूर्य॒एकं᳚जजान¦वे॒नादेकं᳚स्व॒धया॒निष्ट॑तक्षुः || {4/11}{3.8.10.4}{4.58.4}{4.5.13.4}{1117, 354, 3634}

ए॒ता,अ॑र्षन्ति॒हृद्या᳚त्‌समु॒द्रा¦च्छ॒तव्र॑जारि॒पुणा॒नाव॒चक्षे᳚ |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

घृ॒तस्य॒धारा᳚,अ॒भिचा᳚कशीमि¦हिर॒ण्ययो᳚वेत॒सोमध्य॑आसाम् || {5/11}{3.8.10.5}{4.58.5}{4.5.13.5}{1118, 354, 3635}

स॒म्यक्‌स्र॑वन्तिस॒रितो॒धेना᳚,¦अ॒न्तर्हृ॒दामन॑सापू॒यमा᳚नाः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

ए॒ते,अ॑र्षन्त्यू॒र्मयो᳚घृ॒तस्य॑¦मृ॒गा,इ॑वक्षिप॒णोरीष॑माणाः || {6/11}{3.8.11.1}{4.58.6}{4.5.13.6}{1119, 354, 3636}

सिन्धो᳚रिवप्राध्व॒नेशू᳚घ॒नासो॒¦वात॑प्रमियःपतयन्तिय॒ह्वाः |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

घृ॒तस्य॒धारा᳚,अरु॒षोवा॒जी¦काष्ठा᳚भि॒न्दन्नू॒र्मिभिः॒पिन्व॑मानः || {7/11}{3.8.11.2}{4.58.7}{4.5.13.7}{1120, 354, 3637}

अ॒भिप्र॑वन्त॒सम॑नेव॒योषाः᳚¦कल्या॒ण्य१॑(अः॒)स्मय॑मानासो,अ॒ग्निम् |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

घृ॒तस्य॒धाराः᳚स॒मिधो᳚नसन्त॒¦ताजु॑षा॒णोह᳚र्यतिजा॒तवे᳚दाः || {8/11}{3.8.11.3}{4.58.8}{4.5.13.8}{1121, 354, 3638}

क॒न्या᳚,इववह॒तुमेत॒वा,उ॑¦अ॒ञ्ज्य᳚ञ्जा॒ना,अ॒भिचा᳚कशीमि |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

यत्र॒सोमः॑सू॒यते॒यत्र॑य॒ज्ञो¦घृ॒तस्य॒धारा᳚,अ॒भितत्‌प॑वन्ते || {9/11}{3.8.11.4}{4.58.9}{4.5.13.9}{1122, 354, 3639}

अ॒भ्य॑र्षतसुष्टु॒तिंगव्य॑मा॒जि¦म॒स्मासु॑भ॒द्राद्रवि॑णानिधत्त |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | त्रिष्टुप्}

इ॒मंय॒ज्ञंन॑यतदे॒वता᳚नो¦घृ॒तस्य॒धारा॒मधु॑मत्‌पवन्ते || {10/11}{3.8.11.5}{4.58.10}{4.5.13.10}{1123, 354, 3640}

धाम᳚न्‌ते॒विश्वं॒भुव॑न॒मधि॑श्रि॒त¦म॒न्तःस॑मु॒द्रेहृ॒द्य१॑(अ॒)न्तरायु॑षि |{गौतमो वामदेवः | सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता | जगती}

अ॒पामनी᳚केसमि॒थेआभृ॑त॒स्¦तम॑श्याम॒मधु॑मन्तंऊ॒र्मिम् || {11/11}{3.8.11.6}{4.58.11}{4.5.13.11}{1124, 354, 3641}

[115] अबोधीति द्वादशर्चस्य सूक्तस्यात्रेयौ बुधगविष्ठिरावग्निस्त्रिष्टुप् |
अबो᳚ध्य॒ग्निःस॒मिधा॒जना᳚नां॒¦प्रति॑धे॒नुमि॑वाय॒तीमु॒षास᳚म् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

य॒ह्वा,इ॑व॒प्रव॒यामु॒ज्जिहा᳚नाः॒¦प्रभा॒नवः॑सिस्रते॒नाक॒मच्छ॑ || {1/12}{3.8.12.1}{5.1.1}{5.1.1.1}{1125, 355, 3642}

अबो᳚धि॒होता᳚य॒जथा᳚यदे॒वा¦नू॒र्ध्वो,अ॒ग्निःसु॒मनाः᳚प्रा॒तर॑स्थात् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

समि॑द्धस्य॒रुश॑ददर्शि॒पाजो᳚¦म॒हान्‌दे॒वस्तम॑सो॒निर॑मोचि || {2/12}{3.8.12.2}{5.1.2}{5.1.1.2}{1126, 355, 3643}

यदीं᳚ग॒णस्य॑रश॒नामजी᳚गः॒¦शुचि॑रङ्क्ते॒शुचि॑भि॒र्गोभि॑र॒ग्निः |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

आद्दक्षि॑णायुज्यतेवाज॒य¦न्त्यु॑त्ता॒नामू॒र्ध्वो,अ॑धयज्जु॒हूभिः॑ || {3/12}{3.8.12.3}{5.1.3}{5.1.1.3}{1127, 355, 3644}

अ॒ग्निमच्छा᳚देवय॒तांमनां᳚सि॒¦चक्षूं᳚षीव॒सूर्ये॒संच॑रन्ति |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

यदीं॒सुवा᳚ते,उ॒षसा॒विरू᳚पे¦श्वे॒तोवा॒जीजा᳚यते॒,अग्रे॒,अह्ना᳚म् || {4/12}{3.8.12.4}{5.1.4}{5.1.1.4}{1128, 355, 3645}

जनि॑ष्ट॒हिजेन्यो॒,अग्रे॒,अह्नां᳚¦हि॒तोहि॒तेष्व॑रु॒षोवने᳚षु |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

दमे᳚दमेस॒प्तरत्ना॒दधा᳚नो॒¦ऽग्निर्होता॒निष॑सादा॒यजी᳚यान् || {5/12}{3.8.12.5}{5.1.5}{5.1.1.5}{1129, 355, 3646}

अ॒ग्निर्होता॒न्य॑सीद॒द्‌यजी᳚या¦नु॒पस्थे᳚मा॒तुःसु॑र॒भा,उ॑लो॒के |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

युवा᳚क॒विःपु॑रुनि॒ष्ठऋ॒तावा᳚¦ध॒र्ताकृ॑ष्टी॒नामु॒तमध्य॑इ॒द्धः || {6/12}{3.8.12.6}{5.1.6}{5.1.1.6}{1130, 355, 3647}

प्रणुत्यंविप्र॑मध्व॒रेषु॑सा॒धु¦म॒ग्निंहोता᳚रमीळते॒नमो᳚भिः |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

यस्त॒तान॒रोद॑सी,ऋ॒तेन॒¦नित्यं᳚मृजन्तिवा॒जिनं᳚घृ॒तेन॑ || {7/12}{3.8.13.1}{5.1.7}{5.1.1.7}{1131, 355, 3648}

मा॒र्जा॒ल्यो᳚मृज्यते॒स्वेदमू᳚नाः¦कविप्रश॒स्तो,अति॑थिःशि॒वोनः॑ |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

स॒हस्र॑शृङ्गोवृष॒भस्तदो᳚जा॒¦विश्वाँ᳚,अग्ने॒सह॑सा॒प्रास्य॒न्यान् || {8/12}{3.8.13.2}{5.1.8}{5.1.1.8}{1132, 355, 3649}

प्रस॒द्यो,अ॑ग्ने॒,अत्ये᳚ष्य॒न्या¦ना॒विर्यस्मै॒चारु॑तमोब॒भूथ॑ |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

ई॒ळेन्यो᳚वपु॒ष्यो᳚वि॒भावा᳚¦प्रि॒योवि॒शामति॑थि॒र्मानु॑षीणाम् || {9/12}{3.8.13.3}{5.1.9}{5.1.1.9}{1133, 355, 3650}

तुभ्यं᳚भरन्तिक्षि॒तयो᳚यविष्ठ¦ब॒लिम॑ग्ने॒,अन्ति॑त॒ओतदू॒रात् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

भन्दि॑ष्ठस्यसुम॒तिंचि॑किद्धि¦बृ॒हत्ते᳚,अग्ने॒महि॒शर्म॑भ॒द्रम् || {10/12}{3.8.13.4}{5.1.10}{5.1.1.10}{1134, 355, 3651}

आद्यरथं᳚भानुमोभानु॒मन्त॒¦मग्ने॒तिष्ठ॑यज॒तेभिः॒सम᳚न्तम् |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

वि॒द्वान्‌प॑थी॒नामु॒र्व१॑(अ॒)न्तरि॑क्ष॒¦मेहदे॒वान्‌ह॑वि॒रद्या᳚यवक्षि || {11/12}{3.8.13.5}{5.1.11}{5.1.1.11}{1135, 355, 3652}

अवो᳚चामक॒वये॒मेध्या᳚य॒¦वचो᳚व॒न्दारु॑वृष॒भाय॒वृष्णे᳚ |{अत्रेयौ बुधगविष्ठिरा | अग्निः | त्रिष्टुप्}

गवि॑ष्ठिरो॒नम॑सा॒स्तोम॑म॒ग्नौ¦दि॒वी᳚वरु॒क्ममु॑रु॒व्यञ्च॑मश्रेत् || {12/12}{3.8.13.6}{5.1.12}{5.1.1.12}{1136, 355, 3653}

[116] कुमारमिति द्वादशर्चस्य सूक्तस्य आत्रेयःकुमारः कमेतंविज्योतिषेत्यनयोर्जानोवृशोग्निस्त्रिष्टुप् अंत्याशक्वरी ( पाक्षिकोजरोवृशः सर्वसूक्तेपि । अत्रसर्वानुक्रमभाष्येजननाम्नऋषेः पुत्रोजानइत्येवनिर्णीतम् । जरनाग्नऋषेः पुत्रोजारोवृशइतितुसायनभाष्यम् । )
कु॒मा॒रंमा॒तायु॑व॒तिःसमु॑ब्धं॒¦गुहा᳚बिभर्ति॒द॑दातिपि॒त्रे |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

अनी᳚कमस्य॒मि॒नज्जना᳚सः¦पु॒रःप॑श्यन्ति॒निहि॑तमर॒तौ || {1/12}{3.8.14.1}{5.2.1}{5.1.2.1}{1137, 356, 3654}

कमे॒तंत्वंयु॑वतेकुमा॒रं¦पेषी᳚बिभर्षि॒महि॑षीजजान |{जानोवृशः | अग्निः | त्रिष्टुप्}

पू॒र्वीर्हिगर्भः॑श॒रदो᳚व॒वर्धा¦ऽप॑श्यंजा॒तंयदसू᳚तमा॒ता || {2/12}{3.8.14.2}{5.2.2}{5.1.2.2}{1138, 356, 3655}

हिर᳚ण्यदन्तं॒शुचि॑वर्णमा॒रात्¦क्षेत्रा᳚दपश्य॒मायु॑धा॒मिमा᳚नम् |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

द॒दा॒नो,अ॑स्मा,अ॒मृतं᳚वि॒पृक्व॒त्¦किंमाम॑नि॒न्द्राःकृ॑णवन्ननु॒क्थाः || {3/12}{3.8.14.3}{5.2.3}{5.1.2.3}{1139, 356, 3656}

क्षेत्रा᳚दपश्यंसनु॒तश्चर᳚न्तं¦सु॒मद्‌यू॒थंपु॒रुशोभ॑मानम् |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

ता,अ॑गृभ्र॒न्नज॑निष्ट॒हिषः¦पलि॑क्नी॒रिद्‌यु॑व॒तयो᳚भवन्ति || {4/12}{3.8.14.4}{5.2.4}{5.1.2.4}{1140, 356, 3657}

केमे᳚मर्य॒कंविय॑वन्त॒गोभि॒¦र्नयेषां᳚गो॒पा,अर॑णश्चि॒दास॑ |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

ईं᳚जगृ॒भुरव॒तेसृ॑ज॒¦न्त्वाजा᳚तिप॒श्वउप॑नश्चिकि॒त्वान् || {5/12}{3.8.14.5}{5.2.5}{5.1.2.5}{1141, 356, 3658}

व॒सांराजा᳚नंवस॒तिंजना᳚ना॒¦मरा᳚तयो॒निद॑धु॒र्मर्त्ये᳚षु |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

ब्रह्मा॒ण्यत्रे॒रव॒तंसृ॑जन्तु¦निन्दि॒तारो॒निन्द्या᳚सोभवन्तु || {6/12}{3.8.14.6}{5.2.6}{5.1.2.6}{1142, 356, 3659}

शुन॑श्चि॒च्छेपं॒निदि॑तंस॒हस्रा॒द्¦यूपा᳚दमुञ्चो॒,अश॑मिष्ट॒हिषः |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

ए॒वास्मद॑ग्ने॒विमु॑मुग्धि॒पाशा॒न्¦होत॑श्चिकित्वइ॒हतूनि॒षद्य॑ || {7/12}{3.8.15.1}{5.2.7}{5.1.2.7}{1143, 356, 3660}

हृ॒णी॒यमा᳚नो॒,अप॒हिमदैयेः॒¦प्रमे᳚दे॒वानां᳚व्रत॒पा,उ॑वाच |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

इन्द्रो᳚वि॒द्वाँ,अनु॒हित्वा᳚च॒चक्ष॒¦तेना॒हम॑ग्ने॒,अनु॑शिष्ट॒आगा᳚म् || {8/12}{3.8.15.2}{5.2.8}{5.1.2.8}{1144, 356, 3661}

विज्योति॑षाबृह॒ताभा᳚त्य॒ग्नि¦रा॒विर्विश्वा᳚निकृणुतेमहि॒त्वा |{जानोवृशः | अग्निः | त्रिष्टुप्}

प्रादे᳚वीर्मा॒याःस॑हतेदु॒रेवाः॒¦शिशी᳚ते॒शृङ्गे॒रक्ष॑सेवि॒निक्षे᳚ || {9/12}{3.8.15.3}{5.2.9}{5.1.2.9}{1145, 356, 3662}

उ॒तस्वा॒नासो᳚दि॒विष᳚न्त्व॒ग्ने¦स्ति॒ग्मायु॑धा॒रक्ष॑से॒हन्त॒वा,उ॑ |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

मदे᳚चिदस्य॒प्ररु॑जन्ति॒भामा॒¦व॑रन्तेपरि॒बाधो॒,अदे᳚वीः || {10/12}{3.8.15.4}{5.2.10}{5.1.2.10}{1146, 356, 3663}

ए॒तंते॒स्तोमं᳚तुविजात॒विप्रो॒¦रथं॒धीरः॒स्वपा᳚,अतक्षम् |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

यदीद॑ग्ने॒प्रति॒त्वंदे᳚व॒हर्याः॒¦स्व᳚र्वतीर॒पए᳚नाजयेम || {11/12}{3.8.15.5}{5.2.11}{5.1.2.11}{1147, 356, 3664}

तु॒वि॒ग्रीवो᳚वृष॒भोवा᳚वृधा॒नो᳚¦ऽश॒त्र्व१॑(अ॒)र्यःसम॑जाति॒वेदः॑ |{आत्रेयःकुमारः | अग्निः | शक्वरी}

इती॒मम॒ग्निम॒मृता᳚,अवोचन्¦ब॒र्हिष्म॑ते॒मन॑वे॒शर्म॑यंस¦द्ध॒विष्म॑ते॒मन॑वे॒शर्म॑यंसत् || {12/12}{3.8.15.6}{5.2.12}{5.1.2.12}{1148, 356, 3665}

[117] त्वमग्नइतिद्वादशर्चस्य सूक्तस्यात्रेयोवसुश्रुतोग्निस्तृतीयायामरुद्रुद्रविष्णवस्त्रिष्टुबाद्याविराट् |
त्वम॑ग्ने॒वरु॑णो॒जाय॑से॒यत्¦त्वंमि॒त्रोभ॑वसि॒यत्समि॑द्धः |{आत्रेयो वसुश्रुतः | अग्निः | विराट्}

त्वेविश्वे᳚सहसस्पुत्रदे॒वा¦स्त्वमिन्द्रो᳚दा॒शुषे॒मर्त्या᳚य || {1/12}{3.8.16.1}{5.3.1}{5.1.3.1}{1149, 357, 3666}

त्वम᳚र्य॒माभ॑वसि॒यत्‌क॒नीनां॒¦नाम॑स्वधाव॒न्‌गुह्यं᳚बिभर्षि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

अ॒ञ्जन्ति॑मि॒त्रंसुधि॑तं॒गोभि॒¦र्यद्‌दम्प॑ती॒सम॑नसाकृ॒णोषि॑ || {2/12}{3.8.16.2}{5.3.2}{5.1.3.2}{1150, 357, 3667}

तव॑श्रि॒येम॒रुतो᳚मर्जयन्त॒¦रुद्र॒यत्ते॒जनि॑म॒चारु॑चि॒त्रम् |{आत्रेयो वसुश्रुतः | मरुद्रुद्रविष्णवः | त्रिष्टुप्}

प॒दंयद्विष्णो᳚रुप॒मंनि॒धायि॒¦तेन॑पासि॒गुह्यं॒नाम॒गोना᳚म् || {3/12}{3.8.16.3}{5.3.3}{5.1.3.3}{1151, 357, 3668}

तव॑श्रि॒यासु॒दृशो᳚देवदे॒वाः¦पु॒रूदधा᳚ना,अ॒मृतं᳚सपन्त |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

होता᳚रम॒ग्निंमनु॑षो॒निषे᳚दु¦र्दश॒स्यन्त॑उ॒शिजः॒शंस॑मा॒योः || {4/12}{3.8.16.4}{5.3.4}{5.1.3.4}{1152, 357, 3669}

त्वद्धोता॒पूर्वो᳚,अग्ने॒यजी᳚या॒न्¦काव्यैः᳚प॒रो,अ॑स्तिस्वधावः |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

वि॒शश्च॒यस्या॒,अति॑थि॒र्भवा᳚सि॒¦य॒ज्ञेन॑वनवद्देव॒मर्ता॑न् || {5/12}{3.8.16.5}{5.3.5}{5.1.3.5}{1153, 357, 3670}

व॒यम॑ग्नेवनुयाम॒त्वोता᳚¦वसू॒यवो᳚ह॒विषा॒बुध्य॑मानाः |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

व॒यंस॑म॒र्येवि॒दथे॒ष्वह्नां᳚¦व॒यंरा॒यास॑हसस्पुत्र॒मर्ता॑न् || {6/12}{3.8.16.6}{5.3.6}{5.1.3.6}{1154, 357, 3671}

योन॒आगो᳚,अ॒भ्येनो॒भरा॒¦त्यधीद॒घम॒घशं᳚सेदधात |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

ज॒हीचि॑कित्वो,अ॒भिश॑स्तिमे॒ता¦मग्ने॒योनो᳚म॒र्चय॑तिद्व॒येन॑ || {7/12}{3.8.17.1}{5.3.7}{5.1.3.7}{1155, 357, 3672}

त्वाम॒स्याव्युषि॑देव॒पूर्वे᳚¦दू॒तंकृ᳚ण्वा॒ना,अ॑यजन्तह॒व्यैः |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

सं॒स्थेयद॑ग्न॒ईय॑सेरयी॒णां¦दे॒वोमर्तै॒र्वसु॑भिरि॒ध्यमा᳚नः || {8/12}{3.8.17.2}{5.3.8}{5.1.3.8}{1156, 357, 3673}

अव॑स्पृधिपि॒तरं॒योधि॑वि॒द्वान्¦पु॒त्रोयस्ते᳚सहसःसूनऊ॒हे |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

क॒दाचि॑कित्वो,अ॒भिच॑क्षसे॒नो¦ऽग्ने᳚क॒दाँ,ऋ॑त॒चिद्‌या᳚तयासे || {9/12}{3.8.17.3}{5.3.9}{5.1.3.9}{1157, 357, 3674}

भूरि॒नाम॒वन्द॑मानोदधाति¦पि॒ताव॑सो॒यदि॒तज्जो॒षया᳚से |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

कु॒विद्दे॒वस्य॒सह॑साचका॒नः¦सु॒म्नम॒ग्निर्व॑नतेवावृधा॒नः || {10/12}{3.8.17.4}{5.3.10}{5.1.3.10}{1158, 357, 3675}

त्वम॒ङ्गज॑रि॒तारं᳚यविष्ठ॒¦विश्वा᳚न्यग्नेदुरि॒ताति॑पर्षि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

स्ते॒ना,अ॑दृश्रन्‌रि॒पवो॒जना॒सो¦ऽज्ञा᳚तकेतावृजि॒ना,अ॑भूवन् || {11/12}{3.8.17.5}{5.3.11}{5.1.3.11}{1159, 357, 3676}

इ॒मेयामा᳚सस्त्व॒द्रिग॑भूव॒न्¦वस॑वेवा॒तदिदागो᳚,अवाचि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

नाहा॒यम॒ग्निर॒भिश॑स्तयेनो॒¦रीष॑तेवावृधा॒नःपरा᳚दात् || {12/12}{3.8.17.6}{5.3.12}{5.1.3.12}{1160, 357, 3677}

[118] त्वामग्नइत्येकादशर्चस्य सूक्तस्यात्रेयोवसुश्रुतोग्निस्त्रिष्टुप् |
त्वाम॑ग्ने॒वसु॑पतिं॒वसू᳚ना¦म॒भिप्रम᳚न्दे,अध्व॒रेषु॑राजन् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

त्वया॒वाजं᳚वाज॒यन्तो᳚जयेमा॒¦ऽभिष्या᳚मपृत्सु॒तीर्मर्त्या᳚नाम् || {1/11}{3.8.18.1}{5.4.1}{5.1.4.1}{1161, 358, 3678}

ह॒व्य॒वाळ॒ग्निर॒जरः॑पि॒तानो᳚¦वि॒भुर्वि॒भावा᳚सु॒दृशी᳚को,अ॒स्मे |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

सु॒गा॒र्ह॒प॒त्याःसमिषो᳚दिदी¦ह्यस्म॒द्र्य१॑(अ॒)क्‌संमि॑मीहि॒श्रवां᳚सि || {2/11}{3.8.18.2}{5.4.2}{5.1.4.2}{1162, 358, 3679}

वि॒शांक॒विंवि॒श्पतिं॒मानु॑षीणां॒¦शुचिं᳚पाव॒कंघृ॒तपृ॑ष्ठम॒ग्निम् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

निहोता᳚रंविश्व॒विदं᳚दधिध्वे॒¦दे॒वेषु॑वनते॒वार्या᳚णि || {3/11}{3.8.18.3}{5.4.3}{5.1.4.3}{1163, 358, 3680}

जु॒षस्वा᳚ग्न॒इळ॑यास॒जोषा॒¦यत॑मानोर॒श्मिभिः॒सूर्य॑स्य |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

जु॒षस्व॑नःस॒मिधं᳚जातवेद॒¦च॑दे॒वान्‌ह॑वि॒रद्या᳚यवक्षि || {4/11}{3.8.18.4}{5.4.4}{5.1.4.4}{1164, 358, 3681}

जुष्टो॒दमू᳚ना॒,अति॑थिर्दुरो॒ण¦इ॒मंनो᳚य॒ज्ञमुप॑याहिवि॒द्वान् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

विश्वा᳚,अग्ने,अभि॒युजो᳚वि॒हत्या᳚¦शत्रूय॒तामाभ॑रा॒भोज॑नानि || {5/11}{3.8.18.5}{5.4.5}{5.1.4.5}{1165, 358, 3682}

व॒धेन॒दस्युं॒प्रहिचा॒तय॑स्व॒¦वयः॑कृण्वा॒नस्त॒न्वे॒३॑(ए॒)स्वायै᳚ |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

पिप॑र्षि॒यत्‌स॑हसस्पुत्रदे॒वान्¦त्सो,अ॑ग्नेपाहिनृतम॒वाजे᳚,अ॒स्मान् || {6/11}{3.8.19.1}{5.4.6}{5.1.4.6}{1166, 358, 3683}

व॒यंते᳚,अग्नउ॒क्थैर्वि॑धेम¦व॒यंह॒व्यैःपा᳚वकभद्रशोचे |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

अ॒स्मेर॒यिंवि॒श्ववा᳚रं॒समि᳚न्वा॒¦स्मेविश्वा᳚नि॒द्रवि॑णानिधेहि || {7/11}{3.8.19.2}{5.4.7}{5.1.4.7}{1167, 358, 3684}

अ॒स्माक॑मग्ने,अध्व॒रंजु॑षस्व॒¦सह॑सःसूनोत्रिषधस्थह॒व्यम् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

व॒यंदे॒वेषु॑सु॒कृतः॑स्याम॒¦शर्म॑णानस्त्रि॒वरू᳚थेनपाहि || {8/11}{3.8.19.3}{5.4.8}{5.1.4.8}{1168, 358, 3685}

विश्वा᳚निनोदु॒र्गहा᳚जातवेदः॒¦सिन्धुं॒ना॒वादु॑रि॒ताति॑पर्षि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

अग्ने᳚,अत्रि॒वन्नम॑सागृणा॒नो॒३॑(ओ॒)¦ऽस्माकं᳚बोध्यवि॒तात॒नूना᳚म् || {9/11}{3.8.19.4}{5.4.9}{5.1.4.9}{1169, 358, 3686}

यस्त्वा᳚हृ॒दाकी॒रिणा॒मन्य॑मा॒नो¦ऽम॑र्त्यं॒मर्त्यो॒जोह॑वीमि |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

जात॑वेदो॒यशो᳚,अ॒स्मासु॑धेहि¦प्र॒जाभि॑रग्ने,अमृत॒त्वम॑श्याम् || {10/11}{3.8.19.5}{5.4.10}{5.1.4.10}{1170, 358, 3687}

यस्मै॒त्वंसु॒कृते᳚जातवेद¦लो॒कम॑ग्नेकृ॒णवः॑स्यो॒नम् |{आत्रेयो वसुश्रुतः | अग्निः | त्रिष्टुप्}

अ॒श्विनं॒पु॒त्रिणं᳚वी॒रव᳚न्तं॒¦गोम᳚न्तंर॒यिंन॑शतेस्व॒स्ति || {11/11}{3.8.19.6}{5.4.11}{5.1.4.11}{1171, 358, 3688}

[119] सुसमिद्धायेत्येकादशर्चस्य सूक्तस्यात्रेयो वसुश्रुतः इध्मोनराशंस इळोबर्हिर्देवीर्द्वार उषासानक्तादैव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पति स्वाहाकृतयो गायत्री |
सुस॑मिद्धायशो॒चिषे᳚¦घृ॒तंती॒व्रंजु॑होतन |{आत्रेयो वसुश्रुतः | इध्मः समिद्धोऽग्निर्वा | गायत्री}

अ॒ग्नये᳚जा॒तवे᳚दसे || {1/11}{3.8.20.1}{5.5.1}{5.1.5.1}{1172, 359, 3689}

नरा॒शंसः॑सुषूदती॒¦मंय॒ज्ञमदा᳚भ्यः |{आत्रेयो वसुश्रुतः | नराशंसः | गायत्री}

क॒विर्हिमधु॑हस्त्यः || {2/11}{3.8.20.2}{5.5.2}{5.1.5.2}{1173, 359, 3690}

ई॒ळि॒तो,अ॑ग्न॒व॒हे¦न्द्रं᳚चि॒त्रमि॒हप्रि॒यम् |{आत्रेयो वसुश्रुतः | इळः | गायत्री}

सु॒खैरथे᳚भिरू॒तये᳚ || {3/11}{3.8.20.3}{5.5.3}{5.1.5.3}{1174, 359, 3691}

ऊर्ण᳚म्रदा॒विप्र॑थस्वा॒¦ऽभ्य१॑(अ॒)र्का,अ॑नूषत |{आत्रेयो वसुश्रुतः | बर्हिः | गायत्री}

भवा᳚नःशुभ्रसा॒तये᳚ || {4/11}{3.8.20.4}{5.5.4}{5.1.5.4}{1175, 359, 3692}

देवी᳚र्द्वारो॒विश्र॑यध्वं¦सुप्राय॒णान॑ऊ॒तये᳚ |{आत्रेयो वसुश्रुतः | देवीर्द्वारः | गायत्री}

प्रप्र॑य॒ज्ञंपृ॑णीतन || {5/11}{3.8.20.5}{5.5.5}{5.1.5.5}{1176, 359, 3693}

सु॒प्रती᳚केवयो॒वृधा᳚¦य॒ह्वी,ऋ॒तस्य॑मा॒तरा᳚ |{आत्रेयो वसुश्रुतः | उषसानक्ता | गायत्री}

दो॒षामु॒षास॑मीमहे || {6/11}{3.8.21.1}{5.5.6}{5.1.5.6}{1177, 359, 3694}

वात॑स्य॒पत्म᳚न्नीळि॒ता¦दैव्या॒होता᳚रा॒मनु॑षः |{आत्रेयो वसुश्रुतः | दैव्यौ होतारौ प्रचेतसौ | गायत्री}

इ॒मंनो᳚य॒ज्ञमाग॑तम् || {7/11}{3.8.21.2}{5.5.7}{5.1.5.7}{1178, 359, 3695}

इळा॒सर॑स्वतीम॒ही¦ति॒स्रोदे॒वीर्म॑यो॒भुवः॑ |{आत्रेयो वसुश्रुतः | तिस्रो देव्यः सरस्वतीळाभारत्यः | गायत्री}

ब॒र्हिःसी᳚दन्त्व॒स्रिधः॑ || {8/11}{3.8.21.3}{5.5.8}{5.1.5.8}{1179, 359, 3696}

शि॒वस्त्व॑ष्टरि॒हाग॑हि¦वि॒भुःपोष॑उ॒तत्मना᳚ |{आत्रेयो वसुश्रुतः | त्वष्टा | गायत्री}

य॒ज्ञेय॑ज्ञेन॒उद॑व || {9/11}{3.8.21.4}{5.5.9}{5.1.5.9}{1180, 359, 3697}

यत्र॒वेत्थ॑वनस्पते¦दे॒वानां॒गुह्या॒नामा᳚नि |{आत्रेयो वसुश्रुतः | वनस्पतिः | गायत्री}

तत्र॑ह॒व्यानि॑गामय || {10/11}{3.8.21.5}{5.5.10}{5.1.5.10}{1181, 359, 3698}

स्वाहा॒ग्नये॒वरु॑णाय॒¦स्वाहेन्द्रा᳚यम॒रुद्भ्यः॑ |{आत्रेयो वसुश्रुतः | स्वाहाकृतयः | गायत्री}

स्वाहा᳚दे॒वेभ्यो᳚ह॒विः || {11/11}{3.8.21.6}{5.5.11}{5.1.5.11}{1182, 359, 3699}

[120] अग्निंतमिति दशर्चर्स्य सूक्तस्यात्रेयोवसुश्रुतोग्निपङ्क्तिः |
अ॒ग्निंतंम᳚न्ये॒योवसु॒¦रस्तं॒यंयन्ति॑धे॒नवः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

अस्त॒मर्व᳚न्तआ॒शवो¦ऽस्तं॒नित्या᳚सोवा॒जिन॒¦इषं᳚स्तो॒तृभ्य॒भ॑र || {1/10}{3.8.22.1}{5.6.1}{5.1.6.1}{1183, 360, 3700}

सो,अ॒ग्निर्योवसु॑र्गृ॒णे¦संयमा॒यन्ति॑धे॒नवः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

समर्व᳚न्तोरघु॒द्रुवः॒¦संसु॑जा॒तासः॑सू॒रय॒¦इषं᳚स्तो॒तृभ्य॒भ॑र || {2/10}{3.8.22.2}{5.6.2}{5.1.6.2}{1184, 360, 3701}

अ॒ग्निर्हिवा॒जिनं᳚वि॒शे¦ददा᳚तिवि॒श्वच॑र्षणिः |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

अ॒ग्नीरा॒येस्वा॒भुवं॒¦प्री॒तोया᳚ति॒वार्य॒¦मिषं᳚स्तो॒तृभ्य॒भ॑र || {3/10}{3.8.22.3}{5.6.3}{5.1.6.3}{1185, 360, 3702}

ते᳚,अग्नइधीमहि¦द्यु॒मन्तं᳚देवा॒जर᳚म् |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

यद्ध॒स्याते॒पनी᳚यसी¦स॒मिद्‌दी॒दय॑ति॒द्यवी¦षं᳚स्तो॒तृभ्य॒भ॑र || {4/10}{3.8.22.4}{5.6.4}{5.1.6.4}{1186, 360, 3703}

ते᳚,अग्नऋ॒चाह॒विः¦शुक्र॑स्यशोचिषस्पते |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

सुश्च᳚न्द्र॒दस्म॒विश्प॑ते॒¦हव्य॑वा॒ट्‌तुभ्यं᳚हूयत॒¦इषं᳚स्तो॒तृभ्य॒भ॑र || {5/10}{3.8.22.5}{5.6.5}{5.1.6.5}{1187, 360, 3704}

प्रोत्ये,अ॒ग्नयो॒ऽग्निषु॒¦विश्वं᳚पुष्यन्ति॒वार्य᳚म् |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

तेहि᳚न्विरे॒इ᳚न्विरे॒¦इ॑षण्यन्त्यानु॒ष¦गिषं᳚स्तो॒तृभ्य॒भ॑र || {6/10}{3.8.23.1}{5.6.6}{5.1.6.6}{1188, 360, 3705}

तव॒त्ये,अ॑ग्ने,अ॒र्चयो॒¦महि᳚व्राधन्तवा॒जिनः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

येपत्व॑भिःश॒फानां᳚¦व्र॒जाभु॒रन्त॒गोना॒¦मिषं᳚स्तो॒तृभ्य॒भ॑र || {7/10}{3.8.23.2}{5.6.7}{5.1.6.7}{1189, 360, 3706}

नवा᳚नो,अग्न॒भ॑र¦स्तो॒तृभ्यः॑सुक्षि॒तीरिषः॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

तेस्या᳚म॒आ᳚नृ॒चु¦स्त्वादू᳚तासो॒दमे᳚दम॒¦इषं᳚स्तो॒तृभ्य॒भ॑र || {8/10}{3.8.23.3}{5.6.8}{5.1.6.8}{1190, 360, 3707}

उ॒भेसु॑श्चन्द्रस॒र्पिषो॒¦दर्वी᳚श्रीणीषआ॒सनि॑ |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

उ॒तोन॒उत्‌पु॑पूर्या¦,उ॒क्थेषु॑शवसस्पत॒¦इषं᳚स्तो॒तृभ्य॒भ॑र || {9/10}{3.8.23.4}{5.6.9}{5.1.6.9}{1191, 360, 3708}

ए॒वाँ,अ॒ग्निम॑जुर्यमु¦र्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक् |{आत्रेयो वसुश्रुतः | अग्निः | पङ्क्तिः}

दध॑द॒स्मेसु॒वीर्य॑¦मु॒तत्यदा॒श्वश्व्य॒¦मिषं᳚स्तो॒तृभ्य॒भ॑र || {10/10}{3.8.23.5}{5.6.10}{5.1.6.10}{1192, 360, 3709}

[121] सखायःसागिति दशर्चस्य सूक्तस्यात्रेयइषोग्निरनुष्टुबन्त्यापङ्क्तिः |
सखा᳚यः॒संवः॑स॒म्यञ्च॒¦मिषं॒स्तोमं᳚चा॒ग्नये᳚ |{आत्रेय इषः | अग्निः | अनुष्टुप्}

वर्षि॑ष्ठायक्षिती॒ना¦मू॒र्जोनप्त्रे॒सह॑स्वते || {1/10}{3.8.24.1}{5.7.1}{5.1.7.1}{1193, 361, 3710}

कुत्रा᳚चि॒द्यस्य॒समृ॑तौ¦र॒ण्वानरो᳚नृ॒षद॑ने |{आत्रेय इषः | अग्निः | अनुष्टुप्}

अर्ह᳚न्तश्चि॒द्‌यमि᳚न्ध॒ते¦सं᳚ज॒नय᳚न्तिज॒न्तवः॑ || {2/10}{3.8.24.2}{5.7.2}{5.1.7.2}{1194, 361, 3711}

संयदि॒षोवना᳚महे॒¦संह॒व्यामानु॑षाणाम् |{आत्रेय इषः | अग्निः | अनुष्टुप्}

उ॒तद्यु॒म्नस्य॒शव॑स¦ऋ॒तस्य॑र॒श्मिमाद॑दे || {3/10}{3.8.24.3}{5.7.3}{5.1.7.3}{1195, 361, 3712}

स्मा᳚कृणोतिके॒तुमा¦नक्तं᳚चिद्दू॒रस॒ते |{आत्रेय इषः | अग्निः | अनुष्टुप्}

पा॒व॒कोयद्‌वन॒स्पती॒न्¦प्रस्मा᳚मि॒नात्य॒जरः॑ || {4/10}{3.8.24.4}{5.7.4}{5.1.7.4}{1196, 361, 3713}

अव॑स्म॒यस्य॒वेष॑णे॒¦स्वेदं᳚प॒थिषु॒जुह्व॑ति |{आत्रेय इषः | अग्निः | अनुष्टुप्}

अ॒भीमह॒स्वजे᳚न्यं॒¦भूमा᳚पृ॒ष्ठेव॑रुरुहुः || {5/10}{3.8.24.5}{5.7.5}{5.1.7.5}{1197, 361, 3714}

यंमर्त्यः॑पुरु॒स्पृहं᳚¦वि॒दद्‌विश्व॑स्य॒धाय॑से |{आत्रेय इषः | अग्निः | अनुष्टुप्}

प्रस्वाद॑नंपितू॒ना¦मस्त॑तातिंचिदा॒यवे᳚ || {6/10}{3.8.25.1}{5.7.6}{5.1.7.6}{1198, 361, 3715}

हिष्मा॒धन्वाक्षि॑तं॒¦दाता॒दात्याप॒शुः |{आत्रेय इषः | अग्निः | अनुष्टुप्}

हिरि॑श्मश्रुः॒शुचि॑दन्¦नृ॒भुरनि॑भृष्टतविषिः || {7/10}{3.8.25.2}{5.7.7}{5.1.7.7}{1199, 361, 3716}

शुचिः॑ष्म॒यस्मा᳚,अत्रि॒वत्¦प्रस्वधि॑तीव॒रीय॑ते |{आत्रेय इषः | अग्निः | अनुष्टुप्}

सु॒षूर॑सूतमा॒ता¦क्रा॒णायदा᳚न॒शेभग᳚म् || {8/10}{3.8.25.3}{5.7.8}{5.1.7.8}{1200, 361, 3717}

यस्ते᳚सर्पिरासु॒ते¦ऽग्ने॒शमस्ति॒धाय॑से |{आत्रेय इषः | अग्निः | अनुष्टुप्}

ऐषु॑द्यु॒म्नमु॒तश्रव॒¦चि॒त्तंमर्त्ये᳚षुधाः || {9/10}{3.8.25.4}{5.7.9}{5.1.7.9}{1201, 361, 3718}

इति॑चिन्म॒न्युम॒ध्रिज॒¦स्त्वादा᳚त॒माप॒शुंद॑दे |{आत्रेय इषः | अग्निः | पङ्क्तिः}

आद॑ग्ने॒,अपृ॑ण॒तो¦ऽत्रिः॑सासह्या॒द्‌दस्यू᳚¦नि॒षःसा᳚सह्या॒न्नॄन् || {10/10}{3.8.25.5}{5.7.10}{5.1.7.10}{1202, 361, 3719}

[122] त्वामग्नऋतायवइति सप्तर्चस्य सूक्तस्यात्रेय इषोग्निर्जगती |
त्वाम॑ग्नऋता॒यवः॒समी᳚धिरे¦प्र॒त्नंप्र॒त्नास॑ऊ॒तये᳚सहस्कृत |{आत्रेय इषः | अग्निः | जगती}

पु॒रु॒श्च॒न्द्रंय॑ज॒तंवि॒श्वधा᳚यसं॒¦दमू᳚नसंगृ॒हप॑तिं॒वरे᳚ण्यम् || {1/7}{3.8.26.1}{5.8.1}{5.1.8.1}{1203, 362, 3720}

त्वाम॑ग्ने॒,अति॑थिंपू॒र्व्यंविशः॑¦शो॒चिष्के᳚शंगृ॒हप॑तिं॒निषे᳚दिरे |{आत्रेय इषः | अग्निः | जगती}

बृ॒हत्के᳚तुंपुरु॒रूपं᳚धन॒स्पृतं᳚¦सु॒शर्मा᳚णं॒स्वव॑संजर॒द्विष᳚म् || {2/7}{3.8.26.2}{5.8.2}{5.1.8.2}{1204, 362, 3721}

त्वाम॑ग्ने॒मानु॑षीरीळते॒विशो᳚¦होत्रा॒विदं॒विवि॑चिंरत्न॒धात॑मम् |{आत्रेय इषः | अग्निः | जगती}

गुहा॒सन्तं᳚सुभगवि॒श्वद॑र्शतं¦तुविष्व॒णसं᳚सु॒यजं᳚घृत॒श्रिय᳚म् || {3/7}{3.8.26.3}{5.8.3}{5.1.8.3}{1205, 362, 3722}

त्वाम॑ग्नेधर्ण॒सिंवि॒श्वधा᳚व॒यं¦गी॒र्भिर्गृ॒णन्तो॒नम॒सोप॑सेदिम |{आत्रेय इषः | अग्निः | जगती}

नो᳚जुषस्वसमिधा॒नो,अ᳚ङ्गिरो¦दे॒वोमर्त॑स्यय॒शसा᳚सुदी॒तिभिः॑ || {4/7}{3.8.26.4}{5.8.4}{5.1.8.4}{1206, 362, 3723}

त्वम॑ग्नेपुरु॒रूपो᳚वि॒शेवि॑शे॒¦वयो᳚दधासिप्र॒त्नथा᳚पुरुष्टुत |{आत्रेय इषः | अग्निः | जगती}

पु॒रूण्यन्ना॒सह॑सा॒विरा᳚जसि॒¦त्विषिः॒साते᳚तित्विषा॒णस्य॒नाधृषे᳚ || {5/7}{3.8.26.5}{5.8.5}{5.1.8.5}{1207, 362, 3724}

त्वाम॑ग्नेसमिधा॒नंय॑विष्ठ्य¦दे॒वादू॒तंच॑क्रिरेहव्य॒वाह॑नम् |{आत्रेय इषः | अग्निः | जगती}

उ॒रु॒ज्रय॑संघृ॒तयो᳚नि॒माहु॑तं¦त्वे॒षंचक्षु॑र्दधिरेचोद॒यन्म॑ति || {6/7}{3.8.26.6}{5.8.6}{5.1.8.6}{1208, 362, 3725}

त्वाम॑ग्नेप्र॒दिव॒आहु॑तंघृ॒तैः¦सु᳚म्ना॒यवः॑सुष॒मिधा॒समी᳚धिरे |{आत्रेय इषः | अग्निः | जगती}

वा᳚वृधा॒नओष॑धीभिरुक्षि॒तो॒३॑(ओ॒)¦ऽभिज्रयां᳚सि॒पार्थि॑वा॒विति॑ष्ठसे || {7/7}{3.8.26.7}{5.8.7}{5.1.8.7}{1209, 362, 3726}