[1] त्वामग्नइति सप्तर्चस्य सूक्तस्यात्रेयोगयोग्निरनुष्टुप् पंचमी सप्तम्यौपङ्क्ती | |
त्वाम॑ग्नेह॒विष्म᳚न्तो¦दे॒वंमर्ता᳚सईळते |{आत्रेयो गयः | अग्निः | अनुष्टुप्} मन्ये᳚त्वाजा॒तवे᳚दसं॒¦सह॒व्याव॑क्ष्यानु॒षक् || {1/7}{4.1.1.1}{5.9.1}{5.1.9.1}{1, 363, 3727} |
अ॒ग्निर्होता॒दास्व॑तः॒,¦क्षय॑स्यवृ॒क्तब᳚र्हिषः |{आत्रेयो गयः | अग्निः | अनुष्टुप्} संय॒ज्ञास॒श्चर᳚न्ति॒यं¦संवाजा᳚सःश्रव॒स्यवः॑ || {2/7}{4.1.1.2}{5.9.2}{5.1.9.2}{2, 363, 3728} |
उ॒तस्म॒यंशिशुं᳚यथा॒¦नवं॒जनि॑ष्टा॒रणी᳚ |{आत्रेयो गयः | अग्निः | अनुष्टुप्} ध॒र्तारं॒मानु॑षीणां¦वि॒शाम॒ग्निंस्व॑ध्व॒रम् || {3/7}{4.1.1.3}{5.9.3}{5.1.9.3}{3, 363, 3729} |
उ॒तस्म॑दुर्गृभीयसे¦पु॒त्रोनह्वा॒र्याणा᳚म् |{आत्रेयो गयः | अग्निः | अनुष्टुप्} पु॒रूयोदग्धासि॒वना¦ऽग्ने᳚प॒शुर्नयव॑से || {4/7}{4.1.1.4}{5.9.4}{5.1.9.4}{4, 363, 3730} |
अध॑स्म॒यस्या॒र्चयः॑¦स॒म्यक्सं॒यन्ति॑धू॒मिनः॑ |{आत्रेयो गयः | अग्निः | पङ्क्तिः} यदी॒मह॑त्रि॒तोदि॒व्यु¦प॒ध्माते᳚व॒धम॑ति॒¦शिशी᳚तेध्मा॒तरी᳚यथा || {5/7}{4.1.1.5}{5.9.5}{5.1.9.5}{5, 363, 3731} |
तवा॒हम॑ग्नऊ॒तिभि᳚¦र्मि॒त्रस्य॑च॒प्रश॑स्तिभिः |{आत्रेयो गयः | अग्निः | अनुष्टुप्} द्वे॒षो॒युतो॒नदु॑रि॒ता¦तु॒र्याम॒मर्त्या᳚नाम् || {6/7}{4.1.1.6}{5.9.6}{5.1.9.6}{6, 363, 3732} |
तंनो᳚,अग्ने,अ॒भीनरो᳚¦र॒यिंस॑हस्व॒आभ॑र |{आत्रेयो गयः | अग्निः | पङ्क्तिः} सक्षे᳚पय॒त्सपो᳚षय॒द्¦भुव॒द्वाज॑स्यसा॒तय॑¦उ॒तैधि॑पृ॒त्सुनो᳚वृ॒धे || {7/7}{4.1.1.7}{5.9.7}{5.1.9.7}{7, 363, 3733} |
[2] अग्नओजिष्टमिति सप्तर्चस्य सूक्तस्यात्रेयोगयोग्निरनुष्टुप् चतुर्थीसप्तम्यौपङ्क्ती | |
अग्न॒ओजि॑ष्ठ॒माभ॑र¦द्यु॒म्नम॒स्मभ्य॑मध्रिगो |{आत्रेयो गयः | अग्निः | अनुष्टुप्} प्रनो᳚रा॒यापरी᳚णसा॒¦रत्सि॒वाजा᳚य॒पन्था᳚म् || {1/7}{4.1.2.1}{5.10.1}{5.1.10.1}{8, 364, 3734} |
त्वंनो᳚,अग्ने,अद्भुत॒¦क्रत्वा॒दक्ष॑स्यमं॒हना᳚ |{आत्रेयो गयः | अग्निः | अनुष्टुप्} त्वे,अ॑सु॒र्य१॑(अ॒)मारु॑हत्¦क्रा॒णामि॒त्रोनय॒ज्ञियः॑ || {2/7}{4.1.2.2}{5.10.2}{5.1.10.2}{9, 364, 3735} |
त्वंनो᳚,अग्नएषां॒¦गयं᳚पु॒ष्टिंच॑वर्धय |{आत्रेयो गयः | अग्निः | अनुष्टुप्} येस्तोमे᳚भिः॒प्रसू॒रयो॒¦नरो᳚म॒घान्या᳚न॒शुः || {3/7}{4.1.2.3}{5.10.3}{5.1.10.3}{10, 364, 3736} |
ये,अ॑ग्नेचन्द्रते॒गिरः॑¦शु॒म्भन्त्यश्व॑राधसः |{आत्रेयो गयः | अग्निः | पङ्क्तिः} शुष्मे᳚भिःशु॒ष्मिणो॒नरो᳚¦दि॒वश्चि॒द्येषां᳚बृ॒हत्¦सु॑की॒र्तिर्बोध॑ति॒त्मना᳚ || {4/7}{4.1.2.4}{5.10.4}{5.1.10.4}{11, 364, 3737} |
तव॒त्ये,अ॑ग्ने,अ॒र्चयो॒¦भ्राज᳚न्तोयन्तिधृष्णु॒या |{आत्रेयो गयः | अग्निः | अनुष्टुप्} परि॑ज्मानो॒नवि॒द्युतः॑¦स्वा॒नोरथो॒नवा᳚ज॒युः || {5/7}{4.1.2.5}{5.10.5}{5.1.10.5}{12, 364, 3738} |
नूनो᳚,अग्नऊ॒तये᳚¦स॒बाध॑सश्चरा॒तये᳚ |{आत्रेयो गयः | अग्निः | अनुष्टुप्} अ॒स्माका᳚सश्चसू॒रयो॒¦विश्वा॒,आशा᳚स्तरी॒षणि॑ || {6/7}{4.1.2.6}{5.10.6}{5.1.10.6}{13, 364, 3739} |
त्वंनो᳚,अग्ने,अङ्गिरः¦स्तु॒तःस्तवा᳚न॒आभ॑र |{आत्रेयो गयः | अग्निः | पङ्क्तिः} होत᳚र्विभ्वा॒सहं᳚र॒यिं¦स्तो॒तृभ्यः॒स्तव॑सेचन¦उ॒तैधि॑पृ॒त्सुनो᳚वृ॒धे || {7/7}{4.1.2.7}{5.10.7}{5.1.10.7}{14, 364, 3740} |
[3] जनस्येति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्जगती | |
जन॑स्यगो॒पा,अ॑जनिष्ट॒जागृ॑वि¦र॒ग्निःसु॒दक्षः॑सुवि॒ताय॒नव्य॑से |{आत्रेयः सुतम्भरः | अग्निः | जगती} घृ॒तप्र॑तीकोबृह॒तादि॑वि॒स्पृशा᳚¦द्यु॒मद्विभा᳚तिभर॒तेभ्यः॒शुचिः॑ || {1/6}{4.1.3.1}{5.11.1}{5.1.11.1}{15, 365, 3741} |
य॒ज्ञस्य॑के॒तुंप्र॑थ॒मंपु॒रोहि॑त¦म॒ग्निंनर॑स्त्रिषध॒स्थेसमी᳚धिरे |{आत्रेयः सुतम्भरः | अग्निः | जगती} इन्द्रे᳚णदे॒वैःस॒रथं॒सब॒र्हिषि॒¦सीद॒न्निहोता᳚य॒जथा᳚यसु॒क्रतुः॑ || {2/6}{4.1.3.2}{5.11.2}{5.1.11.2}{16, 365, 3742} |
अस᳚म्मृष्टोजायसेमा॒त्रोःशुचि᳚¦र्म॒न्द्रःक॒विरुद॑तिष्ठोवि॒वस्व॑तः |{आत्रेयः सुतम्भरः | अग्निः | जगती} घृ॒तेन॑त्वावर्धयन्नग्नआहुत¦धू॒मस्ते᳚के॒तुर॑भवद्दि॒विश्रि॒तः || {3/6}{4.1.3.3}{5.11.3}{5.1.11.3}{17, 365, 3743} |
अ॒ग्निर्नो᳚य॒ज्ञमुप॑वेतुसाधु॒या¦ऽग्निंनरो॒विभ॑रन्तेगृ॒हेगृ॑हे |{आत्रेयः सुतम्भरः | अग्निः | जगती} अ॒ग्निर्दू॒तो,अ॑भवद्धव्य॒वाह॑नो॒¦ऽग्निंवृ॑णा॒नावृ॑णतेक॒विक्र॑तुम् || {4/6}{4.1.3.4}{5.11.4}{5.1.11.4}{18, 365, 3744} |
तुभ्ये॒दम॑ग्ने॒मधु॑मत्तमं॒वच॒¦स्तुभ्यं᳚मनी॒षा,इ॒यम॑स्तु॒शंहृ॒दे |{आत्रेयः सुतम्भरः | अग्निः | जगती} त्वांगिरः॒सिन्धु॑मिवा॒वनी᳚र्म॒ही¦रापृ॑णन्ति॒शव॑साव॒र्धय᳚न्तिच || {5/6}{4.1.3.5}{5.11.5}{5.1.11.5}{19, 365, 3745} |
त्वाम॑ग्ने॒,अङ्गि॑रसो॒गुहा᳚हि॒त¦मन्व॑विन्दञ्छिश्रिया॒णंवने᳚वने |{आत्रेयः सुतम्भरः | अग्निः | जगती} सजा᳚यसेम॒थ्यमा᳚नः॒सहो᳚म॒हत्¦त्वामा᳚हुः॒सह॑सस्पु॒त्रम᳚ङ्गिरः || {6/6}{4.1.3.6}{5.11.6}{5.1.11.6}{20, 365, 3746} |
[4] प्राग्नयइति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निस्त्रिष्टुप् | |
प्राग्नये᳚बृह॒तेय॒ज्ञिया᳚य¦ऋ॒तस्य॒वृष्णे॒,असु॑राय॒मन्म॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्} घृ॒तंनय॒ज्ञआ॒स्ये॒३॑(ए॒)सुपू᳚तं॒¦गिरं᳚भरेवृष॒भाय॑प्रती॒चीम् || {1/6}{4.1.4.1}{5.12.1}{5.1.12.1}{21, 366, 3747} |
ऋ॒तंचि॑कित्वऋ॒तमिच्चि॑किद्ध्यृ॒¦तस्य॒धारा॒,अनु॑तृन्धिपू॒र्वीः |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्} नाहंया॒तुंसह॑सा॒नद्व॒येन॑¦ऋ॒तंस॑पाम्यरु॒षस्य॒वृष्णः॑ || {2/6}{4.1.4.2}{5.12.2}{5.1.12.2}{22, 366, 3748} |
कया᳚नो,अग्नऋ॒तय᳚न्नृ॒तेन॒¦भुवो॒नवे᳚दा,उ॒चथ॑स्य॒नव्यः॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्} वेदा᳚मेदे॒वऋ॑तु॒पा,ऋ॑तू॒नां¦नाहंपतिं᳚सनि॒तुर॒स्यरा॒यः || {3/6}{4.1.4.3}{5.12.3}{5.1.12.3}{23, 366, 3749} |
केते᳚,अग्नेरि॒पवे॒बन्ध॑नासः॒¦केपा॒यवः॑सनिषन्तद्यु॒मन्तः॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्} केधा॒सिम॑ग्ने॒,अनृ॑तस्यपान्ति॒¦कआस॑तो॒वच॑सःसन्तिगो॒पाः || {4/6}{4.1.4.4}{5.12.4}{5.1.12.4}{24, 366, 3750} |
सखा᳚यस्ते॒विषु॑णा,अग्नए॒ते¦शि॒वासः॒सन्तो॒,अशि॑वा,अभूवन् |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्} अधू᳚र्षतस्व॒यमे॒तेवचो᳚भिर्¦ऋजूय॒तेवृ॑जि॒नानि॑ब्रु॒वन्तः॑ || {5/6}{4.1.4.5}{5.12.5}{5.1.12.5}{25, 366, 3751} |
यस्ते᳚,अग्ने॒नम॑साय॒ज्ञमीट्ट॑¦ऋ॒तंसपा᳚त्यरु॒षस्य॒वृष्णः॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्} तस्य॒क्षयः॑पृ॒थुरासा॒धुरे᳚तु¦प्र॒सर्स्रा᳚णस्य॒नहु॑षस्य॒शेषः॑ || {6/6}{4.1.4.6}{5.12.6}{5.1.12.6}{26, 366, 3752} |
[5] अर्चतइति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्गायत्री | |
अर्च᳚न्तस्त्वाहवाम॒हे¦ऽर्च᳚न्तः॒समि॑धीमहि |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} अग्ने॒,अर्च᳚न्तऊ॒तये᳚ || {1/6}{4.1.5.1}{5.13.1}{5.1.13.1}{27, 367, 3753} |
अ॒ग्नेःस्तोमं᳚मनामहे¦सि॒ध्रम॒द्यदि॑वि॒स्पृशः॑ |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} दे॒वस्य॑द्रविण॒स्यवः॑ || {2/6}{4.1.5.2}{5.13.2}{5.1.13.2}{28, 367, 3754} |
अ॒ग्निर्जु॑षतनो॒गिरो॒¦होता॒योमानु॑षे॒ष्वा |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} सय॑क्ष॒द्दैव्यं॒जन᳚म् || {3/6}{4.1.5.3}{5.13.3}{5.1.13.3}{29, 367, 3755} |
त्वम॑ग्नेस॒प्रथा᳚,असि॒¦जुष्टो॒होता॒वरे᳚ण्यः |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} त्वया᳚य॒ज्ञंवित᳚न्वते || {4/6}{4.1.5.4}{5.13.4}{5.1.13.4}{30, 367, 3756} |
त्वाम॑ग्नेवाज॒सात॑मं॒¦विप्रा᳚वर्धन्ति॒सुष्टु॑तम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} सनो᳚रास्वसु॒वीर्य᳚म् || {5/6}{4.1.5.5}{5.13.5}{5.1.13.5}{31, 367, 3757} |
अग्ने᳚ने॒मिर॒राँ,इ॑व¦दे॒वाँस्त्वंप॑रि॒भूर॑सि |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} आराध॑श्चि॒त्रमृ᳚ञ्जसे || {6/6}{4.1.5.6}{5.13.6}{5.1.13.6}{32, 367, 3758} |
[6] अग्निंस्तोमेनेति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्गायत्री | |
अ॒ग्निंस्तोमे᳚नबोधय¦समिधा॒नो,अम॑र्त्यम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} ह॒व्यादे॒वेषु॑नोदधत् || {1/6}{4.1.6.1}{5.14.1}{5.1.14.1}{33, 368, 3759} |
तम॑ध्व॒रेष्वी᳚ळते¦दे॒वंमर्ता॒,अम॑र्त्यम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} यजि॑ष्ठं॒मानु॑षे॒जने᳚ || {2/6}{4.1.6.2}{5.14.2}{5.1.14.2}{34, 368, 3760} |
तंहिशश्व᳚न्त॒ईळ॑ते¦स्रु॒चादे॒वंघृ॑त॒श्चुता᳚ |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} अ॒ग्निंह॒व्याय॒वोळ्ह॑वे || {3/6}{4.1.6.3}{5.14.3}{5.1.14.3}{35, 368, 3761} |
अ॒ग्निर्जा॒तो,अ॑रोचत॒¦घ्नन्दस्यू॒ञ्ज्योति॑षा॒तमः॑ |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} अवि᳚न्द॒द्गा,अ॒पःस्वः॑ || {4/6}{4.1.6.4}{5.14.4}{5.1.14.4}{36, 368, 3762} |
अ॒ग्निमी॒ळेन्यं᳚क॒विं¦घृ॒तपृ॑ष्ठंसपर्यत |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} वेतु॑मेशृ॒णव॒द्धव᳚म् || {5/6}{4.1.6.5}{5.14.5}{5.1.14.5}{37, 368, 3763} |
अ॒ग्निंघृ॒तेन॑वावृधुः॒¦स्तोमे᳚भिर्वि॒श्वच॑र्षणिम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री} स्वा॒धीभि᳚र्वच॒स्युभिः॑ || {6/6}{4.1.6.6}{5.14.6}{5.1.14.6}{38, 368, 3764} |
[7] प्रवेधसइति पंचर्चस्य सूक्तस्यांगिरसोधरुणोऽग्निस्त्रिष्टुप् | |
प्रवे॒धसे᳚क॒वये॒वेद्या᳚य॒¦गिरं᳚भरेय॒शसे᳚पू॒र्व्याय॑ |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्} घृ॒तप्र॑सत्तो॒,असु॑रःसु॒शेवो᳚¦रा॒योध॒र्ताध॒रुणो॒वस्वो᳚,अ॒ग्निः || {1/5}{4.1.7.1}{5.15.1}{5.2.1.1}{39, 369, 3765} |
ऋ॒तेन॑ऋ॒तंध॒रुणं᳚धारयन्त¦य॒ज्ञस्य॑शा॒केप॑र॒मेव्यो᳚मन् |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्} दि॒वोधर्म᳚न्ध॒रुणे᳚से॒दुषो॒नॄञ्¦जा॒तैरजा᳚ताँ,अ॒भियेन॑न॒क्षुः || {2/5}{4.1.7.2}{5.15.2}{5.2.1.2}{40, 369, 3766} |
अं॒हो॒युव॑स्त॒न्व॑स्तन्वते॒वि¦वयो᳚म॒हद्दु॒ष्टरं᳚पू॒र्व्याय॑ |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्} ससं॒वतो॒नव॑जातस्तुतुर्यात्¦सिं॒हंनक्रु॒द्धम॒भितः॒परि॑ष्ठुः || {3/5}{4.1.7.3}{5.15.3}{5.2.1.3}{41, 369, 3767} |
मा॒तेव॒यद्भर॑सेपप्रथा॒नो¦जनं᳚जनं॒धाय॑से॒चक्ष॑सेच |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्} वयो᳚वयोजरसे॒यद्दधा᳚नः॒¦परि॒त्मना॒विषु॑रूपोजिगासि || {4/5}{4.1.7.4}{5.15.4}{5.2.1.4}{42, 369, 3768} |
वाजो॒नुते॒शव॑सस्पा॒त्वन्त॑¦मु॒रुंदोघं᳚ध॒रुणं᳚देवरा॒यः |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्} प॒दंनता॒युर्गुहा॒दधा᳚नो¦म॒होरा॒येचि॒तय॒न्नत्रि॑मस्पः || {5/5}{4.1.7.5}{5.15.5}{5.2.1.5}{43, 369, 3769} |
[8] बृहद्वयइति पंचर्चस्य सूक्तस्यात्रेयः पूरुरग्निरनुष्टुप् अंत्या पङ्क्तिः | |
बृ॒हद्वयो॒हिभा॒नवे¦ऽर्चा᳚दे॒वाया॒ग्नये᳚ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्} यंमि॒त्रंनप्रश॑स्तिभि॒¦र्मर्ता᳚सोदधि॒रेपु॒रः || {1/5}{4.1.8.1}{5.16.1}{5.2.2.1}{44, 370, 3770} |
सहिद्युभि॒र्जना᳚नां॒¦होता॒दक्ष॑स्यबा॒ह्वोः |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्} विह॒व्यम॒ग्निरा᳚नु॒ष¦ग्भगो॒नवार॑मृण्वति || {2/5}{4.1.8.2}{5.16.2}{5.2.2.2}{45, 370, 3771} |
अ॒स्यस्तोमे᳚म॒घोनः॑¦स॒ख्येवृ॒द्धशो᳚चिषः |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्} विश्वा॒यस्मि᳚न्तुवि॒ष्वणि॒¦सम॒र्येशुष्म॑माद॒धुः || {3/5}{4.1.8.3}{5.16.3}{5.2.2.3}{46, 370, 3772} |
अधा॒ह्य॑ग्नएषां¦सु॒वीर्य॑स्यमं॒हना᳚ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्} तमिद्य॒ह्वंनरोद॑सी॒¦परि॒श्रवो᳚बभूवतुः || {4/5}{4.1.8.4}{5.16.4}{5.2.2.4}{47, 370, 3773} |
नून॒एहि॒वार्य॒¦मग्ने᳚गृणा॒नआभ॑र |{आत्रेयः पूरुः | अग्निः | पङ्क्तिः} येव॒यंयेच॑सू॒रयः॑¦स्व॒स्तिधाम॑हे॒सचो॒¦तैधि॑पृ॒त्सुनो᳚वृ॒धे || {5/5}{4.1.8.5}{5.16.5}{5.2.2.5}{48, 370, 3774} |
[9] आयज्ञैरिति पंचर्चस्य सूक्तस्यात्रेयः पूरुरग्निरनुष्टुप् अंत्या पङ्क्तिः | |
आय॒ज्ञैर्दे᳚व॒मर्त्य॑¦इ॒त्थातव्यां᳚समू॒तये᳚ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्} अ॒ग्निंकृ॒तेस्व॑ध्व॒रे¦पू॒रुरी᳚ळी॒ताव॑से || {1/5}{4.1.9.1}{5.17.1}{5.2.3.1}{49, 371, 3775} |
अस्य॒हिस्वय॑शस्तर¦आ॒सावि॑धर्म॒न्मन्य॑से |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्} तंनाकं᳚चि॒त्रशो᳚चिषं¦म॒न्द्रंप॒रोम॑नी॒षया᳚ || {2/5}{4.1.9.2}{5.17.2}{5.2.3.2}{50, 371, 3776} |
अ॒स्यवासा,उ॑अ॒र्चिषा॒¦यआयु॑क्ततु॒जागि॒रा |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्} दि॒वोनयस्य॒रेत॑सा¦बृ॒हच्छोच᳚न्त्य॒र्चयः॑ || {3/5}{4.1.9.3}{5.17.3}{5.2.3.3}{51, 371, 3777} |
अ॒स्यक्रत्वा॒विचे᳚तसो¦द॒स्मस्य॒वसु॒रथ॒आ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्} अधा॒विश्वा᳚सु॒हव्यो॒¦ऽग्निर्वि॒क्षुप्रश॑स्यते || {4/5}{4.1.9.4}{5.17.4}{5.2.3.4}{52, 371, 3778} |
नून॒इद्धिवार्य॑¦मा॒सास॑चन्तसू॒रयः॑ |{आत्रेयः पूरुः | अग्निः | पङ्क्तिः} ऊर्जो᳚नपाद॒भिष्ट॑ये¦पा॒हिश॒ग्धिस्व॒स्तय॑¦उ॒तैधि॑पृ॒त्सुनो᳚वृ॒धे || {5/5}{4.1.9.5}{5.17.5}{5.2.3.5}{53, 371, 3779} |
[10] प्रातरग्निरिति पंचर्चस्य सूक्तस्यात्रेयोमृक्तवाहाद्वितोग्निरनुष्टुप् अंत्या पङ्क्तिः | |
प्रा॒तर॒ग्निःपु॑रुप्रि॒यो¦वि॒शःस्त॑वे॒ताति॑थिः |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्} विश्वा᳚नि॒यो,अम॑र्त्यो¦ह॒व्यामर्ते᳚षु॒रण्य॑ति || {1/5}{4.1.10.1}{5.18.1}{5.2.4.1}{54, 372, 3780} |
द्वि॒ताय॑मृ॒क्तवा᳚हसे॒¦स्वस्य॒दक्ष॑स्यमं॒हना᳚ |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्} इन्दुं॒सध॑त्तआनु॒षक्¦स्तो॒ताचि॑त्ते,अमर्त्य || {2/5}{4.1.10.2}{5.18.2}{5.2.4.2}{55, 372, 3781} |
तंवो᳚दी॒र्घायु॑शोचिषं¦गि॒राहु॑वेम॒घोना᳚म् |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्} अरि॑ष्टो॒येषां॒रथो॒¦व्य॑श्वदाव॒न्नीय॑ते || {3/5}{4.1.10.3}{5.18.3}{5.2.4.3}{56, 372, 3782} |
चि॒त्रावा॒येषु॒दीधि॑ति¦रा॒सन्नु॒क्थापान्ति॒ये |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्} स्ती॒र्णंब॒र्हिःस्व᳚र्णरे॒¦श्रवां᳚सिदधिरे॒परि॑ || {4/5}{4.1.10.4}{5.18.4}{5.2.4.4}{57, 372, 3783} |
येमे᳚पञ्चा॒शतं᳚द॒दु¦रश्वा᳚नांस॒धस्तु॑ति |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | पङ्क्तिः} द्यु॒मद॑ग्ने॒महि॒श्रवो᳚¦बृ॒हत्कृ॑धिम॒घोनां᳚¦नृ॒वद॑मृतनृ॒णाम् || {5/5}{4.1.10.5}{5.18.5}{5.2.4.5}{58, 372, 3784} |
[11] अभ्यवस्थाइति पंचर्चस्य सूक्तस्यात्रेयोवव्रिरग्निः आद्येद्वेगायत्र्यौ तृतीया चतुर्थ्यां वनुष्टुभौ पंचमीविराड्रूपा | |
अ॒भ्य॑व॒स्थाःप्रजा᳚यन्ते॒¦प्रव॒व्रेर्व॒व्रिश्चि॑केत |{आत्रेयो वव्रिः | अग्निः | गायत्री} उ॒पस्थे᳚मा॒तुर्विच॑ष्टे || {1/5}{4.1.11.1}{5.19.1}{5.2.5.1}{59, 373, 3785} |
जु॒हु॒रेविचि॒तय॒न्तो¦ऽनि॑मिषंनृ॒म्णंपा᳚न्ति |{आत्रेयो वव्रिः | अग्निः | गायत्री} आदृ॒ळ्हांपुरं᳚विविशुः || {2/5}{4.1.11.2}{5.19.2}{5.2.5.2}{60, 373, 3786} |
आश्वै᳚त्रे॒यस्य॑ज॒न्तवो᳚¦द्यु॒मद्व॑र्धन्तकृ॒ष्टयः॑ |{आत्रेयो वव्रिः | अग्निः | अनुष्टुप्} नि॒ष्कग्री᳚वोबृ॒हदु॑क्थ¦ए॒नामध्वा॒नवा᳚ज॒युः || {3/5}{4.1.11.3}{5.19.3}{5.2.5.3}{61, 373, 3787} |
प्रि॒यंदु॒ग्धंनकाम्य॒¦मजा᳚मिजा॒म्योःसचा᳚ |{आत्रेयो वव्रिः | अग्निः | अनुष्टुप्} घ॒र्मोनवाज॑जठ॒रो¦ऽद॑ब्धः॒शश्व॑तो॒दभः॑ || {4/5}{4.1.11.4}{5.19.4}{5.2.5.4}{62, 373, 3788} |
क्रीळ᳚न्नोरश्म॒आभु॑वः॒¦संभस्म॑नावा॒युना॒वेवि॑दानः |{आत्रेयो वव्रिः | अग्निः | विराड्रूपा} ता,अ॑स्यसन्धृ॒षजो॒नति॒ग्माः¦सुसं᳚शिताव॒क्ष्यो᳚वक्षणे॒स्थाः || {5/5}{4.1.11.5}{5.19.5}{5.2.5.5}{63, 373, 3789} |
[12] यमग्न इति चतुरृचस्य सूक्तस्यात्रेयः प्रयस्वंतोग्निरनुष्टुप् अंत्या पङ्क्तिः | |
यम॑ग्नेवाजसातम॒¦त्वंचि॒न्मन्य॑सेर॒यिम् |{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्} तंनो᳚गी॒र्भिःश्र॒वाय्यं᳚¦देव॒त्राप॑नया॒युज᳚म् || {1/4}{4.1.12.1}{5.20.1}{5.2.6.1}{64, 374, 3790} |
ये,अ॑ग्ने॒नेरय᳚न्तिते¦वृ॒द्धा,उ॒ग्रस्य॒शव॑सः |{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्} अप॒द्वेषो॒,अप॒ह्वरो॒¦ऽन्यव्र॑तस्यसश्चिरे || {2/4}{4.1.12.2}{5.20.2}{5.2.6.2}{65, 374, 3791} |
होता᳚रंत्वावृणीम॒हे¦ऽग्ने॒दक्ष॑स्य॒साध॑नम् |{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्} य॒ज्ञेषु॑पू॒र्व्यंगि॒रा¦प्रय॑स्वन्तोहवामहे || {3/4}{4.1.12.3}{5.20.3}{5.2.6.3}{66, 374, 3792} |
इ॒त्थायथा᳚तऊ॒तये॒¦सह॑सावन्दि॒वेदि॑वे |{आत्रेयः प्रयस्वंतः | अग्निः | पङ्क्तिः} रा॒यऋ॒ताय॑सुक्रतो॒¦गोभिः॑ष्यामसध॒मादो᳚¦वी॒रैःस्या᳚मसध॒मादः॑ || {4/4}{4.1.12.4}{5.20.4}{5.2.6.4}{67, 374, 3793} |
[13] मनुष्वदिति चतुरृचस्य सूक्तस्यात्रेयःससोग्निरनुष्टुप् अंत्या पङ्क्तिः | |
म॒नु॒ष्वत्त्वा॒निधी᳚महि¦मनु॒ष्वत्समि॑धीमहि |{आत्रेयः ससः | अग्निः | अनुष्टुप्} अग्ने᳚मनु॒ष्वद᳚ङ्गिरो¦दे॒वान्दे᳚वय॒तेय॑ज || {1/4}{4.1.13.1}{5.21.1}{5.2.7.1}{68, 375, 3794} |
त्वंहिमानु॑षे॒जने¦ऽग्ने॒सुप्री᳚तइ॒ध्यसे᳚ |{आत्रेयः ससः | अग्निः | अनुष्टुप्} स्रुच॑स्त्वायन्त्यानु॒षक्¦सुजा᳚त॒सर्पि॑रासुते || {2/4}{4.1.13.2}{5.21.2}{5.2.7.2}{69, 375, 3795} |
त्वांविश्वे᳚स॒जोष॑सो¦दे॒वासो᳚दू॒तम॑क्रत |{आत्रेयः ससः | अग्निः | अनुष्टुप्} स॒प॒र्यन्त॑स्त्वाकवे¦य॒ज्ञेषु॑दे॒वमी᳚ळते || {3/4}{4.1.13.3}{5.21.3}{5.2.7.3}{70, 375, 3796} |
दे॒वंवो᳚देवय॒ज्यया॒¦ऽग्निमी᳚ळीत॒मर्त्यः॑ |{आत्रेयः ससः | अग्निः | पङ्क्तिः} समि॑द्धःशुक्रदीदिह्यृ॒¦तस्य॒योनि॒मास॑दः¦स॒सस्य॒योनि॒मास॑दः || {4/4}{4.1.13.4}{5.21.4}{5.2.7.4}{71, 375, 3797} |
[14] प्रविश्वसामन्निति चतुरृचस्य सूक्तस्यात्रेयोविश्वसामाग्निरनुष्टुप् अंत्या पङ्क्तिः | |
प्रवि॑श्वसामन्नत्रि॒व¦दर्चा᳚पाव॒कशो᳚चिषे |{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्} यो,अ॑ध्व॒रेष्वीड्यो॒¦होता᳚म॒न्द्रत॑मोवि॒शि || {1/4}{4.1.14.1}{5.22.1}{5.2.8.1}{72, 376, 3798} |
न्य१॑(अ॒)ग्निंजा॒तवे᳚दसं॒¦दधा᳚तादे॒वमृ॒त्विज᳚म् |{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्} प्रय॒ज्ञए᳚त्वानु॒ष¦ग॒द्यादे॒वव्य॑चस्तमः || {2/4}{4.1.14.2}{5.22.2}{5.2.8.2}{73, 376, 3799} |
चि॒कि॒त्विन्म॑नसंत्वा¦दे॒वंमर्ता᳚सऊ॒तये᳚ |{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्} वरे᳚ण्यस्य॒तेऽव॑स¦इया॒नासो᳚,अमन्महि || {3/4}{4.1.14.3}{5.22.3}{5.2.8.3}{74, 376, 3800} |
अग्ने᳚चिकि॒द्ध्य१॑(अ॒)स्यन॑¦इ॒दंवचः॑सहस्य |{आत्रेयो विश्वसामा | अग्निः | पङ्क्तिः} तंत्वा᳚सुशिप्रदम्पते॒¦स्तोमै᳚र्वर्ध॒न्त्यत्र॑यो¦गी॒र्भिःशु᳚म्भ॒न्त्यत्र॑यः || {4/4}{4.1.14.4}{5.22.4}{5.2.8.4}{75, 376, 3801} |
[15] अग्नेसहंतमिति चतुरृचस्य सूक्तस्यात्रेयोद्युम्नोविश्वचर्षणिरग्निरनुष्टुप् अंत्या पङ्क्तिः | |
अग्ने॒सह᳚न्त॒माभ॑र¦द्यु॒म्नस्य॑प्रा॒सहा᳚र॒यिम् |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्} विश्वा॒यश्च॑र्ष॒णीर॒भ्या॒३॑(आ॒)¦सावाजे᳚षुसा॒सह॑त् || {1/4}{4.1.15.1}{5.23.1}{5.2.9.1}{76, 377, 3802} |
तम॑ग्नेपृतना॒षहं᳚¦र॒यिंस॑हस्व॒आभ॑र |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्} त्वंहिस॒त्यो,अद्भु॑तो¦दा॒तावाज॑स्य॒गोम॑तः || {2/4}{4.1.15.2}{5.23.2}{5.2.9.2}{77, 377, 3803} |
विश्वे॒हित्वा᳚स॒जोष॑सो॒¦जना᳚सोवृ॒क्तब᳚र्हिषः |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्} होता᳚रं॒सद्म॑सुप्रि॒यं¦व्यन्ति॒वार्या᳚पु॒रु || {3/4}{4.1.15.3}{5.23.3}{5.2.9.3}{78, 377, 3804} |
सहिष्मा᳚वि॒श्वच॑र्षणि¦र॒भिमा᳚ति॒सहो᳚द॒धे |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | पङ्क्तिः} अग्न॑ए॒षुक्षये॒ष्वा¦रे॒वन्नः॑शुक्रदीदिहि¦द्यु॒मत्पा᳚वकदीदिहि || {4/4}{4.1.15.4}{5.23.4}{5.2.9.4}{79, 377, 3805} |
[16] अग्नेत्वंनइति चतुरृचस्य सूक्तस्य गौपायना लौपायनावाबंधुः सुबंधुः श्रुतबंधुर्विप्रबंधुश्चक्रमेणर्षयोऽग्निर्द्विपदा विराट् | |
अग्ने॒त्वंनो॒,अन्त॑मउ॒तत्रा॒ता¦शि॒वोभ॑वावरू॒थ्यः॑ || {गौपायना लौपायनावाबंधुः | अग्निः | द्विपदाविराट्}{1/4}{4.1.16.1}{5.24.1}{5.2.10.1}{80, 378, 3806} |
वसु॑र॒ग्निर्वसु॑श्रवा॒,अच्छा᳚¦नक्षिद्यु॒मत्त॑मंर॒यिंदाः᳚ || {गौपायना लौपायनावा सुबंधुः | अग्निः | द्विपदाविराट्}{2/4}{4.1.16.2}{5.24.2}{5.2.10.2}{81, 378, 3807} |
सनो᳚बोधिश्रु॒धीहव॑¦मुरु॒ष्याणो᳚,अघाय॒तःस॑मस्मात् || {गौपायना लौपायनावा श्रुतबंधुः | अग्निः | द्विपदाविराट्}{3/4}{4.1.16.3}{5.24.3}{5.2.10.3}{82, 378, 3808} |
तंत्वा᳚शोचिष्ठदीदिवः¦सु॒म्नाय॑नू॒नमी᳚महे॒सखि॑भ्यः || {गौपायना लौपायनावा विप्रबंधुः | अग्निः | द्विपदाविराट्}{4/4}{4.1.16.4}{5.24.4}{5.2.10.4}{83, 378, 3809} |
[17] अच्छावइति नवर्चस्य सूक्तस्यात्रेयो वसूयवोग्निरनुष्टुप् | |
अच्छा᳚वो,अ॒ग्निमव॑से¦दे॒वंगा᳚सि॒सनो॒वसुः॑ |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} रास॑त्पु॒त्रऋ॑षू॒णा¦मृ॒तावा᳚पर्षतिद्वि॒षः || {1/9}{4.1.17.1}{5.25.1}{5.2.11.1}{84, 379, 3810} |
सहिस॒त्योयंपूर्वे᳚चिद्¦दे॒वास॑श्चि॒द्यमी᳚धि॒रे |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} होता᳚रंम॒न्द्रजि॑ह्व॒मित्¦सु॑दी॒तिभि᳚र्वि॒भाव॑सुम् || {2/9}{4.1.17.2}{5.25.2}{5.2.11.2}{85, 379, 3811} |
सनो᳚धी॒तीवरि॑ष्ठया॒¦श्रेष्ठ॑याचसुम॒त्या |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} अग्ने᳚रा॒योदि॑दीहिनः¦सुवृ॒क्तिभि᳚र्वरेण्य || {3/9}{4.1.17.3}{5.25.3}{5.2.11.3}{86, 379, 3812} |
अ॒ग्निर्दे॒वेषु॑राजत्य॒¦ग्निर्मर्ते᳚ष्वावि॒शन् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} अ॒ग्निर्नो᳚हव्य॒वाह॑नो॒¦ऽग्निंधी॒भिःस॑पर्यत || {4/9}{4.1.17.4}{5.25.4}{5.2.11.4}{87, 379, 3813} |
अ॒ग्निस्तु॒विश्र॑वस्तमं¦तु॒विब्र᳚ह्माणमुत्त॒मम् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} अ॒तूर्तं᳚श्राव॒यत्प॑तिं¦पु॒त्रंद॑दातिदा॒शुषे᳚ || {5/9}{4.1.17.5}{5.25.5}{5.2.11.5}{88, 379, 3814} |
अ॒ग्निर्द॑दाति॒सत्प॑तिं¦सा॒साह॒योयु॒धानृभिः॑ |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} अ॒ग्निरत्यं᳚रघु॒ष्यदं॒¦जेता᳚र॒मप॑राजितम् || {6/9}{4.1.18.1}{5.25.6}{5.2.11.6}{89, 379, 3815} |
यद्वाहि॑ष्ठं॒तद॒ग्नये᳚¦बृ॒हद॑र्चविभावसो |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} महि॑षीव॒त्वद्र॒यि¦स्त्वद्वाजा॒,उदी᳚रते || {7/9}{4.1.18.2}{5.25.7}{5.2.11.7}{90, 379, 3816} |
तव॑द्यु॒मन्तो᳚,अ॒र्चयो॒¦ग्रावे᳚वोच्यतेबृ॒हत् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} उ॒तोते᳚तन्य॒तुर्य॑था¦स्वा॒नो,अ॑र्त॒त्मना᳚दि॒वः || {8/9}{4.1.18.3}{5.25.8}{5.2.11.8}{91, 379, 3817} |
ए॒वाँ,अ॒ग्निंव॑सू॒यवः॑¦सहसा॒नंव॑वन्दिम |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} सनो॒विश्वा॒,अति॒द्विषः॒¦पर्ष᳚न्ना॒वेव॑सु॒क्रतुः॑ || {9/9}{4.1.18.4}{5.25.9}{5.2.11.9}{92, 379, 3818} |
[18] अग्नेपावकेति नवर्चस्य सूक्तस्यात्रेयोवसूयवोग्निरंत्यायाविश्वेदेवागायत्री | |
अग्ने᳚पावकरो॒चिषा᳚¦म॒न्द्रया᳚देवजि॒ह्वया᳚ |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} आदे॒वान्व॑क्षि॒यक्षि॑च || {1/9}{4.1.19.1}{5.26.1}{5.2.12.1}{93, 380, 3819} |
तंत्वा᳚घृतस्नवीमहे॒¦चित्र॑भानोस्व॒र्दृश᳚म् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्} दे॒वाँ,आवी॒तये᳚वह || {2/9}{4.1.19.2}{5.26.2}{5.2.12.2}{94, 380, 3820} |
वी॒तिहो᳚त्रंत्वाकवे¦द्यु॒मन्तं॒समि॑धीमहि |{आत्रेयो वसूयवः | अग्निः | गायत्री} अग्ने᳚बृ॒हन्त॑मध्व॒रे || {3/9}{4.1.19.3}{5.26.3}{5.2.12.3}{95, 380, 3821} |
अग्ने॒विश्वे᳚भि॒राग॑हि¦दे॒वेभि᳚र्ह॒व्यदा᳚तये |{आत्रेयो वसूयवः | अग्निः | गायत्री} होता᳚रंत्वावृणीमहे || {4/9}{4.1.19.4}{5.26.4}{5.2.12.4}{96, 380, 3822} |
यज॑मानायसुन्व॒त¦आग्ने᳚सु॒वीर्यं᳚वह |{आत्रेयो वसूयवः | अग्निः | गायत्री} दे॒वैरास॑त्सिब॒र्हिषि॑ || {5/9}{4.1.19.5}{5.26.5}{5.2.12.5}{97, 380, 3823} |
स॒मि॒धा॒नःस॑हस्रजि॒¦दग्ने॒धर्मा᳚णिपुष्यसि |{आत्रेयो वसूयवः | अग्निः | गायत्री} दे॒वानां᳚दू॒तउ॒क्थ्यः॑ || {6/9}{4.1.20.1}{5.26.6}{5.2.12.6}{98, 380, 3824} |
न्य१॑(अ॒)ग्निंजा॒तवे᳚दसं¦होत्र॒वाहं॒यवि॑ष्ठ्यम् |{आत्रेयो वसूयवः | अग्निः | गायत्री} दधा᳚तादे॒वमृ॒त्विज᳚म् || {7/9}{4.1.20.2}{5.26.7}{5.2.12.7}{99, 380, 3825} |
प्रय॒ज्ञए᳚त्वानु॒ष¦ग॒द्यादे॒वव्य॑चस्तमः |{आत्रेयो वसूयवः | अग्निः | गायत्री} स्तृ॒णी॒तब॒र्हिरा॒सदे᳚ || {8/9}{4.1.20.3}{5.26.8}{5.2.12.8}{100, 380, 3826} |
एदंम॒रुतो᳚,अ॒श्विना᳚¦मि॒त्रःसी᳚दन्तु॒वरु॑णः |{आत्रेयो वसूयवः | विश्वेदेवाः | गायत्री} दे॒वासः॒सर्व॑यावि॒शा || {9/9}{4.1.20.4}{5.26.9}{5.2.12.9}{101, 380, 3827} |
[19] अनस्वंतेति षडृचस्य सूक्तस्य त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्चैतेऋषयोऽग्निरंत्यायाइंद्राग्नीत्रिष्टुप् अंत्यास्तिस्रोनुष्टुभः | ( अस्मिन्सूक्तेभौमोत्रिरेवदेवतेतिकेचित् अन्यथायोमेशताचविंशतिंचगोनामित्यादिदातृ क्रियायाअनुपपक्तेः | नैतदन्ये मन्यंतेआत्माध्यासपक्षस्वीकारेणतथाप्युपपक्तेः) |
अन॑स्वन्ता॒सत्प॑तिर्मामहेमे॒¦गावा॒चेति॑ष्ठो॒,असु॑रोम॒घोनः॑ |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्} त्रै॒वृ॒ष्णो,अ॑ग्नेद॒शभिः॑स॒हस्रै॒¦र्वैश्वा᳚नर॒त्र्य॑रुणश्चिकेत || {1/6}{4.1.21.1}{5.27.1}{5.2.13.1}{102, 381, 3828} |
योमे᳚श॒ताच॑विंश॒तिंच॒गोनां॒¦हरी᳚चयु॒क्तासु॒धुरा॒ददा᳚ति |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्} वैश्वा᳚नर॒सुष्टु॑तोवावृधा॒नो¦ऽग्ने॒यच्छ॒त्र्य॑रुणाय॒शर्म॑ || {2/6}{4.1.21.2}{5.27.2}{5.2.13.2}{103, 381, 3829} |
ए॒वाते᳚,अग्नेसुम॒तिंच॑का॒नो¦नवि॑ष्ठायनव॒मंत्र॒सद॑स्युः |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्} योमे॒गिर॑स्तुविजा॒तस्य॑पू॒र्वी¦र्यु॒क्तेना॒भित्र्य॑रुणोगृ॒णाति॑ || {3/6}{4.1.21.3}{5.27.3}{5.2.13.3}{104, 381, 3830} |
योम॒इति॑प्र॒वोच॒¦त्यश्व॑मेधायसू॒रये᳚ |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | अनुष्टुप्} दद॑दृ॒चास॒निंय॒ते¦दद᳚न्मे॒धामृ॑ताय॒ते || {4/6}{4.1.21.4}{5.27.4}{5.2.13.4}{105, 381, 3831} |
यस्य॑मापरु॒षाःश॒त¦मु॑द्ध॒र्षय᳚न्त्यु॒क्षणः॑ |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | अनुष्टुप्} अश्व॑मेधस्य॒दानाः॒¦सोमा᳚,इव॒त्र्या᳚शिरः || {5/6}{4.1.21.5}{5.27.5}{5.2.13.5}{106, 381, 3832} |
इन्द्रा᳚ग्नीशत॒दाव्न्य¦श्व॑मेधेसु॒वीर्य᳚म् |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | इन्द्राग्नी | अनुष्टुप्} क्ष॒त्रंधा᳚रयतंबृ॒हद्¦दि॒विसूर्य॑मिवा॒जर᳚म् || {6/6}{4.1.21.6}{5.27.6}{5.2.13.6}{107, 381, 3833} |
[20] समिद्धइति षडृचस्य सूक्तस्यात्रेयी विश्ववाराऋषिकाग्निः आद्याःक्रमेणत्रिष्टुब्जगतीत्रिष्टुबनुष्टुभः अंत्येद्वेगायत्र्यौ | |
समि॑द्धो,अ॒ग्निर्दि॒विशो॒चिर॑श्रेत्¦प्र॒त्यङ्ङु॒षस॑मुर्वि॒याविभा᳚ति |{आत्रेयी विश्ववारा ऋषिका | अग्निः | त्रिष्टुप्} एति॒प्राची᳚वि॒श्ववा᳚रा॒नमो᳚भि¦र्दे॒वाँ,ईळा᳚नाह॒विषा᳚घृ॒ताची᳚ || {1/6}{4.1.22.1}{5.28.1}{5.2.14.1}{108, 382, 3834} |
स॒मि॒ध्यमा᳚नो,अ॒मृत॑स्यराजसि¦ह॒विष्कृ॒ण्वन्तं᳚सचसेस्व॒स्तये᳚ |{आत्रेयी विश्ववारा ऋषिका | अग्निः | जगती} विश्वं॒सध॑त्ते॒द्रवि॑णं॒यमिन्व॑¦स्याति॒थ्यम॑ग्ने॒निच॑धत्त॒इत्पु॒रः || {2/6}{4.1.22.2}{5.28.2}{5.2.14.2}{109, 382, 3835} |
अग्ने॒शर्ध॑मह॒तेसौभ॑गाय॒¦तव॑द्यु॒म्नान्यु॑त्त॒मानि॑सन्तु |{आत्रेयी विश्ववारा ऋषिका | अग्निः | त्रिष्टुप्} संजा᳚स्प॒त्यंसु॒यम॒माकृ॑णुष्व¦शत्रूय॒ताम॒भिति॑ष्ठा॒महां᳚सि || {3/6}{4.1.22.3}{5.28.3}{5.2.14.3}{110, 382, 3836} |
समि॑द्धस्य॒प्रम॑ह॒सो¦ऽग्ने॒वन्दे॒तव॒श्रिय᳚म् |{आत्रेयी विश्ववारा ऋषिका | अग्निः | अनुष्टुप्} वृ॒ष॒भोद्यु॒म्नवाँ᳚,असि॒¦सम॑ध्व॒रेष्वि॑ध्यसे || {4/6}{4.1.22.4}{5.28.4}{5.2.14.4}{111, 382, 3837} |
समि॑द्धो,अग्नआहुत¦दे॒वान्य॑क्षिस्वध्वर |{आत्रेयी विश्ववारा ऋषिका | अग्निः | गायत्री} त्वंहिह᳚व्य॒वाळसि॑ || {5/6}{4.1.22.5}{5.28.5}{5.2.14.5}{112, 382, 3838} |
आजु॑होतादुव॒स्यता॒¦ऽग्निंप्र॑य॒त्य॑ध्व॒रे |{आत्रेयी विश्ववारा ऋषिका | अग्निः | गायत्री} वृ॒णी॒ध्वंह᳚व्य॒वाह॑नम् || {6/6}{4.1.22.6}{5.28.6}{5.2.14.6}{113, 382, 3839} |
[21] त्र्यर्यमेति पंचदशर्चस्य सूक्तस्य शाक्त्योगौरिवीतिरिंद्रः (उशनायदितिपादस्योशनावा) त्रिष्टुप् | |
त्र्य᳚र्य॒मामनु॑षोदे॒वता᳚ता॒¦त्रीरो᳚च॒नादि॒व्याधा᳚रयन्त |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} अर्च᳚न्तित्वाम॒रुतः॑पू॒तद॑क्षा॒¦स्त्वमे᳚षा॒मृषि॑रिन्द्रासि॒धीरः॑ || {1/15}{4.1.23.1}{5.29.1}{5.2.15.1}{114, 383, 3840} |
अनु॒यदीं᳚म॒रुतो᳚मन्दसा॒न¦मार्च॒न्निन्द्रं᳚पपि॒वांसं᳚सु॒तस्य॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} आद॑त्त॒वज्र॑म॒भियदहिं॒ह¦न्न॒पोय॒ह्वीर॑सृज॒त्सर्त॒वा,उ॑ || {2/15}{4.1.23.2}{5.29.2}{5.2.15.2}{115, 383, 3841} |
उ॒तब्र᳚ह्माणोमरुतोमे,अ॒स्ये¦न्द्रः॒सोम॑स्य॒सुषु॑तस्यपेयाः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} तद्धिह॒व्यंमनु॑षे॒गा,अवि᳚न्द॒¦दह॒न्नहिं᳚पपि॒वाँ,इन्द्रो᳚,अस्य || {3/15}{4.1.23.3}{5.29.3}{5.2.15.3}{116, 383, 3842} |
आद्रोद॑सीवित॒रंविष्क॑भायत्¦संविव्या॒नश्चि॑द्भि॒यसे᳚मृ॒गंकः॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} जिग॑र्ति॒मिन्द्रो᳚,अप॒जर्गु॑राणः॒¦प्रति॑श्व॒सन्त॒मव॑दान॒वंह॑न् || {4/15}{4.1.23.4}{5.29.4}{5.2.15.4}{117, 383, 3843} |
अध॒क्रत्वा᳚मघव॒न्तुभ्यं᳚दे॒वा¦,अनु॒विश्वे᳚,अददुःसोम॒पेय᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} यत्सूर्य॑स्यह॒रितः॒पत᳚न्तीः¦पु॒रःस॒तीरुप॑रा॒,एत॑शे॒कः || {5/15}{4.1.23.5}{5.29.5}{5.2.15.5}{118, 383, 3844} |
नव॒यद॑स्यनव॒तिंच॑भो॒गान्¦त्सा॒कंवज्रे᳚णम॒घवा᳚विवृ॒श्चत् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} अर्च॒न्तीन्द्रं᳚म॒रुतः॑स॒धस्थे॒¦त्रैष्टु॑भेन॒वच॑साबाधत॒द्याम् || {6/15}{4.1.24.1}{5.29.6}{5.2.15.6}{119, 383, 3845} |
सखा॒सख्ये᳚,अपच॒त्तूय॑म॒ग्नि¦र॒स्यक्रत्वा᳚महि॒षात्रीश॒तानि॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} त्रीसा॒कमिन्द्रो॒मनु॑षः॒सरां᳚सि¦सु॒तंपि॑बद्वृत्र॒हत्या᳚य॒सोम᳚म् || {7/15}{4.1.24.2}{5.29.7}{5.2.15.7}{120, 383, 3846} |
त्रीयच्छ॒ताम॑हि॒षाणा॒मघो॒मा¦स्त्रीसरां᳚सिम॒घवा᳚सो॒म्यापाः᳚ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} का॒रंनविश्वे᳚,अह्वन्तदे॒वा¦भर॒मिन्द्रा᳚य॒यदहिं᳚ज॒घान॑ || {8/15}{4.1.24.3}{5.29.8}{5.2.15.8}{121, 383, 3847} |
उ॒शना॒यत्स॑ह॒स्यै॒३॑(ऐ॒)रया᳚तं¦गृ॒हमि᳚न्द्रजूजुवा॒नेभि॒रश्वैः᳚ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} व॒न्वा॒नो,अत्र॑स॒रथं᳚ययाथ॒¦कुत्से᳚नदे॒वैरव॑नोर्ह॒शुष्ण᳚म् || {9/15}{4.1.24.4}{5.29.9}{5.2.15.9}{122, 383, 3848} |
प्रान्यच्च॒क्रम॑वृहः॒सूर्य॑स्य॒¦कुत्सा᳚या॒न्यद्वरि॑वो॒यात॑वेऽकः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} अ॒नासो॒दस्यूँ᳚रमृणोव॒धेन॒¦निदु᳚र्यो॒णआ᳚वृणङ्मृ॒ध्रवा᳚चः || {10/15}{4.1.24.5}{5.29.10}{5.2.15.10}{123, 383, 3849} |
स्तोमा᳚सस्त्वा॒गौरि॑वीतेरवर्ध॒¦न्नर᳚न्धयोवैदथि॒नाय॒पिप्रु᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} आत्वामृ॒जिश्वा᳚स॒ख्याय॑चक्रे॒¦पच᳚न्प॒क्तीरपि॑बः॒सोम॑मस्य || {11/15}{4.1.25.1}{5.29.11}{5.2.15.11}{124, 383, 3850} |
नव॑ग्वासःसु॒तसो᳚मास॒इन्द्रं॒¦दश॑ग्वासो,अ॒भ्य॑र्चन्त्य॒र्कैः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} गव्यं᳚चिदू॒र्वम॑पि॒धान॑वन्तं॒¦तंचि॒न्नरः॑शशमा॒ना,अप᳚व्रन् || {12/15}{4.1.25.2}{5.29.12}{5.2.15.12}{125, 383, 3851} |
क॒थोनुते॒परि॑चराणिवि॒द्वान्¦वी॒र्या᳚मघव॒न्याच॒कर्थ॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} याचो॒नुनव्या᳚कृ॒णवः॑शविष्ठ॒¦प्रेदु॒ताते᳚वि॒दथे᳚षुब्रवाम || {13/15}{4.1.25.3}{5.29.13}{5.2.15.13}{126, 383, 3852} |
ए॒ताविश्वा᳚चकृ॒वाँ,इ᳚न्द्र॒भूर्य¦प॑रीतोज॒नुषा᳚वी॒र्ये᳚ण |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} याचि॒न्नुव॑ज्रिन्कृ॒णवो᳚दधृ॒ष्वान्¦नते᳚व॒र्तातवि॑ष्या,अस्ति॒तस्याः᳚ || {14/15}{4.1.25.4}{5.29.14}{5.2.15.14}{127, 383, 3853} |
इन्द्र॒ब्रह्म॑क्रि॒यमा᳚णाजुषस्व॒¦याते᳚शविष्ठ॒नव्या॒,अक᳚र्म |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्} वस्त्रे᳚वभ॒द्रासुकृ॑तावसू॒यू¦रथं॒नधीरः॒स्वपा᳚,अतक्षम् || {15/15}{4.1.25.5}{5.29.15}{5.2.15.15}{128, 383, 3854} |
[22] क्वस्येति पंचदशर्चस्य सूक्तस्यात्रेयोबभ्रुरिंद्रोंत्यानांचतसृणामृणंचयेंद्रौदेवतेत्रिष्टुप् | |
क्व१॑(अ॒)स्यवी॒रःको,अ॑पश्य॒दिन्द्रं᳚¦सु॒खर॑थ॒मीय॑मानं॒हरि॑भ्याम् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} योरा॒याव॒ज्रीसु॒तसो᳚ममि॒च्छन्¦तदोको॒गन्ता᳚पुरुहू॒तऊ॒ती || {1/15}{4.1.26.1}{5.30.1}{5.2.16.1}{129, 384, 3855} |
अवा᳚चचक्षंप॒दम॑स्यस॒स्व¦रु॒ग्रंनि॑धा॒तुरन्वा᳚यमि॒च्छन् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} अपृ॑च्छम॒न्याँ,उ॒ततेम॑आहु॒¦रिन्द्रं॒नरो᳚बुबुधा॒ना,अ॑शेम || {2/15}{4.1.26.2}{5.30.2}{5.2.16.2}{130, 384, 3856} |
प्रनुव॒यंसु॒तेयाते᳚कृ॒तानी¦न्द्र॒ब्रवा᳚म॒यानि॑नो॒जुजो᳚षः |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} वेद॒दवि॑द्वाञ्छृ॒णव॑च्चवि॒द्वान्¦वह॑ते॒ऽयंम॒घवा॒सर्व॑सेनः || {3/15}{4.1.26.3}{5.30.3}{5.2.16.3}{131, 384, 3857} |
स्थि॒रंमन॑श्चकृषेजा॒तइ᳚न्द्र॒¦वेषीदेको᳚यु॒धये॒भूय॑सश्चित् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} अश्मा᳚नंचि॒च्छव॑सादिद्युतो॒वि¦वि॒दोगवा᳚मू॒र्वमु॒स्रिया᳚णाम् || {4/15}{4.1.26.4}{5.30.4}{5.2.16.4}{132, 384, 3858} |
प॒रोयत्त्वंप॑र॒मआ॒जनि॑ष्ठाः¦परा॒वति॒श्रुत्यं॒नाम॒बिभ्र॑त् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} अत॑श्चि॒दिन्द्रा᳚दभयन्तदे॒वा¦विश्वा᳚,अ॒पो,अ॑जयद्दा॒सप॑त्नीः || {5/15}{4.1.26.5}{5.30.5}{5.2.16.5}{133, 384, 3859} |
तुभ्येदे॒तेम॒रुतः॑सु॒शेवा॒,¦अर्च᳚न्त्य॒र्कंसु॒न्वन्त्यन्धः॑ |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} अहि॑मोहा॒नम॒पआ॒शया᳚नं॒¦प्रमा॒याभि᳚र्मा॒यिनं᳚सक्ष॒दिन्द्रः॑ || {6/15}{4.1.27.1}{5.30.6}{5.2.16.6}{134, 384, 3860} |
विषूमृधो᳚ज॒नुषा॒दान॒मिन्व॒¦न्नह॒न्गवा᳚मघवन्त्संचका॒नः |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} अत्रा᳚दा॒सस्य॒नमु॑चेः॒शिरो॒य¦दव॑र्तयो॒मन॑वेगा॒तुमि॒च्छन् || {7/15}{4.1.27.2}{5.30.7}{5.2.16.7}{135, 384, 3861} |
युजं॒हिमामकृ॑था॒,आदिदि᳚न्द्र॒¦शिरो᳚दा॒सस्य॒नमु॑चेर्मथा॒यन् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} अश्मा᳚नंचित्स्व॒र्य१॑(अं॒)वर्त॑मानं॒¦प्रच॒क्रिये᳚व॒रोद॑सीम॒रुद्भ्यः॑ || {8/15}{4.1.27.3}{5.30.8}{5.2.16.8}{136, 384, 3862} |
स्त्रियो॒हिदा॒सआयु॑धानिच॒क्रे¦किंमा᳚करन्नब॒ला,अ॑स्य॒सेनाः᳚ |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} अ॒न्तर्ह्यख्य॑दु॒भे,अ॑स्य॒धेने॒,¦अथोप॒प्रैद्यु॒धये॒दस्यु॒मिन्द्रः॑ || {9/15}{4.1.27.4}{5.30.9}{5.2.16.9}{137, 384, 3863} |
समत्र॒गावो॒ऽभितो᳚ऽनवन्ते॒¦हेह॑व॒त्सैर्वियु॑ता॒यदास॑न् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} संता,इन्द्रो᳚,असृजदस्यशा॒कै¦र्यदीं॒सोमा᳚सः॒सुषु॑ता॒,अम᳚न्दन् || {10/15}{4.1.27.5}{5.30.10}{5.2.16.10}{138, 384, 3864} |
यदीं॒सोमा᳚ब॒भ्रुधू᳚ता॒,अम᳚न्द॒न्¦नरो᳚रवीद्वृष॒भःसाद॑नेषु |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्} पु॒रं॒द॒रःप॑पि॒वाँ,इन्द्रो᳚,अस्य॒¦पुन॒र्गवा᳚मददादु॒स्रिया᳚णाम् || {11/15}{4.1.28.1}{5.30.11}{5.2.16.11}{139, 384, 3865} |
भ॒द्रमि॒दंरु॒शमा᳚,अग्ने,अक्र॒न्¦गवां᳚च॒त्वारि॒दद॑तःस॒हस्रा᳚ |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्} ऋ॒णं॒च॒यस्य॒प्रय॑ताम॒घानि॒¦प्रत्य॑ग्रभीष्म॒नृत॑मस्यनृ॒णाम् || {12/15}{4.1.28.2}{5.30.12}{5.2.16.12}{140, 384, 3866} |
सु॒पेश॑सं॒माव॑सृज॒न्त्यस्तं॒¦गवां᳚स॒हस्रै᳚रु॒शमा᳚सो,अग्ने |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्} ती॒व्रा,इन्द्र॑मममन्दुःसु॒तासो॒¦ऽक्तोर्व्यु॑ष्टौ॒परि॑तक्म्यायाः || {13/15}{4.1.28.3}{5.30.13}{5.2.16.13}{141, 384, 3867} |
औच्छ॒त्सारात्री॒परि॑तक्म्या॒याँ¦ऋ॑णंच॒येराज॑निरु॒शमा᳚नाम् |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्} अत्यो॒नवा॒जीर॒घुर॒ज्यमा᳚नो¦ब॒भ्रुश्च॒त्वार्य॑सनत्स॒हस्रा᳚ || {14/15}{4.1.28.4}{5.30.14}{5.2.16.14}{142, 384, 3868} |
चतुः॑सहस्रं॒गव्य॑स्यप॒श्वः¦प्रत्य॑ग्रभीष्मरु॒शमे᳚ष्वग्ने |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्} घ॒र्मश्चि॑त्त॒प्तःप्र॒वृजे॒यआसी᳚¦दय॒स्मय॒स्तम्वादा᳚म॒विप्राः᳚ || {15/15}{4.1.28.5}{5.30.15}{5.2.16.15}{143, 384, 3869} |
[23] इंद्रोरथायेति त्रयोदशर्चस्य सूक्तस्यात्रेयोवस्युरिंद्रः | ( उग्रमयातमित्यादि पादौ कुत्सदैवत्यौउशनोदैवत्यौवा) नवम्या इंद्रा कुत्सौत्रिष्टुप् | |
इन्द्रो॒रथा᳚यप्र॒वतं᳚कृणोति॒¦यम॒ध्यस्था᳚न्म॒घवा᳚वाज॒यन्त᳚म् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} यू॒थेव॑प॒श्वोव्यु॑नोतिगो॒पा¦,अरि॑ष्टोयातिप्रथ॒मःसिषा᳚सन् || {1/13}{4.1.29.1}{5.31.1}{5.2.17.1}{144, 385, 3870} |
आप्रद्र॑वहरिवो॒माविवे᳚नः॒¦पिश᳚ङ्गराते,अ॒भिनः॑सचस्व |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} न॒हित्वदि᳚न्द्र॒वस्यो᳚,अ॒न्यदस्त्य॑¦मे॒नाँश्चि॒ज्जनि॑वतश्चकर्थ || {2/13}{4.1.29.2}{5.31.2}{5.2.17.2}{145, 385, 3871} |
उद्यत्सहः॒सह॑स॒आज॑निष्ट॒¦देदि॑ष्ट॒इन्द्र॑इन्द्रि॒याणि॒विश्वा᳚ |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} प्राचो᳚दयत्सु॒दुघा᳚व॒व्रे,अ॒न्त¦र्विज्योति॑षासंववृ॒त्वत्तमो᳚ऽवः || {3/13}{4.1.29.3}{5.31.3}{5.2.17.3}{146, 385, 3872} |
अन॑वस्ते॒रथ॒मश्वा᳚यतक्ष॒न्¦त्वष्टा॒वज्रं᳚पुरुहूतद्यु॒मन्त᳚म् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} ब्र॒ह्माण॒इन्द्रं᳚म॒हय᳚न्तो,अ॒र्कै¦रव॑र्धय॒न्नह॑ये॒हन्त॒वा,उ॑ || {4/13}{4.1.29.4}{5.31.4}{5.2.17.4}{147, 385, 3873} |
वृष्णे॒यत्ते॒वृष॑णो,अ॒र्कमर्चा॒¦निन्द्र॒ग्रावा᳚णो॒,अदि॑तिःस॒जोषाः᳚ |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} अ॒न॒श्वासो॒येप॒वयो᳚ऽर॒था¦,इन्द्रे᳚षिता,अ॒भ्यव॑र्तन्त॒दस्यू॑न् || {5/13}{4.1.29.5}{5.31.5}{5.2.17.5}{148, 385, 3874} |
प्रते॒पूर्वा᳚णि॒कर॑णानिवोचं॒¦प्रनूत॑नामघव॒न्याच॒कर्थ॑ |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} शक्ती᳚वो॒यद्वि॒भरा॒रोद॑सी,उ॒भे¦जय᳚न्न॒पोमन॑वे॒दानु॑चित्राः || {6/13}{4.1.30.1}{5.31.6}{5.2.17.6}{149, 385, 3875} |
तदिन्नुते॒कर॑णंदस्मवि॒प्रा¦हिं॒यद्घ्नन्नोजो॒,अत्रामि॑मीथाः |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} शुष्ण॑स्यचि॒त्परि॑मा॒या,अ॑गृभ्णाः¦प्रपि॒त्वंयन्नप॒दस्यूँ᳚रसेधः || {7/13}{4.1.30.2}{5.31.7}{5.2.17.7}{150, 385, 3876} |
त्वम॒पोयद॑वेतु॒र्वशा॒या¦ऽर॑मयःसु॒दुघाः᳚पा॒रइ᳚न्द्र |{आत्रेयो वस्युः | १/२:इन्द्रः, २/२:इन्द्र कुत्सो वा, इन्द्र उशना वा | त्रिष्टुप्} उ॒ग्रम॑यात॒मव॑होह॒कुत्सं॒¦संह॒यद्वा᳚मु॒शनार᳚न्तदे॒वाः || {8/13}{4.1.30.3}{5.31.8}{5.2.17.8}{151, 385, 3877} |
इन्द्रा᳚कुत्सा॒वह॑माना॒रथे॒ना¦वा॒मत्या॒,अपि॒कर्णे᳚वहन्तु |{आत्रेयो वस्युः | इन्द्र कुत्सो वा | त्रिष्टुप्} निःषी᳚म॒द्भ्योधम॑थो॒निःष॒धस्था᳚न्¦म॒घोनो᳚हृ॒दोव॑रथ॒स्तमां᳚सि || {9/13}{4.1.30.4}{5.31.9}{5.2.17.9}{152, 385, 3878} |
वात॑स्ययु॒क्तान्त्सु॒युज॑श्चि॒दश्वा᳚न्¦क॒विश्चि॑दे॒षो,अ॑जगन्नव॒स्युः |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} विश्वे᳚ते॒,अत्र॑म॒रुतः॒सखा᳚य॒¦इन्द्र॒ब्रह्मा᳚णि॒तवि॑षीमवर्धन् || {10/13}{4.1.30.5}{5.31.10}{5.2.17.10}{153, 385, 3879} |
सूर॑श्चि॒द्रथं॒परि॑तक्म्यायां॒¦पूर्वं᳚कर॒दुप॑रंजूजु॒वांस᳚म् |{आत्रेयो वस्युः | इन्द्रः कुत्सश्च | त्रिष्टुप्} भर॑च्च॒क्रमेत॑शः॒संरि॑णाति¦पु॒रोदध॑त्सनिष्यति॒क्रतुं᳚नः || {11/13}{4.1.31.1}{5.31.11}{5.2.17.11}{154, 385, 3880} |
आयंज॑ना,अभि॒चक्षे᳚जगा॒मे¦न्द्रः॒सखा᳚यंसु॒तसो᳚ममि॒च्छन् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} वद॒न्ग्रावाव॒वेदिं᳚भ्रियाते॒¦यस्य॑जी॒रम॑ध्व॒र्यव॒श्चर᳚न्ति || {12/13}{4.1.31.2}{5.31.12}{5.2.17.12}{155, 385, 3881} |
येचा॒कन᳚न्तचा॒कन᳚न्त॒नूते¦मर्ता᳚,अमृत॒मोते,अंह॒आर॑न् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्} वा॒व॒न्धियज्यूँ᳚रु॒ततेषु॑धे॒ह्यो¦जो॒जने᳚षु॒येषु॑ते॒स्याम॑ || {13/13}{4.1.31.3}{5.31.13}{5.2.17.13}{156, 385, 3882} |
[24] अदुर्दरुत्समिति द्वादशर्चस्य सूक्तस्यात्रेयोगातुरिंद्रस्त्रिष्टुप् | |
अद॑र्द॒रुत्स॒मसृ॑जो॒विखानि॒¦त्वम᳚र्ण॒वान्ब॑द्बधा॒नाँ,अ॑रम्णाः |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} म॒हान्त॑मिन्द्र॒पर्व॑तं॒वियद्वः¦सृ॒जोविधारा॒,अव॑दान॒वंह॑न् || {1/12}{4.1.32.1}{5.32.1}{5.2.18.1}{157, 386, 3883} |
त्वमुत्साँ᳚,ऋ॒तुभि॑र्बद्बधा॒नाँ¦अरं᳚ह॒ऊधः॒पर्व॑तस्यवज्रिन् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} अहिं᳚चिदुग्र॒प्रयु॑तं॒शया᳚नं¦जघ॒न्वाँ,इ᳚न्द्र॒तवि॑षीमधत्थाः || {2/12}{4.1.32.2}{5.32.2}{5.2.18.2}{158, 386, 3884} |
त्यस्य॑चिन्मह॒तोनिर्मृ॒गस्य॒¦वध॑र्जघान॒तवि॑षीभि॒रिन्द्रः॑ |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} यएक॒इद॑प्र॒तिर्मन्य॑मान॒¦आद॑स्माद॒न्यो,अ॑जनिष्ट॒तव्या॑न् || {3/12}{4.1.32.3}{5.32.3}{5.2.18.3}{159, 386, 3885} |
त्यंचि॑देषांस्व॒धया॒मद᳚न्तं¦मि॒होनपा᳚तंसु॒वृधं᳚तमो॒गाम् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} वृष॑प्रभर्मादान॒वस्य॒भामं॒¦वज्रे᳚णव॒ज्रीनिज॑घान॒शुष्ण᳚म् || {4/12}{4.1.32.4}{5.32.4}{5.2.18.4}{160, 386, 3886} |
त्यंचि॑दस्य॒क्रतु॑भि॒र्निष॑त्तम¦म॒र्मणो᳚वि॒ददिद॑स्य॒मर्म॑ |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} यदीं᳚सुक्षत्र॒प्रभृ॑ता॒मद॑स्य॒¦युयु॑त्सन्तं॒तम॑सिह॒र्म्येधाः || {5/12}{4.1.32.5}{5.32.5}{5.2.18.5}{161, 386, 3887} |
त्यंचि॑दि॒त्थाक॑त्प॒यंशया᳚न¦मसू॒र्येतम॑सिवावृधा॒नम् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} तंचि᳚न्मन्दा॒नोवृ॑ष॒भःसु॒तस्यो॒¦च्चैरिन्द्रो᳚,अप॒गूर्या᳚जघान || {6/12}{4.1.32.6}{5.32.6}{5.2.18.6}{162, 386, 3888} |
उद्यदिन्द्रो᳚मह॒तेदा᳚न॒वाय॒¦वध॒र्यमि॑ष्ट॒सहो॒,अप्र॑तीतम् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} यदीं॒वज्र॑स्य॒प्रभृ॑तौद॒दाभ॒¦विश्व॑स्यज॒न्तोर॑ध॒मंच॑कार || {7/12}{4.1.33.1}{5.32.7}{5.2.18.7}{163, 386, 3889} |
त्यंचि॒दर्णं᳚मधु॒पंशया᳚न¦मसि॒न्वंव॒व्रंमह्याद॑दु॒ग्रः |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} अ॒पाद॑म॒त्रंम॑ह॒ताव॒धेन॒¦निदु᳚र्यो॒णआ᳚वृणङ्मृ॒ध्रवा᳚चम् || {8/12}{4.1.33.2}{5.32.8}{5.2.18.8}{164, 386, 3890} |
को,अ॑स्य॒शुष्मं॒तवि॑षींवरात॒¦एको॒धना᳚भरते॒,अप्र॑तीतः |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} इ॒मेचि॑दस्य॒ज्रय॑सो॒नुदे॒वी¦,इन्द्र॒स्यौज॑सोभि॒यसा᳚जिहाते || {9/12}{4.1.33.3}{5.32.9}{5.2.18.9}{165, 386, 3891} |
न्य॑स्मैदे॒वीस्वधि॑तिर्जिहीत॒¦इन्द्रा᳚यगा॒तुरु॑श॒तीव॑येमे |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} संयदोजो᳚यु॒वते॒विश्व॑माभि॒¦रनु॑स्व॒धाव्ने᳚क्षि॒तयो᳚नमन्त || {10/12}{4.1.33.4}{5.32.10}{5.2.18.10}{166, 386, 3892} |
एकं॒नुत्वा॒सत्प॑तिं॒पाञ्च॑जन्यं¦जा॒तंशृ॑णोमिय॒शसं॒जने᳚षु |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} तंमे᳚जगृभ्रआ॒शसो॒नवि॑ष्ठं¦दो॒षावस्तो॒र्हव॑मानास॒इन्द्र᳚म् || {11/12}{4.1.33.5}{5.32.11}{5.2.18.11}{167, 386, 3893} |
ए॒वाहित्वामृ॑तु॒थाया॒तय᳚न्तं¦म॒घाविप्रे᳚भ्यो॒दद॑तंशृ॒णोमि॑ |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्} किंते᳚ब्र॒ह्माणो᳚गृहते॒सखा᳚यो॒¦येत्वा॒यानि॑द॒धुःकाम॑मिन्द्र || {12/12}{4.1.33.6}{5.32.12}{5.2.18.12}{168, 386, 3894} |
[25] महिमहइति दशर्चस्य सूक्तस्य प्राजापत्यः संवरणइंद्रस्त्रिष्टुप् | |
महि॑म॒हेत॒वसे᳚दीध्ये॒नॄ¦निन्द्रा᳚ये॒त्थात॒वसे॒,अत᳚व्यान् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} यो,अ॑स्मैसुम॒तिंवाज॑सातौ¦स्तु॒तोजने᳚सम॒र्य॑श्चि॒केत॑ || {1/10}{4.2.1.1}{5.33.1}{5.3.1.1}{169, 387, 3895} |
सत्वंन॑इन्द्रधियसा॒नो,अ॒र्कै¦र्हरी᳚णांवृष॒न्योक्त्र॑मश्रेः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} या,इ॒त्थाम॑घव॒न्ननु॒जोषं॒¦वक्षो᳚,अ॒भिप्रार्यःस॑क्षि॒जना॑न् || {2/10}{4.2.1.2}{5.33.2}{5.3.1.2}{170, 387, 3896} |
नतेत॑इन्द्रा॒भ्य१॑(अ॒)स्मदृ॒ष्वा¦ऽयु॑क्तासो,अब्र॒ह्मता॒यदस॑न् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} तिष्ठा॒रथ॒मधि॒तंव॑ज्रह॒स्ता¦र॒श्मिंदे᳚वयमसे॒स्वश्वः॑ || {3/10}{4.2.1.3}{5.33.3}{5.3.1.3}{171, 387, 3897} |
पु॒रूयत्त॑इन्द्र॒सन्त्यु॒क्था¦गवे᳚च॒कर्थो॒र्वरा᳚सु॒युध्य॑न् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} त॒त॒क्षेसूर्या᳚यचि॒दोक॑सि॒स्वे¦वृषा᳚स॒मत्सु॑दा॒सस्य॒नाम॑चित् || {4/10}{4.2.1.4}{5.33.4}{5.3.1.4}{172, 387, 3898} |
व॒यंतेत॑इन्द्र॒येच॒नरः॒¦शर्धो᳚जज्ञा॒नाया॒ताश्च॒रथाः᳚ |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} आस्माञ्ज॑गम्यादहिशुष्म॒सत्वा॒¦भगो॒नहव्यः॑प्रभृ॒थेषु॒चारुः॑ || {5/10}{4.2.1.5}{5.33.5}{5.3.1.5}{173, 387, 3899} |
प॒पृ॒क्षेण्य॑मिन्द्र॒त्वेह्योजो᳚¦नृ॒म्णानि॑चनृ॒तमा᳚नो॒,अम॑र्तः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} सन॒एनीं᳚वसवानोर॒यिंदाः॒¦प्रार्यःस्तु॑षेतुविम॒घस्य॒दान᳚म् || {6/10}{4.2.2.1}{5.33.6}{5.3.1.6}{174, 387, 3900} |
ए॒वान॑इन्द्रो॒तिभि॑रव¦पा॒हिगृ॑ण॒तःशू᳚रका॒रून् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} उ॒तत्वचं॒दद॑तो॒वाज॑सातौ¦पिप्री॒हिमध्वः॒सुषु॑तस्य॒चारोः᳚ || {7/10}{4.2.2.2}{5.33.7}{5.3.1.7}{175, 387, 3901} |
उ॒तत्येमा᳚पौरुकु॒त्स्यस्य॑सू॒रे¦स्त्र॒सद॑स्योर्हिर॒णिनो॒ररा᳚णाः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} वह᳚न्तुमा॒दश॒श्येता᳚सो,अस्य¦गैरिक्षि॒तस्य॒क्रतु॑भि॒र्नुस॑श्चे || {8/10}{4.2.2.3}{5.33.8}{5.3.1.8}{176, 387, 3902} |
उ॒तत्येमा᳚मारु॒ताश्व॑स्य॒शोणाः॒¦क्रत्वा᳚मघासोवि॒दथ॑स्यरा॒तौ |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} स॒हस्रा᳚मे॒च्यव॑तानो॒ददा᳚न¦आनू॒कम॒र्योवपु॑षे॒नार्च॑त् || {9/10}{4.2.2.4}{5.33.9}{5.3.1.9}{177, 387, 3903} |
उ॒तत्येमा᳚ध्व॒न्य॑स्य॒जुष्टा᳚¦लक्ष्म॒ण्य॑स्यसु॒रुचो॒यता᳚नाः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} म॒ह्नारा॒यःसं॒वर॑णस्य॒ऋषे᳚¦र्व्र॒जंनगावः॒प्रय॑ता॒,अपि॑ग्मन् || {10/10}{4.2.2.5}{5.33.10}{5.3.1.10}{178, 387, 3904} |
[26] अजातशत्रुमिति नवर्चस्य सूक्तस्य प्राजापत्यः संवरणइंद्रोजगत्यंत्यात्रिष्टुप् | |
अजा᳚तशत्रुम॒जरा॒स्व᳚र्व॒¦त्यनु॑स्व॒धामि॑ताद॒स्ममी᳚यते |{प्राजापत्यः संवरण | इन्द्रः | जगती} सु॒नोत॑न॒पच॑त॒ब्रह्म॑वाहसे¦पुरुष्टु॒ताय॑प्रत॒रंद॑धातन || {1/9}{4.2.3.1}{5.34.1}{5.3.2.1}{179, 388, 3905} |
आयःसोमे᳚नज॒ठर॒मपि॑प्र॒ता¦ऽम᳚न्दतम॒घवा॒मध्वो॒,अन्ध॑सः |{प्राजापत्यः संवरण | इन्द्रः | जगती} यदीं᳚मृ॒गाय॒हन्त॑वेम॒हाव॑धः¦स॒हस्र॑भृष्टिमु॒शना᳚व॒धंयम॑त् || {2/9}{4.2.3.2}{5.34.2}{5.3.2.2}{180, 388, 3906} |
यो,अ॑स्मैघ्रं॒सउ॒तवा॒यऊध॑नि॒¦सोमं᳚सु॒नोति॒भव॑तिद्यु॒माँ,अह॑ |{प्राजापत्यः संवरण | इन्द्रः | जगती} अपा᳚पश॒क्रस्त॑त॒नुष्टि॑मूहति¦त॒नूशु॑भ्रंम॒घवा॒यःक॑वास॒खः || {3/9}{4.2.3.3}{5.34.3}{5.3.2.3}{181, 388, 3907} |
यस्याव॑धीत्पि॒तरं॒यस्य॑मा॒तरं॒¦यस्य॑श॒क्रोभ्रात॑रं॒नात॑ईषते |{प्राजापत्यः संवरण | इन्द्रः | जगती} वेतीद्व॑स्य॒प्रय॑तायतंक॒रो¦नकिल्बि॑षादीषते॒वस्व॑आक॒रः || {4/9}{4.2.3.4}{5.34.4}{5.3.2.4}{182, 388, 3908} |
नप॒ञ्चभि॑र्द॒शभि᳚र्वष्ट्या॒रभं॒¦नासु᳚न्वतासचते॒पुष्य॑ताच॒न |{प्राजापत्यः संवरण | इन्द्रः | जगती} जि॒नाति॒वेद॑मु॒याहन्ति॑वा॒धुनि॒¦रादे᳚व॒युंभ॑जति॒गोम॑तिव्र॒जे || {5/9}{4.2.3.5}{5.34.5}{5.3.2.5}{183, 388, 3909} |
वि॒त्वक्ष॑णः॒समृ॑तौचक्रमास॒जो¦ऽसु᳚न्वतो॒विषु॑णःसुन्व॒तोवृ॒धः |{प्राजापत्यः संवरण | इन्द्रः | जगती} इन्द्रो॒विश्व॑स्यदमि॒तावि॒भीष॑णो¦यथाव॒शंन॑यति॒दास॒मार्यः॑ || {6/9}{4.2.4.1}{5.34.6}{5.3.2.6}{184, 388, 3910} |
समीं᳚प॒णेर॑जति॒भोज॑नंमु॒षे¦विदा॒शुषे᳚भजतिसू॒नरं॒वसु॑ |{प्राजापत्यः संवरण | इन्द्रः | जगती} दु॒र्गेच॒नध्रि॑यते॒विश्व॒आपु॒रु¦जनो॒यो,अ॑स्य॒तवि॑षी॒मचु॑क्रुधत् || {7/9}{4.2.4.2}{5.34.7}{5.3.2.7}{185, 388, 3911} |
संयज्जनौ᳚सु॒धनौ᳚वि॒श्वश॑र्धसा॒¦ववे॒दिन्द्रो᳚म॒घवा॒गोषु॑शु॒भ्रिषु॑ |{प्राजापत्यः संवरण | इन्द्रः | जगती} युजं॒ह्य१॑(अ॒)न्यमकृ॑तप्रवेप॒¦न्युदीं॒गव्यं᳚सृजते॒सत्व॑भि॒र्धुनिः॑ || {8/9}{4.2.4.3}{5.34.8}{5.3.2.8}{186, 388, 3912} |
स॒ह॒स्र॒सामाग्नि॑वेशिंगृणीषे॒¦शत्रि॑मग्नउप॒मांके॒तुम॒र्यः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्} तस्मा॒,आपः॑सं॒यतः॑पीपयन्त॒¦तस्मि᳚न्क्ष॒त्रमम॑वत्त्वे॒षम॑स्तु || {9/9}{4.2.4.4}{5.34.9}{5.3.2.9}{187, 388, 3913} |
[27] यस्तेसाधिष्टइत्यष्टर्चस्य सूक्तस्याङ्गिरसः प्रभूवसुरिंद्रोनुष्टुबंत्यापंक्तिः | |
यस्ते॒साधि॒ष्ठोऽव॑स॒¦इन्द्र॒क्रतु॒ष्टमाभ॑र |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्} अ॒स्मभ्यं᳚चर्षणी॒सहं॒¦सस्निं॒वाजे᳚षुदु॒ष्टर᳚म् || {1/8}{4.2.5.1}{5.35.1}{5.3.3.1}{188, 389, 3914} |
यदि᳚न्द्रते॒चत॑स्रो॒¦यच्छू᳚र॒सन्ति॑ति॒स्रः |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्} यद्वा॒पञ्च॑क्षिती॒ना¦मव॒स्तत्सुन॒आभ॑र || {2/8}{4.2.5.2}{5.35.2}{5.3.3.2}{189, 389, 3915} |
आतेऽवो॒वरे᳚ण्यं॒¦वृष᳚न्तमस्यहूमहे |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्} वृष॑जूति॒र्हिज॑ज्ञि॒ष¦आ॒भूभि॑रिन्द्रतु॒र्वणिः॑ || {3/8}{4.2.5.3}{5.35.3}{5.3.3.3}{190, 389, 3916} |
वृषा॒ह्यसि॒राध॑से¦जज्ञि॒षेवृष्णि॑ते॒शवः॑ |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्} स्वक्ष॑त्रंतेधृ॒षन्मनः॑¦सत्रा॒हमि᳚न्द्र॒पौंस्य᳚म् || {4/8}{4.2.5.4}{5.35.4}{5.3.3.4}{191, 389, 3917} |
त्वंतमि᳚न्द्र॒मर्त्य॑¦ममित्र॒यन्त॑मद्रिवः |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्} स॒र्व॒र॒थाश॑तक्रतो॒¦निया᳚हिशवसस्पते || {5/8}{4.2.5.5}{5.35.5}{5.3.3.5}{192, 389, 3918} |
त्वामिद्वृ॑त्रहन्तम॒¦जना᳚सोवृ॒क्तब᳚र्हिषः |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्} उ॒ग्रंपू॒र्वीषु॑पू॒र्व्यं¦हव᳚न्ते॒वाज॑सातये || {6/8}{4.2.6.1}{5.35.6}{5.3.3.6}{193, 389, 3919} |
अ॒स्माक॑मिन्द्रदु॒ष्टरं᳚¦पुरो॒यावा᳚नमा॒जिषु॑ |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्} स॒यावा᳚नं॒धने᳚धने¦वाज॒यन्त॑मवा॒रथ᳚म् || {7/8}{4.2.6.2}{5.35.7}{5.3.3.7}{194, 389, 3920} |
अ॒स्माक॑मि॒न्द्रेहि॑नो॒¦रथ॑मवा॒पुरं᳚ध्या |{आंगिरसः प्रभूवसुः | इन्द्रः | पङ्क्तिः} व॒यंश॑विष्ठ॒वार्यं᳚¦दि॒विश्रवो᳚दधीमहि¦दि॒विस्तोमं᳚मनामहे || {8/8}{4.2.6.3}{5.35.8}{5.3.3.8}{195, 389, 3921} |
[28] सआगमदिति षडृचस्य सूक्तस्याङ्गिरसःप्रभूवसुरिंद्रस्त्रिष्टुप् तृतीयाजगती | |
सआग॑म॒दिन्द्रो॒योवसू᳚नां॒¦चिके᳚त॒द्दातुं॒दाम॑नोरयी॒णाम् |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्} ध॒न्व॒च॒रोनवंस॑गस्तृषा॒ण¦श्च॑कमा॒नःपि॑बतुदु॒ग्धमं॒शुम् || {1/6}{4.2.7.1}{5.36.1}{5.3.4.1}{196, 390, 3922} |
आते॒हनू᳚हरिवःशूर॒शिप्रे॒¦रुह॒त्सोमो॒नपर्व॑तस्यपृ॒ष्ठे |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्} अनु॑त्वाराज॒न्नर्व॑तो॒नहि॒न्वन्¦गी॒र्भिर्म॑देमपुरुहूत॒विश्वे᳚ || {2/6}{4.2.7.2}{5.36.2}{5.3.4.2}{197, 390, 3923} |
च॒क्रंनवृ॒त्तंपु॑रुहूतवेपते॒¦मनो᳚भि॒यामे॒,अम॑ते॒रिद॑द्रिवः |{आंगिरसः प्रभूवसुः | इन्द्रः | जगती} रथा॒दधि॑त्वाजरि॒तास॑दावृध¦कु॒विन्नुस्तो᳚षन्मघवन्पुरू॒वसुः॑ || {3/6}{4.2.7.3}{5.36.3}{5.3.4.3}{198, 390, 3924} |
ए॒षग्रावे᳚वजरि॒तात॑इ॒न्द्रे¦य॑र्ति॒वाचं᳚बृ॒हदा᳚शुषा॒णः |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्} प्रस॒व्येन॑मघव॒न्यंसि॑रा॒यः¦प्रद॑क्षि॒णिद्ध॑रिवो॒माविवे᳚नः || {4/6}{4.2.7.4}{5.36.4}{5.3.4.4}{199, 390, 3925} |
वृषा᳚त्वा॒वृष॑णंवर्धतु॒द्यौ¦र्वृषा॒वृष॑भ्यांवहसे॒हरि॑भ्याम् |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्} सनो॒वृषा॒वृष॑रथःसुशिप्र॒¦वृष॑क्रतो॒वृषा᳚वज्रि॒न्भरे᳚धाः || {5/6}{4.2.7.5}{5.36.5}{5.3.4.5}{200, 390, 3926} |
योरोहि॑तौवा॒जिनौ᳚वा॒जिनी᳚वान्¦त्रि॒भिःश॒तैःसच॑माना॒वदि॑ष्ट |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्} यूने॒सम॑स्मैक्षि॒तयो᳚नमन्तां¦श्रु॒तर॑थायमरुतोदुवो॒या || {6/6}{4.2.7.6}{5.36.6}{5.3.4.6}{201, 390, 3927} |
[29] संभानुनेति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रस्त्रिष्टुप् | |
संभा॒नुना᳚यतते॒सूर्य॑स्या॒¦ऽऽजुह्वा᳚नोघृ॒तपृ॑ष्ठः॒स्वञ्चाः᳚ |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्} तस्मा॒,अमृ॑ध्रा,उ॒षसो॒व्यु॑च्छा॒न्¦यइन्द्रा᳚यसु॒नवा॒मेत्याह॑ || {1/5}{4.2.8.1}{5.37.1}{5.3.5.1}{202, 391, 3928} |
समि॑द्धाग्निर्वनवत्स्ती॒र्णब᳚र्हि¦र्यु॒क्तग्रा᳚वासु॒तसो᳚मोजराते |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्} ग्रावा᳚णो॒यस्ये᳚षि॒रंवद॒न्त्य¦य॑दध्व॒र्युर्ह॒विषाव॒सिन्धु᳚म् || {2/5}{4.2.8.2}{5.37.2}{5.3.5.2}{203, 391, 3929} |
व॒धूरि॒यंपति॑मि॒च्छन्त्ये᳚ति॒¦यईं॒वहा᳚ते॒महि॑षीमिषि॒राम् |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्} आस्य॑श्रवस्या॒द्रथ॒आच॑घोषात्¦पु॒रूस॒हस्रा॒परि॑वर्तयाते || {3/5}{4.2.8.3}{5.37.3}{5.3.5.3}{204, 391, 3930} |
नसराजा᳚व्यथते॒यस्मि॒न्निन्द्र॑¦स्ती॒व्रंसोमं॒पिब॑ति॒गोस॑खायम् |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्} आस॑त्व॒नैरज॑ति॒हन्ति॑वृ॒त्रं¦क्षेति॑क्षि॒तीःसु॒भगो॒नाम॒पुष्य॑न् || {4/5}{4.2.8.4}{5.37.4}{5.3.5.4}{205, 391, 3931} |
पुष्या॒त्क्षेमे᳚,अ॒भियोगे᳚भवा¦त्यु॒भेवृतौ᳚संय॒तीसंज॑याति |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्} प्रि॒यःसूर्ये᳚प्रि॒यो,अ॒ग्नाभ॑वाति॒¦यइन्द्रा᳚यसु॒तसो᳚मो॒ददा᳚शत् || {5/5}{4.2.8.5}{5.37.5}{5.3.5.5}{206, 391, 3932} |
[30] उरोष्टइति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रोनुष्टुप् | |
उ॒रोष्ट॑इन्द्र॒राध॑सो¦वि॒भ्वीरा॒तिःश॑तक्रतो |{भौमोत्रिः | इन्द्रः | अनुष्टुप्} अधा᳚नोविश्वचर्षणे¦द्यु॒म्नासु॑क्षत्रमंहय || {1/5}{4.2.9.1}{5.38.1}{5.3.6.1}{207, 392, 3933} |
यदी᳚मिन्द्रश्र॒वाय्य॒¦मिषं᳚शविष्ठदधि॒षे |{भौमोत्रिः | इन्द्रः | अनुष्टुप्} प॒प्र॒थेदी᳚र्घ॒श्रुत्त॑मं॒¦हिर᳚ण्यवर्णदु॒ष्टर᳚म् || {2/5}{4.2.9.2}{5.38.2}{5.3.6.2}{208, 392, 3934} |
शुष्मा᳚सो॒येते᳚,अद्रिवो¦मे॒हना᳚केत॒सापः॑ |{भौमोत्रिः | इन्द्रः | अनुष्टुप्} उ॒भादे॒वाव॒भिष्ट॑ये¦दि॒वश्च॒ग्मश्च॑राजथः || {3/5}{4.2.9.3}{5.38.3}{5.3.6.3}{209, 392, 3935} |
उ॒तोनो᳚,अ॒स्यकस्य॑चि॒द्¦दक्ष॑स्य॒तव॑वृत्रहन् |{भौमोत्रिः | इन्द्रः | अनुष्टुप्} अ॒स्मभ्यं᳚नृ॒म्णमाभ॑रा॒¦ऽस्मभ्यं᳚नृमणस्यसे || {4/5}{4.2.9.4}{5.38.4}{5.3.6.4}{210, 392, 3936} |
नूत॑आ॒भिर॒भिष्टि॑भि॒¦स्तव॒शर्म᳚ञ्छतक्रतो |{भौमोत्रिः | इन्द्रः | अनुष्टुप्} इन्द्र॒स्याम॑सुगो॒पाः¦शूर॒स्याम॑सुगो॒पाः || {5/5}{4.2.9.5}{5.38.5}{5.3.6.5}{211, 392, 3937} |
[31] यदिंद्रेति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रोनुष्ठुबंत्यापंक्तिः | |
यदि᳚न्द्रचित्रमे॒हना¦ऽस्ति॒त्वादा᳚तमद्रिवः |{भौमोत्रिः | इन्द्रः | अनुष्टुप्} राध॒स्तन्नो᳚विदद्वस¦उभयाह॒स्त्याभ॑र || {1/5}{4.2.10.1}{5.39.1}{5.3.7.1}{212, 393, 3938} |
यन्मन्य॑से॒वरे᳚ण्य॒¦मिन्द्र॑द्यु॒क्षंतदाभ॑र |{भौमोत्रिः | इन्द्रः | अनुष्टुप्} वि॒द्याम॒तस्य॑तेव॒य¦मकू᳚पारस्यदा॒वने᳚ || {2/5}{4.2.10.2}{5.39.2}{5.3.7.2}{213, 393, 3939} |
यत्ते᳚दि॒त्सुप्र॒राध्यं॒¦मनो॒,अस्ति॑श्रु॒तंबृ॒हत् |{भौमोत्रिः | इन्द्रः | अनुष्टुप्} तेन॑दृ॒ळ्हाचि॑दद्रिव॒¦आवाजं᳚दर्षिसा॒तये᳚ || {3/5}{4.2.10.3}{5.39.3}{5.3.7.3}{214, 393, 3940} |
मंहि॑ष्ठंवोम॒घोनां॒¦राजा᳚नंचर्षणी॒नाम् |{भौमोत्रिः | इन्द्रः | अनुष्टुप्} इन्द्र॒मुप॒प्रश॑स्तये¦पू॒र्वीभि॑र्जुजुषे॒गिरः॑ || {4/5}{4.2.10.4}{5.39.4}{5.3.7.4}{215, 393, 3941} |
अस्मा॒,इत्काव्यं॒वच॑¦उ॒क्थमिन्द्रा᳚य॒शंस्य᳚म् |{भौमोत्रिः | इन्द्रः | पङ्क्तिः} तस्मा᳚,उ॒ब्रह्म॑वाहसे॒¦गिरो᳚वर्ध॒न्त्यत्र॑यो॒¦गिरः॑शुम्भ॒न्त्यत्र॑यः || {5/5}{4.2.10.5}{5.39.5}{5.3.7.5}{216, 393, 3942} |
[32] आयाहीति नवर्चस्य सूक्तस्य भौमोत्रिः आद्यानांचतसृणामिंद्रः पंचम्याःसूर्यः षष्ट्यादिचतसृणामत्रिर्देवता आद्यास्तिस्रउष्णिहः पंचम्यंत्येऽनुष्टुभौ शिष्टास्त्रिष्टुभः | |
आया॒ह्यद्रि॑भिःसु॒तं¦सोमं᳚सोमपतेपिब |{भौमोत्रिः | इन्द्रः | उष्णिक्} वृष᳚न्निन्द्र॒वृष॑भिर्वृत्रहन्तम || {1/9}{4.2.11.1}{5.40.1}{5.3.8.1}{217, 394, 3943} |
वृषा॒ग्रावा॒वृषा॒मदो॒¦वृषा॒सोमो᳚,अ॒यंसु॒तः |{भौमोत्रिः | इन्द्रः | उष्णिक्} वृष᳚न्निन्द्र॒वृष॑भिर्वृत्रहन्तम || {2/9}{4.2.11.2}{5.40.2}{5.3.8.2}{218, 394, 3944} |
वृषा᳚त्वा॒वृष॑णंहुवे॒¦वज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑ |{भौमोत्रिः | इन्द्रः | उष्णिक्} वृष᳚न्निन्द्र॒वृष॑भिर्वृत्रहन्तम || {3/9}{4.2.11.3}{5.40.3}{5.3.8.3}{219, 394, 3945} |
ऋ॒जी॒षीव॒ज्रीवृ॑ष॒भस्तु॑रा॒षाट्¦छु॒ष्मीराजा᳚वृत्र॒हासो᳚म॒पावा᳚ |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्} यु॒क्त्वाहरि॑भ्या॒मुप॑यासद॒र्वाङ्¦माध्यं᳚दिने॒सव॑नेमत्स॒दिन्द्रः॑ || {4/9}{4.2.11.4}{5.40.4}{5.3.8.4}{220, 394, 3946} |
यत्त्वा᳚सूर्य॒स्व॑र्भानु॒¦स्तम॒सावि॑ध्यदासु॒रः |{भौमोत्रिः | सूर्यः | अनुष्टुप्} अक्षे᳚त्रवि॒द्यथा᳚मु॒ग्धो¦भुव॑नान्यदीधयुः || {5/9}{4.2.11.5}{5.40.5}{5.3.8.5}{221, 394, 3947} |
स्व॑र्भानो॒रध॒यदि᳚न्द्रमा॒या¦,अ॒वोदि॒वोवर्त॑माना,अ॒वाह॑न् |{भौमोत्रिः | अत्रिः | त्रिष्टुप्} गू॒ळ्हंसूर्यं॒तम॒साप᳚व्रतेन¦तु॒रीये᳚ण॒ब्रह्म॑णाविन्द॒दत्रिः॑ || {6/9}{4.2.12.1}{5.40.6}{5.3.8.6}{222, 394, 3948} |
मामामि॒मंतव॒सन्त॑मत्र¦इर॒स्याद्रु॒ग्धोभि॒यसा॒निगा᳚रीत् |{भौमोत्रिः | अत्रिः | त्रिष्टुप्} त्वंमि॒त्रो,अ॑सिस॒त्यरा᳚धा॒¦स्तौमे॒हाव॑तं॒वरु॑णश्च॒राजा᳚ || {7/9}{4.2.12.2}{5.40.7}{5.3.8.7}{223, 394, 3949} |
ग्राव्णो᳚ब्र॒ह्मायु॑युजा॒नःस॑प॒र्यन्¦की॒रिणा᳚दे॒वान्नम॑सोप॒शिक्ष॑न् |{भौमोत्रिः | अत्रिः | त्रिष्टुप्} अत्रिः॒सूर्य॑स्यदि॒विचक्षु॒राधा॒त्¦स्व॑र्भानो॒रप॑मा॒या,अ॑घुक्षत् || {8/9}{4.2.12.3}{5.40.8}{5.3.8.8}{224, 394, 3950} |
यंवैसूर्यं॒स्व॑र्भानु॒¦स्तम॒सावि॑ध्यदासु॒रः |{भौमोत्रिः | अत्रिः | अनुष्टुप्} अत्र॑य॒स्तमन्व॑विन्दन्¦न॒ह्य१॑(अ॒)न्ये,अश॑क्नुवन् || {9/9}{4.2.12.4}{5.40.9}{5.3.8.9}{225, 394, 3951} |
[33] कोनुवामिति विंशत्यृचस्य सूक्तस्य भौमोत्रिर्विश्वेदेवास्त्रिष्टुप् षोडशीसप्तदश्यावतिजगत्यावन्त्यैकपदा | (भेदपक्षे - मित्रावरुणौ १ विश्वेदेवाः १ अश्विनौ १ विश्वेदेवाः १ मरुतः १ विश्वेदेवाः १ उषासानक्ते १ विश्वेदेवाः २ अग्निः १ | विश्वेदेवाः २ मरुतः १ विश्वेदेवाः १ भूमिः १ विश्वेदेवाः ३ भूमिः १ विश्वेदेवाः १ एवं २०)| |
कोनुवां᳚मित्रावरुणावृता॒यन्¦दि॒वोवा᳚म॒हःपार्थि॑वस्यवा॒दे |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॑वा॒सद॑सि॒त्रासी᳚थांनो¦यज्ञाय॒तेवा᳚पशु॒षोनवाजा॑न् || {1/20}{4.2.13.1}{5.41.1}{5.3.9.1}{226, 395, 3952} |
तेनो᳚मि॒त्रोवरु॑णो,अर्य॒मायु¦रिन्द्र॑ऋभु॒क्षाम॒रुतो᳚जुषन्त |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} नमो᳚भिर्वा॒येदध॑तेसुवृ॒क्तिं¦स्तोमं᳚रु॒द्राय॑मी॒ळ्हुषे᳚स॒जोषाः᳚ || {2/20}{4.2.13.2}{5.41.2}{5.3.9.2}{227, 395, 3953} |
आवां॒येष्ठा᳚श्विनाहु॒वध्यै॒¦वात॑स्य॒पत्म॒न्रथ्य॑स्यपु॒ष्टौ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} उ॒तवा᳚दि॒वो,असु॑राय॒मन्म॒¦प्रान्धां᳚सीव॒यज्य॑वेभरध्वम् || {3/20}{4.2.13.3}{5.41.3}{5.3.9.3}{228, 395, 3954} |
प्रस॒क्षणो᳚दि॒व्यःकण्व॑होता¦त्रि॒तोदि॒वःस॒जोषा॒वातो᳚,अ॒ग्निः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} पू॒षाभगः॑प्रभृ॒थेवि॒श्वभो᳚जा¦,आ॒जिंनज॑ग्मुरा॒श्व॑श्वतमाः || {4/20}{4.2.13.4}{5.41.4}{5.3.9.4}{229, 395, 3955} |
प्रवो᳚र॒यिंयु॒क्ताश्वं᳚भरध्वं¦रा॒यएषेऽव॑सेदधीत॒धीः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} सु॒शेव॒एवै᳚रौशि॒जस्य॒होता॒¦येव॒एवा᳚मरुतस्तु॒राणा᳚म् || {5/20}{4.2.13.5}{5.41.5}{5.3.9.5}{230, 395, 3956} |
प्रवो᳚वा॒युंर॑थ॒युजं᳚कृणुध्वं॒¦प्रदे॒वंविप्रं᳚पनि॒तार॑म॒र्कैः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} इ॒षु॒ध्यव॑ऋत॒सापः॒पुरं᳚धी॒¦र्वस्वी᳚र्नो॒,अत्र॒पत्नी॒राधि॒येधुः॑ || {6/20}{4.2.14.1}{5.41.6}{5.3.9.6}{231, 395, 3957} |
उप॑व॒एषे॒वन्द्ये᳚भिःशू॒षैः¦प्रय॒ह्वीदि॒वश्चि॒तय॑द्भिर॒र्कैः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} उ॒षासा॒नक्ता᳚वि॒दुषी᳚व॒विश्व॒¦माहा᳚वहतो॒मर्त्या᳚यय॒ज्ञम् || {7/20}{4.2.14.2}{5.41.7}{5.3.9.7}{232, 395, 3958} |
अ॒भिवो᳚,अर्चेपो॒ष्याव॑तो॒नॄन्¦वास्तो॒ष्पतिं॒त्वष्टा᳚रं॒ररा᳚णः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} धन्या᳚स॒जोषा᳚धि॒षणा॒नमो᳚भि॒¦र्वन॒स्पतीँ॒रोष॑धीरा॒यएषे᳚ || {8/20}{4.2.14.3}{5.41.8}{5.3.9.8}{233, 395, 3959} |
तु॒जेन॒स्तने॒पर्व॑ताःसन्तु॒¦स्वैत॑वो॒येवस॑वो॒नवी॒राः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} प॒नि॒तआ॒प्त्योय॑ज॒तःसदा᳚नो॒¦वर्धा᳚न्नः॒शंसं॒नर्यो᳚,अ॒भिष्टौ᳚ || {9/20}{4.2.14.4}{5.41.9}{5.3.9.9}{234, 395, 3960} |
वृष्णो᳚,अस्तोषिभू॒म्यस्य॒गर्भं᳚¦त्रि॒तोनपा᳚तम॒पांसु॑वृ॒क्ति |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} गृ॒णी॒ते,अ॒ग्निरे॒तरी॒नशू॒षैः¦शो॒चिष्के᳚शो॒निरि॑णाति॒वना᳚ || {10/20}{4.2.14.5}{5.41.10}{5.3.9.10}{235, 395, 3961} |
क॒थाम॒हेरु॒द्रिया᳚यब्रवाम॒¦कद्रा॒येचि॑कि॒तुषे॒भगा᳚य |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} आप॒ओष॑धीरु॒तनो᳚ऽवन्तु॒¦द्यौर्वना᳚गि॒रयो᳚वृ॒क्षके᳚शाः || {11/20}{4.2.15.1}{5.41.11}{5.3.9.11}{236, 395, 3962} |
शृ॒णोतु॑नऊ॒र्जांपति॒र्गिरः॒स¦नभ॒स्तरी᳚याँ,इषि॒रःपरि॑ज्मा |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} शृ॒ण्वन्त्वापः॒पुरो॒नशु॒भ्राः¦परि॒स्रुचो᳚बबृहा॒णस्याद्रेः᳚ || {12/20}{4.2.15.2}{5.41.12}{5.3.9.12}{237, 395, 3963} |
वि॒दाचि॒न्नुम॑हान्तो॒येव॒एवा॒¦ब्रवा᳚मदस्मा॒वार्यं॒दधा᳚नाः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} वय॑श्च॒नसु॒भ्व१॑(अ॒)आव॑यन्ति¦क्षु॒भामर्त॒मनु॑यतंवध॒स्नैः || {13/20}{4.2.15.3}{5.41.13}{5.3.9.13}{238, 395, 3964} |
आदैव्या᳚नि॒पार्थि॑वानि॒जन्मा॒¦ऽपश्चाच्छा॒सुम॑खायवोचम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} वर्ध᳚न्तां॒द्यावो॒गिर॑श्च॒न्द्राग्रा᳚,¦उ॒दाव॑र्धन्ताम॒भिषा᳚ता॒,अर्णाः᳚ || {14/20}{4.2.15.4}{5.41.14}{5.3.9.14}{239, 395, 3965} |
प॒देप॑देमेजरि॒मानिधा᳚यि॒¦वरू᳚त्रीवाश॒क्रायापा॒युभि॑श्च |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} सिष॑क्तुमा॒ताम॒हीर॒सानः॒¦स्मत्सू॒रिभि᳚रृजु॒हस्त॑ऋजु॒वनिः॑ || {15/20}{4.2.15.5}{5.41.15}{5.3.9.15}{240, 395, 3966} |
क॒थादा᳚शेम॒नम॑सासु॒दानू᳚¦नेव॒याम॒रुतो॒,अच्छो᳚क्तौ॒¦प्रश्र॑वसोम॒रुतो॒,अच्छो᳚क्तौ |{भौमोत्रिः | विश्वदेवाः | अतिजगती} मानोऽहि॑र्बु॒ध्न्यो᳚रि॒षेधा᳚¦द॒स्माकं᳚भूदुपमाति॒वनिः॑ || {16/20}{4.2.16.1}{5.41.16}{5.3.9.16}{241, 395, 3967} |
इति॑चि॒न्नुप्र॒जायै᳚पशु॒मत्यै॒¦देवा᳚सो॒वन॑ते॒मर्त्यो᳚व॒¦आदे᳚वासोवनते॒मर्त्यो᳚वः |{भौमोत्रिः | विश्वदेवाः | अतिजगती} अत्रा᳚शि॒वांत॒न्वो᳚धा॒सिम॒स्या¦ज॒रांचि᳚न्मे॒निरृ॑तिर्जग्रसीत || {17/20}{4.2.16.2}{5.41.17}{5.3.9.17}{242, 395, 3968} |
तांवो᳚देवाःसुम॒तिमू॒र्जय᳚न्ती॒¦मिष॑मश्यामवसवः॒शसा॒गोः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} सानः॑सु॒दानु᳚र्मृ॒ळय᳚न्तीदे॒वी¦प्रति॒द्रव᳚न्तीसुवि॒ताय॑गम्याः || {18/20}{4.2.16.3}{5.41.18}{5.3.9.18}{243, 395, 3969} |
अ॒भिन॒इळा᳚यू॒थस्य॑मा॒ता¦स्मन्न॒दीभि॑रु॒र्वशी᳚वागृणातु |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} उ॒र्वशी᳚वाबृहद्दि॒वागृ॑णा॒ना¦ऽभ्यू᳚र्ण्वा॒नाप्र॑भृ॒थस्या॒योः || {19/20}{4.2.16.4}{5.41.19}{5.3.9.19}{244, 395, 3970} |
सिष॑क्तुनऊर्ज॒व्य॑स्यपु॒ष्टेः || {भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}{20/20}{4.2.16.5}{5.41.20}{5.3.9.20}{245, 395, 3971} |
[34] प्रशंतमेत्यष्टादशर्चस्य सूक्तस्य भौमोत्रिर्विश्वेदेवाः एकादश्यारुद्रत्रिष्टुप् सप्तदश्येकपदा | (भेदपक्षे - विश्वेदेवाः २ सविता १ इंद्रः १ विश्वेदेवाः ९ इंद्रः १ बृहस्पतिः ३ मरुतः १ रुद्रः १ विश्वेदेवाः ९ पर्जन्यः २ मरुतः १ विश्वेदेवाः २ अश्विनौ १ एवं १८) | |
प्रशंत॑मा॒वरु॑णं॒दीधि॑ती॒गी¦र्मि॒त्रंभग॒मदि॑तिंनू॒नम॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} पृष॑द्योनिः॒पञ्च॑होताशृणो॒त्व¦तू᳚र्तपन्था॒,असु॑रोमयो॒भुः || {1/18}{4.2.17.1}{5.42.1}{5.3.10.1}{246, 396, 3972} |
प्रति॑मे॒स्तोम॒मदि॑तिर्जगृभ्यात्¦सू॒नुंनमा॒ताहृद्यं᳚सु॒शेव᳚म् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुपि} ब्रह्म॑प्रि॒यंदे॒वहि॑तं॒यदस्त्य॒¦हंमि॒त्रेवरु॑णे॒यन्म॑यो॒भु || {2/18}{4.2.17.2}{5.42.2}{5.3.10.2}{247, 396, 3973} |
उदी᳚रयक॒वित॑मंकवी॒ना¦मु॒नत्तै᳚नम॒भिमध्वा᳚घृ॒तेन॑ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} सनो॒वसू᳚नि॒प्रय॑ताहि॒तानि॑¦च॒न्द्राणि॑दे॒वःस॑वि॒तासु॑वाति || {3/18}{4.2.17.3}{5.42.3}{5.3.10.3}{248, 396, 3974} |
समि᳚न्द्रणो॒मन॑सानेषि॒गोभिः॒¦संसू॒रिभि᳚र्हरिवः॒संस्व॒स्ति |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} संब्रह्म॑णादे॒वहि॑तं॒यदस्ति॒¦संदे॒वानां᳚सुम॒त्याय॒ज्ञिया᳚नाम् || {4/18}{4.2.17.4}{5.42.4}{5.3.10.4}{249, 396, 3975} |
दे॒वोभगः॑सवि॒तारा॒यो,अंश॒¦इन्द्रो᳚वृ॒त्रस्य॑सं॒जितो॒धना᳚नाम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} ऋ॒भु॒क्षावाज॑उ॒तवा॒पुरं᳚धि॒¦रव᳚न्तुनो,अ॒मृता᳚सस्तु॒रासः॑ || {5/18}{4.2.17.5}{5.42.5}{5.3.10.5}{250, 396, 3976} |
म॒रुत्व॑तो॒,अप्र॑तीतस्यजि॒ष्णो¦रजू᳚र्यतः॒प्रब्र॑वामाकृ॒तानि॑ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} नते॒पूर्वे᳚मघव॒न्नाप॑रासो॒¦नवी॒र्य१॑(अं॒)नूत॑नः॒कश्च॒नाप॑ || {6/18}{4.2.18.1}{5.42.6}{5.3.10.6}{251, 396, 3977} |
उप॑स्तुहिप्रथ॒मंर॑त्न॒धेयं॒¦बृह॒स्पतिं᳚सनि॒तारं॒धना᳚नाम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} यःशंस॑तेस्तुव॒तेशम्भ॑विष्ठः¦पुरू॒वसु॑रा॒गम॒ज्जोहु॑वानम् || {7/18}{4.2.18.2}{5.42.7}{5.3.10.7}{252, 396, 3978} |
तवो॒तिभिः॒सच॑माना॒,अरि॑ष्टा॒¦बृह॑स्पतेम॒घवा᳚नःसु॒वीराः᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} ये,अ॑श्व॒दा,उ॒तवा॒सन्ति॑गो॒दा¦येव॑स्त्र॒दाःसु॒भगा॒स्तेषु॒रायः॑ || {8/18}{4.2.18.3}{5.42.8}{5.3.10.8}{253, 396, 3979} |
वि॒स॒र्माणं᳚कृणुहिवि॒त्तमे᳚षां॒¦येभु॒ञ्जते॒,अपृ॑णन्तोनउ॒क्थैः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} अप᳚व्रतान्प्रस॒वेवा᳚वृधा॒नान्¦ब्र᳚ह्म॒द्विषः॒सूर्या᳚द्यावयस्व || {9/18}{4.2.18.4}{5.42.9}{5.3.10.9}{254, 396, 3980} |
यओह॑तेर॒क्षसो᳚दे॒ववी᳚ता¦वच॒क्रेभि॒स्तंम॑रुतो॒निया᳚त |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} योवः॒शमीं᳚शशमा॒नस्य॒निन्दा᳚त्¦तु॒च्छ्यान्कामा᳚न्करतेसिष्विदा॒नः || {10/18}{4.2.18.5}{5.42.10}{5.3.10.10}{255, 396, 3981} |
तमु॑ष्टुहि॒यःस्वि॒षुःसु॒धन्वा॒¦योविश्व॑स्य॒क्षय॑तिभेष॒जस्य॑ |{भौमोत्रिः | रुद्रः | त्रिष्टुप्} यक्ष्वा᳚म॒हेसौ᳚मन॒साय॑रु॒द्रं¦नमो᳚भिर्दे॒वमसु॑रंदुवस्य || {11/18}{4.2.19.1}{5.42.11}{5.3.10.11}{256, 396, 3982} |
दमू᳚नसो,अ॒पसो॒येसु॒हस्ता॒¦वृष्णः॒पत्नी᳚र्न॒द्यो᳚विभ्वत॒ष्टाः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} सर॑स्वतीबृहद्दि॒वोतरा॒का¦द॑श॒स्यन्ती᳚र्वरिवस्यन्तुशु॒भ्राः || {12/18}{4.2.19.2}{5.42.12}{5.3.10.12}{257, 396, 3983} |
प्रसूम॒हेसु॑शर॒णाय॑मे॒धां¦गिरं᳚भरे॒नव्य॑सीं॒जाय॑मानाम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} यआ᳚ह॒नादु॑हि॒तुर्व॒क्षणा᳚सु¦रू॒पामि॑ना॒नो,अकृ॑णोदि॒दंनः॑ || {13/18}{4.2.19.3}{5.42.13}{5.3.10.13}{258, 396, 3984} |
प्रसु॑ष्टु॒तिःस्त॒नय᳚न्तंरु॒वन्त॑¦मि॒ळस्पतिं᳚जरितर्नू॒नम॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} यो,अ॑ब्दि॒माँ,उ॑दनि॒माँ,इय॑र्ति॒¦प्रवि॒द्युता॒रोद॑सी,उ॒क्षमा᳚णः || {14/18}{4.2.19.4}{5.42.14}{5.3.10.14}{259, 396, 3985} |
ए॒षस्तोमो॒मारु॑तं॒शर्धो॒,अच्छा᳚¦रु॒द्रस्य॑सू॒नूँर्यु॑व॒न्यूँरुद॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} कामो᳚रा॒येह॑वतेमास्व॒स्त्यु¦प॑स्तुहि॒पृष॑दश्वाँ,अ॒यासः॑ || {15/18}{4.2.19.5}{5.42.15}{5.3.10.15}{260, 396, 3986} |
प्रैषस्तोमः॑पृथि॒वीम॒न्तरि॑क्षं॒¦वन॒स्पतीँ॒रोष॑धीरा॒ये,अ॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} दे॒वोदे᳚वःसु॒हवो᳚भूतु॒मह्यं॒¦मानो᳚मा॒तापृ॑थि॒वीदु᳚र्म॒तौधा᳚त् || {16/18}{4.2.19.6}{5.42.16}{5.3.10.16}{261, 396, 3987} |
उ॒रौदे᳚वा,अनिबा॒धेस्या᳚म || {भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}{17/18}{4.2.19.7}{5.42.17}{5.3.10.17}{262, 396, 3988} |
सम॒श्विनो॒रव॑सा॒नूत॑नेन¦मयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} आनो᳚र॒यिंव॑हत॒मोतवी॒रा¦नाविश्वा᳚न्यमृता॒सौभ॑गानि || {18/18}{4.2.19.8}{5.42.18}{5.3.10.18}{263, 396, 3989} |
[35] आधेनवइति सप्तदशर्चस्य सूक्तस्य भौमोत्रिर्विश्वेदेवास्त्रिष्टुप् षोडश्येकपदाविराट् (भेदपक्षे - नदी १ द्यावापृथिवी १ वायुः १ सोमः १ इंद्रः १ अग्निः १ धर्मः १ अश्विनौ १ विश्वेदेवाः २ सरस्वती १ बृहस्पतिः १ अग्निः ३ विश्वेदेवाः १ अश्विनौ १ एवं १७) | |
आधे॒नवः॒पय॑सा॒तूर्ण्य॑र्था॒,¦अम॑र्धन्ती॒रुप॑नोयन्तु॒मध्वा᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} म॒होरा॒येबृ॑ह॒तीःस॒प्तविप्रो᳚¦मयो॒भुवो᳚जरि॒ताजो᳚हवीति || {1/17}{4.2.20.1}{5.43.1}{5.3.11.1}{264, 397, 3990} |
आसु॑ष्टु॒तीनम॑सावर्त॒यध्यै॒¦द्यावा॒वाजा᳚यपृथि॒वी,अमृ॑ध्रे |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} पि॒तामा॒तामधु॑वचाःसु॒हस्ता॒¦भरे᳚भरेनोय॒शसा᳚वविष्टाम् || {2/17}{4.2.20.2}{5.43.2}{5.3.11.2}{265, 397, 3991} |
अध्व᳚र्यवश्चकृ॒वांसो॒मधू᳚नि॒¦प्रवा॒यवे᳚भरत॒चारु॑शु॒क्रम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} होते᳚वनःप्रथ॒मःपा᳚ह्य॒स्य¦देव॒मध्वो᳚ररि॒माते॒मदा᳚य || {3/17}{4.2.20.3}{5.43.3}{5.3.11.3}{266, 397, 3992} |
दश॒क्षिपो᳚युञ्जतेबा॒हू,अद्रिं॒¦सोम॑स्य॒याश॑मि॒तारा᳚सु॒हस्ता᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} मध्वो॒रसं᳚सु॒गभ॑स्तिर्गिरि॒ष्ठां¦चनि॑श्चदद्दुदुहेशु॒क्रमं॒शुः || {4/17}{4.2.20.4}{5.43.4}{5.3.11.4}{267, 397, 3993} |
असा᳚वितेजुजुषा॒णाय॒सोमः॒¦क्रत्वे॒दक्षा᳚यबृह॒तेमदा᳚य |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} हरी॒रथे᳚सु॒धुरा॒योगे᳚,अ॒र्वा¦गिन्द्र॑प्रि॒याकृ॑णुहिहू॒यमा᳚नः || {5/17}{4.2.20.5}{5.43.5}{5.3.11.5}{268, 397, 3994} |
आनो᳚म॒हीम॒रम॑तिंस॒जोषा॒¦ग्नांदे॒वींनम॑सारा॒तह᳚व्याम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} मधो॒र्मदा᳚यबृह॒तीमृ॑त॒ज्ञा¦माग्ने᳚वहप॒थिभि॑र्देव॒यानैः᳚ || {6/17}{4.2.21.1}{5.43.6}{5.3.11.6}{269, 397, 3995} |
अ॒ञ्जन्ति॒यंप्र॒थय᳚न्तो॒नविप्रा᳚¦व॒पाव᳚न्तं॒नाग्निना॒तप᳚न्तः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} पि॒तुर्नपु॒त्रउ॒पसि॒प्रेष्ठ॒¦आघ॒र्मो,अ॒ग्निमृ॒तय᳚न्नसादि || {7/17}{4.2.21.2}{5.43.7}{5.3.11.7}{270, 397, 3996} |
अच्छा᳚म॒हीबृ॑ह॒तीशंत॑मा॒गी¦र्दू॒तोनग᳚न्त्व॒श्विना᳚हु॒वध्यै᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} म॒यो॒भुवा᳚स॒रथाया᳚तम॒र्वा¦ग्ग॒न्तंनि॒धिंधुर॑मा॒णिर्ननाभि᳚म् || {8/17}{4.2.21.3}{5.43.8}{5.3.11.8}{271, 397, 3997} |
प्रतव्य॑सो॒नम॑उक्तिंतु॒रस्या॒¦ऽहंपू॒ष्णउ॒तवा॒योर॑दिक्षि |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} याराध॑साचोदि॒तारा᳚मती॒नां¦यावाज॑स्यद्रविणो॒दा,उ॒तत्मन् || {9/17}{4.2.21.4}{5.43.9}{5.3.11.9}{272, 397, 3998} |
आनाम॑भिर्म॒रुतो᳚वक्षि॒विश्वा॒¦नारू॒पेभि॑र्जातवेदोहुवा॒नः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} य॒ज्ञंगिरो᳚जरि॒तुःसु॑ष्टु॒तिंच॒¦विश्वे᳚गन्तमरुतो॒विश्व॑ऊ॒ती || {10/17}{4.2.21.5}{5.43.10}{5.3.11.10}{273, 397, 3999} |
आनो᳚दि॒वोबृ॑ह॒तःपर्व॑ता॒दा¦सर॑स्वतीयज॒ताग᳚न्तुय॒ज्ञम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} हवं᳚दे॒वीजु॑जुषा॒णाघृ॒ताची᳚¦श॒ग्मांनो॒वाच॑मुश॒तीशृ॑णोतु || {11/17}{4.2.22.1}{5.43.11}{5.3.11.11}{274, 397, 4000} |
आवे॒धसं॒नील॑पृष्ठंबृ॒हन्तं॒¦बृह॒स्पतिं॒सद॑नेसादयध्वम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} सा॒दद्यो᳚निं॒दम॒आदी᳚दि॒वांसं॒¦हिर᳚ण्यवर्णमरु॒षंस॑पेम || {12/17}{4.2.22.2}{5.43.12}{5.3.11.12}{275, 397, 4001} |
आध᳚र्ण॒सिर्बृ॒हद्दि॑वो॒ररा᳚णो॒¦विश्वे᳚भिर्ग॒न्त्वोम॑भिर्हुवा॒नः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} ग्नावसा᳚न॒ओष॑धी॒रमृ॑ध्र¦स्त्रि॒धातु॑शृङ्गोवृष॒भोव॑यो॒धाः || {13/17}{4.2.22.3}{5.43.13}{5.3.11.13}{276, 397, 4002} |
मा॒तुष्प॒देप॑र॒मेशु॒क्रआ॒यो¦र्वि॑प॒न्यवो᳚रास्पि॒रासो᳚,अग्मन् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} सु॒शेव्यं॒नम॑सारा॒तह᳚व्याः॒¦शिशुं᳚मृजन्त्या॒यवो॒नवा॒से || {14/17}{4.2.22.4}{5.43.14}{5.3.11.14}{277, 397, 4003} |
बृ॒हद्वयो᳚बृह॒तेतुभ्य॑मग्ने¦धिया॒जुरो᳚मिथु॒नासः॑सचन्त |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} दे॒वोदे᳚वःसु॒हवो᳚भूतु॒मह्यं॒¦मानो᳚मा॒तापृ॑थि॒वीदु᳚र्म॒तौधा᳚त् || {15/17}{4.2.22.5}{5.43.15}{5.3.11.15}{278, 397, 4004} |
उ॒रौदे᳚वा,अनिबा॒धेस्या᳚म || {भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}{16/17}{4.2.22.6}{5.43.16}{5.3.11.16}{279, 397, 4005} |
सम॒श्विनो॒रव॑सा॒नूत॑नेन¦मयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्} आनो᳚र॒यिंव॑हत॒मोतवी॒रा¦नाविश्वा᳚न्यमृता॒सौभ॑गानि || {17/17}{4.2.22.7}{5.43.17}{5.3.11.17}{280, 397, 4006} |
[36] तंप्रत्नथेति पंचदशर्चस्य सूक्तस्य काश्यपोवत्सारोविश्वेदेवाजगत्यंत्येद्वेत्रिष्टुभौ (भेदपक्षे - इंद्रः २ अग्निः १ सूर्यः १ अग्निः १ विश्वेदेवाः १ सूर्यः १ अग्निः १ सूर्यः २ विश्वेदेवाः २ सुतंभरः १ अग्निः २ एवं १५) | |
तंप्र॒त्नथा᳚पू॒र्वथा᳚वि॒श्वथे॒मथा᳚¦ज्ये॒ष्ठता᳚तिंबर्हि॒षदं᳚स्व॒र्विद᳚म् |{काश्यपो वत्सारः | विश्वदेवाः | जगती} प्र॒ती॒ची॒नंवृ॒जनं᳚दोहसेगि॒रा¦ऽऽशुंजय᳚न्त॒मनु॒यासु॒वर्ध॑से || {1/15}{4.2.23.1}{5.44.1}{5.3.12.1}{281, 398, 4007} |
श्रि॒येसु॒दृशी॒रुप॑रस्य॒याःस्व᳚¦र्वि॒रोच॑मानःक॒कुभा᳚मचो॒दते᳚ |{काश्यपो वत्सारः | विश्वदेवाः | जगती} सु॒गो॒पा,अ॑सि॒नदभा᳚यसुक्रतो¦प॒रोमा॒याभि᳚रृ॒तआ᳚स॒नाम॑ते || {2/15}{4.2.23.2}{5.44.2}{5.3.12.2}{282, 398, 4008} |
अत्यं᳚ह॒विःस॑चते॒सच्च॒धातु॒चा¦रि॑ष्टगातुः॒सहोता᳚सहो॒भरिः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती} प्र॒सर्स्रा᳚णो॒,अनु॑ब॒र्हिर्वृषा॒शिशु॒¦र्मध्ये॒युवा॒जरो᳚वि॒स्रुहा᳚हि॒तः || {3/15}{4.2.23.3}{5.44.3}{5.3.12.3}{283, 398, 4009} |
प्रव॑ए॒तेसु॒युजो॒याम᳚न्नि॒ष्टये॒¦नीची᳚र॒मुष्मै᳚य॒म्य॑ऋता॒वृधः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती} सु॒यन्तु॑भिःसर्वशा॒सैर॒भीशु॑भिः॒¦क्रिवि॒र्नामा᳚निप्रव॒णेमु॑षायति || {4/15}{4.2.23.4}{5.44.4}{5.3.12.4}{284, 398, 4010} |
सं॒जर्भु॑राण॒स्तरु॑भिःसुते॒गृभं᳚¦वया॒किनं᳚चि॒त्तग॑र्भासुसु॒स्वरुः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती} धा॒र॒वा॒केष्वृ॑जुगाथशोभसे॒¦वर्ध॑स्व॒पत्नी᳚र॒भिजी॒वो,अ॑ध्व॒रे || {5/15}{4.2.23.5}{5.44.5}{5.3.12.5}{285, 398, 4011} |
या॒दृगे॒वददृ॑शेता॒दृगु॑च्यते॒¦संछा॒यया᳚दधिरेसि॒ध्रया॒प्स्वा |{काश्यपो वत्सारः | विश्वदेवाः | जगती} म॒हीम॒स्मभ्य॑मुरु॒षामु॒रुज्रयो᳚¦बृ॒हत्सु॒वीर॒मन॑पच्युतं॒सहः॑ || {6/15}{4.2.24.1}{5.44.6}{5.3.12.6}{286, 398, 4012} |
वेत्यग्रु॒र्जनि॑वा॒न्वा,अति॒स्पृधः॑¦समर्य॒तामन॑सा॒सूर्यः॑क॒विः |{काश्यपो वत्सारः | विश्वदेवाः | जगती} घ्रं॒संरक्ष᳚न्तं॒परि॑वि॒श्वतो॒गय॑¦म॒स्माकं॒शर्म॑वनव॒त्स्वाव॑सुः || {7/15}{4.2.24.2}{5.44.7}{5.3.12.7}{287, 398, 4013} |
ज्यायां᳚सम॒स्यय॒तुन॑स्यके॒तुन॑¦ऋषिस्व॒रंच॑रति॒यासु॒नाम॑ते |{काश्यपो वत्सारः | विश्वदेवाः | जगती} या॒दृश्मि॒न्धायि॒तम॑प॒स्यया᳚विद॒द्¦यउ॑स्व॒यंवह॑ते॒सो,अरं᳚करत् || {8/15}{4.2.24.3}{5.44.8}{5.3.12.8}{288, 398, 4014} |
स॒मु॒द्रमा᳚सा॒मव॑तस्थे,अग्रि॒मा¦नरि॑ष्यति॒सव॑नं॒यस्मि॒न्नाय॑ता |{काश्यपो वत्सारः | विश्वदेवाः | जगती} अत्रा॒नहार्दि॑क्रव॒णस्य॑रेजते॒¦यत्रा᳚म॒तिर्वि॒द्यते᳚पूत॒बन्ध॑नी || {9/15}{4.2.24.4}{5.44.9}{5.3.12.9}{289, 398, 4015} |
सहिक्ष॒त्रस्य॑मन॒सस्य॒चित्ति॑भि¦रेवाव॒दस्य॑यज॒तस्य॒सध्रेः᳚ |{काश्यपो वत्सारः | विश्वदेवाः | जगती} अ॒व॒त्सा॒रस्य॑स्पृणवाम॒रण्व॑भिः॒¦शवि॑ष्ठं॒वाजं᳚वि॒दुषा᳚चि॒दर्ध्य᳚म् || {10/15}{4.2.24.5}{5.44.10}{5.3.12.10}{290, 398, 4016} |
श्ये॒नआ᳚सा॒मदि॑तिःक॒क्ष्यो॒३॑(ओ॒)मदो᳚¦वि॒श्ववा᳚रस्ययज॒तस्य॑मा॒यिनः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती} सम॒न्यम᳚न्यमर्थय॒न्त्येत॑वे¦वि॒दुर्वि॒षाणं᳚परि॒पान॒मन्ति॒ते || {11/15}{4.2.25.1}{5.44.11}{5.3.12.11}{291, 398, 4017} |
स॒दा॒पृ॒णोय॑ज॒तोविद्विषो᳚वधीद्¦बाहुवृ॒क्तःश्रु॑त॒वित्तर्यो᳚वः॒सचा᳚ |{काश्यपो वत्सारः | विश्वदेवाः | जगती} उ॒भासवरा॒प्रत्ये᳚ति॒भाति॑च॒¦यदीं᳚ग॒णंभज॑तेसुप्र॒याव॑भिः || {12/15}{4.2.25.2}{5.44.12}{5.3.12.12}{292, 398, 4018} |
सु॒त॒म्भ॒रोयज॑मानस्य॒सत्प॑ति॒¦र्विश्वा᳚सा॒मूधः॒सधि॒यामु॒दञ्च॑नः |{काश्यपो वत्सारः | विश्वदेवाः | जगती} भर॑द्धे॒नूरस॑वच्छिश्रिये॒पयो᳚¦ऽनुब्रुवा॒णो,अध्ये᳚ति॒नस्व॒पन् || {13/15}{4.2.25.3}{5.44.13}{5.3.12.13}{293, 398, 4019} |
योजा॒गार॒तमृचः॑कामयन्ते॒¦योजा॒गार॒तमु॒सामा᳚नियन्ति |{काश्यपो वत्सारः | विश्वदेवाः | त्रिष्टुप्} योजा॒गार॒तम॒यंसोम॑आह॒¦तवा॒हम॑स्मिस॒ख्येन्यो᳚काः || {14/15}{4.2.25.4}{5.44.14}{5.3.12.14}{294, 398, 4020} |
अ॒ग्निर्जा᳚गार॒तमृचः॑कामयन्ते॒¦ऽग्निर्जा᳚गार॒तमु॒सामा᳚नियन्ति |{काश्यपो वत्सारः | विश्वदेवाः | त्रिष्टुप्} अ॒ग्निर्जा᳚गार॒तम॒यंसोम॑आह॒¦तवा॒हम॑स्मिस॒ख्येन्यो᳚काः || {15/15}{4.2.25.5}{5.44.15}{5.3.12.15}{295, 398, 4021} |
[37] विदादिवइत्येकादशर्चस्य सूक्तस्यात्रेयः सदापृणो विश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - इंद्रसूर्यौ १ विश्वेदेवाः २ इंद्राग्नी १ विश्वेदेवाः ६ आपः १ एवं ११ (अत्रसूक्ते सदापृणर्षेर्यजतइत्यादि लिंगोक्तऋषिभिः समुच्चयइति केचित्) | |
वि॒दादि॒वोवि॒ष्यन्नद्रि॑मु॒क्थै¦रा᳚य॒त्या,उ॒षसो᳚,अ॒र्चिनो᳚गुः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} अपा᳚वृतव्र॒जिनी॒रुत्स्व॑र्गा॒द्¦विदुरो॒मानु॑षीर्दे॒वआ᳚वः || {1/11}{4.2.26.1}{5.45.1}{5.4.1.1}{296, 399, 4022} |
विसूर्यो᳚,अ॒मतिं॒नश्रियं᳚सा॒दो¦र्वाद्गवां᳚मा॒ताजा᳚न॒तीगा᳚त् |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} धन्व᳚र्णसोन॒द्य१॑(अः॒)खादो᳚अर्णाः॒¦स्थूणे᳚व॒सुमि॑तादृंहत॒द्यौः || {2/11}{4.2.26.2}{5.45.2}{5.4.1.2}{297, 399, 4023} |
अ॒स्मा,उ॒क्थाय॒पर्व॑तस्य॒गर्भो᳚¦म॒हीनां᳚ज॒नुषे᳚पू॒र्व्याय॑ |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} विपर्व॑तो॒जिही᳚त॒साध॑त॒द्यौ¦रा॒विवा᳚सन्तोदसयन्त॒भूम॑ || {3/11}{4.2.26.3}{5.45.3}{5.4.1.3}{298, 399, 4024} |
सू॒क्तेभि᳚र्वो॒वचो᳚भिर्दे॒वजु॑ष्टै॒¦रिन्द्रा॒न्व१॑(अ॒)ग्नी,अव॑सेहु॒वध्यै᳚ |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} उ॒क्थेभि॒र्हिष्मा᳚क॒वयः॑सुय॒ज्ञा¦,आ॒विवा᳚सन्तोम॒रुतो॒यज᳚न्ति || {4/11}{4.2.26.4}{5.45.4}{5.4.1.4}{299, 399, 4025} |
एतो॒न्व१॑(अ॒)द्यसु॒ध्यो॒३॑(ओ॒)भवा᳚म॒¦प्रदु॒च्छुना᳚मिनवामा॒वरी᳚यः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} आ॒रेद्वेषां᳚सिसनु॒तर्द॑धा॒मा¦ऽया᳚म॒प्राञ्चो॒यज॑मान॒मच्छ॑ || {5/11}{4.2.26.5}{5.45.5}{5.4.1.5}{300, 399, 4026} |
एता॒धियं᳚कृ॒णवा᳚मासखा॒यो¦ऽप॒यामा॒ताँ,ऋ॑णु॒तव्र॒जंगोः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} यया॒मनु᳚र्विशिशि॒प्रंजि॒गाय॒¦यया᳚व॒णिग्व॒ङ्कुरापा॒पुरी᳚षम् || {6/11}{4.2.27.1}{5.45.6}{5.4.1.6}{301, 399, 4027} |
अनू᳚नो॒दत्र॒हस्त॑यतो॒,अद्रि॒¦रार्च॒न्येन॒दश॑मा॒सोनव॑ग्वाः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तंय॒तीस॒रमा॒गा,अ॑विन्द॒द्¦विश्वा᳚निस॒त्याङ्गि॑राश्चकार || {7/11}{4.2.27.2}{5.45.7}{5.4.1.7}{302, 399, 4028} |
विश्वे᳚,अ॒स्याव्युषि॒माहि॑नायाः॒¦संयद्गोभि॒रङ्गि॑रसो॒नव᳚न्त |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} उत्स॑आसांपर॒मेस॒धस्थ॑¦ऋ॒तस्य॑प॒थास॒रमा᳚विद॒द्गाः || {8/11}{4.2.27.3}{5.45.8}{5.4.1.8}{303, 399, 4029} |
आसूर्यो᳚यातुस॒प्ताश्वः॒,¦क्षेत्रं॒यद॑स्योर्वि॒यादी᳚र्घया॒थे |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} र॒घुःश्ये॒नःप॑तय॒दन्धो॒,अच्छा॒¦युवा᳚क॒विर्दी᳚दय॒द्गोषु॒गच्छ॑न् || {9/11}{4.2.27.4}{5.45.9}{5.4.1.9}{304, 399, 4030} |
आसूर्यो᳚,अरुहच्छु॒क्रमर्णो¦ऽयु॑क्त॒यद्ध॒रितो᳚वी॒तपृ॑ष्ठाः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} उ॒द्नाननाव॑मनयन्त॒धीरा᳚,¦आशृण्व॒तीरापो᳚,अ॒र्वाग॑तिष्ठन् || {10/11}{4.2.27.5}{5.45.10}{5.4.1.10}{305, 399, 4031} |
धियं᳚वो,अ॒प्सुद॑धिषेस्व॒र्षां¦ययात॑र॒न्दश॑मा॒सोनव॑ग्वाः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्} अ॒याधि॒यास्या᳚मदे॒वगो᳚पा¦,अ॒याधि॒यातु॑तुर्या॒मात्यंहः॑ || {11/11}{4.2.27.6}{5.45.11}{5.4.1.11}{306, 399, 4032} |
[38] हयोनेत्यष्टर्चस्यसूक्तस्यात्रेयःप्रतिक्षत्रोविश्वेदेवाजगती सप्तम्यष्टम्योर्देवपत्न्यः द्वितीयांत्येत्रिष्टुभौ | (भेदपक्षे-विश्वेदेवाः ६ देवपत्न्यः २ एवं ८) | |
हयो॒नवि॒द्वाँ,अ॑युजिस्व॒यंधु॒रि¦तांव॑हामिप्र॒तर॑णीमव॒स्युव᳚म् |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती} नास्या᳚वश्मिवि॒मुचं॒नावृतं॒पुन᳚¦र्वि॒द्वान्प॒थःपु॑रए॒तऋ॒जुने᳚षति || {1/8}{4.2.28.1}{5.46.1}{5.4.2.1}{307, 400, 4033} |
अग्न॒इन्द्र॒वरु॑ण॒मित्र॒देवाः॒¦शर्धः॒प्रय᳚न्त॒मारु॑तो॒तवि॑ष्णो |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | त्रिष्टुप्} उ॒भानास॑त्यारु॒द्रो,अध॒ग्नाः¦पू॒षाभगः॒सर॑स्वतीजुषन्त || {2/8}{4.2.28.2}{5.46.2}{5.4.2.2}{308, 400, 4034} |
इ॒न्द्रा॒ग्नीमि॒त्रावरु॒णादि॑तिं॒स्वः॑¦पृथि॒वींद्यांम॒रुतः॒पर्व॑ताँ,अ॒पः |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती} हु॒वेविष्णुं᳚पू॒षणं॒ब्रह्म॑ण॒स्पतिं॒¦भगं॒नुशंसं᳚सवि॒तार॑मू॒तये᳚ || {3/8}{4.2.28.3}{5.46.3}{5.4.2.3}{309, 400, 4035} |
उ॒तनो॒विष्णु॑रु॒तवातो᳚,अ॒स्रिधो᳚¦द्रविणो॒दा,उ॒तसोमो॒मय॑स्करत् |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती} उ॒तऋ॒भव॑उ॒तरा॒येनो᳚,अ॒श्विनो॒¦तत्वष्टो॒तविभ्वानु॑मंसते || {4/8}{4.2.28.4}{5.46.4}{5.4.2.4}{310, 400, 4036} |
उ॒तत्यन्नो॒मारु॑तं॒शर्ध॒आग॑मद्¦दिविक्ष॒यंय॑ज॒तंब॒र्हिरा॒सदे᳚ |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती} बृह॒स्पतिः॒शर्म॑पू॒षोतनो᳚यमद्¦वरू॒थ्य१॑(अं॒)वरु॑णोमि॒त्रो,अ᳚र्य॒मा || {5/8}{4.2.28.5}{5.46.5}{5.4.2.5}{311, 400, 4037} |
उ॒तत्येनः॒पर्व॑तासःसुश॒स्तयः॑¦सुदी॒तयो᳚न॒द्य१॑(अ॒)स्त्राम॑णेभुवन् |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती} भगो᳚विभ॒क्ताशव॒साव॒साग॑म¦दुरु॒व्यचा॒,अदि॑तिःश्रोतुमे॒हव᳚म् || {6/8}{4.2.28.6}{5.46.6}{5.4.2.6}{312, 400, 4038} |
दे॒वानां॒पत्नी᳚रुश॒तीर॑वन्तुनः॒¦प्राव᳚न्तुनस्तु॒जये॒वाज॑सातये |{आत्रेयः प्रतिक्षत्रः | देवपत्न्यः | जगती} याःपार्थि॑वासो॒या,अ॒पामपि᳚व्र॒ते¦तानो᳚देवीःसुहवाः॒शर्म॑यच्छत || {7/8}{4.2.28.7}{5.46.7}{5.4.2.7}{313, 400, 4039} |
उ॒तग्नाव्य᳚न्तुदे॒वप॑त्नी¦रिन्द्रा॒ण्य१॑(अ॒)ग्नाय्य॒श्विनी॒राट् |{आत्रेयः प्रतिक्षत्रः | देवपत्न्यः | त्रिष्टुप्} आरोद॑सीवरुणा॒नीशृ॑णोतु॒¦व्यन्तु॑दे॒वीर्यऋ॒तुर्जनी᳚नाम् || {8/8}{4.2.28.8}{5.46.8}{5.4.2.8}{314, 400, 4040} |
[39] प्रयुंजतीति सप्तर्चस्य सूक्तस्यात्रेयः प्रतिरथोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - उषाः १ सूर्यरश्मयः १ सूर्यः ३ विश्वेदेवाः १ मित्रावरुणाग्नयः १ एवं ७) | |
प्र॒यु॒ञ्ज॒तीदि॒वए᳚तिब्रुवा॒णा¦म॒हीमा॒तादु॑हि॒तुर्बो॒धय᳚न्ती |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्} आ॒विवा᳚सन्तीयुव॒तिर्म॑नी॒षा¦पि॒तृभ्य॒आसद॑ने॒जोहु॑वाना || {1/7}{4.3.1.1}{5.47.1}{5.4.3.1}{315, 401, 4041} |
अ॒जि॒रास॒स्तद॑प॒ईय॑माना¦,आतस्थि॒वांसो᳚,अ॒मृत॑स्य॒नाभि᳚म् |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्} अ॒न॒न्तास॑उ॒रवो᳚वि॒श्वतः॑सीं॒¦परि॒द्यावा᳚पृथि॒वीय᳚न्ति॒पन्थाः᳚ || {2/7}{4.3.1.2}{5.47.2}{5.4.3.2}{316, 401, 4042} |
उ॒क्षास॑मु॒द्रो,अ॑रु॒षःसु॑प॒र्णः¦पूर्व॑स्य॒योनिं᳚पि॒तुरावि॑वेश |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्} मध्ये᳚दि॒वोनिहि॑तः॒पृश्नि॒रश्मा॒¦विच॑क्रमे॒रज॑सस्पा॒त्यन्तौ᳚ || {3/7}{4.3.1.3}{5.47.3}{5.4.3.3}{317, 401, 4043} |
च॒त्वार॑ईंबिभ्रतिक्षेम॒यन्तो॒¦दश॒गर्भं᳚च॒रसे᳚धापयन्ते |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्} त्रि॒धात॑वःपर॒मा,अ॑स्य॒गावो᳚¦दि॒वश्च॑रन्ति॒परि॑स॒द्यो,अन्ता॑न् || {4/7}{4.3.1.4}{5.47.4}{5.4.3.4}{318, 401, 4044} |
इ॒दंवपु᳚र्नि॒वच॑नंजनास॒¦श्चर᳚न्ति॒यन्न॒द्य॑स्त॒स्थुरापः॑ |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्} द्वेयदीं᳚बिभृ॒तोमा॒तुर॒न्ये¦,इ॒हेह॑जा॒तेय॒म्या॒३॑(आ॒)सब᳚न्धू || {5/7}{4.3.1.5}{5.47.5}{5.4.3.5}{319, 401, 4045} |
वित᳚न्वते॒धियो᳚,अस्मा॒,अपां᳚सि॒¦वस्त्रा᳚पु॒त्राय॑मा॒तरो᳚वयन्ति |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्} उ॒प॒प्र॒क्षेवृष॑णो॒मोद॑माना¦दि॒वस्प॒थाव॒ध्वो᳚य॒न्त्यच्छ॑ || {6/7}{4.3.1.6}{5.47.6}{5.4.3.6}{320, 401, 4046} |
तद॑स्तुमित्रावरुणा॒तद॑ग्ने॒¦शंयोर॒स्मभ्य॑मि॒दम॑स्तुश॒स्तम् |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्} अ॒शी॒महि॑गा॒धमु॒तप्र॑ति॒ष्ठां¦नमो᳚दि॒वेबृ॑ह॒तेसाद॑नाय || {7/7}{4.3.1.7}{5.47.7}{5.4.3.7}{321, 401, 4047} |
[40] कदुप्रियायेति पंचर्चस्य सूक्तस्यात्रेयः प्रतिभानुर्विश्वेदेवाजगती | (भेदपक्षे - विद्युतोग्निः १ उषाः १ इंद्रसूर्यौ १ अग्निः २ एवं ५) | |
कदु॑प्रि॒याय॒धाम्ने᳚मनामहे॒¦स्वक्ष॑त्राय॒स्वय॑शसेम॒हेव॒यम् |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती} आ॒मे॒न्यस्य॒रज॑सो॒यद॒भ्रआँ¦अ॒पोवृ॑णा॒नावि॑त॒नोति॑मा॒यिनी᳚ || {1/5}{4.3.2.1}{5.48.1}{5.4.4.1}{322, 402, 4048} |
ता,अ॑त्नतव॒युनं᳚वी॒रव॑क्षणं¦समा॒न्यावृ॒तया॒विश्व॒मारजः॑ |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती} अपो॒,अपा᳚ची॒रप॑रा॒,अपे᳚जते॒¦प्रपूर्वा᳚भिस्तिरतेदेव॒युर्जनः॑ || {2/5}{4.3.2.2}{5.48.2}{5.4.4.2}{323, 402, 4049} |
आग्राव॑भिरह॒न्ये᳚भिर॒क्तुभि॒¦र्वरि॑ष्ठं॒वज्र॒माजि॑घर्तिमा॒यिनि॑ |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती} श॒तंवा॒यस्य॑प्र॒चर॒न्त्स्वेदमे᳚¦संव॒र्तय᳚न्तो॒विच॑वर्तय॒न्नहा᳚ || {3/5}{4.3.2.3}{5.48.3}{5.4.4.3}{324, 402, 4050} |
ताम॑स्यरी॒तिंप॑र॒शोरि॑व॒प्रत्य¦नी᳚कमख्यंभु॒जे,अ॑स्य॒वर्प॑सः |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती} सचा॒यदि॑पितु॒मन्त॑मिव॒क्षयं॒¦रत्नं॒दधा᳚ति॒भर॑हूतयेवि॒शे || {4/5}{4.3.2.4}{5.48.4}{5.4.4.4}{325, 402, 4051} |
सजि॒ह्वया॒चतु॑रनीकऋञ्जते॒¦चारु॒वसा᳚नो॒वरु॑णो॒यत᳚न्न॒रिम् |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती} नतस्य॑विद्मपुरुष॒त्वता᳚व॒यं¦यतो॒भगः॑सवि॒तादाति॒वार्य᳚म् || {5/5}{4.3.2.5}{5.48.5}{5.4.4.5}{326, 402, 4052} |
[41] देवंवइति पंचर्चस्य सूक्तस्यात्रेयः प्रतिप्रभुर्विश्वेदेवास्त्रिष्टुप् अंत्यातृणपाणिः | (भेदपक्षे - विश्वेदेवाः १ सूर्यः १ विश्वेदेवाः ३ एवं ५) | |
दे॒वंवो᳚,अ॒द्यस॑वि॒तार॒मेषे॒¦भगं᳚च॒रत्नं᳚वि॒भज᳚न्तमा॒योः |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्} आवां᳚नरापुरुभुजाववृत्यां¦दि॒वेदि॑वेचिदश्विनासखी॒यन् || {1/5}{4.3.3.1}{5.49.1}{5.4.5.1}{327, 403, 4053} |
प्रति॑प्र॒याण॒मसु॑रस्यवि॒द्वान्¦त्सू॒क्तैर्दे॒वंस॑वि॒तारं᳚दुवस्य |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्} उप॑ब्रुवीत॒नम॑साविजा॒नञ्¦ज्येष्ठं᳚च॒रत्नं᳚वि॒भज᳚न्तमा॒योः || {2/5}{4.3.3.2}{5.49.2}{5.4.5.2}{328, 403, 4054} |
अ॒द॒त्र॒याद॑यते॒वार्या᳚णि¦पू॒षाभगो॒,अदि॑ति॒र्वस्त॑उ॒स्रः |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्} इन्द्रो॒विष्णु॒र्वरु॑णोमि॒त्रो,अ॒ग्नि¦रहा᳚निभ॒द्राज॑नयन्तद॒स्माः || {3/5}{4.3.3.3}{5.49.3}{5.4.5.3}{329, 403, 4055} |
तन्नो᳚,अन॒र्वास॑वि॒तावरू᳚थं॒¦तत्सिन्ध॑वइ॒षय᳚न्तो॒,अनु॑ग्मन् |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्} उप॒यद्वोचे᳚,अध्व॒रस्य॒होता᳚¦रा॒यःस्या᳚म॒पत॑यो॒वाज॑रत्नाः || {4/5}{4.3.3.4}{5.49.4}{5.4.5.4}{330, 403, 4056} |
प्रयेवसु॑भ्य॒ईव॒दानमो॒दु¦र्येमि॒त्रेवरु॑णेसू॒क्तवा᳚चः |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | तृणपाणिः} अवै॒त्वभ्वं᳚कृणु॒तावरी᳚यो¦दि॒वस्पृ॑थि॒व्योरव॑सामदेम || {5/5}{4.3.3.5}{5.49.5}{5.4.5.5}{331, 403, 4057} |
[42] विश्वोदेवस्येति पंचर्चस्य सूक्तस्य स्वस्त्यात्रेयोविश्वेदेवाअनुष्टुप्अंत्यापङ्क्तिः | (भेदपक्षे - सविता २ विश्वेदेवाः १ सविता २ एवं ५) | |
विश्वो᳚दे॒वस्य॑ने॒तु¦र्मर्तो᳚वुरीतस॒ख्यम् |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्} विश्वो᳚रा॒यइ॑षुध्यति¦द्यु॒म्नंवृ॑णीतपु॒ष्यसे᳚ || {1/5}{4.3.4.1}{5.50.1}{5.4.6.1}{332, 404, 4058} |
तेते᳚देवनेत॒¦र्येचे॒माँ,अ॑नु॒शसे᳚ |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्} तेरा॒यातेह्या॒३॑(आ॒)पृचे॒¦सचे᳚महिसच॒थ्यैः᳚ || {2/5}{4.3.4.2}{5.50.2}{5.4.6.2}{333, 404, 4059} |
अतो᳚न॒आनॄनति॑थी॒¦नतः॒पत्नी᳚र्दशस्यत |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्} आ॒रेविश्वं᳚पथे॒ष्ठां¦द्वि॒षोयु॑योतु॒यूयु॑विः || {3/5}{4.3.4.3}{5.50.3}{5.4.6.3}{334, 404, 4060} |
यत्र॒वह्नि॑र॒भिहि॑तो¦दु॒द्रव॒द्द्रोण्यः॑प॒शुः |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्} नृ॒मणा᳚वी॒रप॒स्त्यो¦ऽर्णा॒धीरे᳚व॒सनि॑ता || {4/5}{4.3.4.4}{5.50.4}{5.4.6.4}{335, 404, 4061} |
ए॒षते᳚देवनेता॒¦रथ॒स्पतिः॒शंर॒यिः |{स्वस्त्यात्रेयः | विश्वदेवाः | पङ्क्तिः} शंरा॒येशंस्व॒स्तय॑¦इषः॒स्तुतो᳚मनामहे¦देव॒स्तुतो᳚मनामहे || {5/5}{4.3.4.5}{5.50.5}{5.4.6.5}{336, 404, 4062} |
[43] अग्नेसुतस्येति पंचदशर्चस्य सूक्तस्य स्वस्त्यात्रेयो विश्वेदेवाश्चतुर्थीषष्टीसप्तमीनामिंद्रवायू पंचम्यावायुः आद्याश्चतस्रो गायत्र्यः पंचम्यादिषळुष्णिहः एकादश्यादितिस्रोजगत्यः (त्रिष्टुभोवा) अंत्येद्वेअनुष्टुभौ | (भेदपक्षे - अग्निः २ विश्वेदेवाः १ इंद्रवायू १ वायुः १ इंद्रवायू २ अग्निः ३ विश्वेदेवाः ५ एवं १५) | |
अग्ने᳚सु॒तस्य॑पी॒तये॒¦विश्वै॒रूमे᳚भि॒राग॑हि |{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री} दे॒वेभि᳚र्ह॒व्यदा᳚तये || {1/15}{4.3.5.1}{5.51.1}{5.4.7.1}{337, 405, 4063} |
ऋत॑धीतय॒आग॑त॒¦सत्य॑धर्माणो,अध्व॒रम् |{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री} अ॒ग्नेःपि॑बतजि॒ह्वया᳚ || {2/15}{4.3.5.2}{5.51.2}{5.4.7.2}{338, 405, 4064} |
विप्रे᳚भिर्विप्रसन्त्य¦प्रात॒र्याव॑भि॒राग॑हि |{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री} दे॒वेभिः॒सोम॑पीतये || {3/15}{4.3.5.3}{5.51.3}{5.4.7.3}{339, 405, 4065} |
अ॒यंसोम॑श्च॒मूसु॒तो¦ऽम॑त्रे॒परि॑षिच्यते |{स्वस्त्यात्रेयः | इंद्रवायू | गायत्री} प्रि॒यइन्द्रा᳚यवा॒यवे᳚ || {4/15}{4.3.5.4}{5.51.4}{5.4.7.4}{340, 405, 4066} |
वाय॒वाया᳚हिवी॒तये᳚¦जुषा॒णोह॒व्यदा᳚तये |{स्वस्त्यात्रेयः | वायुः | उष्णिक्} पिबा᳚सु॒तस्यान्ध॑सो,अ॒भिप्रयः॑ || {5/15}{4.3.5.5}{5.51.5}{5.4.7.5}{341, 405, 4067} |
इन्द्र॑श्चवायवेषां¦सु॒तानां᳚पी॒तिम᳚र्हथः |{स्वस्त्यात्रेयः | इंद्रवायू | उष्णिक्} ताञ्जु॑षेथामरे॒पसा᳚व॒भिप्रयः॑ || {6/15}{4.3.6.1}{5.51.6}{5.4.7.6}{342, 405, 4068} |
सु॒ता,इन्द्रा᳚यवा॒यवे॒¦सोमा᳚सो॒दध्या᳚शिरः |{स्वस्त्यात्रेयः | इंद्रवायू | उष्णिक्} नि॒म्नंनय᳚न्ति॒सिन्ध॑वो॒ऽभिप्रयः॑ || {7/15}{4.3.6.2}{5.51.7}{5.4.7.7}{343, 405, 4069} |
स॒जूर्विश्वे᳚भिर्दे॒वेभि॑¦र॒श्विभ्या᳚मु॒षसा᳚स॒जूः |{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्} आया᳚ह्यग्ने,अत्रि॒वत्सु॒तेर॑ण || {8/15}{4.3.6.3}{5.51.8}{5.4.7.8}{344, 405, 4070} |
स॒जूर्मि॒त्रावरु॑णाभ्यां¦स॒जूःसोमे᳚न॒विष्णु॑ना |{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्} आया᳚ह्यग्ने,अत्रि॒वत्सु॒तेर॑ण || {9/15}{4.3.6.4}{5.51.9}{5.4.7.9}{345, 405, 4071} |
स॒जूरा᳚दि॒त्यैर्वसु॑भिः¦स॒जूरिन्द्रे᳚णवा॒युना᳚ |{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्} आया᳚ह्यग्ने,अत्रि॒वत्सु॒तेर॑ण || {10/15}{4.3.6.5}{5.51.10}{5.4.7.10}{346, 405, 4072} |
स्व॒स्तिनो᳚मिमीताम॒श्विना॒भगः॑¦स्व॒स्तिदे॒व्यदि॑तिरन॒र्वणः॑ |{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा} स्व॒स्तिपू॒षा,असु॑रोदधातुनः¦स्व॒स्तिद्यावा᳚पृथि॒वीसु॑चे॒तुना᳚ || {11/15}{4.3.7.1}{5.51.11}{5.4.7.11}{347, 405, 4073} |
स्व॒स्तये᳚वा॒युमुप॑ब्रवामहै॒¦सोमं᳚स्व॒स्तिभुव॑नस्य॒यस्पतिः॑ |{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा} बृह॒स्पतिं॒सर्व॑गणंस्व॒स्तये᳚¦स्व॒स्तय॑आदि॒त्यासो᳚भवन्तुनः || {12/15}{4.3.7.2}{5.51.12}{5.4.7.12}{348, 405, 4074} |
विश्वे᳚दे॒वानो᳚,अ॒द्यास्व॒स्तये᳚¦वैश्वान॒रोवसु॑र॒ग्निःस्व॒स्तये᳚ |{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा} दे॒वा,अ॑वन्त्वृ॒भवः॑स्व॒स्तये᳚¦स्व॒स्तिनो᳚रु॒द्रःपा॒त्वंह॑सः || {13/15}{4.3.7.3}{5.51.13}{5.4.7.13}{349, 405, 4075} |
स्व॒स्तिमि॑त्रावरुणा¦स्व॒स्तिप॑थ्येरेवति |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्} स्व॒स्तिन॒इन्द्र॑श्चा॒ग्निश्च॑¦स्व॒स्तिनो᳚,अदितेकृधि || {14/15}{4.3.7.4}{5.51.14}{5.4.7.14}{350, 405, 4076} |
स्व॒स्तिपन्था॒मनु॑चरेम¦सूर्याचन्द्र॒मसा᳚विव |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्} पुन॒र्दद॒ताघ्न॑ता¦जान॒तासंग॑मेमहि || {15/15}{4.3.7.5}{5.51.15}{5.4.7.15}{351, 405, 4077} |
[44] प्रश्यावाश्वेति सप्तदशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोनुष्टुप् षष्ठीषोडशीसप्तदश्यःपंक्त्यः | |
प्रश्या᳚वाश्वधृष्णु॒या¦ऽर्चा᳚म॒रुद्भि॒रृक्व॑भिः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} ये,अ॑द्रो॒घम॑नुष्व॒धं¦श्रवो॒मद᳚न्तिय॒ज्ञियाः᳚ || {1/17}{4.3.8.1}{5.52.1}{5.4.8.1}{352, 406, 4078} |
तेहिस्थि॒रस्य॒शव॑सः॒¦सखा᳚यः॒सन्ति॑धृष्णु॒या |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} तेयाम॒न्नाधृ॑ष॒द्विन॒¦स्त्मना᳚पान्ति॒शश्व॑तः || {2/17}{4.3.8.2}{5.52.2}{5.4.8.2}{353, 406, 4079} |
तेस्प॒न्द्रासो॒नोक्षणो¦ऽति॑ष्कन्दन्ति॒शर्व॑रीः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} म॒रुता॒मधा॒महो᳚¦दि॒विक्ष॒माच॑मन्महे || {3/17}{4.3.8.3}{5.52.3}{5.4.8.3}{354, 406, 4080} |
म॒रुत्सु॑वोदधीमहि॒¦स्तोमं᳚य॒ज्ञंच॑धृष्णु॒या |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} विश्वे॒येमानु॑षायु॒गा¦पान्ति॒मर्त्यं᳚रि॒षः || {4/17}{4.3.8.4}{5.52.4}{5.4.8.4}{355, 406, 4081} |
अर्ह᳚न्तो॒येसु॒दान॑वो॒¦नरो॒,असा᳚मिशवसः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} प्रय॒ज्ञंय॒ज्ञिये᳚भ्यो¦दि॒वो,अ॑र्चाम॒रुद्भ्यः॑ || {5/17}{4.3.8.5}{5.52.5}{5.4.8.5}{356, 406, 4082} |
आरु॒क्मैरायु॒धानर॑¦ऋ॒ष्वा,ऋ॒ष्टीर॑सृक्षत |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} अन्वे᳚नाँ॒,अह॑वि॒द्युतो᳚¦म॒रुतो॒जज्झ॑तीरिव¦भा॒नुर॑र्त॒त्मना᳚दि॒वः || {6/17}{4.3.9.1}{5.52.6}{5.4.8.6}{357, 406, 4083} |
येवा᳚वृ॒धन्त॒पार्थि॑वा॒¦यउ॒राव॒न्तरि॑क्ष॒आ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} वृ॒जने᳚वान॒दीनां᳚¦स॒धस्थे᳚वाम॒होदि॒वः || {7/17}{4.3.9.2}{5.52.7}{5.4.8.7}{358, 406, 4084} |
शर्धो॒मारु॑त॒मुच्छं᳚स¦स॒त्यश॑वस॒मृभ्व॑सम् |{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः} उ॒तस्म॒तेशु॒भेनरः॒¦प्रस्प॒न्द्रायु॑जत॒त्मना᳚ || {8/17}{4.3.9.3}{5.52.8}{5.4.8.8}{359, 406, 4085} |
उ॒तस्म॒तेपरु॑ष्ण्या॒¦मूर्णा᳚वसतशु॒न्ध्यवः॑ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} उ॒तप॒व्यारथा᳚ना॒¦मद्रिं᳚भिन्द॒न्त्योज॑सा || {9/17}{4.3.9.4}{5.52.9}{5.4.8.9}{360, 406, 4086} |
आप॑थयो॒विप॑थ॒यो¦ऽन्त॑स्पथा॒,अनु॑पथाः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} ए॒तेभि॒र्मह्यं॒नाम॑भि¦र्य॒ज्ञंवि॑ष्टा॒रओ᳚हते || {10/17}{4.3.9.5}{5.52.10}{5.4.8.10}{361, 406, 4087} |
अधा॒नरो॒न्यो᳚ह॒ते¦ऽधा᳚नि॒युत॑ओहते |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} अधा॒पारा᳚वता॒,इति॑¦चि॒त्रारू॒पाणि॒दर्श्या᳚ || {11/17}{4.3.10.1}{5.52.11}{5.4.8.11}{362, 406, 4088} |
छ॒न्दः॒स्तुभः॑कुभ॒न्यव॒¦उत्स॒माकी॒रिणो᳚नृतुः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} तेमे॒केचि॒न्नता॒यव॒¦ऊमा᳚,आसन्दृ॒शित्वि॒षे || {12/17}{4.3.10.2}{5.52.12}{5.4.8.12}{363, 406, 4089} |
यऋ॒ष्वा,ऋ॒ष्टिवि॑द्युतः¦क॒वयः॒सन्ति॑वे॒धसः॑ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} तमृ॑षे॒मारु॑तंग॒णं¦न॑म॒स्यार॒मया᳚गि॒रा || {13/17}{4.3.10.3}{5.52.13}{5.4.8.13}{364, 406, 4090} |
अच्छ॑ऋषे॒मारु॑तंग॒णं¦दा॒नामि॒त्रंनयो॒षणा᳚ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} दि॒वोवा᳚धृष्णव॒ओज॑सा¦स्तु॒ताधी॒भिरि॑षण्यत || {14/17}{4.3.10.4}{5.52.14}{5.4.8.14}{365, 406, 4091} |
नूम᳚न्वा॒नए᳚षां¦दे॒वाँ,अच्छा॒नव॒क्षणा᳚ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} दा॒नास॑चेतसू॒रिभि॒¦र्याम॑श्रुतेभिर॒ञ्जिभिः॑ || {15/17}{4.3.10.5}{5.52.15}{5.4.8.15}{366, 406, 4092} |
प्रयेमे᳚बन्ध्वे॒षे¦गांवोच᳚न्तसू॒रयः॒¦पृश्निं᳚वोचन्तमा॒तर᳚म् |{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः} अधा᳚पि॒तर॑मि॒ष्मिणं᳚¦रु॒द्रंवो᳚चन्त॒शिक्व॑सः || {16/17}{4.3.10.6}{5.52.16}{5.4.8.16}{367, 406, 4093} |
स॒प्तमे᳚स॒प्तशा॒किन॒¦एक॑मेकाश॒ताद॑दुः |{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः} य॒मुना᳚या॒मधि॑श्रु॒त¦मुद्राधो॒गव्यं᳚मृजे॒¦निराधो॒,अश्व्यं᳚मृजे || {17/17}{4.3.10.7}{5.52.17}{5.4.8.17}{368, 406, 4094} |
[45] कोवेदेति षोळशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतः क्रमेणककुप्बृहत्यनुष्टुप्पुरउष्णिक्ककुप् सतोबृहती सतोबृहती गायत्री सतोबृहती ककुप्ककुब्गायत्री सतोबृहती सतोबृहती ककुप् सतोबृहत्यः | |
कोवे᳚द॒जान॑मेषां॒¦कोवा᳚पु॒रासु॒म्नेष्वा᳚सम॒रुता᳚म् |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्} यद्यु॑यु॒ज्रेकि॑ला॒स्यः॑ || {1/16}{4.3.11.1}{5.53.1}{5.4.9.1}{369, 407, 4095} |
ऐतान्रथे᳚षुत॒स्थुषः॒¦कःशु॑श्रावक॒थाय॑युः |{आत्रेयः श्यावाश्वः | मरुतः | बृहती} कस्मै᳚सस्रुःसु॒दासे॒,अन्वा॒पय॒¦इळा᳚भिर्वृ॒ष्टयः॑स॒ह || {2/16}{4.3.11.2}{5.53.2}{5.4.9.2}{370, 407, 4096} |
तेम॑आहु॒र्यआ᳚य॒यु¦रुप॒द्युभि॒र्विभि॒र्मदे᳚ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्} नरो॒मर्या᳚,अरे॒पस॑¦इ॒मान्पश्य॒न्निति॑ष्टुहि || {3/16}{4.3.11.3}{5.53.3}{5.4.9.3}{371, 407, 4097} |
ये,अ॒ञ्जिषु॒येवाशी᳚षु॒स्वभा᳚नवः¦स्र॒क्षुरु॒क्मेषु॑खा॒दिषु॑ |{आत्रेयः श्यावाश्वः | मरुतः | पुरउष्णिक्} श्रा॒यारथे᳚षु॒धन्व॑सु || {4/16}{4.3.11.4}{5.53.4}{5.4.9.4}{372, 407, 4098} |
यु॒ष्माकं᳚स्मा॒रथाँ॒,अनु॑¦मु॒देद॑धेमरुतोजीरदानवः |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्} वृ॒ष्टीद्यावो᳚य॒तीरि॑व || {5/16}{4.3.11.5}{5.53.5}{5.4.9.5}{373, 407, 4099} |
आयंनरः॑सु॒दान॑वोददा॒शुषे᳚¦दि॒वःकोश॒मचु॑च्यवुः |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती} विप॒र्जन्यं᳚सृजन्ति॒रोद॑सी॒,अनु॒¦धन्व॑नायन्तिवृ॒ष्टयः॑ || {6/16}{4.3.12.1}{5.53.6}{5.4.9.6}{374, 407, 4100} |
त॒तृ॒दा॒नाःसिन्ध॑वः॒,क्षोद॑सा॒रजः॒¦प्रस॑स्रुर्धे॒नवो᳚यथा |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती} स्य॒न्ना,अश्वा᳚,इ॒वाध्व॑नोवि॒मोच॑ने॒¦वियद्वर्त᳚न्तए॒न्यः॑ || {7/16}{4.3.12.2}{5.53.7}{5.4.9.7}{375, 407, 4101} |
आया᳚तमरुतोदि॒व¦आन्तरि॑क्षाद॒मादु॒त |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} माव॑स्थातपरा॒वतः॑ || {8/16}{4.3.12.3}{5.53.8}{5.4.9.8}{376, 407, 4102} |
मावो᳚र॒सानि॑तभा॒कुभा॒क्रुमु॒¦र्मावः॒सिन्धु॒र्निरी᳚रमत् |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती} मावः॒परि॑ष्ठात्स॒रयुः॑पुरी॒षिण्य॒¦स्मे,इत्सु॒म्नम॑स्तुवः || {9/16}{4.3.12.4}{5.53.9}{5.4.9.9}{377, 407, 4103} |
तंवः॒शर्धं॒रथा᳚नां¦त्वे॒षंग॒णंमारु॑तं॒नव्य॑सीनाम् |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्} अनु॒प्रय᳚न्तिवृ॒ष्टयः॑ || {10/16}{4.3.12.5}{5.53.10}{5.4.9.10}{378, 407, 4104} |
शर्धं᳚शर्धंवएषां॒¦व्रातं᳚व्रातंग॒णंग॑णंसुश॒स्तिभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्} अनु॑क्रामेमधी॒तिभिः॑ || {11/16}{4.3.13.1}{5.53.11}{5.4.9.11}{379, 407, 4105} |
कस्मा᳚,अ॒द्यसुजा᳚ताय¦रा॒तह᳚व्याय॒प्रय॑युः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} ए॒नायामे᳚नम॒रुतः॑ || {12/16}{4.3.13.2}{5.53.12}{5.4.9.12}{380, 407, 4106} |
येन॑तो॒काय॒तन॑यायधा॒न्य१॑(अं॒)¦बीजं॒वह॑ध्वे॒,अक्षि॑तम् |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती} अ॒स्मभ्यं॒तद्ध॑त्तन॒यद्व॒ईम॑हे॒¦राधो᳚वि॒श्वायु॒सौभ॑गम् || {13/16}{4.3.13.3}{5.53.13}{5.4.9.13}{381, 407, 4107} |
अती᳚यामनि॒दस्ति॒रःस्व॒स्तिभि॑¦र्हि॒त्वाव॒द्यमरा᳚तीः |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती} वृ॒ष्ट्वीशंयोराप॑उ॒स्रिभे᳚ष॒जं¦स्याम॑मरुतःस॒ह || {14/16}{4.3.13.4}{5.53.14}{5.4.9.14}{382, 407, 4108} |
सु॒दे॒वःस॑महासति¦सु॒वीरो᳚नरोमरुतः॒समर्त्यः॑ |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्} यंत्राय॑ध्वे॒स्याम॒ते || {15/16}{4.3.13.5}{5.53.15}{5.4.9.15}{383, 407, 4109} |
स्तु॒हिभो॒जान्त्स्तु॑व॒तो,अ॑स्य॒याम॑नि॒¦रण॒न्गावो॒नयव॑से |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती} य॒तःपूर्वाँ᳚,इव॒सखीँ॒रनु॑ह्वय¦गि॒रागृ॑णीहिका॒मिनः॑ || {16/16}{4.3.13.6}{5.53.16}{5.4.9.16}{384, 407, 4110} |
[46] प्रशर्धायेति पंचदशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोजगती चतुर्दशीत्रिष्टुप् | |
प्रशर्धा᳚य॒मारु॑ताय॒स्वभा᳚नव¦इ॒मांवाच॑मनजापर्वत॒च्युते᳚ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} घ॒र्म॒स्तुभे᳚दि॒वआपृ॑ष्ठ॒यज्व॑ने¦द्यु॒म्नश्र॑वसे॒महि॑नृ॒म्णम॑र्चत || {1/15}{4.3.14.1}{5.54.1}{5.4.10.1}{385, 408, 4111} |
प्रवो᳚मरुतस्तवि॒षा,उ॑द॒न्यवो᳚¦वयो॒वृधो᳚,अश्व॒युजः॒परि॑ज्रयः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} संवि॒द्युता॒दध॑ति॒वाश॑तित्रि॒तः¦स्वर॒न्त्यापो॒ऽवना॒परि॑ज्रयः || {2/15}{4.3.14.2}{5.54.2}{5.4.10.2}{386, 408, 4112} |
वि॒द्युन्म॑हसो॒नरो॒,अश्म॑दिद्यवो॒¦वात॑त्विषोम॒रुतः॑पर्वत॒च्युतः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} अ॒ब्द॒याचि॒न्मुहु॒राह्रा᳚दुनी॒वृतः॑¦स्त॒नय॑दमारभ॒सा,उदो᳚जसः || {3/15}{4.3.14.3}{5.54.3}{5.4.10.3}{387, 408, 4113} |
व्य१॑(अ॒)क्तून्रु॑द्रा॒व्यहा᳚निशिक्वसो॒¦व्य१॑(अ॒)न्तरि॑क्षं॒विरजां᳚सिधूतयः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} वियदज्राँ॒,अज॑थ॒नाव॑ईंयथा॒¦विदु॒र्गाणि॑मरुतो॒नाह॑रिष्यथ || {4/15}{4.3.14.4}{5.54.4}{5.4.10.4}{388, 408, 4114} |
तद्वी॒र्यं᳚वोमरुतोमहित्व॒नं¦दी॒र्घंत॑तान॒सूर्यो॒नयोज॑नम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती} एता॒नयामे॒,अगृ॑भीतशोचि॒षो¦ऽन॑श्वदां॒यन्न्यया᳚तनागि॒रिम् || {5/15}{4.3.14.5}{5.54.5}{5.4.10.5}{389, 408, 4115} |
अभ्रा᳚जि॒शर्धो᳚मरुतो॒यद᳚र्ण॒सं¦मोष॑थावृ॒क्षंक॑प॒नेव॑वेधसः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} अध॑स्मानो,अ॒रम॑तिंसजोषस॒¦श्चक्षु॑रिव॒यन्त॒मनु॑नेषथासु॒गम् || {6/15}{4.3.15.1}{5.54.6}{5.4.10.6}{390, 408, 4116} |
नसजी᳚यतेमरुतो॒नह᳚न्यते॒¦नस्रे᳚धति॒नव्य॑थते॒नरि॑ष्यति |{आत्रेयः श्यावाश्वः | मरुतः | जगती} नास्य॒राय॒उप॑दस्यन्ति॒नोतय॒¦ऋषिं᳚वा॒यंराजा᳚नंवा॒सुषू᳚दथ || {7/15}{4.3.15.2}{5.54.7}{5.4.10.7}{391, 408, 4117} |
नि॒युत्व᳚न्तोग्राम॒जितो॒यथा॒नरो᳚¦ऽर्य॒मणो॒नम॒रुतः॑कब॒न्धिनः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} पिन्व॒न्त्युत्सं॒यदि॒नासो॒,अस्व॑र॒न्¦व्यु᳚न्दन्तिपृथि॒वींमध्वो॒,अन्ध॑सा || {8/15}{4.3.15.3}{5.54.8}{5.4.10.8}{392, 408, 4118} |
प्र॒वत्व॑ती॒यंपृ॑थि॒वीम॒रुद्भ्यः॑¦प्र॒वत्व॑ती॒द्यौर्भ॑वतिप्र॒यद्भ्यः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} प्र॒वत्व॑तीःप॒थ्या᳚,अ॒न्तरि॑क्ष्याः¦प्र॒वत्व᳚न्तः॒पर्व॑ताजी॒रदा᳚नवः || {9/15}{4.3.15.4}{5.54.9}{5.4.10.9}{393, 408, 4119} |
यन्म॑रुतःसभरसःस्वर्णरः॒¦सूर्य॒उदि॑ते॒मद॑थादिवोनरः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} नवोऽश्वाः᳚श्रथय॒न्ताह॒सिस्र॑तः¦स॒द्यो,अ॒स्याध्व॑नःपा॒रम॑श्नुथ || {10/15}{4.3.15.5}{5.54.10}{5.4.10.10}{394, 408, 4120} |
अंसे᳚षुवऋ॒ष्टयः॑प॒त्सुखा॒दयो॒¦वक्ष॑स्सुरु॒क्माम॑रुतो॒रथे॒शुभः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} अ॒ग्निभ्रा᳚जसोवि॒द्युतो॒गभ॑स्त्योः॒¦शिप्राः᳚शी॒र्षसु॒वित॑ताहिर॒ण्ययीः᳚ || {11/15}{4.3.16.1}{5.54.11}{5.4.10.11}{395, 408, 4121} |
तंनाक॑म॒र्यो,अगृ॑भीतशोचिषं॒¦रुश॒त्पिप्प॑लंमरुतो॒विधू᳚नुथ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} सम॑च्यन्तवृ॒जनाति॑त्विषन्त॒यत्¦स्वर᳚न्ति॒घोषं॒वित॑तमृता॒यवः॑ || {12/15}{4.3.16.2}{5.54.12}{5.4.10.12}{396, 408, 4122} |
यु॒ष्माद॑त्तस्यमरुतोविचेतसो¦रा॒यःस्या᳚मर॒थ्यो॒३॑(ओ॒)वय॑स्वतः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} नयोयुच्छ॑तिति॒ष्यो॒३॑(ओ॒)यथा᳚दि॒वो॒३॑(ओ॒)¦ऽस्मेरा᳚रन्तमरुतःसह॒स्रिण᳚म् || {13/15}{4.3.16.3}{5.54.13}{5.4.10.13}{397, 408, 4123} |
यू॒यंर॒यिंम॑रुतःस्पा॒र्हवी᳚रं¦यू॒यमृषि॑मवथ॒साम॑विप्रम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} यू॒यमर्व᳚न्तंभर॒ताय॒वाजं᳚¦यू॒यंध॑त्थ॒राजा᳚नंश्रुष्टि॒मन्त᳚म् || {14/15}{4.3.16.4}{5.54.14}{5.4.10.14}{398, 408, 4124} |
तद्वो᳚यामि॒द्रवि॑णंसद्यऊतयो॒¦येना॒स्व१॑(अ॒)र्णत॒तना᳚म॒नॄँर॒भि |{आत्रेयः श्यावाश्वः | मरुतः | जगती} इ॒दंसुमे᳚मरुतोहर्यता॒वचो॒¦यस्य॒तरे᳚म॒तर॑साश॒तंहिमाः᳚ || {15/15}{4.3.16.5}{5.54.15}{5.4.10.15}{399, 408, 4125} |
[47] प्रयज्यवइति दशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतो जगत्यंत्यात्रिष्टुप् | |
प्रय॑ज्यवोम॒रुतो॒भ्राज॑दृष्टयो¦बृ॒हद्वयो᳚दधिरेरु॒क्मव॑क्षसः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} ईय᳚न्ते॒,अश्वैः᳚सु॒यमे᳚भिरा॒शुभिः॒¦शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत || {1/10}{4.3.17.1}{5.55.1}{5.4.11.1}{400, 409, 4126} |
स्व॒यंद॑धिध्वे॒तवि॑षीं॒यथा᳚वि॒द¦बृ॒हन्म॑हान्तउर्वि॒याविरा᳚जथ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} उ॒तान्तरि॑क्षंममिरे॒व्योज॑सा॒¦शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत || {2/10}{4.3.17.2}{5.55.2}{5.4.11.2}{401, 409, 4127} |
सा॒कंजा॒ताःसु॒भ्वः॑सा॒कमु॑क्षि॒ताः¦श्रि॒येचि॒दाप्र॑त॒रंवा᳚वृधु॒र्नरः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} वि॒रो॒किणः॒सूर्य॑स्येवर॒श्मयः॒¦शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत || {3/10}{4.3.17.3}{5.55.3}{5.4.11.3}{402, 409, 4128} |
आ॒भू॒षेण्यं᳚वोमरुतोमहित्व॒नं¦दि॑दृ॒क्षेण्यं॒सूर्य॑स्येव॒चक्ष॑णम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती} उ॒तो,अ॒स्माँ,अ॑मृत॒त्वेद॑धातन॒¦शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत || {4/10}{4.3.17.4}{5.55.4}{5.4.11.4}{403, 409, 4129} |
उदी᳚रयथामरुतःसमुद्र॒तो¦यू॒यंवृ॒ष्टिंव॑र्षयथापुरीषिणः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} नवो᳚दस्रा॒,उप॑दस्यन्तिधे॒नवः॒¦शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत || {5/10}{4.3.17.5}{5.55.5}{5.4.11.5}{404, 409, 4130} |
यदश्वा᳚न्धू॒र्षुपृष॑ती॒रयु॑ग्ध्वं¦हिर॒ण्यया॒न्प्रत्यत्काँ॒,अमु॑ग्ध्वम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती} विश्वा॒,इत्स्पृधो᳚मरुतो॒व्य॑स्यथ॒¦शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत || {6/10}{4.3.18.1}{5.55.6}{5.4.11.6}{405, 409, 4131} |
नपर्व॑ता॒नन॒द्यो᳚वरन्तवो॒¦यत्राचि॑ध्वंमरुतो॒गच्छ॒थेदु॒तत् |{आत्रेयः श्यावाश्वः | मरुतः | जगती} उ॒तद्यावा᳚पृथि॒वीया᳚थना॒परि॒¦शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत || {7/10}{4.3.18.2}{5.55.7}{5.4.11.7}{406, 409, 4132} |
यत्पू॒र्व्यंम॑रुतो॒यच्च॒नूत॑नं॒¦यदु॒द्यते᳚वसवो॒यच्च॑श॒स्यते᳚ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} विश्व॑स्य॒तस्य॑भवथा॒नवे᳚दसः॒¦शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत || {8/10}{4.3.18.3}{5.55.8}{5.4.11.8}{407, 409, 4133} |
मृ॒ळत॑नोमरुतो॒माव॑धिष्टना॒¦ऽस्मभ्यं॒शर्म॑बहु॒लंविय᳚न्तन |{आत्रेयः श्यावाश्वः | मरुतः | जगती} अधि॑स्तो॒त्रस्य॑स॒ख्यस्य॑गातन॒¦शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत || {9/10}{4.3.18.4}{5.55.9}{5.4.11.9}{408, 409, 4134} |
यू॒यम॒स्मान्न॑यत॒वस्यो॒,अच्छा॒¦निरं᳚ह॒तिभ्यो᳚मरुतोगृणा॒नाः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} जु॒षध्वं᳚नोह॒व्यदा᳚तिंयजत्रा¦व॒यंस्या᳚म॒पत॑योरयी॒णाम् || {10/10}{4.3.18.5}{5.55.10}{5.4.11.10}{409, 409, 4135} |
[48] अग्नेशर्धंतमिति नवर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोबृहती तृतीया सप्तम्यौसतोबृहत्यौ | |
अग्ने॒शर्ध᳚न्त॒माग॒णं¦पि॒ष्टंरु॒क्मेभि॑र॒ञ्जिभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती} विशो᳚,अ॒द्यम॒रुता॒मव॑ह्वये¦दि॒वश्चि॑द्रोच॒नादधि॑ || {1/9}{4.3.19.1}{5.56.1}{5.4.12.1}{410, 410, 4136} |
यथा᳚चि॒न्मन्य॑सेहृ॒दा¦तदिन्मे᳚जग्मुरा॒शसः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती} येते॒नेदि॑ष्ठं॒हव॑नान्या॒गम॒न्¦तान्व॑र्धभी॒मसं᳚दृशः || {2/9}{4.3.19.2}{5.56.2}{5.4.12.2}{411, 410, 4137} |
मी॒ळ्हुष्म॑तीवपृथि॒वीपरा᳚हता॒¦मद᳚न्त्येत्य॒स्मदा |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती} ऋक्षो॒नवो᳚मरुतः॒शिमी᳚वाँ॒,अमो᳚¦दु॒ध्रोगौरि॑वभीम॒युः || {3/9}{4.3.19.3}{5.56.3}{5.4.12.3}{412, 410, 4138} |
नियेरि॒णन्त्योज॑सा॒¦वृथा॒गावो॒नदु॒र्धुरः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती} अश्मा᳚नंचित्स्व॒र्य१॑(अं॒)पर्व॑तंगि॒रिं¦प्रच्या᳚वयन्ति॒याम॑भिः || {4/9}{4.3.19.4}{5.56.4}{5.4.12.4}{413, 410, 4139} |
उत्ति॑ष्ठनू॒नमे᳚षां॒¦स्तोमैः॒समु॑क्षितानाम् |{आत्रेयः श्यावाश्वः | मरुतः | बृहती} म॒रुतां᳚पुरु॒तम॒मपू᳚र्व्यं॒¦गवां॒सर्ग॑मिवह्वये || {5/9}{4.3.19.5}{5.56.5}{5.4.12.5}{414, 410, 4140} |
यु॒ङ्ग्ध्वंह्यरु॑षी॒रथे᳚¦यु॒ङ्ग्ध्वंरथे᳚षुरो॒हितः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती} यु॒ङ्ग्ध्वंहरी᳚,अजि॒राधु॒रिवोळ्ह॑वे॒¦वहि॑ष्ठाधु॒रिवोळ्ह॑वे || {6/9}{4.3.20.1}{5.56.6}{5.4.12.6}{415, 410, 4141} |
उ॒तस्यवा॒ज्य॑रु॒षस्तु॑वि॒ष्वणि॑¦रि॒हस्म॑धायिदर्श॒तः |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती} मावो॒यामे᳚षुमरुतश्चि॒रंक॑र॒त्¦प्रतंरथे᳚षुचोदत || {7/9}{4.3.20.2}{5.56.7}{5.4.12.7}{416, 410, 4142} |
रथं॒नुमारु॑तंव॒यं¦श्र॑व॒स्युमाहु॑वामहे |{आत्रेयः श्यावाश्वः | मरुतः | बृहती} आयस्मि᳚न्त॒स्थौसु॒रणा᳚नि॒बिभ्र॑ती॒¦सचा᳚म॒रुत्सु॑रोद॒सी || {8/9}{4.3.20.3}{5.56.8}{5.4.12.8}{417, 410, 4143} |
तंवः॒शर्धं᳚रथे॒शुभं᳚¦त्वे॒षंप॑न॒स्युमाहु॑वे |{आत्रेयः श्यावाश्वः | मरुतः | बृहती} यस्मि॒न्त्सुजा᳚तासु॒भगा᳚मही॒यते॒¦सचा᳚म॒रुत्सु॑मीळ्हु॒षी || {9/9}{4.3.20.4}{5.56.9}{5.4.12.9}{418, 410, 4144} |
[49] आरुद्रासइत्यष्टर्चस्यसूक्तस्यात्रेयः श्यावाश्वोमरुतोजगत्यंत्येद्वेत्रिष्टुभौ | |
आरु॑द्रास॒इन्द्र॑वन्तःस॒जोष॑सो॒¦हिर᳚ण्यरथाःसुवि॒ताय॑गन्तन |{आत्रेयः श्यावाश्वः | मरुतः | जगती} इ॒यंवो᳚,अ॒स्मत्प्रति॑हर्यतेम॒ति¦स्तृ॒ष्णजे॒नदि॒वउत्सा᳚,उद॒न्यवे᳚ || {1/8}{4.3.21.1}{5.57.1}{5.5.1.1}{419, 411, 4145} |
वाशी᳚मन्तऋष्टि॒मन्तो᳚मनी॒षिणः॑¦सु॒धन्वा᳚न॒इषु॑मन्तोनिष॒ङ्गिणः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} स्वश्वाः᳚स्थसु॒रथाः᳚पृश्निमातरः¦स्वायु॒धाम॑रुतोयाथना॒शुभ᳚म् || {2/8}{4.3.21.2}{5.57.2}{5.5.1.2}{420, 411, 4146} |
धू॒नु॒थद्यांपर्व॑तान्दा॒शुषे॒वसु॒¦निवो॒वना᳚जिहते॒याम॑नोभि॒या |{आत्रेयः श्यावाश्वः | मरुतः | जगती} को॒पय॑थपृथि॒वींपृ॑श्निमातरः¦शु॒भेयदु॑ग्राः॒पृष॑ती॒रयु॑ग्ध्वम् || {3/8}{4.3.21.3}{5.57.3}{5.5.1.3}{421, 411, 4147} |
वात॑त्विषोम॒रुतो᳚व॒र्षनि᳚र्णिजो¦य॒मा,इ॑व॒सुस॑दृशःसु॒पेश॑सः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} पि॒शङ्गा᳚श्वा,अरु॒णाश्वा᳚,अरे॒पसः॒¦प्रत्व॑क्षसोमहि॒नाद्यौरि॑वो॒रवः॑ || {4/8}{4.3.21.4}{5.57.4}{5.5.1.4}{422, 411, 4148} |
पु॒रु॒द्र॒प्सा,अ᳚ञ्जि॒मन्तः॑सु॒दान॑व¦स्त्वे॒षसं᳚दृशो,अनव॒भ्ररा᳚धसः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} सु॒जा॒तासो᳚ज॒नुषा᳚रु॒क्मव॑क्षसो¦दि॒वो,अ॒र्का,अ॒मृतं॒नाम॑भेजिरे || {5/8}{4.3.21.5}{5.57.5}{5.5.1.5}{423, 411, 4149} |
ऋ॒ष्टयो᳚वोमरुतो॒,अंस॑यो॒रधि॒¦सह॒ओजो᳚बा॒ह्वोर्वो॒बलं᳚हि॒तम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती} नृ॒म्णाशी॒र्षस्वायु॑धा॒रथे᳚षुवो॒¦विश्वा᳚वः॒श्रीरधि॑त॒नूषु॑पिपिशे || {6/8}{4.3.22.1}{5.57.6}{5.5.1.6}{424, 411, 4150} |
गोम॒दश्वा᳚व॒द्रथ॑वत्सु॒वीरं᳚¦च॒न्द्रव॒द्राधो᳚मरुतोददानः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} प्रश॑स्तिंनःकृणुतरुद्रियासो¦भक्षी॒यवोऽव॑सो॒दैव्य॑स्य || {7/8}{4.3.22.2}{5.57.7}{5.5.1.7}{425, 411, 4151} |
ह॒येनरो॒मरु॑तोमृ॒ळता᳚न॒¦स्तुवी᳚मघासो॒,अमृ॑ता॒ऋत॑ज्ञाः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} सत्य॑श्रुतः॒कव॑यो॒युवा᳚नो॒¦बृह॑द्गिरयोबृ॒हदु॒क्षमा᳚णाः || {8/8}{4.3.22.3}{5.57.8}{5.5.1.8}{426, 411, 4152} |
[50] तमुनूनमित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतस्त्रिष्टुप् | |
तमु॑नू॒नंतवि॑षीमन्तमेषां¦स्तु॒षेग॒णंमारु॑तं॒नव्य॑सीनाम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} यआ॒श्व॑श्वा॒,अम॑व॒द्वह᳚न्त¦उ॒तेशि॑रे,अ॒मृत॑स्यस्व॒राजः॑ || {1/8}{4.3.23.1}{5.58.1}{5.5.2.1}{427, 412, 4153} |
त्वे॒षंग॒णंत॒वसं॒खादि॑हस्तं॒¦धुनि᳚व्रतंमा॒यिनं॒दाति॑वारम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} म॒यो॒भुवो॒ये,अमि॑तामहि॒त्वा¦वन्द॑स्वविप्रतुवि॒राध॑सो॒नॄन् || {2/8}{4.3.23.2}{5.58.2}{5.5.2.2}{428, 412, 4154} |
आवो᳚यन्तूदवा॒हासो᳚,अ॒द्य¦वृ॒ष्टिंयेविश्वे᳚म॒रुतो᳚जु॒नन्ति॑ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} अ॒यंयो,अ॒ग्निर्म॑रुतः॒समि॑द्ध¦ए॒तंजु॑षध्वंकवयोयुवानः || {3/8}{4.3.23.3}{5.58.3}{5.5.2.3}{429, 412, 4155} |
यू॒यंराजा᳚न॒मिर्यं॒जना᳚य¦विभ्वत॒ष्टंज॑नयथायजत्राः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} यु॒ष्मदे᳚तिमुष्टि॒हाबा॒हुजू᳚तो¦यु॒ष्मत्सद॑श्वोमरुतःसु॒वीरः॑ || {4/8}{4.3.23.4}{5.58.4}{5.5.2.4}{430, 412, 4156} |
अ॒रा,इ॒वेदच॑रमा॒,अहे᳚व॒¦प्रप्र॑जायन्ते॒,अक॑वा॒महो᳚भिः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} पृश्नेः᳚पु॒त्रा,उ॑प॒मासो॒रभि॑ष्ठाः॒¦स्वया᳚म॒त्याम॒रुतः॒संमि॑मिक्षुः || {5/8}{4.3.23.5}{5.58.5}{5.5.2.5}{431, 412, 4157} |
यत्प्राया᳚सिष्ट॒पृष॑तीभि॒रश्वै᳚¦र्वीळुप॒विभि᳚र्मरुतो॒रथे᳚भिः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} क्षोद᳚न्त॒आपो᳚रिण॒तेवना॒¦न्यवो॒स्रियो᳚वृष॒भःक्र᳚न्दतु॒द्यौः || {6/8}{4.3.23.6}{5.58.6}{5.5.2.6}{432, 412, 4158} |
प्रथि॑ष्ट॒याम᳚न्पृथि॒वीचि॑देषां॒¦भर्ते᳚व॒गर्भं॒स्वमिच्छवो᳚धुः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} वाता॒न्ह्यश्वा᳚न्धु॒र्या᳚युयु॒ज्रे¦व॒र्षंस्वेदं᳚चक्रिरेरु॒द्रिया᳚सः || {7/8}{4.3.23.7}{5.58.7}{5.5.2.7}{433, 412, 4159} |
ह॒येनरो॒मरु॑तोमृ॒ळता᳚न॒¦स्तुवी᳚मघासो॒,अमृ॑ता॒ऋत॑ज्ञाः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} सत्य॑श्रुतः॒कव॑यो॒युवा᳚नो॒¦बृह॑द्गिरयोबृ॒हदु॒क्षमा᳚णाः || {8/8}{4.3.23.8}{5.58.8}{5.5.2.8}{434, 412, 4160} |
[51] प्रवःस्पळित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतो जगत्यंत्या त्रिष्टुप् | |
प्रवः॒स्पळ॑क्रन्त्सुवि॒ताय॑दा॒वने¦ऽर्चा᳚दि॒वेप्रपृ॑थि॒व्या,ऋ॒तंभ॑रे |{आत्रेयः श्यावाश्वः | मरुतः | जगती} उ॒क्षन्ते॒,अश्वा॒न्तरु॑षन्त॒आरजो¦ऽनु॒स्वंभा॒नुंश्र॑थयन्ते,अर्ण॒वैः || {1/8}{4.3.24.1}{5.59.1}{5.5.3.1}{435, 413, 4161} |
अमा᳚देषांभि॒यसा॒भूमि॑रेजति॒¦नौर्नपू॒र्णाक्ष॑रति॒व्यथि᳚र्य॒ती |{आत्रेयः श्यावाश्वः | मरुतः | जगती} दू॒रे॒दृशो॒येचि॒तय᳚न्त॒एम॑भि¦र॒न्तर्म॒हेवि॒दथे᳚येतिरे॒नरः॑ || {2/8}{4.3.24.2}{5.59.2}{5.5.3.2}{436, 413, 4162} |
गवा᳚मिवश्रि॒यसे॒शृङ्ग॑मुत्त॒मं¦सूर्यो॒नचक्षू॒रज॑सोवि॒सर्ज॑ने |{आत्रेयः श्यावाश्वः | मरुतः | जगती} अत्या᳚,इवसु॒भ्व१॑(अ॒)श्चार॑वःस्थन॒¦मर्या᳚,इवश्रि॒यसे᳚चेतथानरः || {3/8}{4.3.24.3}{5.59.3}{5.5.3.3}{437, 413, 4163} |
कोवो᳚म॒हान्ति॑मह॒तामुद॑श्नव॒त्¦कस्काव्या᳚मरुतः॒कोह॒पौंस्या᳚ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} यू॒यंह॒भूमिं᳚कि॒रणं॒नरे᳚जथ॒¦प्रयद्भर॑ध्वेसुवि॒ताय॑दा॒वने᳚ || {4/8}{4.3.24.4}{5.59.4}{5.5.3.4}{438, 413, 4164} |
अश्वा᳚,इ॒वेद॑रु॒षासः॒सब᳚न्धवः॒¦शूरा᳚,इवप्र॒युधः॒प्रोतयु॑युधुः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} मर्या᳚,इवसु॒वृधो᳚वावृधु॒र्नरः॒¦सूर्य॑स्य॒चक्षुः॒प्रमि॑नन्तिवृ॒ष्टिभिः॑ || {5/8}{4.3.24.5}{5.59.5}{5.5.3.5}{439, 413, 4165} |
ते,अ॑ज्ये॒ष्ठा,अक॑निष्ठासउ॒द्भिदो¦ऽम॑ध्यमासो॒मह॑सा॒विवा᳚वृधुः |{आत्रेयः श्यावाश्वः | मरुतः | जगती} सु॒जा॒तासो᳚ज॒नुषा॒पृश्नि॑मातरो¦दि॒वोमर्या॒,आनो॒,अच्छा᳚जिगातन || {6/8}{4.3.24.6}{5.59.6}{5.5.3.6}{440, 413, 4166} |
वयो॒नयेश्रेणीः᳚प॒प्तुरोज॒सा¦ऽन्ता᳚न्दि॒वोबृ॑ह॒तःसानु॑न॒स्परि॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} अश्वा᳚सएषामु॒भये॒यथा᳚वि॒दुः¦प्रपर्व॑तस्यनभ॒नूँर॑चुच्यवुः || {7/8}{4.3.24.7}{5.59.7}{5.5.3.7}{441, 413, 4167} |
मिमा᳚तु॒द्यौरदि॑तिर्वी॒तये᳚नः॒¦संदानु॑चित्रा,उ॒षसो᳚यतन्ताम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} आचु॑च्यवुर्दि॒व्यंकोश॑मे॒त¦ऋषे᳚रु॒द्रस्य॑म॒रुतो᳚गृणा॒नाः || {8/8}{4.3.24.8}{5.59.8}{5.5.3.8}{442, 413, 4168} |
[52] ईळेअग्निमित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतस्त्रिष्टुबंत्येद्वेजगत्यौ | (आग्नेयं च वेत्यनुक्रमण्युक्तेरग्रामरुतोवा) | |
ईळे᳚,अ॒ग्निंस्वव॑सं॒नमो᳚भि¦रि॒हप्र॑स॒त्तोविच॑यत्कृ॒तंनः॑ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} रथै᳚रिव॒प्रभ॑रेवाज॒यद्भिः॑¦प्रदक्षि॒णिन्म॒रुतां॒स्तोम॑मृध्याम् || {1/8}{4.3.25.1}{5.60.1}{5.5.4.1}{443, 414, 4169} |
आयेत॒स्थुःपृष॑तीषुश्रु॒तासु॑¦सु॒खेषु॑रु॒द्राम॒रुतो॒रथे᳚षु |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} वना᳚चिदुग्राजिहते॒निवो᳚भि॒या¦पृ॑थि॒वीचि॑द्रेजते॒पर्व॑तश्चित् || {2/8}{4.3.25.2}{5.60.2}{5.5.4.2}{444, 414, 4170} |
पर्व॑तश्चि॒न्महि॑वृ॒द्धोबि॑भाय¦दि॒वश्चि॒त्सानु॑रेजतस्व॒नेवः॑ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} यत्क्रीळ॑थमरुतऋष्टि॒मन्त॒¦आप॑इवस॒ध्र्य᳚ञ्चोधवध्वे || {3/8}{4.3.25.3}{5.60.3}{5.5.4.3}{445, 414, 4171} |
व॒रा,इ॒वेद्रै᳚व॒तासो॒हिर᳚ण्यै¦र॒भिस्व॒धाभि॑स्त॒न्वः॑पिपिश्रे |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} श्रि॒येश्रेयां᳚सस्त॒वसो॒रथे᳚षु¦स॒त्रामहां᳚सिचक्रिरेत॒नूषु॑ || {4/8}{4.3.25.4}{5.60.4}{5.5.4.4}{446, 414, 4172} |
अ॒ज्ये॒ष्ठासो॒,अक॑निष्ठासए॒ते¦संभ्रात॑रोवावृधुः॒सौभ॑गाय |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} युवा᳚पि॒तास्वपा᳚रु॒द्रए᳚षां¦सु॒दुघा॒पृश्निः॑सु॒दिना᳚म॒रुद्भ्यः॑ || {5/8}{4.3.25.5}{5.60.5}{5.5.4.5}{447, 414, 4173} |
यदु॑त्त॒मेम॑रुतोमध्य॒मेवा॒¦यद्वा᳚व॒मेसु॑भगासोदि॒विष्ठ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्} अतो᳚नोरुद्रा,उ॒तवा॒न्व१॑(अ॒)स्या¦ऽग्ने᳚वि॒त्ताद्ध॒विषो॒यद्यजा᳚म || {6/8}{4.3.25.6}{5.60.6}{5.5.4.6}{448, 414, 4174} |
अ॒ग्निश्च॒यन्म॑रुतोविश्ववेदसो¦दि॒वोवह॑ध्व॒उत्त॑रा॒दधि॒ष्णुभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} तेम᳚न्दसा॒नाधुन॑योरिशादसो¦वा॒मंध॑त्त॒यज॑मानायसुन्व॒ते || {7/8}{4.3.25.7}{5.60.7}{5.5.4.7}{449, 414, 4175} |
अग्ने᳚म॒रुद्भिः॑शु॒भय॑द्भि॒रृक्व॑भिः॒¦सोमं᳚पिबमन्दसा॒नोग॑ण॒श्रिभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती} पा॒व॒केभि᳚र्विश्वमि॒न्वेभि॑रा॒युभि॒¦र्वैश्वा᳚नरप्र॒दिवा᳚के॒तुना᳚स॒जूः || {8/8}{4.3.25.8}{5.60.8}{5.5.4.8}{450, 414, 4176} |
[53] केष्ठानरइत्येकोनविंशत्यृचस्य सूक्तस्यश्यावाश्वः आद्यानांचतसृणां यईम्वहन्तइत्यादिषण्णांचमरुतः पंचम्यादिचतसृणांतरंतमहिषीशशीयसी उतमेरपदित्यस्याः पुरुमीळ्होयोमेधेनूनामित्यस्यास्तरंतः एतंमेस्तोममित्यादि तिसृणांरथवीतिर्गायत्री पंचम्यनुष्टुप्नवमीसतोबृहती (अवत्यौपुरुमीळ्हतरं तौवैददश्वी रथवीतिर्दार्भ्यः) | |
केष्ठा᳚नरः॒श्रेष्ठ॑तमा॒¦यएक॑एकआय॒य |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} प॒र॒मस्याः᳚परा॒वतः॑ || {1/19}{4.3.26.1}{5.61.1}{5.5.5.1}{451, 415, 4177} |
क्व१॑(अ॒)वोऽश्वाः॒क्वा॒३॑(आ॒)भीश॑वः¦क॒थंशे᳚कक॒थाय॑य |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} पृ॒ष्ठेसदो᳚न॒सोर्यमः॑ || {2/19}{4.3.26.2}{5.61.2}{5.5.5.2}{452, 415, 4178} |
ज॒घने॒चोद॑एषां॒¦विस॒क्थानि॒नरो᳚यमुः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} पु॒त्र॒कृ॒थेनजन॑यः || {3/19}{4.3.26.3}{5.61.3}{5.5.5.3}{453, 415, 4179} |
परा᳚वीरासएतन॒¦मर्या᳚सो॒भद्र॑जानयः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} अ॒ग्नि॒तपो॒यथास॑थ || {4/19}{4.3.26.4}{5.61.4}{5.5.5.4}{454, 415, 4180} |
सन॒त्साश्व्यं᳚प॒शु¦मु॒तगव्यं᳚श॒ताव॑यम् |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | अनुष्टुप्} श्या॒वाश्व॑स्तुताय॒या¦दोर्वी॒रायो᳚प॒बर्बृ॑हत् || {5/19}{4.3.26.5}{5.61.5}{5.5.5.5}{455, 415, 4181} |
उ॒तत्वा॒स्त्रीशशी᳚यसी¦पुं॒सोभ॑वति॒वस्य॑सी |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री} अदे᳚वत्रादरा॒धसः॑ || {6/19}{4.3.27.1}{5.61.6}{5.5.5.6}{456, 415, 4182} |
वियाजा॒नाति॒जसु॑रिं॒¦वितृष्य᳚न्तं॒विका॒मिन᳚म् |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री} दे॒व॒त्राकृ॑णु॒तेमनः॑ || {7/19}{4.3.27.2}{5.61.7}{5.5.5.7}{457, 415, 4183} |
उ॒तघा॒नेमो॒,अस्तु॑तः॒¦पुमाँ॒,इति॑ब्रुवेप॒णिः |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री} सवैर॑देय॒इत्स॒मः || {8/19}{4.3.27.3}{5.61.8}{5.5.5.8}{458, 415, 4184} |
उ॒तमे᳚ऽरपद्युव॒तिर्म॑म॒न्दुषी॒¦प्रति॑श्या॒वाय॑वर्त॒निम् |{आत्रेयः श्यावाश्वः | वैददश्विः पुरुमीळ्हः | सतोबृहती} विरोहि॑तापुरुमी॒ळ्हाय॑येमतु॒¦र्विप्रा᳚यदी॒र्घय॑शसे || {9/19}{4.3.27.4}{5.61.9}{5.5.5.9}{459, 415, 4185} |
योमे᳚धेनू॒नांश॒तं¦वैद॑दश्वि॒र्यथा॒दद॑त् |{आत्रेयः श्यावाश्वः | वैददश्विस्तरन्तः | गायत्री} त॒र॒न्तइ॑वमं॒हना᳚ || {10/19}{4.3.27.5}{5.61.10}{5.5.5.10}{460, 415, 4186} |
यईं॒वह᳚न्तआ॒शुभिः॒¦पिब᳚न्तोमदि॒रंमधु॑ |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} अत्र॒श्रवां᳚सिदधिरे || {11/19}{4.3.28.1}{5.61.11}{5.5.5.11}{461, 415, 4187} |
येषां᳚श्रि॒याधि॒रोद॑सी¦वि॒भ्राज᳚न्ते॒रथे॒ष्वा |{आत्रेयः श्यावाश्वः | तरन्तो वैददश्विः | गायत्री} दि॒विरु॒क्मइ॑वो॒परि॑ || {12/19}{4.3.28.2}{5.61.12}{5.5.5.12}{462, 415, 4188} |
युवा॒समारु॑तोग॒ण¦स्त्वे॒षर॑थो॒,अने᳚द्यः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} शु॒भं॒यावाप्र॑तिष्कुतः || {13/19}{4.3.28.3}{5.61.13}{5.5.5.13}{463, 415, 4189} |
कोवे᳚दनू॒नमे᳚षां॒¦यत्रा॒मद᳚न्ति॒धूत॑यः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} ऋ॒तजा᳚ता,अरे॒पसः॑ || {14/19}{4.3.28.4}{5.61.14}{5.5.5.14}{464, 415, 4190} |
यू॒यंमर्तं᳚विपन्यवः¦प्रणे॒तार॑इ॒त्थाधि॒या |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} श्रोता᳚रो॒याम॑हूतिषु || {15/19}{4.3.28.5}{5.61.15}{5.5.5.15}{465, 415, 4191} |
तेनो॒वसू᳚नि॒काम्या᳚¦पुरुश्च॒न्द्रारि॑शादसः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री} आय॑ज्ञियासोववृत्तन || {16/19}{4.3.29.1}{5.61.16}{5.5.5.16}{466, 415, 4192} |
ए॒तंमे॒स्तोम॑मूर्म्ये¦दा॒र्भ्याय॒परा᳚वह |{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री} गिरो᳚देविर॒थीरि॑व || {17/19}{4.3.29.2}{5.61.17}{5.5.5.17}{467, 415, 4193} |
उ॒तमे᳚वोचता॒दिति॑¦सु॒तसो᳚मे॒रथ॑वीतौ |{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री} नकामो॒,अप॑वेतिमे || {18/19}{4.3.29.3}{5.61.18}{5.5.5.18}{468, 415, 4194} |
ए॒षक्षे᳚ति॒रथ॑वीति¦र्म॒घवा॒गोम॑ती॒रनु॑ |{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री} पर्व॑ते॒ष्वप॑श्रितः || {19/19}{4.3.29.4}{5.61.19}{5.5.5.19}{469, 415, 4195} |
[54] ऋतेनऋतमिति नवर्चस्य सूक्तस्यात्रेयः श्रुतविन्मित्रवारुणौत्रिष्टुप् | |
ऋ॒तेन॑ऋ॒तमपि॑हितंध्रु॒वंवां॒¦सूर्य॑स्य॒यत्र॑विमु॒चन्त्यश्वा॑न् |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्} दश॑श॒तास॒हत॑स्थु॒स्तदेकं᳚¦दे॒वानां॒श्रेष्ठं॒वपु॑षामपश्यम् || {1/9}{4.3.30.1}{5.62.1}{5.5.6.1}{470, 416, 4196} |
तत्सुवां᳚मित्रावरुणामहि॒त्व¦मी॒र्मात॒स्थुषी॒रह॑भिर्दुदुह्रे |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्} विश्वाः᳚पिन्वथः॒स्वस॑रस्य॒धेना॒,¦अनु॑वा॒मेकः॑प॒विराव॑वर्त || {2/9}{4.3.30.2}{5.62.2}{5.5.6.2}{471, 416, 4197} |
अधा᳚रयतंपृथि॒वीमु॒तद्यां¦मित्र॑राजानावरुणा॒महो᳚भिः |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्} व॒र्धय॑त॒मोष॑धीः॒पिन्व॑तं॒गा¦,अव॑वृ॒ष्टिंसृ॑जतंजीरदानू || {3/9}{4.3.30.3}{5.62.3}{5.5.6.3}{472, 416, 4198} |
आवा॒मश्वा᳚सःसु॒युजो᳚वहन्तु¦य॒तर॑श्मय॒उप॑यन्त्व॒र्वाक् |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्} घृ॒तस्य॑नि॒र्णिगनु॑वर्ततेवा॒¦मुप॒सिन्ध॑वःप्र॒दिवि॑क्षरन्ति || {4/9}{4.3.30.4}{5.62.4}{5.5.6.4}{473, 416, 4199} |
अनु॑श्रु॒ताम॒मतिं॒वर्ध॑दु॒र्वीं¦ब॒र्हिरि॑व॒यजु॑षा॒रक्ष॑माणा |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्} नम॑स्वन्ताधृतद॒क्षाधि॒गर्ते॒¦मित्रासा᳚थेवरु॒णेळा᳚स्व॒न्तः || {5/9}{4.3.30.5}{5.62.5}{5.5.6.5}{474, 416, 4200} |
अक्र॑विहस्तासु॒कृते᳚पर॒स्पा¦यंत्रासा᳚थेवरु॒णेळा᳚स्व॒न्तः |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्} राजा᳚नाक्ष॒त्रमहृ॑णीयमाना¦स॒हस्र॑स्थूणंबिभृथःस॒हद्वौ || {6/9}{4.3.31.1}{5.62.6}{5.5.6.6}{475, 416, 4201} |
हिर᳚ण्यनिर्णि॒गयो᳚,अस्य॒स्थूणा॒¦विभ्रा᳚जतेदि॒व्य१॑(अ॒)श्वाज॑नीव |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्} भ॒द्रेक्षेत्रे॒निमि॑ता॒तिल्वि॑लेवा¦स॒नेम॒मध्वो॒,अधि॑गर्त्यस्य || {7/9}{4.3.31.2}{5.62.7}{5.5.6.7}{476, 416, 4202} |
हिर᳚ण्यरूपमु॒षसो॒व्यु॑ष्टा॒¦वयः॑स्थूण॒मुदि॑ता॒सूर्य॑स्य |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्} आरो᳚हथोवरुणमित्र॒गर्त॒¦मत॑श्चक्षाथे॒,अदि॑तिं॒दितिं᳚च || {8/9}{4.3.31.3}{5.62.8}{5.5.6.8}{477, 416, 4203} |
यद्बंहि॑ष्ठं॒नाति॒विधे᳚सुदानू॒,¦अच्छि॑द्रं॒शर्म॑भुवनस्यगोपा |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्} तेन॑नोमित्रावरुणावविष्टं॒¦सिषा᳚सन्तोजिगी॒वांसः॑स्याम || {9/9}{4.3.31.4}{5.62.9}{5.5.6.9}{478, 416, 4204} |
[55] ऋतस्यगोपाविति सप्तर्चस्य सूक्तस्यात्रेयोर्चनानामित्रावरुणौजगती | |
ऋत॑स्यगोपा॒वधि॑तिष्ठथो॒रथं॒¦सत्य॑धर्माणापर॒मेव्यो᳚मनि |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती} यमत्र॑मित्रावरु॒णाव॑थोयु॒वं¦तस्मै᳚वृ॒ष्टिर्मधु॑मत्पिन्वतेदि॒वः || {1/7}{4.4.1.1}{5.63.1}{5.5.7.1}{479, 417, 4205} |
स॒म्राजा᳚व॒स्यभुव॑नस्यराजथो॒¦मित्रा᳚वरुणावि॒दथे᳚स्व॒र्दृशा᳚ |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती} वृ॒ष्टिंवां॒राधो᳚,अमृत॒त्वमी᳚महे॒¦द्यावा᳚पृथि॒वीविच॑रन्तित॒न्यवः॑ || {2/7}{4.4.1.2}{5.63.2}{5.5.7.2}{480, 417, 4206} |
स॒म्राजा᳚,उ॒ग्रावृ॑ष॒भादि॒वस्पती᳚¦पृथि॒व्यामि॒त्रावरु॑णा॒विच॑र्षणी |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती} चि॒त्रेभि॑र॒भ्रैरुप॑तिष्ठथो॒रवं॒¦द्यांव॑र्षयथो॒,असु॑रस्यमा॒यया᳚ || {3/7}{4.4.1.3}{5.63.3}{5.5.7.3}{481, 417, 4207} |
मा॒यावां᳚मित्रावरुणादि॒विश्रि॒ता¦सूर्यो॒ज्योति॑श्चरतिचि॒त्रमायु॑धम् |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती} तम॒भ्रेण॑वृ॒ष्ट्यागू᳚हथोदि॒वि¦पर्ज᳚न्यद्र॒प्सामधु॑मन्तईरते || {4/7}{4.4.1.4}{5.63.4}{5.5.7.4}{482, 417, 4208} |
रथं᳚युञ्जतेम॒रुतः॑शु॒भेसु॒खं¦शूरो॒नमि॑त्रावरुणा॒गवि॑ष्टिषु |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती} रजां᳚सिचि॒त्राविच॑रन्तित॒न्यवो᳚¦दि॒वःस᳚म्राजा॒पय॑सानउक्षतम् || {5/7}{4.4.1.5}{5.63.5}{5.5.7.5}{483, 417, 4209} |
वाचं॒सुमि॑त्रावरुणा॒विरा᳚वतीं¦प॒र्जन्य॑श्चि॒त्रांव॑दति॒त्विषी᳚मतीम् |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती} अ॒भ्राव॑सतम॒रुतः॒सुमा॒यया॒¦द्यांव॑र्षयतमरु॒णाम॑रे॒पस᳚म् || {6/7}{4.4.1.6}{5.63.6}{5.5.7.6}{484, 417, 4210} |
धर्म॑णामित्रावरुणाविपश्चिता¦व्र॒तार॑क्षेथे॒,असु॑रस्यमा॒यया᳚ |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती} ऋ॒तेन॒विश्वं॒भुव॑नं॒विरा᳚जथः॒¦सूर्य॒माध॑त्थोदि॒विचित्र्यं॒रथ᳚म् || {7/7}{4.4.1.7}{5.63.7}{5.5.7.7}{485, 417, 4211} |
[56] वरुणंवइति सप्तर्चस्य सूक्तस्यार्चनाना मित्रावरुणावनुष्टुबंत्यापंक्तिः | |
वरु॑णंवोरि॒शाद॑स¦मृ॒चामि॒त्रंह॑वामहे |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्} परि᳚व्र॒जेव॑बा॒ह्वो¦र्ज॑ग॒न्वांसा॒स्व᳚र्णरम् || {1/7}{4.4.2.1}{5.64.1}{5.5.8.1}{486, 418, 4212} |
ताबा॒हवा᳚सुचे॒तुना॒¦प्रय᳚न्तमस्मा॒,अर्च॑ते |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्} शेवं॒हिजा॒र्यं᳚वां॒¦विश्वा᳚सु॒क्षासु॒जोगु॑वे || {2/7}{4.4.2.2}{5.64.2}{5.5.8.2}{487, 418, 4213} |
यन्नू॒नम॒श्यांगतिं᳚¦मि॒त्रस्य॑यायांप॒था |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्} अस्य॑प्रि॒यस्य॒शर्म॒ण्य¦हिं᳚सानस्यसश्चिरे || {3/7}{4.4.2.3}{5.64.3}{5.5.8.3}{488, 418, 4214} |
यु॒वाभ्यां᳚मित्रावरुणो¦प॒मंधे᳚यामृ॒चा |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्} यद्ध॒क्षये᳚म॒घोनां᳚¦स्तोतॄ॒णांच॑स्पू॒र्धसे᳚ || {4/7}{4.4.2.4}{5.64.4}{5.5.8.4}{489, 418, 4215} |
आनो᳚मित्रसुदी॒तिभि॒¦र्वरु॑णश्चस॒धस्थ॒आ |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्} स्वेक्षये᳚म॒घोनां॒¦सखी᳚नांचवृ॒धसे᳚ || {5/7}{4.4.2.5}{5.64.5}{5.5.8.5}{490, 418, 4216} |
यु॒वंनो॒येषु॑वरुण¦क्ष॒त्रंबृ॒हच्च॑बिभृ॒थः |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्} उ॒रुणो॒वाज॑सातये¦कृ॒तंरा॒येस्व॒स्तये᳚ || {6/7}{4.4.2.6}{5.64.6}{5.5.8.6}{491, 418, 4217} |
उ॒च्छन्त्यां᳚मेयज॒ता¦दे॒वक्ष॑त्रे॒रुश॑द्गवि |{आत्रेयोर्चनाना | मित्रावरुणौ | पङ्क्तिः} सु॒तंसोमं॒नह॒स्तिभि॒¦राप॒ड्भिर्धा᳚वतंनरा॒¦बिभ्र॑तावर्च॒नान॑सम् || {7/7}{4.4.2.7}{5.64.7}{5.5.8.7}{492, 418, 4218} |
[57] यश्चिकेतेति षडृचस्य सूक्तस्यात्रेयोरातहव्योमित्रावरुणावनुष्टुबन्त्यापंक्तिः | |
यश्चि॒केत॒ससु॒क्रतु॑¦र्देव॒त्रासब्र॑वीतुनः |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} वरु॑णो॒यस्य॑दर्श॒तो¦मि॒त्रोवा॒वन॑ते॒गिरः॑ || {1/6}{4.4.3.1}{5.65.1}{5.5.9.1}{493, 419, 4219} |
ताहिश्रेष्ठ॑वर्चसा॒¦राजा᳚नादीर्घ॒श्रुत्त॑मा |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} तासत्प॑ती,ऋता॒वृध॑¦ऋ॒तावा᳚ना॒जने᳚जने || {2/6}{4.4.3.2}{5.65.2}{5.5.9.2}{494, 419, 4220} |
तावा᳚मिया॒नोऽव॑से॒¦पूर्वा॒,उप॑ब्रुवे॒सचा᳚ |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} स्वश्वा᳚सः॒सुचे॒तुना॒¦वाजाँ᳚,अ॒भिप्रदा॒वने᳚ || {3/6}{4.4.3.3}{5.65.3}{5.5.9.3}{495, 419, 4221} |
मि॒त्रो,अं॒होश्चि॒दादु॒रु¦क्षया᳚यगा॒तुंव॑नते |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} मि॒त्रस्य॒हिप्र॒तूर्व॑तः¦सुम॒तिरस्ति॑विध॒तः || {4/6}{4.4.3.4}{5.65.4}{5.5.9.4}{496, 419, 4222} |
व॒यंमि॒त्रस्याव॑सि॒¦स्याम॑स॒प्रथ॑स्तमे |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} अ॒ने॒हस॒स्त्वोत॑यः¦स॒त्रावरु॑णशेषसः || {5/6}{4.4.3.5}{5.65.5}{5.5.9.5}{497, 419, 4223} |
यु॒वंमि॑त्रे॒मंजनं॒¦यत॑थः॒संच॑नयथः |{आत्रेयो रातहव्यः | मित्रावरुणौ | पङ्क्तिः} माम॒घोनः॒परि॑ख्यतं॒¦मो,अ॒स्माक॒मृषी᳚णां¦गोपी॒थेन॑उरुष्यतम् || {6/6}{4.4.3.6}{5.65.6}{5.5.9.6}{498, 419, 4224} |
[58] आचिकितानेति षडृचस्य सूक्तस्यात्रेयोरातहव्योमित्रावरुणावनुष्टुप् | |
आचि॑कितानसु॒क्रतू᳚¦दे॒वौम॑र्तरि॒शाद॑सा |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} वरु॑णायऋ॒तपे᳚शसे¦दधी॒तप्रय॑सेम॒हे || {1/6}{4.4.4.1}{5.66.1}{5.5.10.1}{499, 420, 4225} |
ताहिक्ष॒त्रमवि॑ह्रुतं¦स॒म्यग॑सु॒र्य१॑(अ॒)माशा᳚ते |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} अध᳚व्र॒तेव॒मानु॑षं॒¦स्व१॑(अ॒)र्णधा᳚यिदर्श॒तम् || {2/6}{4.4.4.2}{5.66.2}{5.5.10.2}{500, 420, 4226} |
तावा॒मेषे॒रथा᳚ना¦मु॒र्वींगव्यू᳚तिमेषाम् |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} रा॒तह᳚व्यस्यसुष्टु॒तिं¦द॒धृक्स्तोमै᳚र्मनामहे || {3/6}{4.4.4.3}{5.66.3}{5.5.10.3}{501, 420, 4227} |
अधा॒हिकाव्या᳚यु॒वं¦दक्ष॑स्यपू॒र्भिर॑द्भुता |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} निके॒तुना॒जना᳚नां¦चि॒केथे᳚पूतदक्षसा || {4/6}{4.4.4.4}{5.66.4}{5.5.10.4}{502, 420, 4228} |
तदृ॒तंपृ॑थिविबृ॒ह¦च्छ्र॑वए॒षऋषी᳚णाम् |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} ज्र॒य॒सा॒नावरं᳚पृ॒थ्व¦ति॑क्षरन्ति॒याम॑भिः || {5/6}{4.4.4.5}{5.66.5}{5.5.10.5}{503, 420, 4229} |
आयद्वा᳚मीयचक्षसा॒¦मित्र॑व॒यंच॑सू॒रयः॑ |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्} व्यचि॑ष्ठेबहु॒पाय्ये॒¦यते᳚महिस्व॒राज्ये᳚ || {6/6}{4.4.4.6}{5.66.6}{5.5.10.6}{504, 420, 4230} |
[59] बळित्थादेवेति पंचर्चस्य सूक्तस्यात्रेयोयजतो मित्रावरुणावनुष्टुप् | |
बळि॒त्थादे᳚वनिष्कृ॒त¦मादि॑त्यायज॒तंबृ॒हत् |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्} वरु॑ण॒मित्रार्य॑म॒न्¦वर्षि॑ष्ठंक्ष॒त्रमा᳚शाथे || {1/5}{4.4.5.1}{5.67.1}{5.5.11.1}{505, 421, 4231} |
आयद्योनिं᳚हिर॒ण्ययं॒¦वरु॑ण॒मित्र॒सद॑थः |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्} ध॒र्तारा᳚चर्षणी॒नां¦य॒न्तंसु॒म्नंरि॑शादसा || {2/5}{4.4.5.2}{5.67.2}{5.5.11.2}{506, 421, 4232} |
विश्वे॒हिवि॒श्ववे᳚दसो॒¦वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्} व्र॒ताप॒देव॑सश्चिरे॒¦पान्ति॒मर्त्यं᳚रि॒षः || {3/5}{4.4.5.3}{5.67.3}{5.5.11.3}{507, 421, 4233} |
तेहिस॒त्या,ऋ॑त॒स्पृश॑¦ऋ॒तावा᳚नो॒जने᳚जने |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्} सु॒नी॒थासः॑सु॒दान॑वों॒¦ऽहोश्चि॑दुरु॒चक्र॑यः || {4/5}{4.4.5.4}{5.67.4}{5.5.11.4}{508, 421, 4234} |
कोनुवां᳚मि॒त्रास्तु॑तो॒¦वरु॑णोवात॒नूना᳚म् |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्} तत्सुवा॒मेष॑तेम॒ति¦रत्रि॑भ्य॒एष॑तेम॒तिः || {5/5}{4.4.5.5}{5.67.5}{5.5.11.5}{509, 421, 4235} |
[60] प्रवोमित्रायेति पंचर्चस्य सूक्तस्यात्रेयो यजतोमित्रावरुणौगायत्री | |
प्रवो᳚मि॒त्राय॑गायत॒¦वरु॑णायवि॒पागि॒रा |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री} महि॑क्षत्रावृ॒तंबृ॒हत् || {1/5}{4.4.6.1}{5.68.1}{5.5.12.1}{510, 422, 4236} |
स॒म्राजा॒याघृ॒तयो᳚नी¦मि॒त्रश्चो॒भावरु॑णश्च |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री} दे॒वादे॒वेषु॑प्रश॒स्ता || {2/5}{4.4.6.2}{5.68.2}{5.5.12.2}{511, 422, 4237} |
तानः॑शक्तं॒पार्थि॑वस्य¦म॒होरा॒योदि॒व्यस्य॑ |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री} महि॑वांक्ष॒त्रंदे॒वेषु॑ || {3/5}{4.4.6.3}{5.68.3}{5.5.12.3}{512, 422, 4238} |
ऋ॒तमृ॒तेन॒सप᳚न्ते¦षि॒रंदक्ष॑माशाते |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री} अ॒द्रुहा᳚दे॒वौव॑र्धेते || {4/5}{4.4.6.4}{5.68.4}{5.5.12.4}{513, 422, 4239} |
वृ॒ष्टिद्या᳚वारी॒त्या᳚पे॒¦षस्पती॒दानु॑मत्याः |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री} बृ॒हन्तं॒गर्त॑माशाते || {5/5}{4.4.6.5}{5.68.5}{5.5.12.5}{514, 422, 4240} |
[61] त्रीरोचनेति चतुरृचस्य सूक्तस्यात्रेय उरुचक्रिर्मित्रावरुणौत्रिष्टुप् | |
त्रीरो᳚च॒नाव॑रुण॒त्रीँरु॒तद्यून्¦त्रीणि॑मित्रधारयथो॒रजां᳚सि |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्} वा॒वृ॒धा॒नाव॒मतिं᳚क्ष॒त्रिय॒स्या¦ऽनु᳚व्र॒तंरक्ष॑माणावजु॒र्यम् || {1/4}{4.4.7.1}{5.69.1}{5.5.13.1}{515, 423, 4241} |
इरा᳚वतीर्वरुणधे॒नवो᳚वां॒¦मधु॑मद्वां॒सिन्ध॑वोमित्रदुह्रे |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्} त्रय॑स्तस्थुर्वृष॒भास॑स्तिसॄ॒णां¦धि॒षणा᳚नांरेतो॒धाविद्यु॒मन्तः॑ || {2/4}{4.4.7.2}{5.69.2}{5.5.13.2}{516, 423, 4242} |
प्रा॒तर्दे॒वीमदि॑तिंजोहवीमि¦म॒ध्यंदि॑न॒उदि॑ता॒सूर्य॑स्य |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्} रा॒येमि॑त्रावरुणास॒र्वता॒ते¦ळे᳚तो॒काय॒तन॑याय॒शंयोः || {3/4}{4.4.7.3}{5.69.3}{5.5.13.3}{517, 423, 4243} |
याध॒र्तारा॒रज॑सोरोच॒नस्यो॒¦तादि॒त्यादि॒व्यापार्थि॑वस्य |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्} नवां᳚दे॒वा,अ॒मृता॒,आमि॑नन्ति¦व्र॒तानि॑मित्रावरुणाध्रु॒वाणि॑ || {4/4}{4.4.7.4}{5.69.4}{5.5.13.4}{518, 423, 4244} |
[62] पुरुरुणेति चतुरृचस्य सूक्तस्यात्रेय उरुचक्रिर्मित्रावरुणौगायत्री | |
पु॒रू॒रुणा᳚चि॒द्ध्यस्त्य¦वो᳚नू॒नंवां᳚वरुण |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री} मित्र॒वंसि॑वांसुम॒तिम् || {1/4}{4.4.8.1}{5.70.1}{5.5.14.1}{519, 424, 4245} |
तावां᳚स॒म्यग॑द्रुह्वा॒णे¦ष॑मश्याम॒धाय॑से |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री} व॒यंतेरु॑द्रास्याम || {2/4}{4.4.8.2}{5.70.2}{5.5.14.2}{520, 424, 4246} |
पा॒तंनो᳚रुद्रापा॒युभि॑¦रु॒तत्रा᳚येथांसुत्रा॒त्रा |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री} तु॒र्याम॒दस्यू᳚न्त॒नूभिः॑ || {3/4}{4.4.8.3}{5.70.3}{5.5.14.3}{521, 424, 4247} |
माकस्या᳚द्भुतक्रतू¦य॒क्षंभु॑जेमात॒नूभिः॑ |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री} माशेष॑सा॒मातन॑सा || {4/4}{4.4.8.4}{5.70.4}{5.5.14.4}{522, 424, 4248} |
[63] आनोगंतरिति तृचस्य सूक्तस्यात्रेयोबाहुवृक्तोमित्रावरुणौगायत्री | |
आनो᳚गन्तंरिशादसा॒¦वरु॑ण॒मित्र॑ब॒र्हणा᳚ |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री} उपे॒मंचारु॑मध्व॒रम् || {1/3}{4.4.9.1}{5.71.1}{5.5.15.1}{523, 425, 4249} |
विश्व॑स्य॒हिप्र॑चेतसा॒¦वरु॑ण॒मित्र॒राज॑थः |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री} ई॒शा॒नापि॑प्यतं॒धियः॑ || {2/3}{4.4.9.2}{5.71.2}{5.5.15.2}{524, 425, 4250} |
उप॑नःसु॒तमाग॑तं॒¦वरु॑ण॒मित्र॑दा॒शुषः॑ |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री} अ॒स्यसोम॑स्यपी॒तये᳚ || {3/3}{4.4.9.3}{5.71.3}{5.5.15.3}{525, 425, 4251} |
[64] आमित्रइति तृचस्य सूक्तस्यात्रेयोबाहुवृक्तोमित्रावरुणावुष्णिक् | |
आमि॒त्रेवरु॑णेव॒यं¦गी॒र्भिर्जु॑हुमो,अत्रि॒वत् |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्} निब॒र्हिषि॑सदतं॒सोम॑पीतये || {1/3}{4.4.10.1}{5.72.1}{5.5.16.1}{526, 426, 4252} |
व्र॒तेन॑स्थोध्रु॒वक्षे᳚मा॒¦धर्म॑णायात॒यज्ज॑ना |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्} निब॒र्हिषि॑सदतं॒सोम॑पीतये || {2/3}{4.4.10.2}{5.72.2}{5.5.16.2}{527, 426, 4253} |
मि॒त्रश्च॑नो॒वरु॑णश्च¦जु॒षेतां᳚य॒ज्ञमि॒ष्टये᳚ |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्} निब॒र्हिषि॑सदतां॒सोम॑पीतये || {3/3}{4.4.10.3}{5.72.3}{5.5.16.3}{528, 426, 4254} |
[65] यदद्यस्थइति दशर्चस्यसूतस्यात्रेयः पौरोश्विनावनुष्टुप् | |
यद॒द्यस्थःप॑रा॒वति॒¦यद᳚र्वा॒वत्य॑श्विना |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} यद्वा᳚पु॒रूपु॑रुभुजा॒¦यद॒न्तरि॑क्ष॒आग॑तम् || {1/10}{4.4.11.1}{5.73.1}{5.6.1.1}{529, 427, 4255} |
इ॒हत्यापु॑रु॒भूत॑मा¦पु॒रूदंसां᳚सि॒बिभ्र॑ता |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} व॒र॒स्याया॒म्यध्रि॑गू¦हु॒वेतु॒विष्ट॑माभु॒जे || {2/10}{4.4.11.2}{5.73.2}{5.6.1.2}{530, 427, 4256} |
ई॒र्मान्यद्वपु॑षे॒वपु॑¦श्च॒क्रंरथ॑स्ययेमथुः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} पर्य॒न्यानाहु॑षायु॒गा¦म॒ह्नारजां᳚सिदीयथः || {3/10}{4.4.11.3}{5.73.3}{5.6.1.3}{531, 427, 4257} |
तदू॒षुवा᳚मे॒नाकृ॒तं¦विश्वा॒यद्वा॒मनु॒ष्टवे᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} नाना᳚जा॒ताव॑रे॒पसा॒¦सम॒स्मेबन्धु॒मेय॑थुः || {4/10}{4.4.11.4}{5.73.4}{5.6.1.4}{532, 427, 4258} |
आयद्वां᳚सू॒र्यारथं॒¦तिष्ठ॑द्रघु॒ष्यदं॒सदा᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} परि॑वामरु॒षावयो᳚¦घृ॒णाव॑रन्तआ॒तपः॑ || {5/10}{4.4.11.5}{5.73.5}{5.6.1.5}{533, 427, 4259} |
यु॒वोरत्रि॑श्चिकेतति॒¦नरा᳚सु॒म्नेन॒चेत॑सा |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} घ॒र्मंयद्वा᳚मरे॒पसं॒¦नास॑त्या॒स्नाभु॑र॒ण्यति॑ || {6/10}{4.4.12.1}{5.73.6}{5.6.1.6}{534, 427, 4260} |
उ॒ग्रोवां᳚ककु॒होय॒यिः¦शृ॒ण्वेयामे᳚षुसंत॒निः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} यद्वां॒दंसो᳚भिरश्वि॒ना¦ऽत्रि᳚र्नराव॒वर्त॑ति || {7/10}{4.4.12.2}{5.73.7}{5.6.1.7}{535, 427, 4261} |
मध्व॑ऊ॒षुम॑धूयुवा॒¦रुद्रा॒सिष॑क्तिपि॒प्युषी᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} यत्स॑मु॒द्राति॒पर्ष॑थः¦प॒क्वाःपृक्षो᳚भरन्तवाम् || {8/10}{4.4.12.3}{5.73.8}{5.6.1.8}{536, 427, 4262} |
स॒त्यमिद्वा,उ॑अश्विना¦यु॒वामा᳚हुर्मयो॒भुवा᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} तायाम᳚न्याम॒हूत॑मा॒¦याम॒न्नामृ॑ळ॒यत्त॑मा || {9/10}{4.4.12.4}{5.73.9}{5.6.1.9}{537, 427, 4263} |
इ॒माब्रह्मा᳚णि॒वर्ध॑ना॒¦ऽश्विभ्यां᳚सन्तु॒शंत॑मा |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} यातक्षा᳚म॒रथाँ᳚,इ॒वा¦ऽवो᳚चामबृ॒हन्नमः॑ || {10/10}{4.4.12.5}{5.73.10}{5.6.1.10}{538, 427, 4264} |
[66] कूष्ठोदेवाविति दशर्चस्य सूक्तस्यात्रेयः पौरोश्विनावनुष्टुप् | |
कूष्ठो᳚देवावश्विना॒¦ऽद्यादि॒वोम॑नावसू |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} तच्छ्र॑वथोवृषण्वसू॒,¦अत्रि᳚र्वा॒मावि॑वासति || {1/10}{4.4.13.1}{5.74.1}{5.6.2.1}{539, 428, 4265} |
कुह॒त्याकुह॒नुश्रु॒ता¦दि॒विदे॒वानास॑त्या |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} कस्मि॒न्नाय॑तथो॒जने॒¦कोवां᳚न॒दीनां॒सचा᳚ || {2/10}{4.4.13.2}{5.74.2}{5.6.2.2}{540, 428, 4266} |
कंया᳚थः॒कंह॑गच्छथः॒¦कमच्छा᳚युञ्जाथे॒रथ᳚म् |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} कस्य॒ब्रह्मा᳚णिरण्यथो¦व॒यंवा᳚मुश्मसी॒ष्टये᳚ || {3/10}{4.4.13.3}{5.74.3}{5.6.2.3}{541, 428, 4267} |
पौ॒रंचि॒द्ध्यु॑द॒प्रुतं॒¦पौर॑पौ॒राय॒जिन्व॑थः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} यदीं᳚गृभी॒तता᳚तये¦सिं॒हमि॑वद्रु॒हस्प॒दे || {4/10}{4.4.13.4}{5.74.4}{5.6.2.4}{542, 428, 4268} |
प्रच्यवा᳚नाज्जुजु॒रुषो᳚¦व॒व्रिमत्कं॒नमु᳚ञ्चथः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} युवा॒यदी᳚कृ॒थःपुन॒¦राकाम॑मृण्वेव॒ध्वः॑ || {5/10}{4.4.13.5}{5.74.5}{5.6.2.5}{543, 428, 4269} |
अस्ति॒हिवा᳚मि॒हस्तो॒ता¦स्मसि॑वांसं॒दृशि॑श्रि॒ये |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} नूश्रु॒तंम॒आग॑त॒¦मवो᳚भिर्वाजिनीवसू || {6/10}{4.4.14.1}{5.74.6}{5.6.2.6}{544, 428, 4270} |
कोवा᳚म॒द्यपु॑रू॒णा¦माव᳚व्ने॒मर्त्या᳚नाम् |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} कोविप्रो᳚विप्रवाहसा॒¦कोय॒ज्ञैर्वा᳚जिनीवसू || {7/10}{4.4.14.2}{5.74.7}{5.6.2.7}{545, 428, 4271} |
आवां॒रथो॒रथा᳚नां॒¦येष्ठो᳚यात्वश्विना |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} पु॒रूचि॑दस्म॒युस्ति॒र¦आ᳚ङ्गू॒षोमर्त्ये॒ष्वा || {8/10}{4.4.14.3}{5.74.8}{5.6.2.8}{546, 428, 4272} |
शमू॒षुवां᳚मधूयुवा॒¦ऽस्माक॑मस्तुचर्कृ॒तिः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} अ॒र्वा॒ची॒नावि॑चेतसा॒¦विभिः॑श्ये॒नेव॑दीयतम् || {9/10}{4.4.14.4}{5.74.9}{5.6.2.9}{547, 428, 4273} |
अश्वि॑ना॒यद्ध॒कर्हि॑चि¦च्छुश्रू॒यात॑मि॒मंहव᳚म् |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्} वस्वी᳚रू॒षुवां॒भुजः॑¦पृ॒ञ्चन्ति॒सुवां॒पृचः॑ || {10/10}{4.4.14.5}{5.74.10}{5.6.2.10}{548, 428, 4274} |
[67] प्रतिप्रियतममिति नवर्चस्य सूक्तस्यात्रेयोवस्युरश्विनौपङ्क्तिः | |
प्रति॑प्रि॒यत॑मं॒रथं॒¦वृष॑णंवसु॒वाह॑नम् |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः} स्तो॒तावा᳚मश्विना॒वृषिः॒¦स्तोमे᳚न॒प्रति॑भूषति॒¦माध्वी॒मम॑श्रुतं॒हव᳚म् || {1/9}{4.4.15.1}{5.75.1}{5.6.3.1}{549, 429, 4275} |
अ॒त्याया᳚तमश्विना¦ति॒रोविश्वा᳚,अ॒हंसना᳚ |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः} दस्रा॒हिर᳚ण्यवर्तनी॒¦सुषु᳚म्ना॒सिन्धु॑वाहसा॒¦माध्वी॒मम॑श्रुतं॒हव᳚म् || {2/9}{4.4.15.2}{5.75.2}{5.6.3.2}{550, 429, 4276} |
आनो॒रत्ना᳚नि॒बिभ्र॑ता॒¦वश्वि॑ना॒गच्छ॑तंयु॒वम् |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः} रुद्रा॒हिर᳚ण्यवर्तनी¦जुषा॒णावा᳚जिनीवसू॒¦माध्वी॒मम॑श्रुतं॒हव᳚म् || {3/9}{4.4.15.3}{5.75.3}{5.6.3.3}{551, 429, 4277} |
सु॒ष्टुभो᳚वांवृषण्वसू॒¦रथे॒वाणी॒च्याहि॑ता |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः} उ॒तवां᳚ककु॒होमृ॒गः¦पृक्षः॑कृणोतिवापु॒षो¦माध्वी॒मम॑श्रुतं॒हव᳚म् || {4/9}{4.4.15.4}{5.75.4}{5.6.3.4}{552, 429, 4278} |
बो॒धिन्म॑नसार॒थ्ये᳚¦षि॒राह॑वन॒श्रुता᳚ |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः} विभि॒श्च्यवा᳚नमश्विना॒¦निया᳚थो॒,अद्व॑याविनं॒¦माध्वी॒मम॑श्रुतं॒हव᳚म् || {5/9}{4.4.15.5}{5.75.5}{5.6.3.5}{553, 429, 4279} |
आवां᳚नरामनो॒युजो¦ऽश्वा᳚सःप्रुषि॒तप्स॑वः |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः} वयो᳚वहन्तुपी॒तये᳚¦स॒हसु॒म्नेभि॑रश्विना॒¦माध्वी॒मम॑श्रुतं॒हव᳚म् || {6/9}{4.4.16.1}{5.75.6}{5.6.3.6}{554, 429, 4280} |
अश्वि॑ना॒वेहग॑च्छतं॒¦नास॑त्या॒माविवे᳚नतम् |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः} ति॒रश्चि॑दर्य॒यापरि॑¦व॒र्तिर्या᳚तमदाभ्या॒¦माध्वी॒मम॑श्रुतं॒हव᳚म् || {7/9}{4.4.16.2}{5.75.7}{5.6.3.7}{555, 429, 4281} |
अ॒स्मिन्य॒ज्ञे,अ॑दाभ्या¦जरि॒तारं᳚शुभस्पती |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः} अ॒व॒स्युम॑श्विनायु॒वं¦गृ॒णन्त॒मुप॑भूषथो॒¦माध्वी॒मम॑श्रुतं॒हव᳚म् || {8/9}{4.4.16.3}{5.75.8}{5.6.3.8}{556, 429, 4282} |
अभू᳚दु॒षारुश॑त्पशु॒¦राग्निर॑धाय्यृ॒त्वियः॑ |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः} अयो᳚जिवांवृषण्वसू॒¦रथो᳚दस्रा॒वम॑र्त्यो॒¦माध्वी॒मम॑श्रुतं॒हव᳚म् || {9/9}{4.4.16.4}{5.75.9}{5.6.3.9}{557, 429, 4283} |
[68] आभात्यग्निरिति पंचर्चस्य सूक्तस्य भौमोत्रिरश्विनौत्रिष्टुप् | |
आभा᳚त्य॒ग्निरु॒षसा॒मनी᳚क॒¦मुद्विप्रा᳚णांदेव॒यावाचो᳚,अस्थुः |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} अ॒र्वाञ्चा᳚नू॒नंर॑थ्ये॒हया᳚तं¦पीपि॒वांस॑मश्विनाघ॒र्ममच्छ॑ || {1/5}{4.4.17.1}{5.76.1}{5.6.4.1}{558, 430, 4284} |
नसं᳚स्कृ॒तंप्रमि॑मीतो॒गमि॒ष्ठा¦ऽन्ति॑नू॒नम॒श्विनोप॑स्तुते॒ह |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} दिवा᳚भिपि॒त्वेऽव॒साग॑मिष्ठा॒¦प्रत्यव॑र्तिंदा॒शुषे॒शम्भ॑विष्ठा || {2/5}{4.4.17.2}{5.76.2}{5.6.4.2}{559, 430, 4285} |
उ॒ताया᳚तंसंग॒वेप्रा॒तरह्नो᳚¦म॒ध्यंदि॑न॒उदि॑ता॒सूर्य॑स्य |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} दिवा॒नक्त॒मव॑सा॒शंत॑मेन॒¦नेदानीं᳚पी॒तिर॒श्विनात॑तान || {3/5}{4.4.17.3}{5.76.3}{5.6.4.3}{560, 430, 4286} |
इ॒दंहिवां᳚प्र॒दिवि॒स्थान॒मोक॑¦इ॒मेगृ॒हा,अ॑श्विने॒दंदु॑रो॒णम् |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} आनो᳚दि॒वोबृ॑ह॒तःपर्व॑ता॒दा¦ऽद्भ्योया᳚त॒मिष॒मूर्जं॒वह᳚न्ता || {4/5}{4.4.17.4}{5.76.4}{5.6.4.4}{561, 430, 4287} |
सम॒श्विनो॒रव॑सा॒नूत॑नेन¦मयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} आनो᳚र॒यिंव॑हत॒मोतवी॒रा¦नाविश्वा᳚न्यमृता॒सौभ॑गानि || {5/5}{4.4.17.5}{5.76.5}{5.6.4.5}{562, 430, 4288} |
[69] प्रातर्यावाणेति पंचर्चस्य सूक्तस्य भौमोत्रिरश्विनौत्रिष्टुप् | |
प्रा॒त॒र्यावा᳚णाप्रथ॒माय॑जध्वं¦पु॒रागृध्रा॒दर॑रुषःपिबातः |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} प्रा॒तर्हिय॒ज्ञम॒श्विना᳚द॒धाते॒¦प्रशं᳚सन्तिक॒वयः॑पूर्व॒भाजः॑ || {1/5}{4.4.18.1}{5.77.1}{5.6.5.1}{563, 431, 4289} |
प्रा॒तर्य॑जध्वम॒श्विना᳚हिनोत॒¦नसा॒यम॑स्तिदेव॒या,अजु॑ष्टम् |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} उ॒तान्यो,अ॒स्मद्य॑जते॒विचावः॒¦पूर्वः॑पूर्वो॒यज॑मानो॒वनी᳚यान् || {2/5}{4.4.18.2}{5.77.2}{5.6.5.2}{564, 431, 4290} |
हिर᳚ण्यत्व॒ङ्मधु॑वर्णोघृ॒तस्नुः॒¦पृक्षो॒वह॒न्नारथो᳚वर्ततेवाम् |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} मनो᳚जवा,अश्विना॒वात॑रंहा॒¦येना᳚तिया॒थोदु॑रि॒तानि॒विश्वा᳚ || {3/5}{4.4.18.3}{5.77.3}{5.6.5.3}{565, 431, 4291} |
योभूयि॑ष्ठं॒नास॑त्याभ्यांवि॒वेष॒¦चनि॑ष्ठंपि॒त्वोरर॑तेविभा॒गे |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} सतो॒कम॑स्यपीपर॒च्छमी᳚भि॒¦रनू᳚र्ध्वभासः॒सद॒मित्तु॑तुर्यात् || {4/5}{4.4.18.4}{5.77.4}{5.6.5.4}{566, 431, 4292} |
सम॒श्विनो॒रव॑सा॒नूत॑नेन¦मयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्} आनो᳚र॒यिंव॑हत॒मोतवी॒रा¦नाविश्वा᳚न्यमृता॒सौभ॑गानि || {5/5}{4.4.18.5}{5.77.5}{5.6.5.5}{567, 431, 4293} |
[70] अश्विनाविति नवर्चस्य सूक्तस्यात्रेयःसप्तवध्रिरश्विनावनुष्टुप् आद्यास्तिस्रउष्णिहश्चतुर्थीत्रिष्टुप् ( पंचम्यादिपंचगर्भस्राविण्यउपनिषदः ) | |
अश्वि॑ना॒वेहग॑च्छतं॒¦नास॑त्या॒माविवे᳚नतम् |{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्} हं॒सावि॑वपतत॒मासु॒ताँ,उप॑ || {1/9}{4.4.19.1}{5.78.1}{5.6.6.1}{568, 432, 4294} |
अश्वि॑नाहरि॒णावि॑व¦गौ॒रावि॒वानु॒यव॑सम् |{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्} हं॒सावि॑वपतत॒मासु॒ताँ,उप॑ || {2/9}{4.4.19.2}{5.78.2}{5.6.6.2}{569, 432, 4295} |
अश्वि॑नावाजिनीवसू¦जु॒षेथां᳚य॒ज्ञमि॒ष्टये᳚ |{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्} हं॒सावि॑वपतत॒मासु॒ताँ,उप॑ || {3/9}{4.4.19.3}{5.78.3}{5.6.6.3}{570, 432, 4296} |
अत्रि॒र्यद्वा᳚मव॒रोह᳚न्नृ॒बीस॒¦मजो᳚हवी॒न्नाध॑मानेव॒योषा᳚ |{आत्रेयः सप्तवध्रिः | अश्विनौ | त्रिष्टुप्} श्ये॒नस्य॑चि॒ज्जव॑सा॒नूत॑ने॒ना¦ऽऽग॑च्छतमश्विना॒शंत॑मेन || {4/9}{4.4.19.4}{5.78.4}{5.6.6.4}{571, 432, 4297} |
विजि॑हीष्ववनस्पते॒¦योनिः॒सूष्य᳚न्त्या,इव |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्} श्रु॒तंमे᳚,अश्विना॒हवं᳚¦स॒प्तव॑ध्रिंचमुञ्चतम् || {5/9}{4.4.20.1}{5.78.5}{5.6.6.5}{572, 432, 4298} |
भी॒ताय॒नाध॑मानाय॒¦ऋष॑येस॒प्तव॑ध्रये |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्} मा॒याभि॑रश्विनायु॒वं¦वृ॒क्षंसंच॒विचा᳚चथः || {6/9}{4.4.20.2}{5.78.6}{5.6.6.6}{573, 432, 4299} |
यथा॒वातः॑पुष्क॒रिणीं᳚¦समि॒ङ्गय॑तिस॒र्वतः॑ |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्} ए॒वाते॒गर्भ॑एजतु¦नि॒रैतु॒दश॑मास्यः || {7/9}{4.4.20.3}{5.78.7}{5.6.6.7}{574, 432, 4300} |
यथा॒वातो॒यथा॒वनं॒¦यथा᳚समु॒द्रएज॑ति |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्} ए॒वात्वंद॑शमास्य¦स॒हावे᳚हिज॒रायु॑णा || {8/9}{4.4.20.4}{5.78.8}{5.6.6.8}{575, 432, 4301} |
दश॒मासा᳚ञ्छशया॒नः¦कु॑मा॒रो,अधि॑मा॒तरि॑ |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्} नि॒रैतु॑जी॒वो,अक्ष॑तो¦जी॒वोजीव᳚न्त्या॒,अधि॑ || {9/9}{4.4.20.5}{5.78.9}{5.6.6.9}{576, 432, 4302} |
[71] महेनइति दशर्चस्य सूक्तस्यात्रेयःसत्यश्रवाउषाःपंक्तिः | |
म॒हेनो᳚,अ॒द्यबो᳚ध॒यो¦षो᳚रा॒येदि॒वित्म॑ती |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} यथा᳚चिन्नो॒,अबो᳚धयः¦स॒त्यश्र॑वसिवा॒य्ये¦सुजा᳚ते॒,अश्व॑सूनृते || {1/10}{4.4.21.1}{5.79.1}{5.6.7.1}{577, 433, 4303} |
यासु॑नी॒थेशौ᳚चद्र॒थे¦व्यौच्छो᳚दुहितर्दिवः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} साव्यु॑च्छ॒सही᳚यसि¦स॒त्यश्र॑वसिवा॒य्ये¦सुजा᳚ते॒,अश्व॑सूनृते || {2/10}{4.4.21.2}{5.79.2}{5.6.7.2}{578, 433, 4304} |
सानो᳚,अ॒द्याभ॒रद्व॑सु॒¦र्व्यु॑च्छादुहितर्दिवः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} योव्यौच्छः॒सही᳚यसि¦स॒त्यश्र॑वसिवा॒य्ये¦सुजा᳚ते॒,अश्व॑सूनृते || {3/10}{4.4.21.3}{5.79.3}{5.6.7.3}{579, 433, 4305} |
अ॒भियेत्वा᳚विभावरि॒¦स्तोमै᳚र्गृ॒णन्ति॒वह्न॑यः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} म॒घैर्म॑घोनिसु॒श्रियो॒¦दाम᳚न्वन्तःसुरा॒तयः॒¦सुजा᳚ते॒,अश्व॑सूनृते || {4/10}{4.4.21.4}{5.79.4}{5.6.7.4}{580, 433, 4306} |
यच्चि॒द्धिते᳚ग॒णा,इ॒मे¦छ॒दय᳚न्तिम॒घत्त॑ये |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} परि॑चि॒द्वष्ट॑योदधु॒¦र्दद॑तो॒राधो॒,अह्र॑यं॒¦सुजा᳚ते॒,अश्व॑सूनृते || {5/10}{4.4.21.5}{5.79.5}{5.6.7.5}{581, 433, 4307} |
ऐषु॑धावी॒रव॒द्यश॒¦उषो᳚मघोनिसू॒रिषु॑ |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} येनो॒राधां॒स्यह्र॑या¦म॒घवा᳚नो॒,अरा᳚सत॒¦सुजा᳚ते॒,अश्व॑सूनृते || {6/10}{4.4.22.1}{5.79.6}{5.6.7.6}{582, 433, 4308} |
तेभ्यो᳚द्यु॒म्नंबृ॒हद्यश॒¦उषो᳚मघो॒न्याव॑ह |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} येनो॒राधां॒स्यश्व्या᳚¦ग॒व्याभज᳚न्तसू॒रयः॒¦सुजा᳚ते॒,अश्व॑सूनृते || {7/10}{4.4.22.2}{5.79.7}{5.6.7.7}{583, 433, 4309} |
उ॒तनो॒गोम॑ती॒रिष॒¦आव॑हादुहितर्दिवः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} सा॒कंसूर्य॑स्यर॒श्मिभिः॑¦शु॒क्रैःशोच॑द्भिर॒र्चिभिः॒¦सुजा᳚ते॒,अश्व॑सूनृते || {8/10}{4.4.22.3}{5.79.8}{5.6.7.8}{584, 433, 4310} |
व्यु॑च्छादुहितर्दिवो॒¦माचि॒रंत॑नुथा॒,अपः॑ |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} नेत्त्वा᳚स्ते॒नंयथा᳚रि॒पुं¦तपा᳚ति॒सूरो᳚,अ॒र्चिषा॒¦सुजा᳚ते॒,अश्व॑सूनृते || {9/10}{4.4.22.4}{5.79.9}{5.6.7.9}{585, 433, 4311} |
ए॒ताव॒द्वेदु॑ष॒स्त्वं¦भूयो᳚वा॒दातु॑मर्हसि |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः} यास्तो॒तृभ्यो᳚विभावर्यु॒¦च्छन्ती॒नप्र॒मीय॑से॒¦सुजा᳚ते॒,अश्व॑सूनृते || {10/10}{4.4.22.5}{5.79.10}{5.6.7.10}{586, 433, 4312} |
[72] द्युतद्यामानमिति षडृचस्य सूक्तस्यात्रेयःसत्यश्रवाउषास्त्रिष्टुप् | |
द्यु॒तद्या᳚मानंबृह॒तीमृ॒तेन॑¦ऋ॒ताव॑रीमरु॒णप्सुं᳚विभा॒तीम् |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्} दे॒वीमु॒षसं॒स्व॑रा॒वह᳚न्तीं॒¦प्रति॒विप्रा᳚सोम॒तिभि॑र्जरन्ते || {1/6}{4.4.23.1}{5.80.1}{5.6.8.1}{587, 434, 4313} |
ए॒षाजनं᳚दर्श॒ताबो॒धय᳚न्ती¦सु॒गान्प॒थःकृ᳚ण्व॒तीया॒त्यग्रे᳚ |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्} बृ॒ह॒द्र॒थाबृ॑ह॒तीवि॑श्वमि॒न्वो¦षाज्योति᳚र्यच्छ॒त्यग्रे॒,अह्ना᳚म् || {2/6}{4.4.23.2}{5.80.2}{5.6.8.2}{588, 434, 4314} |
ए॒षागोभि॑ररु॒णेभि᳚र्युजा॒ना¦ऽस्रे᳚धन्तीर॒यिमप्रा᳚युचक्रे |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्} प॒थोरद᳚न्तीसुवि॒ताय॑दे॒वी¦पु॑रुष्टु॒तावि॒श्ववा᳚रा॒विभा᳚ति || {3/6}{4.4.23.3}{5.80.3}{5.6.8.3}{589, 434, 4315} |
ए॒षाव्ये᳚नीभवतिद्वि॒बर्हा᳚,¦आविष्कृण्वा॒नात॒न्वं᳚पु॒रस्ता᳚त् |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्} ऋ॒तस्य॒पन्था॒मन्वे᳚तिसा॒धु¦प्र॑जान॒तीव॒नदिशो᳚मिनाति || {4/6}{4.4.23.4}{5.80.4}{5.6.8.4}{590, 434, 4316} |
ए॒षाशु॒भ्रानत॒न्वो᳚विदा॒नो¦र्ध्वेव॑स्ना॒तीदृ॒शये᳚नो,अस्थात् |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्} अप॒द्वेषो॒बाध॑माना॒तमां᳚स्यु॒¦षादि॒वोदु॑हि॒ताज्योति॒षागा᳚त् || {5/6}{4.4.23.5}{5.80.5}{5.6.8.5}{591, 434, 4317} |
ए॒षाप्र॑ती॒चीदु॑हि॒तादि॒वोनॄन्¦योषे᳚वभ॒द्रानिरि॑णीते॒,अप्सः॑ |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्} व्यू॒र्ण्व॒तीदा॒शुषे॒वार्या᳚णि॒¦पुन॒र्ज्योति᳚र्युव॒तिःपू॒र्वथा᳚कः || {6/6}{4.4.23.6}{5.80.6}{5.6.8.6}{592, 434, 4318} |
[73] युंजतेमनइति पंचर्चस्य सूक्तस्यात्रेयः श्यावाश्वः सविताजगती | |
यु॒ञ्जते॒मन॑उ॒तयु᳚ञ्जते॒धियो॒¦विप्रा॒विप्र॑स्यबृह॒तोवि॑प॒श्चितः॑ |{आत्रेयः श्यावाश्वः | सविता | जगती} विहोत्रा᳚दधेवयुना॒विदेक॒इन्¦म॒हीदे॒वस्य॑सवि॒तुःपरि॑ष्टुतिः || {1/5}{4.4.24.1}{5.81.1}{5.6.9.1}{593, 435, 4319} |
विश्वा᳚रू॒पाणि॒प्रति॑मुञ्चतेक॒विः¦प्रासा᳚वीद्भ॒द्रंद्वि॒पदे॒चतु॑ष्पदे |{आत्रेयः श्यावाश्वः | सविता | जगती} विनाक॑मख्यत्सवि॒तावरे॒ण्यो¦ऽनु॑प्र॒याण॑मु॒षसो॒विरा᳚जति || {2/5}{4.4.24.2}{5.81.2}{5.6.9.2}{594, 435, 4320} |
यस्य॑प्र॒याण॒मन्व॒न्यइद्य॒यु¦र्दे॒वादे॒वस्य॑महि॒मान॒मोज॑सा |{आत्रेयः श्यावाश्वः | सविता | जगती} यःपार्थि॑वानिविम॒मेसएत॑शो॒¦रजां᳚सिदे॒वःस॑वि॒ताम॑हित्व॒ना || {3/5}{4.4.24.3}{5.81.3}{5.6.9.3}{595, 435, 4321} |
उ॒तया᳚सिसवित॒स्त्रीणि॑रोच॒नो¦तसूर्य॑स्यर॒श्मिभिः॒समु॑च्यसि |{आत्रेयः श्यावाश्वः | सविता | जगती} उ॒तरात्री᳚मुभ॒यतः॒परी᳚यस¦उ॒तमि॒त्रोभ॑वसिदेव॒धर्म॑भिः || {4/5}{4.4.24.4}{5.81.4}{5.6.9.4}{596, 435, 4322} |
उ॒तेशि॑षेप्रस॒वस्य॒त्वमेक॒इ¦दु॒तपू॒षाभ॑वसिदेव॒याम॑भिः |{आत्रेयः श्यावाश्वः | सविता | जगती} उ॒तेदंविश्वं॒भुव॑नं॒विरा᳚जसि¦श्या॒वाश्व॑स्तेसवितः॒स्तोम॑मानशे || {5/5}{4.4.24.5}{5.81.5}{5.6.9.5}{597, 435, 4323} |
[74] तत्सवितुरिति नवर्चस्य सूक्तस्यात्रेयःश्यावाश्वः सवितागायत्री आद्यानुष्टुप् | |
तत्स॑वि॒तुर्वृ॑णीमहे¦व॒यंदे॒वस्य॒भोज॑नम् |{आत्रेयः श्यावाश्वः | सविता | अनुष्टुप्} श्रेष्ठं᳚सर्व॒धात॑मं॒¦तुरं॒भग॑स्यधीमहि || {1/9}{4.4.25.1}{5.82.1}{5.6.10.1}{598, 436, 4324} |
अस्य॒हिस्वय॑शस्तरं¦सवि॒तुःकच्च॒नप्रि॒यम् |{आत्रेयः श्यावाश्वः | सविता | गायत्री} नमि॒नन्ति॑स्व॒राज्य᳚म् || {2/9}{4.4.25.2}{5.82.2}{5.6.10.2}{599, 436, 4325} |
सहिरत्ना᳚निदा॒शुषे᳚¦सु॒वाति॑सवि॒ताभगः॑ |{आत्रेयः श्यावाश्वः | सविता | गायत्री} तंभा॒गंचि॒त्रमी᳚महे || {3/9}{4.4.25.3}{5.82.3}{5.6.10.3}{600, 436, 4326} |
अ॒द्यानो᳚देवसवितः¦प्र॒जाव॑त्सावीः॒सौभ॑गम् |{आत्रेयः श्यावाश्वः | सविता | गायत्री} परा᳚दु॒ष्ष्वप्न्यं᳚सुव || {4/9}{4.4.25.4}{5.82.4}{5.6.10.4}{601, 436, 4327} |
विश्वा᳚निदेवसवित¦र्दुरि॒तानि॒परा᳚सुव |{आत्रेयः श्यावाश्वः | सविता | गायत्री} यद्भ॒द्रंतन्न॒आसु॑व || {5/9}{4.4.25.5}{5.82.5}{5.6.10.5}{602, 436, 4328} |
अना᳚गसो॒,अदि॑तये¦दे॒वस्य॑सवि॒तुःस॒वे |{आत्रेयः श्यावाश्वः | सविता | गायत्री} विश्वा᳚वा॒मानि॑धीमहि || {6/9}{4.4.26.1}{5.82.6}{5.6.10.6}{603, 436, 4329} |
आवि॒श्वदे᳚वं॒सत्प॑तिं¦सू॒क्तैर॒द्यावृ॑णीमहे |{आत्रेयः श्यावाश्वः | सविता | गायत्री} स॒त्यस॑वंसवि॒तार᳚म् || {7/9}{4.4.26.2}{5.82.7}{5.6.10.7}{604, 436, 4330} |
यइ॒मे,उ॒भे,अह॑नी¦पु॒रएत्यप्र॑युच्छन् |{आत्रेयः श्यावाश्वः | सविता | गायत्री} स्वा॒धीर्दे॒वःस॑वि॒ता || {8/9}{4.4.26.3}{5.82.8}{5.6.10.8}{605, 436, 4331} |
यइ॒माविश्वा᳚जा॒ता¦न्या᳚श्रा॒वय॑ति॒श्लोके᳚न |{आत्रेयः श्यावाश्वः | सविता | गायत्री} प्रच॑सु॒वाति॑सवि॒ता || {9/9}{4.4.26.4}{5.82.9}{5.6.10.9}{606, 436, 4332} |
[75] अच्छावदेति दशर्चस्य सूक्तस्य भौमोत्रिः पर्जन्यस्त्रिष्टुप् द्वितीयादितिस्रोजगत्यो नवम्यनुष्टुप् | |
अच्छा᳚वदत॒वसं᳚गी॒र्भिरा॒भिः¦स्तु॒हिप॒र्जन्यं॒नम॒सावि॑वास |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्} कनि॑क्रदद्वृष॒भोजी॒रदा᳚नू॒¦रेतो᳚दधा॒त्योष॑धीषु॒गर्भ᳚म् || {1/10}{4.4.27.1}{5.83.1}{5.6.11.1}{607, 437, 4333} |
विवृ॒क्षान्ह᳚न्त्यु॒तह᳚न्तिर॒क्षसो॒¦विश्वं᳚बिभाय॒भुव॑नंम॒हाव॑धात् |{भौमोत्रिः | पर्जन्यः | जगती} उ॒ताना᳚गा,ईषते॒वृष्ण्या᳚वतो॒¦यत्प॒र्जन्यः॑स्त॒नय॒न्हन्ति॑दु॒ष्कृतः॑ || {2/10}{4.4.27.2}{5.83.2}{5.6.11.2}{608, 437, 4334} |
र॒थीव॒कश॒याश्वाँ᳚,अभिक्षि॒प¦न्ना॒विर्दू॒तान्कृ॑णुतेव॒र्ष्या॒३॑(आँ॒)अह॑ |{भौमोत्रिः | पर्जन्यः | जगती} दू॒रात्सिं॒हस्य॑स्त॒नथा॒,उदी᳚रते॒¦यत्प॒र्जन्यः॑कृणु॒तेव॒र्ष्य१॑(अं॒)नभः॑ || {3/10}{4.4.27.3}{5.83.3}{5.6.11.3}{609, 437, 4335} |
प्रवाता॒वान्ति॑प॒तय᳚न्तिवि॒द्युत॒¦उदोष॑धी॒र्जिह॑ते॒पिन्व॑ते॒स्वः॑ |{भौमोत्रिः | पर्जन्यः | जगती} इरा॒विश्व॑स्मै॒भुव॑नायजायते॒¦यत्प॒र्जन्यः॑पृथि॒वींरेत॒साव॑ति || {4/10}{4.4.27.4}{5.83.4}{5.6.11.4}{610, 437, 4336} |
यस्य᳚व्र॒तेपृ॑थि॒वीनन्न॑मीति॒¦यस्य᳚व्र॒तेश॒फव॒ज्जर्भु॑रीति |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्} यस्य᳚व्र॒तओष॑धीर्वि॒श्वरू᳚पाः॒¦सनः॑पर्जन्य॒महि॒शर्म॑यच्छ || {5/10}{4.4.27.5}{5.83.5}{5.6.11.5}{611, 437, 4337} |
दि॒वोनो᳚वृ॒ष्टिंम॑रुतोररीध्वं॒¦प्रपि᳚न्वत॒वृष्णो॒,अश्व॑स्य॒धाराः᳚ |{भौमोत्रिः | पर्जन्यः | जगती} अ॒र्वाङे॒तेन॑स्तनयि॒त्नुनेह्य॒¦पोनि॑षि॒ञ्चन्नसु॑रःपि॒तानः॑ || {6/10}{4.4.28.1}{5.83.6}{5.6.11.6}{612, 437, 4338} |
अ॒भिक्र᳚न्दस्त॒नय॒गर्भ॒माधा᳚,¦उद॒न्वता॒परि॑दीया॒रथे᳚न |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्} दृतिं॒सुक॑र्ष॒विषि॑तं॒न्य᳚ञ्चं¦स॒माभ॑वन्तू॒द्वतो᳚निपा॒दाः || {7/10}{4.4.28.2}{5.83.7}{5.6.11.7}{613, 437, 4339} |
म॒हान्तं॒कोश॒मुद॑चा॒निषि᳚ञ्च॒¦स्यन्द᳚न्तांकु॒ल्याविषि॑ताःपु॒रस्ता᳚त् |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्} घृ॒तेन॒द्यावा᳚पृथि॒वीव्यु᳚न्धि¦सुप्रपा॒णंभ॑वत्व॒घ्न्याभ्यः॑ || {8/10}{4.4.28.3}{5.83.8}{5.6.11.8}{614, 437, 4340} |
यत्प॑र्जन्य॒कनि॑क्रदत्¦स्त॒नय॒न्हंसि॑दु॒ष्कृतः॑ |{भौमोत्रिः | पर्जन्यः | अनुष्टुप्} प्रती॒दंविश्वं᳚मोदते॒¦यत्किंच॑पृथि॒व्यामधि॑ || {9/10}{4.4.28.4}{5.83.9}{5.6.11.9}{615, 437, 4341} |
अव॑र्षीर्व॒र्षमुदु॒षूगृ॑भा॒या¦ऽक॒र्धन्वा॒न्यत्ये᳚त॒वा,उ॑ |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्} अजी᳚जन॒ओष॑धी॒र्भोज॑नाय॒¦कमु॒तप्र॒जाभ्यो᳚ऽविदोमनी॒षाम् || {10/10}{4.4.28.5}{5.83.10}{5.6.11.10}{616, 437, 4342} |
[76] बळित्थेति तृचस्य सूक्तस्य भौमोत्रिःपृथिव्यनुष्टुप् | |
बळि॒त्थापर्व॑तानां¦खि॒द्रंबि॑भर्षिपृथिवि |{भौमोत्रिः | पृथिवी | अनुष्टुप्} प्रयाभूमिं᳚प्रवत्वति¦म॒ह्नाजि॒नोषि॑महिनि || {1/3}{4.4.29.1}{5.84.1}{5.6.12.1}{617, 438, 4343} |
स्तोमा᳚सस्त्वाविचारिणि॒¦प्रति॑ष्टोभन्त्य॒क्तुभिः॑ |{भौमोत्रिः | पृथिवी | अनुष्टुप्} प्रयावाजं॒नहेष᳚न्तं¦पे॒रुमस्य॑स्यर्जुनि || {2/3}{4.4.29.2}{5.84.2}{5.6.12.2}{618, 438, 4344} |
दृ॒ळ्हाचि॒द्यावन॒स्पती᳚न्¦क्ष्म॒यादर्ध॒र्ष्योज॑सा |{भौमोत्रिः | पृथिवी | अनुष्टुप्} यत्ते᳚,अ॒भ्रस्य॑वि॒द्युतो᳚¦दि॒वोवर्ष᳚न्तिवृ॒ष्टयः॑ || {3/3}{4.4.29.3}{5.84.3}{5.6.12.3}{619, 438, 4345} |
[77] प्रसम्राजइत्यष्टर्चस्य सूक्तस्य भौमोत्रिर्वरुणत्रिष्टुप् | |
प्रस॒म्राजे᳚बृ॒हद॑र्चागभी॒रं¦ब्रह्म॑प्रि॒यंवरु॑णायश्रु॒ताय॑ |{भौमोत्रिः | वरुणः | त्रिष्टुप्} वियोज॒घान॑शमि॒तेव॒चर्मो᳚¦प॒स्तिरे᳚पृथि॒वींसूर्या᳚य || {1/8}{4.4.30.1}{5.85.1}{5.6.13.1}{620, 439, 4346} |
वने᳚षु॒व्य१॑(अ॒)न्तरि॑क्षंततान॒¦वाज॒मर्व॑त्सु॒पय॑उ॒स्रिया᳚सु |{भौमोत्रिः | वरुणः | त्रिष्टुप्} हृ॒त्सुक्रतुं॒वरु॑णो,अ॒प्स्व१॑(अ॒)ग्निं¦दि॒विसूर्य॑मदधा॒त्सोम॒मद्रौ᳚ || {2/8}{4.4.30.2}{5.85.2}{5.6.13.2}{621, 439, 4347} |
नी॒चीन॑बारं॒वरु॑णः॒कव᳚न्धं॒¦प्रस॑सर्ज॒रोद॑सी,अ॒न्तरि॑क्षम् |{भौमोत्रिः | वरुणः | त्रिष्टुप्} तेन॒विश्व॑स्य॒भुव॑नस्य॒राजा॒¦यवं॒नवृ॒ष्टिर्व्यु॑नत्ति॒भूम॑ || {3/8}{4.4.30.3}{5.85.3}{5.6.13.3}{622, 439, 4348} |
उ॒नत्ति॒भूमिं᳚पृथि॒वीमु॒तद्यां¦य॒दादु॒ग्धंवरु॑णो॒वष्ट्यादित् |{भौमोत्रिः | वरुणः | त्रिष्टुप्} सम॒भ्रेण॑वसत॒पर्व॑तास¦स्तविषी॒यन्तः॑श्रथयन्तवी॒राः || {4/8}{4.4.30.4}{5.85.4}{5.6.13.4}{623, 439, 4349} |
इ॒मामू॒ष्वा᳚सु॒रस्य॑श्रु॒तस्य॑¦म॒हींमा॒यांवरु॑णस्य॒प्रवो᳚चम् |{भौमोत्रिः | वरुणः | त्रिष्टुप्} माने᳚नेवतस्थि॒वाँ,अ॒न्तरि॑क्षे॒¦वियोम॒मेपृ॑थि॒वींसूर्ये᳚ण || {5/8}{4.4.30.5}{5.85.5}{5.6.13.5}{624, 439, 4350} |
इ॒मामू॒नुक॒वित॑मस्यमा॒यां¦म॒हींदे॒वस्य॒नकि॒राद॑धर्ष |{भौमोत्रिः | वरुणः | त्रिष्टुप्} एकं॒यदु॒द्नानपृ॒णन्त्येनी᳚¦रासि॒ञ्चन्ती᳚र॒वन॑यःसमु॒द्रम् || {6/8}{4.4.31.1}{5.85.6}{5.6.13.6}{625, 439, 4351} |
अ॒र्य॒म्यं᳚वरुणमि॒त्र्यं᳚वा॒¦सखा᳚यंवा॒सद॒मिद्भ्रात॑रंवा |{भौमोत्रिः | वरुणः | त्रिष्टुप्} वे॒शंवा॒नित्यं᳚वरु॒णार॑णंवा॒¦यत्सी॒माग॑श्चकृ॒माशि॒श्रथ॒स्तत् || {7/8}{4.4.31.2}{5.85.7}{5.6.13.7}{626, 439, 4352} |
कि॒त॒वासो॒यद्रि॑रि॒पुर्नदी॒वि¦यद्वा᳚घास॒त्यमु॒तयन्नवि॒द्म |{भौमोत्रिः | वरुणः | त्रिष्टुप्} सर्वा॒ताविष्य॑शिथि॒रेव॑दे॒वा¦ऽधा᳚तेस्यामवरुणप्रि॒यासः॑ || {8/8}{4.4.31.3}{5.85.8}{5.6.13.8}{627, 439, 4353} |
[78] इंद्राग्नीयमिति षडृचस्य सूक्तस्य भौमोत्रिरिंद्राग्न्यनुष्टुप् अंत्याविराट्पूर्वापंक्त्युत्तरावा | |
इन्द्रा᳚ग्नी॒यमव॑थ¦उ॒भावाजे᳚षु॒मर्त्य᳚म् |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्} दृ॒ळ्हाचि॒त्सप्रभे᳚दति¦द्यु॒म्नावाणी᳚रिवत्रि॒तः || {1/6}{4.4.32.1}{5.86.1}{5.6.14.1}{628, 440, 4354} |
यापृत॑नासुदु॒ष्टरा॒¦यावाजे᳚षुश्र॒वाय्या᳚ |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्} यापञ्च॑चर्ष॒णीर॒भी᳚¦न्द्रा॒ग्नीताह॑वामहे || {2/6}{4.4.32.2}{5.86.2}{5.6.14.2}{629, 440, 4355} |
तयो॒रिदम॑व॒च्छव॑¦स्ति॒ग्मादि॒द्युन्म॒घोनोः᳚ |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्} प्रति॒द्रुणा॒गभ॑स्त्यो॒¦र्गवां᳚वृत्र॒घ्नएष॑ते || {3/6}{4.4.32.3}{5.86.3}{5.6.14.3}{630, 440, 4356} |
तावा॒मेषे॒रथा᳚ना¦मिन्द्रा॒ग्नीह॑वामहे |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्} पती᳚तु॒रस्य॒राध॑सो¦वि॒द्वांसा॒गिर्व॑णस्तमा || {4/6}{4.4.32.4}{5.86.4}{5.6.14.4}{631, 440, 4357} |
तावृ॒धन्ता॒वनु॒द्यून्¦मर्ता᳚यदे॒वाव॒दभा᳚ |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्} अर्ह᳚न्ताचित्पु॒रोद॒धें¦ऽशे᳚वदे॒वावर्व॑ते || {5/6}{4.4.32.5}{5.86.5}{5.6.14.5}{632, 440, 4358} |
ए॒वेन्द्रा॒ग्निभ्या॒महा᳚विह॒व्यं¦शू॒ष्यं᳚घृ॒तंनपू॒तमद्रि॑भिः |{भौमोत्रिः | इन्द्राग्नी | १/२:विराट् २/२:पङ्क्तिः} तासू॒रिषु॒श्रवो᳚बृ॒हद्¦र॒यिंगृ॒णत्सु॑दिधृत॒¦मिषं᳚गृ॒णत्सु॑दिधृतम् || {6/6}{4.4.32.6}{5.86.6}{5.6.14.6}{633, 440, 4359} |
[79] प्रवोमहइति नवर्चस्य सूक्तस्यात्रेय एवयामरुन्मरुतोतिजगती | |
प्रवो᳚म॒हेम॒तयो᳚यन्तु॒विष्ण॑वे¦म॒रुत्व॑तेगिरि॒जा,ए᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती} प्रशर्धा᳚य॒प्रय॑ज्यवेसुखा॒दये᳚¦त॒वसे᳚भ॒न्ददि॑ष्टये॒¦धुनि᳚व्रताय॒शव॑से || {1/9}{4.4.33.1}{5.87.1}{5.6.15.1}{634, 441, 4360} |
प्रयेजा॒ताम॑हि॒नायेच॒नुस्व॒यं¦प्रवि॒द्मना᳚ब्रु॒वत॑एव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती} क्रत्वा॒तद्वो᳚मरुतो॒नाधृषे॒शवो᳚¦दा॒नाम॒ह्नातदे᳚षा॒¦मधृ॑ष्टासो॒नाद्र॑यः || {2/9}{4.4.33.2}{5.87.2}{5.6.15.2}{635, 441, 4361} |
प्रयेदि॒वोबृ॑ह॒तःशृ᳚ण्वि॒रेगि॒रा¦सु॒शुक्वा᳚नःसु॒भ्व॑एव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती} नयेषा॒मिरी᳚स॒धस्थ॒ईष्ट॒आँ¦अ॒ग्नयो॒नस्ववि॑द्युतः॒¦प्रस्प॒न्द्रासो॒धुनी᳚नाम् || {3/9}{4.4.33.3}{5.87.3}{5.6.15.3}{636, 441, 4362} |
सच॑क्रमेमह॒तोनिरु॑रुक्र॒मः¦स॑मा॒नस्मा॒त्सद॑सएव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती} य॒दायु॑क्त॒त्मना॒स्वादधि॒ष्णुभि॒¦र्विष्प॑र्धसो॒विम॑हसो॒¦जिगा᳚ति॒शेवृ॑धो॒नृभिः॑ || {4/9}{4.4.33.4}{5.87.4}{5.6.15.4}{637, 441, 4363} |
स्व॒नोनवोऽम॑वान्रेजय॒द्वृषा᳚¦त्वे॒षोय॒यिस्त॑वि॒षए᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती} येना॒सह᳚न्तऋ॒ञ्जत॒स्वरो᳚चिषः॒¦स्थार॑श्मानोहिर॒ण्ययाः᳚¦स्वायु॒धास॑इ॒ष्मिणः॑ || {5/9}{4.4.33.5}{5.87.5}{5.6.15.5}{638, 441, 4364} |
अ॒पा॒रोवो᳚महि॒मावृ॑द्धशवस¦स्त्वे॒षंशवो᳚ऽवत्वेव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती} स्थाता᳚रो॒हिप्रसि॑तौसं॒दृशि॒स्थन॒¦तेन॑उरुष्यतानि॒दः¦शु॑शु॒क्वांसो॒नाग्नयः॑ || {6/9}{4.4.34.1}{5.87.6}{5.6.15.6}{639, 441, 4365} |
तेरु॒द्रासः॒सुम॑खा,अ॒ग्नयो᳚यथा¦तुविद्यु॒म्ना,अ॑वन्त्वेव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती} दी॒र्घंपृ॒थुप॑प्रथे॒सद्म॒पार्थि॑वं॒¦येषा॒मज्मे॒ष्वाम॒हः¦शर्धां॒स्यद्भु॑तैनसाम् || {7/9}{4.4.34.2}{5.87.7}{5.6.15.7}{640, 441, 4366} |
अ॒द्वे॒षोनो᳚मरुतोगा॒तुमेत॑न॒¦श्रोता॒हवं᳚जरि॒तुरे᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती} विष्णो᳚र्म॒हःस॑मन्यवोयुयोतन॒¦स्मद्र॒थ्यो॒३॑(ओ॒)नदं॒सना¦ऽप॒द्वेषां᳚सिसनु॒तः || {8/9}{4.4.34.3}{5.87.8}{5.6.15.8}{641, 441, 4367} |
गन्ता᳚नोय॒ज्ञंय॑ज्ञियाःसु॒शमि॒¦श्रोता॒हव॑मर॒क्षए᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती} ज्येष्ठा᳚सो॒नपर्व॑तासो॒व्यो᳚मनि¦यू॒यंतस्य॑प्रचेतसः॒¦स्यात॑दु॒र्धर्त॑वोनि॒दः || {9/9}{4.4.34.4}{5.87.9}{5.6.15.9}{642, 441, 4368} |
[80] त्वंह्यग्नइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
त्वंह्य॑ग्नेप्रथ॒मोम॒नोता॒¦ऽस्याधि॒यो,अभ॑वोदस्म॒होता᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} त्वंसीं᳚वृषन्नकृणोर्दु॒ष्टरी᳚तु॒¦सहो॒विश्व॑स्मै॒सह॑से॒सह॑ध्यै || {1/13}{4.4.35.1}{6.1.1}{6.1.1.1}{643, 442, 4369} |
अधा॒होता॒न्य॑सीदो॒यजी᳚या¦नि॒ळस्प॒दइ॒षय॒न्नीड्यः॒सन् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} तंत्वा॒नरः॑प्रथ॒मंदे᳚व॒यन्तो᳚¦म॒होरा॒येचि॒तय᳚न्तो॒,अनु॑ग्मन् || {2/13}{4.4.35.2}{6.1.2}{6.1.1.2}{644, 442, 4370} |
वृ॒तेव॒यन्तं᳚ब॒हुभि᳚र्वस॒व्यै॒३॑(ऐ॒)स्त्वेर॒यिंजा᳚गृ॒वांसो॒,अनु॑ग्मन् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} रुश᳚न्तम॒ग्निंद॑र्श॒तंबृ॒हन्तं᳚¦व॒पाव᳚न्तंवि॒श्वहा᳚दीदि॒वांस᳚म् || {3/13}{4.4.35.3}{6.1.3}{6.1.1.3}{645, 442, 4371} |
प॒दंदे॒वस्य॒नम॑सा॒व्यन्तः॑¦श्रव॒स्यवः॒श्रव॑आप॒न्नमृ॑क्तम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} नामा᳚निचिद्दधिरेय॒ज्ञिया᳚नि¦भ॒द्रायां᳚तेरणयन्त॒संदृ॑ष्टौ || {4/13}{4.4.35.4}{6.1.4}{6.1.1.4}{646, 442, 4372} |
त्वांव॑र्धन्तिक्षि॒तयः॑पृथि॒व्यां¦त्वांराय॑उ॒भया᳚सो॒जना᳚नाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} त्वंत्रा॒तात॑रणे॒चेत्यो᳚भूः¦पि॒तामा॒तासद॒मिन्मानु॑षाणाम् || {5/13}{4.4.35.5}{6.1.5}{6.1.1.5}{647, 442, 4373} |
स॒प॒र्येण्यः॒सप्रि॒योवि॒क्ष्व१॑(अ॒)ग्नि¦र्होता᳚म॒न्द्रोनिष॑सादा॒यजी᳚यान् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} तंत्वा᳚व॒यंदम॒आदी᳚दि॒वांस॒¦मुप॑ज्ञु॒बाधो॒नम॑सासदेम || {6/13}{4.4.36.1}{6.1.6}{6.1.1.6}{648, 442, 4374} |
तंत्वा᳚व॒यंसु॒ध्यो॒३॑(ओ॒)नव्य॑मग्ने¦सुम्ना॒यव॑ईमहेदेव॒यन्तः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} त्वंविशो᳚,अनयो॒दीद्या᳚नो¦दि॒वो,अ॑ग्नेबृह॒तारो᳚च॒नेन॑ || {7/13}{4.4.36.2}{6.1.7}{6.1.1.7}{649, 442, 4375} |
वि॒शांक॒विंवि॒श्पतिं॒शश्व॑तीनां¦नि॒तोश॑नंवृष॒भंच॑र्षणी॒नाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} प्रेती᳚षणिमि॒षय᳚न्तंपाव॒कं¦राज᳚न्तम॒ग्निंय॑ज॒तंर॑यी॒णाम् || {8/13}{4.4.36.3}{6.1.8}{6.1.1.8}{650, 442, 4376} |
सो,अ॑ग्नईजेशश॒मेच॒मर्तो॒¦यस्त॒आन॑ट्स॒मिधा᳚ह॒व्यदा᳚तिम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} यआहु॑तिं॒परि॒वेदा॒नमो᳚भि॒¦र्विश्वेत्सवा॒माद॑धते॒त्वोतः॑ || {9/13}{4.4.36.4}{6.1.9}{6.1.1.9}{651, 442, 4377} |
अ॒स्मा,उ॑ते॒महि॑म॒हेवि॑धेम॒¦नमो᳚भिरग्नेस॒मिधो॒तह॒व्यैः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वेदी᳚सूनोसहसोगी॒र्भिरु॒क्थै¦राते᳚भ॒द्रायां᳚सुम॒तौय॑तेम || {10/13}{4.4.36.5}{6.1.10}{6.1.1.10}{652, 442, 4378} |
आयस्त॒तन्थ॒रोद॑सी॒विभा॒सा¦श्रवो᳚भिश्चश्रव॒स्य१॑(अ॒)स्तरु॑त्रः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} बृ॒हद्भि॒र्वाजैः॒स्थवि॑रेभिर॒स्मे¦रे॒वद्भि॑रग्नेवित॒रंविभा᳚हि || {11/13}{4.4.36.6}{6.1.11}{6.1.1.11}{653, 442, 4379} |
नृ॒वद्व॑सो॒सद॒मिद्धे᳚ह्य॒स्मे¦भूरि॑तो॒काय॒तन॑यायप॒श्वः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} पू॒र्वीरिषो᳚बृह॒तीरा॒रे,अ॑घा¦,अ॒स्मेभ॒द्रासौ᳚श्रव॒सानि॑सन्तु || {12/13}{4.4.36.7}{6.1.12}{6.1.1.12}{654, 442, 4380} |
पु॒रूण्य॑ग्नेपुरु॒धात्वा॒या¦वसू᳚निराजन्व॒सुता᳚ते,अश्याम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} पु॒रूणि॒हित्वेपु॑रुवार॒स¦न्त्यग्ने॒वसु॑विध॒तेराज॑नि॒त्वे || {13/13}{4.4.36.8}{6.1.13}{6.1.1.13}{655, 442, 4381} |
[81] त्वंहिक्षैतवदित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निरनुष्टुबंत्याशक्वरी | |
त्वंहिक्षैत॑व॒द्यशो¦ऽग्ने᳚मि॒त्रोनपत्य॑से |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} त्वंवि॑चर्षणे॒श्रवो॒¦वसो᳚पु॒ष्टिंनपु॑ष्यसि || {1/11}{4.5.1.1}{6.2.1}{6.1.2.1}{656, 443, 4382} |
त्वांहिष्मा᳚चर्ष॒णयो᳚¦य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} त्वांवा॒जीया᳚त्यवृ॒को¦र॑ज॒स्तूर्वि॒श्वच॑र्षणिः || {2/11}{4.5.1.2}{6.2.2}{6.1.2.2}{657, 443, 4383} |
स॒जोष॑स्त्वादि॒वोनरो᳚¦य॒ज्ञस्य॑के॒तुमि᳚न्धते |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} यद्ध॒स्यमानु॑षो॒जनः॑¦सुम्ना॒युर्जु॒ह्वे,अ॑ध्व॒रे || {3/11}{4.5.1.3}{6.2.3}{6.1.2.3}{658, 443, 4384} |
ऋध॒द्यस्ते᳚सु॒दान॑वे¦धि॒यामर्तः॑श॒शम॑ते |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} ऊ॒तीषबृ॑ह॒तोदि॒वो¦द्वि॒षो,अंहो॒नत॑रति || {4/11}{4.5.1.4}{6.2.4}{6.1.2.4}{659, 443, 4385} |
स॒मिधा॒यस्त॒आहु॑तिं॒¦निशि॑तिं॒मर्त्यो॒नश॑त् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} व॒याव᳚न्तं॒सपु॑ष्यति॒¦क्षय॑मग्नेश॒तायु॑षम् || {5/11}{4.5.1.5}{6.2.5}{6.1.2.5}{660, 443, 4386} |
त्वे॒षस्ते᳚धू॒मऋ᳚ण्वति¦दि॒विषञ्छु॒क्रआत॑तः |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} सूरो॒नहिद्यु॒तात्वं¦कृ॒पापा᳚वक॒रोच॑से || {6/11}{4.5.2.1}{6.2.6}{6.1.2.6}{661, 443, 4387} |
अधा॒हिवि॒क्ष्वीड्यो¦ऽसि॑प्रि॒योनो॒,अति॑थिः |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} र॒ण्वःपु॒री᳚व॒जूर्यः॑¦सू॒नुर्नत्र॑य॒याय्यः॑ || {7/11}{4.5.2.2}{6.2.7}{6.1.2.7}{662, 443, 4388} |
क्रत्वा॒हिद्रोणे᳚,अ॒ज्यसे¦ऽग्ने᳚वा॒जीनकृत्व्यः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} परि॑ज्मेवस्व॒धागयो¦ऽत्यो॒नह्वा॒र्यःशिशुः॑ || {8/11}{4.5.2.3}{6.2.8}{6.1.2.8}{663, 443, 4389} |
त्वंत्याचि॒दच्यु॒ता¦ऽग्ने᳚प॒शुर्नयव॑से |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} धामा᳚ह॒यत्ते᳚,अजर॒¦वना᳚वृ॒श्चन्ति॒शिक्व॑सः || {9/11}{4.5.2.4}{6.2.9}{6.1.2.9}{664, 443, 4390} |
वेषि॒ह्य॑ध्वरीय॒ता¦मग्ने॒होता॒दमे᳚वि॒शाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} स॒मृधो᳚विश्पतेकृणु¦जु॒षस्व॑ह॒व्यम᳚ङ्गिरः || {10/11}{4.5.2.5}{6.2.10}{6.1.2.10}{665, 443, 4391} |
अच्छा᳚नोमित्रमहोदेवदे॒वा¦नग्ने॒वोचः॑सुम॒तिंरोद॑स्योः |{बार्हस्पत्यो भरद्वाजः | अग्निः | शक्वरी} वी॒हिस्व॒स्तिंसु॑क्षि॒तिंदि॒वोनॄन्¦द्वि॒षो,अंहां᳚सिदुरि॒तात॑रेम॒¦तात॑रेम॒तवाव॑सातरेम || {11/11}{4.5.2.6}{6.2.11}{6.1.2.11}{666, 443, 4392} |
[82] अग्नेसक्षेषदित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
अग्ने॒सक्षे᳚षदृत॒पा,ऋ॑ते॒जा¦,उ॒रुज्योति᳚र्नशतेदेव॒युष्टे᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} यंत्वंमि॒त्रेण॒वरु॑णःस॒जोषा॒¦देव॒पासि॒त्यज॑सा॒मर्त॒मंहः॑ || {1/8}{4.5.3.1}{6.3.1}{6.1.3.1}{667, 444, 4393} |
ई॒जेय॒ज्ञेभिः॑शश॒मेशमी᳚भि¦रृ॒धद्वा᳚राया॒ग्नये᳚ददाश |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} ए॒वाच॒नतंय॒शसा॒मजु॑ष्टि॒¦र्नांहो॒मर्तं᳚नशते॒नप्रदृ॑प्तिः || {2/8}{4.5.3.2}{6.3.2}{6.1.3.2}{668, 444, 4394} |
सूरो॒नयस्य॑दृश॒तिर॑रे॒पा¦भी॒मायदेति॑शुच॒तस्त॒आधीः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} हेष॑स्वतःशु॒रुधो॒नायम॒क्तोः¦कुत्रा᳚चिद्र॒ण्वोव॑स॒तिर्व॑ने॒जाः || {3/8}{4.5.3.3}{6.3.3}{6.1.3.3}{669, 444, 4395} |
ति॒ग्मंचि॒देम॒महि॒वर्पो᳚,अस्य॒¦भस॒दश्वो॒नय॑मसा॒नआ॒सा |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वि॒जेह॑मानःपर॒शुर्नजि॒ह्वां¦द्र॒विर्नद्रा᳚वयति॒दारु॒धक्ष॑त् || {4/8}{4.5.3.4}{6.3.4}{6.1.3.4}{670, 444, 4396} |
सइदस्ते᳚व॒प्रति॑धादसि॒ष्यञ्¦छिशी᳚त॒तेजोऽय॑सो॒नधारा᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} चि॒त्रध्र॑जतिरर॒तिर्यो,अ॒क्तो¦र्वेर्नद्रु॒षद्वा᳚रघु॒पत्म॑जंहाः || {5/8}{4.5.3.5}{6.3.5}{6.1.3.5}{671, 444, 4397} |
सईं᳚रे॒भोनप्रति॑वस्तउ॒स्राः¦शो॒चिषा᳚रारपीतिमि॒त्रम॑हाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} नक्तं॒यई᳚मरु॒षोयोदिवा॒नॄ¦नम॑र्त्यो,अरु॒षोयोदिवा॒नॄन् || {6/8}{4.5.4.1}{6.3.6}{6.1.3.6}{672, 444, 4398} |
दि॒वोनयस्य॑विध॒तोनवी᳚नो॒द्¦वृषा᳚रु॒क्षओष॑धीषुनूनोत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} घृणा॒नयोध्रज॑सा॒पत्म॑ना॒य¦न्नारोद॑सी॒वसु॑ना॒दंसु॒पत्नी᳚ || {7/8}{4.5.4.2}{6.3.7}{6.1.3.7}{673, 444, 4399} |
धायो᳚भिर्वा॒योयुज्ये᳚भिर॒र्कै¦र्वि॒द्युन्नद॑विद्यो॒त्स्वेभिः॒शुष्मैः᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} शर्धो᳚वा॒योम॒रुतां᳚त॒तक्ष॑¦ऋ॒भुर्नत्वे॒षोर॑भसा॒नो,अ॑द्यौत् || {8/8}{4.5.4.3}{6.3.8}{6.1.3.8}{674, 444, 4400} |
[83] यथाहोतरित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
यथा᳚होत॒र्मनु॑षोदे॒वता᳚ता¦य॒ज्ञेभिः॑सूनोसहसो॒यजा᳚सि |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} ए॒वानो᳚,अ॒द्यस॑म॒नास॑मा॒ना¦नु॒शन्न॑ग्नउश॒तोय॑क्षिदे॒वान् || {1/8}{4.5.5.1}{6.4.1}{6.1.4.1}{675, 445, 4401} |
सनो᳚वि॒भावा᳚च॒क्षणि॒र्नवस्तो᳚¦र॒ग्निर्व॒न्दारु॒वेद्य॒श्चनो᳚धात् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वि॒श्वायु॒र्यो,अ॒मृतो॒मर्त्ये᳚षू¦ष॒र्भुद्भूदति॑थिर्जा॒तवे᳚दाः || {2/8}{4.5.5.2}{6.4.2}{6.1.4.2}{676, 445, 4402} |
द्यावो॒नयस्य॑प॒नय॒न्त्यभ्वं॒¦भासां᳚सिवस्ते॒सूर्यो॒नशु॒क्रः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वियइ॒नोत्य॒जरः॑पाव॒को¦ऽश्न॑स्यचिच्छिश्नथत्पू॒र्व्याणि॑ || {3/8}{4.5.5.3}{6.4.3}{6.1.4.3}{677, 445, 4403} |
व॒द्माहिसू᳚नो॒,अस्य॑द्म॒सद्वा᳚¦च॒क्रे,अ॒ग्निर्ज॒नुषाज्मान्न᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} सत्वंन॑ऊर्जसन॒ऊर्जं᳚धा॒¦राजे᳚वजेरवृ॒केक्षे᳚ष्य॒न्तः || {4/8}{4.5.5.4}{6.4.4}{6.1.4.4}{678, 445, 4404} |
निति॑क्ति॒योवा᳚र॒णमन्न॒मत्ति॑¦वा॒युर्नराष्ट्र्यत्ये᳚त्य॒क्तून् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुपि} तु॒र्याम॒यस्त॑आ॒दिशा॒मरा᳚ती॒¦रत्यो॒नह्रुतः॒पत॑तःपरि॒ह्रुत् || {5/8}{4.5.5.5}{6.4.5}{6.1.4.5}{679, 445, 4405} |
आसूर्यो॒नभा᳚नु॒मद्भि॑र॒र्कै¦रग्ने᳚त॒तन्थ॒रोद॑सी॒विभा॒सा |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} चि॒त्रोन॑य॒त्परि॒तमां᳚स्य॒क्तः¦शो॒चिषा॒पत्म᳚न्नौशि॒जोनदीय॑न् || {6/8}{4.5.6.1}{6.4.6}{6.1.4.6}{680, 445, 4406} |
त्वांहिम॒न्द्रत॑ममर्कशो॒कै¦र्व॑वृ॒महे॒महि॑नः॒श्रोष्य॑ग्ने |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} इन्द्रं॒नत्वा॒शव॑सादे॒वता᳚¦वा॒युंपृ॑णन्ति॒राध॑सा॒नृत॑माः || {7/8}{4.5.6.2}{6.4.7}{6.1.4.7}{681, 445, 4407} |
नूनो᳚,अग्नेऽवृ॒केभिः॑स्व॒स्ति¦वेषि॑रा॒यःप॒थिभिः॒पर्ष्यंहः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} तासू॒रिभ्यो᳚गृण॒तेरा᳚सिसु॒म्नं¦मदे᳚मश॒तहि॑माःसु॒वीराः᳚ || {8/8}{4.5.6.3}{6.4.8}{6.1.4.8}{682, 445, 4408} |
[84] हुवेवइति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
हु॒वेवः॑सू॒नुंसह॑सो॒युवा᳚न॒¦मद्रो᳚घवाचंम॒तिभि॒र्यवि॑ष्ठम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} यइन्व॑ति॒द्रवि॑णानि॒प्रचे᳚ता¦वि॒श्ववा᳚राणिपुरु॒वारो᳚,अ॒ध्रुक् || {1/7}{4.5.7.1}{6.5.1}{6.1.5.1}{683, 446, 4409} |
त्वेवसू᳚निपुर्वणीकहोत¦र्दो॒षावस्तो॒रेरि॑रेय॒ज्ञिया᳚सः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} क्षामे᳚व॒विश्वा॒भुव॑नानि॒यस्मि॒न्¦त्संसौभ॑गानिदधि॒रेपा᳚व॒के || {2/7}{4.5.7.2}{6.5.2}{6.1.5.2}{684, 446, 4410} |
त्वंवि॒क्षुप्र॒दिवः॑सीदआ॒सु¦क्रत्वा᳚र॒थीर॑भवो॒वार्या᳚णाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अत॑इनोषिविध॒तेचि॑कित्वो॒¦व्या᳚नु॒षग्जा᳚तवेदो॒वसू᳚नि || {3/7}{4.5.7.3}{6.5.3}{6.1.5.3}{685, 446, 4411} |
योनः॒सनु॑त्यो,अभि॒दास॑दग्ने॒¦यो,अन्त॑रोमित्रमहोवनु॒ष्यात् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} तम॒जरे᳚भि॒र्वृष॑भि॒स्तव॒स्वै¦स्तपा᳚तपिष्ठ॒तप॑सा॒तप॑स्वान् || {4/7}{4.5.7.4}{6.5.4}{6.1.5.4}{686, 446, 4412} |
यस्ते᳚य॒ज्ञेन॑स॒मिधा॒यउ॒क्थै¦र॒र्केभिः॑सूनोसहसो॒ददा᳚शत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} समर्त्ये᳚ष्वमृत॒प्रचे᳚ता¦रा॒याद्यु॒म्नेन॒श्रव॑सा॒विभा᳚ति || {5/7}{4.5.7.5}{6.5.5}{6.1.5.5}{687, 446, 4413} |
सतत्कृ॑धीषि॒तस्तूय॑मग्ने॒¦स्पृधो᳚बाधस्व॒सह॑सा॒सह॑स्वान् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} यच्छ॒स्यसे॒द्युभि॑र॒क्तोवचो᳚भि॒¦स्तज्जु॑षस्वजरि॒तुर्घोषि॒मन्म॑ || {6/7}{4.5.7.6}{6.5.6}{6.1.5.6}{688, 446, 4414} |
अ॒श्याम॒तंकाम॑मग्ने॒तवो॒ती¦,अ॒श्याम॑र॒यिंर॑यिवःसु॒वीर᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अ॒श्याम॒वाज॑म॒भिवा॒जय᳚न्तो॒¦ऽश्याम॑द्यु॒म्नम॑जरा॒जरं᳚ते || {7/7}{4.5.7.7}{6.5.7}{6.1.5.7}{689, 446, 4415} |
[85] प्रनव्यसेति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
प्रनव्य॑सा॒सह॑सःसू॒नुमच्छा᳚¦य॒ज्ञेन॑गा॒तुमव॑इ॒च्छमा᳚नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वृ॒श्चद्व॑नंकृ॒ष्णया᳚मं॒रुश᳚न्तं¦वी॒तीहोता᳚रंदि॒व्यंजि॑गाति || {1/7}{4.5.8.1}{6.6.1}{6.1.6.1}{690, 447, 4416} |
सश्वि॑ता॒नस्त᳚न्य॒तूरो᳚चन॒स्था¦,अ॒जरे᳚भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} यःपा᳚व॒कःपु॑रु॒तमः॑पु॒रूणि॑¦पृ॒थून्य॒ग्निर॑नु॒याति॒भर्व॑न् || {2/7}{4.5.8.2}{6.6.2}{6.1.6.2}{691, 447, 4417} |
विते॒विष्व॒ग्वात॑जूतासो,अग्ने॒¦भामा᳚सःशुचे॒शुच॑यश्चरन्ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} तु॒वि॒म्र॒क्षासो᳚दि॒व्यानव॑ग्वा॒¦वना᳚वनन्तिधृष॒तारु॒जन्तः॑ || {3/7}{4.5.8.3}{6.6.3}{6.1.6.3}{692, 447, 4418} |
येते᳚शु॒क्रासः॒शुच॑यःशुचिष्मः॒,¦क्षांवप᳚न्ति॒विषि॑तासो॒,अश्वाः᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अध॑भ्र॒मस्त॑उर्वि॒याविभा᳚ति¦या॒तय॑मानो॒,अधि॒सानु॒पृश्नेः᳚ || {4/7}{4.5.8.4}{6.6.4}{6.1.6.4}{693, 447, 4419} |
अध॑जि॒ह्वापा᳚पतीति॒प्रवृष्णो᳚¦गोषु॒युधो॒नाशनिः॑सृजा॒ना |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} शूर॑स्येव॒प्रसि॑तिः,क्षा॒तिर॒ग्ने¦र्दु॒र्वर्तु॑र्भी॒मोद॑यते॒वना᳚नि || {5/7}{4.5.8.5}{6.6.5}{6.1.6.5}{694, 447, 4420} |
आभा॒नुना॒पार्थि॑वानि॒ज्रयां᳚सि¦म॒हस्तो॒दस्य॑धृष॒तात॑तन्थ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} सबा᳚ध॒स्वाप॑भ॒यासहो᳚भिः॒¦स्पृधो᳚वनु॒ष्यन्व॒नुषो॒निजू᳚र्व || {6/7}{4.5.8.6}{6.6.6}{6.1.6.6}{695, 447, 4421} |
सचि॑त्रचि॒त्रंचि॒तय᳚न्तम॒स्मे¦चित्र॑क्षत्रचि॒त्रत॑मंवयो॒धाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} च॒न्द्रंर॒यिंपु॑रु॒वीरं᳚बृ॒हन्तं॒¦चन्द्र॑च॒न्द्राभि॑र्गृण॒तेयु॑वस्व || {7/7}{4.5.8.7}{6.6.7}{6.1.6.7}{696, 447, 4422} |
[86] मूर्धाननिति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोवैश्वानरस्त्रिष्टुबंत्येद्वेजगत्यौ | |
मू॒र्धानं᳚दि॒वो,अ॑र॒तिंपृ॑थि॒व्या¦वै᳚श्वान॒रमृ॒तआजा॒तम॒ग्निम् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} क॒विंस॒म्राज॒मति॑थिं॒जना᳚ना¦मा॒सन्नापात्रं᳚जनयन्तदे॒वाः || {1/7}{4.5.9.1}{6.7.1}{6.1.7.1}{697, 448, 4423} |
नाभिं᳚य॒ज्ञानां॒सद॑नंरयी॒णां¦म॒हामा᳚हा॒वम॒भिसंन॑वन्त |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} वै॒श्वा॒न॒रंर॒थ्य॑मध्व॒राणां᳚¦य॒ज्ञस्य॑के॒तुंज॑नयन्तदे॒वाः || {2/7}{4.5.9.2}{6.7.2}{6.1.7.2}{698, 448, 4424} |
त्वद्विप्रो᳚जायतेवा॒ज्य॑ग्ने॒¦त्वद्वी॒रासो᳚,अभिमाति॒षाहः॑ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} वैश्वा᳚नर॒त्वम॒स्मासु॑धेहि॒¦वसू᳚निराजन्त्स्पृह॒याय्या᳚णि || {3/7}{4.5.9.3}{6.7.3}{6.1.7.3}{699, 448, 4425} |
त्वांविश्वे᳚,अमृत॒जाय॑मानं॒¦शिशुं॒नदे॒वा,अ॒भिसंन॑वन्ते |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} तव॒क्रतु॑भिरमृत॒त्वमा᳚य॒न्¦वैश्वा᳚नर॒यत्पि॒त्रोरदी᳚देः || {4/7}{4.5.9.4}{6.7.4}{6.1.7.4}{700, 448, 4426} |
वैश्वा᳚नर॒तव॒तानि᳚व्र॒तानि॑¦म॒हान्य॑ग्ने॒नकि॒राद॑धर्ष |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} यज्जाय॑मानःपि॒त्रोरु॒पस्थे¦ऽवि᳚न्दःके॒तुंव॒युने॒ष्वह्ना᳚म् || {5/7}{4.5.9.5}{6.7.5}{6.1.7.5}{701, 448, 4427} |
वै॒श्वा॒न॒रस्य॒विमि॑तानि॒चक्ष॑सा॒¦सानू᳚निदि॒वो,अ॒मृत॑स्यके॒तुना᳚ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} तस्येदु॒विश्वा॒भुव॒नाधि॑मू॒र्धनि॑¦व॒या,इ॑वरुरुहुःस॒प्तवि॒स्रुहः॑ || {6/7}{4.5.9.6}{6.7.6}{6.1.7.6}{702, 448, 4428} |
वियोरजां॒स्यमि॑मीतसु॒क्रतु᳚¦र्वैश्वान॒रोविदि॒वोरो᳚च॒नाक॒विः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} परि॒योविश्वा॒भुव॑नानिपप्र॒थे¦ऽद॑ब्धोगो॒पा,अ॒मृत॑स्यरक्षि॒ता || {7/7}{4.5.9.7}{6.7.7}{6.1.7.7}{703, 448, 4429} |
[87] पृक्षस्येति सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजोवैश्वानरोग्निर्जगत्यंत्यात्रिष्टुप् | |
पृ॒क्षस्य॒वृष्णो᳚,अरु॒षस्य॒नूसहः॒¦प्रनुवो᳚चंवि॒दथा᳚जा॒तवे᳚दसः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} वै॒श्वा॒न॒राय॑म॒तिर्नव्य॑सी॒शुचिः॒¦सोम॑इवपवते॒चारु॑र॒ग्नये᳚ || {1/7}{4.5.10.1}{6.8.1}{6.1.8.1}{704, 449, 4430} |
सजाय॑मानःपर॒मेव्यो᳚मनि¦व्र॒तान्य॒ग्निर्व्र॑त॒पा,अ॑रक्षत |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} व्य१॑(अ॒)न्तरि॑क्षममिमीतसु॒क्रतु᳚¦र्वैश्वान॒रोम॑हि॒नानाक॑मस्पृशत् || {2/7}{4.5.10.2}{6.8.2}{6.1.8.2}{705, 449, 4431} |
व्य॑स्तभ्ना॒द्रोद॑सीमि॒त्रो,अद्भु॑तो¦ऽन्त॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒तमः॑ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} विचर्म॑णीवधि॒षणे᳚,अवर्तयद्¦वैश्वान॒रोविश्व॑मधत्त॒वृष्ण्य᳚म् || {3/7}{4.5.10.3}{6.8.3}{6.1.8.3}{706, 449, 4432} |
अ॒पामु॒पस्थे᳚महि॒षा,अ॑गृभ्णत॒¦विशो॒राजा᳚न॒मुप॑तस्थुरृ॒ग्मिय᳚म् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} आदू॒तो,अ॒ग्निम॑भरद्वि॒वस्व॑तो¦वैश्वान॒रंमा᳚त॒रिश्वा᳚परा॒वतः॑ || {4/7}{4.5.10.4}{6.8.4}{6.1.8.4}{707, 449, 4433} |
यु॒गेयु॑गेविद॒थ्यं᳚गृ॒णद्भ्यो¦ऽग्ने᳚र॒यिंय॒शसं᳚धेहि॒नव्य॑सीम् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} प॒व्येव॑राजन्न॒घशं᳚समजर¦नी॒चानिवृ॑श्चव॒निनं॒नतेज॑सा || {5/7}{4.5.10.5}{6.8.5}{6.1.8.5}{708, 449, 4434} |
अ॒स्माक॑मग्नेम॒घव॑त्सुधार॒या¦ऽना᳚मिक्ष॒त्रम॒जरं᳚सु॒वीर्य᳚म् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती} व॒यंज॑येमश॒तिनं᳚सह॒स्रिणं॒¦वैश्वा᳚नर॒वाज॑मग्ने॒तवो॒तिभिः॑ || {6/7}{4.5.10.6}{6.8.6}{6.1.8.6}{709, 449, 4435} |
अद॑ब्धेभि॒स्तव॑गो॒पाभि॑रिष्टे॒¦ऽस्माकं᳚पाहित्रिषधस्थसू॒रीन् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} रक्षा᳚चनोद॒दुषां॒शर्धो᳚,अग्ने॒¦वैश्वा᳚नर॒प्रच॑तारीः॒स्तवा᳚नः || {7/7}{4.5.10.7}{6.8.7}{6.1.8.7}{710, 449, 4436} |
[88] अहश्चकृष्णमिति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोवैश्वानरोग्निस्त्रिष्टुप् | |
अह॑श्चकृ॒ष्णमह॒रर्जु॑नंच॒¦विव॑र्तेते॒रज॑सीवे॒द्याभिः॑ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} वै॒श्वा॒न॒रोजाय॑मानो॒नराजा¦ऽवा᳚तिर॒ज्ज्योति॑षा॒ग्निस्तमां᳚सि || {1/7}{4.5.11.1}{6.9.1}{6.1.9.1}{711, 450, 4437} |
नाहंतन्तुं॒नविजा᳚ना॒म्योतुं॒¦नयंवय᳚न्तिसम॒रेऽत॑मानाः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} कस्य॑स्वित्पु॒त्रइ॒हवक्त्वा᳚नि¦प॒रोव॑दा॒त्यव॑रेणपि॒त्रा || {2/7}{4.5.11.2}{6.9.2}{6.1.9.2}{712, 450, 4438} |
सइत्तन्तुं॒सविजा᳚ना॒त्योतुं॒¦सवक्त्वा᳚न्यृतु॒थाव॑दाति |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} यईं॒चिके᳚तद॒मृत॑स्यगो॒पा¦,अ॒वश्चर᳚न्प॒रो,अ॒न्येन॒पश्य॑न् || {3/7}{4.5.11.3}{6.9.3}{6.1.9.3}{713, 450, 4439} |
अ॒यंहोता᳚प्रथ॒मःपश्य॑ते॒म¦मि॒दंज्योति॑र॒मृतं॒मर्त्ये᳚षु |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} अ॒यंसज॑ज्ञेध्रु॒वआनिष॒त्तो¦ऽम॑र्त्यस्त॒न्वा॒३॑(आ॒)वर्ध॑मानः || {4/7}{4.5.11.4}{6.9.4}{6.1.9.4}{714, 450, 4440} |
ध्रु॒वंज्योति॒र्निहि॑तंदृ॒शये॒कं¦मनो॒जवि॑ष्ठंप॒तय॑त्स्व॒न्तः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} विश्वे᳚दे॒वाःसम॑नसः॒सके᳚ता॒,¦एकं॒क्रतु॑म॒भिविय᳚न्तिसा॒धु || {5/7}{4.5.11.5}{6.9.5}{6.1.9.5}{715, 450, 4441} |
विमे॒कर्णा᳚पतयतो॒विचक्षु॒¦र्वी॒३॑(ई॒)दंज्योति॒र्हृद॑य॒आहि॑तं॒यत् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} विमे॒मन॑श्चरतिदू॒रआ᳚धीः॒¦किंस्वि॑द्व॒क्ष्यामि॒किमु॒नूम॑निष्ये || {6/7}{4.5.11.6}{6.9.6}{6.1.9.6}{716, 450, 4442} |
विश्वे᳚दे॒वा,अ॑नमस्यन्भिया॒ना¦स्त्वाम॑ग्ने॒तम॑सितस्थि॒वांस᳚म् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्} वै॒श्वा॒न॒रो᳚ऽवतू॒तये॒नो¦ऽम॑र्त्योऽवतू॒तये᳚नः || {7/7}{4.5.11.7}{6.9.7}{6.1.9.7}{717, 450, 4443} |
[89] पुरोवइति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजग्निस्त्रिष्टुबंत्याद्विपदाविराट् | |
पु॒रोवो᳚म॒न्द्रंदि॒व्यंसु॑वृ॒क्तिं¦प्र॑य॒तिय॒ज्ञे,अ॒ग्निम॑ध्व॒रेद॑धिध्वम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} पु॒रउ॒क्थेभिः॒सहिनो᳚वि॒भावा᳚¦स्वध्व॒राक॑रतिजा॒तवे᳚दाः || {1/7}{4.5.12.1}{6.10.1}{6.1.10.1}{718, 451, 4444} |
तमु॑द्युमःपुर्वणीकहोत॒¦रग्ने᳚,अ॒ग्निभि॒र्मनु॑षइधा॒नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} स्तोमं॒यम॑स्मैम॒मते᳚वशू॒षं¦घृ॒तंनशुचि॑म॒तयः॑पवन्ते || {2/7}{4.5.12.2}{6.10.2}{6.1.10.2}{719, 451, 4445} |
पी॒पाय॒सश्रव॑सा॒मर्त्ये᳚षु॒¦यो,अ॒ग्नये᳚द॒दाश॒विप्र॑उ॒क्थैः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो᳚चि¦र्व्र॒जस्य॑सा॒तागोम॑तोदधाति || {3/7}{4.5.12.3}{6.10.3}{6.1.10.3}{720, 451, 4446} |
आयःप॒प्रौजाय॑मानउ॒र्वी¦दू᳚रे॒दृशा᳚भा॒साकृ॒ष्णाध्वा᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अध॑ब॒हुचि॒त्तम॒ऊर्म्या᳚या¦स्ति॒रःशो॒चिषा᳚ददृशेपाव॒कः || {4/7}{4.5.12.4}{6.10.4}{6.1.10.4}{721, 451, 4447} |
नून॑श्चि॒त्रंपु॑रु॒वाजा᳚भिरू॒ती¦,अग्ने᳚र॒यिंम॒घव॑द्भ्यश्चधेहि |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} येराध॑सा॒श्रव॑सा॒चात्य॒न्यान्¦त्सु॒वीर्ये᳚भिश्चा॒भिसन्ति॒जना॑न् || {5/7}{4.5.12.5}{6.10.5}{6.1.10.5}{722, 451, 4448} |
इ॒मंय॒ज्ञंचनो᳚धा,अग्नउ॒शन्¦यंत॑आसा॒नोजु॑हु॒तेह॒विष्मा॑न् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} भ॒रद्वा᳚जेषुदधिषेसुवृ॒क्ति¦मवी॒र्वाज॑स्य॒गध्य॑स्यसा॒तौ || {6/7}{4.5.12.6}{6.10.6}{6.1.10.6}{723, 451, 4449} |
विद्वेषां᳚सीनु॒हिव॒र्धयेळां॒¦मदे᳚मश॒तहि॑माःसु॒वीराः᳚ || {बार्हस्पत्यो भरद्वाजः | अग्निः | द्विपदाविराट्}{7/7}{4.5.12.7}{6.10.7}{6.1.10.7}{724, 451, 4450} |
[90] यजस्वहोतरिति षडृचस्य सूक्तस्यबार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
यज॑स्वहोतरिषि॒तोयजी᳚या॒¦नग्ने॒बाधो᳚म॒रुतां॒नप्रयु॑क्ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} आनो᳚मि॒त्रावरु॑णा॒नास॑त्या॒¦द्यावा᳚हो॒त्राय॑पृथि॒वीव॑वृत्याः || {1/6}{4.5.13.1}{6.11.1}{6.1.11.1}{725, 452, 4451} |
त्वंहोता᳚म॒न्द्रत॑मोनो,अ॒ध्रु¦ग॒न्तर्दे॒वोवि॒दथा॒मर्त्ये᳚षु |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} पा॒व॒कया᳚जु॒ह्वा॒३॑(आ॒)वह्नि॑रा॒सा¦ऽग्ने॒यज॑स्वत॒न्व१॑(अं॒)तव॒स्वाम् || {2/6}{4.5.13.2}{6.11.2}{6.1.11.2}{726, 452, 4452} |
धन्या᳚चि॒द्धित्वेधि॒षणा॒वष्टि॒¦प्रदे॒वाञ्जन्म॑गृण॒तेयज॑ध्यै |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वेपि॑ष्ठो॒,अङ्गि॑रसां॒यद्ध॒विप्रो॒¦मधु॑च्छ॒न्दोभन॑तिरे॒भइ॒ष्टौ || {3/6}{4.5.13.3}{6.11.3}{6.1.11.3}{727, 452, 4453} |
अदि॑द्युत॒त्स्वपा᳚कोवि॒भावा¦ऽग्ने॒यज॑स्व॒रोद॑सी,उरू॒ची |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} आ॒युंनयंनम॑सारा॒तह᳚व्या¦,अ॒ञ्जन्ति॑सुप्र॒यसं॒पञ्च॒जनाः᳚ || {4/6}{4.5.13.4}{6.11.4}{6.1.11.4}{728, 452, 4454} |
वृ॒ञ्जेह॒यन्नम॑साब॒र्हिर॒ग्ना¦वया᳚मि॒स्रुग्घृ॒तव॑तीसुवृ॒क्तिः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अम्य॑क्षि॒सद्म॒सद॑नेपृथि॒व्या¦,अश्रा᳚यिय॒ज्ञःसूर्ये॒नचक्षुः॑ || {5/6}{4.5.13.5}{6.11.5}{6.1.11.5}{729, 452, 4455} |
द॒श॒स्यानः॑पुर्वणीकहोत¦र्दे॒वेभि॑रग्ने,अ॒ग्निभि॑रिधा॒नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} रा॒यःसू᳚नोसहसोवावसा॒ना¦,अति॑स्रसेमवृ॒जनं॒नांहः॑ || {6/6}{4.5.13.6}{6.11.6}{6.1.11.6}{730, 452, 4456} |
[91] मध्येहोतेति षडृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजोऽग्निस्त्रिष्टुप् | |
मध्ये॒होता᳚दुरो॒णेब॒र्हिषो॒राळ॒¦ग्निस्तो॒दस्य॒रोद॑सी॒यज॑ध्यै |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अ॒यंससू॒नुःसह॑सऋ॒तावा᳚¦दू॒रात्सूर्यो॒नशो॒चिषा᳚ततान || {1/6}{4.5.14.1}{6.12.1}{6.1.12.1}{731, 453, 4457} |
आयस्मि॒न्त्वेस्वपा᳚केयजत्र॒¦यक्ष॑द्राजन्त्स॒र्वता᳚तेव॒नुद्यौः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} त्रि॒ष॒धस्थ॑स्तत॒रुषो॒नजंहो᳚¦ह॒व्याम॒घानि॒मानु॑षा॒यज॑ध्यै || {2/6}{4.5.14.2}{6.12.2}{6.1.12.2}{732, 453, 4458} |
तेजि॑ष्ठा॒यस्या᳚र॒तिर्व॑ने॒राट्¦तो॒दो,अध्व॒न्नवृ॑धसा॒नो,अ॑द्यौत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अ॒द्रो॒घोनद्र॑वि॒ताचे᳚तति॒त्म¦न्नम॑र्त्योऽव॒र्त्रओष॑धीषु || {3/6}{4.5.14.3}{6.12.3}{6.1.12.3}{733, 453, 4459} |
सास्माके᳚भिरे॒तरी॒नशू॒षै¦र॒ग्निःष्ट॑वे॒दम॒आजा॒तवे᳚दाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} द्र्व᳚न्नोव॒न्वन्क्रत्वा॒नार्वो॒¦स्रःपि॒तेव॑जार॒यायि॑य॒ज्ञैः || {4/6}{4.5.14.4}{6.12.4}{6.1.12.4}{734, 453, 4460} |
अध॑स्मास्यपनयन्ति॒भासो॒¦वृथा॒यत्तक्ष॑दनु॒याति॑पृ॒थ्वीम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} स॒द्योयःस्य॒न्द्रोविषि॑तो॒धवी᳚या¦नृ॒णोनता॒युरति॒धन्वा᳚राट् || {5/6}{4.5.14.5}{6.12.5}{6.1.12.5}{735, 453, 4461} |
सत्वंनो᳚,अर्व॒न्निदा᳚या॒¦विश्वे᳚भिरग्ने,अ॒ग्निभि॑रिधा॒नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} वेषि॑रा॒योविया᳚सिदु॒च्छुना॒¦मदे᳚मश॒तहि॑माःसु॒वीराः᳚ || {6/6}{4.5.14.6}{6.12.6}{6.1.12.6}{736, 453, 4462} |
[92] त्वद्विश्वेति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् | |
त्वद्विश्वा᳚सुभग॒सौभ॑गा॒¦न्यग्ने॒विय᳚न्तिव॒निनो॒नव॒याः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} श्रु॒ष्टीर॒यिर्वाजो᳚वृत्र॒तूर्ये᳚¦दि॒वोवृ॒ष्टिरीड्यो᳚री॒तिर॒पाम् || {1/6}{4.5.15.1}{6.13.1}{6.1.13.1}{737, 454, 4463} |
त्वंभगो᳚न॒आहिरत्न॑मि॒षे¦परि॑ज्मेवक्षयसिद॒स्मव॑र्चाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} अग्ने᳚मि॒त्रोनबृ॑ह॒तऋ॒तस्या¦ऽसि॑क्ष॒त्तावा॒मस्य॑देव॒भूरेः᳚ || {2/6}{4.5.15.2}{6.13.2}{6.1.13.2}{738, 454, 4464} |
ससत्प॑तिः॒शव॑साहन्तिवृ॒त्र¦मग्ने॒विप्रो॒विप॒णेर्भ॑र्ति॒वाज᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} यंत्वंप्र॑चेतऋतजातरा॒या¦स॒जोषा॒नप्त्रा॒पांहि॒नोषि॑ || {3/6}{4.5.15.3}{6.13.3}{6.1.13.3}{739, 454, 4465} |
यस्ते᳚सूनोसहसोगी॒र्भिरु॒क्थै¦र्य॒ज्ञैर्मर्तो॒निशि॑तिंवे॒द्यान॑ट् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} विश्वं॒सदे᳚व॒प्रति॒वार॑मग्ने¦ध॒त्तेधा॒न्य१॑(अं॒)पत्य॑तेवस॒व्यैः᳚ || {4/6}{4.5.15.4}{6.13.4}{6.1.13.4}{740, 454, 4466} |
तानृभ्य॒आसौ᳚श्रव॒सासु॒वीरा¦ऽग्ने᳚सूनोसहसःपु॒ष्यसे᳚धाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} कृ॒णोषि॒यच्छव॑सा॒भूरि॑प॒श्वो¦वयो॒वृका᳚या॒रये॒जसु॑रये || {5/6}{4.5.15.5}{6.13.5}{6.1.13.5}{741, 454, 4467} |
व॒द्मासू᳚नोसहसोनो॒विहा᳚या॒,¦अग्ने᳚तो॒कंतन॑यंवा॒जिनो᳚दाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} विश्वा᳚भिर्गी॒र्भिर॒भिपू॒र्तिम॑श्यां॒¦मदे᳚मश॒तहि॑माःसु॒वीराः᳚ || {6/6}{4.5.15.6}{6.13.6}{6.1.13.6}{742, 454, 4468} |
[93] अग्नायइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निरनुष्टुबन्त्याशक्वरी | |
अ॒ग्नायोमर्त्यो॒दुवो॒¦धियं᳚जु॒जोष॑धी॒तिभिः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} भस॒न्नुषप्रपू॒र्व्य¦इषं᳚वुरी॒ताव॑से || {1/6}{4.5.16.1}{6.14.1}{6.1.14.1}{743, 455, 4469} |
अ॒ग्निरिद्धिप्रचे᳚ता¦,अ॒ग्निर्वे॒धस्त॑म॒ऋषिः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} अ॒ग्निंहोता᳚रमीळते¦य॒ज्ञेषु॒मनु॑षो॒विशः॑ || {2/6}{4.5.16.2}{6.14.2}{6.1.14.2}{744, 455, 4470} |
नाना॒ह्य१॑(अ॒)ग्नेऽव॑से॒¦स्पर्ध᳚न्ते॒रायो᳚,अ॒र्यः |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} तूर्व᳚न्तो॒दस्यु॑मा॒यवो᳚¦व्र॒तैःसीक्ष᳚न्तो,अव्र॒तम् || {3/6}{4.5.16.3}{6.14.3}{6.1.14.3}{745, 455, 4471} |
अ॒ग्निर॒प्सामृ॑ती॒षहं᳚¦वी॒रंद॑दाति॒सत्प॑तिम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} यस्य॒त्रस᳚न्ति॒शव॑सः¦सं॒चक्षि॒शत्र॑वोभि॒या || {4/6}{4.5.16.4}{6.14.4}{6.1.14.4}{746, 455, 4472} |
अ॒ग्निर्हिवि॒द्मना᳚नि॒दो¦दे॒वोमर्त॑मुरु॒ष्यति॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} स॒हावा॒यस्यावृ॑तो¦र॒यिर्वाजे॒ष्ववृ॑तः || {5/6}{4.5.16.5}{6.14.5}{6.1.14.5}{747, 455, 4473} |
अच्छा᳚नोमित्रमहोदेवदे॒वा¦नग्ने॒वोचः॑सुम॒तिंरोद॑स्योः |{बार्हस्पत्यो भरद्वाजः | अग्निः | शक्वरी} वी॒हिस्व॒स्तिंसु॑क्षि॒तिंदि॒वोनॄन्¦द्वि॒षो,अंहां᳚सिदुरि॒तात॑रेम॒¦तात॑रेम॒तवाव॑सातरेम || {6/6}{4.5.16.6}{6.14.6}{6.1.14.6}{748, 455, 4474} |
[94] इममूष्वित्येकोनविंशत्यृचस्य सूक्तस्यांगिरसोवीतहव्यो (भरद्वाजोवा) ग्निर्जगती तृतीयापंचदृश्यौशक्वर्यौ षष्ट्यतिशक्वरी सप्तदश्यनुष्टुप् अष्टादशीबृहती दशम्याद्याः पंचषोडश्येकोनविंशीचत्रिष्टुभः | |
इ॒ममू॒षुवो॒,अति॑थिमुष॒र्बुधं॒विश्वा᳚सांवि॒शांपति॑मृञ्जसेगि॒रा |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} वेतीद्दि॒वोज॒नुषा॒कच्चि॒दाशुचि॒र्ज्योक्चि॑दत्ति॒गर्भो॒यदच्यु॑तम् || {1/19}{4.5.17.1}{6.15.1}{6.1.15.1}{749, 456, 4475} |
मि॒त्रंनयंसुधि॑तं॒भृग॑वोद॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो᳚चिषम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} सत्वंसुप्री᳚तोवी॒तह᳚व्ये,अद्भुत॒प्रश॑स्तिभिर्महयसेदि॒वेदि॑वे || {2/19}{4.5.17.2}{6.15.2}{6.1.15.2}{750, 456, 4476} |
सत्वंदक्ष॑स्यावृ॒कोवृ॒धोभू᳚र॒र्यःपर॒स्यान्त॑रस्य॒तरु॑षः |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | शक्वरी} रा॒यःसू᳚नोसहसो॒मर्त्ये॒ष्वाछ॒र्दिर्य॑च्छवी॒तह᳚व्यायस॒प्रथो᳚भ॒रद्वा᳚जायस॒प्रथः॑ || {3/19}{4.5.17.3}{6.15.3}{6.1.15.3}{751, 456, 4477} |
द्यु॒ता॒नंवो॒,अति॑थिं॒स्व᳚र्णरम॒ग्निंहोता᳚रं॒मनु॑षःस्वध्व॒रम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} विप्रं॒नद्यु॒क्षव॑चसंसुवृ॒क्तिभि᳚र्हव्य॒वाह॑मर॒तिंदे॒वमृ᳚ञ्जसे || {4/19}{4.5.17.4}{6.15.4}{6.1.15.4}{752, 456, 4478} |
पा॒व॒कया॒यश्चि॒तय᳚न्त्याकृ॒पाक्षाम᳚न्रुरु॒चउ॒षसो॒नभा॒नुना᳚ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} तूर्व॒न्नयाम॒न्नेत॑शस्य॒नूरण॒आयोघृ॒णेनत॑तृषा॒णो,अ॒जरः॑ || {5/19}{4.5.17.5}{6.15.5}{6.1.15.5}{753, 456, 4479} |
अ॒ग्निम॑ग्निंवःस॒मिधा᳚दुवस्यतप्रि॒यम्प्रि॑यंवो॒,अति॑थिंगृणी॒षणि॑ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | अतिशक्वरी} उप॑वोगी॒र्भिर॒मृतं᳚विवासतदे॒वोदे॒वेषु॒वन॑ते॒हिवार्यं᳚दे॒वोदे॒वेषु॒वन॑ते॒हिनो॒दुवः॑ || {6/19}{4.5.18.1}{6.15.6}{6.1.15.6}{754, 456, 4480} |
समि॑द्धम॒ग्निंस॒मिधा᳚गि॒रागृ॑णे॒शुचिं᳚पाव॒कंपु॒रो,अ॑ध्व॒रेध्रु॒वम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} विप्रं॒होता᳚रंपुरु॒वार॑म॒द्रुहं᳚क॒विंसु॒म्नैरी᳚महेजा॒तवे᳚दसम् || {7/19}{4.5.18.2}{6.15.7}{6.1.15.7}{755, 456, 4481} |
त्वांदू॒तम॑ग्ने,अ॒मृतं᳚यु॒गेयु॑गेहव्य॒वाहं᳚दधिरेपा॒युमीड्य᳚म् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} दे॒वास॑श्च॒मर्ता᳚सश्च॒जागृ॑विंवि॒भुंवि॒श्पतिं॒नम॑सा॒निषे᳚दिरे || {8/19}{4.5.18.3}{6.15.8}{6.1.15.8}{756, 456, 4482} |
वि॒भूष᳚न्नग्नउ॒भयाँ॒,अनु᳚व्र॒तादू॒तोदे॒वानां॒रज॑सी॒समी᳚यसे |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती} यत्ते᳚धी॒तिंसु॑म॒तिमा᳚वृणी॒महेऽध॑स्मानस्त्रि॒वरू᳚थःशि॒वोभ॑व || {9/19}{4.5.18.4}{6.15.9}{6.1.15.9}{757, 456, 4483} |
तंसु॒प्रती᳚कंसु॒दृशं॒स्वञ्च॒मवि॑द्वांसोवि॒दुष्ट॑रंसपेम |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} सय॑क्ष॒द्विश्वा᳚व॒युना᳚निवि॒द्वान्प्रह॒व्यम॒ग्निर॒मृते᳚षुवोचत् || {10/19}{4.5.18.5}{6.15.10}{6.1.15.10}{758, 456, 4484} |
तम॑ग्नेपास्यु॒ततंपि॑पर्षि॒यस्त॒आन॑ट्क॒वये᳚शूरधी॒तिम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} य॒ज्ञस्य॑वा॒निशि॑तिं॒वोदि॑तिंवा॒तमित्पृ॑णक्षि॒शव॑सो॒तरा॒या || {11/19}{4.5.19.1}{6.15.11}{6.1.15.11}{759, 456, 4485} |
त्वम॑ग्नेवनुष्य॒तोनिपा᳚हि॒त्वमु॑नःसहसावन्नव॒द्यात् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} संत्वा᳚ध्वस्म॒न्वद॒भ्ये᳚तु॒पाथः॒संर॒यिःस्पृ॑ह॒याय्यः॑सह॒स्री || {12/19}{4.5.19.2}{6.15.12}{6.1.15.12}{760, 456, 4486} |
अ॒ग्निर्होता᳚गृ॒हप॑तिः॒सराजा॒विश्वा᳚वेद॒जनि॑माजा॒तवे᳚दाः |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} दे॒वाना᳚मु॒तयोमर्त्या᳚नां॒यजि॑ष्ठः॒सप्रय॑जतामृ॒तावा᳚ || {13/19}{4.5.19.3}{6.15.13}{6.1.15.13}{761, 456, 4487} |
अग्ने॒यद॒द्यवि॒शो,अ॑ध्वरस्यहोतः॒पाव॑कशोचे॒वेष्ट्वंहियज्वा᳚ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} ऋ॒ताय॑जासिमहि॒नावियद्भूर्ह॒व्याव॑हयविष्ठ॒याते᳚,अ॒द्य || {14/19}{4.5.19.4}{6.15.14}{6.1.15.14}{762, 456, 4488} |
अ॒भिप्रयां᳚सि॒सुधि॑तानि॒हिख्योनित्वा᳚दधीत॒रोद॑सी॒यज॑ध्यै |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | शक्वरी} अवा᳚नोमघव॒न्वाज॑साता॒वग्ने॒विश्वा᳚निदुरि॒तात॑रेम॒तात॑रेम॒तवाव॑सातरेम || {15/19}{4.5.19.5}{6.15.15}{6.1.15.15}{763, 456, 4489} |
अग्ने॒विश्वे᳚भिःस्वनीकदे॒वैरूर्णा᳚वन्तंप्रथ॒मःसी᳚द॒योनि᳚म् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} कु॒ला॒यिनं᳚घृ॒तव᳚न्तंसवि॒त्रेय॒ज्ञंन॑य॒यज॑मानायसा॒धु || {16/19}{4.5.20.1}{6.15.16}{6.1.15.16}{764, 456, 4490} |
इ॒ममु॒त्यम॑थर्व॒वद॒ग्निंम᳚न्थन्तिवे॒धसः॑ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | अनुष्टुप्} यम᳚ङ्कू॒यन्त॒मान॑य॒न्नमू᳚रंश्या॒व्या᳚भ्यः || {17/19}{4.5.20.2}{6.15.17}{6.1.15.17}{765, 456, 4491} |
जनि॑ष्वादे॒ववी᳚तयेस॒र्वता᳚तास्व॒स्तये᳚ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | बृहती} आदे॒वान्व॑क्ष्य॒मृताँ᳚,ऋता॒वृधो᳚य॒ज्ञंदे॒वेषु॑पिस्पृशः || {18/19}{4.5.20.3}{6.15.18}{6.1.15.18}{766, 456, 4492} |
व॒यमु॑त्वागृहपतेजनाना॒मग्ने॒,अक᳚र्मस॒मिधा᳚बृ॒हन्त᳚म् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्} अ॒स्थू॒रिनो॒गार्ह॑पत्यानिसन्तुति॒ग्मेन॑न॒स्तेज॑सा॒संशि॑शाधि || {19/19}{4.5.20.4}{6.15.19}{6.1.15.19}{767, 456, 4493} |
[95] त्वमग्नेयज्ञानामित्यष्टाचत्वारिंशदृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोग्निर्गायत्री आद्याषष्ठ्यौवर्धमाने सप्तविंश्यनुष्टुप् षट्चत्वारिंशीत्रिष्टुप् अंत्येद्वेअनुष्टुभौ | |
त्वम॑ग्नेय॒ज्ञानां॒होता॒विश्वे᳚षांहि॒तः |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री} दे॒वेभि॒र्मानु॑षे॒जने᳚ || {1/48}{4.5.21.1}{6.16.1}{6.2.1.1}{768, 457, 4494} |
सनो᳚म॒न्द्राभि॑रध्व॒रेजि॒ह्वाभि᳚र्यजाम॒हः |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री} आदे॒वान्व॑क्षि॒यक्षि॑च || {2/48}{4.5.21.2}{6.16.2}{6.2.1.2}{769, 457, 4495} |
वेत्था॒हिवे᳚धो॒,अध्व॑नःप॒थश्च॑दे॒वाञ्ज॑सा |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री} अग्ने᳚य॒ज्ञेषु॑सुक्रतो || {3/48}{4.5.21.3}{6.16.3}{6.2.1.3}{770, 457, 4496} |
त्वामी᳚ळे॒,अध॑द्वि॒ताभ॑र॒तोवा॒जिभिः॑शु॒नम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री} ई॒जेय॒ज्ञेषु॑य॒ज्ञिय᳚म् || {4/48}{4.5.21.4}{6.16.4}{6.2.1.4}{771, 457, 4497} |
त्वमि॒मावार्या᳚पु॒रुदिवो᳚दासायसुन्व॒ते |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री} भ॒रद्वा᳚जायदा॒शुषे᳚ || {5/48}{4.5.21.5}{6.16.5}{6.2.1.5}{772, 457, 4498} |
त्वंदू॒तो,अम॑र्त्य॒आव॑हा॒दैव्यं॒जन᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री} शृ॒ण्वन्विप्र॑स्यसुष्टु॒तिम् || {6/48}{4.5.22.1}{6.16.6}{6.2.1.6}{773, 457, 4499} |
त्वाम॑ग्नेस्वा॒ध्यो॒३॑(ओ॒)मर्ता᳚सोदे॒ववी᳚तये |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} य॒ज्ञेषु॑दे॒वमी᳚ळते || {7/48}{4.5.22.2}{6.16.7}{6.2.1.7}{774, 457, 4500} |
तव॒प्रय॑क्षिसं॒दृश॑मु॒तक्रतुं᳚सु॒दान॑वः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} विश्वे᳚जुषन्तका॒मिनः॑ || {8/48}{4.5.22.3}{6.16.8}{6.2.1.8}{775, 457, 4501} |
त्वंहोता॒मनु᳚र्हितो॒वह्नि॑रा॒सावि॒दुष्ट॑रः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अग्ने॒यक्षि॑दि॒वोविशः॑ || {9/48}{4.5.22.4}{6.16.9}{6.2.1.9}{776, 457, 4502} |
अग्न॒आया᳚हिवी॒तये᳚गृणा॒नोह॒व्यदा᳚तये |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} निहोता᳚सत्सिब॒र्हिषि॑ || {10/48}{4.5.22.5}{6.16.10}{6.2.1.10}{777, 457, 4503} |
तंत्वा᳚स॒मिद्भि॑रङ्गिरोघृ॒तेन॑वर्धयामसि |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} बृ॒हच्छो᳚चायविष्ठ्य || {11/48}{4.5.23.1}{6.16.11}{6.2.1.11}{778, 457, 4504} |
सनः॑पृ॒थुश्र॒वाय्य॒मच्छा᳚देवविवाससि |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} बृ॒हद॑ग्नेसु॒वीर्य᳚म् || {12/48}{4.5.23.2}{6.16.12}{6.2.1.12}{779, 457, 4505} |
त्वाम॑ग्ने॒पुष्क॑रा॒दध्यथ᳚र्वा॒निर॑मन्थत |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} मू॒र्ध्नोविश्व॑स्यवा॒घतः॑ || {13/48}{4.5.23.3}{6.16.13}{6.2.1.13}{780, 457, 4506} |
तमु॑त्वाद॒ध्यङ्ङृषिः॑पु॒त्रई᳚धे॒,अथ᳚र्वणः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} वृ॒त्र॒हणं᳚पुरंद॒रम् || {14/48}{4.5.23.4}{6.16.14}{6.2.1.14}{781, 457, 4507} |
तमु॑त्वापा॒थ्योवृषा॒समी᳚धेदस्यु॒हन्त॑मम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} ध॒नं॒ज॒यंरणे᳚रणे || {15/48}{4.5.23.5}{6.16.15}{6.2.1.15}{782, 457, 4508} |
एह्यू॒षुब्रवा᳚णि॒तेऽग्न॑इ॒त्थेत॑रा॒गिरः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} ए॒भिर्व॑र्धास॒इन्दु॑भिः || {16/48}{4.5.24.1}{6.16.16}{6.2.1.16}{783, 457, 4509} |
यत्र॒क्व॑चते॒मनो॒दक्षं᳚दधस॒उत्त॑रम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} तत्रा॒सदः॑कृणवसे || {17/48}{4.5.24.2}{6.16.17}{6.2.1.17}{784, 457, 4510} |
न॒हिते᳚पू॒र्तम॑क्षि॒पद्भुव᳚न्नेमानांवसो |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अथा॒दुवो᳚वनवसे || {18/48}{4.5.24.3}{6.16.18}{6.2.1.18}{785, 457, 4511} |
आग्निर॑गामि॒भार॑तोवृत्र॒हापु॑रु॒चेत॑नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} दिवो᳚दासस्य॒सत्प॑तिः || {19/48}{4.5.24.4}{6.16.19}{6.2.1.19}{786, 457, 4512} |
सहिविश्वाति॒पार्थि॑वार॒यिंदाश᳚न्महित्व॒ना |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} व॒न्वन्नवा᳚तो॒,अस्तृ॑तः || {20/48}{4.5.24.5}{6.16.20}{6.2.1.20}{787, 457, 4513} |
सप्र॑त्न॒वन्नवी᳚य॒साग्ने᳚द्यु॒म्नेन॑सं॒यता᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} बृ॒हत्त॑तन्थभा॒नुना᳚ || {21/48}{4.5.25.1}{6.16.21}{6.2.1.21}{788, 457, 4514} |
प्रवः॑सखायो,अ॒ग्नये॒स्तोमं᳚य॒ज्ञंच॑धृष्णु॒या |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अर्च॒गाय॑चवे॒धसे᳚ || {22/48}{4.5.25.2}{6.16.22}{6.2.1.22}{789, 457, 4515} |
सहियोमानु॑षायु॒गासीद॒द्धोता᳚क॒विक्र॑तुः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} दू॒तश्च॑हव्य॒वाह॑नः || {23/48}{4.5.25.3}{6.16.23}{6.2.1.23}{790, 457, 4516} |
ताराजा᳚ना॒शुचि᳚व्रतादि॒त्यान्मारु॑तंग॒णम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} वसो॒यक्षी॒हरोद॑सी || {24/48}{4.5.25.4}{6.16.24}{6.2.1.24}{791, 457, 4517} |
वस्वी᳚ते,अग्ने॒संदृ॑ष्टिरिषय॒तेमर्त्या᳚य |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} ऊर्जो᳚नपाद॒मृत॑स्य || {25/48}{4.5.25.5}{6.16.25}{6.2.1.25}{792, 457, 4518} |
क्रत्वा॒दा,अ॑स्तु॒श्रेष्ठो॒ऽद्यत्वा᳚व॒न्वन्त्सु॒रेक्णाः᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} मर्त॑आनाशसुवृ॒क्तिम् || {26/48}{4.5.26.1}{6.16.26}{6.2.1.26}{793, 457, 4519} |
तेते᳚,अग्ने॒त्वोता᳚,इ॒षय᳚न्तो॒विश्व॒मायुः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} तर᳚न्तो,अ॒र्यो,अरा᳚तीर्व॒न्वन्तो᳚,अ॒र्यो,अरा᳚तीः || {27/48}{4.5.26.2}{6.16.27}{6.2.1.27}{794, 457, 4520} |
अ॒ग्निस्ति॒ग्मेन॑शो॒चिषा॒यास॒द्विश्वं॒न्य१॑(अ॒)त्रिण᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अ॒ग्निर्नो᳚वनतेर॒यिम् || {28/48}{4.5.26.3}{6.16.28}{6.2.1.28}{795, 457, 4521} |
सु॒वीरं᳚र॒यिमाभ॑र॒जात॑वेदो॒विच॑र्षणे |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} ज॒हिरक्षां᳚सिसुक्रतो || {29/48}{4.5.26.4}{6.16.29}{6.2.1.29}{796, 457, 4522} |
त्वंनः॑पा॒ह्यंह॑सो॒जात॑वेदो,अघाय॒तः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} रक्षा᳚णोब्रह्मणस्कवे || {30/48}{4.5.26.5}{6.16.30}{6.2.1.30}{797, 457, 4523} |
योनो᳚,अग्नेदु॒रेव॒आमर्तो᳚व॒धाय॒दाश॑ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} तस्मा᳚न्नःपा॒ह्यंह॑सः || {31/48}{4.5.27.1}{6.16.31}{6.2.1.31}{798, 457, 4524} |
त्वंतंदे᳚वजि॒ह्वया॒परि॑बाधस्वदु॒ष्कृत᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} मर्तो॒योनो॒जिघां᳚सति || {32/48}{4.5.27.2}{6.16.32}{6.2.1.32}{799, 457, 4525} |
भ॒रद्वा᳚जायस॒प्रथः॒शर्म॑यच्छसहन्त्य |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अग्ने॒वरे᳚ण्यं॒वसु॑ || {33/48}{4.5.27.3}{6.16.33}{6.2.1.33}{800, 457, 4526} |
अ॒ग्निर्वृ॒त्राणि॑जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} समि॑द्धःशु॒क्रआहु॑तः || {34/48}{4.5.27.4}{6.16.34}{6.2.1.34}{801, 457, 4527} |
गर्भे᳚मा॒तुःपि॒तुष्पि॒तावि॑दिद्युता॒नो,अ॒क्षरे᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} सीद᳚न्नृ॒तस्य॒योनि॒मा || {35/48}{4.5.27.5}{6.16.35}{6.2.1.35}{802, 457, 4528} |
ब्रह्म॑प्र॒जाव॒दाभ॑र॒जात॑वेदो॒विच॑र्षणे |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अग्ने॒यद्दी॒दय॑द्दि॒वि || {36/48}{4.5.28.1}{6.16.36}{6.2.1.36}{803, 457, 4529} |
उप॑त्वार॒ण्वसं᳚दृशं॒प्रय॑स्वन्तःसहस्कृत |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अग्ने᳚ससृ॒ज्महे॒गिरः॑ || {37/48}{4.5.28.2}{6.16.37}{6.2.1.37}{804, 457, 4530} |
उप॑च्छा॒यामि॑व॒घृणे॒रग᳚न्म॒शर्म॑तेव॒यम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अग्ने॒हिर᳚ण्यसंदृशः || {38/48}{4.5.28.3}{6.16.38}{6.2.1.38}{805, 457, 4531} |
यउ॒ग्रइ॑वशर्य॒हाति॒ग्मशृ᳚ङ्गो॒नवंस॑गः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अग्ने॒पुरो᳚रु॒रोजि॑थ || {39/48}{4.5.28.4}{6.16.39}{6.2.1.39}{806, 457, 4532} |
आयंहस्ते॒नखा॒दिनं॒शिशुं᳚जा॒तंनबिभ्र॑ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} वि॒शाम॒ग्निंस्व॑ध्व॒रम् || {40/48}{4.5.28.5}{6.16.40}{6.2.1.40}{807, 457, 4533} |
प्रदे॒वंदे॒ववी᳚तये॒भर॑तावसु॒वित्त॑मम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} आस्वेयोनौ॒निषी᳚दतु || {41/48}{4.5.29.1}{6.16.41}{6.2.1.41}{808, 457, 4534} |
आजा॒तंजा॒तवे᳚दसिप्रि॒यंशि॑शी॒ताति॑थिम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} स्यो॒नआगृ॒हप॑तिम् || {42/48}{4.5.29.2}{6.16.42}{6.2.1.42}{809, 457, 4535} |
अग्ने᳚यु॒क्ष्वाहियेतवाश्वा᳚सोदेवसा॒धवः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} अरं॒वह᳚न्तिम॒न्यवे᳚ || {43/48}{4.5.29.3}{6.16.43}{6.2.1.43}{810, 457, 4536} |
अच्छा᳚नोया॒ह्याव॑हा॒भिप्रयां᳚सिवी॒तये᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} आदे॒वान्त्सोम॑पीतये || {44/48}{4.5.29.4}{6.16.44}{6.2.1.44}{811, 457, 4537} |
उद॑ग्नेभारतद्यु॒मदज॑स्रेण॒दवि॑द्युतत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री} शोचा॒विभा᳚ह्यजर || {45/48}{4.5.29.5}{6.16.45}{6.2.1.45}{812, 457, 4538} |
वी॒तीयोदे॒वंमर्तो᳚दुव॒स्येद॒ग्निमी᳚ळीताध्व॒रेह॒विष्मा॑न् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} होता᳚रंसत्य॒यजं॒रोद॑स्योरुत्ता॒नह॑स्तो॒नम॒सावि॑वासेत् || {46/48}{4.5.30.1}{6.16.46}{6.2.1.46}{813, 457, 4539} |
आते᳚,अग्नऋ॒चाह॒विर्हृ॒दात॒ष्टंभ॑रामसि |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} तेते᳚भवन्तू॒क्षण॑ऋष॒भासो᳚व॒शा,उ॒त || {47/48}{4.5.30.2}{6.16.47}{6.2.1.47}{814, 457, 4540} |
अ॒ग्निंदे॒वासो᳚,अग्रि॒यमि॒न्धते᳚वृत्र॒हन्त॑मम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्} येना॒वसू॒न्याभृ॑तातृ॒ळ्हारक्षां᳚सिवा॒जिना᳚ || {48/48}{4.5.30.3}{6.16.48}{6.2.1.48}{815, 457, 4541} |
[96] पिबासोममिति पंचदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजइंद्रत्रिष्टुंबंत्याद्विपदात्रिष्टुप् | |
पिबा॒सोम॑म॒भियमु॑ग्र॒तर्द॑ऊ॒र्वंगव्यं॒महि॑गृणा॒नइ᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वियोधृ॑ष्णो॒वधि॑षोवज्रहस्त॒विश्वा᳚वृ॒त्रम॑मि॒त्रिया॒शवो᳚भिः || {1/15}{4.6.1.1}{6.17.1}{6.2.2.1}{816, 458, 4542} |
सईं᳚पाहि॒यऋ॑जी॒षीतरु॑त्रो॒यःशिप्र॑वान्वृष॒भोयोम॑ती॒नाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} योगो᳚त्र॒भिद्व॑ज्र॒भृद्योह॑रि॒ष्ठाःसइ᳚न्द्रचि॒त्राँ,अ॒भितृ᳚न्धि॒वाजा॑न् || {2/15}{4.6.1.2}{6.17.2}{6.2.2.2}{817, 458, 4543} |
ए॒वापा᳚हिप्र॒त्नथा॒मन्द॑तुत्वाश्रु॒धिब्रह्म॑वावृ॒धस्वो॒तगी॒र्भिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} आ॒विःसूर्यं᳚कृणु॒हिपी᳚पि॒हीषो᳚ज॒हिशत्रूँ᳚र॒भिगा,इ᳚न्द्रतृन्धि || {3/15}{4.6.1.3}{6.17.3}{6.2.2.3}{818, 458, 4544} |
तेत्वा॒मदा᳚बृ॒हदि᳚न्द्रस्वधावइ॒मेपी॒ता,उ॑क्षयन्तद्यु॒मन्त᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} म॒हामनू᳚नंत॒वसं॒विभू᳚तिंमत्स॒रासो᳚जर्हृषन्तप्र॒साह᳚म् || {4/15}{4.6.1.4}{6.17.4}{6.2.2.4}{819, 458, 4545} |
येभिः॒सूर्य॑मु॒षसं᳚मन्दसा॒नोऽवा᳚स॒योऽप॑दृ॒ळ्हानि॒दर्द्र॑त् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} म॒हामद्रिं॒परि॒गा,इ᳚न्द्र॒सन्तं᳚नु॒त्था,अच्यु॑तं॒सद॑स॒स्परि॒स्वात् || {5/15}{4.6.1.5}{6.17.5}{6.2.2.5}{820, 458, 4546} |
तव॒क्रत्वा॒तव॒तद्दं॒सना᳚भिरा॒मासु॑प॒क्वंशच्या॒निदी᳚धः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} और्णो॒र्दुर॑उ॒स्रिया᳚भ्यो॒विदृ॒ळ्होदू॒र्वाद्गा,अ॑सृजो॒,अङ्गि॑रस्वान् || {6/15}{4.6.2.1}{6.17.6}{6.2.2.6}{821, 458, 4547} |
प॒प्राथ॒क्षांमहि॒दंसो॒व्यु१॑(उ॒)र्वीमुप॒द्यामृ॒ष्वोबृ॒हदि᳚न्द्रस्तभायः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अधा᳚रयो॒रोद॑सीदे॒वपु॑त्रेप्र॒त्नेमा॒तरा᳚य॒ह्वी,ऋ॒तस्य॑ || {7/15}{4.6.2.2}{6.17.7}{6.2.2.7}{822, 458, 4548} |
अध॑त्वा॒विश्वे᳚पु॒रइ᳚न्द्रदे॒वा,एकं᳚त॒वसं᳚दधिरे॒भरा᳚य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अदे᳚वो॒यद॒भ्यौहि॑ष्टदे॒वान्त्स्व॑र्षातावृणत॒इन्द्र॒मत्र॑ || {8/15}{4.6.2.3}{6.17.8}{6.2.2.8}{823, 458, 4549} |
अध॒द्यौश्चि॑त्ते॒,अप॒सानुवज्रा᳚द्द्वि॒तान॑मद्भि॒यसा॒स्वस्य॑म॒न्योः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अहिं॒यदिन्द्रो᳚,अ॒भ्योह॑सानं॒निचि॑द्वि॒श्वायुः॑श॒यथे᳚ज॒घान॑ || {9/15}{4.6.2.4}{6.17.9}{6.2.2.9}{824, 458, 4550} |
अध॒त्वष्टा᳚तेम॒हउ॑ग्र॒वज्रं᳚स॒हस्र॑भृष्टिंववृतच्छ॒ताश्रि᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} निका᳚मम॒रम॑णसं॒येन॒नव᳚न्त॒महिं॒संपि॑णगृजीषिन् || {10/15}{4.6.2.5}{6.17.10}{6.2.2.10}{825, 458, 4551} |
वर्धा॒न्यंविश्वे᳚म॒रुतः॑स॒जोषाः॒पच॑च्छ॒तंम॑हि॒षाँ,इ᳚न्द्र॒तुभ्य᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} पू॒षाविष्णु॒स्त्रीणि॒सरां᳚सिधावन्वृत्र॒हणं᳚मदि॒रमं॒शुम॑स्मै || {11/15}{4.6.3.1}{6.17.11}{6.2.2.11}{826, 458, 4552} |
आक्षोदो॒महि॑वृ॒तंन॒दीनां॒परि॑ष्ठितमसृजऊ॒र्मिम॒पाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तासा॒मनु॑प्र॒वत॑इन्द्र॒पन्थां॒प्रार्द॑यो॒नीची᳚र॒पसः॑समु॒द्रम् || {12/15}{4.6.3.2}{6.17.12}{6.2.2.12}{827, 458, 4553} |
ए॒वाताविश्वा᳚चकृ॒वांस॒मिन्द्रं᳚म॒हामु॒ग्रम॑जु॒र्यंस॑हो॒दाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} सु॒वीरं᳚त्वास्वायु॒धंसु॒वज्र॒माब्रह्म॒नव्य॒मव॑सेववृत्यात् || {13/15}{4.6.3.3}{6.17.13}{6.2.2.13}{828, 458, 4554} |
सनो॒वाजा᳚य॒श्रव॑सइ॒षेच॑रा॒येधे᳚हिद्यु॒मत॑इन्द्र॒विप्रा॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} भ॒रद्वा᳚जेनृ॒वत॑इन्द्रसू॒रीन्दि॒विच॑स्मैधि॒पार्ये᳚नइन्द्र || {14/15}{4.6.3.4}{6.17.14}{6.2.2.14}{829, 458, 4555} |
अ॒यावाजं᳚दे॒वहि॑तंसनेम॒मदे᳚मश॒तहि॑माःसु॒वीराः᳚ || {बार्हस्पत्यो भरद्वाजः | इन्द्रः | द्विपदात्रिष्टुप्}{15/15}{4.6.3.5}{6.17.15}{6.2.2.15}{830, 458, 4556} |
[97] तमुष्नुहीति पंचदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् | |
तमु॑ष्टुहि॒यो,अ॒भिभू᳚त्योजाव॒न्वन्नवा᳚तःपुरुहू॒तइन्द्रः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अषा᳚ळ्हमु॒ग्रंसह॑मानमा॒भिर्गी॒र्भिर्व॑र्धवृष॒भंच॑र्षणी॒नाम् || {1/15}{4.6.4.1}{6.18.1}{6.2.3.1}{831, 459, 4557} |
सयु॒ध्मःसत्वा᳚खज॒कृत्स॒मद्वा᳚तुविम्र॒क्षोन॑दनु॒माँ,ऋ॑जी॒षी |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} बृ॒हद्रे᳚णु॒श्च्यव॑नो॒मानु॑षीणा॒मेकः॑कृष्टी॒नाम॑भवत्स॒हावा᳚ || {2/15}{4.6.4.2}{6.18.2}{6.2.3.2}{832, 459, 4558} |
त्वंह॒नुत्यद॑दमायो॒दस्यूँ॒रेकः॑कृ॒ष्टीर॑वनो॒रार्या᳚य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अस्ति॑स्वि॒न्नुवी॒र्य१॑(अं॒)तत्त॑इन्द्र॒नस्वि॑दस्ति॒तदृ॑तु॒थाविवो᳚चः || {3/15}{4.6.4.3}{6.18.3}{6.2.3.3}{833, 459, 4559} |
सदिद्धिते᳚तुविजा॒तस्य॒मन्ये॒सहः॑सहिष्ठतुर॒तस्तु॒रस्य॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} उ॒ग्रमु॒ग्रस्य॑त॒वस॒स्तवी॒योऽर॑ध्रस्यरध्र॒तुरो᳚बभूव || {4/15}{4.6.4.4}{6.18.4}{6.2.3.4}{834, 459, 4560} |
तन्नः॑प्र॒त्नंस॒ख्यम॑स्तुयु॒ष्मे,इ॒त्थावद॑द्भिर्व॒लमङ्गि॑रोभिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} हन्न॑च्युतच्युद्दस्मे॒षय᳚न्तमृ॒णोःपुरो॒विदुरो᳚,अस्य॒विश्वाः᳚ || {5/15}{4.6.4.5}{6.18.5}{6.2.3.5}{835, 459, 4561} |
सहिधी॒भिर्हव्यो॒,अस्त्यु॒ग्रई᳚शान॒कृन्म॑ह॒तिवृ॑त्र॒तूर्ये᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} सतो॒कसा᳚ता॒तन॑ये॒सव॒ज्रीवि॑तन्त॒साय्यो᳚,अभवत्स॒मत्सु॑ || {6/15}{4.6.5.1}{6.18.6}{6.2.3.6}{836, 459, 4562} |
सम॒ज्मना॒जनि॑म॒मानु॑षाणा॒मम॑र्त्येन॒नाम्नाति॒प्रस॑र्स्रे |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} सद्यु॒म्नेन॒सशव॑सो॒तरा॒यासवी॒र्ये᳚ण॒नृत॑मः॒समो᳚काः || {7/15}{4.6.5.2}{6.18.7}{6.2.3.7}{837, 459, 4563} |
सयोनमु॒हेनमिथू॒जनो॒भूत्सु॒मन्तु॑नामा॒चुमु॑रिं॒धुनिं᳚च |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वृ॒णक्पिप्रुं॒शम्ब॑रं॒शुष्ण॒मिन्द्रः॑पु॒रांच्यौ॒त्नाय॑श॒यथा᳚य॒नूचि॑त् || {8/15}{4.6.5.3}{6.18.8}{6.2.3.8}{838, 459, 4564} |
उ॒दाव॑ता॒त्वक्ष॑सा॒पन्य॑साचवृत्र॒हत्या᳚य॒रथ॑मिन्द्रतिष्ठ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} धि॒ष्ववज्रं॒हस्त॒आद॑क्षिण॒त्राभिप्रम᳚न्दपुरुदत्रमा॒याः || {9/15}{4.6.5.4}{6.18.9}{6.2.3.9}{839, 459, 4565} |
अ॒ग्निर्नशुष्कं॒वन॑मिन्द्रहे॒तीरक्षो॒निध॑क्ष्य॒शनि॒र्नभी॒मा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ग॒म्भी॒रय॑ऋ॒ष्वया॒योरु॒रोजाध्वा᳚नयद्दुरि॒ताद॒म्भय॑च्च || {10/15}{4.6.5.5}{6.18.10}{6.2.3.10}{840, 459, 4566} |
आस॒हस्रं᳚प॒थिभि॑रिन्द्ररा॒यातुवि॑द्युम्नतुवि॒वाजे᳚भिर॒र्वाक् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} या॒हिसू᳚नोसहसो॒यस्य॒नूचि॒ददे᳚व॒ईशे᳚पुरुहूत॒योतोः᳚ || {11/15}{4.6.6.1}{6.18.11}{6.2.3.11}{841, 459, 4567} |
प्रतु॑विद्यु॒म्नस्य॒स्थवि॑रस्य॒घृष्वे᳚र्दि॒वोर॑रप्शेमहि॒मापृ॑थि॒व्याः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} नास्य॒शत्रु॒र्नप्र॑ति॒मान॑मस्ति॒नप्र॑ति॒ष्ठिःपु॑रुमा॒यस्य॒सह्योः᳚ || {12/15}{4.6.6.2}{6.18.12}{6.2.3.12}{842, 459, 4568} |
प्रतत्ते᳚,अ॒द्याकर॑णंकृ॒तंभू॒त्कुत्सं॒यदा॒युम॑तिथि॒ग्वम॑स्मै |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} पु॒रूस॒हस्रा॒निशि॑शा,अ॒भिक्षामुत्तूर्व॑याणंधृष॒तानि॑नेथ || {13/15}{4.6.6.3}{6.18.13}{6.2.3.13}{843, 459, 4569} |
अनु॒त्वाहि॑घ्ने॒,अध॑देवदे॒वामद॒न्विश्वे᳚क॒वित॑मंकवी॒नाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} करो॒यत्र॒वरि॑वोबाधि॒ताय॑दि॒वेजना᳚यत॒न्वे᳚गृणा॒नः || {14/15}{4.6.6.4}{6.18.14}{6.2.3.14}{844, 459, 4570} |
अनु॒द्यावा᳚पृथि॒वीतत्त॒ओजोऽम॑र्त्याजिहतइन्द्रदे॒वाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} कृ॒ष्वाकृ॑त्नो॒,अकृ॑तं॒यत्ते॒,अस्त्यु॒क्थंनवी᳚योजनयस्वय॒ज्ञैः || {15/15}{4.6.6.5}{6.18.15}{6.2.3.15}{845, 459, 4571} |
[98] महाँइंद्रइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् | |
म॒हाँ,इन्द्रो᳚नृ॒वदाच॑र्षणि॒प्रा,उ॒तद्वि॒बर्हा᳚,अमि॒नःसहो᳚भिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒स्म॒द्र्य॑ग्वावृधेवी॒र्या᳚यो॒रुःपृ॒थुःसुकृ॑तःक॒र्तृभि॑र्भूत् || {1/13}{4.6.7.1}{6.19.1}{6.2.4.1}{846, 460, 4572} |
इन्द्र॑मे॒वधि॒षणा᳚सा॒तये᳚धाद्बृ॒हन्त॑मृ॒ष्वम॒जरं॒युवा᳚नम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अषा᳚ळ्हेन॒शव॑साशूशु॒वांसं᳚स॒द्यश्चि॒द्योवा᳚वृ॒धे,असा᳚मि || {2/13}{4.6.7.2}{6.19.2}{6.2.4.2}{847, 460, 4573} |
पृ॒थूक॒रस्ना᳚बहु॒लागभ॑स्ती,अस्म॒द्र्य१॑(अ॒)क्संमि॑मीहि॒श्रवां᳚सि |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यू॒थेव॑प॒श्वःप॑शु॒पादमू᳚ना,अ॒स्माँ,इ᳚न्द्रा॒भ्याव॑वृत्स्वा॒जौ || {3/13}{4.6.7.3}{6.19.3}{6.2.4.3}{848, 460, 4574} |
तंव॒इन्द्रं᳚च॒तिन॑मस्यशा॒कैरि॒हनू॒नंवा᳚ज॒यन्तो᳚हुवेम |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यथा᳚चि॒त्पूर्वे᳚जरि॒तार॑आ॒सुरने᳚द्या,अनव॒द्या,अरि॑ष्टाः || {4/13}{4.6.7.4}{6.19.4}{6.2.4.4}{849, 460, 4575} |
धृ॒तव्र॑तोधन॒दाःसोम॑वृद्धः॒सहिवा॒मस्य॒वसु॑नःपुरु॒क्षुः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} संज॑ग्मिरेप॒थ्या॒३॑(आ॒)रायो᳚,अस्मिन्त्समु॒द्रेनसिन्ध॑वो॒याद॑मानाः || {5/13}{4.6.7.5}{6.19.5}{6.2.4.5}{850, 460, 4576} |
शवि॑ष्ठंन॒आभ॑रशूर॒शव॒ओजि॑ष्ठ॒मोजो᳚,अभिभूतउ॒ग्रम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} विश्वा᳚द्यु॒म्नावृष्ण्या॒मानु॑षाणाम॒स्मभ्यं᳚दाहरिवोमाद॒यध्यै᳚ || {6/13}{4.6.8.1}{6.19.6}{6.2.4.6}{851, 460, 4577} |
यस्ते॒मदः॑पृतना॒षाळमृ॑ध्र॒इन्द्र॒तंन॒आभ॑रशूशु॒वांस᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} येन॑तो॒कस्य॒तन॑यस्यसा॒तौमं᳚सी॒महि॑जिगी॒वांस॒स्त्वोताः᳚ || {7/13}{4.6.8.2}{6.19.7}{6.2.4.7}{852, 460, 4578} |
आनो᳚भर॒वृष॑णं॒शुष्म॑मिन्द्रधन॒स्पृतं᳚शूशु॒वांसं᳚सु॒दक्ष᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} येन॒वंसा᳚म॒पृत॑नासु॒शत्रू॒न्तवो॒तिभि॑रु॒तजा॒मीँरजा᳚मीन् || {8/13}{4.6.8.3}{6.19.8}{6.2.4.8}{853, 460, 4579} |
आते॒शुष्मो᳚वृष॒भए᳚तुप॒श्चादोत्त॒राद॑ध॒रादापु॒रस्ता᳚त् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} आवि॒श्वतो᳚,अ॒भिसमे᳚त्व॒र्वाङिन्द्र॑द्यु॒म्नंस्व᳚र्वद्धेह्य॒स्मे || {9/13}{4.6.8.4}{6.19.9}{6.2.4.9}{854, 460, 4580} |
नृ॒वत्त॑इन्द्र॒नृत॑माभिरू॒तीवं᳚सी॒महि॑वा॒मंश्रोम॑तेभिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ईक्षे॒हिवस्व॑उ॒भय॑स्यराज॒न्धारत्नं॒महि॑स्थू॒रंबृ॒हन्त᳚म् || {10/13}{4.6.8.5}{6.19.10}{6.2.4.10}{855, 460, 4581} |
म॒रुत्व᳚न्तंवृष॒भंवा᳚वृधा॒नमक॑वारिंदि॒व्यंशा॒समिन्द्र᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वि॒श्वा॒साह॒मव॑से॒नूत॑नायो॒ग्रंस॑हो॒दामि॒हतंहु॑वेम || {11/13}{4.6.8.6}{6.19.11}{6.2.4.11}{856, 460, 4582} |
जनं᳚वज्रि॒न्महि॑चि॒न्मन्य॑मानमे॒भ्योनृभ्यो᳚रन्धया॒येष्वस्मि॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अधा॒हित्वा᳚पृथि॒व्यांशूर॑सातौ॒हवा᳚महे॒तन॑ये॒गोष्व॒प्सु || {12/13}{4.6.8.7}{6.19.12}{6.2.4.12}{857, 460, 4583} |
व॒यंत॑ए॒भिःपु॑रुहूतस॒ख्यैःशत्रोः᳚शत्रो॒रुत्त॑र॒इत्स्या᳚म |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} घ्नन्तो᳚वृ॒त्राण्यु॒भया᳚निशूररा॒याम॑देमबृह॒तात्वोताः᳚ || {13/13}{4.6.8.8}{6.19.13}{6.2.4.13}{858, 460, 4584} |
[99] द्यौर्नयइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप्सप्तमीविराट्पंक्तिः | |
द्यौर्नयइ᳚न्द्रा॒भिभूमा॒र्यस्त॒स्थौर॒यिःशव॑सापृ॒त्सुजना॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तंनः॑स॒हस्र॑भरमुर्वरा॒सांद॒द्धिसू᳚नोसहसोवृत्र॒तुर᳚म् || {1/13}{4.6.9.1}{6.20.1}{6.2.5.1}{859, 461, 4585} |
दि॒वोनतुभ्य॒मन्वि᳚न्द्रस॒त्रासु॒र्यं᳚दे॒वेभि॑र्धायि॒विश्व᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अहिं॒यद्वृ॒त्रम॒पोव᳚व्रि॒वांसं॒हन्नृ॑जीषि॒न्विष्णु॑नासचा॒नः || {2/13}{4.6.9.2}{6.20.2}{6.2.5.2}{860, 461, 4586} |
तूर्व॒न्नोजी᳚यान्त॒वस॒स्तवी᳚यान्कृ॒तब्र॒ह्मेन्द्रो᳚वृ॒द्धम॑हाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} राजा᳚भव॒न्मधु॑नःसो॒म्यस्य॒विश्वा᳚सां॒यत्पु॒रांद॒र्त्नुमाव॑त् || {3/13}{4.6.9.3}{6.20.3}{6.2.5.3}{861, 461, 4587} |
श॒तैर॑पद्रन्प॒णय॑इ॒न्द्रात्र॒दशो᳚णयेक॒वये॒ऽर्कसा᳚तौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} व॒धैःशुष्ण॑स्या॒शुष॑स्यमा॒याःपि॒त्वोनारि॑रेची॒त्किंच॒नप्र || {4/13}{4.6.9.4}{6.20.4}{6.2.5.4}{862, 461, 4588} |
म॒होद्रु॒हो,अप॑वि॒श्वायु॑धायि॒वज्र॑स्य॒यत्पत॑ने॒पादि॒शुष्णः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} उ॒रुषस॒रथं॒सार॑थयेक॒रिन्द्रः॒कुत्सा᳚य॒सूर्य॑स्यसा॒तौ || {5/13}{4.6.9.5}{6.20.5}{6.2.5.5}{863, 461, 4589} |
प्रश्ये॒नोनम॑दि॒रमं॒शुम॑स्मै॒शिरो᳚दा॒सस्य॒नमु॑चेर्मथा॒यन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} प्राव॒न्नमीं᳚सा॒प्यंस॒सन्तं᳚पृ॒णग्रा॒यासमि॒षासंस्व॒स्ति || {6/13}{4.6.10.1}{6.20.6}{6.2.5.6}{864, 461, 4590} |
विपिप्रो॒रहि॑मायस्यदृ॒ळ्हाःपुरो᳚वज्रि॒ञ्छव॑सा॒नद॑र्दः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | पङ्क्तिः} सुदा᳚म॒न्तद्रेक्णो᳚,अप्रमृ॒ष्यमृ॒जिश्व॑नेदा॒त्रंदा॒शुषे᳚दाः || {7/13}{4.6.10.2}{6.20.7}{6.2.5.7}{865, 461, 4591} |
सवे᳚त॒सुंदश॑मायं॒दशो᳚णिं॒तूतु॑जि॒मिन्द्रः॑स्वभि॒ष्टिसु᳚म्नः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} आतुग्रं॒शश्व॒दिभं॒द्योत॑नायमा॒तुर्नसी॒मुप॑सृजा,इ॒यध्यै᳚ || {8/13}{4.6.10.3}{6.20.8}{6.2.5.8}{866, 461, 4592} |
सईं॒स्पृधो᳚वनते॒,अप्र॑तीतो॒बिभ्र॒द्वज्रं᳚वृत्र॒हणं॒गभ॑स्तौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तिष्ठ॒द्धरी॒,अध्यस्ते᳚व॒गर्ते᳚वचो॒युजा᳚वहत॒इन्द्र॑मृ॒ष्वम् || {9/13}{4.6.10.4}{6.20.9}{6.2.5.9}{867, 461, 4593} |
स॒नेम॒तेऽव॑सा॒नव्य॑इन्द्र॒प्रपू॒रवः॑स्तवन्तए॒नाय॒ज्ञैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} स॒प्तयत्पुरः॒शर्म॒शार॑दी॒र्दर्द्धन्दासीः᳚पुरु॒कुत्सा᳚य॒शिक्ष॑न् || {10/13}{4.6.10.5}{6.20.10}{6.2.5.10}{868, 461, 4594} |
त्वंवृ॒धइ᳚न्द्रपू॒र्व्योभू᳚र्वरिव॒स्यन्नु॒शने᳚का॒व्याय॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} परा॒नव॑वास्त्वमनु॒देयं᳚म॒हेपि॒त्रेद॑दाथ॒स्वंनपा᳚तम् || {11/13}{4.6.10.6}{6.20.11}{6.2.5.11}{869, 461, 4595} |
त्वंधुनि॑रिन्द्र॒धुनि॑मतीरृ॒णोर॒पःसी॒रानस्रव᳚न्तीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} प्रयत्स॑मु॒द्रमति॑शूर॒पर्षि॑पा॒रया᳚तु॒र्वशं॒यदुं᳚स्व॒स्ति || {12/13}{4.6.10.7}{6.20.12}{6.2.5.12}{870, 461, 4596} |
तव॑ह॒त्यदि᳚न्द्र॒विश्व॑मा॒जौस॒स्तोधुनी॒चुमु॑री॒याह॒सिष्व॑प् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} दी॒दय॒दित्तुभ्यं॒सोमे᳚भिःसु॒न्वन्द॒भीति॑रि॒ध्मभृ॑तिःप॒क्थ्य१॑(अ॒)र्कैः || {13/13}{4.6.10.8}{6.20.13}{6.2.5.13}{871, 461, 4597} |
[100] इमाउत्वेति द्वादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रो नवम्येकादश्योर्विश्वेदेवास्त्रिष्टुप् | |
इ॒मा,उ॑त्वापुरु॒तम॑स्यका॒रोर्हव्यं᳚वीर॒हव्या᳚हवन्ते |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} धियो᳚रथे॒ष्ठाम॒जरं॒नवी᳚योर॒यिर्विभू᳚तिरीयतेवच॒स्या || {1/12}{4.6.11.1}{6.21.1}{6.2.6.1}{872, 462, 4598} |
तमु॑स्तुष॒इन्द्रं॒योविदा᳚नो॒गिर्वा᳚हसंगी॒र्भिर्य॒ज्ञवृ॑द्धम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यस्य॒दिव॒मति॑म॒ह्नापृ॑थि॒व्याःपु॑रुमा॒यस्य॑रिरि॒चेम॑हि॒त्वम् || {2/12}{4.6.11.2}{6.21.2}{6.2.6.2}{873, 462, 4599} |
सइत्तमो᳚ऽवयु॒नंत॑त॒न्वत्सूर्ये᳚णव॒युन॑वच्चकार |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} क॒दाते॒मर्ता᳚,अ॒मृत॑स्य॒धामेय॑क्षन्तो॒नमि॑नन्तिस्वधावः || {3/12}{4.6.11.3}{6.21.3}{6.2.6.3}{874, 462, 4600} |
यस्ताच॒कार॒सकुह॑स्वि॒दिन्द्रः॒कमाजनं᳚चरति॒कासु॑वि॒क्षु |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} कस्ते᳚य॒ज्ञोमन॑से॒शंवरा᳚य॒को,अ॒र्कइ᳚न्द्रकत॒मःसहोता᳚ || {4/12}{4.6.11.4}{6.21.4}{6.2.6.4}{875, 462, 4601} |
इ॒दाहिते॒वेवि॑षतःपुरा॒जाःप्र॒त्नास॑आ॒सुःपु॑रुकृ॒त्सखा᳚यः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} येम॑ध्य॒मास॑उ॒तनूत॑नासउ॒ताव॒मस्य॑पुरुहूतबोधि || {5/12}{4.6.11.5}{6.21.5}{6.2.6.5}{876, 462, 4602} |
तंपृ॒च्छन्तोऽव॑रासः॒परा᳚णिप्र॒त्नात॑इन्द्र॒श्रुत्यानु॑येमुः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अर्चा᳚मसिवीरब्रह्मवाहो॒यादे॒ववि॒द्मतात्त्वा᳚म॒हान्त᳚म् || {6/12}{4.6.12.1}{6.21.6}{6.2.6.6}{877, 462, 4603} |
अ॒भित्वा॒पाजो᳚र॒क्षसो॒वित॑स्थे॒महि॑जज्ञा॒नम॒भितत्सुति॑ष्ठ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तव॑प्र॒त्नेन॒युज्ये᳚न॒सख्या॒वज्रे᳚णधृष्णो॒,अप॒तानु॑दस्व || {7/12}{4.6.12.2}{6.21.7}{6.2.6.7}{878, 462, 4604} |
सतुश्रु॑धीन्द्र॒नूत॑नस्यब्रह्मण्य॒तोवी᳚रकारुधायः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वंह्या॒३॑(आ॒)पिःप्र॒दिवि॑पितॄ॒णांशश्व॑द्ब॒भूथ॑सु॒हव॒एष्टौ᳚ || {8/12}{4.6.12.3}{6.21.8}{6.2.6.8}{879, 462, 4605} |
प्रोतये॒वरु॑णंमि॒त्रमिन्द्रं᳚म॒रुतः॑कृ॒ष्वाव॑सेनो,अ॒द्य |{बार्हस्पत्यो भरद्वाजः | विश्वेदेवाः | त्रिष्टुप्} प्रपू॒षणं॒विष्णु॑म॒ग्निंपुरं᳚धिंसवि॒तार॒मोष॑धीः॒पर्व॑ताँश्च || {9/12}{4.6.12.4}{6.21.9}{6.2.6.9}{880, 462, 4606} |
इ॒मउ॑त्वापुरुशाकप्रयज्योजरि॒तारो᳚,अ॒भ्य॑र्चन्त्य॒र्कैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} श्रु॒धीहव॒माहु॑व॒तोहु॑वा॒नोनत्वावाँ᳚,अ॒न्यो,अ॑मृत॒त्वद॑स्ति || {10/12}{4.6.12.5}{6.21.10}{6.2.6.10}{881, 462, 4607} |
नूम॒आवाच॒मुप॑याहिवि॒द्वान्विश्वे᳚भिःसूनोसहसो॒यज॑त्रैः |{बार्हस्पत्यो भरद्वाजः | विश्वेदेवाः | त्रिष्टुप्} ये,अ॑ग्निजि॒ह्वा,ऋ॑त॒साप॑आ॒सुर्येमनुं᳚च॒क्रुरुप॑रं॒दसा᳚य || {11/12}{4.6.12.6}{6.21.11}{6.2.6.11}{882, 462, 4608} |
सनो᳚बोधिपुरए॒तासु॒गेषू॒तदु॒र्गेषु॑पथि॒कृद्विदा᳚नः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ये,अश्र॑मासउ॒रवो॒वहि॑ष्ठा॒स्तेभि᳚र्नइन्द्रा॒भिव॑क्षि॒वाज᳚म् || {12/12}{4.6.12.7}{6.21.12}{6.2.6.12}{883, 462, 4609} |
[101] यएकइदित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् | |
यएक॒इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒तंगी॒र्भिर॒भ्य॑र्चआ॒भिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यःपत्य॑तेवृष॒भोवृष्ण्या᳚वान्त्स॒त्यःसत्वा᳚पुरुमा॒यःसह॑स्वान् || {1/11}{4.6.13.1}{6.22.1}{6.2.7.1}{884, 463, 4610} |
तमु॑नः॒पूर्वे᳚पि॒तरो॒नव॑ग्वाःस॒प्तविप्रा᳚सो,अ॒भिवा॒जय᳚न्तः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} न॒क्ष॒द्दा॒भंततु॑रिंपर्वते॒ष्ठामद्रो᳚घवाचंम॒तिभिः॒शवि॑ष्ठम् || {2/11}{4.6.13.2}{6.22.2}{6.2.7.2}{885, 463, 4611} |
तमी᳚मह॒इन्द्र॑मस्यरा॒यःपु॑रु॒वीर॑स्यनृ॒वतः॑पुरु॒क्षोः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यो,अस्कृ॑धोयुर॒जरः॒स्व᳚र्वा॒न्तमाभ॑रहरिवोमाद॒यध्यै᳚ || {3/11}{4.6.13.3}{6.22.3}{6.2.7.3}{886, 463, 4612} |
तन्नो॒विवो᳚चो॒यदि॑तेपु॒राचि॑ज्जरि॒तार॑आन॒शुःसु॒म्नमि᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} कस्ते᳚भा॒गःकिंवयो᳚दुध्रखिद्वः॒पुरु॑हूतपुरूवसोऽसुर॒घ्नः || {4/11}{4.6.13.4}{6.22.4}{6.2.7.4}{887, 463, 4613} |
तंपृ॒च्छन्ती॒वज्र॑हस्तंरथे॒ष्ठामिन्द्रं॒वेपी॒वक्व॑री॒यस्य॒नूगीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तु॒वि॒ग्रा॒भंतु॑विकू॒र्मिंर॑भो॒दांगा॒तुमि॑षे॒नक्ष॑ते॒तुम्र॒मच्छ॑ || {5/11}{4.6.13.5}{6.22.5}{6.2.7.5}{888, 463, 4614} |
अ॒याह॒त्यंमा॒यया᳚वावृधा॒नंम॑नो॒जुवा᳚स्वतवः॒पर्व॑तेन |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अच्यु॑ताचिद्वीळि॒तास्वो᳚जोरु॒जोविदृ॒ळ्हाधृ॑ष॒तावि॑रप्शिन् || {6/11}{4.6.14.1}{6.22.6}{6.2.7.6}{889, 463, 4615} |
तंवो᳚धि॒यानव्य॑स्या॒शवि॑ष्ठंप्र॒त्नंप्र॑त्न॒वत्प॑रितंस॒यध्यै᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} सनो᳚वक्षदनिमा॒नःसु॒वह्मेन्द्रो॒विश्वा॒न्यति॑दु॒र्गहा᳚णि || {7/11}{4.6.14.2}{6.22.7}{6.2.7.7}{890, 463, 4616} |
आजना᳚य॒द्रुह्व॑णे॒पार्थि॑वानिदि॒व्यानि॑दीपयो॒ऽन्तरि॑क्षा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तपा᳚वृषन्वि॒श्वतः॑शो॒चिषा॒तान्ब्र᳚ह्म॒द्विषे᳚शोचय॒क्षाम॒पश्च॑ || {8/11}{4.6.14.3}{6.22.8}{6.2.7.8}{891, 463, 4617} |
भुवो॒जन॑स्यदि॒व्यस्य॒राजा॒पार्थि॑वस्य॒जग॑तस्त्वेषसंदृक् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} धि॒ष्ववज्रं॒दक्षि॑णइन्द्र॒हस्ते॒विश्वा᳚,अजुर्यदयसे॒विमा॒याः || {9/11}{4.6.14.4}{6.22.9}{6.2.7.9}{892, 463, 4618} |
आसं॒यत॑मिन्द्रणःस्व॒स्तिंश॑त्रु॒तूर्या᳚यबृह॒तीममृ॑ध्राम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यया॒दासा॒न्यार्या᳚णिवृ॒त्राकरो᳚वज्रिन्त्सु॒तुका॒नाहु॑षाणि || {10/11}{4.6.14.5}{6.22.10}{6.2.7.10}{893, 463, 4619} |
सनो᳚नि॒युद्भिः॑पुरुहूतवेधोवि॒श्ववा᳚राभि॒राग॑हिप्रयज्यो |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} नया,अदे᳚वो॒वर॑ते॒नदे॒वआभि᳚र्याहि॒तूय॒माम॑द्र्य॒द्रिक् || {11/11}{4.6.14.6}{6.22.11}{6.2.7.11}{894, 463, 4620} |
[102] सुतइदिति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् | |
सु॒तइत्त्वंनिमि॑श्लइन्द्र॒सोमे॒स्तोमे॒ब्रह्म॑णिश॒स्यमा᳚नउ॒क्थे |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यद्वा᳚यु॒क्ताभ्यां᳚मघव॒न्हरि॑भ्यां॒बिभ्र॒द्वज्रं᳚बा॒ह्वोरि᳚न्द्र॒यासि॑ || {1/10}{4.6.15.1}{6.23.1}{6.2.8.1}{895, 464, 4621} |
यद्वा᳚दि॒विपार्ये॒सुष्वि॑मिन्द्रवृत्र॒हत्येऽव॑सि॒शूर॑सातौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यद्वा॒दक्ष॑स्यबि॒भ्युषो॒,अबि॑भ्य॒दर᳚न्धयः॒शर्ध॑तइन्द्र॒दस्यू॑न् || {2/10}{4.6.15.2}{6.23.2}{6.2.8.2}{896, 464, 4622} |
पाता᳚सु॒तमिन्द्रो᳚,अस्तु॒सोमं᳚प्रणे॒नीरु॒ग्रोज॑रि॒तार॑मू॒ती |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} कर्ता᳚वी॒राय॒सुष्व॑यउलो॒कंदाता॒वसु॑स्तुव॒तेकी॒रये᳚चित् || {3/10}{4.6.15.3}{6.23.3}{6.2.8.3}{897, 464, 4623} |
गन्तेया᳚न्ति॒सव॑ना॒हरि॑भ्यांब॒भ्रिर्वज्रं᳚प॒पिःसोमं᳚द॒दिर्गाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} कर्ता᳚वी॒रंनर्यं॒सर्व॑वीरं॒श्रोता॒हवं᳚गृण॒तःस्तोम॑वाहाः || {4/10}{4.6.15.4}{6.23.4}{6.2.8.4}{898, 464, 4624} |
अस्मै᳚व॒यंयद्वा॒वान॒तद्वि॑विष्म॒इन्द्रा᳚य॒योनः॑प्र॒दिवो॒,अप॒स्कः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} सु॒तेसोमे᳚स्तु॒मसि॒शंस॑दु॒क्थेन्द्रा᳚य॒ब्रह्म॒वर्ध॑नं॒यथास॑त् || {5/10}{4.6.15.5}{6.23.5}{6.2.8.5}{899, 464, 4625} |
ब्रह्मा᳚णि॒हिच॑कृ॒षेवर्ध॑नानि॒ताव॑त्तइन्द्रम॒तिभि᳚र्विविष्मः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} सु॒तेसोमे᳚सुतपाः॒शंत॑मानि॒रान्द्र्या᳚क्रियास्म॒वक्ष॑णानिय॒ज्ञैः || {6/10}{4.6.16.1}{6.23.6}{6.2.8.6}{900, 464, 4626} |
सनो᳚बोधिपुरो॒ळाशं॒ररा᳚णः॒पिबा॒तुसोमं॒गो,ऋ॑जीकमिन्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} एदंब॒र्हिर्यज॑मानस्यसीदो॒रुंकृ॑धित्वाय॒तउ॑लो॒कम् || {7/10}{4.6.16.2}{6.23.7}{6.2.8.7}{901, 464, 4627} |
सम᳚न्दस्वा॒ह्यनु॒जोष॑मुग्र॒प्रत्वा᳚य॒ज्ञास॑इ॒मे,अ॑श्नुवन्तु |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} प्रेमेहवा᳚सःपुरुहू॒तम॒स्मे,आत्वे॒यंधीरव॑सइन्द्रयम्याः || {8/10}{4.6.16.3}{6.23.8}{6.2.8.8}{902, 464, 4628} |
तंवः॑सखायः॒संयथा᳚सु॒तेषु॒सोमे᳚भिरींपृणताभो॒जमिन्द्र᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} कु॒वित्तस्मा॒,अस॑तिनो॒भरा᳚य॒नसुष्वि॒मिन्द्रोऽव॑सेमृधाति || {9/10}{4.6.16.4}{6.23.9}{6.2.8.9}{903, 464, 4629} |
ए॒वेदिन्द्रः॑सु॒ते,अ॑स्तावि॒सोमे᳚भ॒रद्वा᳚जेषु॒क्षय॒दिन्म॒घोनः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अस॒द्यथा᳚जरि॒त्रउ॒तसू॒रिरिन्द्रो᳚रा॒योवि॒श्ववा᳚रस्यदा॒ता || {10/10}{4.6.16.5}{6.23.10}{6.2.8.10}{904, 464, 4630} |
[103] वृषामदइति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रत्रिष्टुप् | |
वृषा॒मद॒इन्द्रे॒श्लोक॑उ॒क्थासचा॒सोमे᳚षुसुत॒पा,ऋ॑जी॒षी |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒र्च॒त्र्यो᳚म॒घवा॒नृभ्य॑उ॒क्थैर्द्यु॒क्षोराजा᳚गि॒रामक्षि॑तोतिः || {1/10}{4.6.17.1}{6.24.1}{6.3.1.1}{905, 465, 4631} |
ततु॑रिर्वी॒रोनर्यो॒विचे᳚ताः॒श्रोता॒हवं᳚गृण॒तउ॒र्व्यू᳚तिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वसुः॒शंसो᳚न॒रांका॒रुधा᳚यावा॒जीस्तु॒तोवि॒दथे᳚दाति॒वाज᳚म् || {2/10}{4.6.17.2}{6.24.2}{6.3.1.2}{906, 465, 4632} |
अक्षो॒नच॒क्र्योः᳚शूरबृ॒हन्प्रते᳚म॒ह्नारि॑रिचे॒रोद॑स्योः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वृ॒क्षस्य॒नुते᳚पुरुहूतव॒याव्यू॒३॑(ऊ॒)तयो᳚रुरुहुरिन्द्रपू॒र्वीः || {3/10}{4.6.17.3}{6.24.3}{6.3.1.3}{907, 465, 4633} |
शची᳚वतस्तेपुरुशाक॒शाका॒गवा᳚मिवस्रु॒तयः॑सं॒चर॑णीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} व॒त्सानां॒नत॒न्तय॑स्तइन्द्र॒दाम᳚न्वन्तो,अदा॒मानः॑सुदामन् || {4/10}{4.6.17.4}{6.24.4}{6.3.1.4}{908, 465, 4634} |
अ॒न्यद॒द्यकर्व॑रम॒न्यदु॒श्वोऽस॑च्च॒सन्मुहु॑राच॒क्रिरिन्द्रः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} मि॒त्रोनो॒,अत्र॒वरु॑णश्चपू॒षार्योवश॑स्यपर्ये॒तास्ति॑ || {5/10}{4.6.17.5}{6.24.5}{6.3.1.5}{909, 465, 4635} |
वित्वदापो॒नपर्व॑तस्यपृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्तय॒ज्ञैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तंत्वा॒भिःसु॑ष्टु॒तिभि᳚र्वा॒जय᳚न्तआ॒जिंनज॑ग्मुर्गिर्वाहो॒,अश्वाः᳚ || {6/10}{4.6.18.1}{6.24.6}{6.3.1.6}{910, 465, 4636} |
नयंजर᳚न्तिश॒रदो॒नमासा॒नद्याव॒इन्द्र॑मवक॒र्शय᳚न्ति |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वृ॒द्धस्य॑चिद्वर्धतामस्यत॒नूःस्तोमे᳚भिरु॒क्थैश्च॑श॒स्यमा᳚ना || {7/10}{4.6.18.2}{6.24.7}{6.3.1.7}{911, 465, 4637} |
नवी॒ळवे॒नम॑ते॒नस्थि॒राय॒नशर्ध॑ते॒दस्यु॑जूतायस्त॒वान् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अज्रा॒,इन्द्र॑स्यगि॒रय॑श्चिदृ॒ष्वाग᳚म्भी॒रेचि॑द्भवतिगा॒धम॑स्मै || {8/10}{4.6.18.3}{6.24.8}{6.3.1.8}{912, 465, 4638} |
ग॒म्भी॒रेण॑नउ॒रुणा᳚मत्रि॒न्प्रेषोय᳚न्धिसुतपाव॒न्वाजा॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} स्था,ऊ॒षुऊ॒र्ध्वऊ॒ती,अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒परि॑तक्म्यायाम् || {9/10}{4.6.18.4}{6.24.9}{6.3.1.9}{913, 465, 4639} |
सच॑स्वना॒यमव॑से,अ॒भीक॑इ॒तोवा॒तमि᳚न्द्रपाहिरि॒षः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒माचै᳚न॒मर᳚ण्येपाहिरि॒षोमदे᳚मश॒तहि॑माःसु॒वीराः᳚ || {10/10}{4.6.18.5}{6.24.10}{6.3.1.10}{914, 465, 4640} |
[104] यातऊतिरिति नवर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् | |
यात॑ऊ॒तिर॑व॒मायाप॑र॒मायाम॑ध्य॒मेन्द्र॑शुष्मि॒न्नस्ति॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ताभि॑रू॒षुवृ॑त्र॒हत्ये᳚ऽवीर्नए॒भिश्च॒वाजै᳚र्म॒हान्न॑उग्र || {1/9}{4.6.19.1}{6.25.1}{6.3.2.1}{915, 466, 4641} |
आभिः॒स्पृधो᳚मिथ॒तीररि॑षण्यन्न॒मित्र॑स्यव्यथयाम॒न्युमि᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} आभि॒र्विश्वा᳚,अभि॒युजो॒विषू᳚ची॒रार्या᳚य॒विशोऽव॑तारी॒र्दासीः᳚ || {2/9}{4.6.19.2}{6.25.2}{6.3.2.2}{916, 466, 4642} |
इन्द्र॑जा॒मय॑उ॒तयेऽजा᳚मयोऽर्वाची॒नासो᳚व॒नुषो᳚युयु॒ज्रे |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वमे᳚षांविथु॒राशवां᳚सिज॒हिवृष्ण्या᳚निकृणु॒हीपरा᳚चः || {3/9}{4.6.19.3}{6.25.3}{6.3.2.3}{917, 466, 4643} |
शूरो᳚वा॒शूरं᳚वनते॒शरी᳚रैस्तनू॒रुचा॒तरु॑षि॒यत्कृ॒ण्वैते᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तो॒केवा॒गोषु॒तन॑ये॒यद॒प्सुविक्रन्द॑सी,उ॒र्वरा᳚सु॒ब्रवै᳚ते || {4/9}{4.6.19.4}{6.25.4}{6.3.2.4}{918, 466, 4644} |
न॒हित्वा॒शूरो॒नतु॒रोनधृ॒ष्णुर्नत्वा᳚यो॒धोमन्य॑मानोयु॒योध॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} इन्द्र॒नकि॑ष्ट्वा॒प्रत्य॑स्त्येषां॒विश्वा᳚जा॒तान्य॒भ्य॑सि॒तानि॑ || {5/9}{4.6.19.5}{6.25.5}{6.3.2.5}{919, 466, 4645} |
सप॑त्यतउ॒भयो᳚र्नृ॒म्णम॒योर्यदी᳚वे॒धसः॑समि॒थेहव᳚न्ते |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वृ॒त्रेवा᳚म॒होनृ॒वति॒क्षये᳚वा॒व्यच॑स्वन्ता॒यदि॑वितन्त॒सैते᳚ || {6/9}{4.6.20.1}{6.25.6}{6.3.2.6}{920, 466, 4646} |
अध॑स्मातेचर्ष॒णयो॒यदेजा॒निन्द्र॑त्रा॒तोतभ॑वावरू॒ता |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒स्माका᳚सो॒येनृत॑मासो,अ॒र्यइन्द्र॑सू॒रयो᳚दधि॒रेपु॒रोनः॑ || {7/9}{4.6.20.2}{6.25.7}{6.3.2.7}{921, 466, 4647} |
अनु॑तेदायिम॒हइ᳚न्द्रि॒याय॑स॒त्राते॒विश्व॒मनु॑वृत्र॒हत्ये᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अनु॑क्ष॒त्रमनु॒सहो᳚यज॒त्रेन्द्र॑दे॒वेभि॒रनु॑तेनृ॒षह्ये᳚ || {8/9}{4.6.20.3}{6.25.8}{6.3.2.8}{922, 466, 4648} |
ए॒वानः॒स्पृधः॒सम॑जास॒मत्स्विन्द्र॑रार॒न्धिमि॑थ॒तीरदे᳚वीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वि॒द्याम॒वस्तो॒रव॑सागृ॒णन्तो᳚भ॒रद्वा᳚जा,उ॒तत॑इन्द्रनू॒नम् || {9/9}{4.6.20.4}{6.25.9}{6.3.2.9}{923, 466, 4649} |
[105] श्रुधीनइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् | |
श्रु॒धीन॑इन्द्र॒ह्वया᳚मसित्वाम॒होवाज॑स्यसा॒तौवा᳚वृषा॒णाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} संयद्विशोऽय᳚न्त॒शूर॑साता,उ॒ग्रंनोऽवः॒पार्ये॒,अह᳚न्दाः || {1/8}{4.6.21.1}{6.26.1}{6.3.3.1}{924, 467, 4650} |
त्वांवा॒जीह॑वतेवाजिने॒योम॒होवाज॑स्य॒गध्य॑स्यसा॒तौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वांवृ॒त्रेष्वि᳚न्द्र॒सत्प॑तिं॒तरु॑त्रं॒त्वांच॑ष्टेमुष्टि॒हागोषु॒युध्य॑न् || {2/8}{4.6.21.2}{6.26.2}{6.3.3.2}{925, 467, 4651} |
त्वंक॒विंचो᳚दयो॒ऽर्कसा᳚तौ॒त्वंकुत्सा᳚य॒शुष्णं᳚दा॒शुषे᳚वर्क् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वंशिरो᳚,अम॒र्मणः॒परा᳚हन्नतिथि॒ग्वाय॒शंस्यं᳚करि॒ष्यन् || {3/8}{4.6.21.3}{6.26.3}{6.3.3.3}{926, 467, 4652} |
त्वंरथं॒प्रभ॑रोयो॒धमृ॒ष्वमावो॒युध्य᳚न्तंवृष॒भंदश॑द्युम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वंतुग्रं᳚वेत॒सवे॒सचा᳚ह॒न्त्वंतुजिं᳚गृ॒णन्त॑मिन्द्रतूतोः || {4/8}{4.6.21.4}{6.26.4}{6.3.3.4}{927, 467, 4653} |
त्वंतदु॒क्थमि᳚न्द्रब॒र्हणा᳚कः॒प्रयच्छ॒तास॒हस्रा᳚शूर॒दर्षि॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अव॑गि॒रेर्दासं॒शम्ब॑रंह॒न्प्रावो॒दिवो᳚दासंचि॒त्राभि॑रू॒ती || {5/8}{4.6.21.5}{6.26.5}{6.3.3.5}{928, 467, 4654} |
त्वंश्र॒द्धाभि᳚र्मन्दसा॒नःसोमै᳚र्द॒भीत॑ये॒चुमु॑रिमिन्द्रसिष्वप् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वंर॒जिंपिठी᳚नसेदश॒स्यन्ष॒ष्टिंस॒हस्रा॒शच्या॒सचा᳚हन् || {6/8}{4.6.22.1}{6.26.6}{6.3.3.6}{929, 467, 4655} |
अ॒हंच॒नतत्सू॒रिभि॑रानश्यां॒तव॒ज्याय॑इन्द्रसु॒म्नमोजः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वया॒यत्स्तव᳚न्तेसधवीरवी॒रास्त्रि॒वरू᳚थेन॒नहु॑षाशविष्ठ || {7/8}{4.6.22.2}{6.26.7}{6.3.3.7}{930, 467, 4656} |
व॒यंते᳚,अ॒स्यामि᳚न्द्रद्यु॒म्नहू᳚तौ॒सखा᳚यःस्याममहिन॒प्रेष्ठाः᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} प्रात॑र्दनिः,क्षत्र॒श्रीर॑स्तु॒श्रेष्ठो᳚घ॒नेवृ॒त्राणां᳚स॒नये॒धना᳚नाम् || {8/8}{4.6.22.3}{6.26.8}{6.3.3.8}{931, 467, 4657} |
[106] किमस्यमदइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजरंद्र अंत्यायाश्चायमानोराजात्रिष्टुप् (चायमानस्यराज्ञोदानस्तुतिः) | |
किम॑स्य॒मदे॒किम्व॑स्यपी॒ताविन्द्रः॒किम॑स्यस॒ख्येच॑कार |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} रणा᳚वा॒येनि॒षदि॒किंते,अ॑स्यपु॒रावि॑विद्रे॒किमु॒नूत॑नासः || {1/8}{4.6.23.1}{6.27.1}{6.3.4.1}{932, 468, 4658} |
सद॑स्य॒मदे॒सद्व॑स्यपी॒ताविन्द्रः॒सद॑स्यस॒ख्येच॑कार |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} रणा᳚वा॒येनि॒षदि॒सत्ते,अ॑स्यपु॒रावि॑विद्रे॒सदु॒नूत॑नासः || {2/8}{4.6.23.2}{6.27.2}{6.3.4.2}{933, 468, 4659} |
न॒हिनुते᳚महि॒मनः॑समस्य॒नम॑घवन्मघव॒त्त्वस्य॑वि॒द्म |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} नराध॑सोराधसो॒नूत॑न॒स्येन्द्र॒नकि॑र्ददृशइन्द्रि॒यंते᳚ || {3/8}{4.6.23.3}{6.27.3}{6.3.4.3}{934, 468, 4660} |
ए॒तत्त्यत्त॑इन्द्रि॒यम॑चेति॒येनाव॑धीर्व॒रशि॑खस्य॒शेषः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वज्र॑स्य॒यत्ते॒निह॑तस्य॒शुष्मा᳚त्स्व॒नाच्चि॑दिन्द्रपर॒मोद॒दार॑ || {4/8}{4.6.23.4}{6.27.4}{6.3.4.4}{935, 468, 4661} |
वधी॒दिन्द्रो᳚व॒रशि॑खस्य॒शेषो᳚ऽभ्याव॒र्तिने᳚चायमा॒नाय॒शिक्ष॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वृ॒चीव॑तो॒यद्ध॑रियू॒पीया᳚यां॒हन्पूर्वे॒,अर्धे᳚भि॒यसाप॑रो॒दर्त् || {5/8}{4.6.23.5}{6.27.5}{6.3.4.5}{936, 468, 4662} |
त्रिं॒शच्छ॑तंव॒र्मिण॑इन्द्रसा॒कंय॒व्याव॑त्यांपुरुहूतश्रव॒स्या |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वृ॒चीव᳚न्तः॒शर॑वे॒पत्य॑मानाः॒पात्रा᳚भिन्दा॒नान्य॒र्थान्या᳚यन् || {6/8}{4.6.24.1}{6.27.6}{6.3.4.6}{937, 468, 4663} |
यस्य॒गावा᳚वरु॒षासू᳚यव॒स्यू,अ॒न्तरू॒षुचर॑तो॒रेरि॑हाणा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ससृञ्ज॑यायतु॒र्वशं॒परा᳚दाद्वृ॒चीव॑तोदैववा॒ताय॒शिक्ष॑न् || {7/8}{4.6.24.2}{6.27.7}{6.3.4.7}{938, 468, 4664} |
द्व॒याँ,अ॑ग्नेर॒थिनो᳚विंश॒तिंगाव॒धूम॑तोम॒घवा॒मह्यं᳚स॒म्राट् |{बार्हस्पत्यो भरद्वाजः | चायमानोराजा | त्रिष्टुप्} अ॒भ्या॒व॒र्तीचा᳚यमा॒नोद॑दातिदू॒णाशे॒यंदक्षि॑णापार्थ॒वाना᳚म् || {8/8}{4.6.24.3}{6.27.8}{6.3.4.8}{939, 468, 4665} |
[107] आगावइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोगौस्त्रिष्टुप् (द्वितीयाया इंद्रश्चांत्यपादस्यच) द्वितीयाध्यास्तिस्रोजगत्योंत्यानुष्टुप् | |
आगावो᳚,अग्मन्नु॒तभ॒द्रम॑क्र॒न्¦त्सीद᳚न्तुगो॒ष्ठेर॒णय᳚न्त्व॒स्मे |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्} प्र॒जाव॑तीःपुरु॒रूपा᳚,इ॒हस्यु॒¦रिन्द्रा᳚यपू॒र्वीरु॒षसो॒दुहा᳚नाः || {1/8}{4.6.25.1}{6.28.1}{6.3.5.1}{940, 469, 4666} |
इन्द्रो॒यज्व॑नेपृण॒तेच॑शिक्ष॒¦त्युपेद्द॑दाति॒नस्वंमु॑षायति |{बार्हस्पत्यो भरद्वाजः | गाव इन्द्रो वा | जगती} भूयो᳚भूयोर॒यिमिद॑स्यव॒र्धय॒¦न्नभि᳚न्नेखि॒ल्येनिद॑धातिदेव॒युम् || {2/8}{4.6.25.2}{6.28.2}{6.3.5.2}{941, 469, 4667} |
नतान॑शन्ति॒नद॑भाति॒तस्क॑रो॒¦नासा᳚मामि॒त्रोव्यथि॒राद॑धर्षति |{बार्हस्पत्यो भरद्वाजः | गावः | जगती} दे॒वाँश्च॒याभि॒र्यज॑ते॒ददा᳚तिच॒¦ज्योगित्ताभिः॑सचते॒गोप॑तिःस॒ह || {3/8}{4.6.25.3}{6.28.3}{6.3.5.3}{942, 469, 4668} |
नता,अर्वा᳚रे॒णुक॑काटो,अश्नुते॒¦नसं᳚स्कृत॒त्रमुप॑यन्ति॒ता,अ॒भि |{बार्हस्पत्यो भरद्वाजः | गावः | जगती} उ॒रु॒गा॒यमभ॑यं॒तस्य॒ता,अनु॒¦गावो॒मर्त॑स्य॒विच॑रन्ति॒यज्व॑नः || {4/8}{4.6.25.4}{6.28.4}{6.3.5.4}{943, 469, 4669} |
गावो॒भगो॒गाव॒इन्द्रो᳚मे,अच्छा॒न्¦गावः॒सोम॑स्यप्रथ॒मस्य॑भ॒क्षः |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्} इ॒मायागावः॒सज॑नास॒इन्द्र॑¦इ॒च्छामीद्धृ॒दामन॑साचि॒दिन्द्र᳚म् || {5/8}{4.6.25.5}{6.28.5}{6.3.5.5}{944, 469, 4670} |
यू॒यंगा᳚वोमेदयथाकृ॒शंचि॑¦दश्री॒रंचि॑त्कृणुथासु॒प्रती᳚कम् |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्} भ॒द्रंगृ॒हंकृ॑णुथभद्रवाचो¦बृ॒हद्वो॒वय॑उच्यतेस॒भासु॑ || {6/8}{4.6.25.6}{6.28.6}{6.3.5.6}{945, 469, 4671} |
प्र॒जाव॑तीःसू॒यव॑संरि॒शन्तीः᳚¦शु॒द्धा,अ॒पःसु॑प्रपा॒णेपिब᳚न्तीः |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्} मावः॑स्ते॒नई᳚शत॒माघशं᳚सः॒¦परि॑वोहे॒तीरु॒द्रस्य॑वृज्याः || {7/8}{4.6.25.7}{6.28.7}{6.3.5.7}{946, 469, 4672} |
उपे॒दमु॑प॒पर्च॑न¦मा॒सुगोषूप॑पृच्यताम् |{बार्हस्पत्यो भरद्वाजः | गाव इन्द्रो वा | अनुष्टुप्} उप॑ऋष॒भस्य॒रेत॒¦स्युपे᳚न्द्र॒तव॑वी॒र्ये᳚ || {8/8}{4.6.25.8}{6.28.8}{6.3.5.8}{947, 469, 4673} |
[108] इंद्रंवइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् | |
इन्द्रं᳚वो॒नरः॑स॒ख्याय॑सेपुर्म॒होयन्तः॑सुम॒तये᳚चका॒नाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} म॒होहिदा॒तावज्र॑हस्तो॒,अस्ति॑म॒हामु॑र॒ण्वमव॑सेयजध्वम् || {1/6}{4.7.1.1}{6.29.1}{6.3.6.1}{948, 470, 4674} |
आयस्मि॒न्हस्ते॒नर्या᳚मिमि॒क्षुरारथे᳚हिर॒ण्यये᳚रथे॒ष्ठाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} आर॒श्मयो॒गभ॑स्त्योःस्थू॒रयो॒राध्व॒न्नश्वा᳚सो॒वृष॑णोयुजा॒नाः || {2/6}{4.7.1.2}{6.29.2}{6.3.6.2}{949, 470, 4675} |
श्रि॒येते॒पादा॒दुव॒आमि॑मिक्षुर्धृ॒ष्णुर्व॒ज्रीशव॑सा॒दक्षि॑णावान् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वसा᳚नो॒,अत्कं᳚सुर॒भिंदृ॒शेकंस्व१॑(अ॒)र्णनृ॑तविषि॒रोब॑भूथ || {3/6}{4.7.1.3}{6.29.3}{6.3.6.3}{950, 470, 4676} |
ससोम॒आमि॑श्लतमःसु॒तोभू॒द्यस्मि᳚न्प॒क्तिःप॒च्यते॒सन्ति॑धा॒नाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} इन्द्रं॒नरः॑स्तु॒वन्तो᳚ब्रह्मका॒रा,उ॒क्थाशंस᳚न्तोदे॒ववा᳚ततमाः || {4/6}{4.7.1.4}{6.29.4}{6.3.6.4}{951, 470, 4677} |
नते॒,अन्तः॒शव॑सोधाय्य॒स्यवितुबा᳚बधे॒रोद॑सीमहि॒त्वा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} आतासू॒रिःपृ॑णति॒तूतु॑जानोयू॒थेवा॒प्सुस॒मीज॑मानऊ॒ती || {5/6}{4.7.1.5}{6.29.5}{6.3.6.5}{952, 470, 4678} |
ए॒वेदिन्द्रः॑सु॒हव॑ऋ॒ष्वो,अ॑स्तू॒ती,अनू᳚तीहिरिशि॒प्रःसत्वा᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ए॒वाहिजा॒तो,अस॑मात्योजाःपु॒रूच॑वृ॒त्राह॑नति॒निदस्यू॑न् || {6/6}{4.7.1.6}{6.29.6}{6.3.6.6}{953, 470, 4679} |
[109] भूयइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् | |
भूय॒इद्वा᳚वृधेवी॒र्या᳚यँ॒,एको᳚,अजु॒र्योद॑यते॒वसू᳚नि |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} प्ररि॑रिचेदि॒वइन्द्रः॑पृथि॒व्या,अ॒र्धमिद॑स्य॒प्रति॒रोद॑सी,उ॒भे || {1/5}{4.7.2.1}{6.30.1}{6.3.7.1}{954, 471, 4680} |
अधा᳚मन्येबृ॒हद॑सु॒र्य॑मस्य॒यानि॑दा॒धार॒नकि॒रामि॑नाति |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} दि॒वेदि॑वे॒सूर्यो᳚दर्श॒तोभू॒द्विसद्मा᳚न्युर्वि॒यासु॒क्रतु॑र्धात् || {2/5}{4.7.2.2}{6.30.2}{6.3.7.2}{955, 471, 4681} |
अ॒द्याचि॒न्नूचि॒त्तदपो᳚न॒दीनां॒यदा᳚भ्यो॒,अर॑दोगा॒तुमि᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} निपर्व॑ता,अद्म॒सदो॒नसे᳚दु॒स्त्वया᳚दृ॒ळ्हानि॑सुक्रतो॒रजां᳚सि || {3/5}{4.7.2.3}{6.30.3}{6.3.7.3}{956, 471, 4682} |
स॒त्यमित्तन्नत्वावाँ᳚,अ॒न्यो,अ॒स्तीन्द्र॑दे॒वोनमर्त्यो॒ज्याया॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अह॒न्नहिं᳚परि॒शया᳚न॒मर्णोऽवा᳚सृजो,अ॒पो,अच्छा᳚समु॒द्रम् || {4/5}{4.7.2.4}{6.30.4}{6.3.7.4}{957, 471, 4683} |
त्वम॒पोविदुरो॒विषू᳚ची॒रिन्द्र॑दृ॒ळ्हम॑रुजः॒पर्व॑तस्य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} राजा᳚भवो॒जग॑तश्चर्षणी॒नांसा॒कंसूर्यं᳚ज॒नय॒न्द्यामु॒षास᳚म् || {5/5}{4.7.2.5}{6.30.5}{6.3.7.5}{958, 471, 4684} |
[110] अभूरेकइति पंचर्चस्य सूक्तस्य भारद्वाजः सुहोत्रइंद्रस्त्रिष्टुप् चतुर्थीशक्वरी (सुहोत्रः शुनहोत्रोनरो गर्गऋजिश्वाइत्येते ऋषयोबृहस्पतेः पौत्राउतदौष्षंतेर्भरतस्य पौत्रा इति विषयेइतिहासः श्रूयते) | |
अभू॒रेको᳚रयिपतेरयी॒णामाहस्त॑योरधिथा,इन्द्रकृ॒ष्टीः |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} वितो॒के,अ॒प्सुतन॑येच॒सूरेऽवो᳚चन्तचर्ष॒णयो॒विवा᳚चः || {1/5}{4.7.3.1}{6.31.1}{6.3.8.1}{959, 472, 4685} |
त्वद्भि॒येन्द्र॒पार्थि॑वानि॒विश्वाच्यु॑ताचिच्च्यावयन्ते॒रजां᳚सि |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} द्यावा॒क्षामा॒पर्व॑तासो॒वना᳚नि॒विश्वं᳚दृ॒ळ्हंभ॑यते॒,अज्म॒न्नाते᳚ || {2/5}{4.7.3.2}{6.31.2}{6.3.8.2}{960, 472, 4686} |
त्वंकुत्से᳚ना॒भिशुष्ण॑मिन्द्रा॒शुषं᳚युध्य॒कुय॑वं॒गवि॑ष्टौ |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} दश॑प्रपि॒त्वे,अध॒सूर्य॑स्यमुषा॒यश्च॒क्रमवि॑वे॒रपां᳚सि || {3/5}{4.7.3.3}{6.31.3}{6.3.8.3}{961, 472, 4687} |
त्वंश॒तान्यव॒शम्ब॑रस्य॒पुरो᳚जघन्थाप्र॒तीनि॒दस्योः᳚ |{भारद्वाजः सुहोत्रः | इन्द्रः | शक्वरी} अशि॑क्षो॒यत्र॒शच्या᳚शचीवो॒दिवो᳚दासायसुन्व॒तेसु॑तक्रेभ॒रद्वा᳚जायगृण॒तेवसू᳚नि || {4/5}{4.7.3.4}{6.31.4}{6.3.8.4}{962, 472, 4688} |
सस॑त्यसत्वन्मह॒तेरणा᳚य॒रथ॒माति॑ष्ठतुविनृम्णभी॒मम् |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} या॒हिप्र॑पथि॒न्नव॒सोप॑म॒द्रिक्प्रच॑श्रुतश्रावयचर्ष॒णिभ्यः॑ || {5/5}{4.7.3.5}{6.31.5}{6.3.8.5}{963, 472, 4689} |
[111] अपूर्व्येति पंचर्चस्य सूक्तस्य भारद्वाजः सुहोत्रइंद्रस्त्रिष्टुप् | |
अपू᳚र्व्यापुरु॒तमा᳚न्यस्मैम॒हेवी॒राय॑त॒वसे᳚तु॒राय॑ |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} वि॒र॒प्शिने᳚व॒ज्रिणे॒शंत॑मानि॒वचां᳚स्या॒सास्थवि॑रायतक्षम् || {1/5}{4.7.4.1}{6.32.1}{6.3.9.1}{964, 473, 4690} |
समा॒तरा॒सूर्ये᳚णाकवी॒नामवा᳚सयद्रु॒जदद्रिं᳚गृणा॒नः |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} स्वा॒धीभि॒रृक्व॑भिर्वावशा॒नउदु॒स्रिया᳚णामसृजन्नि॒दान᳚म् || {2/5}{4.7.4.2}{6.32.2}{6.3.9.2}{965, 473, 4691} |
सवह्नि॑भि॒रृक्व॑भि॒र्गोषु॒शश्व᳚न्मि॒तज्ञु॑भिःपुरु॒कृत्वा᳚जिगाय |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} पुरः॑पुरो॒हासखि॑भिःसखी॒यन्दृ॒ळ्हारु॑रोजक॒विभिः॑क॒विःसन् || {3/5}{4.7.4.3}{6.32.3}{6.3.9.3}{966, 473, 4692} |
सनी॒व्या᳚भिर्जरि॒तार॒मच्छा᳚म॒होवाजे᳚भिर्म॒हद्भि॑श्च॒शुष्मैः᳚ |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} पु॒रु॒वीरा᳚भिर्वृषभक्षिती॒नामागि᳚र्वणःसुवि॒ताय॒प्रया᳚हि || {4/5}{4.7.4.4}{6.32.4}{6.3.9.4}{967, 473, 4693} |
ससर्गे᳚ण॒शव॑सात॒क्तो,अत्यै᳚र॒पइन्द्रो᳚दक्षिण॒तस्तु॑रा॒षाट् |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्} इ॒त्थासृ॑जा॒ना,अन॑पावृ॒दर्थं᳚दि॒वेदि॑वेविविषुरप्रमृ॒ष्यम् || {5/5}{4.7.4.5}{6.32.5}{6.3.9.5}{968, 473, 4694} |
[112] यओजिष्ठइति पंचर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र इंद्रस्त्रिष्टुप् | |
यओजि॑ष्ठइन्द्र॒तंसुनो᳚दा॒मदो᳚वृषन्त्स्वभि॒ष्टिर्दास्वा॑न् |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} सौव॑श्व्यं॒योव॒नव॒त्स्वश्वो᳚वृ॒त्रास॒मत्सु॑सा॒सह॑द॒मित्रा॑न् || {1/5}{4.7.5.1}{6.33.1}{6.3.10.1}{969, 474, 4695} |
त्वांही॒३॑(ई॒)न्द्राव॑से॒विवा᳚चो॒हव᳚न्तेचर्ष॒णयः॒शूर॑सातौ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} त्वंविप्रे᳚भि॒र्विप॒णीँर॑शाय॒स्त्वोत॒इत्सनि॑ता॒वाज॒मर्वा᳚ || {2/5}{4.7.5.2}{6.33.2}{6.3.10.2}{970, 474, 4696} |
त्वंताँ,इ᳚न्द्रो॒भयाँ᳚,अ॒मित्रा॒न्दासा᳚वृ॒त्राण्यार्या᳚चशूर |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} वधी॒र्वने᳚व॒सुधि॑तेभि॒रत्कै॒रापृ॒त्सुद॑र्षिनृ॒णांनृ॑तम || {3/5}{4.7.5.3}{6.33.3}{6.3.10.3}{971, 474, 4697} |
सत्वंन॑इ॒न्द्राक॑वाभिरू॒तीसखा᳚वि॒श्वायु॑रवि॒तावृ॒धेभूः᳚ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} स्व॑र्षाता॒यद्ध्वया᳚मसित्वा॒युध्य᳚न्तोने॒मधि॑तापृ॒त्सुशू᳚र || {4/5}{4.7.5.4}{6.33.4}{6.3.10.4}{972, 474, 4698} |
नू॒नंन॑इन्द्राप॒राय॑चस्या॒भवा᳚मृळी॒कउ॒तनो᳚,अ॒भिष्टौ᳚ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} इ॒त्थागृ॒णन्तो᳚म॒हिन॑स्य॒शर्म᳚न्दि॒विष्या᳚म॒पार्ये᳚गो॒षत॑माः || {5/5}{4.7.5.5}{6.33.5}{6.3.10.5}{973, 474, 4699} |
[113] संचत्वइति पंचर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र-इंद्रस्त्रिष्टुप् | |
संच॒त्वेज॒ग्मुर्गिर॑इन्द्रपू॒र्वीर्विच॒त्वद्य᳚न्तिवि॒भ्वो᳚मनी॒षाः |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} पु॒रानू॒नंच॑स्तु॒तय॒ऋषी᳚णांपस्पृ॒ध्रइन्द्रे॒,अध्यु॑क्था॒र्का || {1/5}{4.7.6.1}{6.34.1}{6.3.11.1}{974, 475, 4700} |
पु॒रु॒हू॒तोयःपु॑रुगू॒र्तऋभ्वाँ॒,एकः॑पुरुप्रश॒स्तो,अस्ति॑य॒ज्ञैः |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} रथो॒नम॒हेशव॑सेयुजा॒नो॒३॑(ओ॒)ऽस्माभि॒रिन्द्रो᳚,अनु॒माद्यो᳚भूत् || {2/5}{4.7.6.2}{6.34.2}{6.3.11.2}{975, 475, 4701} |
नयंहिंस᳚न्तिधी॒तयो॒नवाणी॒रिन्द्रं॒नक्ष॒न्तीद॒भिव॒र्धय᳚न्तीः |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} यदि॑स्तो॒तारः॑श॒तंयत्स॒हस्रं᳚गृ॒णन्ति॒गिर्व॑णसं॒शंतद॑स्मै || {3/5}{4.7.6.3}{6.34.3}{6.3.11.3}{976, 475, 4702} |
अस्मा᳚,ए॒तद्दि॒व्य१॑(अ॒)र्चेव॑मा॒सामि॑मि॒क्षइन्द्रे॒न्य॑यामि॒सोमः॑ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} जनं॒नधन्व᳚न्न॒भिसंयदापः॑स॒त्रावा᳚वृधु॒र्हव॑नानिय॒ज्ञैः || {4/5}{4.7.6.4}{6.34.4}{6.3.11.4}{977, 475, 4703} |
अस्मा᳚,ए॒तन्मह्या᳚ङ्गू॒षम॑स्मा॒,इन्द्रा᳚यस्तो॒त्रंम॒तिभि॑रवाचि |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्} अस॒द्यथा᳚मह॒तिवृ॑त्र॒तूर्य॒इन्द्रो᳚वि॒श्वायु॑रवि॒तावृ॒धश्च॑ || {5/5}{4.7.6.5}{6.34.5}{6.3.11.5}{978, 475, 4704} |
[114] कदाभुवन्निति पंचर्चस्य सूक्तस्य भारद्वाजोनर इंद्रस्त्रिष्टुप् | |
क॒दाभु॑व॒न्रथ॑क्षयाणि॒ब्रह्म॑क॒दास्तो॒त्रेस॑हस्रपो॒ष्यं᳚दाः |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} क॒दास्तोमं᳚वासयोऽस्यरा॒याक॒दाधियः॑करसि॒वाज॑रत्नाः || {1/5}{4.7.7.1}{6.35.1}{6.3.12.1}{979, 476, 4705} |
कर्हि॑स्वि॒त्तदि᳚न्द्र॒यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया᳚से॒जया॒जीन् |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} त्रि॒धातु॒गा,अधि॑जयासि॒गोष्विन्द्र॑द्यु॒म्नंस्व᳚र्वद्धेह्य॒स्मे || {2/5}{4.7.7.2}{6.35.2}{6.3.12.2}{980, 476, 4706} |
कर्हि॑स्वि॒त्तदि᳚न्द्र॒यज्ज॑रि॒त्रेवि॒श्वप्सु॒ब्रह्म॑कृ॒णवः॑शविष्ठ |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} क॒दाधियो॒ननि॒युतो᳚युवासेक॒दागोम॑घा॒हव॑नानिगच्छाः || {3/5}{4.7.7.3}{6.35.3}{6.3.12.3}{981, 476, 4707} |
सगोम॑घाजरि॒त्रे,अश्व॑श्चन्द्रा॒वाज॑श्रवसो॒,अधि॑धेहि॒पृक्षः॑ |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} पी॒पि॒हीषः॑सु॒दुघा᳚मिन्द्रधे॒नुंभ॒रद्वा᳚जेषुसु॒रुचो᳚रुरुच्याः || {4/5}{4.7.7.4}{6.35.4}{6.3.12.4}{982, 476, 4708} |
तमानू॒नंवृ॒जन॑म॒न्यथा᳚चि॒च्छूरो॒यच्छ॑क्र॒विदुरो᳚गृणी॒षे |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} मानिर॑रंशुक्र॒दुघ॑स्यधे॒नोरा᳚ङ्गिर॒सान्ब्रह्म॑णाविप्रजिन्व || {5/5}{4.7.7.5}{6.35.5}{6.3.12.5}{983, 476, 4709} |
[115] सत्रामदासइति पंचर्चस्य सूक्तस्य भारद्वाजोनरइंद्रस्त्रिष्टुप् | |
स॒त्रामदा᳚स॒स्तव॑वि॒श्वज᳚न्याःस॒त्रारायोऽध॒येपार्थि॑वासः |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} स॒त्रावाजा᳚नामभवोविभ॒क्तायद्दे॒वेषु॑धा॒रय॑था,असु॒र्य᳚म् || {1/5}{4.7.8.1}{6.36.1}{6.3.13.1}{984, 477, 4710} |
अनु॒प्रये᳚जे॒जन॒ओजो᳚,अस्यस॒त्राद॑धिरे॒,अनु॑वी॒र्या᳚य |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} स्यू॒म॒गृभे॒दुध॒येऽर्व॑तेच॒क्रतुं᳚वृञ्ज॒न्त्यपि॑वृत्र॒हत्ये᳚ || {2/5}{4.7.8.2}{6.36.2}{6.3.13.2}{985, 477, 4711} |
तंस॒ध्रीची᳚रू॒तयो॒वृष्ण्या᳚नि॒पौंस्या᳚निनि॒युतः॑सश्चु॒रिन्द्र᳚म् |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} स॒मु॒द्रंनसिन्ध॑वउ॒क्थशु॑ष्मा,उरु॒व्यच॑सं॒गिर॒आवि॑शन्ति || {3/5}{4.7.8.3}{6.36.3}{6.3.13.3}{986, 477, 4712} |
सरा॒यस्खामुप॑सृजागृणा॒नःपु॑रुश्च॒न्द्रस्य॒त्वमि᳚न्द्र॒वस्वः॑ |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} पति॑र्बभू॒थास॑मो॒जना᳚ना॒मेको॒विश्व॑स्य॒भुव॑नस्य॒राजा᳚ || {4/5}{4.7.8.4}{6.36.4}{6.3.13.4}{987, 477, 4713} |
सतुश्रु॑धि॒श्रुत्या॒योदु॑वो॒युर्द्यौर्नभूमा॒भिरायो᳚,अ॒र्यः |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्} असो॒यथा᳚नः॒शव॑साचका॒नोयु॒गेयु॑गे॒वय॑सा॒चेकि॑तानः || {5/5}{4.7.8.5}{6.36.5}{6.3.13.5}{988, 477, 4714} |
[116] अर्वाग्रथमिति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः इंद्रस्त्रिष्टुप् | |
अ॒र्वाग्रथं᳚वि॒श्ववा᳚रंतउ॒ग्रेन्द्र॑यु॒क्तासो॒हर॑योवहन्तु |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} की॒रिश्चि॒द्धित्वा॒हव॑ते॒स्व᳚र्वानृधी॒महि॑सध॒माद॑स्ते,अ॒द्य || {1/5}{4.7.9.1}{6.37.1}{6.3.14.1}{989, 478, 4715} |
प्रोद्रोणे॒हर॑यः॒कर्मा᳚ग्मन्पुना॒नास॒ऋज्य᳚न्तो,अभूवन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} इन्द्रो᳚नो,अ॒स्यपू॒र्व्यःप॑पीयाद्द्यु॒क्षोमद॑स्यसो॒म्यस्य॒राजा᳚ || {2/5}{4.7.9.2}{6.37.2}{6.3.14.2}{990, 478, 4716} |
आ॒स॒स्रा॒णासः॑शवसा॒नमच्छेन्द्रं᳚सुच॒क्रेर॒थ्या᳚सो॒,अश्वाः᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒भिश्रव॒ऋज्य᳚न्तोवहेयु॒र्नूचि॒न्नुवा॒योर॒मृतं॒विद॑स्येत् || {3/5}{4.7.9.3}{6.37.3}{6.3.14.3}{991, 478, 4717} |
वरि॑ष्ठो,अस्य॒दक्षि॑णामिय॒र्तीन्द्रो᳚म॒घोनां᳚तुविकू॒र्मित॑मः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} यया᳚वज्रिवःपरि॒यास्यंहो᳚म॒घाच॑धृष्णो॒दय॑से॒विसू॒रीन् || {4/5}{4.7.9.4}{6.37.4}{6.3.14.4}{992, 478, 4718} |
इन्द्रो॒वाज॑स्य॒स्थवि॑रस्यदा॒तेन्द्रो᳚गी॒र्भिर्व॑र्धतांवृ॒द्धम॑हाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} इन्द्रो᳚वृ॒त्रंहनि॑ष्ठो,अस्तु॒सत्वातासू॒रिःपृ॑णति॒तूतु॑जानः || {5/5}{4.7.9.5}{6.37.5}{6.3.14.5}{993, 478, 4719} |
[117] अपादितइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् | |
अपा᳚दि॒तउदु॑नश्चि॒त्रत॑मोम॒हींभ॑र्षद्द्यु॒मती॒मिन्द्र॑हूतिम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} पन्य॑सींधी॒तिंदैव्य॑स्य॒याम॒ञ्जन॑स्यरा॒तिंव॑नतेसु॒दानुः॑ || {1/5}{4.7.10.1}{6.38.1}{6.3.15.1}{994, 479, 4720} |
दू॒राच्चि॒दाव॑सतो,अस्य॒कर्णा॒घोषा॒दिन्द्र॑स्यतन्यतिब्रुवा॒णः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} एयमे᳚नंदे॒वहू᳚तिर्ववृत्यान्म॒द्र्य१॑(अ॒)गिन्द्र॑मि॒यमृ॒च्यमा᳚ना || {2/5}{4.7.10.2}{6.38.2}{6.3.15.2}{995, 479, 4721} |
तंवो᳚धि॒याप॑र॒मया᳚पुरा॒जाम॒जर॒मिन्द्र॑म॒भ्य॑नूष्य॒र्कैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ब्रह्मा᳚च॒गिरो᳚दधि॒रेसम॑स्मिन्म॒हाँश्च॒स्तोमो॒,अधि॑वर्ध॒दिन्द्रे᳚ || {3/5}{4.7.10.3}{6.38.3}{6.3.15.3}{996, 479, 4722} |
वर्धा॒द्यंय॒ज्ञउ॒तसोम॒इन्द्रं॒वर्धा॒द्ब्रह्म॒गिर॑उ॒क्थाच॒मन्म॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} वर्धाहै᳚नमु॒षसो॒याम᳚न्न॒क्तोर्वर्धा॒न्मासाः᳚श॒रदो॒द्याव॒इन्द्र᳚म् || {4/5}{4.7.10.4}{6.38.4}{6.3.15.4}{997, 479, 4723} |
ए॒वाज॑ज्ञा॒नंसह॑से॒,असा᳚मिवावृधा॒नंराध॑सेचश्रु॒ताय॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} म॒हामु॒ग्रमव॑सेविप्रनू॒नमावि॑वासेमवृत्र॒तूर्ये᳚षु || {5/5}{4.7.10.5}{6.38.5}{6.3.15.5}{998, 479, 4724} |
[118] मंद्रस्य कवेरितिपंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् | |
म॒न्द्रस्य॑क॒वेर्दि॒व्यस्य॒वह्ने॒र्विप्र॑मन्मनोवच॒नस्य॒मध्वः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अपा᳚न॒स्तस्य॑सच॒नस्य॑दे॒वेषो᳚युवस्वगृण॒तेगो,अ॑ग्राः || {1/5}{4.7.11.1}{6.39.1}{6.3.16.1}{999, 480, 4725} |
अ॒यमु॑शा॒नःपर्यद्रि॑मु॒स्रा,ऋ॒तधी᳚तिभिरृत॒युग्यु॑जा॒नः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} रु॒जदरु॑ग्णं॒विव॒लस्य॒सानुं᳚प॒णीँर्वचो᳚भिर॒भियो᳚ध॒दिन्द्रः॑ || {2/5}{4.7.11.2}{6.39.2}{6.3.16.2}{1000, 480, 4726} |
अ॒यंद्यो᳚तयद॒द्युतो॒व्य१॑(अ॒)क्तून्दो॒षावस्तोः᳚श॒रद॒इन्दु॑रिन्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} इ॒मंके॒तुम॑दधु॒र्नूचि॒दह्नां॒शुचि॑जन्मनउ॒षस॑श्चकार || {3/5}{4.7.11.3}{6.39.3}{6.3.16.3}{1001, 480, 4727} |
अ॒यंरो᳚चयद॒रुचो᳚रुचा॒नो॒३॑(ओ॒)ऽयंवा᳚सय॒द्व्यृ१॑(ऋ॒)तेन॑पू॒र्वीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒यमी᳚यतऋत॒युग्भि॒रश्वैः᳚स्व॒र्विदा॒नाभि॑नाचर्षणि॒प्राः || {4/5}{4.7.11.4}{6.39.4}{6.3.16.4}{1002, 480, 4728} |
नूगृ॑णा॒नोगृ॑ण॒तेप्र॑त्नराज॒न्निषः॑पिन्ववसु॒देया᳚यपू॒र्वीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अ॒पओष॑धीरवि॒षावना᳚नि॒गा,अर्व॑तो॒नॄनृ॒चसे᳚रिरीहि || {5/5}{4.7.11.5}{6.39.5}{6.3.16.5}{1003, 480, 4729} |
[119] इंद्रपिबेति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् | |
इन्द्र॒पिब॒तुभ्यं᳚सु॒तोमदा॒याव॑स्य॒हरी॒विमु॑चा॒सखा᳚या |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} उ॒तप्रगा᳚यग॒णआनि॒षद्याथा᳚य॒ज्ञाय॑गृण॒तेवयो᳚धाः || {1/5}{4.7.12.1}{6.40.1}{6.3.17.1}{1004, 481, 4730} |
अस्य॑पिब॒यस्य॑जज्ञा॒नइ᳚न्द्र॒मदा᳚य॒क्रत्वे॒,अपि॑बोविरप्शिन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तमु॑ते॒गावो॒नर॒आपो॒,अद्रि॒रिन्दुं॒सम॑ह्यन्पी॒तये॒सम॑स्मै || {2/5}{4.7.12.2}{6.40.2}{6.3.17.2}{1005, 481, 4731} |
समि॑द्धे,अ॒ग्नौसु॒तइ᳚न्द्र॒सोम॒आत्वा᳚वहन्तु॒हर॑यो॒वहि॑ष्ठाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} त्वा॒य॒तामन॑साजोहवी॒मीन्द्राया᳚हिसुवि॒ताय॑म॒हेनः॑ || {3/5}{4.7.12.3}{6.40.3}{6.3.17.3}{1006, 481, 4732} |
आया᳚हि॒शश्व॑दुश॒ताय॑या॒थेन्द्र॑म॒हामन॑सासोम॒पेय᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} उप॒ब्रह्मा᳚णिशृणवइ॒मानोऽथा᳚तेय॒ज्ञस्त॒न्वे॒३॑(ए॒)वयो᳚धात् || {4/5}{4.7.12.4}{6.40.4}{6.3.17.4}{1007, 481, 4733} |
यदि᳚न्द्रदि॒विपार्ये॒यदृध॒ग्यद्वा॒स्वेसद॑ने॒यत्र॒वासि॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} अतो᳚नोय॒ज्ञमव॑सेनि॒युत्वा᳚न्त्स॒जोषाः᳚पाहिगिर्वणोम॒रुद्भिः॑ || {5/5}{4.7.12.5}{6.40.5}{6.3.17.5}{1008, 481, 4734} |
[120] अहेळमानइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् | |
अहे᳚ळमान॒उप॑याहिय॒ज्ञंतुभ्यं᳚पवन्त॒इन्द॑वःसु॒तासः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} गावो॒नव॑ज्रि॒न्त्स्वमोको॒,अच्छेन्द्राग॑हिप्रथ॒मोय॒ज्ञिया᳚नाम् || {1/5}{4.7.13.1}{6.41.1}{6.3.18.1}{1009, 482, 4735} |
याते᳚का॒कुत्सुकृ॑ता॒यावरि॑ष्ठा॒यया॒शश्व॒त्पिब॑सि॒मध्व॑ऊ॒र्मिम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} तया᳚पाहि॒प्रते᳚,अध्व॒र्युर॑स्था॒त्संते॒वज्रो᳚वर्ततामिन्द्रग॒व्युः || {2/5}{4.7.13.2}{6.41.2}{6.3.18.2}{1010, 482, 4736} |
ए॒षद्र॒प्सोवृ॑ष॒भोवि॒श्वरू᳚प॒इन्द्रा᳚य॒वृष्णे॒सम॑कारि॒सोमः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ए॒तंपि॑बहरिवःस्थातरुग्र॒यस्येशि॑षेप्र॒दिवि॒यस्ते॒,अन्न᳚म् || {3/5}{4.7.13.3}{6.41.3}{6.3.18.3}{1011, 482, 4737} |
सु॒तःसोमो॒,असु॑तादिन्द्र॒वस्या᳚न॒यंश्रेया᳚ञ्चिकि॒तुषे॒रणा᳚य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} ए॒तंति॑तिर्व॒उप॑याहिय॒ज्ञंतेन॒विश्वा॒स्तवि॑षी॒रापृ॑णस्व || {4/5}{4.7.13.4}{6.41.4}{6.3.18.4}{1012, 482, 4738} |
ह्वया᳚मसि॒त्वेन्द्र॑याह्य॒र्वाङरं᳚ते॒सोम॑स्त॒न्वे᳚भवाति |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्} शत॑क्रतोमा॒दय॑स्वासु॒तेषु॒प्रास्माँ,अ॑व॒पृत॑नासु॒प्रवि॒क्षु || {5/5}{4.7.13.5}{6.41.5}{6.3.18.5}{1013, 482, 4739} |
[121] प्रत्यस्मा इति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रोनुष्टुबंत्याबृहती | |
प्रत्य॑स्मै॒पिपी᳚षते॒विश्वा᳚निवि॒दुषे᳚भर |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्} अ॒रं॒ग॒माय॒जग्म॒येऽप॑श्चाद्दघ्वने॒नरे᳚ || {1/4}{4.7.14.1}{6.42.1}{6.3.19.1}{1014, 483, 4740} |
एमे᳚नंप्र॒त्येत॑न॒सोमे᳚भिःसोम॒पात॑मम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्} अम॑त्रेभिरृजी॒षिण॒मिन्द्रं᳚सु॒तेभि॒रिन्दु॑भिः || {2/4}{4.7.14.2}{6.42.2}{6.3.19.2}{1015, 483, 4741} |
यदी᳚सु॒तेभि॒रिन्दु॑भिः॒सोमे᳚भिःप्रति॒भूष॑थ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्} वेदा॒विश्व॑स्य॒मेधि॑रोधृ॒षत्तंत॒मिदेष॑ते || {3/4}{4.7.14.3}{6.42.3}{6.3.19.3}{1016, 483, 4742} |
अ॒स्मा,अ॑स्मा॒,इदन्ध॒सोऽध्व᳚र्यो॒प्रभ॑रासु॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | बृहती} कु॒वित्स॑मस्य॒जेन्य॑स्य॒शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॑त् || {4/4}{4.7.14.4}{6.42.4}{6.3.19.4}{1017, 483, 4743} |
[122] यस्यत्यदिति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रउष्णिक् | |
यस्य॒त्यच्छम्ब॑रं॒मदे॒दिवो᳚दासायर॒न्धयः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्} अ॒यंससोम॑इन्द्रतेसु॒तःपिब॑ || {1/4}{4.7.15.1}{6.43.1}{6.3.20.1}{1018, 484, 4744} |
यस्य॑तीव्र॒सुतं॒मदं॒मध्य॒मन्तं᳚च॒रक्ष॑से |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्} अ॒यंससोम॑इन्द्रतेसु॒तःपिब॑ || {2/4}{4.7.15.2}{6.43.2}{6.3.20.2}{1019, 484, 4745} |
यस्य॒गा,अ॒न्तरश्म॑नो॒मदे᳚दृ॒ळ्हा,अ॒वासृ॑जः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्} अ॒यंससोम॑इन्द्रतेसु॒तःपिब॑ || {3/4}{4.7.15.3}{6.43.3}{6.3.20.3}{1020, 484, 4746} |
यस्य॑मन्दा॒नो,अन्ध॑सो॒माघो᳚नंदधि॒षेशवः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्} अ॒यंससोम॑इन्द्रतेसु॒तःपिब॑ || {4/4}{4.7.15.4}{6.43.4}{6.3.20.4}{1021, 484, 4747} |
[123] योरयिवइति चतुर्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रस्त्रिष्टुबाद्याः षढनुष्टुभः सप्तम्यादितिस्रो विराट्पंक्त्यः | (तिसृष्वष्टम्येवविराट् सप्तमीनवम्यौतु त्रिष्टुभाविति केचित्) | |
योर॑यिवोर॒यिंत॑मो॒योद्यु॒म्नैर्द्यु॒म्नव॑त्तमः |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्} सोमः॑सु॒तःसइ᳚न्द्र॒तेऽस्ति॑स्वधापते॒मदः॑ || {1/24}{4.7.16.1}{6.44.1}{6.4.1.1}{1022, 485, 4748} |
यःश॒ग्मस्तु॑विशग्मतेरा॒योदा॒माम॑ती॒नाम् |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्} सोमः॑सु॒तःसइ᳚न्द्र॒तेऽस्ति॑स्वधापते॒मदः॑ || {2/24}{4.7.16.2}{6.44.2}{6.4.1.2}{1023, 485, 4749} |
येन॑वृ॒द्धोनशव॑सातु॒रोनस्वाभि॑रू॒तिभिः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्} सोमः॑सु॒तःसइ᳚न्द्र॒तेऽस्ति॑स्वधापते॒मदः॑ || {3/24}{4.7.16.3}{6.44.3}{6.4.1.3}{1024, 485, 4750} |
त्यमु॑वो॒,अप्र॑हणंगृणी॒षेशव॑स॒स्पति᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्} इन्द्रं᳚विश्वा॒साहं॒नरं॒मंहि॑ष्ठंवि॒श्वच॑र्षणिम् || {4/24}{4.7.16.4}{6.44.4}{6.4.1.4}{1025, 485, 4751} |
यंव॒र्धय॒न्तीद्गिरः॒पतिं᳚तु॒रस्य॒राध॑सः |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्} तमिन्न्व॑स्य॒रोद॑सीदे॒वीशुष्मं᳚सपर्यतः || {5/24}{4.7.16.5}{6.44.5}{6.4.1.5}{1026, 485, 4752} |
तद्व॑उ॒क्थस्य॑ब॒र्हणेन्द्रा᳚योपस्तृणी॒षणि॑ |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्} विपो॒नयस्यो॒तयो॒वियद्रोह᳚न्तिस॒क्षितः॑ || {6/24}{4.7.17.1}{6.44.6}{6.4.1.6}{1027, 485, 4753} |
अवि॑द॒द्दक्षं᳚मि॒त्रोनवी᳚यान्पपा॒नोदे॒वेभ्यो॒वस्यो᳚,अचैत् |{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः} स॒स॒वान्त्स्तौ॒लाभि॑र्धौ॒तरी᳚भिरुरु॒ष्यापा॒युर॑भव॒त्सखि॑भ्यः || {7/24}{4.7.17.2}{6.44.7}{6.4.1.7}{1028, 485, 4754} |
ऋ॒तस्य॑प॒थिवे॒धा,अ॑पायिश्रि॒येमनां᳚सिदे॒वासो᳚,अक्रन् |{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः} दधा᳚नो॒नाम॑म॒होवचो᳚भि॒र्वपु॑र्दृ॒शये᳚वे॒न्योव्या᳚वः || {8/24}{4.7.17.3}{6.44.8}{6.4.1.8}{1029, 485, 4755} |
द्यु॒मत्त॑मं॒दक्षं᳚धेह्य॒स्मेसेधा॒जना᳚नांपू॒र्वीररा᳚तीः |{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः} वर्षी᳚यो॒वयः॑कृणुहि॒शची᳚भि॒र्धन॑स्यसा॒ताव॒स्माँ,अ॑विड्ढि || {9/24}{4.7.17.4}{6.44.9}{6.4.1.9}{1030, 485, 4756} |
इन्द्र॒तुभ्य॒मिन्म॑घवन्नभूमव॒यंदा॒त्रेह॑रिवो॒माविवे᳚नः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} नकि॑रा॒पिर्द॑दृशेमर्त्य॒त्राकिम॒ङ्गर॑ध्र॒चोद॑नंत्वाहुः || {10/24}{4.7.17.5}{6.44.10}{6.4.1.10}{1031, 485, 4757} |
माजस्व॑नेवृषभनोररीथा॒माते᳚रे॒वतः॑स॒ख्येरि॑षाम |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} पू॒र्वीष्ट॑इन्द्रनि॒ष्षिधो॒जने᳚षुज॒ह्यसु॑ष्वी॒न्प्रवृ॒हापृ॑णतः || {11/24}{4.7.18.1}{6.44.11}{6.4.1.11}{1032, 485, 4758} |
उद॒भ्राणी᳚वस्त॒नय᳚न्निय॒र्तीन्द्रो॒राधां॒स्यश्व्या᳚नि॒गव्या᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} त्वम॑सिप्र॒दिवः॑का॒रुधा᳚या॒मात्वा᳚दा॒मान॒आद॑भन्म॒घोनः॑ || {12/24}{4.7.18.2}{6.44.12}{6.4.1.12}{1033, 485, 4759} |
अध्व᳚र्योवीर॒प्रम॒हेसु॒ताना॒मिन्द्रा᳚यभर॒सह्य॑स्य॒राजा᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} यःपू॒र्व्याभि॑रु॒तनूत॑नाभिर्गी॒र्भिर्वा᳚वृ॒धेगृ॑ण॒तामृषी᳚णाम् || {13/24}{4.7.18.3}{6.44.13}{6.4.1.13}{1034, 485, 4760} |
अ॒स्यमदे᳚पु॒रुवर्पां᳚सिवि॒द्वानिन्द्रो᳚वृ॒त्राण्य॑प्र॒तीज॑घान |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} तमु॒प्रहो᳚षि॒मधु॑मन्तमस्मै॒सोमं᳚वी॒राय॑शि॒प्रिणे॒पिब॑ध्यै || {14/24}{4.7.18.4}{6.44.14}{6.4.1.14}{1035, 485, 4761} |
पाता᳚सु॒तमिन्द्रो᳚,अस्तु॒सोमं॒हन्ता᳚वृ॒त्रंवज्रे᳚णमन्दसा॒नः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} गन्ता᳚य॒ज्ञंप॑रा॒वत॑श्चि॒दच्छा॒वसु॑र्धी॒नाम॑वि॒ताका॒रुधा᳚याः || {15/24}{4.7.18.5}{6.44.15}{6.4.1.15}{1036, 485, 4762} |
इ॒दंत्यत्पात्र॑मिन्द्र॒पान॒मिन्द्र॑स्यप्रि॒यम॒मृत॑मपायि |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} मत्स॒द्यथा᳚सौमन॒साय॑दे॒वंव्य१॑(अ॒)स्मद्द्वेषो᳚यु॒यव॒द्व्यंहः॑ || {16/24}{4.7.19.1}{6.44.16}{6.4.1.16}{1037, 485, 4763} |
ए॒नाम᳚न्दा॒नोज॒हिशू᳚र॒शत्रू᳚ञ्जा॒मिमजा᳚मिंमघवन्न॒मित्रा॑न् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} अ॒भि॒षे॒णाँ,अ॒भ्या॒३॑(आ॒)देदि॑शाना॒न्परा᳚चइन्द्र॒प्रमृ॑णाज॒हीच॑ || {17/24}{4.7.19.2}{6.44.17}{6.4.1.17}{1038, 485, 4764} |
आ॒सुष्मा᳚णोमघवन्निन्द्रपृ॒त्स्व१॑(अ॒)स्मभ्यं॒महि॒वरि॑वःसु॒गंकः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} अ॒पांतो॒कस्य॒तन॑यस्यजे॒षइन्द्र॑सू॒रीन्कृ॑णु॒हिस्मा᳚नो,अ॒र्धम् || {18/24}{4.7.19.3}{6.44.18}{6.4.1.18}{1039, 485, 4765} |
आत्वा॒हर॑यो॒वृष॑णोयुजा॒नावृष॑रथासो॒वृष॑रश्म॒योऽत्याः᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} अ॒स्म॒त्राञ्चो॒वृष॑णोवज्र॒वाहो॒वृष्णे॒मदा᳚यसु॒युजो᳚वहन्तु || {19/24}{4.7.19.4}{6.44.19}{6.4.1.19}{1040, 485, 4766} |
आते᳚वृष॒न्वृष॑णो॒द्रोण॑मस्थुर्घृत॒प्रुषो॒नोर्मयो॒मद᳚न्तः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} इन्द्र॒प्रतुभ्यं॒वृष॑भिःसु॒तानां॒वृष्णे᳚भरन्तिवृष॒भाय॒सोम᳚म् || {20/24}{4.7.19.5}{6.44.20}{6.4.1.20}{1041, 485, 4767} |
वृषा᳚सिदि॒वोवृ॑ष॒भःपृ॑थि॒व्यावृषा॒सिन्धू᳚नांवृष॒भःस्तिया᳚नाम् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} वृष्णे᳚त॒इन्दु᳚र्वृषभपीपायस्वा॒दूरसो᳚मधु॒पेयो॒वरा᳚य || {21/24}{4.7.20.1}{6.44.21}{6.4.1.21}{1042, 485, 4768} |
अ॒यंदे॒वःसह॑सा॒जाय॑मान॒इन्द्रे᳚णयु॒जाप॒णिम॑स्तभायत् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} अ॒यंस्वस्य॑पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्यमा॒याः || {22/24}{4.7.20.2}{6.44.22}{6.4.1.22}{1043, 485, 4769} |
अ॒यम॑कृणोदु॒षसः॑सु॒पत्नी᳚र॒यंसूर्ये᳚,अदधा॒ज्ज्योति॑र॒न्तः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} अ॒यंत्रि॒धातु॑दि॒विरो᳚च॒नेषु॑त्रि॒तेषु॑विन्दद॒मृतं॒निगू᳚ळ्हम् || {23/24}{4.7.20.3}{6.44.23}{6.4.1.23}{1044, 485, 4770} |
अ॒यंद्यावा᳚पृथि॒वीविष्क॑भायद॒यंरथ॑मयुनक्स॒प्तर॑श्मिम् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्} अ॒यंगोषु॒शच्या᳚प॒क्वम॒न्तःसोमो᳚दाधार॒दश॑यन्त्र॒मुत्स᳚म् || {24/24}{4.7.20.4}{6.44.24}{6.4.1.24}{1045, 485, 4771} |
[124] यआनयदिति त्रयस्त्रिंशदृचस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रोंत्यतृचस्यबृबुस्तक्षा गायत्री एकोनत्रिंश्यतिनिचृद् एकत्रिंशीपादनिचृदंत्यानुष्टुप् | |
यआन॑यत्परा॒वतः॒सुनी᳚तीतु॒र्वशं॒यदु᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} इन्द्रः॒सनो॒युवा॒सखा᳚ || {1/33}{4.7.21.1}{6.45.1}{6.4.2.1}{1046, 486, 4772} |
अ॒वि॒प्रेचि॒द्वयो॒दध॑दना॒शुना᳚चि॒दर्व॑ता |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} इन्द्रो॒जेता᳚हि॒तंधन᳚म् || {2/33}{4.7.21.2}{6.45.2}{6.4.2.2}{1047, 486, 4773} |
म॒हीर॑स्य॒प्रणी᳚तयःपू॒र्वीरु॒तप्रश॑स्तयः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} नास्य॑क्षीयन्तऊ॒तयः॑ || {3/33}{4.7.21.3}{6.45.3}{6.4.2.3}{1048, 486, 4774} |
सखा᳚यो॒ब्रह्म॑वाह॒सेऽर्च॑त॒प्रच॑गायत |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} सहिनः॒प्रम॑तिर्म॒ही || {4/33}{4.7.21.4}{6.45.4}{6.4.2.4}{1049, 486, 4775} |
त्वमेक॑स्यवृत्रहन्नवि॒ताद्वयो᳚रसि |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} उ॒तेदृशे॒यथा᳚व॒यम् || {5/33}{4.7.21.5}{6.45.5}{6.4.2.5}{1050, 486, 4776} |
नय॒सीद्वति॒द्विषः॑कृ॒णोष्यु॑क्थशं॒सिनः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} नृभिः॑सु॒वीर॑उच्यसे || {6/33}{4.7.22.1}{6.45.6}{6.4.2.6}{1051, 486, 4777} |
ब्र॒ह्माणं॒ब्रह्म॑वाहसंगी॒र्भिःसखा᳚यमृ॒ग्मिय᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} गांनदो॒हसे᳚हुवे || {7/33}{4.7.22.2}{6.45.7}{6.4.2.7}{1052, 486, 4778} |
यस्य॒विश्वा᳚नि॒हस्त॑योरू॒चुर्वसू᳚नि॒निद्वि॒ता |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} वी॒रस्य॑पृतना॒षहः॑ || {8/33}{4.7.22.3}{6.45.8}{6.4.2.8}{1053, 486, 4779} |
विदृ॒ळ्हानि॑चिदद्रिवो॒जना᳚नांशचीपते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} वृ॒हमा॒या,अ॑नानत || {9/33}{4.7.22.4}{6.45.9}{6.4.2.9}{1054, 486, 4780} |
तमु॑त्वासत्यसोमपा॒,इन्द्र॑वाजानांपते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} अहू᳚महिश्रव॒स्यवः॑ || {10/33}{4.7.22.5}{6.45.10}{6.4.2.10}{1055, 486, 4781} |
तमु॑त्वा॒यःपु॒रासि॑थ॒योवा᳚नू॒नंहि॒तेधने᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} हव्यः॒सश्रु॑धी॒हव᳚म् || {11/33}{4.7.23.1}{6.45.11}{6.4.2.11}{1056, 486, 4782} |
धी॒भिरर्व॑द्भि॒रर्व॑तो॒वाजाँ᳚,इन्द्रश्र॒वाय्या॑न् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} त्वया᳚जेष्महि॒तंधन᳚म् || {12/33}{4.7.23.2}{6.45.12}{6.4.2.12}{1057, 486, 4783} |
अभू᳚रुवीरगिर्वणोम॒हाँ,इ᳚न्द्र॒धने᳚हि॒ते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} भरे᳚वितन्त॒साय्यः॑ || {13/33}{4.7.23.3}{6.45.13}{6.4.2.13}{1058, 486, 4784} |
यात॑ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} तया᳚नोहिनुही॒रथ᳚म् || {14/33}{4.7.23.4}{6.45.14}{6.4.2.14}{1059, 486, 4785} |
सरथे᳚नर॒थीत॑मो॒ऽस्माके᳚नाभि॒युग्व॑ना |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} जेषि॑जिष्णोहि॒तंधन᳚म् || {15/33}{4.7.23.5}{6.45.15}{6.4.2.15}{1060, 486, 4786} |
यएक॒इत्तमु॑ष्टुहिकृष्टी॒नांविच॑र्षणिः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} पति॑र्ज॒ज्ञेवृष॑क्रतुः || {16/33}{4.7.24.1}{6.45.16}{6.4.2.16}{1061, 486, 4787} |
योगृ॑ण॒तामिदासि॑था॒पिरू॒तीशि॒वःसखा᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} सत्वंन॑इन्द्रमृळय || {17/33}{4.7.24.2}{6.45.17}{6.4.2.17}{1062, 486, 4788} |
धि॒ष्ववज्रं॒गभ॑स्त्योरक्षो॒हत्या᳚यवज्रिवः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} सा॒स॒ही॒ष्ठा,अ॒भिस्पृधः॑ || {18/33}{4.7.24.3}{6.45.18}{6.4.2.18}{1063, 486, 4789} |
प्र॒त्नंर॑यी॒णांयुजं॒सखा᳚यंकीरि॒चोद॑नम् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} ब्रह्म॑वाहस्तमंहुवे || {19/33}{4.7.24.4}{6.45.19}{6.4.2.19}{1064, 486, 4790} |
सहिविश्वा᳚नि॒पार्थि॑वाँ॒,एको॒वसू᳚नि॒पत्य॑ते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} गिर्व॑णस्तमो॒,अध्रि॑गुः || {20/33}{4.7.24.5}{6.45.20}{6.4.2.20}{1065, 486, 4791} |
सनो᳚नि॒युद्भि॒रापृ॑ण॒कामं॒वाजे᳚भिर॒श्विभिः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} गोम॑द्भिर्गोपतेधृ॒षत् || {21/33}{4.7.25.1}{6.45.21}{6.4.2.21}{1066, 486, 4792} |
तद्वो᳚गायसु॒तेसचा᳚पुरुहू॒ताय॒सत्व॑ने |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} शंयद्गवे॒नशा॒किने᳚ || {22/33}{4.7.25.2}{6.45.22}{6.4.2.22}{1067, 486, 4793} |
नघा॒वसु॒र्निय॑मतेदा॒नंवाज॑स्य॒गोम॑तः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} यत्सी॒मुप॒श्रव॒द्गिरः॑ || {23/33}{4.7.25.3}{6.45.23}{6.4.2.23}{1068, 486, 4794} |
कु॒वित्स॑स्य॒प्रहिव्र॒जंगोम᳚न्तंदस्यु॒हागम॑त् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} शची᳚भि॒रप॑नोवरत् || {24/33}{4.7.25.4}{6.45.24}{6.4.2.24}{1069, 486, 4795} |
इ॒मा,उ॑त्वाशतक्रतो॒ऽभिप्रणो᳚नुवु॒र्गिरः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} इन्द्र॑व॒त्संनमा॒तरः॑ || {25/33}{4.7.25.5}{6.45.25}{6.4.2.25}{1070, 486, 4796} |
दू॒णाशं᳚स॒ख्यंतव॒गौर॑सिवीरगव्य॒ते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} अश्वो᳚,अश्वाय॒तेभ॑व || {26/33}{4.7.26.1}{6.45.26}{6.4.2.26}{1071, 486, 4797} |
सम᳚न्दस्वा॒ह्यन्ध॑सो॒राध॑सेत॒न्वा᳚म॒हे |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} नस्तो॒तारं᳚नि॒देक॑रः || {27/33}{4.7.26.2}{6.45.27}{6.4.2.27}{1072, 486, 4798} |
इ॒मा,उ॑त्वासु॒तेसु॑ते॒नक्ष᳚न्तेगिर्वणो॒गिरः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} व॒त्संगावो॒नधे॒नवः॑ || {28/33}{4.7.26.3}{6.45.28}{6.4.2.28}{1073, 486, 4799} |
पु॒रू॒तमं᳚पुरू॒णांस्तो᳚तॄ॒णांविवा᳚चि |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री} वाजे᳚भिर्वाजय॒ताम् || {29/33}{4.7.26.4}{6.45.29}{6.4.2.29}{1074, 486, 4800} |
अ॒स्माक॑मिन्द्रभूतुते॒स्तोमो॒वाहि॑ष्ठो॒,अन्त॑मः |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री} अ॒स्मान्रा॒येम॒हेहि॑नु || {30/33}{4.7.26.5}{6.45.30}{6.4.2.30}{1075, 486, 4801} |
अधि॑बृ॒बुःप॑णी॒नांवर्षि॑ष्ठेमू॒र्धन्न॑स्थात् |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री} उ॒रुःकक्षो॒नगा॒ङ्ग्यः || {31/33}{4.7.26.6}{6.45.31}{6.4.2.31}{1076, 486, 4802} |
यस्य॑वा॒योरि॑वद्र॒वद्भ॒द्रारा॒तिःस॑ह॒स्रिणी᳚ |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री} स॒द्योदा॒नाय॒मंह॑ते || {32/33}{4.7.26.7}{6.45.32}{6.4.2.32}{1077, 486, 4803} |
तत्सुनो॒विश्वे᳚,अ॒र्यआसदा᳚गृणन्तिका॒रवः॑ |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | अनुष्टुप्} बृ॒बुंस॑हस्र॒दात॑मंसू॒रिंस॑हस्र॒सात॑मम् || {33/33}{4.7.26.8}{6.45.33}{6.4.2.33}{1078, 486, 4804} |
[125] त्वामिद्धीति चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रः अयुजोबृहत्यः युजःसतोबृहत्यः | |
त्वामिद्धिहवा᳚महेसा॒तावाज॑स्यका॒रवः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} त्वांवृ॒त्रेष्वि᳚न्द्र॒सत्प॑तिं॒नर॒स्त्वांकाष्ठा॒स्वर्व॑तः || {1/14}{4.7.27.1}{6.46.1}{6.4.3.1}{1079, 487, 4805} |
सत्वंन॑श्चित्रवज्रहस्तधृष्णु॒याम॒हःस्त॑वा॒नो,अ॑द्रिवः |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} गामश्वं᳚र॒थ्य॑मिन्द्र॒संकि॑रस॒त्रावाजं॒नजि॒ग्युषे᳚ || {2/14}{4.7.27.2}{6.46.2}{6.4.3.2}{1080, 487, 4806} |
यःस॑त्रा॒हाविच॑र्षणि॒रिन्द्रं॒तंहू᳚महेव॒यम् |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} सह॑स्रमुष्क॒तुवि॑नृम्ण॒सत्प॑ते॒भवा᳚स॒मत्सु॑नोवृ॒धे || {3/14}{4.7.27.3}{6.46.3}{6.4.3.3}{1081, 487, 4807} |
बाध॑से॒जना᳚न्वृष॒भेव॑म॒न्युना॒घृषौ᳚मी॒ळ्हऋ॑चीषम |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} अ॒स्माकं᳚बोध्यवि॒ताम॑हाध॒नेत॒नूष्व॒प्सुसूर्ये᳚ || {4/14}{4.7.27.4}{6.46.4}{6.4.3.4}{1082, 487, 4808} |
इन्द्र॒ज्येष्ठं᳚न॒आभ॑रँ॒,ओजि॑ष्ठं॒पपु॑रि॒श्रवः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} येने॒मेचि॑त्रवज्रहस्त॒रोद॑सी॒,ओभेसु॑शिप्र॒प्राः || {5/14}{4.7.27.5}{6.46.5}{6.4.3.5}{1083, 487, 4809} |
त्वामु॒ग्रमव॑सेचर्षणी॒सहं॒राज᳚न्दे॒वेषु॑हूमहे |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} विश्वा॒सुनो᳚विथु॒रापि॑ब्द॒नाव॑सो॒ऽमित्रा᳚न्त्सु॒षहा᳚न्कृधि || {6/14}{4.7.28.1}{6.46.6}{6.4.3.6}{1084, 487, 4810} |
यदि᳚न्द्र॒नाहु॑षी॒ष्वाँ,ओजो᳚नृ॒म्णंच॑कृ॒ष्टिषु॑ |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} यद्वा॒पञ्च॑क्षिती॒नांद्यु॒म्नमाभ॑रस॒त्राविश्वा᳚नि॒पौंस्या᳚ || {7/14}{4.7.28.2}{6.46.7}{6.4.3.7}{1085, 487, 4811} |
यद्वा᳚तृ॒क्षौम॑घवन्द्रु॒ह्यावाजने॒यत्पू॒रौकच्च॒वृष्ण्य᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} अ॒स्मभ्यं॒तद्रि॑रीहि॒संनृ॒षाह्ये॒ऽमित्रा᳚न्पृ॒त्सुतु॒र्वणे᳚ || {8/14}{4.7.28.3}{6.46.8}{6.4.3.8}{1086, 487, 4812} |
इन्द्र॑त्रि॒धातु॑शर॒णंत्रि॒वरू᳚थंस्वस्ति॒मत् |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} छ॒र्दिर्य॑च्छम॒घव॑द्भ्यश्च॒मह्यं᳚चया॒वया᳚दि॒द्युमे᳚भ्यः || {9/14}{4.7.28.4}{6.46.9}{6.4.3.9}{1087, 487, 4813} |
येग᳚व्य॒तामन॑सा॒शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑धृष्णु॒या |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} अध॑स्मानोमघवन्निन्द्रगिर्वणस्तनू॒पा,अन्त॑मोभव || {10/14}{4.7.28.5}{6.46.10}{6.4.3.10}{1088, 487, 4814} |
अध॑स्मानोवृ॒धेभ॒वेन्द्र॑ना॒यम॑वायु॒धि |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} यद॒न्तरि॑क्षेप॒तय᳚न्तिप॒र्णिनो᳚दि॒द्यव॑स्ति॒ग्ममू᳚र्धानः || {11/14}{4.7.29.1}{6.46.11}{6.4.3.11}{1089, 487, 4815} |
यत्र॒शूरा᳚सस्त॒न्वो᳚वितन्व॒तेप्रि॒याशर्म॑पितॄ॒णाम् |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} अध॑स्मायच्छत॒न्वे॒३॑(ए॒)तने᳚चछ॒र्दिर॒चित्तं᳚या॒वय॒द्वेषः॑ || {12/14}{4.7.29.2}{6.46.12}{6.4.3.12}{1090, 487, 4816} |
यदि᳚न्द्र॒सर्गे॒,अर्व॑तश्चो॒दया᳚सेमहाध॒ने |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती} अ॒स॒म॒ने,अध्व॑निवृजि॒नेप॒थिश्ये॒नाँ,इ॑वश्रवस्य॒तः || {13/14}{4.7.29.3}{6.46.13}{6.4.3.13}{1091, 487, 4817} |
सिन्धूँ᳚रिवप्रव॒णआ᳚शु॒याय॒तोयदि॒क्लोश॒मनु॒ष्वणि॑ |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती} आयेवयो॒नवर्वृ॑त॒त्यामि॑षिगृभी॒ताबा॒ह्वोर्गवि॑ || {14/14}{4.7.29.4}{6.46.14}{6.4.3.14}{1092, 487, 4818} |
[126] स्वादुष्किलायमित्येक त्रिंशदृचस्य सूक्तस्य भारद्वाजोगर्गइंद्रः आद्यानांपंचानां सोमोऽगव्यूतीत्यस्यादेवभूमींद्राः प्रस्तोकइत्यादिचतसृणां प्रस्तोकोवनस्पतइत्यादितिसृणां रथउपश्वासयेतिद्वयोर्दुंदुभिः आमूरजइत्यस्यादुंदुभींद्रौत्रिष्टुप् एकोनविंशीबृहती त्रयोविंश्यनुष्टुप् चतुर्विंशीगायत्री पंचविंशीद्विपदा सप्तविंशीजगती | |
स्वा॒दुष्किला॒यंमधु॑माँ,उ॒तायंती॒व्रःकिला॒यंरस॑वाँ,उ॒तायम् |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्} उ॒तोन्व१॑(अ॒)स्यप॑पि॒वांस॒मिन्द्रं॒नकश्च॒नस॑हतआह॒वेषु॑ || {1/31}{4.7.30.1}{6.47.1}{6.4.4.1}{1093, 488, 4819} |
अ॒यंस्वा॒दुरि॒हमदि॑ष्ठआस॒यस्येन्द्रो᳚वृत्र॒हत्ये᳚म॒माद॑ |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्} पु॒रूणि॒यश्च्यौ॒त्नाशम्ब॑रस्य॒विन॑व॒तिंनव॑चदे॒ह्यो॒३॑(ओ॒)हन् || {2/31}{4.7.30.2}{6.47.2}{6.4.4.2}{1094, 488, 4820} |
अ॒यंमे᳚पी॒तउदि॑यर्ति॒वाच॑म॒यंम॑नी॒षामु॑श॒तीम॑जीगः |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्} अ॒यंषळु॒र्वीर॑मिमीत॒धीरो॒नयाभ्यो॒भुव॑नं॒कच्च॒नारे || {3/31}{4.7.30.3}{6.47.3}{6.4.4.3}{1095, 488, 4821} |
अ॒यंसयोव॑रि॒माणं᳚पृथि॒व्याव॒र्ष्माणं᳚दि॒वो,अकृ॑णोद॒यंसः |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्} अ॒यंपी॒यूषं᳚ति॒सृषु॑प्र॒वत्सु॒सोमो᳚दाधारो॒र्व१॑(अ॒)न्तरि॑क्षम् || {4/31}{4.7.30.4}{6.47.4}{6.4.4.4}{1096, 488, 4822} |
अ॒यंवि॑दच्चित्र॒दृशी᳚क॒मर्णः॑शु॒क्रस॑द्मनामु॒षसा॒मनी᳚के |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्} अ॒यंम॒हान्म॑ह॒तास्कम्भ॑ने॒नोद्द्याम॑स्तभ्नाद्वृष॒भोम॒रुत्वा॑न् || {5/31}{4.7.30.5}{6.47.5}{6.4.4.5}{1097, 488, 4823} |
धृ॒षत्पि॑बक॒लशे॒सोम॑मिन्द्रवृत्र॒हाशू᳚रसम॒रेवसू᳚नाम् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} माध्यं᳚दिने॒सव॑न॒आवृ॑षस्वरयि॒स्थानो᳚र॒यिम॒स्मासु॑धेहि || {6/31}{4.7.31.1}{6.47.6}{6.4.4.6}{1098, 488, 4824} |
इन्द्र॒प्रणः॑पुरए॒तेव॑पश्य॒प्रनो᳚नयप्रत॒रंवस्यो॒,अच्छ॑ |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} भवा᳚सुपा॒रो,अ॑तिपार॒योनो॒भवा॒सुनी᳚तिरु॒तवा॒मनी᳚तिः || {7/31}{4.7.31.2}{6.47.7}{6.4.4.7}{1099, 488, 4825} |
उ॒रुंनो᳚लो॒कमनु॑नेषिवि॒द्वान्त्स्व᳚र्व॒ज्ज्योति॒रभ॑यंस्व॒स्ति |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} ऋ॒ष्वात॑इन्द्र॒स्थवि॑रस्यबा॒हू,उप॑स्थेयामशर॒णाबृ॒हन्ता᳚ || {8/31}{4.7.31.3}{6.47.8}{6.4.4.8}{1100, 488, 4826} |
वरि॑ष्ठेनइन्द्रव॒न्धुरे᳚धा॒वहि॑ष्ठयोःशताव॒न्नश्व॑यो॒रा |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} इष॒माव॑क्षी॒षांवर्षि॑ष्ठां॒मान॑स्तारीन्मघव॒न्रायो᳚,अ॒र्यः || {9/31}{4.7.31.4}{6.47.9}{6.4.4.9}{1101, 488, 4827} |
इन्द्र॑मृ॒ळमह्यं᳚जी॒वातु॑मिच्छचो॒दय॒धिय॒मय॑सो॒नधारा᳚म् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} यत्किंचा॒हंत्वा॒युरि॒दंवदा᳚मि॒तज्जु॑षस्वकृ॒धिमा᳚दे॒वव᳚न्तम् || {10/31}{4.7.31.5}{6.47.10}{6.4.4.10}{1102, 488, 4828} |
त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒हवे᳚हवेसु॒हवं॒शूर॒मिन्द्र᳚म् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} ह्वया᳚मिश॒क्रंपु॑रुहू॒तमिन्द्रं᳚स्व॒स्तिनो᳚म॒घवा᳚धा॒त्विन्द्रः॑ || {11/31}{4.7.32.1}{6.47.11}{6.4.4.11}{1103, 488, 4829} |
इन्द्रः॑सु॒त्रामा॒स्ववाँ॒,अवो᳚भिःसुमृळी॒कोभ॑वतुवि॒श्ववे᳚दाः |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} बाध॑तां॒द्वेषो॒,अभ॑यंकृणोतुसु॒वीर्य॑स्य॒पत॑यःस्याम || {12/31}{4.7.32.2}{6.47.12}{6.4.4.12}{1104, 488, 4830} |
तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्यापि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} ससु॒त्रामा॒स्ववाँ॒,इन्द्रो᳚,अ॒स्मे,आ॒राच्चि॒द्द्वेषः॑सनु॒तर्यु॑योतु || {13/31}{4.7.32.3}{6.47.13}{6.4.4.13}{1105, 488, 4831} |
अव॒त्वे,इ᳚न्द्रप्र॒वतो॒नोर्मिर्गिरो॒ब्रह्मा᳚णिनि॒युतो᳚धवन्ते |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} उ॒रूनराधः॒सव॑नापु॒रूण्य॒पोगाव॑ज्रिन्युवसे॒समिन्दू॑न् || {14/31}{4.7.32.4}{6.47.14}{6.4.4.14}{1106, 488, 4832} |
कईं᳚स्तव॒त्कःपृ॑णा॒त्कोय॑जाते॒यदु॒ग्रमिन्म॒घवा᳚वि॒श्वहावे᳚त् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} पादा᳚विवप्र॒हर᳚न्न॒न्यम᳚न्यंकृ॒णोति॒पूर्व॒मप॑रं॒शची᳚भिः || {15/31}{4.7.32.5}{6.47.15}{6.4.4.15}{1107, 488, 4833} |
शृ॒ण्वेवी॒रउ॒ग्रमु॑ग्रंदमा॒यन्न॒न्यम᳚न्यमतिनेनी॒यमा᳚नः |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒राजा᳚चोष्कू॒यते॒विश॒इन्द्रो᳚मनु॒ष्या॑न् || {16/31}{4.7.33.1}{6.47.16}{6.4.4.16}{1108, 488, 4834} |
परा॒पूर्वे᳚षांस॒ख्यावृ॑णक्तिवि॒तर्तु॑राणो॒,अप॑रेभिरेति |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} अना᳚नुभूतीरवधून्वा॒नःपू॒र्वीरिन्द्रः॑श॒रद॑स्तर्तरीति || {17/31}{4.7.33.2}{6.47.17}{6.4.4.17}{1109, 488, 4835} |
रू॒पंरू᳚पं॒प्रति॑रूपोबभूव॒तद॑स्यरू॒पंप्र॑ति॒चक्ष॑णाय |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} इन्द्रो᳚मा॒याभिः॑पुरु॒रूप॑ईयतेयु॒क्ताह्य॑स्य॒हर॑यःश॒तादश॑ || {18/31}{4.7.33.3}{6.47.18}{6.4.4.18}{1110, 488, 4836} |
यु॒जा॒नोह॒रिता॒रथे॒भूरि॒त्वष्टे॒हरा᳚जति |{भारद्वाजो गर्गः | इन्द्रः | बृहती} कोवि॒श्वाहा᳚द्विष॒तःपक्ष॑आसतउ॒तासी᳚नेषुसू॒रिषु॑ || {19/31}{4.7.33.4}{6.47.19}{6.4.4.19}{1111, 488, 4837} |
अ॒ग॒व्यू॒तिक्षेत्र॒माग᳚न्मदेवा,उ॒र्वीस॒तीभूमि॑रंहूर॒णाभू᳚त् |{भारद्वाजो गर्गः | १/४:देवाः २/४:भूमिः २/४:बृहस्पतिः ४/४:इन्द्रः | त्रिष्टुप्} बृह॑स्पते॒प्रचि॑कित्सा॒गवि॑ष्टावि॒त्थास॒तेज॑रि॒त्रइ᳚न्द्र॒पन्था᳚म् || {20/31}{4.7.33.5}{6.47.20}{6.4.4.20}{1112, 488, 4838} |
दि॒वेदि॑वेस॒दृशी᳚र॒न्यमर्धं᳚कृ॒ष्णा,अ॑सेध॒दप॒सद्म॑नो॒जाः |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्} अह᳚न्दा॒सावृ॑ष॒भोव॑स्न॒यन्तो॒दव्र॑जेव॒र्चिनं॒शम्ब॑रंच || {21/31}{4.7.34.1}{6.47.21}{6.4.4.21}{1113, 488, 4839} |
प्र॒स्तो॒कइन्नुराध॑सस्तइन्द्र॒दश॒कोश॑यी॒र्दश॑वा॒जिनो᳚ऽदात् |{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | त्रिष्टुप्} दिवो᳚दासादतिथि॒ग्वस्य॒राधः॑शाम्ब॒रंवसु॒प्रत्य॑ग्रभीष्म || {22/31}{4.7.34.2}{6.47.22}{6.4.4.22}{1114, 488, 4840} |
दशाश्वा॒न्दश॒कोशा॒न्दश॒वस्त्राधि॑भोजना |{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | अनुष्टुप्} दशो᳚हिरण्यपि॒ण्डान्दिवो᳚दासादसानिषम् || {23/31}{4.7.34.3}{6.47.23}{6.4.4.23}{1115, 488, 4841} |
दश॒रथा॒न्प्रष्टि॑मतःश॒तंगा,अथ᳚र्वभ्यः |{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | गायत्री} अ॒श्व॒थःपा॒यवे᳚ऽदात् || {24/31}{4.7.34.4}{6.47.24}{6.4.4.24}{1116, 488, 4842} |
महि॒राधो᳚वि॒श्वज᳚न्यं॒दधा᳚नान्भ॒रद्वा᳚जान्त्सार्ञ्ज॒यो,अ॒भ्य॑यष्ट || {भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | द्विपदा त्रिष्टुप्}{25/31}{4.7.34.5}{6.47.25}{6.4.4.25}{1117, 488, 4843} |
वन॑स्पतेवी॒ड्व᳚ङ्गो॒हिभू॒या,अ॒स्मत्स॑खाप्र॒तर॑णःसु॒वीरः॑ |{भारद्वाजो गर्गः | रथः | त्रिष्टुप्} गोभिः॒संन॑द्धो,असिवी॒ळय॑स्वास्था॒ताते᳚जयतु॒जेत्वा᳚नि || {26/31}{4.7.35.1}{6.47.26}{6.4.4.26}{1118, 488, 4844} |
दि॒वस्पृ॑थि॒व्याःपर्योज॒उद्भृ॑तं॒वन॒स्पति॑भ्यः॒पर्याभृ॑तं॒सहः॑ |{भारद्वाजो गर्गः | रथः | जगती} अ॒पामो॒ज्मानं॒परि॒गोभि॒रावृ॑त॒मिन्द्र॑स्य॒वज्रं᳚ह॒विषा॒रथं᳚यज || {27/31}{4.7.35.2}{6.47.27}{6.4.4.27}{1119, 488, 4845} |
इन्द्र॑स्य॒वज्रो᳚म॒रुता॒मनी᳚कंमि॒त्रस्य॒गर्भो॒वरु॑णस्य॒नाभिः॑ |{भारद्वाजो गर्गः | रथः | त्रिष्टुप्} सेमांनो᳚ह॒व्यदा᳚तिंजुषा॒णोदेव॑रथ॒प्रति॑ह॒व्यागृ॑भाय || {28/31}{4.7.35.3}{6.47.28}{6.4.4.28}{1120, 488, 4846} |
उप॑श्वासयपृथि॒वीमु॒तद्यांपु॑रु॒त्राते᳚मनुतां॒विष्ठि॑तं॒जग॑त् |{भारद्वाजो गर्गः | दुन्दुभिः | त्रिष्टुप्} सदु᳚न्दुभेस॒जूरिन्द्रे᳚णदे॒वैर्दू॒राद्दवी᳚यो॒,अप॑सेध॒शत्रू॑न् || {29/31}{4.7.35.4}{6.47.29}{6.4.4.29}{1121, 488, 4847} |
आक्र᳚न्दय॒बल॒मोजो᳚न॒आधा॒निःष्ट॑निहिदुरि॒ताबाध॑मानः |{भारद्वाजो गर्गः | दुन्दुभिः | त्रिष्टुप्} अप॑प्रोथदुन्दुभेदु॒च्छुना᳚,इ॒तइन्द्र॑स्यमु॒ष्टिर॑सिवी॒ळय॑स्व || {30/31}{4.7.35.5}{6.47.30}{6.4.4.30}{1122, 488, 4848} |
आमूर॑जप्र॒त्याव॑र्तये॒माःके᳚तु॒मद्दु᳚न्दु॒भिर्वा᳚वदीति |{भारद्वाजो गर्गः | १/२:दुन्दुभिः २/२:इन्द्रः | त्रिष्टुप्} समश्व॑पर्णा॒श्चर᳚न्तिनो॒नरो॒ऽस्माक॑मिन्द्रर॒थिनो᳚जयन्तु || {31/31}{4.7.35.6}{6.47.31}{6.4.4.31}{1123, 488, 4849} |
[127] यज्ञायज्ञावइति द्वाविंशत्यृचस्य सूक्तस्य बार्हस्पत्यःशंयुस्तृणपाणिः आद्यानांदशानामग्निरेकादश्यादिपंचानांमरुतस्ततश्चतुर्णां पूषाततस्तृचस्यमरुतः (त्रयोदश्यादितिसृणाम् इंद्रार्यमपूषविष्ण्वाद्यालिंगोक्तदेवतावा अंत्ययोर्द्यावाभूमीवापृश्निर्वा) आद्याबृहती द्वितीयासतोबृहती तृतीयाबृहती चतुर्थीसतोबृहती पंचमी बृहती षष्ठीमहासतोबृहती सप्तमीमहाबृहती अष्टमीमहासतोबृहती नवमीबृहती दशमीसतोबृहती एकादशीककुप् द्वादशीसतोबृहती त्रयोदशीपुर उष्णिक् चतुर्दशीबृहती पंचदश्यतिजगती षोडशीककुप् सप्तदशीसतोबृहती अष्टादशीपुरउष्णिक् एकोनविंशीविंशीबृहती एकविंशीमहाबृहती यवमध्याद्वाविंश्यनुष्टुप् | (पृष्निसूक्तमिदं) | |
य॒ज्ञाय॑ज्ञावो,अ॒ग्नये᳚गि॒रागि॑राच॒दक्ष॑से |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती} प्रप्र॑व॒यम॒मृतं᳚जा॒तवे᳚दसंप्रि॒यंमि॒त्रंनशं᳚सिषम् || {1/22}{4.8.1.1}{6.48.1}{6.4.5.1}{1124, 489, 4850} |
ऊ॒र्जोनपा᳚तं॒सहि॒नायम॑स्म॒युर्दाशे᳚मह॒व्यदा᳚तये |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती} भुव॒द्वाजे᳚ष्ववि॒ताभुव॑द्वृ॒धउ॒तत्रा॒तात॒नूना᳚म् || {2/22}{4.8.1.2}{6.48.2}{6.4.5.2}{1125, 489, 4851} |
वृषा॒ह्य॑ग्ने,अ॒जरो᳚म॒हान्वि॒भास्य॒र्चिषा᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती} अज॑स्रेणशो॒चिषा॒शोशु॑चच्छुचेसुदी॒तिभिः॒सुदी᳚दिहि || {3/22}{4.8.1.3}{6.48.3}{6.4.5.3}{1126, 489, 4852} |
म॒होदे॒वान्यज॑सि॒यक्ष्या᳚नु॒षक्तव॒क्रत्वो॒तदं॒सना᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती} अ॒र्वाचः॑सींकृणुह्य॒ग्नेऽव॑से॒रास्व॒वाजो॒तवं᳚स्व || {4/22}{4.8.1.4}{6.48.4}{6.4.5.4}{1127, 489, 4853} |
यमापो॒,अद्र॑यो॒वना॒गर्भ॑मृ॒तस्य॒पिप्र॑ति |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती} सह॑सा॒योम॑थि॒तोजाय॑ते॒नृभिः॑पृथि॒व्या,अधि॒सान॑वि || {5/22}{4.8.1.5}{6.48.5}{6.4.5.5}{1128, 489, 4854} |
आयःप॒प्रौभा॒नुना॒रोद॑सी,उ॒भेधू॒मेन॑धावतेदि॒वि |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा सतोबृहती} ति॒रस्तमो᳚ददृश॒ऊर्म्या॒स्वाश्या॒वास्व॑रु॒षोवृषाश्या॒वा,अ॑रु॒षोवृषा᳚ || {6/22}{4.8.2.1}{6.48.6}{6.4.5.6}{1129, 489, 4855} |
बृ॒हद्भि॑रग्ने,अ॒र्चिभिः॑शु॒क्रेण॑देवशो॒चिषा᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा बृहती} भ॒रद्वा᳚जेसमिधा॒नोय॑विष्ठ्यरे॒वन्नः॑शुक्रदीदिहिद्यु॒मत्पा᳚वकदीदिहि || {7/22}{4.8.2.2}{6.48.7}{6.4.5.7}{1130, 489, 4856} |
विश्वा᳚सांगृ॒हप॑तिर्वि॒शाम॑सि॒त्वम॑ग्ने॒मानु॑षीणाम् |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा सतोबृहती} श॒तंपू॒र्भिर्य॑विष्ठपा॒ह्यंह॑सःसमे॒द्धारं᳚श॒तंहिमाः᳚स्तो॒तृभ्यो॒येच॒दद॑ति || {8/22}{4.8.2.3}{6.48.8}{6.4.5.8}{1131, 489, 4857} |
त्वंन॑श्चि॒त्रऊ॒त्यावसो॒राधां᳚सिचोदय |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती} अ॒स्यरा॒यस्त्वम॑ग्नेर॒थीर॑सिवि॒दागा॒धंतु॒चेतुनः॑ || {9/22}{4.8.2.4}{6.48.9}{6.4.5.9}{1132, 489, 4858} |
पर्षि॑तो॒कंतन॑यंप॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती} अग्ने॒हेळां᳚सि॒दैव्या᳚युयोधि॒नोऽदे᳚वानि॒ह्वरां᳚सिच || {10/22}{4.8.2.5}{6.48.10}{6.4.5.10}{1133, 489, 4859} |
आस॑खायःसब॒र्दुघां᳚धे॒नुम॑जध्व॒मुप॒नव्य॑सा॒वचः॑ |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | ककुप्} सृ॒जध्व॒मन॑पस्फुराम् || {11/22}{4.8.3.1}{6.48.11}{6.4.5.11}{1134, 489, 4860} |
याशर्धा᳚य॒मारु॑ताय॒स्वभा᳚नवे॒श्रवोऽमृ॑त्यु॒धुक्ष॑त |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | सतोबृहती} यामृ॑ळी॒केम॒रुतां᳚तु॒राणां॒यासु॒म्नैरे᳚व॒याव॑री || {12/22}{4.8.3.2}{6.48.12}{6.4.5.12}{1135, 489, 4861} |
भ॒रद्वा᳚जा॒याव॑धुक्षतद्वि॒ता |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | पुर उष्णिक्} धे॒नुंच॑वि॒श्वदो᳚हस॒मिषं᳚चवि॒श्वभो᳚जसम् || {13/22}{4.8.3.3}{6.48.13}{6.4.5.13}{1136, 489, 4862} |
तंव॒इन्द्रं॒नसु॒क्रतुं॒वरु॑णमिवमा॒यिन᳚म् |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | बृहती} अ॒र्य॒मणं॒नम॒न्द्रंसृ॒प्रभो᳚जसं॒विष्णुं॒नस्तु॑षआ॒दिशे᳚ || {14/22}{4.8.3.4}{6.48.14}{6.4.5.14}{1137, 489, 4863} |
त्वे॒षंशर्धो॒नमारु॑तंतुवि॒ष्वण्य॑न॒र्वाणं᳚पू॒षणं॒संयथा᳚श॒ता |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | अतिजगती} संस॒हस्रा॒कारि॑षच्चर्ष॒णिभ्य॒आँ,आ॒विर्गू॒ळ्हावसू᳚करत्सु॒वेदा᳚नो॒वसू᳚करत् || {15/22}{4.8.3.5}{6.48.15}{6.4.5.15}{1138, 489, 4864} |
आमा᳚पूष॒न्नुप॑द्रव॒शंसि॑षं॒नुते᳚,अपिक॒र्णआ᳚घृणे |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | ककुप्} अ॒घा,अ॒र्यो,अरा᳚तयः || {16/22}{4.8.3.6}{6.48.16}{6.4.5.16}{1139, 489, 4865} |
माका᳚क॒म्बीर॒मुद्वृ॑हो॒वन॒स्पति॒मश॑स्ती॒र्विहिनीन॑शः |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | सतोबृहती} मोतसूरो॒,अह॑ए॒वाच॒नग्री॒वा,आ॒दध॑ते॒वेः || {17/22}{4.8.4.1}{6.48.17}{6.4.5.17}{1140, 489, 4866} |
दृते᳚रिवतेऽवृ॒कम॑स्तुस॒ख्यम् |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | पुर उष्णिक्} अच्छि॑द्रस्यदध॒न्वतः॒सुपू᳚र्णस्यदध॒न्वतः॑ || {18/22}{4.8.4.2}{6.48.18}{6.4.5.18}{1141, 489, 4867} |
प॒रोहिमर्त्यै॒रसि॑स॒मोदे॒वैरु॒तश्रि॒या |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | बृहती} अ॒भिख्यः॑पूष॒न्पृत॑नासुन॒स्त्वमवा᳚नू॒नंयथा᳚पु॒रा || {19/22}{4.8.4.3}{6.48.19}{6.4.5.19}{1142, 489, 4868} |
वा॒मीवा॒मस्य॑धूतयः॒प्रणी᳚तिरस्तुसू॒नृता᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | बृहती} दे॒वस्य॑वामरुतो॒मर्त्य॑स्यवेजा॒नस्य॑प्रयज्यवः || {20/22}{4.8.4.4}{6.48.20}{6.4.5.20}{1143, 489, 4869} |
स॒द्यश्चि॒द्यस्य॑चर्कृ॒तिःपरि॒द्यांदे॒वोनैति॒सूर्यः॑ |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | महा बृहती यवमध्या} त्वे॒षंशवो᳚दधिरे॒नाम॑य॒ज्ञियं᳚म॒रुतो᳚वृत्र॒हंशवो॒ज्येष्ठं᳚वृत्र॒हंशवः॑ || {21/22}{4.8.4.5}{6.48.21}{6.4.5.21}{1144, 489, 4870} |
स॒कृद्ध॒द्यौर॑जायतस॒कृद्भूमि॑रजायत |{बार्हस्पत्यः शंयुस्तृणपाणिः | द्यावाभूमीवापृश्निर्वा | अनुष्टुप्} पृश्न्या᳚दु॒ग्धंस॒कृत्पय॒स्तद॒न्योनानु॑जायते || {22/22}{4.8.4.6}{6.48.22}{6.4.5.22}{1145, 489, 4871} |
[128] स्तुषेजनमिति पंचदशर्चस्य सूक्तस्य भारद्वाजऋजिश्वा विश्वेदेवास्त्रिष्टुबंत्याशक्वरी | (इतश्चत्वारिवैश्व | भेदपक्षे - विश्वेदेवाः १ | अग्निः १ अहोरात्रे १ वायुः १ अश्विनौ १ विश्वेदेवाः १ सरस्वती १ पूषा १ अग्नित्वष्टारौ १ रुद्रः १ मरुतः २ विष्णुः १ विश्वेदेवाः २ एवं १५) | |
स्तु॒षेजनं᳚सुव्र॒तंनव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णासुम्न॒यन्ता᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} तआग॑मन्तु॒तइ॒हश्रु॑वन्तुसुक्ष॒त्रासो॒वरु॑णोमि॒त्रो,अ॒ग्निः || {1/15}{4.8.5.1}{6.49.1}{6.4.6.1}{1146, 490, 4872} |
वि॒शोवि॑श॒ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिंयु॑व॒त्योः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} दि॒वःशिशुं॒सह॑सःसू॒नुम॒ग्निंय॒ज्ञस्य॑के॒तुम॑रु॒षंयज॑ध्यै || {2/15}{4.8.5.2}{6.49.2}{6.4.6.2}{1147, 490, 4873} |
अ॒रु॒षस्य॑दुहि॒तरा॒विरू᳚पे॒स्तृभि॑र॒न्यापि॑पि॒शेसूरो᳚,अ॒न्या |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} मि॒थ॒स्तुरा᳚वि॒चर᳚न्तीपाव॒केमन्म॑श्रु॒तंन॑क्षतऋ॒च्यमा᳚ने || {3/15}{4.8.5.3}{6.49.3}{6.4.6.3}{1148, 490, 4874} |
प्रवा॒युमच्छा᳚बृह॒तीम॑नी॒षाबृ॒हद्र॑यिंवि॒श्ववा᳚रंरथ॒प्राम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} द्यु॒तद्या᳚मानि॒युतः॒पत्य॑मानःक॒विःक॒विमि॑यक्षसिप्रयज्यो || {4/15}{4.8.5.4}{6.49.4}{6.4.6.4}{1149, 490, 4875} |
समे॒वपु॑श्छदयद॒श्विनो॒र्योरथो᳚वि॒रुक्मा॒न्मन॑सायुजा॒नः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} येन॑नरानासत्येष॒यध्यै᳚व॒र्तिर्या॒थस्तन॑याय॒त्मने᳚च || {5/15}{4.8.5.5}{6.49.5}{6.4.6.5}{1150, 490, 4876} |
पर्ज᳚न्यवातावृषभापृथि॒व्याःपुरी᳚षाणिजिन्वत॒मप्या᳚नि |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} सत्य॑श्रुतःकवयो॒यस्य॑गी॒र्भिर्जग॑तःस्थात॒र्जग॒दाकृ॑णुध्वम् || {6/15}{4.8.6.1}{6.49.6}{6.4.6.6}{1151, 490, 4877} |
पावी᳚रवीक॒न्या᳚चि॒त्रायुः॒सर॑स्वतीवी॒रप॑त्नी॒धियं᳚धात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ग्नाभि॒रच्छि॑द्रंशर॒णंस॒जोषा᳚दुरा॒धर्षं᳚गृण॒तेशर्म॑यंसत् || {7/15}{4.8.6.2}{6.49.7}{6.4.6.7}{1152, 490, 4878} |
प॒थस्प॑थः॒परि॑पतिंवच॒स्याकामे᳚नकृ॒तो,अ॒भ्या᳚नळ॒र्कम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} सनो᳚रासच्छु॒रुध॑श्च॒न्द्राग्रा॒धियं᳚धियंसीषधाति॒प्रपू॒षा || {8/15}{4.8.6.3}{6.49.8}{6.4.6.8}{1153, 490, 4879} |
प्र॒थ॒म॒भाजं᳚य॒शसं᳚वयो॒धांसु॑पा॒णिंदे॒वंसु॒गभ॑स्ति॒मृभ्व᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} होता᳚यक्षद्यज॒तंप॒स्त्या᳚नाम॒ग्निस्त्वष्टा᳚रंसु॒हवं᳚वि॒भावा᳚ || {9/15}{4.8.6.4}{6.49.9}{6.4.6.9}{1154, 490, 4880} |
भुव॑नस्यपि॒तरं᳚गी॒र्भिरा॒भी¦रु॒द्रंदिवा᳚व॒र्धया᳚रु॒द्रम॒क्तौ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} बृ॒हन्त॑मृ॒ष्वम॒जरं᳚सुषु॒म्न¦मृध॑ग्घुवेमक॒विने᳚षि॒तासः॑ || {10/15}{4.8.6.5}{6.49.10}{6.4.6.10}{1155, 490, 4881} |
आयु॑वानःकवयोयज्ञियासो॒मरु॑तोग॒न्तगृ॑ण॒तोव॑र॒स्याम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} अ॒चि॒त्रंचि॒द्धिजिन्व॑थावृ॒धन्त॑इ॒त्थानक्ष᳚न्तोनरो,अङ्गिर॒स्वत् || {11/15}{4.8.7.1}{6.49.11}{6.4.6.11}{1156, 490, 4882} |
प्रवी॒राय॒प्रत॒वसे᳚तु॒रायाजा᳚यू॒थेव॑पशु॒रक्षि॒रस्त᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} सपि॑स्पृशतित॒न्वि॑श्रु॒तस्य॒स्तृभि॒र्ननाकं᳚वच॒नस्य॒विपः॑ || {12/15}{4.8.7.2}{6.49.12}{6.4.6.12}{1157, 490, 4883} |
योरजां᳚सिविम॒मेपार्थि॑वानि॒त्रिश्चि॒द्विष्णु॒र्मन॑वेबाधि॒ताय॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} तस्य॑ते॒शर्म᳚न्नुपद॒द्यमा᳚नेरा॒याम॑देमत॒न्वा॒३॑(आ॒)तना᳚च || {13/15}{4.8.7.3}{6.49.13}{6.4.6.13}{1158, 490, 4884} |
तन्नोऽहि॑र्बु॒ध्न्यो᳚,अ॒द्भिर॒र्कैस्तत्पर्व॑त॒स्तत्स॑वि॒ताचनो᳚धात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} तदोष॑धीभिर॒भिरा᳚ति॒षाचो॒भगः॒पुरं᳚धिर्जिन्वतु॒प्ररा॒ये || {14/15}{4.8.7.4}{6.49.14}{6.4.6.14}{1159, 490, 4885} |
नुनो᳚र॒यिंर॒थ्यं᳚चर्षणि॒प्रांपु॑रु॒वीरं᳚म॒हऋ॒तस्य॑गो॒पाम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | शक्वरी} क्षयं᳚दाता॒जरं॒येन॒जना॒न्त्स्पृधो॒,अदे᳚वीर॒भिच॒क्रमा᳚म॒विश॒आदे᳚वीर॒भ्य१॑(अ॒)श्नवा᳚म || {15/15}{4.8.7.5}{6.49.15}{6.4.6.15}{1160, 490, 4886} |
[129] हुवेवइति पंचदशर्चस्य सूक्तस्य भारद्वाजऋजिश्वाविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे –विश्वे। १ सूर्यः १ द्यावापृथिवी १ मरुतः २ इंद्रः १ अपः १ सविता १ अग्निः १ अश्विनौ १ विश्वे० ५ एवं १५) | |
हु॒वेवो᳚दे॒वीमदि॑तिं॒नमो᳚भिर्मृळी॒काय॒वरु॑णंमि॒त्रम॒ग्निम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} अ॒भि॒क्ष॒दाम᳚र्य॒मणं᳚सु॒शेवं᳚त्रा॒तॄन्दे॒वान्त्स॑वि॒तारं॒भगं᳚च || {1/15}{4.8.8.1}{6.50.1}{6.5.1.1}{1161, 491, 4887} |
सु॒ज्योति॑षःसूर्य॒दक्ष॑पितॄननागा॒स्त्वेसु॑महोवीहिदे॒वान् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} द्वि॒जन्मा᳚नो॒यऋ॑त॒सापः॑स॒त्याःस्व᳚र्वन्तोयज॒ता,अ॑ग्निजि॒ह्वाः || {2/15}{4.8.8.2}{6.50.2}{6.5.1.2}{1162, 491, 4888} |
उ॒तद्या᳚वापृथिवीक्ष॒त्रमु॒रुबृ॒हद्रो᳚दसीशर॒णंसु॑षुम्ने |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} म॒हस्क॑रथो॒वरि॑वो॒यथा᳚नो॒ऽस्मेक्षया᳚यधिषणे,अने॒हः || {3/15}{4.8.8.3}{6.50.3}{6.5.1.3}{1163, 491, 4889} |
आनो᳚रु॒द्रस्य॑सू॒नवो᳚नमन्ताम॒द्याहू॒तासो॒वस॒वोऽधृ॑ष्टाः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} यदी॒मर्भे᳚मह॒तिवा᳚हि॒तासो᳚बा॒धेम॒रुतो॒,अह्वा᳚मदे॒वान् || {4/15}{4.8.8.4}{6.50.4}{6.5.1.4}{1164, 491, 4890} |
मि॒म्यक्ष॒येषु॑रोद॒सीनुदे॒वीसिष॑क्तिपू॒षा,अ॑भ्यर्ध॒यज्वा᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} श्रु॒त्वाहवं᳚मरुतो॒यद्ध॑या॒थभूमा᳚रेजन्ते॒,अध्व॑नि॒प्रवि॑क्ते || {5/15}{4.8.8.5}{6.50.5}{6.5.1.5}{1165, 491, 4891} |
अ॒भित्यंवी॒रंगिर्व॑णसम॒र्चेन्द्रं॒ब्रह्म॑णाजरित॒र्नवे᳚न |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} श्रव॒दिद्धव॒मुप॑च॒स्तवा᳚नो॒रास॒द्वाजाँ॒,उप॑म॒होगृ॑णा॒नः || {6/15}{4.8.9.1}{6.50.6}{6.5.1.6}{1166, 491, 4892} |
ओ॒मान॑मापोमानुषी॒रमृ॑क्तं॒धात॑तो॒काय॒तन॑याय॒शंयोः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} यू॒यंहिष्ठाभि॒षजो᳚मा॒तृत॑मा॒विश्व॑स्यस्था॒तुर्जग॑तो॒जनि॑त्रीः || {7/15}{4.8.9.2}{6.50.7}{6.5.1.7}{1167, 491, 4893} |
आनो᳚दे॒वःस॑वि॒तात्राय॑माणो॒हिर᳚ण्यपाणिर्यज॒तोज॑गम्यात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} योदत्र॑वाँ,उ॒षसो॒नप्रती᳚कंव्यूर्णु॒तेदा॒शुषे॒वार्या᳚णि || {8/15}{4.8.9.3}{6.50.8}{6.5.1.8}{1168, 491, 4894} |
उ॒तत्वंसू᳚नोसहसोनो,अ॒द्यादे॒वाँ,अ॒स्मिन्न॑ध्व॒रेव॑वृत्याः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} स्याम॒हंते॒सद॒मिद्रा॒तौतव॑स्याम॒ग्नेऽव॑सासु॒वीरः॑ || {9/15}{4.8.9.4}{6.50.9}{6.5.1.9}{1169, 491, 4895} |
उ॒तत्यामे॒हव॒माज॑ग्म्यातं॒नास॑त्याधी॒भिर्यु॒वम॒ङ्गवि॑प्रा |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} अत्रिं॒नम॒हस्तम॑सोऽमुमुक्तं॒तूर्व॑तंनरादुरि॒ताद॒भीके᳚ || {10/15}{4.8.9.5}{6.50.10}{6.5.1.10}{1170, 491, 4896} |
तेनो᳚रा॒योद्यु॒मतो॒वाज॑वतोदा॒तारो᳚भूतनृ॒वतः॑पुरु॒क्षोः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} द॒श॒स्यन्तो᳚दि॒व्याःपार्थि॑वासो॒गोजा᳚ता॒,अप्या᳚मृ॒ळता᳚चदेवाः || {11/15}{4.8.10.1}{6.50.11}{6.5.1.11}{1171, 491, 4897} |
तेनो᳚रु॒द्रःसर॑स्वतीस॒जोषा᳚मी॒ळ्हुष्म᳚न्तो॒विष्णु᳚र्मृळन्तुवा॒युः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ऋ॒भु॒क्षावाजो॒दैव्यो᳚विधा॒ताप॒र्जन्या॒वाता᳚पिप्यता॒मिषं᳚नः || {12/15}{4.8.10.2}{6.50.12}{6.5.1.12}{1172, 491, 4898} |
उ॒तस्यदे॒वःस॑वि॒ताभगो᳚नो॒ऽपांनपा᳚दवतु॒दानु॒पप्रिः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} त्वष्टा᳚दे॒वेभि॒र्जनि॑भिःस॒जोषा॒द्यौर्दे॒वेभिः॑पृथि॒वीस॑मु॒द्रैः || {13/15}{4.8.10.3}{6.50.13}{6.5.1.13}{1173, 491, 4899} |
उ॒तनोऽहि॑र्बु॒ध्न्यः॑शृणोत्व॒जएक॑पात्पृथि॒वीस॑मु॒द्रः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} विश्वे᳚दे॒वा,ऋ॑ता॒वृधो᳚हुवा॒नाःस्तु॒तामन्त्राः᳚कविश॒स्ता,अ॑वन्तु || {14/15}{4.8.10.4}{6.50.14}{6.5.1.14}{1174, 491, 4900} |
ए॒वानपा᳚तो॒मम॒तस्य॑धी॒भिर्भ॒रद्वा᳚जा,अ॒भ्य॑र्चन्त्य॒र्कैः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ग्नाहु॒तासो॒वस॒वोऽधृ॑ष्टा॒विश्वे᳚स्तु॒तासो᳚भूतायजत्राः || {15/15}{4.8.10.5}{6.50.15}{6.5.1.15}{1175, 491, 4901} |
[130] उदुत्यदिति षोळशर्चस्य सूक्तस्य भारद्वाजऋजिश्वा विश्वेदेवातिष्टुप् त्रयोदश्याद्यास्तिस्राउष्णिहोन्त्यानुष्टुप् | (भेदपक्षे- सूर्य : २ विश्वेदेवाः १० अग्निः १ सोमः १ विश्वेदेवाः २ एवं १६) | |
उदु॒त्यच्चक्षु॒र्महि॑मि॒त्रयो॒राँ,एति॑प्रि॒यंवरु॑णयो॒रद॑ब्धम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॒शुचि॑दर्श॒तमनी᳚कंरु॒क्मोनदि॒वउदि॑ता॒व्य॑द्यौत् || {1/16}{4.8.11.1}{6.51.1}{6.5.2.1}{1176, 492, 4902} |
वेद॒यस्त्रीणि॑वि॒दथा᳚न्येषांदे॒वानां॒जन्म॑सनु॒तराच॒विप्रः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ऋ॒जुमर्ते᳚षुवृजि॒नाच॒पश्य᳚न्न॒भिच॑ष्टे॒सूरो᳚,अ॒र्यएवा॑न् || {2/16}{4.8.11.2}{6.51.2}{6.5.2.2}{1177, 492, 4903} |
स्तु॒षउ॑वोम॒हऋ॒तस्य॑गो॒पानदि॑तिंमि॒त्रंवरु॑णंसुजा॒तान् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} अ॒र्य॒मणं॒भग॒मद॑ब्धधीती॒नच्छा᳚वोचेसध॒न्यः॑पाव॒कान् || {3/16}{4.8.11.3}{6.51.3}{6.5.2.3}{1178, 492, 4904} |
रि॒शाद॑सः॒सत्प॑तीँ॒रद॑ब्धान्म॒होराज्ञः॑सुवस॒नस्य॑दा॒तॄन् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} यूनः॑सुक्ष॒त्रान्क्षय॑तोदि॒वोनॄना᳚दि॒त्यान्या॒म्यदि॑तिंदुवो॒यु || {4/16}{4.8.11.4}{6.51.4}{6.5.2.4}{1179, 492, 4905} |
द्यौ॒३॑(औ॒)ष्पितः॒पृथि॑वि॒मात॒रध्रु॒गग्ने᳚भ्रातर्वसवोमृ॒ळता᳚नः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} विश्व॑आदित्या,अदितेस॒जोषा᳚,अ॒स्मभ्यं॒शर्म॑बहु॒लंविय᳚न्त || {5/16}{4.8.11.5}{6.51.5}{6.5.2.5}{1180, 492, 4906} |
मानो॒वृका᳚यवृ॒क्ये᳚समस्मा,अघाय॒तेरी᳚रधतायजत्राः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} यू॒यंहिष्ठार॒थ्यो᳚नस्त॒नूनां᳚यू॒यंदक्ष॑स्य॒वच॑सोबभू॒व || {6/16}{4.8.12.1}{6.51.6}{6.5.2.6}{1181, 492, 4907} |
माव॒एनो᳚,अ॒न्यकृ॑तंभुजेम॒मातत्क᳚र्मवसवो॒यच्चय॑ध्वे |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} विश्व॑स्य॒हिक्षय॑थविश्वदेवाःस्व॒यंरि॒पुस्त॒न्वं᳚रीरिषीष्ट || {7/16}{4.8.12.2}{6.51.7}{6.5.2.7}{1182, 492, 4908} |
नम॒इदु॒ग्रंनम॒आवि॑वासे॒नमो᳚दाधारपृथि॒वीमु॒तद्याम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} नमो᳚दे॒वेभ्यो॒नम॑ईशएषांकृ॒तंचि॒देनो॒नम॒सावि॑वासे || {8/16}{4.8.12.3}{6.51.8}{6.5.2.8}{1183, 492, 4909} |
ऋ॒तस्य॑वोर॒थ्यः॑पू॒तद॑क्षानृ॒तस्य॑पस्त्य॒सदो॒,अद॑ब्धान् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ताँ,आनमो᳚भिरुरु॒चक्ष॑सो॒नॄन्विश्वा᳚न्व॒आन॑मेम॒होय॑जत्राः || {9/16}{4.8.12.4}{6.51.9}{6.5.2.9}{1184, 492, 4910} |
तेहिश्रेष्ठ॑वर्चस॒स्तउ॑नस्ति॒रोविश्वा᳚निदुरि॒तानय᳚न्ति |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} सु॒क्ष॒त्रासो॒वरु॑णोमि॒त्रो,अ॒ग्निरृ॒तधी᳚तयोवक्म॒राज॑सत्याः || {10/16}{4.8.12.5}{6.51.10}{6.5.2.10}{1185, 492, 4911} |
तेन॒इन्द्रः॑पृथि॒वीक्षाम॑वर्धन्पू॒षाभगो॒,अदि॑तिः॒पञ्च॒जनाः᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} सु॒शर्मा᳚णः॒स्वव॑सःसुनी॒थाभव᳚न्तुनःसुत्रा॒त्रासः॑सुगो॒पाः || {11/16}{4.8.13.1}{6.51.11}{6.5.2.11}{1186, 492, 4912} |
नूस॒द्मानं᳚दि॒व्यंनंशि॑देवा॒भार॑द्वाजःसुम॒तिंया᳚ति॒होता᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} आ॒सा॒नेभि॒र्यज॑मानोमि॒येधै᳚र्दे॒वानां॒जन्म॑वसू॒युर्व॑वन्द || {12/16}{4.8.13.2}{6.51.12}{6.5.2.12}{1187, 492, 4913} |
अप॒त्यंवृ॑जि॒नंरि॒पुंस्ते॒नम॑ग्नेदुरा॒ध्य᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्} द॒वि॒ष्ठम॑स्यसत्पतेकृ॒धीसु॒गम् || {13/16}{4.8.13.3}{6.51.13}{6.5.2.13}{1188, 492, 4914} |
ग्रावा᳚णःसोमनो॒हिकं᳚सखित्व॒नाय॑वाव॒शुः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्} ज॒हीन्य१॑(अ॒)त्रिणं᳚प॒णिंवृको॒हिषः || {14/16}{4.8.13.4}{6.51.14}{6.5.2.14}{1189, 492, 4915} |
यू॒यंहिष्ठासु॑दानव॒इन्द्र॑ज्येष्ठा,अ॒भिद्य॑वः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्} कर्ता᳚नो॒,अध्व॒न्नासु॒गंगो॒पा,अ॒मा || {15/16}{4.8.13.5}{6.51.15}{6.5.2.15}{1190, 492, 4916} |
अपि॒पन्था᳚मगन्महिस्वस्ति॒गाम॑ने॒हस᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | अनुष्टुप्} येन॒विश्वाः॒परि॒द्विषो᳚वृ॒णक्ति॑वि॒न्दते॒वसु॑ || {16/16}{4.8.13.6}{6.51.16}{6.5.2.16}{1191, 492, 4917} |
[131] नतद्दिवेति सप्तदशर्चस्य सूक्तस्य भारद्वाजऋजिश्व विश्वेदेवास्त्रिष्टुप्सप्तम्याद्याःषट्गायत्र्यश्चतुर्दशी जगती | (भेदपक्षे-विश्वेदेवाः २ सोमः १ विश्वे ८ अग्निः १ विश्वे ३ अग्निपर्जन्यौ १ विश्वे १ एवं १७) | |
नतद्दि॒वानपृ॑थि॒व्यानु॑मन्ये॒नय॒ज्ञेन॒नोतशमी᳚भिरा॒भिः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} उ॒ब्जन्तु॒तंसु॒भ्व१॑(अः॒)पर्व॑तासो॒निही᳚यतामतिया॒जस्य॑य॒ष्टा || {1/17}{4.8.14.1}{6.52.1}{6.5.3.1}{1192, 493, 4918} |
अति॑वा॒योम॑रुतो॒मन्य॑तेनो॒ब्रह्म॑वा॒यःक्रि॒यमा᳚णं॒निनि॑त्सात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} तपूं᳚षि॒तस्मै᳚वृजि॒नानि॑सन्तुब्रह्म॒द्विष॑म॒भितंशो᳚चतु॒द्यौः || {2/17}{4.8.14.2}{6.52.2}{6.5.3.2}{1193, 493, 4919} |
किम॒ङ्गत्वा॒ब्रह्म॑णःसोमगो॒पांकिम॒ङ्गत्वा᳚हुरभिशस्ति॒पांनः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} किम॒ङ्गनः॑पश्यसिनि॒द्यमा᳚नान्ब्रह्म॒द्विषे॒तपु॑षिंहे॒तिम॑स्य || {3/17}{4.8.14.3}{6.52.3}{6.5.3.3}{1194, 493, 4920} |
अव᳚न्तु॒मामु॒षसो॒जाय॑माना॒,अव᳚न्तुमा॒सिन्ध॑वः॒पिन्व॑मानाः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} अव᳚न्तुमा॒पर्व॑तासोध्रु॒वासोऽव᳚न्तुमापि॒तरो᳚दे॒वहू᳚तौ || {4/17}{4.8.14.4}{6.52.4}{6.5.3.4}{1195, 493, 4921} |
वि॒श्व॒दानीं᳚सु॒मन॑सःस्याम॒पश्ये᳚म॒नुसूर्य॑मु॒च्चर᳚न्तम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} तथा᳚कर॒द्वसु॑पति॒र्वसू᳚नांदे॒वाँ,ओहा॒नोऽव॒साग॑मिष्ठः || {5/17}{4.8.14.5}{6.52.5}{6.5.3.5}{1196, 493, 4922} |
इन्द्रो॒नेदि॑ष्ठ॒मव॒साग॑मिष्ठः॒सर॑स्वती॒सिन्धु॑भिः॒पिन्व॑माना |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} प॒र्जन्यो᳚न॒ओष॑धीभिर्मयो॒भुर॒ग्निःसु॒शंसः॑सु॒हवः॑पि॒तेव॑ || {6/17}{4.8.15.1}{6.52.6}{6.5.3.6}{1197, 493, 4923} |
विश्वे᳚देवास॒आग॑तशृणु॒ताम॑इ॒मंहव᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री} एदंब॒र्हिर्निषी᳚दत || {7/17}{4.8.15.2}{6.52.7}{6.5.3.7}{1198, 493, 4924} |
योवो᳚देवाघृ॒तस्नु॑नाह॒व्येन॑प्रति॒भूष॑ति |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री} तंविश्व॒उप॑गच्छथ || {8/17}{4.8.15.3}{6.52.8}{6.5.3.8}{1199, 493, 4925} |
उप॑नःसू॒नवो॒गिरः॑शृ॒ण्वन्त्व॒मृत॑स्य॒ये |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री} सु॒मृ॒ळी॒काभ॑वन्तुनः || {9/17}{4.8.15.4}{6.52.9}{6.5.3.9}{1200, 493, 4926} |
विश्वे᳚दे॒वा,ऋ॑ता॒वृध॑ऋ॒तुभि᳚र्हवन॒श्रुतः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री} जु॒षन्तां॒युज्यं॒पयः॑ || {10/17}{4.8.15.5}{6.52.10}{6.5.3.10}{1201, 493, 4927} |
स्तो॒त्रमिन्द्रो᳚म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रो,अ᳚र्य॒मा |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री} इ॒माह॒व्याजु॑षन्तनः || {11/17}{4.8.16.1}{6.52.11}{6.5.3.11}{1202, 493, 4928} |
इ॒मंनो᳚,अग्ने,अध्व॒रंहोत᳚र्वयुन॒शोय॑ज |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री} चि॒कि॒त्वान्दैव्यं॒जन᳚म् || {12/17}{4.8.16.2}{6.52.12}{6.5.3.12}{1203, 493, 4929} |
विश्वे᳚देवाःशृणु॒तेमंहवं᳚मे॒ये,अ॒न्तरि॑क्षे॒यउप॒द्यवि॒ष्ठ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ये,अ॑ग्निजि॒ह्वा,उ॒तवा॒यज॑त्रा,आ॒सद्या॒स्मिन्ब॒र्हिषि॑मादयध्वम् || {13/17}{4.8.16.3}{6.52.13}{6.5.3.13}{1204, 493, 4930} |
विश्वे᳚दे॒वामम॑शृण्वन्तुय॒ज्ञिया᳚,उ॒भेरोद॑सी,अ॒पांनपा᳚च्च॒मन्म॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | जगती} मावो॒वचां᳚सिपरि॒चक्ष्या᳚णिवोचंसु॒म्नेष्विद्वो॒,अन्त॑मामदेम || {14/17}{4.8.16.4}{6.52.14}{6.5.3.14}{1205, 493, 4931} |
येकेच॒ज्माम॒हिनो॒,अहि॑मायादि॒वोज॑ज्ञि॒रे,अ॒पांस॒धस्थे᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} ते,अ॒स्मभ्य॑मि॒षये॒विश्व॒मायुः॒,क्षप॑उ॒स्राव॑रिवस्यन्तुदे॒वाः || {15/17}{4.8.16.5}{6.52.15}{6.5.3.15}{1206, 493, 4932} |
अग्नी᳚पर्जन्या॒वव॑तं॒धियं᳚मे॒ऽस्मिन्हवे᳚सुहवासुष्टु॒तिंनः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} इळा᳚म॒न्योज॒नय॒द्गर्भ॑म॒न्यःप्र॒जाव॑ती॒रिष॒आध॑त्तम॒स्मे || {16/17}{4.8.16.6}{6.52.16}{6.5.3.16}{1207, 493, 4933} |
स्ती॒र्णेब॒र्हिषि॑समिधा॒ने,अ॒ग्नौसू॒क्तेन॑म॒हानम॒सावि॑वासे |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} अ॒स्मिन्नो᳚,अ॒द्यवि॒दथे᳚यजत्रा॒विश्वे᳚देवाह॒विषि॑मादयध्वम् || {17/17}{4.8.16.7}{6.52.17}{6.5.3.17}{1208, 493, 4934} |
[132] वयमुत्वेति दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजः पूषा गायत्री अष्टम्यनुष्टुप् | |
व॒यमु॑त्वापथस्पते॒रथं॒नवाज॑सातये |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} धि॒येपू᳚षन्नयुज्महि || {1/10}{4.8.17.1}{6.53.1}{6.5.4.1}{1209, 494, 4935} |
अ॒भिनो॒नर्यं॒वसु॑वी॒रंप्रय॑तदक्षिणम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} वा॒मंगृ॒हप॑तिंनय || {2/10}{4.8.17.2}{6.53.2}{6.5.4.2}{1210, 494, 4936} |
अदि॑त्सन्तंचिदाघृणे॒पूष॒न्दाना᳚यचोदय |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} प॒णेश्चि॒द्विम्र॑दा॒मनः॑ || {3/10}{4.8.17.3}{6.53.3}{6.5.4.3}{1211, 494, 4937} |
विप॒थोवाज॑सातयेचिनु॒हिविमृधो᳚जहि |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} साध᳚न्तामुग्रनो॒धियः॑ || {4/10}{4.8.17.4}{6.53.4}{6.5.4.4}{1212, 494, 4938} |
परि॑तृन्धिपणी॒नामार॑या॒हृद॑याकवे |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} अथे᳚म॒स्मभ्यं᳚रन्धय || {5/10}{4.8.17.5}{6.53.5}{6.5.4.5}{1213, 494, 4939} |
विपू᳚ष॒न्नार॑यातुदप॒णेरि॑च्छहृ॒दिप्रि॒यम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} अथे᳚म॒स्मभ्यं᳚रन्धय || {6/10}{4.8.18.1}{6.53.6}{6.5.4.6}{1214, 494, 4940} |
आरि॑खकिकि॒राकृ॑णुपणी॒नांहृद॑याकवे |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} अथे᳚म॒स्मभ्यं᳚रन्धय || {7/10}{4.8.18.2}{6.53.7}{6.5.4.7}{1215, 494, 4941} |
यांपू᳚षन्ब्रह्म॒चोद॑नी॒मारां॒बिभ॑र्ष्याघृणे |{बार्हस्पत्यो भरद्वाजः | पूषा | अनुष्टुप्} तया᳚समस्य॒हृद॑य॒मारि॑खकिकि॒राकृ॑णु || {8/10}{4.8.18.3}{6.53.8}{6.5.4.8}{1216, 494, 4942} |
याते॒,अष्ट्रा॒गो,ओ᳚प॒शाघृ॑णेपशु॒साध॑नी |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} तस्या᳚स्तेसु॒म्नमी᳚महे || {9/10}{4.8.18.4}{6.53.9}{6.5.4.9}{1217, 494, 4943} |
उ॒तनो᳚गो॒षणिं॒धिय॑मश्व॒सांवा᳚ज॒सामु॒त |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} नृ॒वत्कृ॑णुहिवी॒तये᳚ || {10/10}{4.8.18.5}{6.53.10}{6.5.4.10}{1218, 494, 4944} |
[133] संपूषन्निति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषागायत्री | |
संपू᳚षन्वि॒दुषा᳚नय॒यो,अञ्ज॑सानु॒शास॑ति |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} यए॒वेदमिति॒ब्रव॑त् || {1/10}{4.8.19.1}{6.54.1}{6.5.5.1}{1219, 495, 4945} |
समु॑पू॒ष्णाग॑मेमहि॒योगृ॒हाँ,अ॑भि॒शास॑ति |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} इ॒मए॒वेति॑च॒ब्रव॑त् || {2/10}{4.8.19.2}{6.54.2}{6.5.5.2}{1220, 495, 4946} |
पू॒ष्णश्च॒क्रंनरि॑ष्यति॒नकोशोऽव॑पद्यते |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} नो,अ॑स्यव्यथतेप॒विः || {3/10}{4.8.19.3}{6.54.3}{6.5.5.3}{1221, 495, 4947} |
यो,अ॑स्मैह॒विषावि॑ध॒न्नतंपू॒षापि॑मृष्यते |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} प्र॒थ॒मोवि᳚न्दते॒वसु॑ || {4/10}{4.8.19.4}{6.54.4}{6.5.5.4}{1222, 495, 4948} |
पू॒षागा,अन्वे᳚तुनःपू॒षार॑क्ष॒त्वर्व॑तः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} पू॒षावाजं᳚सनोतुनः || {5/10}{4.8.19.5}{6.54.5}{6.5.5.5}{1223, 495, 4949} |
पूष॒न्ननु॒प्रगा,इ॑हि॒यज॑मानस्यसुन्व॒तः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} अ॒स्माकं᳚स्तुव॒तामु॒त || {6/10}{4.8.20.1}{6.54.6}{6.5.5.6}{1224, 495, 4950} |
माकि᳚र्नेश॒न्माकीं᳚रिष॒न्माकीं॒संशा᳚रि॒केव॑टे |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} अथारि॑ष्टाभि॒राग॑हि || {7/10}{4.8.20.2}{6.54.7}{6.5.5.7}{1225, 495, 4951} |
शृ॒ण्वन्तं᳚पू॒षणं᳚व॒यमिर्य॒मन॑ष्टवेदसम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} ईशा᳚नंरा॒यई᳚महे || {8/10}{4.8.20.3}{6.54.8}{6.5.5.8}{1226, 495, 4952} |
पूष॒न्तव᳚व्र॒तेव॒यंनरि॑ष्येम॒कदा᳚च॒न |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} स्तो॒तार॑स्तइ॒हस्म॑सि || {9/10}{4.8.20.4}{6.54.9}{6.5.5.9}{1227, 495, 4953} |
परि॑पू॒षाप॒रस्ता॒द्धस्तं᳚दधातु॒दक्षि॑णम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} पुन᳚र्नोन॒ष्टमाज॑तु || {10/10}{4.8.20.5}{6.54.10}{6.5.5.10}{1228, 495, 4954} |
[134] एहिवामिति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषागायत्री | |
एहि॒वांवि॑मुचोनपा॒दाघृ॑णे॒संस॑चावहै |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} र॒थीरृ॒तस्य॑नोभव || {1/6}{4.8.21.1}{6.55.1}{6.5.6.1}{1229, 496, 4955} |
र॒थीत॑मंकप॒र्दिन॒मीशा᳚नं॒राध॑सोम॒हः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} रा॒यःसखा᳚यमीमहे || {2/6}{4.8.21.2}{6.55.2}{6.5.6.2}{1230, 496, 4956} |
रा॒योधारा᳚स्याघृणे॒वसो᳚रा॒शिर॑जाश्व |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} धीव॑तोधीवतः॒सखा᳚ || {3/6}{4.8.21.3}{6.55.3}{6.5.6.3}{1231, 496, 4957} |
पू॒षणं॒न्व१॑(अ॒)जाश्व॒मुप॑स्तोषामवा॒जिन᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} स्वसु॒र्योजा॒रउ॒च्यते᳚ || {4/6}{4.8.21.4}{6.55.4}{6.5.6.4}{1232, 496, 4958} |
मा॒तुर्दि॑धि॒षुम॑ब्रवं॒स्वसु॑र्जा॒रःशृ॑णोतुनः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} भ्रातेन्द्र॑स्य॒सखा॒मम॑ || {5/6}{4.8.21.5}{6.55.5}{6.5.6.5}{1233, 496, 4959} |
आजासः॑पू॒षणं॒रथे᳚निशृ॒म्भास्तेज॑न॒श्रिय᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} दे॒वंव॑हन्तु॒बिभ्र॑तः || {6/6}{4.8.21.6}{6.55.6}{6.5.6.6}{1234, 496, 4960} |
[135] यएनमिति षडृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजः पूषागायत्री अंत्यानुष्टुप् | |
यए᳚नमा॒दिदे᳚शतिकर॒म्भादिति॑पू॒षण᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} नतेन॑दे॒वआ॒दिशे᳚ || {1/6}{4.8.22.1}{6.56.1}{6.5.7.1}{1235, 497, 4961} |
उ॒तघा॒सर॒थीत॑मः॒सख्या॒सत्प॑तिर्यु॒जा |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} इन्द्रो᳚वृ॒त्राणि॑जिघ्नते || {2/6}{4.8.22.2}{6.56.2}{6.5.7.2}{1236, 497, 4962} |
उ॒तादःप॑रु॒षेगवि॒सूर॑श्च॒क्रंहि॑र॒ण्यय᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} न्यै᳚रयद्र॒थीत॑मः || {3/6}{4.8.22.3}{6.56.3}{6.5.7.3}{1237, 497, 4963} |
यद॒द्यत्वा᳚पुरुष्टुत॒ब्रवा᳚मदस्रमन्तुमः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} तत्सुनो॒मन्म॑साधय || {4/6}{4.8.22.4}{6.56.4}{6.5.7.4}{1238, 497, 4964} |
इ॒मंच॑नोग॒वेष॑णंसा॒तये᳚सीषधोग॒णम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री} आ॒रात्पू᳚षन्नसिश्रु॒तः || {5/6}{4.8.22.5}{6.56.5}{6.5.7.5}{1239, 497, 4965} |
आते᳚स्व॒स्तिमी᳚महआ॒रे,अ॑घा॒मुपा᳚वसुम् |{बार्हस्पत्यो भरद्वाजः | पूषा | अनुष्टुप्} अ॒द्याच॑स॒र्वता᳚तये॒श्वश्च॑स॒र्वता᳚तये || {6/6}{4.8.22.6}{6.56.6}{6.5.7.6}{1240, 497, 4966} |
[136] इंद्रान्विति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रापूषणौगायत्री | |
इन्द्रा॒नुपू॒षणा᳚व॒यंस॒ख्याय॑स्व॒स्तये᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री} हु॒वेम॒वाज॑सातये || {1/6}{4.8.23.1}{6.57.1}{6.5.8.1}{1241, 498, 4967} |
सोम॑म॒न्यउपा᳚सद॒त्पात॑वेच॒म्वोः᳚सु॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री} क॒र॒म्भम॒न्यइ॑च्छति || {2/6}{4.8.23.2}{6.57.2}{6.5.8.2}{1242, 498, 4968} |
अ॒जा,अ॒न्यस्य॒वह्न॑यो॒हरी᳚,अ॒न्यस्य॒सम्भृ॑ता |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री} ताभ्यां᳚वृ॒त्राणि॑जिघ्नते || {3/6}{4.8.23.3}{6.57.3}{6.5.8.3}{1243, 498, 4969} |
यदिन्द्रो॒,अन॑य॒द्रितो᳚म॒हीर॒पोवृष᳚न्तमः |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री} तत्र॑पू॒षाभ॑व॒त्सचा᳚ || {4/6}{4.8.23.4}{6.57.4}{6.5.8.4}{1244, 498, 4970} |
तांपू॒ष्णःसु॑म॒तिंव॒यंवृ॒क्षस्य॒प्रव॒यामि॑व |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री} इन्द्र॑स्य॒चार॑भामहे || {5/6}{4.8.23.5}{6.57.5}{6.5.8.5}{1245, 498, 4971} |
उत्पू॒षणं᳚युवामहे॒ऽभीशूँ᳚रिव॒सार॑थिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री} म॒ह्या,इन्द्रं᳚स्व॒स्तये᳚ || {6/6}{4.8.23.6}{6.57.6}{6.5.8.6}{1246, 498, 4972} |
[137] शुक्रंतइति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषात्रिष्टुप् द्वितीयाजगती | |
शु॒क्रंते᳚,अ॒न्यद्य॑ज॒तंते᳚,अ॒न्यद्¦विषु॑रूपे॒,अह॑नी॒द्यौरि॑वासि |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्} विश्वा॒हिमा॒या,अव॑सिस्वधावो¦भ॒द्राते᳚पूषन्नि॒हरा॒तिर॑स्तु || {1/4}{4.8.24.1}{6.58.1}{6.5.9.1}{1247, 499, 4973} |
अ॒जाश्वः॑पशु॒पावाज॑पस्त्योधियंजि॒न्वोभुव॑ने॒विश्वे॒,अर्पि॑तः |{बार्हस्पत्यो भरद्वाजः | पूषा | जगती} अष्ट्रां᳚पू॒षाशि॑थि॒रामु॒द्वरी᳚वृजत्सं॒चक्षा᳚णो॒भुव॑नादे॒वई᳚यते || {2/4}{4.8.24.2}{6.58.2}{6.5.9.2}{1248, 499, 4974} |
यास्ते᳚पूष॒न्नावो᳚,अ॒न्तःस॑मु॒द्रेहि॑र॒ण्ययी᳚र॒न्तरि॑क्षे॒चर᳚न्ति |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्} ताभि᳚र्यासिदू॒त्यांसूर्य॑स्य॒कामे᳚नकृत॒श्रव॑इ॒च्छमा᳚नः || {3/4}{4.8.24.3}{6.58.3}{6.5.9.3}{1249, 499, 4975} |
पू॒षासु॒बन्धु॑र्दि॒वआपृ॑थि॒व्या,इ॒ळस्पति᳚र्म॒घवा᳚द॒स्मव॑र्चाः |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्} यंदे॒वासो॒,अद॑दुःसू॒र्यायै॒कामे᳚नकृ॒तंत॒वसं॒स्वञ्च᳚म् || {4/4}{4.8.24.4}{6.58.4}{6.5.9.4}{1250, 499, 4976} |
[138] प्रनुवोचेति दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज इंद्राग्नी बृहती अंत्याश्चतस्रोनुष्टुभः | |
प्रनुवो᳚चासु॒तेषु॑वांवी॒र्या॒३॑(आ॒)यानि॑च॒क्रथुः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} ह॒तासो᳚वांपि॒तरो᳚दे॒वश॑त्रव॒इन्द्रा᳚ग्नी॒जीव॑थोयु॒वम् || {1/10}{4.8.25.1}{6.59.1}{6.5.10.1}{1251, 500, 4977} |
बळि॒त्थाम॑हि॒मावा॒मिन्द्रा᳚ग्नी॒पनि॑ष्ठ॒आ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} स॒मा॒नोवां᳚जनि॒ताभ्रात॑रायु॒वंय॒मावि॒हेह॑मातरा || {2/10}{4.8.25.2}{6.59.2}{6.5.10.2}{1252, 500, 4978} |
ओ॒कि॒वांसा᳚सु॒तेसचाँ॒,अश्वा॒सप्ती᳚,इ॒वाद॑ने |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} इन्द्रा॒न्व१॑(अ॒)ग्नी,अव॑से॒हव॒ज्रिणा᳚व॒यंदे॒वाह॑वामहे || {3/10}{4.8.25.3}{6.59.3}{6.5.10.3}{1253, 500, 4979} |
यइ᳚न्द्राग्नीसु॒तेषु॑वां॒स्तव॒त्तेष्वृ॑तावृधा |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} जो॒ष॒वा॒कंवद॑तःपज्रहोषिणा॒नदे᳚वाभ॒सथ॑श्च॒न || {4/10}{4.8.25.4}{6.59.4}{6.5.10.4}{1254, 500, 4980} |
इन्द्रा᳚ग्नी॒को,अ॒स्यवां॒देवौ॒मर्त॑श्चिकेतति |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} विषू᳚चो॒,अश्वा᳚न्युयुजा॒नई᳚यत॒एकः॑समा॒नआरथे᳚ || {5/10}{4.8.25.5}{6.59.5}{6.5.10.5}{1255, 500, 4981} |
इन्द्रा᳚ग्नी,अ॒पादि॒यंपूर्वागा᳚त्प॒द्वती᳚भ्यः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} हि॒त्वीशिरो᳚जि॒ह्वया॒वाव॑द॒च्चर॑त्त्रिं॒शत्प॒दान्य॑क्रमीत् || {6/10}{4.8.26.1}{6.59.6}{6.5.10.6}{1256, 500, 4982} |
इन्द्रा᳚ग्नी॒,आहित᳚न्व॒तेनरो॒धन्वा᳚निबा॒ह्वोः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्} मानो᳚,अ॒स्मिन्म॑हाध॒नेपरा᳚वर्क्तं॒गवि॑ष्टिषु || {7/10}{4.8.26.2}{6.59.7}{6.5.10.7}{1257, 500, 4983} |
इन्द्रा᳚ग्नी॒तप᳚न्तिमा॒घा,अ॒र्यो,अरा᳚तयः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्} अप॒द्वेषां॒स्याकृ॑तंयुयु॒तंसूर्या॒दधि॑ || {8/10}{4.8.26.3}{6.59.8}{6.5.10.8}{1258, 500, 4984} |
इन्द्रा᳚ग्नीयु॒वोरपि॒वसु॑दि॒व्यानि॒पार्थि॑वा |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्} आन॑इ॒हप्रय॑च्छतंर॒यिंवि॒श्वायु॑पोषसम् || {9/10}{4.8.26.4}{6.59.9}{6.5.10.9}{1259, 500, 4985} |
इन्द्रा᳚ग्नी,उक्थवाहसा॒स्तोमे᳚भिर्हवनश्रुता |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्} विश्वा᳚भिर्गी॒र्भिराग॑तम॒स्यसोम॑स्यपी॒तये᳚ || {10/10}{4.8.26.5}{6.59.10}{6.5.10.10}{1260, 500, 4986} |
[139] श्नथद्वृत्रमिति पंचदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्राग्नीगायत्री आद्यास्तिस्रस्त्रयोदशीचत्रिष्टुभः चतुर्दशीबृहत्यंत्यानुष्टुप् | |
श्नथ॑द्वृ॒त्रमु॒तस॑नोति॒वाज॒मिन्द्रा॒यो,अ॒ग्नीसहु॑रीसप॒र्यात् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्} इ॒र॒ज्यन्ता᳚वस॒व्य॑स्य॒भूरेः॒सह॑स्तमा॒सह॑सावाज॒यन्ता᳚ || {1/15}{4.8.27.1}{6.60.1}{6.5.11.1}{1261, 501, 4987} |
तायो᳚धिष्टम॒भिगा,इ᳚न्द्रनू॒नम॒पःस्व॑रु॒षसो᳚,अग्नऊ॒ळ्हाः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्} दिशः॒स्व॑रु॒षस॑इन्द्रचि॒त्रा,अ॒पोगा,अ॑ग्नेयुवसेनि॒युत्वा॑न् || {2/15}{4.8.27.2}{6.60.2}{6.5.11.2}{1262, 501, 4988} |
आवृ॑त्रहणावृत्र॒हभिः॒शुष्मै॒रिन्द्र॑या॒तंनमो᳚भिरग्ने,अ॒र्वाक् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्} यु॒वंराधो᳚भि॒रक॑वेभिरि॒न्द्राग्ने᳚,अ॒स्मेभ॑वतमुत्त॒मेभिः॑ || {3/15}{4.8.27.3}{6.60.3}{6.5.11.3}{1263, 501, 4989} |
ताहु॑वे॒ययो᳚रि॒दंप॒प्नेविश्वं᳚पु॒राकृ॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} इ॒न्द्रा॒ग्नीनम॑र्धतः || {4/15}{4.8.27.4}{6.60.4}{6.5.11.4}{1264, 501, 4990} |
उ॒ग्रावि॑घ॒निना॒मृध॑इन्द्रा॒ग्नीह॑वामहे |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} तानो᳚मृळातई॒दृशे᳚ || {5/15}{4.8.27.5}{6.60.5}{6.5.11.5}{1265, 501, 4991} |
ह॒तोवृ॒त्राण्यार्या᳚ह॒तोदासा᳚नि॒सत्प॑ती |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} ह॒तोविश्वा॒,अप॒द्विषः॑ || {6/15}{4.8.28.1}{6.60.6}{6.5.11.6}{1266, 501, 4992} |
इन्द्रा᳚ग्नीयु॒वामि॒मे॒३॑(ए॒)ऽभिस्तोमा᳚,अनूषत |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} पिब॑तंशम्भुवासु॒तम् || {7/15}{4.8.28.2}{6.60.7}{6.5.11.7}{1267, 501, 4993} |
यावां॒सन्ति॑पुरु॒स्पृहो᳚नि॒युतो᳚दा॒शुषे᳚नरा |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒ताभि॒राग॑तम् || {8/15}{4.8.28.3}{6.60.8}{6.5.11.8}{1268, 501, 4994} |
ताभि॒राग॑च्छतंन॒रोपे॒दंसव॑नंसु॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒सोम॑पीतये || {9/15}{4.8.28.4}{6.60.9}{6.5.11.9}{1269, 501, 4995} |
तमी᳚ळिष्व॒यो,अ॒र्चिषा॒वना॒विश्वा᳚परि॒ष्वज॑त् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} कृ॒ष्णाकृ॒णोति॑जि॒ह्वया᳚ || {10/15}{4.8.28.5}{6.60.10}{6.5.11.10}{1270, 501, 4996} |
यइ॒द्धआ॒विवा᳚सतिसु॒म्नमिन्द्र॑स्य॒मर्त्यः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} द्यु॒म्नाय॑सु॒तरा᳚,अ॒पः || {11/15}{4.8.29.1}{6.60.11}{6.5.11.11}{1271, 501, 4997} |
तानो॒वाज॑वती॒रिष॑आ॒शून्पि॑पृत॒मर्व॑तः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री} इन्द्र॑म॒ग्निंच॒वोळ्ह॑वे || {12/15}{4.8.29.2}{6.60.12}{6.5.11.12}{1272, 501, 4998} |
उ॒भावा᳚मिन्द्राग्नी,आहु॒वध्या᳚,उ॒भाराध॑सःस॒हमा᳚द॒यध्यै᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्} उ॒भादा॒तारा᳚वि॒षांर॑यी॒णामु॒भावाज॑स्यसा॒तये᳚हुवेवाम् || {13/15}{4.8.29.3}{6.60.13}{6.5.11.13}{1273, 501, 4999} |
आनो॒गव्ये᳚भि॒रश्व्यै᳚र्वस॒व्यै॒३॑(ऐ॒)रुप॑गच्छतम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती} सखा᳚यौदे॒वौस॒ख्याय॑श॒म्भुवे᳚न्द्रा॒ग्नीताह॑वामहे || {14/15}{4.8.29.4}{6.60.14}{6.5.11.14}{1274, 501, 5000} |
इन्द्रा᳚ग्नीशृणु॒तंहवं॒यज॑मानस्यसुन्व॒तः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्} वी॒तंह॒व्यान्याग॑तं॒पिब॑तंसो॒म्यंमधु॑ || {15/15}{4.8.29.5}{6.60.15}{6.5.11.15}{1275, 501, 5001} |
[140] इयमददादिति चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः सरस्वतीगायत्री आद्यास्तिस्रत्रयोदशीचजगत्योंत्यात्रिष्टुप् | |
इ॒यम॑ददाद्रभ॒समृ॑ण॒च्युतं॒¦दिवो᳚दासंवध्र्य॒श्वाय॑दा॒शुषे᳚ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती} याशश्व᳚न्तमाच॒खादा᳚व॒संप॒णिं¦ताते᳚दा॒त्राणि॑तवि॒षास॑रस्वति || {1/14}{4.8.30.1}{6.61.1}{6.5.12.1}{1276, 502, 5002} |
इ॒यंशुष्मे᳚भिर्बिस॒खा,इ॑वारुज॒त्¦सानु॑गिरी॒णांत॑वि॒षेभि॑रू॒र्मिभिः॑ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती} पा॒रा॒व॒त॒घ्नीमव॑सेसुवृ॒क्तिभिः॒¦सर॑स्वती॒मावि॑वासेमधी॒तिभिः॑ || {2/14}{4.8.30.2}{6.61.2}{6.5.12.2}{1277, 502, 5003} |
सर॑स्वतिदेव॒निदो॒निब᳚र्हय¦प्र॒जांविश्व॑स्य॒बृस॑यस्यमा॒यिनः॑ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती} उ॒तक्षि॒तिभ्यो॒ऽवनी᳚रविन्दो¦वि॒षमे᳚भ्यो,अस्रवोवाजिनीवति || {3/14}{4.8.30.3}{6.61.3}{6.5.12.3}{1278, 502, 5004} |
प्रणो᳚दे॒वीसर॑स्वती॒¦वाजे᳚भिर्वा॒जिनी᳚वती |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} धी॒नाम॑वि॒त्र्य॑वतु || {4/14}{4.8.30.4}{6.61.4}{6.5.12.4}{1279, 502, 5005} |
यस्त्वा᳚देविसरस्व¦त्युपब्रू॒तेधने᳚हि॒ते |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} इन्द्रं॒नवृ॑त्र॒तूर्ये᳚ || {5/14}{4.8.30.5}{6.61.5}{6.5.12.5}{1280, 502, 5006} |
त्वंदे᳚विसरस्व॒¦त्यवा॒वाजे᳚षुवाजिनि |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} रदा᳚पू॒षेव॑नःस॒निम् || {6/14}{4.8.31.1}{6.61.6}{6.5.12.6}{1281, 502, 5007} |
उ॒तस्यानः॒सर॑स्वती¦घो॒राहिर᳚ण्यवर्तनिः |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} वृ॒त्र॒घ्नीव॑ष्टिसुष्टु॒तिम् || {7/14}{4.8.31.2}{6.61.7}{6.5.12.7}{1282, 502, 5008} |
यस्या᳚,अन॒न्तो,अह्रु॑त¦स्त्वे॒षश्च॑रि॒ष्णुर᳚र्ण॒वः |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} अम॒श्चर॑ति॒रोरु॑वत् || {8/14}{4.8.31.3}{6.61.8}{6.5.12.8}{1283, 502, 5009} |
सानो॒विश्वा॒,अति॒द्विषः॒¦स्वसॄ᳚र॒न्या,ऋ॒ताव॑री |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} अत॒न्नहे᳚व॒सूर्यः॑ || {9/14}{4.8.31.4}{6.61.9}{6.5.12.9}{1284, 502, 5010} |
उ॒तनः॑प्रि॒याप्रि॒यासु॑¦स॒प्तस्व॑सा॒सुजु॑ष्टा |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} सर॑स्वती॒स्तोम्या᳚भूत् || {10/14}{4.8.31.5}{6.61.10}{6.5.12.10}{1285, 502, 5011} |
आ॒प॒प्रुषी॒पार्थि॑वा¦न्यु॒रुरजो᳚,अ॒न्तरि॑क्षम् |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} सर॑स्वतीनि॒दस्पा᳚तु || {11/14}{4.8.32.1}{6.61.11}{6.5.12.11}{1286, 502, 5012} |
त्रि॒ष॒धस्था᳚स॒प्तधा᳚तुः॒¦पञ्च॑जा॒ताव॒र्धय᳚न्ती |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री} वाजे᳚वाजे॒हव्या᳚भूत् || {12/14}{4.8.32.2}{6.61.12}{6.5.12.12}{1287, 502, 5013} |
प्रयाम॑हि॒म्नाम॒हिना᳚सु॒चेकि॑ते¦द्यु॒म्नेभि॑र॒न्या,अ॒पसा᳚म॒पस्त॑मा |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती} रथ॑इवबृह॒तीवि॒भ्वने᳚कृ॒तो¦प॒स्तुत्या᳚चिकि॒तुषा॒सर॑स्वती || {13/14}{4.8.32.3}{6.61.13}{6.5.12.13}{1288, 502, 5014} |
सर॑स्वत्य॒भिनो᳚नेषि॒वस्यो॒¦माप॑स्फरीः॒पय॑सा॒मान॒आध॑क् |{बार्हस्पत्यो भरद्वाजः | सरस्वती | त्रिष्टुप्} जु॒षस्व॑नःस॒ख्यावे॒श्या᳚च॒¦मात्वत्क्षेत्रा॒ण्यर॑णानिगन्म || {14/14}{4.8.32.4}{6.61.14}{6.5.12.14}{1289, 502, 5015} |