[1] स्तुषेनरेत्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोश्विनौत्रिष्टुप् | |
स्तु॒षेनरा᳚दि॒वो,अ॒स्यप्र॒सन्ता॒श्विना᳚हुवे॒जर॑माणो,अ॒र्कैः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} यास॒द्यउ॒स्राव्युषि॒ज्मो,अन्ता॒न्युयू᳚षतः॒पर्यु॒रूवरां᳚सि || {1/11}{5.1.1.1}{6.62.1}{6.6.1.1}{1, 503, 5016} |
ताय॒ज्ञमाशुचि॑भिश्चक्रमा॒णारथ॑स्यभा॒नुंरु॑रुचू॒रजो᳚भिः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} पु॒रूवरां॒स्यमि॑ता॒मिमा᳚ना॒पोधन्वा॒न्यति॑याथो॒,अज्रा॑न् || {2/11}{5.1.1.2}{6.62.2}{6.6.1.2}{2, 503, 5017} |
ताह॒त्यद्व॒र्तिर्यदर॑ध्रमुग्रे॒त्थाधिय॑ऊहथुः॒शश्व॒दश्वैः᳚ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} मनो᳚जवेभिरिषि॒रैःश॒यध्यै॒परि॒व्यथि॑र्दा॒शुषो॒मर्त्य॑स्य || {3/11}{5.1.1.3}{6.62.3}{6.6.1.3}{3, 503, 5018} |
तानव्य॑सो॒जर॑माणस्य॒मन्मोप॑भूषतोयुयुजा॒नस॑प्ती |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} शुभं॒पृक्ष॒मिष॒मूर्जं॒वह᳚न्ता॒होता᳚यक्षत्प्र॒त्नो,अ॒ध्रुग्युवा᳚ना || {4/11}{5.1.1.4}{6.62.4}{6.6.1.4}{4, 503, 5019} |
ताव॒ल्गूद॒स्रापु॑रु॒शाक॑तमाप्र॒त्नानव्य॑सा॒वच॒सावि॑वासे |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} याशंस॑तेस्तुव॒तेशम्भ॑विष्ठाबभू॒वतु॑र्गृण॒तेचि॒त्ररा᳚ती || {5/11}{5.1.1.5}{6.62.5}{6.6.1.5}{5, 503, 5020} |
ताभु॒ज्युंविभि॑र॒द्भ्यःस॑मु॒द्रात्तुग्र॑स्यसू॒नुमू᳚हथू॒रजो᳚भिः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जन्ता᳚पत॒त्रिभि॒रर्ण॑सो॒निरु॒पस्था᳚त् || {6/11}{5.1.2.1}{6.62.6}{6.6.1.6}{6, 503, 5021} |
विज॒युषा᳚रथ्यायात॒मद्रिं᳚श्रु॒तंहवं᳚वृषणावध्रिम॒त्याः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} द॒श॒स्यन्ता᳚श॒यवे᳚पिप्यथु॒र्गामिति॑च्यवानासुम॒तिंभु॑रण्यू || {7/11}{5.1.2.2}{6.62.7}{6.6.1.7}{7, 503, 5022} |
यद्रो᳚दसीप्र॒दिवो॒,अस्ति॒भूमा॒हेळो᳚दे॒वाना᳚मु॒तम॑र्त्य॒त्रा |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} तदा᳚दित्यावसवोरुद्रियासोरक्षो॒युजे॒तपु॑र॒घंद॑धात || {8/11}{5.1.2.3}{6.62.8}{6.6.1.8}{8, 503, 5023} |
यईं॒राजा᳚नावृतु॒थावि॒दध॒द्रज॑सोमि॒त्रोवरु॑ण॒श्चिके᳚तत् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} ग॒म्भी॒राय॒रक्ष॑सेहे॒तिम॑स्य॒द्रोघा᳚यचि॒द्वच॑स॒आन॑वाय || {9/11}{5.1.2.4}{6.62.9}{6.6.1.9}{9, 503, 5024} |
अन्त॑रैश्च॒क्रैस्तन॑यायव॒र्तिर्द्यु॒मताया᳚तंनृ॒वता॒रथे᳚न |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} सनु॑त्येन॒त्यज॑सा॒मर्त्य॑स्यवनुष्य॒तामपि॑शी॒र्षाव॑वृक्तम् || {10/11}{5.1.2.5}{6.62.10}{6.6.1.10}{10, 503, 5025} |
आप॑र॒माभि॑रु॒तम॑ध्य॒माभि᳚र्नि॒युद्भि᳚र्यातमव॒माभि॑र॒र्वाक् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} दृ॒ळ्हस्य॑चि॒द्गोम॑तो॒विव्र॒जस्य॒दुरो᳚वर्तंगृण॒तेचि॑त्रराती || {11/11}{5.1.2.6}{6.62.11}{6.6.1.11}{11, 503, 5026} |
[2] कत्येत्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोश्विनौस्त्रिष्टुबन्त्याविराळैकपदा | |
क्व१॑(अ॒)त्याव॒ल्गूपु॑रुहू॒ताद्यदू॒तोनस्तोमो᳚ऽविद॒न्नम॑स्वान् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} आयो,अ॒र्वाङ्नास॑त्याव॒वर्त॒प्रेष्ठा॒ह्यस॑थो,अस्य॒मन्म॑न् || {1/11}{5.1.3.1}{6.63.1}{6.6.2.1}{12, 504, 5027} |
अरं᳚मेगन्तं॒हव॑नाया॒स्मैगृ॑णा॒नायथा॒पिबा᳚थो॒,अन्धः॑ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} परि॑ह॒त्यद्व॒र्तिर्या᳚थोरि॒षोनयत्परो॒नान्त॑रस्तुतु॒र्यात् || {2/11}{5.1.3.2}{6.63.2}{6.6.2.2}{13, 504, 5028} |
अका᳚रिवा॒मन्ध॑सो॒वरी᳚म॒न्नस्ता᳚रिब॒र्हिःसु॑प्राय॒णत॑मम् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} उ॒त्ता॒नह॑स्तोयुव॒युर्व॑व॒न्दावां॒नक्ष᳚न्तो॒,अद्र॑यआञ्जन् || {3/11}{5.1.3.3}{6.63.3}{6.6.2.3}{14, 504, 5029} |
ऊ॒र्ध्वोवा᳚म॒ग्निर॑ध्व॒रेष्व॑स्था॒त्प्ररा॒तिरे᳚तिजू॒र्णिनी᳚घृ॒ताची᳚ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} प्रहोता᳚गू॒र्तम॑ना,उरा॒णोऽयु॑क्त॒योनास॑त्या॒हवी᳚मन् || {4/11}{5.1.3.4}{6.63.4}{6.6.2.4}{15, 504, 5030} |
अधि॑श्रि॒येदु॑हि॒तासूर्य॑स्य॒रथं᳚तस्थौपुरुभुजाश॒तोति᳚म् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} प्रमा॒याभि᳚र्मायिनाभूत॒मत्र॒नरा᳚नृतू॒जनि॑मन्य॒ज्ञिया᳚नाम् || {5/11}{5.1.3.5}{6.63.5}{6.6.2.5}{16, 504, 5031} |
यु॒वंश्री॒भिर्द॑र्श॒ताभि॑रा॒भिःशु॒भेपु॒ष्टिमू᳚हथुःसू॒र्यायाः᳚ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} प्रवां॒वयो॒वपु॒षेऽनु॑पप्त॒न्नक्ष॒द्वाणी॒सुष्टु॑ताधिष्ण्यावाम् || {6/11}{5.1.4.1}{6.63.6}{6.6.2.6}{17, 504, 5032} |
आवां॒वयोऽश्वा᳚सो॒वहि॑ष्ठा,अ॒भिप्रयो᳚नासत्यावहन्तु |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} प्रवां॒रथो॒मनो᳚जवा,असर्जी॒षःपृ॒क्षइ॒षिधो॒,अनु॑पू॒र्वीः || {7/11}{5.1.4.2}{6.63.7}{6.6.2.7}{18, 504, 5033} |
पु॒रुहिवां᳚पुरुभुजादे॒ष्णंधे॒नुंन॒इषं᳚पिन्वत॒मस॑क्राम् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} स्तुत॑श्चवांमाध्वीसुष्टु॒तिश्च॒रसा᳚श्च॒येवा॒मनु॑रा॒तिमग्म॑न् || {8/11}{5.1.4.3}{6.63.8}{6.6.2.8}{19, 504, 5034} |
उ॒तम॑ऋ॒ज्रेपुर॑यस्यर॒घ्वीसु॑मी॒ळ्हेश॒तंपे᳚रु॒केच॑प॒क्वा |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} शा॒ण्डोदा᳚द्धिर॒णिनः॒स्मद्दि॑ष्टी॒न्दश॑व॒शासो᳚,अभि॒षाच॑ऋ॒ष्वान् || {9/11}{5.1.4.4}{6.63.9}{6.6.2.9}{20, 504, 5035} |
संवां᳚श॒ताना᳚सत्यास॒हस्राश्वा᳚नांपुरु॒पन्था᳚गि॒रेदा᳚त् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्} भ॒रद्वा᳚जायवीर॒नूगि॒रेदा᳚द्ध॒तारक्षां᳚सिपुरुदंससास्युः || {10/11}{5.1.4.5}{6.63.10}{6.6.2.10}{21, 504, 5036} |
आवां᳚सु॒म्नेवरि॑मन्त्सू॒रिभिः॑ष्याम् || {बार्हस्पत्यो भरद्वाजः | अश्विनौ | एकपदाविराट्}{11/11}{5.1.4.6}{6.63.11}{6.6.2.11}{22, 504, 5037} |
[3] उदुश्रियइतिषडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजउषास्त्रिष्टुप् | |
उदु॑श्रि॒यउ॒षसो॒रोच॑माना॒,¦अस्थु॑र॒पांनोर्मयो॒रुश᳚न्तः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} कृ॒णोति॒विश्वा᳚सु॒पथा᳚सु॒गा¦न्यभू᳚दु॒वस्वी॒दक्षि॑णाम॒घोनी᳚ || {1/6}{5.1.5.1}{6.64.1}{6.6.3.1}{23, 505, 5038} |
भ॒द्राद॑दृक्षउर्वि॒याविभा॒स्युत्ते᳚शो॒चिर्भा॒नवो॒द्याम॑पप्तन् |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} आ॒विर्वक्षः॑कृणुषेशु॒म्भमा॒नोषो᳚देवि॒रोच॑माना॒महो᳚भिः || {2/6}{5.1.5.2}{6.64.2}{6.6.3.2}{24, 505, 5039} |
वह᳚न्तिसीमरु॒णासो॒रुश᳚न्तो॒गावः॑सु॒भगा᳚मुर्वि॒याप्र॑था॒नाम् |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} अपे᳚जते॒शूरो॒,अस्ते᳚व॒शत्रू॒न्बाध॑ते॒तमो᳚,अजि॒रोनवोळ्हा᳚ || {3/6}{5.1.5.3}{6.64.3}{6.6.3.3}{25, 505, 5040} |
सु॒गोतते᳚सु॒पथा॒पर्व॑तेष्ववा॒ते,अ॒पस्त॑रसिस्वभानो |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} सान॒आव॑हपृथुयामन्नृष्वेर॒यिंदि॑वोदुहितरिष॒यध्यै᳚ || {4/6}{5.1.5.4}{6.64.4}{6.6.3.4}{26, 505, 5041} |
साव॑ह॒योक्षभि॒रवा॒तोषो॒वरं॒वह॑सि॒जोष॒मनु॑ |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} त्वंदि॑वोदुहित॒र्याह॑दे॒वीपू॒र्वहू᳚तौमं॒हना᳚दर्श॒ताभूः᳚ || {5/6}{5.1.5.5}{6.64.5}{6.6.3.5}{27, 505, 5042} |
उत्ते॒वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒येपि॑तु॒भाजो॒व्यु॑ष्टौ |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} अ॒मास॒तेव॑हसि॒भूरि॑वा॒ममुषो᳚देविदा॒शुषे॒मर्त्या᳚य || {6/6}{5.1.5.6}{6.64.6}{6.6.3.6}{28, 505, 5043} |
[4] एषास्येति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजउषास्त्रिष्टुप् | |
ए॒षास्यानो᳚दुहि॒तादि॑वो॒जाः,क्षि॒तीरु॒च्छन्ती॒मानु॑षीरजीगः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} याभा॒नुना॒रुश॑तारा॒म्यास्वज्ञा᳚यिति॒रस्तम॑सश्चिद॒क्तून् || {1/6}{5.1.6.1}{6.65.1}{6.6.4.1}{29, 506, 5044} |
वितद्य॑युररुण॒युग्भि॒रश्वै᳚श्चि॒त्रंभा᳚न्त्यु॒षस॑श्च॒न्द्रर॑थाः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} अग्रं᳚य॒ज्ञस्य॑बृह॒तोनय᳚न्ती॒र्विताबा᳚धन्ते॒तम॒ऊर्म्या᳚याः || {2/6}{5.1.6.2}{6.65.2}{6.6.4.2}{30, 506, 5045} |
श्रवो॒वाज॒मिष॒मूर्जं॒वह᳚न्ती॒र्निदा॒शुष॑उषसो॒मर्त्या᳚य |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} म॒घोनी᳚र्वी॒रव॒त्पत्य॑माना॒,अवो᳚धातविध॒तेरत्न॑म॒द्य || {3/6}{5.1.6.3}{6.65.3}{6.6.4.3}{31, 506, 5046} |
इ॒दाहिवो᳚विध॒तेरत्न॒मस्ती॒दावी॒राय॑दा॒शुष॑उषासः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} इ॒दाविप्रा᳚य॒जर॑ते॒यदु॒क्थानिष्म॒माव॑तेवहथापु॒राचि॑त् || {4/6}{5.1.6.4}{6.65.4}{6.6.4.4}{32, 506, 5047} |
इ॒दाहित॑उषो,अद्रिसानोगो॒त्रागवा॒मङ्गि॑रसोगृ॒णन्ति॑ |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} व्य१॑(अ॒)र्केण॑बिभिदु॒र्ब्रह्म॑णाचस॒त्यानृ॒णाम॑भवद्दे॒वहू᳚तिः || {5/6}{5.1.6.5}{6.65.5}{6.6.4.5}{33, 506, 5048} |
उ॒च्छादि॑वोदुहितःप्रत्न॒वन्नो᳚भरद्वाज॒वद्वि॑ध॒तेम॑घोनि |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्} सु॒वीरं᳚र॒यिंगृ॑ण॒तेरि॑रीह्युरुगा॒यमधि॑धेहि॒श्रवो᳚नः || {6/6}{5.1.6.6}{6.65.6}{6.6.4.6}{34, 506, 5049} |
[5] वपुर्न्वित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजो मरुतस्त्रिष्टुप् | |
वपु॒र्नुतच्चि॑कि॒तुषे᳚चिदस्तुसमा॒नंनाम॑धे॒नुपत्य॑मानम् |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} मर्ते᳚ष्व॒न्यद्दो॒हसे᳚पी॒पाय॑स॒कृच्छु॒क्रंदु॑दुहे॒पृश्नि॒रूधः॑ || {1/11}{5.1.7.1}{6.66.1}{6.6.5.1}{35, 507, 5050} |
ये,अ॒ग्नयो॒नशोशु॑चन्निधा॒नाद्विर्यत्त्रिर्म॒रुतो᳚वावृ॒धन्त॑ |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} अ॒रे॒णवो᳚हिर॒ण्यया᳚सएषांसा॒कंनृ॒म्णैःपौंस्ये᳚भिश्चभूवन् || {2/11}{5.1.7.2}{6.66.2}{6.6.5.2}{36, 507, 5051} |
रु॒द्रस्य॒येमी॒ळ्हुषः॒सन्ति॑पु॒त्रायाँश्चो॒नुदाधृ॑वि॒र्भर॑ध्यै |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} वि॒देहिमा॒ताम॒होम॒हीषासेत्पृश्निः॑सु॒भ्वे॒३॑(ए॒)गर्भ॒माधा᳚त् || {3/11}{5.1.7.3}{6.66.3}{6.6.5.3}{37, 507, 5052} |
नयईष᳚न्तेज॒नुषोऽया॒न्व१॑(अ॒)न्तःसन्तो᳚ऽव॒द्यानि॑पुना॒नाः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} निर्यद्दु॒ह्रेशुच॒योऽनु॒जोष॒मनु॑श्रि॒यात॒न्व॑मु॒क्षमा᳚णाः || {4/11}{5.1.7.4}{6.66.4}{6.6.5.4}{38, 507, 5053} |
म॒क्षूनयेषु॑दो॒हसे᳚चिद॒या,आनाम॑धृ॒ष्णुमारु॑तं॒दधा᳚नाः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} नयेस्तौ॒ना,अ॒यासो᳚म॒ह्नानूचि॑त्सु॒दानु॒रव॑यासदु॒ग्रान् || {5/11}{5.1.7.5}{6.66.5}{6.6.5.5}{39, 507, 5054} |
तइदु॒ग्राःशव॑साधृ॒ष्णुषे᳚णा,उ॒भेयु॑जन्त॒रोद॑सीसु॒मेके᳚ |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} अध॑स्मैषुरोद॒सीस्वशो᳚चि॒राम॑वत्सुतस्थौ॒नरोकः॑ || {6/11}{5.1.8.1}{6.66.6}{6.6.5.6}{40, 507, 5055} |
अ॒ने॒नोवो᳚मरुतो॒यामो᳚,अस्त्वन॒श्वश्चि॒द्यमज॒त्यर॑थीः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} अ॒न॒व॒सो,अ॑नभी॒शूर॑ज॒स्तूर्विरोद॑सीप॒थ्या᳚याति॒साध॑न् || {7/11}{5.1.8.2}{6.66.7}{6.6.5.7}{41, 507, 5056} |
नास्य॑व॒र्तानत॑रु॒तान्व॑स्ति॒मरु॑तो॒यमव॑थ॒वाज॑सातौ |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} तो॒केवा॒गोषु॒तन॑ये॒यम॒प्सुसव्र॒जंदर्ता॒पार्ये॒,अध॒द्योः || {8/11}{5.1.8.3}{6.66.8}{6.6.5.8}{42, 507, 5057} |
प्रचि॒त्रम॒र्कंगृ॑ण॒तेतु॒राय॒मारु॑ताय॒स्वत॑वसेभरध्वम् |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} येसहां᳚सि॒सह॑सा॒सह᳚न्ते॒रेज॑ते,अग्नेपृथि॒वीम॒खेभ्यः॑ || {9/11}{5.1.8.4}{6.66.9}{6.6.5.9}{43, 507, 5058} |
त्विषी᳚मन्तो,अध्व॒रस्ये᳚वदि॒द्युत्तृ॑षु॒च्यव॑सोजु॒ह्वो॒३॑(ओ॒)नाग्नेः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} अ॒र्चत्र॑यो॒धुन॑यो॒नवी॒राभ्राज॑ज्जन्मानोम॒रुतो॒,अधृ॑ष्टाः || {10/11}{5.1.8.5}{6.66.10}{6.6.5.10}{44, 507, 5059} |
तंवृ॒धन्तं॒मारु॑तं॒भ्राज॑दृष्टिंरु॒द्रस्य॑सू॒नुंह॒वसावि॑वासे |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्} दि॒वःशर्धा᳚य॒शुच॑योमनी॒षागि॒रयो॒नाप॑उ॒ग्रा,अ॑स्पृध्रन् || {11/11}{5.1.8.6}{6.66.11}{6.6.5.11}{45, 507, 5060} |
[6] विश्वेषामित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजो मित्रावरुणौत्रिष्टुप् | |
विश्वे᳚षांवःस॒तांज्येष्ठ॑तमागी॒र्भिर्मि॒त्रावरु॑णावावृ॒धध्यै᳚ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} संयार॒श्मेव॑य॒मतु॒र्यमि॑ष्ठा॒द्वाजनाँ॒,अस॑माबा॒हुभिः॒स्वैः || {1/11}{5.1.9.1}{6.67.1}{6.6.6.1}{46, 508, 5061} |
इ॒यंमद्वां॒प्रस्तृ॑णीतेमनी॒षोप॑प्रि॒यानम॑साब॒र्हिरच्छ॑ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} य॒न्तंनो᳚मित्रावरुणा॒वधृ॑ष्टंछ॒र्दिर्यद्वां᳚वरू॒थ्यं᳚सुदानू || {2/11}{5.1.9.2}{6.67.2}{6.6.6.2}{47, 508, 5062} |
आया᳚तंमित्रावरुणासुश॒स्त्युप॑प्रि॒यानम॑साहू॒यमा᳚ना |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} संयाव॑प्नः॒स्थो,अ॒पसे᳚व॒जना᳚ञ्छ्रुधीय॒तश्चि॑द्यतथोमहि॒त्वा || {3/11}{5.1.9.3}{6.67.3}{6.6.6.3}{48, 508, 5063} |
अश्वा॒नयावा॒जिना᳚पू॒तब᳚न्धू,ऋ॒तायद्गर्भ॒मदि॑ति॒र्भर॑ध्यै |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} प्रयामहि॑म॒हान्ता॒जाय॑मानाघो॒रामर्ता᳚यरि॒पवे॒निदी᳚धः || {4/11}{5.1.9.4}{6.67.4}{6.6.6.4}{49, 508, 5064} |
विश्वे॒यद्वां᳚मं॒हना॒मन्द॑मानाः,क्ष॒त्रंदे॒वासो॒,अद॑धुःस॒जोषाः᳚ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} परि॒यद्भू॒थोरोद॑सीचिदु॒र्वीसन्ति॒स्पशो॒,अद॑ब्धासो॒,अमू᳚राः || {5/11}{5.1.9.5}{6.67.5}{6.6.6.5}{50, 508, 5065} |
ताहिक्ष॒त्रंधा॒रये᳚थे॒,अनु॒द्यून्दृं॒हेथे॒सानु॑मुप॒मादि॑व॒द्योः |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} दृ॒ळ्होनक्ष॑त्रउ॒तवि॒श्वदे᳚वो॒भूमि॒माता॒न्द्यांधा॒सिना॒योः || {6/11}{5.1.10.1}{6.67.6}{6.6.6.6}{51, 508, 5066} |
तावि॒ग्रंधै᳚थेज॒ठरं᳚पृ॒णध्या॒,आयत्सद्म॒सभृ॑तयःपृ॒णन्ति॑ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} नमृ॑ष्यन्तेयुव॒तयोऽवा᳚ता॒वियत्पयो᳚विश्वजिन्वा॒भर᳚न्ते || {7/11}{5.1.10.2}{6.67.7}{6.6.6.7}{52, 508, 5067} |
ताजि॒ह्वया॒सद॒मेदंसु॑मे॒धा,आयद्वां᳚स॒त्यो,अ॑र॒तिरृ॒तेभूत् |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} तद्वां᳚महि॒त्वंघृ॑तान्नावस्तुयु॒वंदा॒शुषे॒विच॑यिष्ट॒मंहः॑ || {8/11}{5.1.10.3}{6.67.8}{6.6.6.8}{53, 508, 5068} |
प्रयद्वां᳚मित्रावरुणास्पू॒र्धन्प्रि॒याधाम॑यु॒वधि॑तामि॒नन्ति॑ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} नयेदे॒वास॒ओह॑सा॒नमर्ता॒,अय॑ज्ञसाचो॒,अप्यो॒नपु॒त्राः || {9/11}{5.1.10.4}{6.67.9}{6.6.6.9}{54, 508, 5069} |
वियद्वाचं᳚की॒स्तासो॒भर᳚न्ते॒शंस᳚न्ति॒केचि᳚न्नि॒विदो᳚मना॒नाः |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} आद्वां᳚ब्रवामस॒त्यान्यु॒क्थानकि॑र्दे॒वेभि᳚र्यतथोमहि॒त्वा || {10/11}{5.1.10.5}{6.67.10}{6.6.6.10}{55, 508, 5070} |
अ॒वोरि॒त्थावां᳚छ॒र्दिषो᳚,अ॒भिष्टौ᳚यु॒वोर्मि॑त्रावरुणा॒वस्कृ॑धोयु |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्} अनु॒यद्गावः॑स्फु॒रानृ॑जि॒प्यंधृ॒ष्णुंयद्रणे॒वृष॑णंयु॒नज॑न् || {11/11}{5.1.10.6}{6.67.11}{6.6.6.11}{56, 508, 5071} |
[7] श्रुष्ठीवामित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रावरुणौत्रिष्टुप् नवमीदशम्यौजगत्यौ | |
श्रु॒ष्टीवां᳚य॒ज्ञउद्य॑तःस॒जोषा᳚मनु॒ष्वद्वृ॒क्तब᳚र्हिषो॒यज॑ध्यै |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्} आयइन्द्रा॒वरु॑णावि॒षे,अ॒द्यम॒हेसु॒म्नाय॑म॒हआ᳚व॒वर्त॑त् || {1/11}{5.1.11.1}{6.68.1}{6.6.7.1}{57, 509, 5072} |
ताहिश्रेष्ठा᳚दे॒वता᳚तातु॒जाशूरा᳚णां॒शवि॑ष्ठा॒ताहिभू॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्} म॒घोनां॒मंहि॑ष्ठातुवि॒शुष्म॑ऋ॒तेन॑वृत्र॒तुरा॒सर्व॑सेना || {2/11}{5.1.11.2}{6.68.2}{6.6.7.2}{58, 509, 5073} |
तागृ॑णीहिनम॒स्ये᳚भिःशू॒षैःसु॒म्नेभि॒रिन्द्रा॒वरु॑णाचका॒ना |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्} वज्रे᳚णा॒न्यःशव॑सा॒हन्ति॑वृ॒त्रंसिष॑क्त्य॒न्योवृ॒जने᳚षु॒विप्रः॑ || {3/11}{5.1.11.3}{6.68.3}{6.6.7.3}{59, 509, 5074} |
ग्नाश्च॒यन्नर॑श्चवावृ॒धन्त॒विश्वे᳚दे॒वासो᳚न॒रांस्वगू᳚र्ताः |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्} प्रैभ्य॑इन्द्रावरुणामहि॒त्वाद्यौश्च॑पृथिविभूतमु॒र्वी || {4/11}{5.1.11.4}{6.68.4}{6.6.7.4}{60, 509, 5075} |
सइत्सु॒दानुः॒स्ववाँ᳚,ऋ॒तावेन्द्रा॒योवां᳚वरुण॒दाश॑ति॒त्मन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्} इ॒षासद्वि॒षस्त॑रे॒द्दास्वा॒न्वंस॑द्र॒यिंर॑यि॒वत॑श्च॒जना॑न् || {5/11}{5.1.11.5}{6.68.5}{6.6.7.5}{61, 509, 5076} |
यंयु॒वंदा॒श्व॑ध्वरायदेवार॒यिंध॒त्थोवसु॑मन्तंपुरु॒क्षुम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्} अ॒स्मेसइ᳚न्द्रावरुणा॒वपि॑ष्या॒त्प्रयोभ॒नक्ति॑व॒नुषा॒मश॑स्तीः || {6/11}{5.1.12.1}{6.68.6}{6.6.7.6}{62, 509, 5077} |
उ॒तनः॑सुत्रा॒त्रोदे॒वगो᳚पाःसू॒रिभ्य॑इन्द्रावरुणार॒यिःष्या᳚त् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्} येषां॒शुष्मः॒पृत॑नासुसा॒ह्वान्प्रस॒द्योद्यु॒म्नाति॒रते॒ततु॑रिः || {7/11}{5.1.12.2}{6.68.7}{6.6.7.7}{63, 509, 5078} |
नून॑इन्द्रावरुणागृणा॒नापृ॒ङ्क्तंर॒यिंसौ᳚श्रव॒साय॑देवा |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्} इ॒त्थागृ॒णन्तो᳚म॒हिन॑स्य॒शर्धो॒ऽपोनना॒वादु॑रि॒तात॑रेम || {8/11}{5.1.12.3}{6.68.8}{6.6.7.8}{64, 509, 5079} |
प्रस॒म्राजे᳚बृह॒तेमन्म॒नुप्रि॒यमर्च॑दे॒वाय॒वरु॑णायस॒प्रथः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | जगती} अ॒यंयउ॒र्वीम॑हि॒नामहि᳚व्रतः॒क्रत्वा᳚वि॒भात्य॒जरो॒नशो॒चिषा᳚ || {9/11}{5.1.12.4}{6.68.9}{6.6.7.9}{65, 509, 5080} |
इन्द्रा᳚वरुणासुतपावि॒मंसु॒तंसोमं᳚पिबतं॒मद्यं᳚धृतव्रता |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | जगती} यु॒वोरथो᳚,अध्व॒रंदे॒ववी᳚तये॒प्रति॒स्वस॑र॒मुप॑यातिपी॒तये᳚ || {10/11}{5.1.12.5}{6.68.10}{6.6.7.10}{66, 509, 5081} |
इन्द्रा᳚वरुणा॒मधु॑मत्तमस्य॒वृष्णः॒सोम॑स्यवृष॒णावृ॑षेथाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्} इ॒दंवा॒मन्धः॒परि॑षिक्तम॒स्मे,आ॒सद्या॒स्मिन्ब॒र्हिषि॑मादयेथाम् || {11/11}{5.1.12.6}{6.68.11}{6.6.7.11}{67, 509, 5082} |
[8] संवामित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्राविष्णूत्रिष्टुप् | |
संवां॒कर्म॑णा॒समि॒षाहि॑नो॒मी¦न्द्रा᳚विष्णू॒,अप॑सस्पा॒रे,अ॒स्य |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} जु॒षेथां᳚य॒ज्ञंद्रवि॑णंचधत्त॒¦मरि॑ष्टैर्नःप॒थिभिः॑पा॒रय᳚न्ता || {1/8}{5.1.13.1}{6.69.1}{6.6.8.1}{68, 510, 5083} |
याविश्वा᳚सांजनि॒तारा᳚मती॒ना¦मिन्द्रा॒विष्णू᳚क॒लशा᳚सोम॒धाना᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} प्रवां॒गिरः॑श॒स्यमा᳚ना,अवन्तु॒¦प्रस्तोमा᳚सोगी॒यमा᳚नासो,अ॒र्कैः || {2/8}{5.1.13.2}{6.69.2}{6.6.8.2}{69, 510, 5084} |
इन्द्रा᳚विष्णूमदपतीमदाना॒¦मासोमं᳚यातं॒द्रवि॑णो॒दधा᳚ना |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} संवा᳚मञ्जन्त्व॒क्तुभि᳚र्मती॒नां¦संस्तोमा᳚सःश॒स्यमा᳚नासउ॒क्थैः || {3/8}{5.1.13.3}{6.69.3}{6.6.8.3}{70, 510, 5085} |
आवा॒मश्वा᳚सो,अभिमाति॒षाह॒¦इन्द्रा᳚विष्णूसध॒मादो᳚वहन्तु |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} जु॒षेथां॒विश्वा॒हव॑नामती॒ना¦मुप॒ब्रह्मा᳚णिशृणुतं॒गिरो᳚मे || {4/8}{5.1.13.4}{6.69.4}{6.6.8.4}{71, 510, 5086} |
इन्द्रा᳚विष्णू॒तत्प॑न॒याय्यं᳚वां॒¦सोम॑स्य॒मद॑उ॒रुच॑क्रमाथे |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} अकृ॑णुतम॒न्तरि॑क्षं॒वरी॒यो¦ऽप्र॑थतंजी॒वसे᳚नो॒रजां᳚सि || {5/8}{5.1.13.5}{6.69.5}{6.6.8.5}{72, 510, 5087} |
इन्द्रा᳚विष्णूह॒विषा᳚वावृधा॒ना¦ग्रा᳚द्वाना॒नम॑सारातहव्या |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} घृता᳚सुती॒द्रवि॑णंधत्तम॒स्मे¦स॑मु॒द्रःस्थः॑क॒लशः॑सोम॒धानः॑ || {6/8}{5.1.13.6}{6.69.6}{6.6.8.6}{73, 510, 5088} |
इन्द्रा᳚विष्णू॒पिब॑तं॒मध्वो᳚,अ॒स्य¦सोम॑स्यदस्राज॒ठरं᳚पृणेथाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} आवा॒मन्धां᳚सिमदि॒राण्य॑ग्म॒¦न्नुप॒ब्रह्मा᳚णिशृणुतं॒हवं᳚मे || {7/8}{5.1.13.7}{6.69.7}{6.6.8.7}{74, 510, 5089} |
उ॒भाजि॑ग्यथु॒र्नपरा᳚जयेथे॒¦नपरा᳚जिग्येकत॒रश्च॒नैनोः᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्} इन्द्र॑श्चविष्णो॒यदप॑स्पृधेथां¦त्रे॒धास॒हस्रं॒वितदै᳚रयेथाम् || {8/8}{5.1.13.8}{6.69.8}{6.6.8.8}{75, 510, 5090} |
[9] घृतवतीइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोद्यावापृथिव्यौजगती | |
घृ॒तव॑ती॒भुव॑नानामभि॒श्रियो॒र्वीपृ॒थ्वीम॑धु॒दुघे᳚सु॒पेश॑सा |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती} द्यावा᳚पृथि॒वीवरु॑णस्य॒धर्म॑णा॒विष्क॑भिते,अ॒जरे॒भूरि॑रेतसा || {1/6}{5.1.14.1}{6.70.1}{6.6.9.1}{76, 511, 5091} |
अस॑श्चन्ती॒भूरि॑धारे॒पय॑स्वतीघृ॒तंदु॑हातेसु॒कृते॒शुचि᳚व्रते |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती} राज᳚न्ती,अ॒स्यभुव॑नस्यरोदसी,अ॒स्मेरेतः॑सिञ्चतं॒यन्मनु᳚र्हितम् || {2/6}{5.1.14.2}{6.70.2}{6.6.9.2}{77, 511, 5092} |
योवा᳚मृ॒जवे॒क्रम॑णायरोदसी॒मर्तो᳚द॒दाश॑धिषणे॒ससा᳚धति |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती} प्रप्र॒जाभि॑र्जायते॒धर्म॑ण॒स्परि॑यु॒वोःसि॒क्ताविषु॑रूपाणि॒सव्र॑ता || {3/6}{5.1.14.3}{6.70.3}{6.6.9.3}{78, 511, 5093} |
घृ॒तेन॒द्यावा᳚पृथि॒वी,अ॒भीवृ॑तेघृत॒श्रिया᳚घृत॒पृचा᳚घृता॒वृधा᳚ |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती} उ॒र्वीपृ॒थ्वीहो᳚तृ॒वूर्ये᳚पु॒रोहि॑ते॒ते,इद्विप्रा᳚,ईळतेसु॒म्नमि॒ष्टये᳚ || {4/6}{5.1.14.4}{6.70.4}{6.6.9.4}{79, 511, 5094} |
मधु॑नो॒द्यावा᳚पृथि॒वीमि॑मिक्षतांमधु॒श्चुता᳚मधु॒दुघे॒मधु᳚व्रते |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती} दधा᳚नेय॒ज्ञंद्रवि॑णंचदे॒वता॒महि॒श्रवो॒वाज॑म॒स्मेसु॒वीर्य᳚म् || {5/6}{5.1.14.5}{6.70.5}{6.6.9.5}{80, 511, 5095} |
ऊर्जं᳚नो॒द्यौश्च॑पृथि॒वीच॑पिन्वतांपि॒तामा॒तावि॑श्व॒विदा᳚सु॒दंस॑सा |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती} सं॒र॒रा॒णेरोद॑सीवि॒श्वश᳚म्भुवास॒निंवाजं᳚र॒यिम॒स्मेसमि᳚न्वताम् || {6/6}{5.1.14.6}{6.70.6}{6.6.9.6}{81, 511, 5096} |
[10] उदुष्येति षडृचस्य सूक्तस्त्य बार्हस्पत्यो भरद्वाजःसविताजगती अंत्यास्तिस्रस्त्रिष्टुभः | |
उदु॒ष्यदे॒वःस॑वि॒ताहि॑र॒ण्यया᳚बा॒हू,अ॑यंस्त॒सव॑नायसु॒क्रतुः॑ |{बार्हस्पत्यो भरद्वाजः | सविता | जगती} घृ॒तेन॑पा॒णी,अ॒भिप्रु॑ष्णुतेम॒खोयुवा᳚सु॒दक्षो॒रज॑सो॒विध᳚र्मणि || {1/6}{5.1.15.1}{6.71.1}{6.6.10.1}{82, 512, 5097} |
दे॒वस्य॑व॒यंस॑वि॒तुःसवी᳚मनि॒श्रेष्ठे᳚स्याम॒वसु॑नश्चदा॒वने᳚ |{बार्हस्पत्यो भरद्वाजः | सविता | जगती} योविश्व॑स्यद्वि॒पदो॒यश्चतु॑ष्पदोनि॒वेश॑नेप्रस॒वेचासि॒भूम॑नः || {2/6}{5.1.15.2}{6.71.2}{6.6.10.2}{83, 512, 5098} |
अद॑ब्धेभिःसवितःपा॒युभि॒ष्ट्वंशि॒वेभि॑र॒द्यपरि॑पाहिनो॒गय᳚म् |{बार्हस्पत्यो भरद्वाजः | सविता | जगती} हिर᳚ण्यजिह्वःसुवि॒ताय॒नव्य॑से॒रक्षा॒माकि᳚र्नो,अ॒घशं᳚सईशत || {3/6}{5.1.15.3}{6.71.3}{6.6.10.3}{84, 512, 5099} |
उदु॒ष्यदे॒वःस॑वि॒तादमू᳚ना॒हिर᳚ण्यपाणिःप्रतिदो॒षम॑स्थात् |{बार्हस्पत्यो भरद्वाजः | सविता | त्रिष्टुप्} अयो᳚हनुर्यज॒तोम॒न्द्रजि॑ह्व॒आदा॒शुषे᳚सुवति॒भूरि॑वा॒मम् || {4/6}{5.1.15.4}{6.71.4}{6.6.10.4}{85, 512, 5100} |
उदू᳚,अयाँ,उपव॒क्तेव॑बा॒हूहि॑र॒ण्यया᳚सवि॒तासु॒प्रती᳚का |{बार्हस्पत्यो भरद्वाजः | सविता | त्रिष्टुप्} दि॒वोरोहां᳚स्यरुहत्पृथि॒व्या,अरी᳚रमत्प॒तय॒त्कच्चि॒दभ्व᳚म् || {5/6}{5.1.15.5}{6.71.5}{6.6.10.5}{86, 512, 5101} |
वा॒मम॒द्यस॑वितर्वा॒ममु॒श्वोदि॒वेदि॑वेवा॒मम॒स्मभ्यं᳚सावीः |{बार्हस्पत्यो भरद्वाजः | सविता | त्रिष्टुप्} वा॒मस्य॒हिक्षय॑स्यदेव॒भूरे᳚र॒याधि॒यावा᳚म॒भाजः॑स्याम || {6/6}{5.1.15.6}{6.71.6}{6.6.10.6}{87, 512, 5102} |
[11] इंद्रासोमेति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रासोमौत्रिष्टुप् | |
इन्द्रा᳚सोमा॒महि॒तद्वां᳚महि॒त्वंयु॒वंम॒हानि॑प्रथ॒मानि॑चक्रथुः |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्} यु॒वंसूर्यं᳚विवि॒दथु᳚र्यु॒वंस्व१॑(अ॒)र्विश्वा॒तमां᳚स्यहतंनि॒दश्च॑ || {1/5}{5.1.16.1}{6.72.1}{6.6.11.1}{88, 513, 5103} |
इन्द्रा᳚सोमावा॒सय॑थउ॒षास॒मुत्सूर्यं᳚नयथो॒ज्योति॑षास॒ह |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्} उप॒द्यांस्क॒म्भथुः॒स्कम्भ॑ने॒नाप्र॑थतंपृथि॒वींमा॒तरं॒वि || {2/5}{5.1.16.2}{6.72.2}{6.6.11.2}{89, 513, 5104} |
इन्द्रा᳚सोमा॒वहि॑म॒पःप॑रि॒ष्ठांह॒थोवृ॒त्रमनु॑वां॒द्यौर॑मन्यत |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्} प्रार्णां᳚स्यैरयतंन॒दीना॒मास॑मु॒द्राणि॑पप्रथुःपु॒रूणि॑ || {3/5}{5.1.16.3}{6.72.3}{6.6.11.3}{90, 513, 5105} |
इन्द्रा᳚सोमाप॒क्वमा॒मास्व॒न्तर्निगवा॒मिद्द॑धथुर्व॒क्षणा᳚सु |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्} ज॒गृ॒भथु॒रन॑पिनद्धमासु॒रुश॑च्चि॒त्रासु॒जग॑तीष्व॒न्तः || {4/5}{5.1.16.4}{6.72.4}{6.6.11.4}{91, 513, 5106} |
इन्द्रा᳚सोमायु॒वम॒ङ्गतरु॑त्रमपत्य॒साचं॒श्रुत्यं᳚रराथे |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्} यु॒वंशुष्मं॒नर्यं᳚चर्ष॒णिभ्यः॒संवि᳚व्यथुःपृतना॒षाह॑मुग्रा || {5/5}{5.1.16.5}{6.72.5}{6.6.11.5}{92, 513, 5107} |
[12] योअद्रिभिदिति तृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोबृहस्पतिस्त्रिष्टुप् | |
यो,अ॑द्रि॒भित्प्र॑थम॒जा,ऋ॒तावा॒बृह॒स्पति॑राङ्गिर॒सोह॒विष्मा॑न् |{बार्हस्पत्यो भरद्वाजः | बृहस्पतिः | त्रिष्टुप्} द्वि॒बर्ह॑ज्माप्राघर्म॒सत्पि॒तान॒आरोद॑सीवृष॒भोरो᳚रवीति || {1/3}{5.1.17.1}{6.73.1}{6.6.12.1}{93, 514, 5108} |
जना᳚यचि॒द्यईव॑तउलो॒कंबृह॒स्पति॑र्दे॒वहू᳚तौच॒कार॑ |{बार्हस्पत्यो भरद्वाजः | बृहस्पतिः | त्रिष्टुप्} घ्नन्वृ॒त्राणि॒विपुरो᳚दर्दरीति॒जय॒ञ्छत्रूँ᳚र॒मित्रा᳚न्पृ॒त्सुसाह॑न् || {2/3}{5.1.17.2}{6.73.2}{6.6.12.2}{94, 514, 5109} |
बृह॒स्पतिः॒सम॑जय॒द्वसू᳚निम॒होव्र॒जान्गोम॑तोदे॒वए॒षः |{बार्हस्पत्यो भरद्वाजः | बृहस्पतिः | त्रिष्टुप्} अ॒पःसिषा᳚स॒न्त्स्व१॑(अ॒)रप्र॑तीतो॒बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः || {3/3}{5.1.17.3}{6.73.3}{6.6.12.3}{95, 514, 5110} |
[13] सोमारुद्रेति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः सोमारुद्रौत्रिष्टुप् | |
सोमा᳚रुद्राधा॒रये᳚थामसु॒र्य१॑(अं॒)¦प्रवा᳚मि॒ष्टयोऽर॑मश्नुवन्तु |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्} दमे᳚दमेस॒प्तरत्ना॒दधा᳚ना॒¦शंनो᳚भूतंद्वि॒पदे॒शंचतु॑ष्पदे || {1/4}{5.1.18.1}{6.74.1}{6.6.13.1}{96, 515, 5111} |
सोमा᳚रुद्रा॒विवृ॑हतं॒विषू᳚ची॒¦ममी᳚वा॒यानो॒गय॑मावि॒वेश॑ |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्} आ॒रेबा᳚धेथां॒निरृ॑तिंपरा॒चै¦र॒स्मेभ॒द्रासौ᳚श्रव॒सानि॑सन्तु || {2/4}{5.1.18.2}{6.74.2}{6.6.13.2}{97, 515, 5112} |
सोमा᳚रुद्रायु॒वमे॒तान्य॒स्मे¦विश्वा᳚त॒नूषु॑भेष॒जानि॑धत्तम् |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्} अव॑स्यतंमु॒ञ्चतं॒यन्नो॒,अस्ति॑¦त॒नूषु॑ब॒द्धंकृ॒तमेनो᳚,अ॒स्मत् || {3/4}{5.1.18.3}{6.74.3}{6.6.13.3}{98, 515, 5113} |
ति॒ग्मायु॑धौति॒ग्महे᳚तीसु॒शेवौ॒¦सोमा᳚रुद्रावि॒हसुमृ॑ळतंनः |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्} प्रनो᳚मुञ्चतं॒वरु॑णस्य॒पाशा᳚द्¦गोपा॒यतं᳚नःसुमन॒स्यमा᳚ना || {4/4}{5.1.18.4}{6.74.4}{6.6.13.4}{99, 515, 5114} |
[14] जीमूतस्येवेत्येकोनविंशत्यृचस्य सूक्तस्य भारद्वाजः पायुः आद्यानांनवानांक्रमेण वर्मधनुर्ज्या धनुष्कोटीषुधिः सारथी रश्मयोऽश्वारथोरथगोपाः दशम्याब्राह्मणपितृसोमपृथिवीपूषाणः एकादश्यादिद्वयोरिषवः त्रयोदश्याः प्रतोदः चतुर्दश्याहस्तत्राणं पंचदशीषोडश्योरिषवः सप्तदश्यायुद्धभूमिकवच ब्रह्मणस्पत्यदित्यः अष्टादश्यावर्मसोमवरुणाः अंत्यायादेवब्रह्माणित्रिष्टुप् | षष्ठीदशम्यौजगत्यौ द्वादशीत्रयोदशीपंचदशीषोळश्यंत्यानुष्टुभः सप्तदशीपंक्तिः |(त्रयोदश्याः प्रतोदइत्यत्राश्वोदेवतेतिकेचित् | चतुर्दश्याहस्तघ्नमित्यत्रहस्तत्राणं चतुर्दश्यामितिशौनकोक्तेर्हस्तत्राणमेवयुक्तं | पराः पंक्त्यादयोलिंगोक्तदेवता इत्येवमनुक्रमण्यांसत्यामंत्ययोर्द्वयोर्विश्वेदेवा इति केचिन्मन्यंतेबहुदैवतत्वात् | पंचदश्यादिद्वयोर्विषाक्तमुखबाण इतिशौनकः)| |
जी॒मूत॑स्येवभवति॒प्रती᳚कं॒यद्व॒र्मीयाति॑स॒मदा᳚मु॒पस्थे᳚ |{भारद्वाजः पायुः | वर्म | त्रिष्टुप्} अना᳚विद्धयात॒न्वा᳚जय॒त्वंसत्वा॒वर्म॑णोमहि॒मापि॑पर्तु || {1/19}{5.1.19.1}{6.75.1}{6.6.14.1}{100, 516, 5115} |
धन्व॑ना॒गाधन्व॑ना॒जिंज॑येम॒धन्व॑नाती॒व्राःस॒मदो᳚जयेम |{भारद्वाजः पायुः | धनुः | त्रिष्टुप्} धनुः॒शत्रो᳚रपका॒मंकृ॑णोति॒धन्व॑ना॒सर्वाः᳚प्र॒दिशो᳚जयेम || {2/19}{5.1.19.2}{6.75.2}{6.6.14.2}{101, 516, 5116} |
व॒क्ष्यन्ती॒वेदाग॑नीगन्ति॒कर्णं᳚प्रि॒यंसखा᳚यंपरिषस्वजा॒ना |{भारद्वाजः पायुः | ज्या | त्रिष्टुप्} योषे᳚वशिङ्क्ते॒वित॒ताधि॒धन्व॒ञ्ज्या,इ॒यंसम॑नेपा॒रय᳚न्ती || {3/19}{5.1.19.3}{6.75.3}{6.6.14.3}{102, 516, 5117} |
ते,आ॒चर᳚न्ती॒सम॑नेव॒योषा᳚मा॒तेव॑पु॒त्रंबि॑भृतामु॒पस्थे᳚ |{भारद्वाजः पायुः | धनुष्कोटिः | त्रिष्टुप्} अप॒शत्रू᳚न्विध्यतांसंविदा॒ने,आर्त्नी᳚,इ॒मेवि॑ष्फु॒रन्ती᳚,अ॒मित्रा॑न् || {4/19}{5.1.19.4}{6.75.4}{6.6.14.4}{103, 516, 5118} |
ब॒ह्वी॒नांपि॒ताब॒हुर॑स्यपु॒त्रश्चि॒श्चाकृ॑णोति॒सम॑नाव॒गत्य॑ |{भारद्वाजः पायुः | इषुधिः | त्रिष्टुप्} इ॒षु॒धिःसङ्काः॒पृत॑नाश्च॒सर्वाः᳚पृ॒ष्ठेनिन॑द्धोजयति॒प्रसू᳚तः || {5/19}{5.1.19.5}{6.75.5}{6.6.14.5}{104, 516, 5119} |
रथे॒तिष्ठ᳚न्नयतिवा॒जिनः॑पु॒रोयत्र॑यत्रका॒मय॑तेसुषार॒थिः |{भारद्वाजः पायुः | सारथिः, रश्मयः | जगती} अ॒भीशू᳚नांमहि॒मानं᳚पनायत॒मनः॑प॒श्चादनु॑यच्छन्तिर॒श्मयः॑ || {6/19}{5.1.20.1}{6.75.6}{6.6.14.6}{105, 516, 5120} |
ती॒व्रान्घोषा᳚न्कृण्वते॒वृष॑पाण॒योऽश्वा॒रथे᳚भिःस॒हवा॒जय᳚न्तः |{भारद्वाजः पायुः | अश्वाः | त्रिष्टुप्} अ॒व॒क्राम᳚न्तः॒प्रप॑दैर॒मित्रा᳚न्क्षि॒णन्ति॒शत्रूँ॒रन॑पव्ययन्तः || {7/19}{5.1.20.2}{6.75.7}{6.6.14.7}{106, 516, 5121} |
र॒थ॒वाह॑नंह॒विर॑स्य॒नाम॒यत्रायु॑धं॒निहि॑तमस्य॒वर्म॑ |{भारद्वाजः पायुः | रथः | त्रिष्टुप्} तत्रा॒रथ॒मुप॑श॒ग्मंस॑देमवि॒श्वाहा᳚व॒यंसु॑मन॒स्यमा᳚नाः || {8/19}{5.1.20.3}{6.75.8}{6.6.14.8}{107, 516, 5122} |
स्वा॒दु॒षं॒सदः॑पि॒तरो᳚वयो॒धाःकृ॑च्छ्रे॒श्रितः॒शक्ती᳚वन्तोगभी॒राः |{भारद्वाजः पायुः | रथगोपाः | त्रिष्टुप्} चि॒त्रसे᳚ना॒,इषु॑बला॒,अमृ॑ध्राःस॒तोवी᳚रा,उ॒रवो᳚व्रातसा॒हाः || {9/19}{5.1.20.4}{6.75.9}{6.6.14.9}{108, 516, 5123} |
ब्राह्म॑णासः॒पित॑रः॒सोम्या᳚सःशि॒वेनो॒द्यावा᳚पृथि॒वी,अ॑ने॒हसा᳚ |{भारद्वाजः पायुः | ब्राह्मणपितृसोमपृथिवीपूषाणः | जगती} पू॒षानः॑पातुदुरि॒तादृ॑तावृधो॒रक्षा॒माकि᳚र्नो,अ॒घशं᳚सईशत || {10/19}{5.1.20.5}{6.75.10}{6.6.14.10}{109, 516, 5124} |
सु॒प॒र्णंव॑स्तेमृ॒गो,अ॑स्या॒दन्तो॒गोभिः॒संन॑द्धापतति॒प्रसू᳚ता |{भारद्वाजः पायुः | इषवः | त्रिष्टुप्} यत्रा॒नरः॒संच॒विच॒द्रव᳚न्ति॒तत्रा॒स्मभ्य॒मिष॑वः॒शर्म॑यंसन् || {11/19}{5.1.21.1}{6.75.11}{6.6.14.11}{110, 516, 5125} |
ऋजी᳚ते॒परि॑वृङ्धि॒नोऽश्मा᳚भवतुनस्त॒नूः |{भारद्वाजः पायुः | इषवः | अनुष्टुप्} सोमो॒,अधि॑ब्रवीतु॒नोऽदि॑तिः॒शर्म॑यच्छतु || {12/19}{5.1.21.2}{6.75.12}{6.6.14.12}{111, 516, 5126} |
आज᳚ङ्घन्ति॒सान्वे᳚षांज॒घनाँ॒,उप॑जिघ्नते |{भारद्वाजः पायुः | प्रतोदः | अनुष्टुप्} अश्वा᳚जनि॒प्रचे᳚त॒सोऽश्वा᳚न्त्स॒मत्सु॑चोदय || {13/19}{5.1.21.3}{6.75.13}{6.6.14.13}{112, 516, 5127} |
अहि॑रिवभो॒गैःपर्ये᳚तिबा॒हुं¦ज्याया᳚हे॒तिंप॑रि॒बाध॑मानः |{भारद्वाजः पायुः | हस्तत्राणः | त्रिष्टुप्} ह॒स्त॒घ्नोविश्वा᳚व॒युना᳚निवि॒द्वान्¦पुमा॒न्पुमां᳚सं॒परि॑पातुवि॒श्वतः॑ || {14/19}{5.1.21.4}{6.75.14}{6.6.14.14}{113, 516, 5128} |
आला᳚क्ता॒यारुरु॑शी॒र्ष्ण्यथो॒यस्या॒,अयो॒मुख᳚म् |{भारद्वाजः पायुः | इषवः | अनुष्टुप्} इ॒दंप॒र्जन्य॑रेतस॒इष्वै᳚दे॒व्यैबृ॒हन्नमः॑ || {15/19}{5.1.21.5}{6.75.15}{6.6.14.15}{114, 516, 5129} |
अव॑सृष्टा॒परा᳚पत॒शर᳚व्ये॒ब्रह्म॑संशिते |{भारद्वाजः पायुः | इषवः | अनुष्टुप्} गच्छा॒मित्रा॒न्प्रप॑द्यस्व॒मामीषां॒कंच॒नोच्छि॑षः || {16/19}{5.1.22.1}{6.75.16}{6.6.14.16}{115, 516, 5130} |
यत्र॑बा॒णाःस॒म्पत᳚न्ति¦कुमा॒रावि॑शि॒खा,इ॑व |{भारद्वाजः पायुः | युद्धभूमिकवच ब्रह्मणस्पत्यदित्यः | पङ्क्तिः} तत्रा᳚नो॒ब्रह्म॑ण॒स्पति॒¦रदि॑तिः॒शर्म॑यच्छतुवि॒श्वाहा॒¦शर्म॑यच्छतु || {17/19}{5.1.22.2}{6.75.17}{6.6.14.17}{116, 516, 5131} |
मर्मा᳚णिते॒वर्म॑णाछादयामि॒सोम॑स्त्वा॒राजा॒मृते॒नानु॑वस्ताम् |{भारद्वाजः पायुः | वर्मसोमवरुणाः | त्रिष्टुप्} उ॒रोर्वरी᳚यो॒वरु॑णस्तेकृणोतु॒जय᳚न्तं॒त्वानु॑दे॒वाम॑दन्तु || {18/19}{5.1.22.3}{6.75.18}{6.6.14.18}{117, 516, 5132} |
योनः॒स्वो,अर॑णो॒यश्च॒निष्ट्यो॒जिघां᳚सति |{भारद्वाजः पायुः | एवब्रह्माणि | अनुष्टुप्} दे॒वास्तंसर्वे᳚धूर्वन्तु॒ब्रह्म॒वर्म॒ममान्त॑रम् || {19/19}{5.1.22.4}{6.75.19}{6.6.14.19}{118, 516, 5133} |
[15] अग्निंनरइति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निर्विराट् अंत्याःसप्तत्रिष्टुभः | |
अ॒ग्निंनरो॒दीधि॑तिभिर॒रण्यो॒र्हस्त॑च्युतीजनयन्तप्रश॒स्तम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} दू॒रे॒दृशं᳚गृ॒हप॑तिमथ॒र्युम् || {1/25}{5.1.23.1}{7.1.1}{7.1.1.1}{119, 517, 5134} |
तम॒ग्निमस्ते॒वस॑वो॒न्यृ᳚ण्वन्त्सुप्रति॒चक्ष॒मव॑से॒कुत॑श्चित् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} द॒क्षाय्यो॒योदम॒आस॒नित्यः॑ || {2/25}{5.1.23.2}{7.1.2}{7.1.1.2}{120, 517, 5135} |
प्रेद्धो᳚,अग्नेदीदिहिपु॒रोनोऽज॑स्रयासू॒र्म्या᳚यविष्ठ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} त्वांशश्व᳚न्त॒उप॑यन्ति॒वाजाः᳚ || {3/25}{5.1.23.3}{7.1.3}{7.1.1.3}{121, 517, 5136} |
प्रते,अ॒ग्नयो॒ऽग्निभ्यो॒वरं॒निःसु॒वीरा᳚सःशोशुचन्तद्यु॒मन्तः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} यत्रा॒नरः॑स॒मास॑तेसुजा॒ताः || {4/25}{5.1.23.4}{7.1.4}{7.1.1.4}{122, 517, 5137} |
दानो᳚,अग्नेधि॒यार॒यिंसु॒वीरं᳚स्वप॒त्यंस॑हस्यप्रश॒स्तम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} नयंयावा॒तर॑तियातु॒मावा॑न् || {5/25}{5.1.23.5}{7.1.5}{7.1.1.5}{123, 517, 5138} |
उप॒यमेति॑युव॒तिःसु॒दक्षं᳚दो॒षावस्तो᳚र्ह॒विष्म॑तीघृ॒ताची᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} उप॒स्वैन॑म॒रम॑तिर्वसू॒युः || {6/25}{5.1.24.1}{7.1.6}{7.1.1.6}{124, 517, 5139} |
विश्वा᳚,अ॒ग्नेऽप॑द॒हारा᳚ती॒र्येभि॒स्तपो᳚भि॒रद॑हो॒जरू᳚थम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} प्रनि॑स्व॒रंचा᳚तय॒स्वामी᳚वाम् || {7/25}{5.1.24.2}{7.1.7}{7.1.1.7}{125, 517, 5140} |
आयस्ते᳚,अग्नइध॒ते,अनी᳚कं॒वसि॑ष्ठ॒शुक्र॒दीदि॑वः॒पाव॑क |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} उ॒तोन॑ए॒भिःस्त॒वथै᳚रि॒हस्याः᳚ || {8/25}{5.1.24.3}{7.1.8}{7.1.1.8}{126, 517, 5141} |
वियेते᳚,अग्नेभेजि॒रे,अनी᳚कं॒मर्ता॒नरः॒पित्र्या᳚सःपुरु॒त्रा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} उ॒तोन॑ए॒भिःसु॒मना᳚,इ॒हस्याः᳚ || {9/25}{5.1.24.4}{7.1.9}{7.1.1.9}{127, 517, 5142} |
इ॒मेनरो᳚वृत्र॒हत्ये᳚षु॒शूरा॒विश्वा॒,अदे᳚वीर॒भिस᳚न्तुमा॒याः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} येमे॒धियं᳚प॒नय᳚न्तप्रश॒स्ताम् || {10/25}{5.1.24.5}{7.1.10}{7.1.1.10}{128, 517, 5143} |
माशूने᳚,अग्ने॒निष॑दामनृ॒णांमाशेष॑सो॒ऽवीर॑ता॒परि॑त्वा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} प्र॒जाव॑तीषु॒दुर्या᳚सुदुर्य || {11/25}{5.1.25.1}{7.1.11}{7.1.1.11}{129, 517, 5144} |
यम॒श्वीनित्य॑मुप॒याति॑य॒ज्ञंप्र॒जाव᳚न्तंस्वप॒त्यंक्षयं᳚नः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} स्वज᳚न्मना॒शेष॑सावावृधा॒नम् || {12/25}{5.1.25.2}{7.1.12}{7.1.1.12}{130, 517, 5145} |
पा॒हिनो᳚,अग्नेर॒क्षसो॒,अजु॑ष्टात्पा॒हिधू॒र्तेरर॑रुषो,अघा॒योः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} त्वायु॒जापृ॑तना॒यूँर॒भिष्या᳚म् || {13/25}{5.1.25.3}{7.1.13}{7.1.1.13}{131, 517, 5146} |
सेद॒ग्निर॒ग्नीँरत्य॑स्त्व॒न्यान्यत्र॑वा॒जीतन॑योवी॒ळुपा᳚णिः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} स॒हस्र॑पाथा,अ॒क्षरा᳚स॒मेति॑ || {14/25}{5.1.25.4}{7.1.14}{7.1.1.14}{132, 517, 5147} |
सेद॒ग्निर्योव॑नुष्य॒तोनि॒पाति॑समे॒द्धार॒मंह॑सउरु॒ष्यात् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} सु॒जा॒तासः॒परि॑चरन्तिवी॒राः || {15/25}{5.1.25.5}{7.1.15}{7.1.1.15}{133, 517, 5148} |
अ॒यंसो,अ॒ग्निराहु॑तःपुरु॒त्रायमीशा᳚नः॒समिदि॒न्धेह॒विष्मा॑न् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} परि॒यमेत्य॑ध्व॒रेषु॒होता᳚ || {16/25}{5.1.26.1}{7.1.16}{7.1.1.16}{134, 517, 5149} |
त्वे,अ॑ग्नआ॒हव॑नानि॒भूरी᳚शा॒नास॒आजु॑हुयाम॒नित्या᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} उ॒भाकृ॒ण्वन्तो᳚वह॒तूमि॒येधे᳚ || {17/25}{5.1.26.2}{7.1.17}{7.1.1.17}{135, 517, 5150} |
इ॒मो,अ॑ग्नेवी॒तत॑मानिह॒व्याज॑स्रोवक्षिदे॒वता᳚ति॒मच्छ॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} प्रति॑नईंसुर॒भीणि᳚व्यन्तु || {18/25}{5.1.26.3}{7.1.18}{7.1.1.18}{136, 517, 5151} |
मानो᳚,अग्ने॒ऽवीर॑ते॒परा᳚दादु॒र्वास॒सेऽम॑तये॒मानो᳚,अ॒स्यै |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} मानः॑,क्षु॒धेमार॒क्षस॑ऋतावो॒मानो॒दमे॒मावन॒आजु॑हूर्थाः || {19/25}{5.1.26.4}{7.1.19}{7.1.1.19}{137, 517, 5152} |
नूमे॒ब्रह्मा᳚ण्यग्न॒उच्छ॑शाधि॒त्वंदे᳚वम॒घव॑द्भ्यःसुषूदः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} रा॒तौस्या᳚मो॒भया᳚स॒आते᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {20/25}{5.1.26.5}{7.1.20}{7.1.1.20}{138, 517, 5153} |
त्वम॑ग्नेसु॒हवो᳚र॒ण्वसं᳚दृक्सुदी॒तीसू᳚नोसहसोदिदीहि |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} मात्वेसचा॒तन॑ये॒नित्य॒आध॒ङ्मावी॒रो,अ॒स्मन्नर्यो॒विदा᳚सीत् || {21/25}{5.1.27.1}{7.1.21}{7.1.1.21}{139, 517, 5154} |
मानो᳚,अग्नेदुर्भृ॒तये॒सचै॒षुदे॒वेद्धे᳚ष्व॒ग्निषु॒प्रवो᳚चः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} माते᳚,अ॒स्मान्दु᳚र्म॒तयो᳚भृ॒माच्चि॑द्दे॒वस्य॑सूनोसहसोनशन्त || {22/25}{5.1.27.2}{7.1.22}{7.1.1.22}{140, 517, 5155} |
समर्तो᳚,अग्नेस्वनीकरे॒वानम॑र्त्ये॒यआ᳚जु॒होति॑ह॒व्यम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सदे॒वता᳚वसु॒वनिं᳚दधाति॒यंसू॒रिर॒र्थीपृ॒च्छमा᳚न॒एति॑ || {23/25}{5.1.27.3}{7.1.23}{7.1.1.23}{141, 517, 5156} |
म॒होनो᳚,अग्नेसुवि॒तस्य॑वि॒द्वान्र॒यिंसू॒रिभ्य॒आव॑हाबृ॒हन्त᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} येन॑व॒यंस॑हसाव॒न्मदे॒मावि॑क्षितास॒आयु॑षासु॒वीराः᳚ || {24/25}{5.1.27.4}{7.1.24}{7.1.1.24}{142, 517, 5157} |
नूमे॒ब्रह्मा᳚ण्यग्न॒उच्छ॑शाधि॒त्वंदे᳚वम॒घव॑द्भ्यःसुषूदः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} रा॒तौस्या᳚मो॒भया᳚स॒आते᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {25/25}{5.1.27.5}{7.1.25}{7.1.1.25}{143, 517, 5158} |
[16] जुषस्वेत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः इध्मोनराशंसइळो बर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौ सरस्वतीळाभारत्य स्त्वष्टावनस्पतिः स्वाहाकृतयस्त्रिष्टुप् | |
जु॒षस्व॑नःस॒मिध॑मग्ने,अ॒द्यशोचा᳚बृ॒हद्य॑ज॒तंधू॒ममृ॒ण्वन् |{मैत्रावरुणिर्वसिष्ठः | इध्मः | त्रिष्टुप्} उप॑स्पृशदि॒व्यंसानु॒स्तूपैः॒संर॒श्मिभि॑स्ततनः॒सूर्य॑स्य || {1/11}{5.2.1.1}{7.2.1}{7.1.2.1}{144, 518, 5159} |
नरा॒शंस॑स्यमहि॒मान॑मेषा॒मुप॑स्तोषामयज॒तस्य॑य॒ज्ञैः |{मैत्रावरुणिर्वसिष्ठः | नराशंसः | त्रिष्टुप्} येसु॒क्रत॑वः॒शुच॑योधियं॒धाःस्वद᳚न्तिदे॒वा,उ॒भया᳚निह॒व्या || {2/11}{5.2.1.2}{7.2.2}{7.1.2.2}{145, 518, 5160} |
ई॒ळेन्यं᳚वो॒,असु॑रंसु॒दक्ष॑म॒न्तर्दू॒तंरोद॑सीसत्य॒वाच᳚म् |{मैत्रावरुणिर्वसिष्ठः | इळः | त्रिष्टुप्} म॒नु॒ष्वद॒ग्निंमनु॑ना॒समि॑द्धं॒सम॑ध्व॒राय॒सद॒मिन्म॑हेम || {3/11}{5.2.1.3}{7.2.3}{7.1.2.3}{146, 518, 5161} |
स॒प॒र्यवो॒भर॑माणा,अभि॒ज्ञुप्रवृ᳚ञ्जते॒नम॑साब॒र्हिर॒ग्नौ |{मैत्रावरुणिर्वसिष्ठः | बर्हिः | त्रिष्टुप्} आ॒जुह्वा᳚नाघृ॒तपृ॑ष्ठं॒पृष॑द्व॒दध्व᳚र्यवोह॒विषा᳚मर्जयध्वम् || {4/11}{5.2.1.4}{7.2.4}{7.1.2.4}{147, 518, 5162} |
स्वा॒ध्यो॒३॑(ओ॒)विदुरो᳚देव॒यन्तोऽशि॑श्रयूरथ॒युर्दे॒वता᳚ता |{मैत्रावरुणिर्वसिष्ठः | देवीर्द्वारः | त्रिष्टुप्} पू॒र्वीशिशुं॒नमा॒तरा᳚रिहा॒णेसम॒ग्रुवो॒नसम॑नेष्वञ्जन् || {5/11}{5.2.1.5}{7.2.5}{7.1.2.5}{148, 518, 5163} |
उ॒तयोष॑णेदि॒व्येम॒हीन॑उ॒षासा॒नक्ता᳚सु॒दुघे᳚वधे॒नुः |{मैत्रावरुणिर्वसिष्ठः | उषासानक्ता | त्रिष्टुप्} ब॒र्हि॒षदा᳚पुरुहू॒तेम॒घोनी॒,आय॒ज्ञिये᳚सुवि॒ताय॑श्रयेताम् || {6/11}{5.2.2.1}{7.2.6}{7.1.2.6}{149, 518, 5164} |
विप्रा᳚य॒ज्ञेषु॒मानु॑षेषुका॒रूमन्ये᳚वांजा॒तवे᳚दसा॒यज॑ध्यै |{मैत्रावरुणिर्वसिष्ठः | दैव्यौहोतारौ | त्रिष्टुप्} ऊ॒र्ध्वंनो᳚,अध्व॒रंकृ॑तं॒हवे᳚षु॒तादे॒वेषु॑वनथो॒वार्या᳚णि || {7/11}{5.2.2.2}{7.2.7}{7.1.2.7}{150, 518, 5165} |
आभार॑ती॒भार॑तीभिःस॒जोषा॒,इळा᳚दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | सरस्वतीळाभारत्यः | त्रिष्टुप्} सर॑स्वतीसारस्व॒तेभि॑र॒र्वाक्ति॒स्रोदे॒वीर्ब॒र्हिरेदंस॑दन्तु || {8/11}{5.2.2.3}{7.2.8}{7.1.2.8}{151, 518, 5166} |
तन्न॑स्तु॒रीप॒मध॑पोषयि॒त्नुदेव॑त्वष्ट॒र्विर॑रा॒णःस्य॑स्व |{मैत्रावरुणिर्वसिष्ठः | त्वष्टा | त्रिष्टुप्} यतो᳚वी॒रःक᳚र्म॒ण्यः॑सु॒दक्षो᳚यु॒क्तग्रा᳚वा॒जाय॑तेदे॒वका᳚मः || {9/11}{5.2.2.4}{7.2.9}{7.1.2.9}{152, 518, 5167} |
वन॑स्प॒तेऽव॑सृ॒जोप॑दे॒वान॒ग्निर्ह॒विःश॑मि॒तासू᳚दयाति |{मैत्रावरुणिर्वसिष्ठः | वनस्पतिः | त्रिष्टुप्} सेदु॒होता᳚स॒त्यत॑रोयजाति॒यथा᳚दे॒वानां॒जनि॑मानि॒वेद॑ || {10/11}{5.2.2.5}{7.2.10}{7.1.2.10}{153, 518, 5168} |
आया᳚ह्यग्नेसमिधा॒नो,अ॒र्वाङिन्द्रे᳚णदे॒वैःस॒रथं᳚तु॒रेभिः॑ |{मैत्रावरुणिर्वसिष्ठः | स्वाहाकृतयः | त्रिष्टुप्} ब॒र्हिर्न॑आस्ता॒मदि॑तिःसुपु॒त्रास्वाहा᳚दे॒वा,अ॒मृता᳚मादयन्ताम् || {11/11}{5.2.2.6}{7.2.11}{7.1.2.11}{154, 518, 5169} |
[17] अग्निंवइति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
अ॒ग्निंवो᳚दे॒वम॒ग्निभिः॑स॒जोषा॒यजि॑ष्ठंदू॒तम॑ध्व॒रेकृ॑णुध्वम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} योमर्त्ये᳚षु॒निध्रु॑विरृ॒तावा॒तपु᳚र्मूर्धाघृ॒तान्नः॑पाव॒कः || {1/10}{5.2.3.1}{7.3.1}{7.1.3.1}{155, 519, 5170} |
प्रोथ॒दश्वो॒नयव॑सेऽवि॒ष्यन्य॒दाम॒हःसं॒वर॑णा॒द्व्यस्था᳚त् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} आद॑स्य॒वातो॒,अनु॑वातिशो॒चिरध॑स्मते॒व्रज॑नंकृ॒ष्णम॑स्ति || {2/10}{5.2.3.2}{7.3.2}{7.1.3.2}{156, 519, 5171} |
उद्यस्य॑ते॒नव॑जातस्य॒वृष्णोऽग्ने॒चर᳚न्त्य॒जरा᳚,इधा॒नाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} अच्छा॒द्याम॑रु॒षोधू॒मए᳚ति॒संदू॒तो,अ॑ग्न॒ईय॑से॒हिदे॒वान् || {3/10}{5.2.3.3}{7.3.3}{7.1.3.3}{157, 519, 5172} |
वियस्य॑तेपृथि॒व्यांपाजो॒,अश्रे᳚त्तृ॒षुयदन्ना᳚स॒मवृ॑क्त॒जम्भैः᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सेने᳚वसृ॒ष्टाप्रसि॑तिष्टएति॒यवं॒नद॑स्मजु॒ह्वा᳚विवेक्षि || {4/10}{5.2.3.4}{7.3.4}{7.1.3.4}{158, 519, 5173} |
तमिद्दो॒षातमु॒षसि॒यवि॑ष्ठम॒ग्निमत्यं॒नम॑र्जयन्त॒नरः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} नि॒शिशा᳚ना॒,अति॑थिमस्य॒योनौ᳚दी॒दाय॑शो॒चिराहु॑तस्य॒वृष्णः॑ || {5/10}{5.2.3.5}{7.3.5}{7.1.3.5}{159, 519, 5174} |
सु॒सं॒दृक्ते᳚स्वनीक॒प्रती᳚कं॒वियद्रु॒क्मोनरोच॑सउपा॒के |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} दि॒वोनते᳚तन्य॒तुरे᳚ति॒शुष्म॑श्चि॒त्रोनसूरः॒प्रति॑चक्षिभा॒नुम् || {6/10}{5.2.4.1}{7.3.6}{7.1.3.6}{160, 519, 5175} |
यथा᳚वः॒स्वाहा॒ग्नये॒दाशे᳚म॒परीळा᳚भिर्घृ॒तव॑द्भिश्चह॒व्यैः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} तेभि᳚र्नो,अग्ने॒,अमि॑तै॒र्महो᳚भिःश॒तंपू॒र्भिराय॑सीभि॒र्निपा᳚हि || {7/10}{5.2.4.2}{7.3.7}{7.1.3.7}{161, 519, 5176} |
यावा᳚ते॒सन्ति॑दा॒शुषे॒,अधृ॑ष्टा॒गिरो᳚वा॒याभि᳚र्नृ॒वती᳚रुरु॒ष्याः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} ताभि᳚र्नःसूनोसहसो॒निपा᳚हि॒स्मत्सू॒रीञ्ज॑रि॒तॄञ्जा᳚तवेदः || {8/10}{5.2.4.3}{7.3.8}{7.1.3.8}{162, 519, 5177} |
निर्यत्पू॒तेव॒स्वधि॑तिः॒शुचि॒र्गात्स्वया᳚कृ॒पात॒न्वा॒३॑(आ॒)रोच॑मानः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} आयोमा॒त्रोरु॒शेन्यो॒जनि॑ष्टदेव॒यज्या᳚यसु॒क्रतुः॑पाव॒कः || {9/10}{5.2.4.4}{7.3.9}{7.1.3.9}{163, 519, 5178} |
ए॒तानो᳚,अग्ने॒सौभ॑गादिदी॒ह्यपि॒क्रतुं᳚सु॒चेत॑संवतेम |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} विश्वा᳚स्तो॒तृभ्यो᳚गृण॒तेच॑सन्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {10/10}{5.2.4.5}{7.3.10}{7.1.3.10}{164, 519, 5179} |
[18] प्रवः शुक्रायेति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
प्रवः॑शु॒क्राय॑भा॒नवे᳚भरध्वंह॒व्यंम॒तिंचा॒ग्नये॒सुपू᳚तम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} योदैव्या᳚नि॒मानु॑षाज॒नूंष्य॒न्तर्विश्वा᳚निवि॒द्मना॒जिगा᳚ति || {1/10}{5.2.5.1}{7.4.1}{7.1.4.1}{165, 520, 5180} |
सगृत्सो᳚,अ॒ग्निस्तरु॑णश्चिदस्तु॒यतो॒यवि॑ष्ठो॒,अज॑निष्टमा॒तुः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} संयोवना᳚यु॒वते॒शुचि॑द॒न्भूरि॑चि॒दन्ना॒समिद॑त्तिस॒द्यः || {2/10}{5.2.5.2}{7.4.2}{7.1.4.2}{166, 520, 5181} |
अ॒स्यदे॒वस्य॑सं॒सद्यनी᳚के॒यंमर्ता᳚सःश्ये॒तंज॑गृ॒भ्रे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} नियोगृभं॒पौरु॑षेयीमु॒वोच॑दु॒रोक॑म॒ग्निरा॒यवे᳚शुशोच || {3/10}{5.2.5.3}{7.4.3}{7.1.4.3}{167, 520, 5182} |
अ॒यंक॒विरक॑विषु॒प्रचे᳚ता॒मर्ते᳚ष्व॒ग्निर॒मृतो॒निधा᳚यि |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} समानो॒,अत्र॑जुहुरःसहस्वः॒सदा॒त्वेसु॒मन॑सःस्याम || {4/10}{5.2.5.4}{7.4.4}{7.1.4.4}{168, 520, 5183} |
आयोयोनिं᳚दे॒वकृ॑तंस॒साद॒क्रत्वा॒ह्य१॑(अ॒)ग्निर॒मृताँ॒,अता᳚रीत् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} तमोष॑धीश्चव॒निन॑श्च॒गर्भं॒भूमि॑श्चवि॒श्वधा᳚यसंबिभर्ति || {5/10}{5.2.5.5}{7.4.5}{7.1.4.5}{169, 520, 5184} |
ईशे॒ह्य१॑(अ॒)ग्निर॒मृत॑स्य॒भूरे॒रीशे᳚रा॒यःसु॒वीर्य॑स्य॒दातोः᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} मात्वा᳚व॒यंस॑हसावन्न॒वीरा॒माप्स॑वः॒परि॑षदाम॒मादु॑वः || {6/10}{5.2.6.1}{7.4.6}{7.1.4.6}{170, 520, 5185} |
प॒रि॒षद्यं॒ह्यर॑णस्य॒रेक्णो॒नित्य॑स्यरा॒यःपत॑यःस्याम |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} नशेषो᳚,अग्ने,अ॒न्यजा᳚तम॒स्त्यचे᳚तानस्य॒माप॒थोविदु॑क्षः || {7/10}{5.2.6.2}{7.4.7}{7.1.4.7}{171, 520, 5186} |
न॒हिग्रभा॒यार॑णःसु॒शेवो॒ऽन्योद᳚र्यो॒मन॑सा॒मन्त॒वा,उ॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} अधा᳚चि॒दोकः॒पुन॒रित्सए॒त्यानो᳚वा॒ज्य॑भी॒षाळे᳚तु॒नव्यः॑ || {8/10}{5.2.6.3}{7.4.8}{7.1.4.8}{172, 520, 5187} |
त्वम॑ग्नेवनुष्य॒तोनिपा᳚हि॒त्वमु॑नःसहसावन्नव॒द्यात् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} संत्वा᳚ध्वस्म॒न्वद॒भ्ये᳚तु॒पाथः॒संर॒यिःस्पृ॑ह॒याय्यः॑सह॒स्री || {9/10}{5.2.6.4}{7.4.9}{7.1.4.9}{173, 520, 5188} |
ए॒तानो᳚,अग्ने॒सौभ॑गादिदी॒ह्यपि॒क्रतुं᳚सु॒चेत॑संवतेम |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} विश्वा᳚स्तो॒तृभ्यो᳚गृण॒तेच॑सन्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {10/10}{5.2.6.5}{7.4.10}{7.1.4.10}{174, 520, 5189} |
[19] प्राग्नयइति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
प्राग्नये᳚त॒वसे᳚भरध्वं॒गिरं᳚दि॒वो,अ॑र॒तये᳚पृथि॒व्याः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} योविश्वे᳚षाम॒मृता᳚नामु॒पस्थे᳚वैश्वान॒रोवा᳚वृ॒धेजा᳚गृ॒वद्भिः॑ || {1/9}{5.2.7.1}{7.5.1}{7.1.5.1}{175, 521, 5190} |
पृ॒ष्टोदि॒विधाय्य॒ग्निःपृ॑थि॒व्यांने॒तासिन्धू᳚नांवृष॒भःस्तिया᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} समानु॑षीर॒भिविशो॒विभा᳚तिवैश्वान॒रोवा᳚वृधा॒नोवरे᳚ण || {2/9}{5.2.7.2}{7.5.2}{7.1.5.2}{176, 521, 5191} |
त्वद्भि॒याविश॑आय॒न्नसि॑क्नीरसम॒नाजह॑ती॒र्भोज॑नानि |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} वैश्वा᳚नरपू॒रवे॒शोशु॑चानः॒पुरो॒यद॑ग्नेद॒रय॒न्नदी᳚देः || {3/9}{5.2.7.3}{7.5.3}{7.1.5.3}{177, 521, 5192} |
तव॑त्रि॒धातु॑पृथि॒वी,उ॒तद्यौर्वैश्वा᳚नरव्र॒तम॑ग्नेसचन्त |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} त्वंभा॒सारोद॑सी॒,आत॑त॒न्थाज॑स्रेणशो॒चिषा॒शोशु॑चानः || {4/9}{5.2.7.4}{7.5.4}{7.1.5.4}{178, 521, 5193} |
त्वाम॑ग्नेह॒रितो᳚वावशा॒नागिरः॑सचन्ते॒धुन॑योघृ॒ताचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} पतिं᳚कृष्टी॒नांर॒थ्यं᳚रयी॒णांवै᳚श्वान॒रमु॒षसां᳚के॒तुमह्ना᳚म् || {5/9}{5.2.7.5}{7.5.5}{7.1.5.5}{179, 521, 5194} |
त्वे,अ॑सु॒र्य१॑(अं॒)वस॑वो॒न्यृ᳚ण्व॒न्क्रतुं॒हिते᳚मित्रमहोजु॒षन्त॑ |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} त्वंदस्यूँ॒रोक॑सो,अग्नआजउ॒रुज्योति॑र्ज॒नय॒न्नार्या᳚य || {6/9}{5.2.8.1}{7.5.6}{7.1.5.6}{180, 521, 5195} |
सजाय॑मानःपर॒मेव्यो᳚मन्वा॒युर्नपाथः॒परि॑पासिस॒द्यः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} त्वंभुव॑नाज॒नय᳚न्न॒भिक्र॒न्नप॑त्यायजातवेदोदश॒स्यन् || {7/9}{5.2.8.2}{7.5.7}{7.1.5.7}{181, 521, 5196} |
ताम॑ग्ने,अ॒स्मे,इष॒मेर॑यस्व॒वैश्वा᳚नरद्यु॒मतीं᳚जातवेदः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} यया॒राधः॒पिन्व॑सिविश्ववारपृ॒थुश्रवो᳚दा॒शुषे॒मर्त्या᳚य || {8/9}{5.2.8.3}{7.5.8}{7.1.5.8}{182, 521, 5197} |
तंनो᳚,अग्नेम॒घव॑द्भ्यःपुरु॒क्षुंर॒यिंनिवाजं॒श्रुत्यं᳚युवस्व |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} वैश्वा᳚नर॒महि॑नः॒शर्म॑यच्छरु॒द्रेभि॑रग्ने॒वसु॑भिःस॒जोषाः᳚ || {9/9}{5.2.8.4}{7.5.9}{7.1.5.9}{183, 521, 5198} |
[20] प्रसम्राजइति सप्तर्चस्यसूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
प्रस॒म्राजो॒,असु॑रस्य॒प्रश॑स्तिंपुं॒सःकृ॑ष्टी॒नाम॑नु॒माद्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} इन्द्र॑स्येव॒प्रत॒वस॑स्कृ॒तानि॒वन्दे᳚दा॒रुंवन्द॑मानोविवक्मि || {1/7}{5.2.9.1}{7.6.1}{7.1.6.1}{184, 522, 5199} |
क॒विंके॒तुंधा॒सिंभा॒नुमद्रे᳚र्हि॒न्वन्ति॒शंरा॒ज्यंरोद॑स्योः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} पु॒रं॒द॒रस्य॑गी॒र्भिरावि॑वासे॒ऽग्नेर्व्र॒तानि॑पू॒र्व्याम॒हानि॑ || {2/7}{5.2.9.2}{7.6.2}{7.1.6.2}{185, 522, 5200} |
न्य॑क्र॒तून्ग्र॒थिनो᳚मृ॒ध्रवा᳚चःप॒णीँर॑श्र॒द्धाँ,अ॑वृ॒धाँ,अ॑य॒ज्ञान् |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} प्रप्र॒तान्दस्यूँ᳚र॒ग्निर्वि॑वाय॒पूर्व॑श्चका॒राप॑राँ॒,अय॑ज्यून् || {3/7}{5.2.9.3}{7.6.3}{7.1.6.3}{186, 522, 5201} |
यो,अ॑पा॒चीने॒तम॑सि॒मद᳚न्तीः॒प्राची᳚श्च॒कार॒नृत॑मः॒शची᳚भिः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} तमीशा᳚नं॒वस्वो᳚,अ॒ग्निंगृ॑णी॒षेऽना᳚नतंद॒मय᳚न्तंपृत॒न्यून् || {4/7}{5.2.9.4}{7.6.4}{7.1.6.4}{187, 522, 5202} |
योदे॒ह्यो॒३॑(ओ॒)अन॑मयद्वध॒स्नैर्यो,अ॒र्यप॑त्नीरु॒षस॑श्च॒कार॑ |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} सनि॒रुध्या॒नहु॑षोय॒ह्वो,अ॒ग्निर्विश॑श्चक्रेबलि॒हृतः॒सहो᳚भिः || {5/7}{5.2.9.5}{7.6.5}{7.1.6.5}{188, 522, 5203} |
यस्य॒शर्म॒न्नुप॒विश्वे॒जना᳚स॒एवै᳚स्त॒स्थुःसु॑म॒तिंभिक्ष॑माणाः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} वै॒श्वा॒न॒रोवर॒मारोद॑स्यो॒राग्निःस॑सादपि॒त्रोरु॒पस्थ᳚म् || {6/7}{5.2.9.6}{7.6.6}{7.1.6.6}{189, 522, 5204} |
आदे॒वोद॑देबु॒ध्न्या॒३॑(आ॒)वसू᳚निवैश्वान॒रउदि॑ता॒सूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} आस॑मु॒द्रादव॑रा॒दापर॑स्मा॒दाग्निर्द॑देदि॒वआपृ॑थि॒व्याः || {7/7}{5.2.9.7}{7.6.7}{7.1.6.7}{190, 522, 5205} |
[21] प्रवोदेवमिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
प्रवो᳚दे॒वंचि॑त्सहसा॒नम॒ग्निमश्वं॒नवा॒जिनं᳚हिषे॒नमो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} भवा᳚नोदू॒तो,अ॑ध्व॒रस्य॑वि॒द्वान्त्मना᳚दे॒वेषु॑विविदेमि॒तद्रुः॑ || {1/7}{5.2.10.1}{7.7.1}{7.1.7.1}{191, 523, 5206} |
आया᳚ह्यग्नेप॒थ्या॒३॑(आ॒)अनु॒स्वाम॒न्द्रोदे॒वानां᳚स॒ख्यंजु॑षा॒णः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} आसानु॒शुष्मै᳚र्न॒दय᳚न्पृथि॒व्याजम्भे᳚भि॒र्विश्व॑मु॒शध॒ग्वना᳚नि || {2/7}{5.2.10.2}{7.7.2}{7.1.7.2}{192, 523, 5207} |
प्रा॒चीनो᳚य॒ज्ञःसुधि॑तं॒हिब॒र्हिःप्री᳚णी॒ते,अ॒ग्निरी᳚ळि॒तोनहोता᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} आमा॒तरा᳚वि॒श्ववा᳚रेहुवा॒नोयतो᳚यविष्ठजज्ञि॒षेसु॒शेवः॑ || {3/7}{5.2.10.3}{7.7.3}{7.1.7.3}{193, 523, 5208} |
स॒द्यो,अ॑ध्व॒रेर॑थि॒रंज॑नन्त॒मानु॑षासो॒विचे᳚तसो॒यए᳚षाम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} वि॒शाम॑धायिवि॒श्पति॑र्दुरो॒णे॒३॑(ए॒)ऽग्निर्म॒न्द्रोमधु॑वचा,ऋ॒तावा᳚ || {4/7}{5.2.10.4}{7.7.4}{7.1.7.4}{194, 523, 5209} |
असा᳚दिवृ॒तोवह्नि॑राजग॒न्वान॒ग्निर्ब्र॒ह्मानृ॒षद॑नेविध॒र्ता |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} द्यौश्च॒यंपृ॑थि॒वीवा᳚वृ॒धाते॒,आयंहोता॒यज॑तिवि॒श्ववा᳚रम् || {5/7}{5.2.10.5}{7.7.5}{7.1.7.5}{195, 523, 5210} |
ए॒तेद्यु॒म्नेभि॒र्विश्व॒माति॑रन्त॒मन्त्रं॒येवारं॒नर्या॒,अत॑क्षन् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} प्रयेविश॑स्ति॒रन्त॒श्रोष॑माणा॒,आयेमे᳚,अ॒स्यदीध॑यन्नृ॒तस्य॑ || {6/7}{5.2.10.6}{7.7.6}{7.1.7.6}{196, 523, 5211} |
नूत्वाम॑ग्नईमहे॒वसि॑ष्ठा,ईशा॒नंसू᳚नोसहसो॒वसू᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} इषं᳚स्तो॒तृभ्यो᳚म॒घव॑द्भ्यआनड्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7/7}{5.2.10.7}{7.7.7}{7.1.7.7}{197, 523, 5212} |
[22] इंधेराजेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
इ॒न्धेराजा॒सम॒र्योनमो᳚भि॒र्यस्य॒प्रती᳚क॒माहु॑तंघृ॒तेन॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} नरो᳚ह॒व्येभि॑रीळतेस॒बाध॒आग्निरग्र॑उ॒षसा᳚मशोचि || {1/7}{5.2.11.1}{7.8.1}{7.1.8.1}{198, 524, 5213} |
अ॒यमु॒ष्यसुम॑हाँ,अवेदि॒होता᳚म॒न्द्रोमनु॑षोय॒ह्वो,अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} विभा,अ॑कःससृजा॒नःपृ॑थि॒व्यांकृ॒ष्णप॑वि॒रोष॑धीभिर्ववक्षे || {2/7}{5.2.11.2}{7.8.2}{7.1.8.2}{199, 524, 5214} |
कया᳚नो,अग्ने॒विव॑सःसुवृ॒क्तिंकामु॑स्व॒धामृ॑णवःश॒स्यमा᳚नः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} क॒दाभ॑वेम॒पत॑यःसुदत्ररा॒योव॒न्तारो᳚दु॒ष्टर॑स्यसा॒धोः || {3/7}{5.2.11.3}{7.8.3}{7.1.8.3}{200, 524, 5215} |
प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑शृण्वे॒वियत्सूर्यो॒नरोच॑तेबृ॒हद्भाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} अ॒भियःपू॒रुंपृत॑नासुत॒स्थौद्यु॑ता॒नोदैव्यो॒,अति॑थिःशुशोच || {4/7}{5.2.11.4}{7.8.4}{7.1.8.4}{201, 524, 5216} |
अस॒न्नित्त्वे,आ॒हव॑नानि॒भूरि॒भुवो॒विश्वे᳚भिःसु॒मना॒,अनी᳚कैः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} स्तु॒तश्चि॑दग्नेशृण्विषेगृणा॒नःस्व॒यंव॑र्धस्वत॒न्वं᳚सुजात || {5/7}{5.2.11.5}{7.8.5}{7.1.8.5}{202, 524, 5217} |
इ॒दंवचः॑शत॒साःसंस॑हस्र॒मुद॒ग्नये᳚जनिषीष्टद्वि॒बर्हाः᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} शंयत्स्तो॒तृभ्य॑आ॒पये॒भवा᳚तिद्यु॒मद॑मीव॒चात॑नंरक्षो॒हा || {6/7}{5.2.11.6}{7.8.6}{7.1.8.6}{203, 524, 5218} |
नूत्वाम॑ग्नईमहे॒वसि॑ष्ठा,ईशा॒नंसू᳚नोसहसो॒वसू᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} इषं᳚स्तो॒तृभ्यो᳚म॒घव॑द्भ्यआनड्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7/7}{5.2.11.7}{7.8.7}{7.1.8.7}{204, 524, 5219} |
[23] अबोधिजारइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
अबो᳚धिजा॒रउ॒षसा᳚मु॒पस्था॒द्धोता᳚म॒न्द्रःक॒वित॑मःपाव॒कः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} दधा᳚तिके॒तुमु॒भय॑स्यज॒न्तोर्ह॒व्यादे॒वेषु॒द्रवि॑णंसु॒कृत्सु॑ || {1/6}{5.2.12.1}{7.9.1}{7.1.9.1}{205, 525, 5220} |
ससु॒क्रतु॒र्योविदुरः॑पणी॒नांपु॑ना॒नो,अ॒र्कंपु॑रु॒भोज॑संनः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} होता᳚म॒न्द्रोवि॒शांदमू᳚नास्ति॒रस्तमो᳚ददृशेरा॒म्याणा᳚म् || {2/6}{5.2.12.2}{7.9.2}{7.1.9.2}{206, 525, 5221} |
अमू᳚रःक॒विरदि॑तिर्वि॒वस्वा᳚न्त्सुसं॒सन्मि॒त्रो,अति॑थिःशि॒वोनः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} चि॒त्रभा᳚नुरु॒षसां᳚भा॒त्यग्रे॒ऽपांगर्भः॑प्र॒स्व१॑(अ॒)आवि॑वेश || {3/6}{5.2.12.3}{7.9.3}{7.1.9.3}{207, 525, 5222} |
ई॒ळेन्यो᳚वो॒मनु॑षोयु॒गेषु॑समन॒गा,अ॑शुचज्जा॒तवे᳚दाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सु॒सं॒दृशा᳚भा॒नुना॒योवि॒भाति॒प्रति॒गावः॑समिधा॒नंबु॑धन्त || {4/6}{5.2.12.4}{7.9.4}{7.1.9.4}{208, 525, 5223} |
अग्ने᳚या॒हिदू॒त्य१॑(अं॒)मारि॑षण्योदे॒वाँ,अच्छा᳚ब्रह्म॒कृता᳚ग॒णेन॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सर॑स्वतींम॒रुतो᳚,अ॒श्विना॒पोयक्षि॑दे॒वान्र॑त्न॒धेया᳚य॒विश्वा॑न् || {5/6}{5.2.12.5}{7.9.5}{7.1.9.5}{209, 525, 5224} |
त्वाम॑ग्नेसमिधा॒नोवसि॑ष्ठो॒जरू᳚थंह॒न्यक्षि॑रा॒येपुरं᳚धिम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} पु॒रु॒णी॒थाजा᳚तवेदोजरस्वयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {6/6}{5.2.12.6}{7.9.6}{7.1.9.6}{210, 525, 5225} |
[24] उषोनजारइतिपंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
उ॒षोनजा॒रःपृ॒थुपाजो᳚,अश्रे॒द्दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} वृषा॒हरिः॒शुचि॒राभा᳚तिभा॒साधियो᳚हिन्वा॒नउ॑श॒तीर॑जीगः || {1/5}{5.2.13.1}{7.10.1}{7.1.10.1}{211, 526, 5226} |
स्व१॑(अ॒)र्णवस्तो᳚रु॒षसा᳚मरोचिय॒ज्ञंत᳚न्वा॒ना,उ॒शिजो॒नमन्म॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} अ॒ग्निर्जन्मा᳚निदे॒वआविवि॒द्वान्द्र॒वद्दू॒तोदे᳚व॒यावा॒वनि॑ष्ठः || {2/5}{5.2.13.2}{7.10.2}{7.1.10.2}{212, 526, 5227} |
अच्छा॒गिरो᳚म॒तयो᳚देव॒यन्ती᳚र॒ग्निंय᳚न्ति॒द्रवि॑णं॒भिक्ष॑माणाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सु॒सं॒दृशं᳚सु॒प्रती᳚कं॒स्वञ्चं᳚हव्य॒वाह॑मर॒तिंमानु॑षाणाम् || {3/5}{5.2.13.3}{7.10.3}{7.1.10.3}{213, 526, 5228} |
इन्द्रं᳚नो,अग्ने॒वसु॑भिःस॒जोषा᳚रु॒द्रंरु॒द्रेभि॒राव॑हाबृ॒हन्त᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} आ॒दि॒त्येभि॒रदि॑तिंवि॒श्वज᳚न्यां॒बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा᳚रम् || {4/5}{5.2.13.4}{7.10.4}{7.1.10.4}{214, 526, 5229} |
म॒न्द्रंहोता᳚रमु॒शिजो॒यवि॑ष्ठम॒ग्निंविश॑ईळते,अध्व॒रेषु॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सहिक्षपा᳚वाँ॒,अभ॑वद्रयी॒णामत᳚न्द्रोदू॒तोय॒जथा᳚यदे॒वान् || {5/5}{5.2.13.5}{7.10.5}{7.1.10.5}{215, 526, 5230} |
[25] महाँअसीति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
म॒हाँ,अ॑स्यध्व॒रस्य॑प्रके॒तोनऋ॒तेत्वद॒मृता᳚मादयन्ते |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} आविश्वे᳚भिःस॒रथं᳚याहिदे॒वैर्न्य॑ग्ने॒होता᳚प्रथ॒मःस॑दे॒ह || {1/5}{5.2.14.1}{7.11.1}{7.1.11.1}{216, 527, 5231} |
त्वामी᳚ळते,अजि॒रंदू॒त्या᳚यह॒विष्म᳚न्तः॒सद॒मिन्मानु॑षासः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} यस्य॑दे॒वैरास॑दोब॒र्हिर॒ग्नेऽहा᳚न्यस्मैसु॒दिना᳚भवन्ति || {2/5}{5.2.14.2}{7.11.2}{7.1.11.2}{217, 527, 5232} |
त्रिश्चि॑द॒क्तोःप्रचि॑कितु॒र्वसू᳚नि॒त्वे,अ॒न्तर्दा॒शुषे॒मर्त्या᳚य |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} म॒नु॒ष्वद॑ग्नइ॒हय॑क्षिदे॒वान्भवा᳚नोदू॒तो,अ॑भिशस्ति॒पावा᳚ || {3/5}{5.2.14.3}{7.11.3}{7.1.11.3}{218, 527, 5233} |
अ॒ग्निरी᳚शेबृह॒तो,अ॑ध्व॒रस्या॒ग्निर्विश्व॑स्यह॒विषः॑कृ॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} क्रतुं॒ह्य॑स्य॒वस॑वोजु॒षन्ताथा᳚दे॒वाद॑धिरेहव्य॒वाह᳚म् || {4/5}{5.2.14.4}{7.11.4}{7.1.11.4}{219, 527, 5234} |
आग्ने᳚वहहवि॒रद्या᳚यदे॒वानिन्द्र॑ज्येष्ठासइ॒हमा᳚दयन्ताम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} इ॒मंय॒ज्ञंदि॒विदे॒वेषु॑धेहियू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {5/5}{5.2.14.5}{7.11.5}{7.1.11.5}{220, 527, 5235} |
[26] अगन्मेति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
अग᳚न्मम॒हानम॑सा॒यवि॑ष्ठं॒योदी॒दाय॒समि॑द्धः॒स्वेदु॑रो॒णे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} चि॒त्रभा᳚नुं॒रोद॑सी,अ॒न्तरु॒र्वीस्वा᳚हुतंवि॒श्वतः॑प्र॒त्यञ्च᳚म् || {1/3}{5.2.15.1}{7.12.1}{7.1.12.1}{221, 528, 5236} |
सम॒ह्नाविश्वा᳚दुरि॒तानि॑सा॒ह्वान॒ग्निःष्ट॑वे॒दम॒आजा॒तवे᳚दाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सनो᳚रक्षिषद्दुरि॒ताद॑व॒द्याद॒स्मान्गृ॑ण॒तउ॒तनो᳚म॒घोनः॑ || {2/3}{5.2.15.2}{7.12.2}{7.1.12.2}{222, 528, 5237} |
त्वंवरु॑णउ॒तमि॒त्रो,अ॑ग्ने॒त्वांव॑र्धन्तिम॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} त्वेवसु॑सुषण॒नानि॑सन्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {3/3}{5.2.15.3}{7.12.3}{7.1.12.3}{223, 528, 5238} |
[27] प्राग्नयइति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
प्राग्नये᳚विश्व॒शुचे᳚धियं॒धे᳚ऽसुर॒घ्नेमन्म॑धी॒तिंभ॑रध्वम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} भरे᳚ह॒विर्नब॒र्हिषि॑प्रीणा॒नोवै᳚श्वान॒राय॒यत॑येमती॒नाम् || {1/3}{5.2.16.1}{7.13.1}{7.1.13.1}{224, 529, 5239} |
त्वम॑ग्नेशो॒चिषा॒शोशु॑चान॒आरोद॑सी,अपृणा॒जाय॑मानः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} त्वंदे॒वाँ,अ॒भिश॑स्तेरमुञ्चो॒वैश्वा᳚नरजातवेदोमहि॒त्वा || {2/3}{5.2.16.2}{7.13.2}{7.1.13.2}{225, 529, 5240} |
जा॒तोयद॑ग्ने॒भुव॑ना॒व्यख्यः॑प॒शून्नगो॒पा,इर्यः॒परि॑ज्मा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} वैश्वा᳚नर॒ब्रह्म॑णेविन्दगा॒तुंयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {3/3}{5.2.16.3}{7.13.3}{7.1.13.3}{226, 529, 5241} |
[28] समिधेति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुबाद्याबृहती | |
स॒मिधा᳚जा॒तवे᳚दसेदे॒वाय॑दे॒वहू᳚तिभिः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} ह॒विर्भिः॑शु॒क्रशो᳚चिषेनम॒स्विनो᳚व॒यंदा᳚शेमा॒ग्नये᳚ || {1/3}{5.2.17.1}{7.14.1}{7.1.14.1}{227, 530, 5242} |
व॒यंते᳚,अग्नेस॒मिधा᳚विधेमव॒यंदा᳚शेमसुष्टु॒तीय॑जत्र |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} व॒यंघृ॒तेना᳚ध्वरस्यहोतर्व॒यंदे᳚वह॒विषा᳚भद्रशोचे || {2/3}{5.2.17.2}{7.14.2}{7.1.14.2}{228, 530, 5243} |
आनो᳚दे॒वेभि॒रुप॑दे॒वहू᳚ति॒मग्ने᳚या॒हिवष॑ट्कृतिंजुषा॒णः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} तुभ्यं᳚दे॒वाय॒दाश॑तःस्यामयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {3/3}{5.2.17.3}{7.14.3}{7.1.14.3}{229, 530, 5244} |
[29] उपसद्यायेति पंचदशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निर्गायत्री | |
उ॒प॒सद्या᳚यमी॒ळ्हुष॑आ॒स्ये᳚जुहुताह॒विः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} योनो॒नेदि॑ष्ठ॒माप्य᳚म् || {1/15}{5.2.18.1}{7.15.1}{7.1.15.1}{230, 531, 5245} |
यःपञ्च॑चर्ष॒णीर॒भिनि॑ष॒साद॒दमे᳚दमे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} क॒विर्गृ॒हप॑ति॒र्युवा᳚ || {2/15}{5.2.18.2}{7.15.2}{7.1.15.2}{231, 531, 5246} |
सनो॒वेदो᳚,अ॒मात्य॑म॒ग्नीर॑क्षतुवि॒श्वतः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} उ॒तास्मान्पा॒त्वंह॑सः || {3/15}{5.2.18.3}{7.15.3}{7.1.15.3}{232, 531, 5247} |
नवं॒नुस्तोम॑म॒ग्नये᳚दि॒वःश्ये॒नाय॑जीजनम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} वस्वः॑कु॒विद्व॒नाति॑नः || {4/15}{5.2.18.4}{7.15.4}{7.1.15.4}{233, 531, 5248} |
स्पा॒र्हायस्य॒श्रियो᳚दृ॒शेर॒यिर्वी॒रव॑तोयथा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} अग्रे᳚य॒ज्ञस्य॒शोच॑तः || {5/15}{5.2.18.5}{7.15.5}{7.1.15.5}{234, 531, 5249} |
सेमांवे᳚तु॒वष॑ट्कृतिम॒ग्निर्जु॑षतनो॒गिरः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} यजि॑ष्ठोहव्य॒वाह॑नः || {6/15}{5.2.19.1}{7.15.6}{7.1.15.6}{235, 531, 5250} |
नित्वा᳚नक्ष्यविश्पतेद्यु॒मन्तं᳚देवधीमहि |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} सु॒वीर॑मग्नआहुत || {7/15}{5.2.19.2}{7.15.7}{7.1.15.7}{236, 531, 5251} |
क्षप॑उ॒स्रश्च॑दीदिहिस्व॒ग्नय॒स्त्वया᳚व॒यम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} सु॒वीर॒स्त्वम॑स्म॒युः || {8/15}{5.2.19.3}{7.15.8}{7.1.15.8}{237, 531, 5252} |
उप॑त्वासा॒तये॒नरो॒विप्रा᳚सोयन्तिधी॒तिभिः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} उपाक्ष॑रासह॒स्रिणी᳚ || {9/15}{5.2.19.4}{7.15.9}{7.1.15.9}{238, 531, 5253} |
अ॒ग्नीरक्षां᳚सिसेधतिशु॒क्रशो᳚चि॒रम॑र्त्यः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} शुचिः॑पाव॒कईड्यः॑ || {10/15}{5.2.19.5}{7.15.10}{7.1.15.10}{239, 531, 5254} |
सनो॒राधां॒स्याभ॒रेशा᳚नःसहसोयहो |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} भग॑श्चदातु॒वार्य᳚म् || {11/15}{5.2.20.1}{7.15.11}{7.1.15.11}{240, 531, 5255} |
त्वम॑ग्नेवी॒रव॒द्यशो᳚दे॒वश्च॑सवि॒ताभगः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} दिति॑श्चदाति॒वार्य᳚म् || {12/15}{5.2.20.2}{7.15.12}{7.1.15.12}{241, 531, 5256} |
अग्ने॒रक्षा᳚णो॒,अंह॑सः॒प्रति॑ष्मदेव॒रीष॑तः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} तपि॑ष्ठैर॒जरो᳚दह || {13/15}{5.2.20.3}{7.15.13}{7.1.15.13}{242, 531, 5257} |
अधा᳚म॒हीन॒आय॒स्यना᳚धृष्टो॒नृपी᳚तये |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} पूर्भ॑वाश॒तभु॑जिः || {14/15}{5.2.20.4}{7.15.14}{7.1.15.14}{243, 531, 5258} |
त्वंनः॑पा॒ह्यंह॑सो॒दोषा᳚वस्तरघाय॒तः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} दिवा॒नक्त॑मदाभ्य || {15/15}{5.2.20.5}{7.15.15}{7.1.15.15}{244, 531, 5259} |
[30] एनावोअग्निमिति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निः प्रथमाद्ययुजोबृहत्यः द्वितीयादियुजः सतोबृहत्यः | |
ए॒नावो᳚,अ॒ग्निंनम॑सो॒र्जोनपा᳚त॒माहु॑वे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} प्रि॒यंचेति॑ष्ठमर॒तिंस्व॑ध्व॒रंविश्व॑स्यदू॒तम॒मृत᳚म् || {1/12}{5.2.21.1}{7.16.1}{7.1.16.1}{245, 532, 5260} |
सयो᳚जते,अरु॒षावि॒श्वभो᳚जसा॒सदु॑द्रव॒त्स्वा᳚हुतः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती} सु॒ब्रह्मा᳚य॒ज्ञःसु॒शमी॒वसू᳚नांदे॒वंराधो॒जना᳚नाम् || {2/12}{5.2.21.2}{7.16.2}{7.1.16.2}{246, 532, 5261} |
उद॑स्यशो॒चिर॑स्थादा॒जुह्वा᳚नस्यमी॒ळ्हुषः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} उद्धू॒मासो᳚,अरु॒षासो᳚दिवि॒स्पृशः॒सम॒ग्निमि᳚न्धते॒नरः॑ || {3/12}{5.2.21.3}{7.16.3}{7.1.16.3}{247, 532, 5262} |
तंत्वा᳚दू॒तंकृ॑ण्महेय॒शस्त॑मंदे॒वाँ,आवी॒तये᳚वह |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती} विश्वा᳚सूनोसहसोमर्त॒भोज॑ना॒रास्व॒तद्यत्त्वेम॑हे || {4/12}{5.2.21.4}{7.16.4}{7.1.16.4}{248, 532, 5263} |
त्वम॑ग्नेगृ॒हप॑ति॒स्त्वंहोता᳚नो,अध्व॒रे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} त्वंपोता᳚विश्ववार॒प्रचे᳚ता॒यक्षि॒वेषि॑च॒वार्य᳚म् || {5/12}{5.2.21.5}{7.16.5}{7.1.16.5}{249, 532, 5264} |
कृ॒धिरत्नं॒यज॑मानायसुक्रतो॒त्वंहिर॑त्न॒धा,असि॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती} आन॑ऋ॒तेशि॑शीहि॒विश्व॑मृ॒त्विजं᳚सु॒शंसो॒यश्च॒दक्ष॑ते || {6/12}{5.2.21.6}{7.16.6}{7.1.16.6}{250, 532, 5265} |
त्वे,अ॑ग्नेस्वाहुतप्रि॒यासः॑सन्तुसू॒रयः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} य॒न्तारो॒येम॒घवा᳚नो॒जना᳚नामू॒र्वान्दय᳚न्त॒गोना᳚म् || {7/12}{5.2.22.1}{7.16.7}{7.1.16.7}{251, 532, 5266} |
येषा॒मिळा᳚घृ॒तह॑स्तादुरो॒णआँ,अपि॑प्रा॒तानि॒षीद॑ति |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती} ताँस्त्रा᳚यस्वसहस्यद्रु॒होनि॒दोयच्छा᳚नः॒शर्म॑दीर्घ॒श्रुत् || {8/12}{5.2.22.2}{7.16.8}{7.1.16.8}{252, 532, 5267} |
सम॒न्द्रया᳚चजि॒ह्वया॒वह्नि॑रा॒सावि॒दुष्ट॑रः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} अग्ने᳚र॒यिंम॒घव॑द्भ्योन॒आव॑हह॒व्यदा᳚तिंचसूदय || {9/12}{5.2.22.3}{7.16.9}{7.1.16.9}{253, 532, 5268} |
येराधां᳚सि॒दद॒त्यश्व्या᳚म॒घाकामे᳚न॒श्रव॑सोम॒हः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती} ताँ,अंह॑सःपिपृहिप॒र्तृभि॒ष्ट्वंश॒तंपू॒र्भिर्य॑विष्ठ्य || {10/12}{5.2.22.4}{7.16.10}{7.1.16.10}{254, 532, 5269} |
दे॒वोवो᳚द्रविणो॒दाःपू॒र्णांवि॑वष्ट्या॒सिच᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} उद्वा᳚सि॒ञ्चध्व॒मुप॑वापृणध्व॒मादिद्वो᳚दे॒वओ᳚हते || {11/12}{5.2.22.5}{7.16.11}{7.1.16.11}{255, 532, 5270} |
तंहोता᳚रमध्व॒रस्य॒प्रचे᳚तसं॒वह्निं᳚दे॒वा,अ॑कृण्वत |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती} दधा᳚ति॒रत्नं᳚विध॒तेसु॒वीर्य॑म॒ग्निर्जना᳚यदा॒शुषे᳚ || {12/12}{5.2.22.6}{7.16.12}{7.1.16.12}{256, 532, 5271} |
[31] अग्नेभवेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्टोग्निर्द्विपदात्रिष्टुप् | |
अग्ने॒भव॑सुष॒मिधा॒समि॑द्धउ॒तब॒र्हिरु᳚र्वि॒याविस्तृ॑णीताम् || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{1/7}{5.2.23.1}{7.17.1}{7.1.17.1}{257, 533, 5272} |
उ॒तद्वार॑उश॒तीर्विश्र॑यन्तामु॒तदे॒वाँ,उ॑श॒तआव॑हे॒ह || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{2/7}{5.2.23.2}{7.17.2}{7.1.17.2}{258, 533, 5273} |
अग्ने᳚वी॒हिह॒विषा॒यक्षि॑दे॒वान्त्स्व॑ध्व॒राकृ॑णुहिजातवेदः || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{3/7}{5.2.23.3}{7.17.3}{7.1.17.3}{259, 533, 5274} |
स्व॒ध्व॒राक॑रतिजा॒तवे᳚दा॒यक्ष॑द्दे॒वाँ,अ॒मृता᳚न्पि॒प्रय॑च्च || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{4/7}{5.2.23.4}{7.17.4}{7.1.17.4}{260, 533, 5275} |
वंस्व॒विश्वा॒वार्या᳚णिप्रचेतःस॒त्याभ॑वन्त्वा॒शिषो᳚नो,अ॒द्य || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{5/7}{5.2.23.5}{7.17.5}{7.1.17.5}{261, 533, 5276} |
त्वामु॒तेद॑धिरेहव्य॒वाहं᳚दे॒वासो᳚,अग्नऊ॒र्जआनपा᳚तम् || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{6/7}{5.2.23.6}{7.17.6}{7.1.17.6}{262, 533, 5277} |
तेते᳚दे॒वाय॒दाश॑तःस्यामम॒होनो॒रत्ना॒विद॑धइया॒नः || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{7/7}{5.2.23.7}{7.17.7}{7.1.17.7}{263, 533, 5278} |
[32] त्वेहयदिति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोत्यानांचतसृणां सुदासस्त्रिष्टुप् | |
त्वेह॒यत्पि॒तर॑श्चिन्नइन्द्र॒विश्वा᳚वा॒माज॑रि॒तारो॒,अस᳚न्वन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्वेगावः॑सु॒दुघा॒स्त्वेह्यश्वा॒स्त्वंवसु॑देवय॒तेवनि॑ष्ठः || {1/25}{5.2.24.1}{7.18.1}{7.2.1.1}{264, 534, 5279} |
राजे᳚व॒हिजनि॑भिः॒,क्षेष्ये॒वाव॒द्युभि॑र॒भिवि॒दुष्क॒विःसन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} पि॒शागिरो᳚मघव॒न्गोभि॒रश्वै᳚स्त्वाय॒तःशि॑शीहिरा॒ये,अ॒स्मान् || {2/25}{5.2.24.2}{7.18.2}{7.2.1.2}{265, 534, 5280} |
इ॒मा,उ॑त्वापस्पृधा॒नासो॒,अत्र॑म॒न्द्रागिरो᳚देव॒यन्ती॒रुप॑स्थुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अ॒र्वाची᳚तेप॒थ्या᳚रा॒यए᳚तु॒स्याम॑तेसुम॒तावि᳚न्द्र॒शर्म॑न् || {3/25}{5.2.24.3}{7.18.3}{7.2.1.3}{266, 534, 5281} |
धे॒नुंनत्वा᳚सू॒यव॑से॒दुदु॑क्ष॒न्नुप॒ब्रह्मा᳚णिससृजे॒वसि॑ष्ठः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्वामिन्मे॒गोप॑तिं॒विश्व॑आ॒हान॒इन्द्रः॑सुम॒तिंग॒न्त्वच्छ॑ || {4/25}{5.2.24.4}{7.18.4}{7.2.1.4}{267, 534, 5282} |
अर्णां᳚सिचित्पप्रथा॒नासु॒दास॒इन्द्रो᳚गा॒धान्य॑कृणोत्सुपा॒रा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} शर्ध᳚न्तंशि॒म्युमु॒चथ॑स्य॒नव्यः॒शापं॒सिन्धू᳚नामकृणो॒दश॑स्तीः || {5/25}{5.2.24.5}{7.18.5}{7.2.1.5}{268, 534, 5283} |
पु॒रो॒ळा,इत्तु॒र्वशो॒यक्षु॑रासीद्रा॒येमत्स्या᳚सो॒निशि॑ता॒,अपी᳚व |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} श्रु॒ष्टिंच॑क्रु॒र्भृग॑वोद्रु॒ह्यव॑श्च॒सखा॒सखा᳚यमतर॒द्विषू᳚चोः || {6/25}{5.2.25.1}{7.18.6}{7.2.1.6}{269, 534, 5284} |
आप॒क्थासो᳚भला॒नसो᳚भन॒न्तालि॑नासोविषा॒णिनः॑शि॒वासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} आयोऽन॑यत्सध॒मा,आर्य॑स्यग॒व्यातृत्सु॑भ्यो,अजगन्यु॒धानॄन् || {7/25}{5.2.25.2}{7.18.7}{7.2.1.7}{270, 534, 5285} |
दु॒रा॒ध्यो॒३॑(ओ॒)अदि॑तिंस्रे॒वय᳚न्तोऽचे॒तसो॒विज॑गृभ्रे॒परु॑ष्णीम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} म॒ह्नावि᳚व्यक्पृथि॒वींपत्य॑मानःप॒शुष्क॒विर॑शय॒च्चाय॑मानः || {8/25}{5.2.25.3}{7.18.8}{7.2.1.8}{271, 534, 5286} |
ई॒युरर्थं॒नन्य॒र्थंपरु॑ष्णीमा॒शुश्च॒नेद॑भिपि॒त्वंज॑गाम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} सु॒दास॒इन्द्रः॑सु॒तुकाँ᳚,अ॒मित्रा॒नर᳚न्धय॒न्मानु॑षे॒वध्रि॑वाचः || {9/25}{5.2.25.4}{7.18.9}{7.2.1.9}{272, 534, 5287} |
ई॒युर्गावो॒नयव॑सा॒दगो᳚पायथाकृ॒तम॒भिमि॒त्रंचि॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} पृश्नि॑गावः॒पृश्नि॑निप्रेषितासःश्रु॒ष्टिंच॑क्रुर्नि॒युतो॒रन्त॑यश्च || {10/25}{5.2.25.5}{7.18.10}{7.2.1.10}{273, 534, 5288} |
एकं᳚च॒योविं᳚श॒तिंच॑श्रव॒स्यावै᳚क॒र्णयो॒र्जना॒न्राजा॒न्यस्तः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} द॒स्मोनसद्म॒न्निशि॑शातिब॒र्हिःशूरः॒सर्ग॑मकृणो॒दिन्द्र॑एषाम् || {11/25}{5.2.26.1}{7.18.11}{7.2.1.11}{274, 534, 5289} |
अध॑श्रु॒तंक॒वषं᳚वृ॒द्धम॒प्स्वनु॑द्रु॒ह्युंनिवृ॑ण॒ग्वज्र॑बाहुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} वृ॒णा॒ना,अत्र॑स॒ख्याय॑स॒ख्यंत्वा॒यन्तो॒ये,अम॑द॒न्ननु॑त्वा || {12/25}{5.2.26.2}{7.18.12}{7.2.1.12}{275, 534, 5290} |
विस॒द्योविश्वा᳚दृंहि॒तान्ये᳚षा॒मिन्द्रः॒पुरः॒सह॑सास॒प्तद॑र्दः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} व्यान॑वस्य॒तृत्स॑वे॒गयं᳚भा॒ग्जेष्म॑पू॒रुंवि॒दथे᳚मृ॒ध्रवा᳚चम् || {13/25}{5.2.26.3}{7.18.13}{7.2.1.13}{276, 534, 5291} |
निग॒व्यवोऽन॑वोद्रु॒ह्यव॑श्चष॒ष्टिःश॒तासु॑षुपुः॒षट्स॒हस्रा᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} ष॒ष्टिर्वी॒रासो॒,अधि॒षड्दु॑वो॒युविश्वेदिन्द्र॑स्यवी॒र्या᳚कृ॒तानि॑ || {14/25}{5.2.26.4}{7.18.14}{7.2.1.14}{277, 534, 5292} |
इन्द्रे᳚णै॒तेतृत्स॑वो॒वेवि॑षाणा॒,आपो॒नसृ॒ष्टा,अ॑धवन्त॒नीचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} दु॒र्मि॒त्रासः॑प्रकल॒विन्मिमा᳚नाज॒हुर्विश्वा᳚नि॒भोज॑नासु॒दासे᳚ || {15/25}{5.2.26.5}{7.18.15}{7.2.1.15}{278, 534, 5293} |
अ॒र्धंवी॒रस्य॑शृत॒पाम॑नि॒न्द्रंपरा॒शर्ध᳚न्तंनुनुदे,अ॒भिक्षाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इन्द्रो᳚म॒न्युंम᳚न्यु॒म्यो᳚मिमायभे॒जेप॒थोव॑र्त॒निंपत्य॑मानः || {16/25}{5.2.27.1}{7.18.16}{7.2.1.16}{279, 534, 5294} |
आ॒ध्रेण॑चि॒त्तद्वेकं᳚चकारसिं॒ह्यं᳚चि॒त्पेत्वे᳚नाजघान |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अव॑स्र॒क्तीर्वे॒श्या᳚वृश्च॒दिन्द्रः॒प्राय॑च्छ॒द्विश्वा॒भोज॑नासु॒दासे᳚ || {17/25}{5.2.27.2}{7.18.17}{7.2.1.17}{280, 534, 5295} |
शश्व᳚न्तो॒हिशत्र॑वोरार॒धुष्टे᳚भे॒दस्य॑चि॒च्छर्ध॑तोविन्द॒रन्धि᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} मर्ताँ॒,एनः॑स्तुव॒तोयःकृ॒णोति॑ति॒ग्मंतस्मि॒न्निज॑हि॒वज्र॑मिन्द्र || {18/25}{5.2.27.3}{7.18.18}{7.2.1.18}{281, 534, 5296} |
आव॒दिन्द्रं᳚य॒मुना॒तृत्स॑वश्च॒प्रात्र॑भे॒दंस॒र्वता᳚तामुषायत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अ॒जास॑श्च॒शिग्र॑वो॒यक्ष॑वश्चब॒लिंशी॒र्षाणि॑जभ्रु॒रश्व्या᳚नि || {19/25}{5.2.27.4}{7.18.19}{7.2.1.19}{282, 534, 5297} |
नत॑इन्द्रसुम॒तयो॒नरायः॑सं॒चक्षे॒पूर्वा᳚,उ॒षसो॒ननूत्नाः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} देव॑कंचिन्मान्यमा॒नंज॑घ॒न्थाव॒त्मना᳚बृह॒तःशम्ब॑रंभेत् || {20/25}{5.2.27.5}{7.18.20}{7.2.1.20}{283, 534, 5298} |
प्रयेगृ॒हादम॑मदुस्त्वा॒याप॑राश॒रःश॒तया᳚तु॒र्वसि॑ष्ठः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} नते᳚भो॒जस्य॑स॒ख्यंमृ॑ष॒न्ताधा᳚सू॒रिभ्यः॑सु॒दिना॒व्यु॑च्छान् || {21/25}{5.2.28.1}{7.18.21}{7.2.1.21}{284, 534, 5299} |
द्वेनप्तु॑र्दे॒वव॑तःश॒तेगोर्द्वारथा᳚व॒धूम᳚न्तासु॒दासः॑ |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्} अर्ह᳚न्नग्नेपैजव॒नस्य॒दानं॒होते᳚व॒सद्म॒पर्ये᳚मि॒रेभ॑न् || {22/25}{5.2.28.2}{7.18.22}{7.2.1.22}{285, 534, 5300} |
च॒त्वारो᳚मापैजव॒नस्य॒दानाः॒स्मद्दि॑ष्टयःकृश॒निनो᳚निरे॒के |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्} ऋ॒ज्रासो᳚मापृथिवि॒ष्ठाःसु॒दास॑स्तो॒कंतो॒काय॒श्रव॑सेवहन्ति || {23/25}{5.2.28.3}{7.18.23}{7.2.1.23}{286, 534, 5301} |
यस्य॒श्रवो॒रोद॑सी,अ॒न्तरु॒र्वीशी॒र्ष्णेशी᳚र्ष्णेविब॒भाजा᳚विभ॒क्ता |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्} स॒प्तेदिन्द्रं॒नस्र॒वतो᳚गृणन्ति॒नियु॑ध्याम॒धिम॑शिशाद॒भीके᳚ || {24/25}{5.2.28.4}{7.18.24}{7.2.1.24}{287, 534, 5302} |
इ॒मंन॑रोमरुतःसश्च॒तानु॒दिवो᳚दासं॒नपि॒तरं᳚सु॒दासः॑ |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्} अ॒वि॒ष्टना᳚पैजव॒नस्य॒केतं᳚दू॒णाशं᳚क्ष॒त्रम॒जरं᳚दुवो॒यु || {25/25}{5.2.28.5}{7.18.25}{7.2.1.25}{288, 534, 5303} |
[33] यस्तिग्मशृंगइत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
यस्ति॒ग्मशृ᳚ङ्गोवृष॒भोनभी॒मएकः॑कृ॒ष्टीश्च्या॒वय॑ति॒प्रविश्वाः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यःशश्व॑तो॒,अदा᳚शुषो॒गय॑स्यप्रय॒न्तासि॒सुष्वि॑तराय॒वेदः॑ || {1/11}{5.2.29.1}{7.19.1}{7.2.2.1}{289, 535, 5304} |
त्वंह॒त्यदि᳚न्द्र॒कुत्स॑मावः॒शुश्रू᳚षमाणस्त॒न्वा᳚सम॒र्ये |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} दासं॒यच्छुष्णं॒कुय॑वं॒न्य॑स्मा॒,अर᳚न्धयआर्जुने॒याय॒शिक्ष॑न् || {2/11}{5.2.29.2}{7.19.2}{7.2.2.2}{290, 535, 5305} |
त्वंधृ॑ष्णोधृष॒तावी॒तह᳚व्यं॒प्रावो॒विश्वा᳚भिरू॒तिभिः॑सु॒दास᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} प्रपौरु॑कुत्सिंत्र॒सद॑स्युमावः॒,क्षेत्र॑सातावृत्र॒हत्ये᳚षुपू॒रुम् || {3/11}{5.2.29.3}{7.19.3}{7.2.2.3}{291, 535, 5306} |
त्वंनृभि᳚र्नृमणोदे॒ववी᳚तौ॒भूरी᳚णिवृ॒त्राह᳚र्यश्वहंसि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्वंनिदस्युं॒चुमु॑रिं॒धुनिं॒चास्वा᳚पयोद॒भीत॑येसु॒हन्तु॑ || {4/11}{5.2.29.4}{7.19.4}{7.2.2.4}{292, 535, 5307} |
तव॑च्यौ॒त्नानि॑वज्रहस्त॒तानि॒नव॒यत्पुरो᳚नव॒तिंच॑स॒द्यः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} नि॒वेश॑नेशतत॒मावि॑वेषी॒रह᳚ञ्चवृ॒त्रंनमु॑चिमु॒ताह॑न् || {5/11}{5.2.29.5}{7.19.5}{7.2.2.5}{293, 535, 5308} |
सना॒तात॑इन्द्र॒भोज॑नानिरा॒तह᳚व्यायदा॒शुषे᳚सु॒दासे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} वृष्णे᳚ते॒हरी॒वृष॑णायुनज्मि॒व्यन्तु॒ब्रह्मा᳚णिपुरुशाक॒वाज᳚म् || {6/11}{5.2.30.1}{7.19.6}{7.2.2.6}{294, 535, 5309} |
माते᳚,अ॒स्यांस॑हसाव॒न्परि॑ष्टाव॒घाय॑भूमहरिवःपरा॒दै |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्राय॑स्वनोऽवृ॒केभि॒र्वरू᳚थै॒स्तव॑प्रि॒यासः॑सू॒रिषु॑स्याम || {7/11}{5.2.30.2}{7.19.7}{7.2.2.7}{295, 535, 5310} |
प्रि॒यास॒इत्ते᳚मघवन्न॒भिष्टौ॒नरो᳚मदेमशर॒णेसखा᳚यः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} नितु॒र्वशं॒नियाद्वं᳚शिशीह्यतिथि॒ग्वाय॒शंस्यं᳚करि॒ष्यन् || {8/11}{5.2.30.3}{7.19.8}{7.2.2.8}{296, 535, 5311} |
स॒द्यश्चि॒न्नुतेम॑घवन्न॒भिष्टौ॒नरः॑शंसन्त्युक्थ॒शास॑उ॒क्था |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} येते॒हवे᳚भि॒र्विप॒णीँरदा᳚शन्न॒स्मान्वृ॑णीष्व॒युज्या᳚य॒तस्मै᳚ || {9/11}{5.2.30.4}{7.19.9}{7.2.2.9}{297, 535, 5312} |
ए॒तेस्तोमा᳚न॒रांनृ॑तम॒तुभ्य॑मस्म॒द्र्य᳚ञ्चो॒दद॑तोम॒घानि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} तेषा᳚मिन्द्रवृत्र॒हत्ये᳚शि॒वोभूः॒सखा᳚च॒शूरो᳚ऽवि॒ताच॑नृ॒णाम् || {10/11}{5.2.30.5}{7.19.10}{7.2.2.10}{298, 535, 5313} |
नू,इ᳚न्द्रशूर॒स्तव॑मानऊ॒तीब्रह्म॑जूतस्त॒न्वा᳚वावृधस्व |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} उप॑नो॒वाजा᳚न्मिमी॒ह्युप॒स्तीन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {11/11}{5.2.30.6}{7.19.11}{7.2.2.11}{299, 535, 5314} |
[34] उग्रोजज्ञइति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
उ॒ग्रोज॑ज्ञेवी॒र्या᳚यस्व॒धावा॒ञ्चक्रि॒रपो॒नर्यो॒यत्क॑रि॒ष्यन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} जग्मि॒र्युवा᳚नृ॒षद॑न॒मवो᳚भिस्त्रा॒तान॒इन्द्र॒एन॑सोम॒हश्चि॑त् || {1/10}{5.3.1.1}{7.20.1}{7.2.3.1}{300, 536, 5315} |
हन्ता᳚वृ॒त्रमिन्द्रः॒शूशु॑वानः॒प्रावी॒न्नुवी॒रोज॑रि॒तार॑मू॒ती |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} कर्ता᳚सु॒दासे॒,अह॒वा,उ॑लो॒कंदाता॒वसु॒मुहु॒रादा॒शुषे᳚भूत् || {2/10}{5.3.1.2}{7.20.2}{7.2.3.2}{301, 536, 5316} |
यु॒ध्मो,अ॑न॒र्वाख॑ज॒कृत्स॒मद्वा॒शूरः॑सत्रा॒षाड्ज॒नुषे॒मषा᳚ळ्हः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} व्या᳚स॒इन्द्रः॒पृत॑नाः॒स्वोजा॒,अधा॒विश्वं᳚शत्रू॒यन्तं᳚जघान || {3/10}{5.3.1.3}{7.20.3}{7.2.3.3}{302, 536, 5317} |
उ॒भेचि॑दिन्द्र॒रोद॑सीमहि॒त्वाप॑प्राथ॒तवि॑षीभिस्तुविष्मः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} निवज्र॒मिन्द्रो॒हरि॑वा॒न्मिमि॑क्ष॒न्त्समन्ध॑सा॒मदे᳚षु॒वा,उ॑वोच || {4/10}{5.3.1.4}{7.20.4}{7.2.3.4}{303, 536, 5318} |
वृषा᳚जजान॒वृष॑णं॒रणा᳚य॒तमु॑चि॒न्नारी॒नर्यं᳚ससूव |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} प्रयःसे᳚ना॒नीरध॒नृभ्यो॒,अस्ती॒नःसत्वा᳚ग॒वेष॑णः॒सधृ॒ष्णुः || {5/10}{5.3.1.5}{7.20.5}{7.2.3.5}{304, 536, 5319} |
नूचि॒त्सभ्रे᳚षते॒जनो॒नरे᳚ष॒न्मनो॒यो,अ॑स्यघो॒रमा॒विवा᳚सात् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} य॒ज्ञैर्यइन्द्रे॒दध॑ते॒दुवां᳚सि॒क्षय॒त्सरा॒यऋ॑त॒पा,ऋ॑ते॒जाः || {6/10}{5.3.2.1}{7.20.6}{7.2.3.6}{305, 536, 5320} |
यदि᳚न्द्र॒पूर्वो॒,अप॑राय॒शिक्ष॒न्नय॒ज्ज्याया॒न्कनी᳚यसोदे॒ष्णम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अ॒मृत॒इत्पर्या᳚सीतदू॒रमाचि॑त्र॒चित्र्यं᳚भरार॒यिंनः॑ || {7/10}{5.3.2.2}{7.20.7}{7.2.3.7}{306, 536, 5321} |
यस्त॑इन्द्रप्रि॒योजनो॒ददा᳚श॒दस᳚न्निरे॒के,अ॑द्रिवः॒सखा᳚ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} व॒यंते᳚,अ॒स्यांसु॑म॒तौचनि॑ष्ठाः॒स्याम॒वरू᳚थे॒,अघ्न॑तो॒नृपी᳚तौ || {8/10}{5.3.2.3}{7.20.8}{7.2.3.8}{307, 536, 5322} |
ए॒षस्तोमो᳚,अचिक्रद॒द्वृषा᳚तउ॒तस्ता॒मुर्म॑घवन्नक्रपिष्ट |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} रा॒यस्कामो᳚जरि॒तारं᳚त॒आग॒न्त्वम॒ङ्गश॑क्र॒वस्व॒आश॑कोनः || {9/10}{5.3.2.4}{7.20.9}{7.2.3.9}{308, 536, 5323} |
सन॑इन्द्र॒त्वय॑ताया,इ॒षेधा॒स्त्मना᳚च॒येम॒घवा᳚नोजु॒नन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} वस्वी॒षुते᳚जरि॒त्रे,अ॑स्तुश॒क्तिर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {10/10}{5.3.2.5}{7.20.10}{7.2.3.10}{309, 536, 5324} |
[35] असाविदेवमिति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
असा᳚विदे॒वंगो,ऋ॑जीक॒मन्धो॒न्य॑स्मि॒न्निन्द्रो᳚ज॒नुषे᳚मुवोच |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} बोधा᳚मसित्वाहर्यश्वय॒ज्ञैर्बोधा᳚नः॒स्तोम॒मन्ध॑सो॒मदे᳚षु || {1/10}{5.3.3.1}{7.21.1}{7.2.4.1}{310, 537, 5325} |
प्रय᳚न्तिय॒ज्ञंवि॒पय᳚न्तिब॒र्हिःसो᳚म॒मादो᳚वि॒दथे᳚दु॒ध्रवा᳚चः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} न्यु॑भ्रियन्तेय॒शसो᳚गृ॒भादादू॒रउ॑पब्दो॒वृष॑णोनृ॒षाचः॑ || {2/10}{5.3.3.2}{7.21.2}{7.2.4.2}{311, 537, 5326} |
त्वमि᳚न्द्र॒स्रवि॑त॒वा,अ॒पस्कः॒परि॑ष्ठिता॒,अहि॑नाशूरपू॒र्वीः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्वद्वा᳚वक्रेर॒थ्यो॒३॑(ओ॒)नधेना॒रेज᳚न्ते॒विश्वा᳚कृ॒त्रिमा᳚णिभी॒षा || {3/10}{5.3.3.3}{7.21.3}{7.2.4.3}{312, 537, 5327} |
भी॒मोवि॑वे॒षायु॑धेभिरेषा॒मपां᳚सि॒विश्वा॒नर्या᳚णिवि॒द्वान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इन्द्रः॒पुरो॒जर्हृ॑षाणो॒विदू᳚धो॒द्विवज्र॑हस्तोमहि॒नाज॑घान || {4/10}{5.3.3.4}{7.21.4}{7.2.4.4}{313, 537, 5328} |
नया॒तव॑इन्द्रजूजुवुर्नो॒नवन्द॑नाशविष्ठवे॒द्याभिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} सश॑र्धद॒र्योविषु॑णस्यज॒न्तोर्माशि॒श्नदे᳚वा॒,अपि॑गुरृ॒तंनः॑ || {5/10}{5.3.3.5}{7.21.5}{7.2.4.5}{314, 537, 5329} |
अ॒भिक्रत्वे᳚न्द्रभू॒रध॒ज्मन्नते᳚विव्यङ्महि॒मानं॒रजां᳚सि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} स्वेना॒हिवृ॒त्रंशव॑साज॒घन्थ॒नशत्रु॒रन्तं᳚विविदद्यु॒धाते᳚ || {6/10}{5.3.4.1}{7.21.6}{7.2.4.6}{315, 537, 5330} |
दे॒वाश्चि॑त्ते,असु॒र्या᳚य॒पूर्वेऽनु॑क्ष॒त्राय॑ममिरे॒सहां᳚सि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इन्द्रो᳚म॒घानि॑दयतेवि॒षह्येन्द्रं॒वाज॑स्यजोहुवन्तसा॒तौ || {7/10}{5.3.4.2}{7.21.7}{7.2.4.7}{316, 537, 5331} |
की॒रिश्चि॒द्धित्वामव॑सेजु॒हावेशा᳚नमिन्द्र॒सौभ॑गस्य॒भूरेः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अवो᳚बभूथशतमूते,अ॒स्मे,अ॑भिक्ष॒त्तुस्त्वाव॑तोवरू॒ता || {8/10}{5.3.4.3}{7.21.8}{7.2.4.8}{317, 537, 5332} |
सखा᳚यस्तइन्द्रवि॒श्वह॑स्यामनमोवृ॒धासो᳚महि॒नात॑रुत्र |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} व॒न्वन्तु॑स्मा॒तेऽव॑सासमी॒के॒३॑(ए॒)ऽभी᳚तिम॒र्योव॒नुषां॒शवां᳚सि || {9/10}{5.3.4.4}{7.21.9}{7.2.4.9}{318, 537, 5333} |
सन॑इन्द्र॒त्वय॑ताया,इ॒षेधा॒स्त्मना᳚च॒येम॒घवा᳚नोजु॒नन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} वस्वी॒षुते᳚जरि॒त्रे,अ॑स्तुश॒क्तिर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {10/10}{5.3.4.5}{7.21.10}{7.2.4.10}{319, 537, 5334} |
[36] पिबासोममिति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोविराळंत्यात्रिष्टुप् | |
पिबा॒सोम॑मिन्द्र॒मन्द॑तुत्वा॒यंते᳚सु॒षाव॑हर्य॒श्वाद्रिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} सो॒तुर्बा॒हुभ्यां॒सुय॑तो॒नार्वा᳚ || {1/9}{5.3.5.1}{7.22.1}{7.2.5.1}{320, 538, 5335} |
यस्ते॒मदो॒युज्य॒श्चारु॒रस्ति॒येन॑वृ॒त्राणि॑हर्यश्व॒हंसि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} सत्वामि᳚न्द्रप्रभूवसोममत्तु || {2/9}{5.3.5.2}{7.22.2}{7.2.5.2}{321, 538, 5336} |
बोधा॒सुमे᳚मघव॒न्वाच॒मेमांयांते॒वसि॑ष्ठो॒,अर्च॑ति॒प्रश॑स्तिम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} इ॒माब्रह्म॑सध॒मादे᳚जुषस्व || {3/9}{5.3.5.3}{7.22.3}{7.2.5.3}{322, 538, 5337} |
श्रु॒धीहवं᳚विपिपा॒नस्याद्रे॒र्बोधा॒विप्र॒स्यार्च॑तोमनी॒षाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} कृ॒ष्वादुवां॒स्यन्त॑मा॒सचे॒मा || {4/9}{5.3.5.4}{7.22.4}{7.2.5.4}{323, 538, 5338} |
नते॒गिरो॒,अपि॑मृष्येतु॒रस्य॒नसु॑ष्टु॒तिम॑सु॒र्य॑स्यवि॒द्वान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} सदा᳚ते॒नाम॑स्वयशोविवक्मि || {5/9}{5.3.5.5}{7.22.5}{7.2.5.5}{324, 538, 5339} |
भूरि॒हिते॒सव॑ना॒मानु॑षेषु॒भूरि॑मनी॒षीह॑वते॒त्वामित् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} मारे,अ॒स्मन्म॑घव॒ञ्ज्योक्कः॑ || {6/9}{5.3.6.1}{7.22.6}{7.2.5.6}{325, 538, 5340} |
तुभ्येदि॒मासव॑नाशूर॒विश्वा॒तुभ्यं॒ब्रह्मा᳚णि॒वर्ध॑नाकृणोमि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} त्वंनृभि॒र्हव्यो᳚वि॒श्वधा᳚सि || {7/9}{5.3.6.2}{7.22.7}{7.2.5.7}{326, 538, 5341} |
नूचि॒न्नुते॒मन्य॑मानस्यद॒स्मोद॑श्नुवन्तिमहि॒मान॑मुग्र |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} नवी॒र्य॑मिन्द्रते॒नराधः॑ || {8/9}{5.3.6.3}{7.22.8}{7.2.5.8}{327, 538, 5342} |
येच॒पूर्व॒ऋष॑यो॒येच॒नूत्ना॒,इन्द्र॒ब्रह्मा᳚णिज॒नय᳚न्त॒विप्राः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अ॒स्मेते᳚सन्तुस॒ख्याशि॒वानि॑यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {9/9}{5.3.6.4}{7.22.9}{7.2.5.9}{328, 538, 5343} |
[37] उदुब्रह्माणीति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
उदु॒ब्रह्मा᳚ण्यैरतश्रव॒स्येन्द्रं᳚सम॒र्येम॑हयावसिष्ठ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} आयोविश्वा᳚नि॒शव॑सात॒तानो᳚पश्रो॒ताम॒ईव॑तो॒वचां᳚सि || {1/6}{5.3.7.1}{7.23.1}{7.2.6.1}{329, 539, 5344} |
अया᳚मि॒घोष॑इन्द्रदे॒वजा᳚मिरिर॒ज्यन्त॒यच्छु॒रुधो॒विवा᳚चि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} न॒हिस्वमायु॑श्चिकि॒तेजने᳚षु॒तानीदंहां॒स्यति॑पर्ष्य॒स्मान् || {2/6}{5.3.7.2}{7.23.2}{7.2.6.2}{330, 539, 5345} |
यु॒जेरथं᳚ग॒वेष॑णं॒हरि॑भ्या॒मुप॒ब्रह्मा᳚णिजुजुषा॒णम॑स्थुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} विबा᳚धिष्ट॒स्यरोद॑सीमहि॒त्वेन्द्रो᳚वृ॒त्राण्य॑प्र॒तीज॑घ॒न्वान् || {3/6}{5.3.7.3}{7.23.3}{7.2.6.3}{331, 539, 5346} |
आप॑श्चित्पिप्युःस्त॒र्यो॒३॑(ओ॒)नगावो॒नक्ष᳚न्नृ॒तंज॑रि॒तार॑स्तइन्द्र |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} या॒हिवा॒युर्ननि॒युतो᳚नो॒,अच्छा॒त्वंहिधी॒भिर्दय॑से॒विवाजा॑न् || {4/6}{5.3.7.4}{7.23.4}{7.2.6.4}{332, 539, 5347} |
तेत्वा॒मदा᳚,इन्द्रमादयन्तुशु॒ष्मिणं᳚तुवि॒राध॑संजरि॒त्रे |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} एको᳚देव॒त्रादय॑से॒हिमर्ता᳚न॒स्मिञ्छू᳚र॒सव॑नेमादयस्व || {5/6}{5.3.7.5}{7.23.5}{7.2.6.5}{333, 539, 5348} |
ए॒वेदिन्द्रं॒वृष॑णं॒वज्र॑बाहुं॒वसि॑ष्ठासो,अ॒भ्य॑र्चन्त्य॒र्कैः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} सनः॑स्तु॒तोवी॒रव॑द्धातु॒गोम॑द्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {6/6}{5.3.7.6}{7.23.6}{7.2.6.6}{334, 539, 5349} |
[38] योनिष्टइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
योनि॑ष्टइन्द्र॒सद॑ने,अकारि॒तमानृभिः॑पुरुहूत॒प्रया᳚हि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} असो॒यथा᳚नोऽवि॒तावृ॒धेच॒ददो॒वसू᳚निम॒मद॑श्च॒सोमैः᳚ || {1/6}{5.3.8.1}{7.24.1}{7.2.7.1}{335, 540, 5350} |
गृ॒भी॒तंते॒मन॑इन्द्रद्वि॒बर्हाः᳚सु॒तःसोमः॒परि॑षिक्ता॒मधू᳚नि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} विसृ॑ष्टधेनाभरतेसुवृ॒क्तिरि॒यमिन्द्रं॒जोहु॑वतीमनी॒षा || {2/6}{5.3.8.2}{7.24.2}{7.2.7.2}{336, 540, 5351} |
आनो᳚दि॒वआपृ॑थि॒व्या,ऋ॑जीषिन्नि॒दंब॒र्हिःसो᳚म॒पेया᳚ययाहि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} वह᳚न्तुत्वा॒हर॑योम॒द्र्य᳚ञ्चमाङ्गू॒षमच्छा᳚त॒वसं॒मदा᳚य || {3/6}{5.3.8.3}{7.24.3}{7.2.7.3}{337, 540, 5352} |
आनो॒विश्वा᳚भिरू॒तिभिः॑स॒जोषा॒ब्रह्म॑जुषा॒णोह᳚र्यश्वयाहि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} वरी᳚वृज॒त्स्थवि॑रेभिःसुशिप्रा॒स्मेदध॒द्वृष॑णं॒शुष्म॑मिन्द्र || {4/6}{5.3.8.4}{7.24.4}{7.2.7.4}{338, 540, 5353} |
ए॒षस्तोमो᳚म॒हउ॒ग्राय॒वाहे᳚धु॒री॒३॑(ई॒)वात्यो॒नवा॒जय᳚न्नधायि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इन्द्र॑त्वा॒यम॒र्कई᳚ट्टे॒वसू᳚नांदि॒वी᳚व॒द्यामधि॑नः॒श्रोम॑तंधाः || {5/6}{5.3.8.5}{7.24.5}{7.2.7.5}{339, 540, 5354} |
ए॒वान॑इन्द्र॒वार्य॑स्यपूर्धि॒प्रते᳚म॒हींसु॑म॒तिंवे᳚विदाम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इषं᳚पिन्वम॒घव॑द्भ्यःसु॒वीरां᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {6/6}{5.3.8.6}{7.24.6}{7.2.7.6}{340, 540, 5355} |
[39] आतेमहइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
आते᳚म॒हइ᳚न्द्रो॒त्यु॑ग्र॒सम᳚न्यवो॒यत्स॒मर᳚न्त॒सेनाः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} पता᳚तिदि॒द्युन्नर्य॑स्यबा॒ह्वोर्माते॒मनो᳚विष्व॒द्र्य१॑(अ॒)ग्विचा᳚रीत् || {1/6}{5.3.9.1}{7.25.1}{7.2.8.1}{341, 541, 5356} |
निदु॒र्गइ᳚न्द्रश्नथिह्य॒मित्राँ᳚,अ॒भियेनो॒मर्ता᳚सो,अ॒मन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} आ॒रेतंशंसं᳚कृणुहिनिनि॒त्सोरानो᳚भरस॒म्भर॑णं॒वसू᳚नाम् || {2/6}{5.3.9.2}{7.25.2}{7.2.8.2}{342, 541, 5357} |
श॒तंते᳚शिप्रिन्नू॒तयः॑सु॒दासे᳚स॒हस्रं॒शंसा᳚,उ॒तरा॒तिर॑स्तु |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} ज॒हिवध᳚र्व॒नुषो॒मर्त्य॑स्या॒स्मेद्यु॒म्नमधि॒रत्नं᳚चधेहि || {3/6}{5.3.9.3}{7.25.3}{7.2.8.3}{343, 541, 5358} |
त्वाव॑तो॒ही᳚न्द्र॒क्रत्वे॒,अस्मि॒त्वाव॑तोऽवि॒तुःशू᳚ररा॒तौ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} विश्वेदहा᳚नितविषीवउग्रँ॒,ओकः॑कृणुष्वहरिवो॒नम॑र्धीः || {4/6}{5.3.9.4}{7.25.4}{7.2.8.4}{344, 541, 5359} |
कुत्सा᳚,ए॒तेहर्य॑श्वायशू॒षमिन्द्रे॒सहो᳚दे॒वजू᳚तमिया॒नाः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} स॒त्राकृ॑धिसु॒हना᳚शूरवृ॒त्राव॒यंतरु॑त्राःसनुयाम॒वाज᳚म् || {5/6}{5.3.9.5}{7.25.5}{7.2.8.5}{345, 541, 5360} |
ए॒वान॑इन्द्र॒वार्य॑स्यपूर्धि॒प्रते᳚म॒हींसु॑म॒तिंवे᳚विदाम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इषं᳚पिन्वम॒घव॑द्भ्यःसु॒वीरां᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {6/6}{5.3.9.6}{7.25.6}{7.2.8.6}{346, 541, 5361} |
[40] नसोमइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
नसोम॒इन्द्र॒मसु॑तोममाद॒नाब्र᳚ह्माणोम॒घवा᳚नंसु॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} तस्मा᳚,उ॒क्थंज॑नये॒यज्जुजो᳚षन्नृ॒वन्नवी᳚यःशृ॒णव॒द्यथा᳚नः || {1/5}{5.3.10.1}{7.26.1}{7.2.9.1}{347, 542, 5362} |
उ॒क्थौ᳚क्थे॒सोम॒इन्द्रं᳚ममादनी॒थेनी᳚थेम॒घवा᳚नंसु॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यदीं᳚स॒बाधः॑पि॒तरं॒नपु॒त्राःस॑मा॒नद॑क्षा॒,अव॑से॒हव᳚न्ते || {2/5}{5.3.10.2}{7.26.2}{7.2.9.2}{348, 542, 5363} |
च॒कार॒ताकृ॒णव᳚न्नू॒नम॒न्यायानि॑ब्रु॒वन्ति॑वे॒धसः॑सु॒तेषु॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} जनी᳚रिव॒पति॒रेकः॑समा॒नोनिमा᳚मृजे॒पुर॒इन्द्रः॒सुसर्वाः᳚ || {3/5}{5.3.10.3}{7.26.3}{7.2.9.3}{349, 542, 5364} |
ए॒वातमा᳚हुरु॒तशृ᳚ण्व॒इन्द्र॒एको᳚विभ॒क्तात॒रणि᳚र्म॒घाना᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} मि॒थ॒स्तुर॑ऊ॒तयो॒यस्य॑पू॒र्वीर॒स्मेभ॒द्राणि॑सश्चतप्रि॒याणि॑ || {4/5}{5.3.10.4}{7.26.4}{7.2.9.4}{350, 542, 5365} |
ए॒वावसि॑ष्ठ॒इन्द्र॑मू॒तये॒नॄन्कृ॑ष्टी॒नांवृ॑ष॒भंसु॒तेगृ॑णाति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} स॒ह॒स्रिण॒उप॑नोमाहि॒वाजा᳚न्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {5/5}{5.3.10.5}{7.26.5}{7.2.9.5}{351, 542, 5366} |
[41] इंद्रंनरइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
इन्द्रं॒नरो᳚ने॒मधि॑ताहवन्ते॒यत्पार्या᳚यु॒नज॑ते॒धिय॒स्ताः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} शूरो॒नृषा᳚ता॒शव॑सश्चका॒नआगोम॑तिव्र॒जेभ॑जा॒त्वंनः॑ || {1/5}{5.3.11.1}{7.27.1}{7.2.10.1}{352, 543, 5367} |
यइ᳚न्द्र॒शुष्मो᳚मघवन्ते॒,अस्ति॒शिक्षा॒सखि॑भ्यःपुरुहूत॒नृभ्यः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्वंहिदृ॒ळ्हाम॑घव॒न्विचे᳚ता॒,अपा᳚वृधि॒परि॑वृतं॒नराधः॑ || {2/5}{5.3.11.2}{7.27.2}{7.2.10.2}{353, 543, 5368} |
इन्द्रो॒राजा॒जग॑तश्चर्षणी॒नामधि॒क्षमि॒विषु॑रूपं॒यदस्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} ततो᳚ददातिदा॒शुषे॒वसू᳚नि॒चोद॒द्राध॒उप॑स्तुतश्चिद॒र्वाक् || {3/5}{5.3.11.3}{7.27.3}{7.2.10.3}{354, 543, 5369} |
नूचि᳚न्न॒इन्द्रो᳚म॒घवा॒सहू᳚तीदा॒नोवाजं॒निय॑मतेनऊ॒ती |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अनू᳚ना॒यस्य॒दक्षि॑णापी॒पाय॑वा॒मंनृभ्यो᳚,अ॒भिवी᳚ता॒सखि॑भ्यः || {4/5}{5.3.11.4}{7.27.4}{7.2.10.4}{355, 543, 5370} |
नू,इ᳚न्द्ररा॒येवरि॑वस्कृधीन॒आते॒मनो᳚ववृत्यामम॒घाय॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} गोम॒दश्वा᳚व॒द्रथ॑व॒द्व्यन्तो᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {5/5}{5.3.11.5}{7.27.5}{7.2.10.5}{356, 543, 5371} |
[42] ब्रह्माणइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
ब्रह्मा᳚णइ॒न्द्रोप॑याहिवि॒द्वान॒र्वाञ्च॑स्ते॒हर॑यःसन्तुयु॒क्ताः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} विश्वे᳚चि॒द्धित्वा᳚वि॒हव᳚न्त॒मर्ता᳚,अ॒स्माक॒मिच्छृ॑णुहिविश्वमिन्व || {1/5}{5.3.12.1}{7.28.1}{7.2.11.1}{357, 544, 5372} |
हवं᳚तइन्द्रमहि॒माव्या᳚न॒ड्ब्रह्म॒यत्पासि॑शवसि॒न्नृषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} आयद्वज्रं᳚दधि॒षेहस्त॑उग्रघो॒रःसन्क्रत्वा᳚जनिष्ठा॒,अषा᳚ळ्हः || {2/5}{5.3.12.2}{7.28.2}{7.2.11.2}{358, 544, 5373} |
तव॒प्रणी᳚तीन्द्र॒जोहु॑वाना॒न्त्संयन्नॄन्नरोद॑सीनि॒नेथ॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} म॒हेक्ष॒त्राय॒शव॑से॒हिज॒ज्ञेऽतू᳚तुजिंचि॒त्तूतु॑जिरशिश्नत् || {3/5}{5.3.12.3}{7.28.3}{7.2.11.3}{359, 544, 5374} |
ए॒भिर्न॑इ॒न्द्राह॑भिर्दशस्यदुर्मि॒त्रासो॒हिक्षि॒तयः॒पव᳚न्ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} प्रति॒यच्चष्टे॒,अनृ॑तमने॒ना,अव॑द्वि॒तावरु॑णोमा॒यीनः॑सात् || {4/5}{5.3.12.4}{7.28.4}{7.2.11.4}{360, 544, 5375} |
वो॒चेमेदिन्द्रं᳚म॒घवा᳚नमेनंम॒होरा॒योराध॑सो॒यद्दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यो,अर्च॑तो॒ब्रह्म॑कृति॒मवि॑ष्ठोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {5/5}{5.3.12.5}{7.28.5}{7.2.11.5}{361, 544, 5376} |
[43] अयंसोमइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
अ॒यंसोम॑इन्द्र॒तुभ्यं᳚सुन्व॒आतुप्रया᳚हिहरिव॒स्तदो᳚काः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} पिबा॒त्व१॑(अ॒)स्यसुषु॑तस्य॒चारो॒र्ददो᳚म॒घानि॑मघवन्निया॒नः || {1/5}{5.3.13.1}{7.29.1}{7.2.12.1}{362, 545, 5377} |
ब्रह्म᳚न्वीर॒ब्रह्म॑कृतिंजुषा॒णो᳚ऽर्वाची॒नोहरि॑भिर्याहि॒तूय᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अ॒स्मिन्नू॒षुसव॑नेमादय॒स्वोप॒ब्रह्मा᳚णिशृणवइ॒मानः॑ || {2/5}{5.3.13.2}{7.29.2}{7.2.12.2}{363, 545, 5378} |
काते᳚,अ॒स्त्यरं᳚कृतिःसू॒क्तैःक॒दानू॒नंते᳚मघवन्दाशेम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} विश्वा᳚म॒तीरात॑तनेत्वा॒याधा᳚मइन्द्रशृणवो॒हवे॒मा || {3/5}{5.3.13.3}{7.29.3}{7.2.12.3}{364, 545, 5379} |
उ॒तोघा॒तेपु॑रु॒ष्या॒३॑(आ॒)इदा᳚स॒न्येषां॒पूर्वे᳚षा॒मशृ॑णो॒रृषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अधा॒हंत्वा᳚मघवञ्जोहवीमि॒त्वंन॑इन्द्रासि॒प्रम॑तिःपि॒तेव॑ || {4/5}{5.3.13.4}{7.29.4}{7.2.12.4}{365, 545, 5380} |
वो॒चेमेदिन्द्रं᳚म॒घवा᳚नमेनंम॒होरा॒योराध॑सो॒यद्दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यो,अर्च॑तो॒ब्रह्म॑कृति॒मवि॑ष्ठोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {5/5}{5.3.13.5}{7.29.5}{7.2.12.5}{366, 545, 5381} |
[44] आनोदेवइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
आनो᳚देव॒शव॑सायाहिशुष्मि॒न्भवा᳚वृ॒धइ᳚न्द्ररा॒यो,अ॒स्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} म॒हेनृ॒म्णाय॑नृपतेसुवज्र॒महि॑क्ष॒त्राय॒पौंस्या᳚यशूर || {1/5}{5.3.14.1}{7.30.1}{7.2.13.1}{367, 546, 5382} |
हव᳚न्तउत्वा॒हव्यं॒विवा᳚चित॒नूषु॒शूराः॒सूर्य॑स्यसा॒तौ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्वंविश्वे᳚षु॒सेन्यो॒जने᳚षु॒त्वंवृ॒त्राणि॑रन्धयासु॒हन्तु॑ || {2/5}{5.3.14.2}{7.30.2}{7.2.13.2}{368, 546, 5383} |
अहा॒यदि᳚न्द्रसु॒दिना᳚व्यु॒च्छान्दधो॒यत्के॒तुमु॑प॒मंस॒मत्सु॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} न्य१॑(अ॒)ग्निःसी᳚द॒दसु॑रो॒नहोता᳚हुवा॒नो,अत्र॑सु॒भगा᳚यदे॒वान् || {3/5}{5.3.14.3}{7.30.3}{7.2.13.3}{369, 546, 5384} |
व॒यंतेत॑इन्द्र॒येच॑देव॒स्तव᳚न्तशूर॒दद॑तोम॒घानि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यच्छा᳚सू॒रिभ्य॑उप॒मंवरू᳚थंस्वा॒भुवो᳚जर॒णाम॑श्नवन्त || {4/5}{5.3.14.4}{7.30.4}{7.2.13.4}{370, 546, 5385} |
वो॒चेमेदिन्द्रं᳚म॒घवा᳚नमेनंम॒होरा॒योराध॑सो॒यद्दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यो,अर्च॑तो॒ब्रह्म॑कृति॒मवि॑ष्ठोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {5/5}{5.3.14.5}{7.30.5}{7.2.13.5}{371, 546, 5386} |
[45] प्रवइंद्रायेति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोगायत्र्यंत्यास्तिस्रोविराट् | |
प्रव॒इन्द्रा᳚य॒माद॑नं॒हर्य॑श्वायगायत |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} सखा᳚यःसोम॒पाव्ने᳚ || {1/12}{5.3.15.1}{7.31.1}{7.2.14.1}{372, 547, 5387} |
शंसेदु॒क्थंसु॒दान॑वउ॒तद्यु॒क्षंयथा॒नरः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} च॒कृ॒मास॒त्यरा᳚धसे || {2/12}{5.3.15.2}{7.31.2}{7.2.14.2}{373, 547, 5388} |
त्वंन॑इन्द्रवाज॒युस्त्वंग॒व्युःश॑तक्रतो |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} त्वंहि॑रण्य॒युर्व॑सो || {3/12}{5.3.15.3}{7.31.3}{7.2.14.3}{374, 547, 5389} |
व॒यमि᳚न्द्रत्वा॒यवो॒ऽभिप्रणो᳚नुमोवृषन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} वि॒द्धीत्व१॑(अ॒)स्यनो᳚वसो || {4/12}{5.3.15.4}{7.31.4}{7.2.14.4}{375, 547, 5390} |
मानो᳚नि॒देच॒वक्त॑वे॒ऽर्योर᳚न्धी॒ररा᳚व्णे |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} त्वे,अपि॒क्रतु॒र्मम॑ || {5/12}{5.3.15.5}{7.31.5}{7.2.14.5}{376, 547, 5391} |
त्वंवर्मा᳚सिस॒प्रथः॑पुरोयो॒धश्च॑वृत्रहन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} त्वया॒प्रति॑ब्रुवेयु॒जा || {6/12}{5.3.15.6}{7.31.6}{7.2.14.6}{377, 547, 5392} |
म॒हाँ,उ॒तासि॒यस्य॒तेऽनु॑स्व॒धाव॑री॒सहः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} म॒म्नाते᳚,इन्द्र॒रोद॑सी || {7/12}{5.3.16.1}{7.31.7}{7.2.14.7}{378, 547, 5393} |
तंत्वा᳚म॒रुत्व॑ती॒परि॒भुव॒द्वाणी᳚स॒याव॑री |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} नक्ष॑माणास॒हद्युभिः॑ || {8/12}{5.3.16.2}{7.31.8}{7.2.14.8}{379, 547, 5394} |
ऊ॒र्ध्वास॒स्त्वान्विन्द॑वो॒भुव᳚न्द॒स्ममुप॒द्यवि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} संते᳚नमन्तकृ॒ष्टयः॑ || {9/12}{5.3.16.3}{7.31.9}{7.2.14.9}{380, 547, 5395} |
प्रवो᳚म॒हेम॑हि॒वृधे᳚भरध्वं॒प्रचे᳚तसे॒प्रसु॑म॒तिंकृ॑णुध्वम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} विशः॑पू॒र्वीःप्रच॑राचर्षणि॒प्राः || {10/12}{5.3.16.4}{7.31.10}{7.2.14.10}{381, 547, 5396} |
उ॒रु॒व्यच॑सेम॒हिने᳚सुवृ॒क्तिमिन्द्रा᳚य॒ब्रह्म॑जनयन्त॒विप्राः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} तस्य᳚व्र॒तानि॒नमि॑नन्ति॒धीराः᳚ || {11/12}{5.3.16.5}{7.31.11}{7.2.14.11}{382, 547, 5397} |
इन्द्रं॒वाणी॒रनु॑त्तमन्युमे॒वस॒त्राराजा᳚नंदधिरे॒सह॑ध्यै |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} हर्य॑श्वायबर्हया॒समा॒पीन् || {12/12}{5.3.16.6}{7.31.12}{7.2.14.12}{383, 547, 5398} |
[46] मोषुत्वेति सप्तविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रः प्रथमाचतुर्थीषष्ठ्यादियुगृचश्चबृहत्यः द्वितीयापंचम्याद्ययुगृचश्चसतोबृहत्यः रायस्कामइतितृतीयाद्विपदाविराट् (इंद्रऋतुंनइत्यर्धचोवासिष्ठः शक्तिऋषिरितिशाट्यायनब्राह्मणं, इंद्रक्रतुंनइत्रृयग्द्वयात्मकस्यशक्तिऋषिरितितांडकब्राह्मणं) | |
मोषुत्वा᳚वा॒घत॑श्च॒नारे,अ॒स्मन्निरी᳚रमन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} आ॒रात्ता᳚च्चित्सध॒मादं᳚न॒आग॑ही॒हवा॒सन्नुप॑श्रुधि || {1/27}{5.3.17.1}{7.32.1}{7.2.15.1}{384, 548, 5399} |
इ॒मेहिते᳚ब्रह्म॒कृतः॑सु॒तेसचा॒मधौ॒नमक्ष॒आस॑ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} इन्द्रे॒कामं᳚जरि॒तारो᳚वसू॒यवो॒रथे॒नपाद॒माद॑धुः || {2/27}{5.3.17.2}{7.32.2}{7.2.15.2}{385, 548, 5400} |
रा॒यस्का᳚मो॒वज्र॑हस्तंसु॒दक्षि॑णंपु॒त्रोनपि॒तरं᳚हुवे || {मैत्रावरुणिर्वसिष्ठः | इन्द्रः | द्विपदाविराट्}{3/27}{5.3.17.3}{7.32.3}{7.2.15.3}{386, 548, 5401} |
इ॒मइन्द्रा᳚यसुन्विरे॒सोमा᳚सो॒दध्या᳚शिरः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} ताँ,आमदा᳚यवज्रहस्तपी॒तये॒हरि॑भ्यांया॒ह्योक॒आ || {4/27}{5.3.17.4}{7.32.4}{7.2.15.4}{387, 548, 5402} |
श्रव॒च्छ्रुत्क᳚र्णईयते॒वसू᳚नां॒नूचि᳚न्नोमर्धिष॒द्गिरः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} स॒द्यश्चि॒द्यःस॒हस्रा᳚णिश॒तादद॒न्नकि॒र्दित्स᳚न्त॒मामि॑नत् || {5/27}{5.3.17.5}{7.32.5}{7.2.15.5}{388, 548, 5403} |
सवी॒रो,अप्र॑तिष्कुत॒इन्द्रे᳚णशूशुवे॒नृभिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} यस्ते᳚गभी॒रासव॑नानिवृत्रहन्त्सु॒नोत्याच॒धाव॑ति || {6/27}{5.3.18.1}{7.32.6}{7.2.15.6}{389, 548, 5404} |
भवा॒वरू᳚थंमघवन्म॒घोनां॒यत्स॒मजा᳚सि॒शर्ध॑तः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} वित्वाह॑तस्य॒वेद॑नंभजेम॒ह्यादू॒णाशो᳚भरा॒गय᳚म् || {7/27}{5.3.18.2}{7.32.7}{7.2.15.7}{390, 548, 5405} |
सु॒नोता᳚सोम॒पाव्ने॒सोम॒मिन्द्रा᳚यव॒ज्रिणे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} पच॑ताप॒क्तीरव॑सेकृणु॒ध्वमित्पृ॒णन्नित्पृ॑ण॒तेमयः॑ || {8/27}{5.3.18.3}{7.32.8}{7.2.15.8}{391, 548, 5406} |
मास्रे᳚धतसोमिनो॒दक्ष॑ताम॒हेकृ॑णु॒ध्वंरा॒यआ॒तुजे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} त॒रणि॒रिज्ज॑यति॒क्षेति॒पुष्य॑ति॒नदे॒वासः॑कव॒त्नवे᳚ || {9/27}{5.3.18.4}{7.32.9}{7.2.15.9}{392, 548, 5407} |
नकिः॑सु॒दासो॒रथं॒पर्या᳚स॒नरी᳚रमत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} इन्द्रो॒यस्या᳚वि॒तायस्य॑म॒रुतो॒गम॒त्सगोम॑तिव्र॒जे || {10/27}{5.3.18.5}{7.32.10}{7.2.15.10}{393, 548, 5408} |
गम॒द्वाजं᳚वा॒जय᳚न्निन्द्र॒मर्त्यो॒यस्य॒त्वम॑वि॒ताभुवः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} अ॒स्माकं᳚बोध्यवि॒तारथा᳚नाम॒स्माकं᳚शूरनृ॒णाम् || {11/27}{5.3.19.1}{7.32.11}{7.2.15.11}{394, 548, 5409} |
उदिन्न्व॑स्यरिच्य॒तेंऽशो॒धनं॒नजि॒ग्युषः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} यइन्द्रो॒हरि॑वा॒न्नद॑भन्ति॒तंरिपो॒दक्षं᳚दधातिसो॒मिनि॑ || {12/27}{5.3.19.2}{7.32.12}{7.2.15.12}{395, 548, 5410} |
मन्त्र॒मख᳚र्वं॒सुधि॑तंसु॒पेश॑सं॒दधा᳚तय॒ज्ञिये॒ष्वा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} पू॒र्वीश्च॒नप्रसि॑तयस्तरन्ति॒तंयइन्द्रे॒कर्म॑णा॒भुव॑त् || {13/27}{5.3.19.3}{7.32.13}{7.2.15.13}{396, 548, 5411} |
कस्तमि᳚न्द्र॒त्वाव॑सु॒मामर्त्यो᳚दधर्षति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} श्र॒द्धा,इत्ते᳚मघव॒न्पार्ये᳚दि॒विवा॒जीवाजं᳚सिषासति || {14/27}{5.3.19.4}{7.32.14}{7.2.15.14}{397, 548, 5412} |
म॒घोनः॑स्मवृत्र॒हत्ये᳚षुचोदय॒येदद॑तिप्रि॒यावसु॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} तव॒प्रणी᳚तीहर्यश्वसू॒रिभि॒र्विश्वा᳚तरेमदुरि॒ता || {15/27}{5.3.19.5}{7.32.15}{7.2.15.15}{398, 548, 5413} |
तवेदि᳚न्द्राव॒मंवसु॒त्वंपु॑ष्यसिमध्य॒मम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} स॒त्राविश्व॑स्यपर॒मस्य॑राजसि॒नकि॑ष्ट्वा॒गोषु॑वृण्वते || {16/27}{5.3.20.1}{7.32.16}{7.2.15.16}{399, 548, 5414} |
त्वंविश्व॑स्यधन॒दा,अ॑सिश्रु॒तोयईं॒भव᳚न्त्या॒जयः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} तवा॒यंविश्वः॑पुरुहूत॒पार्थि॑वोऽव॒स्युर्नाम॑भिक्षते || {17/27}{5.3.20.2}{7.32.17}{7.2.15.17}{400, 548, 5415} |
यदि᳚न्द्र॒याव॑त॒स्त्वमे॒ताव॑द॒हमीशी᳚य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} स्तो॒तार॒मिद्दि॑धिषेयरदावसो॒नपा᳚प॒त्वाय॑रासीय || {18/27}{5.3.20.3}{7.32.18}{7.2.15.18}{401, 548, 5416} |
शिक्षे᳚य॒मिन्म॑हय॒तेदि॒वेदि॑वेरा॒यआकु॑हचि॒द्विदे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} न॒हित्वद॒न्यन्म॑घवन्न॒आप्यं॒वस्यो॒,अस्ति॑पि॒ताच॒न || {19/27}{5.3.20.4}{7.32.19}{7.2.15.19}{402, 548, 5417} |
त॒रणि॒रित्सि॑षासति॒वाजं॒पुरं᳚ध्यायु॒जा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} आव॒इन्द्रं᳚पुरुहू॒तंन॑मेगि॒राने॒मिंतष्टे᳚वसु॒द्र्व᳚म् || {20/27}{5.3.20.5}{7.32.20}{7.2.15.20}{403, 548, 5418} |
नदु॑ष्टु॒तीमर्त्यो᳚विन्दते॒वसु॒नस्रेध᳚न्तंर॒यिर्न॑शत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} सु॒शक्ति॒रिन्म॑घव॒न्तुभ्यं॒माव॑तेदे॒ष्णंयत्पार्ये᳚दि॒वि || {21/27}{5.3.21.1}{7.32.21}{7.2.15.21}{404, 548, 5419} |
अ॒भित्वा᳚शूरनोनु॒मोऽदु॑ग्धा,इवधे॒नवः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} ईशा᳚नम॒स्यजग॑तःस्व॒र्दृश॒मीशा᳚नमिन्द्रत॒स्थुषः॑ || {22/27}{5.3.21.2}{7.32.22}{7.2.15.22}{405, 548, 5420} |
नत्वावाँ᳚,अ॒न्योदि॒व्योनपार्थि॑वो॒नजा॒तोनज॑निष्यते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} अ॒श्वा॒यन्तो᳚मघवन्निन्द्रवा॒जिनो᳚ग॒व्यन्त॑स्त्वाहवामहे || {23/27}{5.3.21.3}{7.32.23}{7.2.15.23}{406, 548, 5421} |
अ॒भीष॒तस्तदाभ॒रेन्द्र॒ज्यायः॒कनी᳚यसः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} पु॒रू॒वसु॒र्हिम॑घवन्त्स॒नादसि॒भरे᳚भरेच॒हव्यः॑ || {24/27}{5.3.21.4}{7.32.24}{7.2.15.24}{407, 548, 5422} |
परा᳚णुदस्वमघवन्न॒मित्रा᳚न्त्सु॒वेदा᳚नो॒वसू᳚कृधि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} अ॒स्माकं᳚बोध्यवि॒ताम॑हाध॒नेभवा᳚वृ॒धःसखी᳚नाम् || {25/27}{5.3.21.5}{7.32.25}{7.2.15.25}{408, 548, 5423} |
इन्द्र॒क्रतुं᳚न॒आभ॑रपि॒तापु॒त्रेभ्यो॒यथा᳚ |{१/२: वसिष्ठः शक्तिर्वा २/२:मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} शिक्षा᳚णो,अ॒स्मिन्पु॑रुहूत॒याम॑निजी॒वाज्योति॑रशीमहि || {26/27}{5.3.21.6}{7.32.26}{7.2.15.26}{409, 548, 5424} |
मानो॒,अज्ञा᳚तावृ॒जना᳚दुरा॒ध्यो॒३॑(ओ॒)माशि॑वासो॒,अव॑क्रमुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} त्वया᳚व॒यंप्र॒वतः॒शश्व॑तीर॒पोऽति॑शूरतरामसि || {27/27}{5.3.21.7}{7.32.27}{7.2.15.27}{410, 548, 5425} |
[47] श्वित्यंचइति चतुर्दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः आद्यानांपंचानां वसिष्ठपुत्राऋषयः आद्यानांनवानां वसिष्ठपुत्रादेवताः अंत्यानांपंचानांवसिष्टोदेवतात्रिष्टुप् (आद्यानांनवानामिंद्रोदेवता अंत्यानांपंचानां वसिष्ठोदेवता व्यत्यासेनमिथस्तौवाऋषी) | |
श्वि॒त्यञ्चो᳚मादक्षिण॒तस्क॑पर्दाधियंजि॒न्वासो᳚,अ॒भिहिप्र॑म॒न्दुः |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} उ॒त्तिष्ठ᳚न्वोचे॒परि॑ब॒र्हिषो॒नॄन्नमे᳚दू॒रादवि॑तवे॒वसि॑ष्ठाः || {1/14}{5.3.22.1}{7.33.1}{7.2.16.1}{411, 549, 5426} |
दू॒रादिन्द्र॑मनय॒न्नासु॒तेन॑ति॒रोवै᳚श॒न्तमति॒पान्त॑मु॒ग्रम् |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} पाश॑द्युम्नस्यवाय॒तस्य॒सोमा᳚त्सु॒तादिन्द्रो᳚ऽवृणीता॒वसि॑ष्ठान् || {2/14}{5.3.22.2}{7.33.2}{7.2.16.2}{412, 549, 5427} |
ए॒वेन्नुकं॒सिन्धु॑मेभिस्ततारे॒वेन्नुकं᳚भे॒दमे᳚भिर्जघान |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} ए॒वेन्नुकं᳚दाशरा॒ज्ञेसु॒दासं॒प्राव॒दिन्द्रो॒ब्रह्म॑णावोवसिष्ठाः || {3/14}{5.3.22.3}{7.33.3}{7.2.16.3}{413, 549, 5428} |
जुष्टी᳚नरो॒ब्रह्म॑णावःपितॄ॒णामक्ष॑मव्ययं॒नकिला᳚रिषाथ |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} यच्छक्व॑रीषुबृह॒तारवे॒णेन्द्रे॒शुष्म॒मद॑धातावसिष्ठाः || {4/14}{5.3.22.4}{7.33.4}{7.2.16.4}{414, 549, 5429} |
उद्द्यामि॒वेत्तृ॒ष्णजो᳚नाथि॒तासोऽदी᳚धयुर्दाशरा॒ज्ञेवृ॒तासः॑ |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} वसि॑ष्ठस्यस्तुव॒तइन्द्रो᳚,अश्रोदु॒रुंतृत्सु॑भ्यो,अकृणोदुलो॒कम् || {5/14}{5.3.22.5}{7.33.5}{7.2.16.5}{415, 549, 5430} |
द॒ण्डा,इ॒वेद्गो॒अज॑नासआस॒न्परि॑च्छिन्नाभर॒ता,अ॑र्भ॒कासः॑ |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} अभ॑वच्चपुरए॒तावसि॑ष्ठ॒आदित्तृत्सू᳚नां॒विशो᳚,अप्रथन्त || {6/14}{5.3.23.1}{7.33.6}{7.2.16.6}{416, 549, 5431} |
त्रयः॑कृण्वन्ति॒भुव॑नेषु॒रेत॑स्ति॒स्रःप्र॒जा,आर्या॒ज्योति॑रग्राः |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} त्रयो᳚घ॒र्मास॑उ॒षसं᳚सचन्ते॒सर्वाँ॒,इत्ताँ,अनु॑विदु॒र्वसि॑ष्ठाः || {7/14}{5.3.23.2}{7.33.7}{7.2.16.7}{417, 549, 5432} |
सूर्य॑स्येवव॒क्षथो॒ज्योति॑रेषांसमु॒द्रस्ये᳚वमहि॒माग॑भी॒रः |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} वात॑स्येवप्रज॒वोनान्येन॒स्तोमो᳚वसिष्ठा॒,अन्वे᳚तवेवः || {8/14}{5.3.23.3}{7.33.8}{7.2.16.8}{418, 549, 5433} |
तइन्नि॒ण्यंहृद॑यस्यप्रके॒तैःस॒हस्र॑वल्शम॒भिसंच॑रन्ति |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} य॒मेन॑त॒तंप॑रि॒धिंवय᳚न्तोऽप्स॒रस॒उप॑सेदु॒र्वसि॑ष्ठाः || {9/14}{5.3.23.4}{7.33.9}{7.2.16.9}{419, 549, 5434} |
वि॒द्युतो॒ज्योतिः॒परि॑सं॒जिहा᳚नंमि॒त्रावरु॑णा॒यदप॑श्यतांत्वा |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्} तत्ते॒जन्मो॒तैकं᳚वसिष्ठा॒गस्त्यो॒यत्त्वा᳚वि॒शआ᳚ज॒भार॑ || {10/14}{5.3.23.5}{7.33.10}{7.2.16.10}{420, 549, 5435} |
उ॒तासि॑मैत्रावरु॒णोव॑सिष्ठो॒र्वश्या᳚ब्रह्म॒न्मन॒सोऽधि॑जा॒तः |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्} द्र॒प्संस्क॒न्नंब्रह्म॑णा॒दैव्ये᳚न॒विश्वे᳚दे॒वाःपुष्क॑रेत्वाददन्त || {11/14}{5.3.24.1}{7.33.11}{7.2.16.11}{421, 549, 5436} |
सप्र॑के॒तउ॒भय॑स्यप्रवि॒द्वान्त्स॒हस्र॑दानउ॒तवा॒सदा᳚नः |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्} य॒मेन॑त॒तंप॑रि॒धिंव॑यि॒ष्यन्न॑प्स॒रसः॒परि॑जज्ञे॒वसि॑ष्ठः || {12/14}{5.3.24.2}{7.33.12}{7.2.16.12}{422, 549, 5437} |
स॒त्रेह॑जा॒तावि॑षि॒तानमो᳚भिःकु॒म्भेरेतः॑सिषिचतुःसमा॒नम् |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्} ततो᳚ह॒मान॒उदि॑याय॒मध्या॒त्ततो᳚जा॒तमृषि॑माहु॒र्वसि॑ष्ठम् || {13/14}{5.3.24.3}{7.33.13}{7.2.16.13}{423, 549, 5438} |
उ॒क्थ॒भृतं᳚साम॒भृतं᳚बिभर्ति॒ग्रावा᳚णं॒बिभ्र॒त्प्रव॑दा॒त्यग्रे᳚ |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्} उपै᳚नमाध्वंसुमन॒स्यमा᳚ना॒,आवो᳚गच्छातिप्रतृदो॒वसि॑ष्ठः || {14/14}{5.3.24.4}{7.33.14}{7.2.16.14}{424, 549, 5439} |
[48] प्रशुक्रैत्विति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवाद्विपदाविराट् अंत्याश्चतस्रस्त्रिष्टुभः अब्जामुक्थैरितिद्विपदायाअहिर्देवता मानोहिर्बुध्न्योरित्यस्याअहिर्बुध्न्यः (इतश्चत्वारिवैश्वदेवसूक्तानि | भेदपक्षे - देवाः १ आपः १ इंद्रः २ यज्ञः ३ देवाः २ वरुणः १ देवाः ३ अग्निः १ अपांनपात् १ अहिः १ अहिर्बुध्यः १ देवाः २ देवपत्नीत्वष्टारः १ त्वष्टा १ विश्वे। ४ एवं २५) | |
प्रशु॒क्रैतु॑दे॒वीम॑नी॒षा,अ॒स्मत्सुत॑ष्टो॒रथो॒नवा॒जी || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{1/25}{5.3.25.1}{7.34.1}{7.3.1.1}{425, 550, 5440} |
वि॒दुःपृ॑थि॒व्यादि॒वोज॒नित्रं᳚शृ॒ण्वन्त्यापो॒,अध॒क्षर᳚न्तीः || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{2/25}{5.3.25.2}{7.34.2}{7.3.1.2}{426, 550, 5441} |
आप॑श्चिदस्मै॒पिन्व᳚न्तपृ॒थ्वीर्वृ॒त्रेषु॒शूरा॒मंस᳚न्तउ॒ग्राः || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{3/25}{5.3.25.3}{7.34.3}{7.3.1.3}{427, 550, 5442} |
आधू॒र्ष्व॑स्मै॒दधा॒ताश्वा॒निन्द्रो॒नव॒ज्रीहिर᳚ण्यबाहुः || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{4/25}{5.3.25.4}{7.34.4}{7.3.1.4}{428, 550, 5443} |
अ॒भिप्रस्था॒ताहे᳚वय॒ज्ञंयाते᳚व॒पत्म॒न्त्मना᳚हिनोत || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{5/25}{5.3.25.5}{7.34.5}{7.3.1.5}{429, 550, 5444} |
त्मना᳚स॒मत्सु॑हि॒नोत॑य॒ज्ञंदधा᳚तके॒तुंजना᳚यवी॒रम् || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{6/25}{5.3.25.6}{7.34.6}{7.3.1.6}{430, 550, 5445} |
उद॑स्य॒शुष्मा᳚द्भा॒नुर्नार्त॒बिभ॑र्तिभा॒रंपृ॑थि॒वीनभूम॑ || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{7/25}{5.3.25.7}{7.34.7}{7.3.1.7}{431, 550, 5446} |
ह्वया᳚मिदे॒वाँ,अया᳚तुरग्ने॒साध᳚न्नृ॒तेन॒धियं᳚दधामि || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{8/25}{5.3.25.8}{7.34.8}{7.3.1.8}{432, 550, 5447} |
अ॒भिवो᳚दे॒वींधियं᳚दधिध्वं॒प्रवो᳚देव॒त्रावाचं᳚कृणुध्वम् || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{9/25}{5.3.25.9}{7.34.9}{7.3.1.9}{433, 550, 5448} |
आच॑ष्टआसां॒पाथो᳚न॒दीनां॒वरु॑णउ॒ग्रःस॒हस्र॑चक्षाः || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{10/25}{5.3.25.10}{7.34.10}{7.3.1.10}{434, 550, 5449} |
राजा᳚रा॒ष्ट्रानां॒पेशो᳚न॒दीना॒मनु॑त्तमस्मैक्ष॒त्रंवि॒श्वायु॑ || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{11/25}{5.3.26.1}{7.34.11}{7.3.1.11}{435, 550, 5450} |
अवि॑ष्टो,अ॒स्मान्विश्वा᳚सुवि॒क्ष्वद्युं᳚कृणोत॒शंसं᳚निनि॒त्सोः || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{12/25}{5.3.26.2}{7.34.12}{7.3.1.12}{436, 550, 5451} |
व्ये᳚तुदि॒द्युद्द्वि॒षामशे᳚वायु॒योत॒विष्व॒ग्रप॑स्त॒नूना᳚म् || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{13/25}{5.3.26.3}{7.34.13}{7.3.1.13}{437, 550, 5452} |
अवी᳚न्नो,अ॒ग्निर्ह॒व्यान्नमो᳚भिः॒प्रेष्ठो᳚,अस्मा,अधायि॒स्तोमः॑ || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{14/25}{5.3.26.4}{7.34.14}{7.3.1.14}{438, 550, 5453} |
स॒जूर्दे॒वेभि॑र॒पांनपा᳚तं॒सखा᳚यंकृध्वंशि॒वोनो᳚,अस्तु || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{15/25}{5.3.26.5}{7.34.15}{7.3.1.15}{439, 550, 5454} |
अ॒ब्जामु॒क्थैरहिं᳚गृणीषेबु॒ध्नेन॒दीनां॒रज॑स्सु॒षीद॑न् || {मैत्रावरुणिर्वसिष्ठः | अह्निः | द्विपदाविराट्}{16/25}{5.3.26.6}{7.34.16}{7.3.1.16}{440, 550, 5455} |
मानोऽहि॑र्बु॒ध्न्यो᳚रि॒षेधा॒न्माय॒ज्ञो,अ॑स्यस्रिधदृता॒योः || {मैत्रावरुणिर्वसिष्ठः | अहिर्बुध्न्यः | द्विपदाविराट्}{17/25}{5.3.26.7}{7.34.17}{7.3.1.17}{441, 550, 5456} |
उ॒तन॑ए॒षुनृषु॒श्रवो᳚धुः॒प्ररा॒येय᳚न्तु॒शर्ध᳚न्तो,अ॒र्यः || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{18/25}{5.3.26.8}{7.34.18}{7.3.1.18}{442, 550, 5457} |
तप᳚न्ति॒शत्रुं॒स्व१॑(अ॒)र्णभूमा᳚म॒हासे᳚नासो॒,अमे᳚भिरेषाम् || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{19/25}{5.3.26.9}{7.34.19}{7.3.1.19}{443, 550, 5458} |
आयन्नः॒पत्नी॒र्गम॒न्त्यच्छा॒त्वष्टा᳚सुपा॒णिर्दधा᳚तुवी॒रान् || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{20/25}{5.3.26.10}{7.34.20}{7.3.1.20}{444, 550, 5459} |
प्रति॑नः॒स्तोमं॒त्वष्टा᳚जुषेत॒स्याद॒स्मे,अ॒रम॑तिर्वसू॒युः || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{21/25}{5.3.27.1}{7.34.21}{7.3.1.21}{445, 550, 5460} |
तानो᳚रासन्राति॒षाचो॒वसू॒न्यारोद॑सीवरुणा॒नीशृ॑णोतु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} वरू᳚त्रीभिःसुशर॒णोनो᳚,अस्तु॒त्वष्टा᳚सु॒दत्रो॒विद॑धातु॒रायः॑ || {22/25}{5.3.27.2}{7.34.22}{7.3.1.22}{446, 550, 5461} |
तन्नो॒रायः॒पर्व॑ता॒स्तन्न॒आप॒स्तद्रा᳚ति॒षाच॒ओष॑धीरु॒तद्यौः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} वन॒स्पति॑भिःपृथि॒वीस॒जोषा᳚,उ॒भेरोद॑सी॒परि॑पासतोनः || {23/25}{5.3.27.3}{7.34.23}{7.3.1.23}{447, 550, 5462} |
अनु॒तदु॒र्वीरोद॑सीजिहाता॒मनु॑द्यु॒क्षोवरु॑ण॒इन्द्र॑सखा |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} अनु॒विश्वे᳚म॒रुतो॒येस॒हासो᳚रा॒यःस्या᳚मध॒रुणं᳚धि॒यध्यै᳚ || {24/25}{5.3.27.4}{7.34.24}{7.3.1.24}{448, 550, 5463} |
तन्न॒इन्द्रो॒वरु॑णोमि॒त्रो,अ॒ग्निराप॒ओष॑धीर्व॒निनो᳚जुषन्त |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शर्म᳚न्त्स्यामम॒रुता᳚मु॒पस्थे᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {25/25}{5.3.27.5}{7.34.25}{7.3.1.25}{449, 550, 5464} |
[49] शंनइंद्राग्नीइति पंचदशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (अत्रसूक्तेसर्वेपिविश्वेदेवाः)| |
शंन॑इन्द्रा॒ग्नीभ॑वता॒मवो᳚भिः॒शंन॒इन्द्रा॒वरु॑णारा॒तह᳚व्या |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शमिन्द्रा॒सोमा᳚सुवि॒ताय॒शंयोःशंन॒इन्द्रा᳚पू॒षणा॒वाज॑सातौ || {1/15}{5.3.28.1}{7.35.1}{7.3.2.1}{450, 551, 5465} |
शंनो॒भगः॒शमु॑नः॒शंसो᳚,अस्तु॒शंनः॒पुरं᳚धिः॒शमु॑सन्तु॒रायः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंनः॑स॒त्यस्य॑सु॒यम॑स्य॒शंसः॒शंनो᳚,अर्य॒मापु॑रुजा॒तो,अ॑स्तु || {2/15}{5.3.28.2}{7.35.2}{7.3.2.2}{451, 551, 5466} |
शंनो᳚धा॒ताशमु॑ध॒र्तानो᳚,अस्तु॒शंन॑उरू॒चीभ॑वतुस्व॒धाभिः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंरोद॑सीबृह॒तीशंनो॒,अद्रिः॒शंनो᳚दे॒वानां᳚सु॒हवा᳚निसन्तु || {3/15}{5.3.28.3}{7.35.3}{7.3.2.3}{452, 551, 5467} |
शंनो᳚,अ॒ग्निर्ज्योति॑रनीको,अस्तु॒शंनो᳚मि॒त्रावरु॑णाव॒श्विना॒शम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंनः॑सु॒कृतां᳚सुकृ॒तानि॑सन्तु॒शंन॑इषि॒रो,अ॒भिवा᳚तु॒वातः॑ || {4/15}{5.3.28.4}{7.35.4}{7.3.2.4}{453, 551, 5468} |
शंनो॒द्यावा᳚पृथि॒वीपू॒र्वहू᳚तौ॒शम॒न्तरि॑क्षंदृ॒शये᳚नो,अस्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंन॒ओष॑धीर्व॒निनो᳚भवन्तु॒शंनो॒रज॑स॒स्पति॑रस्तुजि॒ष्णुः || {5/15}{5.3.28.5}{7.35.5}{7.3.2.5}{454, 551, 5469} |
शंन॒इन्द्रो॒वसु॑भिर्दे॒वो,अ॑स्तु॒शमा᳚दि॒त्येभि॒र्वरु॑णःसु॒शंसः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंनो᳚रु॒द्रोरु॒द्रेभि॒र्जला᳚षः॒शंन॒स्त्वष्टा॒ग्नाभि॑रि॒हशृ॑णोतु || {6/15}{5.3.29.1}{7.35.6}{7.3.2.6}{455, 551, 5470} |
शंनः॒सोमो᳚भवतु॒ब्रह्म॒शंनः॒शंनो॒ग्रावा᳚णः॒शमु॑सन्तुय॒ज्ञाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंनः॒स्वरू᳚णांमि॒तयो᳚भवन्तु॒शंनः॑प्र॒स्व१॑(अः॒)शम्व॑स्तु॒वेदिः॑ || {7/15}{5.3.29.2}{7.35.7}{7.3.2.7}{456, 551, 5471} |
शंनः॒सूर्य॑उरु॒चक्षा॒,उदे᳚तु॒शंन॒श्चत॑स्रःप्र॒दिशो᳚भवन्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंनः॒पर्व॑ताध्रु॒वयो᳚भवन्तु॒शंनः॒सिन्ध॑वः॒शमु॑स॒न्त्वापः॑ || {8/15}{5.3.29.3}{7.35.8}{7.3.2.8}{457, 551, 5472} |
शंनो॒,अदि॑तिर्भवतुव्र॒तेभिः॒शंनो᳚भवन्तुम॒रुतः॑स्व॒र्काः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंनो॒विष्णुः॒शमु॑पू॒षानो᳚,अस्तु॒शंनो᳚भ॒वित्रं॒शम्व॑स्तुवा॒युः || {9/15}{5.3.29.4}{7.35.9}{7.3.2.9}{458, 551, 5473} |
शंनो᳚दे॒वःस॑वि॒तात्राय॑माणः॒शंनो᳚भवन्तू॒षसो᳚विभा॒तीः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंनः॑प॒र्जन्यो᳚भवतुप्र॒जाभ्यः॒शंनः॒,क्षेत्र॑स्य॒पति॑रस्तुश॒म्भुः || {10/15}{5.3.29.5}{7.35.10}{7.3.2.10}{459, 551, 5474} |
शंनो᳚दे॒वावि॒श्वदे᳚वाभवन्तु॒शंसर॑स्वतीस॒हधी॒भिर॑स्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शम॑भि॒षाचः॒शमु॑राति॒षाचः॒शंनो᳚दि॒व्याःपार्थि॑वाः॒शंनो॒,अप्याः᳚ || {11/15}{5.3.30.1}{7.35.11}{7.3.2.11}{460, 551, 5475} |
शंनः॑स॒त्यस्य॒पत॑योभवन्तु॒शंनो॒,अर्व᳚न्तः॒शमु॑सन्तु॒गावः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंन॑ऋ॒भवः॑सु॒कृतः॑सु॒हस्ताः॒शंनो᳚भवन्तुपि॒तरो॒हवे᳚षु || {12/15}{5.3.30.2}{7.35.12}{7.3.2.12}{461, 551, 5476} |
शंनो᳚,अ॒जएक॑पाद्दे॒वो,अ॑स्तु॒शंनोऽहि॑र्बु॒ध्न्य१॑(अः॒)शंस॑मु॒द्रः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंनो᳚,अ॒पांनपा᳚त्पे॒रुर॑स्तु॒शंनः॒पृश्नि॑र्भवतुदे॒वगो᳚पा || {13/15}{5.3.30.3}{7.35.13}{7.3.2.13}{462, 551, 5477} |
आ॒दि॒त्यारु॒द्रावस॑वोजुषन्ते॒दंब्रह्म॑क्रि॒यमा᳚णं॒नवी᳚यः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शृ॒ण्वन्तु॑नोदि॒व्याःपार्थि॑वासो॒गोजा᳚ता,उ॒तयेय॒ज्ञिया᳚सः || {14/15}{5.3.30.4}{7.35.14}{7.3.2.14}{463, 551, 5478} |
येदे॒वानां᳚य॒ज्ञिया᳚य॒ज्ञिया᳚नां॒मनो॒र्यज॑त्रा,अ॒मृता᳚ऋत॒ज्ञाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} तेनो᳚रासन्तामुरुगा॒यम॒द्ययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {15/15}{5.3.30.5}{7.35.15}{7.3.2.15}{464, 551, 5479} |
[50] प्रब्रह्मेति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः ३ इंद्रार्यमणौ १ रुद्रः १ नद्यः १ मरुतः १ विश्वेदेवाः १ विष्णु मरुतः १ एवं ९) | |
प्रब्रह्मै᳚तु॒सद॑नादृ॒तस्य॒विर॒श्मिभिः॑ससृजे॒सूर्यो॒गाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} विसानु॑नापृथि॒वीस॑स्रउ॒र्वीपृ॒थुप्रती᳚क॒मध्येधे᳚,अ॒ग्निः || {1/9}{5.4.1.1}{7.36.1}{7.3.3.1}{465, 552, 5480} |
इ॒मांवां᳚मित्रावरुणासुवृ॒क्तिमिषं॒नकृ᳚ण्वे,असुरा॒नवी᳚यः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} इ॒नोवा᳚म॒न्यःप॑द॒वीरद॑ब्धो॒जनं᳚चमि॒त्रोय॑ततिब्रुवा॒णः || {2/9}{5.4.1.2}{7.36.2}{7.3.3.2}{466, 552, 5481} |
आवात॑स्य॒ध्रज॑तोरन्तइ॒त्या,अपी᳚पयन्तधे॒नवो॒नसूदाः᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} म॒होदि॒वःसद॑ने॒जाय॑मा॒नोऽचि॑क्रदद्वृष॒भःसस्मि॒न्नूध॑न् || {3/9}{5.4.1.3}{7.36.3}{7.3.3.3}{467, 552, 5482} |
गि॒रायए॒तायु॒नज॒द्धरी᳚त॒इन्द्र॑प्रि॒यासु॒रथा᳚शूरधा॒यू |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} प्रयोम॒न्युंरिरि॑क्षतोमि॒नात्यासु॒क्रतु॑मर्य॒मणं᳚ववृत्याम् || {4/9}{5.4.1.4}{7.36.4}{7.3.3.4}{468, 552, 5483} |
यज᳚न्ते,अस्यस॒ख्यंवय॑श्चनम॒स्विनः॒स्वऋ॒तस्य॒धाम॑न् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} विपृक्षो᳚बाबधे॒नृभिः॒स्तवा᳚नइ॒दंनमो᳚रु॒द्राय॒प्रेष्ठ᳚म् || {5/9}{5.4.1.5}{7.36.5}{7.3.3.5}{469, 552, 5484} |
आयत्सा॒कंय॒शसो᳚वावशा॒नाःसर॑स्वतीस॒प्तथी॒सिन्धु॑माता |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} याःसु॒ष्वय᳚न्तसु॒दुघाः᳚सुधा॒रा,अ॒भिस्वेन॒पय॑सा॒पीप्या᳚नाः || {6/9}{5.4.2.1}{7.36.6}{7.3.3.6}{470, 552, 5485} |
उ॒तत्येनो᳚म॒रुतो᳚मन्दसा॒नाधियं᳚तो॒कंच॑वा॒जिनो᳚ऽवन्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} मानः॒परि॑ख्य॒दक्ष॑रा॒चर॒न्त्यवी᳚वृध॒न्युज्यं॒तेर॒यिंनः॑ || {7/9}{5.4.2.2}{7.36.7}{7.3.3.7}{471, 552, 5486} |
प्रवो᳚म॒हीम॒रम॑तिंकृणुध्वं॒प्रपू॒षणं᳚विद॒थ्य१॑(अं॒)नवी॒रम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} भगं᳚धि॒यो᳚ऽवि॒तारं᳚नो,अ॒स्याःसा॒तौवाजं᳚राति॒षाचं॒पुरं᳚धिम् || {8/9}{5.4.2.3}{7.36.8}{7.3.3.8}{472, 552, 5487} |
अच्छा॒यंवो᳚मरुतः॒श्लोक॑ए॒त्वच्छा॒विष्णुं᳚निषिक्त॒पामवो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} उ॒तप्र॒जायै᳚गृण॒तेवयो᳚धुर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {9/9}{5.4.2.4}{7.36.9}{7.3.3.9}{473, 552, 5488} |
[51] आवोवाहिष्टइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - ऋभवः २ इंद्रः ६ एवमष्टौ) | |
आवो॒वाहि॑ष्ठोवहतुस्त॒वध्यै॒रथो᳚वाजा,ऋभुक्षणो॒,अमृ॑क्तः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} अ॒भित्रि॑पृ॒ष्ठैःसव॑नेषु॒सोमै॒र्मदे᳚सुशिप्राम॒हभिः॑पृणध्वम् || {1/8}{5.4.3.1}{7.37.1}{7.3.4.1}{474, 553, 5489} |
यू॒यंह॒रत्नं᳚म॒घव॑त्सुधत्थस्व॒र्दृश॑ऋभुक्षणो॒,अमृ॑क्तम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} संय॒ज्ञेषु॑स्वधावन्तःपिबध्वं॒विनो॒राधां᳚सिम॒तिभि॑र्दयध्वम् || {2/8}{5.4.3.2}{7.37.2}{7.3.4.2}{475, 553, 5490} |
उ॒वोचि॑थ॒हिम॑घवन्दे॒ष्णंम॒हो,अर्भ॑स्य॒वसु॑नोविभा॒गे |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} उ॒भाते᳚पू॒र्णावसु॑ना॒गभ॑स्ती॒नसू॒नृता॒निय॑मतेवस॒व्या᳚ || {3/8}{5.4.3.3}{7.37.3}{7.3.4.3}{476, 553, 5491} |
त्वमि᳚न्द्र॒स्वय॑शा,ऋभु॒क्षावाजो॒नसा॒धुरस्त॑मे॒ष्यृक्वा᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} व॒यंनुते᳚दा॒श्वांसः॑स्याम॒ब्रह्म॑कृ॒ण्वन्तो᳚हरिवो॒वसि॑ष्ठाः || {4/8}{5.4.3.4}{7.37.4}{7.3.4.4}{477, 553, 5492} |
सनि॑तासिप्र॒वतो᳚दा॒शुषे᳚चि॒द्याभि॒र्विवे᳚षोहर्यश्वधी॒भिः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} व॒व॒न्मानुते॒युज्या᳚भिरू॒तीक॒दान॑इन्द्ररा॒यआद॑शस्येः || {5/8}{5.4.3.5}{7.37.5}{7.3.4.5}{478, 553, 5493} |
वा॒सय॑सीववे॒धस॒स्त्वंनः॑क॒दान॑इन्द्र॒वच॑सोबुबोधः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} अस्तं᳚ता॒त्याधि॒यार॒यिंसु॒वीरं᳚पृ॒क्षोनो॒,अर्वा॒न्यु॑हीतवा॒जी || {6/8}{5.4.4.1}{7.37.6}{7.3.4.6}{479, 553, 5494} |
अ॒भियंदे॒वीनिरृ॑तिश्चि॒दीशे॒नक्ष᳚न्त॒इन्द्रं᳚श॒रदः॑सु॒पृक्षः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} उप॑त्रिब॒न्धुर्ज॒रद॑ष्टिमे॒त्यस्व॑वेशं॒यंकृ॒णव᳚न्त॒मर्ताः᳚ || {7/8}{5.4.4.2}{7.37.7}{7.3.4.7}{480, 553, 5495} |
आनो॒राधां᳚सिसवितःस्त॒वध्या॒,आरायो᳚यन्तु॒पर्व॑तस्यरा॒तौ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} सदा᳚नोदि॒व्यःपा॒युःसि॑षक्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {8/8}{5.4.4.3}{7.37.8}{7.3.4.8}{481, 553, 5496} |
[52] उद्दुष्यदेवइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यानांषण्णांसविता अंत्ययोर्द्वयोर्वाजिनस्त्रिष्टुप् | (भगमित्यर्धर्चस्यभगोवा) | |
उदु॒ष्यदे॒वःस॑वि॒ताय॑यामहिर॒ण्ययी᳚म॒मतिं॒यामशि॑श्रेत् |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} नू॒नंभगो॒हव्यो॒मानु॑षेभि॒र्वियोरत्ना᳚पुरू॒वसु॒र्दधा᳚ति || {1/8}{5.4.5.1}{7.38.1}{7.3.5.1}{482, 554, 5497} |
उदु॑तिष्ठसवितःश्रु॒ध्य१॑(अ॒)स्यहिर᳚ण्यपाणे॒प्रभृ॑तावृ॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} व्यु१॑(उ॒)र्वींपृ॒थ्वीम॒मतिं᳚सृजा॒नआनृभ्यो᳚मर्त॒भोज॑नंसुवा॒नः || {2/8}{5.4.5.2}{7.38.2}{7.3.5.2}{483, 554, 5498} |
अपि॑ष्टु॒तःस॑वि॒तादे॒वो,अ॑स्तु॒यमाचि॒द्विश्वे॒वस॑वोगृ॒णन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} सनः॒स्तोमा᳚न्नम॒स्य१॑(अ॒)श्चनो᳚धा॒द्विश्वे᳚भिःपातुपा॒युभि॒र्निसू॒रीन् || {3/8}{5.4.5.3}{7.38.3}{7.3.5.3}{484, 554, 5499} |
अ॒भियंदे॒व्यदि॑तिर्गृ॒णाति॑स॒वंदे॒वस्य॑सवि॒तुर्जु॑षा॒णा |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} अ॒भिस॒म्राजो॒वरु॑णोगृणन्त्य॒भिमि॒त्रासो᳚,अर्य॒मास॒जोषाः᳚ || {4/8}{5.4.5.4}{7.38.4}{7.3.5.4}{485, 554, 5500} |
अ॒भियेमि॒थोव॒नुषः॒सप᳚न्तेरा॒तिंदि॒वोरा᳚ति॒षाचः॑पृथि॒व्याः |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} अहि॑र्बु॒ध्न्य॑उ॒तनः॑शृणोतु॒वरू॒त्र्येक॑धेनुभि॒र्निपा᳚तु || {5/8}{5.4.5.5}{7.38.5}{7.3.5.5}{486, 554, 5501} |
अनु॒तन्नो॒जास्पति᳚र्मंसीष्ट॒रत्नं᳚दे॒वस्य॑सवि॒तुरि॑या॒नः |{मैत्रावरुणिर्वसिष्ठः | १/२:सविता २/२:भगो वा | त्रिष्टुप्} भग॑मु॒ग्रोऽव॑से॒जोह॑वीति॒भग॒मनु॑ग्रो॒,अध॑याति॒रत्न᳚म् || {6/8}{5.4.5.6}{7.38.6}{7.3.5.6}{487, 554, 5502} |
शंनो᳚भवन्तुवा॒जिनो॒हवे᳚षुदे॒वता᳚तामि॒तद्र॑वःस्व॒र्काः |{मैत्रावरुणिर्वसिष्ठः | वाजिनः | त्रिष्टुप्} ज॒म्भय॒न्तोऽहिं॒वृकं॒रक्षां᳚सि॒सने᳚म्य॒स्मद्यु॑यव॒न्नमी᳚वाः || {7/8}{5.4.5.7}{7.38.7}{7.3.5.7}{488, 554, 5503} |
वाजे᳚वाजेऽवतवाजिनोनो॒धने᳚षुविप्रा,अमृता,ऋतज्ञाः |{मैत्रावरुणिर्वसिष्ठः | वाजिनः | त्रिष्टुप्} अ॒स्यमध्वः॑पिबतमा॒दय॑ध्वंतृ॒प्ताया᳚तप॒थिभि॑र्देव॒यानैः᳚ || {8/8}{5.4.5.8}{7.38.8}{7.3.5.8}{489, 554, 5504} |
[53] ऊर्ध्वोअग्निरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः १ वायुपूषणौ १ विश्वेदेवाः ५ एवं ७) | |
ऊ॒र्ध्वो,अ॒ग्निःसु॑म॒तिंवस्वो᳚,अश्रेत्प्रती॒चीजू॒र्णिर्दे॒वता᳚तिमेति |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} भे॒जाते॒,अद्री᳚र॒थ्ये᳚व॒पन्था᳚मृ॒तंहोता᳚नइषि॒तोय॑जाति || {1/7}{5.4.6.1}{7.39.1}{7.3.6.1}{490, 555, 5505} |
प्रवा᳚वृजेसुप्र॒याब॒र्हिरे᳚षा॒मावि॒श्पती᳚व॒बीरि॑टइयाते |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} वि॒शाम॒क्तोरु॒षसः॑पू॒र्वहू᳚तौवा॒युःपू॒षास्व॒स्तये᳚नि॒युत्वा॑न् || {2/7}{5.4.6.2}{7.39.2}{7.3.6.2}{491, 555, 5506} |
ज्म॒या,अत्र॒वस॑वोरन्तदे॒वा,उ॒राव॒न्तरि॑क्षेमर्जयन्तशु॒भ्राः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} अ॒र्वाक्प॒थउ॑रुज्रयःकृणुध्वं॒श्रोता᳚दू॒तस्य॑ज॒ग्मुषो᳚नो,अ॒स्य || {3/7}{5.4.6.3}{7.39.3}{7.3.6.3}{492, 555, 5507} |
तेहिय॒ज्ञेषु॑य॒ज्ञिया᳚स॒ऊमाः᳚स॒धस्थं॒विश्वे᳚,अ॒भिसन्ति॑दे॒वाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} ताँ,अ॑ध्व॒रउ॑श॒तोय॑क्ष्यग्नेश्रु॒ष्टीभगं॒नास॑त्या॒पुरं᳚धिम् || {4/7}{5.4.6.4}{7.39.4}{7.3.6.4}{493, 555, 5508} |
आग्ने॒गिरो᳚दि॒वआपृ॑थि॒व्यामि॒त्रंव॑ह॒वरु॑ण॒मिन्द्र॑म॒ग्निम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} आर्य॒मण॒मदि॑तिं॒विष्णु॑मेषां॒सर॑स्वतीम॒रुतो᳚मादयन्ताम् || {5/7}{5.4.6.5}{7.39.5}{7.3.6.5}{494, 555, 5509} |
र॒रेह॒व्यंम॒तिभि᳚र्य॒ज्ञिया᳚नां॒नक्ष॒त्कामं॒मर्त्या᳚ना॒मसि᳚न्वन् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} धाता᳚र॒यिम॑विद॒स्यंस॑दा॒सांस॑क्षी॒महि॒युज्ये᳚भि॒र्नुदे॒वैः || {6/7}{5.4.6.6}{7.39.6}{7.3.6.6}{495, 555, 5510} |
नूरोद॑सी,अ॒भिष्टु॑ते॒वसि॑ष्ठैरृ॒तावा᳚नो॒वरु॑णोमि॒त्रो,अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} यच्छ᳚न्तुच॒न्द्रा,उ॑प॒मंनो᳚,अ॒र्कंयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7/7}{5.4.6.7}{7.39.7}{7.3.6.7}{496, 555, 5511} |
[54] ओश्रुष्टिरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (अत्राखिलाविश्वेदेवाः) | |
ओश्रु॒ष्टिर्वि॑द॒थ्या॒३॑(आ॒)समे᳚तु॒प्रति॒स्तोमं᳚दधीमहितु॒राणा᳚म् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} यद॒द्यदे॒वःस॑वि॒तासु॒वाति॒स्यामा᳚स्यर॒त्निनो᳚विभा॒गे || {1/7}{5.4.7.1}{7.40.1}{7.3.7.1}{497, 556, 5512} |
मि॒त्रस्तन्नो॒वरु॑णो॒रोद॑सीच॒द्युभ॑क्त॒मिन्द्रो᳚,अर्य॒माद॑दातु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} दिदे᳚ष्टुदे॒व्यदि॑ती॒रेक्णो᳚वा॒युश्च॒यन्नि॑यु॒वैते॒भग॑श्च || {2/7}{5.4.7.2}{7.40.2}{7.3.7.2}{498, 556, 5513} |
सेदु॒ग्रो,अ॑स्तुमरुतः॒सशु॒ष्मीयंमर्त्यं᳚पृषदश्वा॒,अवा᳚थ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} उ॒तेम॒ग्निःसर॑स्वतीजु॒नन्ति॒नतस्य॑रा॒यःप᳚र्ये॒तास्ति॑ || {3/7}{5.4.7.3}{7.40.3}{7.3.7.3}{499, 556, 5514} |
अ॒यंहिने॒तावरु॑णऋ॒तस्य॑मि॒त्रोराजा᳚नो,अर्य॒मापो॒धुः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} सु॒हवा᳚दे॒व्यदि॑तिरन॒र्वातेनो॒,अंहो॒,अति॑पर्ष॒न्नरि॑ष्टान् || {4/7}{5.4.7.4}{7.40.4}{7.3.7.4}{500, 556, 5515} |
अ॒स्यदे॒वस्य॑मी॒ळ्हुषो᳚व॒याविष्णो᳚रे॒षस्य॑प्रभृ॒थेह॒विर्भिः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} वि॒देहिरु॒द्रोरु॒द्रियं᳚महि॒त्वंया᳚सि॒ष्टंव॒र्तिर॑श्विना॒विरा᳚वत् || {5/7}{5.4.7.5}{7.40.5}{7.3.7.5}{501, 556, 5516} |
मात्र॑पूषन्नाघृणइरस्यो॒वरू᳚त्री॒यद्रा᳚ति॒षाच॑श्च॒रास॑न् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} म॒यो॒भुवो᳚नो॒,अर्व᳚न्तो॒निपा᳚न्तुवृ॒ष्टिंपरि॑ज्मा॒वातो᳚ददातु || {6/7}{5.4.7.6}{7.40.6}{7.3.7.6}{502, 556, 5517} |
नूरोद॑सी,अ॒भिष्टु॑ते॒वसि॑ष्ठैरृ॒तावा᳚नो॒वरु॑णोमि॒त्रो,अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} यच्छ᳚न्तुच॒न्द्रा,उ॑प॒मंनो᳚,अ॒र्कंयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7/7}{5.4.7.7}{7.40.7}{7.3.7.7}{503, 556, 5518} |
[55] प्रातरग्निमिति सप्तर्चस्य सूकस्य मैत्रावरुणिर्वसिष्ठोभगः आद्यायाअग्नींद्र मित्रावरुणाश्विभगपूषब्रह्मणस्पतिसोमरुद्रादेवताः अंत्यायाउषा आद्याजगती शेषास्त्रिष्टुभः | |
प्रा॒तर॒ग्निंप्रा॒तरिन्द्रं᳚हवामहेप्रा॒तर्मि॒त्रावरु॑णाप्रा॒तर॒श्विना᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्नींद्र मित्रावरुणाश्विभगपूषत्रह्मणस्पतिसोमरुद्रादेवताः | जगती} प्रा॒तर्भगं᳚पू॒षणं॒ब्रह्म॑ण॒स्पतिं᳚प्रा॒तःसोम॑मु॒तरु॒द्रंहु॑वेम || {1/7}{5.4.8.1}{7.41.1}{7.3.8.1}{504, 557, 5519} |
प्रा॒त॒र्जितं॒भग॑मु॒ग्रंहु॑वेमव॒यंपु॒त्रमदि॑ते॒र्योवि॑ध॒र्ता |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्} आ॒ध्रश्चि॒द्यंमन्य॑मानस्तु॒रश्चि॒द्राजा᳚चि॒द्यंभगं᳚भ॒क्षीत्याह॑ || {2/7}{5.4.8.2}{7.41.2}{7.3.8.2}{505, 557, 5520} |
भग॒प्रणे᳚त॒र्भग॒सत्य॑राधो॒भगे॒मांधिय॒मुद॑वा॒दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्} भग॒प्रणो᳚जनय॒गोभि॒रश्वै॒र्भग॒प्रनृभि᳚र्नृ॒वन्तः॑स्याम || {3/7}{5.4.8.3}{7.41.3}{7.3.8.3}{506, 557, 5521} |
उ॒तेदानीं॒भग॑वन्तःस्यामो॒तप्र॑पि॒त्वउ॒तमध्ये॒,अह्ना᳚म् |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्} उ॒तोदि॑तामघव॒न्त्सूर्य॑स्यव॒यंदे॒वानां᳚सुम॒तौस्या᳚म || {4/7}{5.4.8.4}{7.41.4}{7.3.8.4}{507, 557, 5522} |
भग॑ए॒वभग॑वाँ,अस्तुदेवा॒स्तेन॑व॒यंभग॑वन्तःस्याम |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्} तंत्वा᳚भग॒सर्व॒इज्जो᳚हवीति॒सनो᳚भगपुरए॒ताभ॑वे॒ह || {5/7}{5.4.8.5}{7.41.5}{7.3.8.5}{508, 557, 5523} |
सम॑ध्व॒रायो॒षसो᳚नमन्तदधि॒क्रावे᳚व॒शुच॑येप॒दाय॑ |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्} अ॒र्वा॒ची॒नंव॑सु॒विदं॒भगं᳚नो॒रथ॑मि॒वाश्वा᳚वा॒जिन॒आव॑हन्तु || {6/7}{5.4.8.6}{7.41.6}{7.3.8.6}{509, 557, 5524} |
अश्वा᳚वती॒र्गोम॑तीर्नउ॒षासो᳚वी॒रव॑तीः॒सद॑मुच्छन्तुभ॒द्राः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} घृ॒तंदुहा᳚नावि॒श्वतः॒प्रपी᳚तायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7/7}{5.4.8.7}{7.41.7}{7.3.8.7}{510, 557, 5525} |
[56] प्रब्रह्माणइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः १ अग्निः १ देवाः १ अग्निः ३ एवं ६) | |
प्रब्र॒ह्माणो॒,अङ्गि॑रसोनक्षन्त॒प्रक्र᳚न्द॒नुर्न॑भ॒न्य॑स्यवेतु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} प्रधे॒नव॑उद॒प्रुतो᳚नवन्तयु॒ज्याता॒मद्री᳚,अध्व॒रस्य॒पेशः॑ || {1/6}{5.4.9.1}{7.42.1}{7.3.9.1}{511, 558, 5526} |
सु॒गस्ते᳚,अग्ने॒सन॑वित्तो॒,अध्वा᳚यु॒क्ष्वासु॒तेह॒रितो᳚रो॒हित॑श्च |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} येवा॒सद्म᳚न्नरु॒षावी᳚र॒वाहो᳚हु॒वेदे॒वानां॒जनि॑मानिस॒त्तः || {2/6}{5.4.9.2}{7.42.2}{7.3.9.2}{512, 558, 5527} |
समु॑वोय॒ज्ञंम॑हय॒न्नमो᳚भिः॒प्रहोता᳚म॒न्द्रोरि॑रिचउपा॒के |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} यज॑स्व॒सुपु᳚र्वणीकदे॒वानाय॒ज्ञिया᳚म॒रम॑तिंववृत्याः || {3/6}{5.4.9.3}{7.42.3}{7.3.9.3}{513, 558, 5528} |
य॒दावी॒रस्य॑रे॒वतो᳚दुरो॒णेस्यो᳚न॒शीरति॑थिरा॒चिके᳚तत् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} सुप्री᳚तो,अ॒ग्निःसुधि॑तो॒दम॒आसवि॒शेदा᳚ति॒वार्य॒मिय॑त्यै || {4/6}{5.4.9.4}{7.42.4}{7.3.9.4}{514, 558, 5529} |
इ॒मंनो᳚,अग्ने,अध्व॒रंजु॑षस्वम॒रुत्स्विन्द्रे᳚य॒शसं᳚कृधीनः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} आनक्ता᳚ब॒र्हिःस॑दतामु॒षासो॒शन्ता᳚मि॒त्रावरु॑णायजे॒ह || {5/6}{5.4.9.5}{7.42.5}{7.3.9.5}{515, 558, 5530} |
ए॒वाग्निंस॑ह॒स्य१॑(अं॒)वसि॑ष्ठोरा॒यस्का᳚मोवि॒श्वप्स्न्य॑स्यस्तौत् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} इषं᳚र॒यिंप॑प्रथ॒द्वाज॑म॒स्मेयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {6/6}{5.4.9.6}{7.42.6}{7.3.9.6}{516, 558, 5531} |
[57] प्रवोयज्ञेष्विति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो विश्वेदेवात्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः १ यज्ञः १ विश्वेदेवाः २ अग्निः १ एवं ५) | |
प्रवो᳚य॒ज्ञेषु॑देव॒यन्तो᳚,अर्च॒न्द्यावा॒नमो᳚भिःपृथि॒वी,इ॒षध्यै᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} येषां॒ब्रह्मा॒ण्यस॑मानि॒विप्रा॒विष्व॑ग्वि॒यन्ति॑व॒निनो॒नशाखाः᳚ || {1/5}{5.4.10.1}{7.43.1}{7.3.10.1}{517, 559, 5532} |
प्रय॒ज्ञए᳚तु॒हेत्वो॒नसप्ति॒रुद्य॑च्छध्वं॒सम॑नसोघृ॒ताचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} स्तृ॒णी॒तब॒र्हिर॑ध्व॒राय॑सा॒धूर्ध्वाशो॒चींषि॑देव॒यून्य॑स्थुः || {2/5}{5.4.10.2}{7.43.2}{7.3.10.2}{518, 559, 5533} |
आपु॒त्रासो॒नमा॒तरं॒विभृ॑त्राः॒सानौ᳚दे॒वासो᳚ब॒र्हिषः॑सदन्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} आवि॒श्वाची᳚विद॒थ्या᳚मन॒क्त्वग्ने॒मानो᳚दे॒वता᳚ता॒मृध॑स्कः || {3/5}{5.4.10.3}{7.43.3}{7.3.10.3}{519, 559, 5534} |
तेसी᳚षपन्त॒जोष॒मायज॑त्रा,ऋ॒तस्य॒धाराः᳚सु॒दुघा॒दुहा᳚नाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} ज्येष्ठं᳚वो,अ॒द्यमह॒आवसू᳚ना॒माग᳚न्तन॒सम॑नसो॒यति॒ष्ठ || {4/5}{5.4.10.4}{7.43.4}{7.3.10.4}{520, 559, 5535} |
ए॒वानो᳚,अग्नेवि॒क्ष्वाद॑शस्य॒त्वया᳚व॒यंस॑हसाव॒न्नास्क्राः᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} रा॒यायु॒जास॑ध॒मादो॒,अरि॑ष्टायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {5/5}{5.4.10.5}{7.43.5}{7.3.10.5}{521, 559, 5536} |
[58] दधिक्रांवइति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोदधिक्रा आद्यायादधिक्राव्युषोग्निभगेंद्र विष्णुपूषब्रह्मणस्पत्यादित्यद्यावापृथिव्यापस्त्रिष्टुबाद्याजगती | |
द॒धि॒क्रांवः॑प्रथ॒मम॒श्विनो॒षस॑म॒ग्निंसमि॑द्धं॒भग॑मू॒तये᳚हुवे |{मैत्रावरुणिर्वसिष्ठः | दधिक्राव्युषोग्निभगेंद्र विष्णुपूषब्रह्मणस्पत्यादित्यद्यावापृथिव्याप | जगती} इन्द्रं॒विष्णुं᳚पू॒षणं॒ब्रह्म॑ण॒स्पति॑मादि॒त्यान्द्यावा᳚पृथि॒वी,अ॒पःस्वः॑ || {1/5}{5.4.11.1}{7.44.1}{7.3.11.1}{522, 560, 5537} |
द॒धि॒क्रामु॒नम॑साबो॒धय᳚न्तउ॒दीरा᳚णाय॒ज्ञमु॑पप्र॒यन्तः॑ |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्} इळां᳚दे॒वींब॒र्हिषि॑सा॒दय᳚न्तो॒ऽश्विना॒विप्रा᳚सु॒हवा᳚हुवेम || {2/5}{5.4.11.2}{7.44.2}{7.3.11.2}{523, 560, 5538} |
द॒धि॒क्रावा᳚णंबुबुधा॒नो,अ॒ग्निमुप॑ब्रुवउ॒षसं॒सूर्यं॒गाम् |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्} ब्र॒ध्नंमाँ᳚श्च॒तोर्वरु॑णस्यब॒भ्रुंतेविश्वा॒स्मद्दु॑रि॒ताया᳚वयन्तु || {3/5}{5.4.11.3}{7.44.3}{7.3.11.3}{524, 560, 5539} |
द॒धि॒क्रावा᳚प्रथ॒मोवा॒ज्यर्वाग्रे॒रथा᳚नांभवतिप्रजा॒नन् |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्} सं॒वि॒दा॒नउ॒षसा॒सूर्ये᳚णादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः || {4/5}{5.4.11.4}{7.44.4}{7.3.11.4}{525, 560, 5540} |
आनो᳚दधि॒क्राःप॒थ्या᳚मनक्त्वृ॒तस्य॒पन्था॒मन्वे᳚त॒वा,उ॑ |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्} शृ॒णोतु॑नो॒दैव्यं॒शर्धो᳚,अ॒ग्निःशृ॒ण्वन्तु॒विश्वे᳚महि॒षा,अमू᳚राः || {5/5}{5.4.11.5}{7.44.5}{7.3.11.5}{526, 560, 5541} |
[59] आदेवइति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सवितात्रिष्टुप् | |
आदे॒वोया᳚तुसवि॒तासु॒रत्नो᳚ऽन्तरिक्ष॒प्रावह॑मानो॒,अश्वैः᳚ |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} हस्ते॒दधा᳚नो॒नर्या᳚पु॒रूणि॑निवे॒शय᳚ञ्चप्रसु॒वञ्च॒भूम॑ || {1/4}{5.4.12.1}{7.45.1}{7.3.12.1}{527, 561, 5542} |
उद॑स्यबा॒हूशि॑थि॒राबृ॒हन्ता᳚हिर॒ण्यया᳚दि॒वो,अन्ताँ᳚,अनष्टाम् |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} नू॒नंसो,अ॑स्यमहि॒माप॑निष्ट॒सूर॑श्चिदस्मा॒,अनु॑दादप॒स्याम् || {2/4}{5.4.12.2}{7.45.2}{7.3.12.2}{528, 561, 5543} |
सघा᳚नोदे॒वःस॑वि॒तास॒हावासा᳚विष॒द्वसु॑पति॒र्वसू᳚नि |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} वि॒श्रय॑माणो,अ॒मति॑मुरू॒चींम॑र्त॒भोज॑न॒मध॑रासतेनः || {3/4}{5.4.12.3}{7.45.3}{7.3.12.3}{529, 561, 5544} |
इ॒मागिरः॑सवि॒तारं᳚सुजि॒ह्वंपू॒र्णग॑भस्तिमीळतेसुपा॒णिम् |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} चि॒त्रंवयो᳚बृ॒हद॒स्मेद॑धातुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {4/4}{5.4.12.4}{7.45.4}{7.3.12.4}{530, 561, 5545} |
[60] इमारुद्रायेति चतुरृचस्यसूक्तस्य मैत्रावरुणिर्वसिष्ठो रुद्रोजगत्यंत्यात्रिष्टुप् | |
इ॒मारु॒द्राय॑स्थि॒रध᳚न्वने॒गिरः॑,¦क्षि॒प्रेष॑वेदे॒वाय॑स्व॒धाव्ने᳚ |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती} अषा᳚ळ्हाय॒सह॑मानायवे॒धसे᳚¦ति॒ग्मायु॑धायभरताशृ॒णोतु॑नः || {1/4}{5.4.13.1}{7.46.1}{7.3.13.1}{531, 562, 5546} |
सहिक्षये᳚ण॒क्षम्य॑स्य॒जन्म॑नः॒¦साम्रा᳚ज्येनदि॒व्यस्य॒चेत॑ति |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती} अव॒न्नव᳚न्ती॒रुप॑नो॒दुर॑श्चरा¦नमी॒वोरु॑द्र॒जासु॑नोभव || {2/4}{5.4.13.2}{7.46.2}{7.3.13.2}{532, 562, 5547} |
याते᳚दि॒द्युदव॑सृष्टादि॒वस्परि॑¦क्ष्म॒याचर॑ति॒परि॒सावृ॑णक्तुनः |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती} स॒हस्रं᳚तेस्वपिवातभेष॒जा¦मान॑स्तो॒केषु॒तन॑येषुरीरिषः || {3/4}{5.4.13.3}{7.46.3}{7.3.13.3}{533, 562, 5548} |
मानो᳚वधीरुद्र॒मापरा᳚दा॒¦माते᳚भूम॒प्रसि॑तौहीळि॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | त्रिष्टुप्} आनो᳚भजब॒र्हिषि॑जीवशं॒से¦यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {4/4}{5.4.13.4}{7.46.4}{7.3.13.4}{534, 562, 5549} |
[61] आपोयंवइति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआपस्त्रिष्टुप् | |
आपो॒यंवः॑प्रथ॒मंदे᳚व॒यन्त॑इन्द्र॒पान॑मू॒र्मिमकृ᳚ण्वते॒ळः |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} तंवो᳚व॒यंशुचि॑मरि॒प्रम॒द्यघृ॑त॒प्रुषं॒मधु॑मन्तंवनेम || {1/4}{5.4.14.1}{7.47.1}{7.3.14.1}{535, 563, 5550} |
तमू॒र्मिमा᳚पो॒मधु॑मत्तमंवो॒ऽपांनपा᳚दवत्वाशु॒हेमा᳚ |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} यस्मि॒न्निन्द्रो॒वसु॑भिर्मा॒दया᳚ते॒तम॑श्यामदेव॒यन्तो᳚वो,अ॒द्य || {2/4}{5.4.14.2}{7.47.2}{7.3.14.2}{536, 563, 5551} |
श॒तप॑वित्राःस्व॒धया॒मद᳚न्तीर्दे॒वीर्दे॒वाना॒मपि॑यन्ति॒पाथः॑ |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} ता,इन्द्र॑स्य॒नमि॑नन्तिव्र॒तानि॒सिन्धु॑भ्योह॒व्यंघृ॒तव॑ज्जुहोत || {3/4}{5.4.14.3}{7.47.3}{7.3.14.3}{537, 563, 5552} |
याःसूर्यो᳚र॒श्मिभि॑रात॒तान॒याभ्य॒इन्द्रो॒,अर॑दद्गा॒तुमू॒र्मिम् |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} तेसि᳚न्धवो॒वरि॑वोधातनानोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {4/4}{5.4.14.4}{7.47.4}{7.3.14.4}{538, 563, 5553} |
[62] ऋभुक्षणइति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठऋभवस्त्रिष्टुप्अंत्यायाविश्वेदेवावा | |
ऋभु॑क्षणोवाजामा॒दय॑ध्वम॒स्मेन॑रोमघवानःसु॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | ऋभवः | त्रिष्टुप्} आवो॒ऽर्वाचः॒क्रत॑वो॒नया॒तांविभ्वो॒रथं॒नर्यं᳚वर्तयन्तु || {1/4}{5.4.15.1}{7.48.1}{7.3.15.1}{539, 564, 5554} |
ऋ॒भुरृ॒भुभि॑र॒भिवः॑स्याम॒विभ्वो᳚वि॒भुभिः॒शव॑सा॒शवां᳚सि |{मैत्रावरुणिर्वसिष्ठः | ऋभवः | त्रिष्टुप्} वाजो᳚,अ॒स्माँ,अ॑वतु॒वाज॑साता॒विन्द्रे᳚णयु॒जात॑रुषेमवृ॒त्रम् || {2/4}{5.4.15.2}{7.48.2}{7.3.15.2}{540, 564, 5555} |
तेचि॒द्धिपू॒र्वीर॒भिसन्ति॑शा॒साविश्वाँ᳚,अ॒र्यउ॑प॒रता᳚तिवन्वन् |{मैत्रावरुणिर्वसिष्ठः | ऋभवः | त्रिष्टुप्} इन्द्रो॒विभ्वाँ᳚,ऋभु॒क्षावाजो᳚,अ॒र्यःशत्रो᳚र्मिथ॒त्याकृ॑णव॒न्विनृ॒म्णम् || {3/4}{5.4.15.3}{7.48.3}{7.3.15.3}{541, 564, 5556} |
नूदे᳚वासो॒वरि॑वःकर्तनानोभू॒तनो॒विश्वेऽव॑सेस॒जोषाः᳚ |{मैत्रावरुणिर्वसिष्ठः | ऋभवः विश्वे देवा वा | त्रिष्टुप्} सम॒स्मे,इषं॒वस॑वोददीरन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {4/4}{5.4.15.4}{7.48.4}{7.3.15.4}{542, 564, 5557} |
[63] समुद्रज्येष्ठ इति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआपस्त्रिष्टुप् | |
स॒मु॒द्रज्ये᳚ष्ठाःसलि॒लस्य॒मध्या᳚त्¦पुना॒नाय॒न्त्यनि॑विशमानाः |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} इन्द्रो॒याव॒ज्रीवृ॑ष॒भोर॒राद॒¦ता,आपो᳚दे॒वीरि॒हमाम॑वन्तु || {1/4}{5.4.16.1}{7.49.1}{7.3.16.1}{543, 565, 5558} |
या,आपो᳚दि॒व्या,उ॒तवा॒स्रव᳚न्ति¦ख॒नित्रि॑मा,उ॒तवा॒याःस्व॑यं॒जाः |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} स॒मु॒द्रार्था॒याःशुच॑यःपाव॒का¦स्ता,आपो᳚दे॒वीरि॒हमाम॑वन्तु || {2/4}{5.4.16.2}{7.49.2}{7.3.16.2}{544, 565, 5559} |
यासां॒राजा॒वरु॑णो॒याति॒मध्ये᳚¦सत्यानृ॒ते,अ॑व॒पश्य॒ञ्जना᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} म॒धु॒श्चुतः॒शुच॑यो॒याःपा᳚व॒का¦स्ता,आपो᳚दे॒वीरि॒हमाम॑वन्तु || {3/4}{5.4.16.3}{7.49.3}{7.3.16.3}{545, 565, 5560} |
यासु॒राजा॒वरु॑णो॒यासु॒सोमो॒¦विश्वे᳚दे॒वायासूर्जं॒मद᳚न्ति |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} वै॒श्वा॒न॒रोयास्व॒ग्निःप्रवि॑ष्ट॒¦स्ता,आपो᳚दे॒वीरि॒हमाम॑वन्तु || {4/4}{5.4.16.4}{7.49.4}{7.3.16.4}{546, 565, 5561} |
[64] आमामिति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ मित्रावरुणापग्निर्विश्वेदेवानद्यइति क्रमेणदेवताजगत्यंत्यातिजगतीशक्वरीवा | |
आमांमि॑त्रावरुणे॒हर॑क्षतंकुला॒यय॑द्वि॒श्वय॒न्मान॒आग॑न् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | जगती} अ॒ज॒का॒वंदु॒र्दृशी᳚कंति॒रोद॑धे॒मामांपद्ये᳚न॒रप॑साविद॒त्त्सरुः॑ || {1/4}{5.4.17.1}{7.50.1}{7.3.17.1}{547, 566, 5562} |
यद्वि॒जाम॒न्परु॑षि॒वन्द॑नं॒भुव॑दष्ठी॒वन्तौ॒परि॑कु॒ल्फौच॒देह॑त् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | जगती} अ॒ग्निष्टच्छोच॒न्नप॑बाधतामि॒तोमामांपद्ये᳚न॒रप॑साविद॒त्त्सरुः॑ || {2/4}{5.4.17.2}{7.50.2}{7.3.17.2}{548, 566, 5563} |
यच्छ॑ल्म॒लौभव॑ति॒यन्न॒दीषु॒यदोष॑धीभ्यः॒परि॒जाय॑तेवि॒षम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | जगती} विश्वे᳚दे॒वानिरि॒तस्तत्सु॑वन्तु॒मामांपद्ये᳚न॒रप॑साविद॒त्त्सरुः॑ || {3/4}{5.4.17.3}{7.50.3}{7.3.17.3}{549, 566, 5564} |
याःप्र॒वतो᳚नि॒वत॑उ॒द्वत॑उद॒न्वती᳚रनुद॒काश्च॒याः |{मैत्रावरुणिर्वसिष्ठः | नद्यः | अतिजगतीशक्वरी} ता,अ॒स्मभ्यं॒पय॑सा॒पिन्व॑मानाःशि॒वादे॒वीर॑शिप॒दाभ॑वन्तु॒सर्वा᳚न॒द्यो᳚,अशिमि॒दाभ॑वन्तु || {4/4}{5.4.17.4}{7.50.4}{7.3.17.4}{550, 566, 5565} |
[65] आदित्यानामिति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआदित्यास्त्रिष्टुप् | |
आ॒दि॒त्याना॒मव॑सा॒नूत॑नेनसक्षी॒महि॒शर्म॑णा॒शंत॑मेन |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्} अ॒ना॒गा॒स्त्वे,अ॑दिति॒त्वेतु॒रास॑इ॒मंय॒ज्ञंद॑धतु॒श्रोष॑माणाः || {1/3}{5.4.18.1}{7.51.1}{7.3.18.1}{551, 567, 5566} |
आ॒दि॒त्यासो॒,अदि॑तिर्मादयन्तांमि॒त्रो,अ᳚र्य॒मावरु॑णो॒रजि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्} अ॒स्माकं᳚सन्तु॒भुव॑नस्यगो॒पाःपिब᳚न्तु॒सोम॒मव॑सेनो,अ॒द्य || {2/3}{5.4.18.2}{7.51.2}{7.3.18.2}{552, 567, 5567} |
आ॒दि॒त्याविश्वे᳚म॒रुत॑श्च॒विश्वे᳚दे॒वाश्च॒विश्व॑ऋ॒भव॑श्च॒विश्वे᳚ |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्} इन्द्रो᳚,अ॒ग्निर॒श्विना᳚तुष्टुवा॒नायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {3/3}{5.4.18.3}{7.51.3}{7.3.18.3}{553, 567, 5568} |
[66] आदित्यासइति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआदित्यास्त्रिष्टुप् | |
आ॒दि॒त्यासो॒,अदि॑तयःस्याम॒पूर्दे᳚व॒त्राव॑सवोमर्त्य॒त्रा |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्} सने᳚ममित्रावरुणा॒सन᳚न्तो॒भवे᳚मद्यावापृथिवी॒भव᳚न्तः || {1/3}{5.4.19.1}{7.52.1}{7.3.19.1}{554, 568, 5569} |
मि॒त्रस्तन्नो॒वरु॑णोमामहन्त॒शर्म॑तो॒काय॒तन॑यायगो॒पाः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्} मावो᳚भुजेमा॒न्यजा᳚त॒मेनो॒मातत्क᳚र्मवसवो॒यच्चय॑ध्वे || {2/3}{5.4.19.2}{7.52.2}{7.3.19.2}{555, 568, 5570} |
तु॒र॒ण्यवोऽङ्गि॑रसोनक्षन्त॒रत्नं᳚दे॒वस्य॑सवि॒तुरि॑या॒नाः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्} पि॒ताच॒तन्नो᳚म॒हान्यज॑त्रो॒विश्वे᳚दे॒वाःसम॑नसोजुषन्त || {3/3}{5.4.19.3}{7.52.3}{7.3.19.3}{556, 568, 5571} |
[67] प्रद्यावेति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोद्यावापृथिव्यौत्रिष्टुप् | |
प्रद्यावा᳚य॒ज्ञैःपृ॑थि॒वीनमो᳚भिःस॒बाध॑ईळेबृह॒तीयज॑त्रे |{मैत्रावरुणिर्वसिष्ठः | द्यावापृथिव्यौ | त्रिष्टुप्} तेचि॒द्धिपूर्वे᳚क॒वयो᳚गृ॒णन्तः॑पु॒रोम॒हीद॑धि॒रेदे॒वपु॑त्रे || {1/3}{5.4.20.1}{7.53.1}{7.3.20.1}{557, 569, 5572} |
प्रपू᳚र्व॒जेपि॒तरा॒नव्य॑सीभिर्गी॒र्भिःकृ॑णुध्वं॒सद॑ने,ऋ॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | द्यावापृथिव्यौ | त्रिष्टुप्} आनो᳚द्यावापृथिवी॒दैव्ये᳚न॒जने᳚नयातं॒महि॑वां॒वरू᳚थम् || {2/3}{5.4.20.2}{7.53.2}{7.3.20.2}{558, 569, 5573} |
उ॒तोहिवां᳚रत्न॒धेया᳚नि॒सन्ति॑पु॒रूणि॑द्यावापृथिवीसु॒दासे᳚ |{मैत्रावरुणिर्वसिष्ठः | द्यावापृथिव्यौ | त्रिष्टुप्} अ॒स्मेध॑त्तं॒यदस॒दस्कृ॑धोयुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {3/3}{5.4.20.3}{7.53.3}{7.3.20.3}{559, 569, 5574} |
[68] वास्तोष्पतइति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवास्तोष्पतिस्त्रिष्टुप् | |
वास्तो᳚ष्पते॒प्रति॑जानीह्य॒स्मान्¦त्स्वा᳚वे॒शो,अ॑नमी॒वोभ॑वानः |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | त्रिष्टुप्} यत्त्वेम॑हे॒प्रति॒तन्नो᳚जुषस्व॒¦शंनो᳚भवद्वि॒पदे॒शंचतु॑ष्पदे || {1/3}{5.4.21.1}{7.54.1}{7.3.21.1}{560, 570, 5575} |
वास्तो᳚ष्पतेप्र॒तर॑णोनएधि¦गय॒स्फानो॒गोभि॒रश्वे᳚भिरिन्दो |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | त्रिष्टुप्} अ॒जरा᳚सस्तेस॒ख्येस्या᳚म¦पि॒तेव॑पु॒त्रान्प्रति॑नोजुषस्व || {2/3}{5.4.21.2}{7.54.2}{7.3.21.2}{561, 570, 5576} |
वास्तो᳚ष्पतेश॒ग्मया᳚सं॒सदा᳚ते¦सक्षी॒महि॑र॒ण्वया᳚गातु॒मत्या᳚ |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | त्रिष्टुप्} पा॒हिक्षेम॑उ॒तयोगे॒वरं᳚नो¦यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {3/3}{5.4.21.3}{7.54.3}{7.3.21.3}{562, 570, 5577} |
[69] अमीवहेत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यायावास्तोष्पतिः द्वितीयादिसप्तानांप्रस्वापिनी आद्यागायत्रीततस्तिस्रउपरिष्टाद्धृहत्यः अंत्याश्चतस्रोनुष्टुभः | |
अ॒मी॒व॒हावा᳚स्तोष्पते॒¦विश्वा᳚रू॒पाण्या᳚वि॒शन् |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | गायत्री} सखा᳚सु॒शेव॑एधिनः || {1/8}{5.4.22.1}{7.55.1}{7.3.22.1}{563, 571, 5578} |
यद॑र्जुनसारमेयद॒तःपि॑शङ्ग॒यच्छ॑से |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | उपरिष्टाद्बृहती} वी᳚वभ्राजन्तऋ॒ष्टय॒उप॒स्रक्वे᳚षु॒बप्स॑तो॒निषुस्व॑प || {2/8}{5.4.22.2}{7.55.2}{7.3.22.2}{564, 571, 5579} |
स्ते॒नंरा᳚यसारमेय॒तस्क॑रंवापुनःसर |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | उपरिष्टाद्बृहती} स्तो॒तॄनिन्द्र॑स्यरायसि॒किम॒स्मान्दु॑च्छुनायसे॒निषुस्व॑प || {3/8}{5.4.22.3}{7.55.3}{7.3.22.3}{565, 571, 5580} |
त्वंसू᳚क॒रस्य॑दर्दृहि॒तव॑दर्दर्तुसूक॒रः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | उपरिष्टाद्बृहती} स्तो॒तॄनिन्द्र॑स्यरायसि॒किम॒स्मान्दु॑च्छुनायसे॒निषुस्व॑प || {4/8}{5.4.22.4}{7.55.4}{7.3.22.4}{566, 571, 5581} |
सस्तु॑मा॒तासस्तु॑पि॒तासस्तु॒श्वासस्तु॑वि॒श्पतिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्} स॒सन्तु॒सर्वे᳚ज्ञा॒तयः॒सस्त्व॒यम॒भितो॒जनः॑ || {5/8}{5.4.22.5}{7.55.5}{7.3.22.5}{567, 571, 5582} |
यआस्ते॒यश्च॒चर॑ति॒यश्च॒पश्य॑तिनो॒जनः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्} तेषां॒संह᳚न्मो,अ॒क्षाणि॒यथे॒दंह॒र्म्यंतथा᳚ || {6/8}{5.4.22.6}{7.55.6}{7.3.22.6}{568, 571, 5583} |
स॒हस्र॑शृङ्गोवृष॒भोयःस॑मु॒द्रादु॒दाच॑रत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्} तेना᳚सह॒स्ये᳚नाव॒यंनिजना᳚न्त्स्वापयामसि || {7/8}{5.4.22.7}{7.55.7}{7.3.22.7}{569, 571, 5584} |
प्रो॒ष्ठे॒श॒याव॑ह्येश॒यानारी॒र्यास्त॑ल्प॒शीव॑रीः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्} स्त्रियो॒याःपुण्य॑गन्धा॒स्ताःसर्वाः᳚स्वापयामसि || {8/8}{5.4.22.8}{7.55.8}{7.3.22.8}{570, 571, 5585} |
[70] कई व्यक्ता इति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्टुप् आद्याएकादशद्विपदाविराट् | (अत्रांत्यायावैश्वदेवत्वंकश्चिन्मन्यते तन्मानाभावादुपेक्ष्यं) | |
कईं॒व्य॑क्ता॒नरः॒सनी᳚ळारु॒द्रस्य॒मर्या॒,अध॒स्वश्वाः᳚ || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{1/25}{5.4.23.1}{7.56.1}{7.4.1.1}{571, 572, 5586} |
नकि॒र्ह्ये᳚षांज॒नूंषि॒वेद॒ते,अ॒ङ्गवि॑द्रेमि॒थोज॒नित्र᳚म् || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{2/25}{5.4.23.2}{7.56.2}{7.4.1.2}{572, 572, 5587} |
अ॒भिस्व॒पूभि᳚र्मि॒थोव॑पन्त॒वात॑स्वनसःश्ये॒ना,अ॑स्पृध्रन् || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{3/25}{5.4.23.3}{7.56.3}{7.4.1.3}{573, 572, 5588} |
ए॒तानि॒धीरो᳚नि॒ण्याचि॑केत॒पृश्नि॒र्यदूधो᳚म॒हीज॒भार॑ || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{4/25}{5.4.23.4}{7.56.4}{7.4.1.4}{574, 572, 5589} |
साविट्सु॒वीरा᳚म॒रुद्भि॑रस्तुस॒नात्सह᳚न्ती॒पुष्य᳚न्तीनृ॒म्णम् || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{5/25}{5.4.23.5}{7.56.5}{7.4.1.5}{575, 572, 5590} |
यामं॒येष्ठाः᳚शु॒भाशोभि॑ष्ठाःश्रि॒यासम्मि॑श्ला॒,ओजो᳚भिरु॒ग्राः || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{6/25}{5.4.23.6}{7.56.6}{7.4.1.6}{576, 572, 5591} |
उ॒ग्रंव॒ओजः॑स्थि॒राशवां॒स्यधा᳚म॒रुद्भि॑र्ग॒णस्तुवि॑ष्मान् || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{7/25}{5.4.23.7}{7.56.7}{7.4.1.7}{577, 572, 5592} |
शु॒भ्रोवः॒शुष्मः॒क्रुध्मी॒मनां᳚सि॒धुनि॒र्मुनि॑रिव॒शर्ध॑स्यधृ॒ष्णोः || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{8/25}{5.4.23.8}{7.56.8}{7.4.1.8}{578, 572, 5593} |
सने᳚म्य॒स्मद्यु॒योत॑दि॒द्युंमावो᳚दुर्म॒तिरि॒हप्रण᳚ङ्नः || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{9/25}{5.4.23.9}{7.56.9}{7.4.1.9}{579, 572, 5594} |
प्रि॒यावो॒नाम॑हुवेतु॒राणा॒मायत्तृ॒पन्म॑रुतोवावशा॒नाः || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{10/25}{5.4.23.10}{7.56.10}{7.4.1.10}{580, 572, 5595} |
स्वा॒यु॒धास॑इ॒ष्मिणः॑सुनि॒ष्का,उ॒तस्व॒यंत॒न्व१॑(अः॒)शुम्भ॑मानाः || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{11/25}{5.4.24.1}{7.56.11}{7.4.1.11}{581, 572, 5596} |
शुची᳚वोह॒व्याम॑रुतः॒शुची᳚नां॒शुचिं᳚हिनोम्यध्व॒रंशुचि॑भ्यः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} ऋ॒तेन॑स॒त्यमृ॑त॒साप॑आय॒ञ्छुचि॑जन्मानः॒शुच॑यःपाव॒काः || {12/25}{5.4.24.2}{7.56.12}{7.4.1.12}{582, 572, 5597} |
अंसे॒ष्वाम॑रुतःखा॒दयो᳚वो॒वक्ष॑स्सुरु॒क्मा,उ॑पशिश्रिया॒णाः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} विवि॒द्युतो॒नवृ॒ष्टिभी᳚रुचा॒ना,अनु॑स्व॒धामायु॑धै॒र्यच्छ॑मानाः || {13/25}{5.4.24.3}{7.56.13}{7.4.1.13}{583, 572, 5598} |
प्रबु॒ध्न्या᳚वईरते॒महां᳚सि॒प्रनामा᳚निप्रयज्यवस्तिरध्वम् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} स॒ह॒स्रियं॒दम्यं᳚भा॒गमे॒तंगृ॑हमे॒धीयं᳚मरुतोजुषध्वम् || {14/25}{5.4.24.4}{7.56.14}{7.4.1.14}{584, 572, 5599} |
यदि॑स्तु॒तस्य॑मरुतो,अधी॒थेत्थाविप्र॑स्यवा॒जिनो॒हवी᳚मन् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} म॒क्षूरा॒यःसु॒वीर्य॑स्यदात॒नूचि॒द्यम॒न्यआ॒दभ॒दरा᳚वा || {15/25}{5.4.24.5}{7.56.15}{7.4.1.15}{585, 572, 5600} |
अत्या᳚सो॒नयेम॒रुतः॒स्वञ्चो᳚यक्ष॒दृशो॒नशु॒भय᳚न्त॒मर्याः᳚ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} तेह᳚र्म्ये॒ष्ठाःशिश॑वो॒नशु॒भ्राव॒त्सासो॒नप्र॑क्री॒ळिनः॑पयो॒धाः || {16/25}{5.4.25.1}{7.56.16}{7.4.1.16}{586, 572, 5601} |
द॒श॒स्यन्तो᳚नोम॒रुतो᳚मृळन्तुवरिव॒स्यन्तो॒रोद॑सीसु॒मेके᳚ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} आ॒रेगो॒हानृ॒हाव॒धोवो᳚,अस्तुसु॒म्नेभि॑र॒स्मेव॑सवोनमध्वम् || {17/25}{5.4.25.2}{7.56.17}{7.4.1.17}{587, 572, 5602} |
आवो॒होता᳚जोहवीतिस॒त्तःस॒त्राचीं᳚रा॒तिंम॑रुतोगृणा॒नः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} यईव॑तोवृषणो॒,अस्ति॑गो॒पाःसो,अद्व॑यावीहवतेवउ॒क्थैः || {18/25}{5.4.25.3}{7.56.18}{7.4.1.18}{588, 572, 5603} |
इ॒मेतु॒रंम॒रुतो᳚रामयन्ती॒मेसहः॒सह॑स॒आन॑मन्ति |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} इ॒मेशंसं᳚वनुष्य॒तोनिपा᳚न्तिगु॒रुद्वेषो॒,अर॑रुषेदधन्ति || {19/25}{5.4.25.4}{7.56.19}{7.4.1.19}{589, 572, 5604} |
इ॒मेर॒ध्रंचि᳚न्म॒रुतो᳚जुनन्ति॒भृमिं᳚चि॒द्यथा॒वस॑वोजु॒षन्त॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} अप॑बाधध्वंवृषण॒स्तमां᳚सिध॒त्तविश्वं॒तन॑यंतो॒कम॒स्मे || {20/25}{5.4.25.5}{7.56.20}{7.4.1.20}{590, 572, 5605} |
मावो᳚दा॒त्रान्म॑रुतो॒निर॑राम॒माप॒श्चाद्द॑घ्मरथ्योविभा॒गे |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} आनः॑स्पा॒र्हेभ॑जतनावस॒व्ये॒३॑(ए॒)यदीं᳚सुजा॒तंवृ॑षणोवो॒,अस्ति॑ || {21/25}{5.4.26.1}{7.56.21}{7.4.1.21}{591, 572, 5606} |
संयद्धन᳚न्तम॒न्युभि॒र्जना᳚सः॒शूरा᳚य॒ह्वीष्वोष॑धीषुवि॒क्षु |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} अध॑स्मानोमरुतोरुद्रियासस्त्रा॒तारो᳚भूत॒पृत॑नास्व॒र्यः || {22/25}{5.4.26.2}{7.56.22}{7.4.1.22}{592, 572, 5607} |
भूरि॑चक्रमरुतः॒पित्र्या᳚ण्यु॒क्थानि॒यावः॑श॒स्यन्ते᳚पु॒राचि॑त् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} म॒रुद्भि॑रु॒ग्रःपृत॑नासु॒साळ्हा᳚म॒रुद्भि॒रित्सनि॑ता॒वाज॒मर्वा᳚ || {23/25}{5.4.26.3}{7.56.23}{7.4.1.23}{593, 572, 5608} |
अ॒स्मेवी॒रोम॑रुतःशु॒ष्म्य॑स्तु॒जना᳚नां॒यो,असु॑रोविध॒र्ता |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} अ॒पोयेन॑सुक्षि॒तये॒तरे॒माध॒स्वमोको᳚,अ॒भिवः॑स्याम || {24/25}{5.4.26.4}{7.56.24}{7.4.1.24}{594, 572, 5609} |
तन्न॒इन्द्रो॒वरु॑णोमि॒त्रो,अ॒ग्निराप॒ओष॑धीर्व॒निनो᳚जुषन्त |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} शर्म᳚न्त्स्यामम॒रुता᳚मु॒पस्थे᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {25/25}{5.4.26.5}{7.56.25}{7.4.1.25}{595, 572, 5610} |
[71] मध्वोवइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्टुप् | |
मध्वो᳚वो॒नाम॒मारु॑तंयजत्राः॒प्रय॒ज्ञेषु॒शव॑सामदन्ति |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} येरे॒जय᳚न्ति॒रोद॑सीचिदु॒र्वीपिन्व॒न्त्युत्सं॒यदया᳚सुरु॒ग्राः || {1/7}{5.4.27.1}{7.57.1}{7.4.2.1}{596, 573, 5611} |
नि॒चे॒तारो॒हिम॒रुतो᳚गृ॒णन्तं᳚प्रणे॒तारो॒यज॑मानस्य॒मन्म॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} अ॒स्माक॑म॒द्यवि॒दथे᳚षुब॒र्हिरावी॒तये᳚सदतपिप्रिया॒णाः || {2/7}{5.4.27.2}{7.57.2}{7.4.2.2}{597, 573, 5612} |
नैताव॑द॒न्येम॒रुतो॒यथे॒मेभ्राज᳚न्तेरु॒क्मैरायु॑धैस्त॒नूभिः॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} आरोद॑सीविश्व॒पिशः॑पिशा॒नाःस॑मा॒नम॒ञ्ज्य᳚ञ्जतेशु॒भेकम् || {3/7}{5.4.27.3}{7.57.3}{7.4.2.3}{598, 573, 5613} |
ऋध॒क्सावो᳚मरुतोदि॒द्युद॑स्तु॒यद्व॒आगः॑पुरु॒षता॒करा᳚म |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} माव॒स्तस्या॒मपि॑भूमायजत्रा,अ॒स्मेवो᳚,अस्तुसुम॒तिश्चनि॑ष्ठा || {4/7}{5.4.27.4}{7.57.4}{7.4.2.4}{599, 573, 5614} |
कृ॒तेचि॒दत्र॑म॒रुतो᳚रणन्तानव॒द्यासः॒शुच॑यःपाव॒काः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} प्रणो᳚ऽवतसुम॒तिभि᳚र्यजत्राः॒प्रवाजे᳚भिस्तिरतपु॒ष्यसे᳚नः || {5/7}{5.4.27.5}{7.57.5}{7.4.2.5}{600, 573, 5615} |
उ॒तस्तु॒तासो᳚म॒रुतो᳚व्यन्तु॒विश्वे᳚भि॒र्नाम॑भि॒र्नरो᳚ह॒वींषि॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} ददा᳚तनो,अ॒मृत॑स्यप्र॒जायै᳚जिगृ॒तरा॒यःसू॒नृता᳚म॒घानि॑ || {6/7}{5.4.27.6}{7.57.6}{7.4.2.6}{601, 573, 5616} |
आस्तु॒तासो᳚मरुतो॒विश्व॑ऊ॒ती,अच्छा᳚सू॒रीन्त्स॒र्वता᳚ताजिगात |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} येन॒स्त्मना᳚श॒तिनो᳚व॒र्धय᳚न्तियू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7/7}{5.4.27.7}{7.57.7}{7.4.2.7}{602, 573, 5617} |
[72] प्रसाकमुक्षइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्टुप् | |
प्रसा᳚क॒मुक्षे᳚,अर्चताग॒णाय॒योदैव्य॑स्य॒धाम्न॒स्तुवि॑ष्मान् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} उ॒तक्षो᳚दन्ति॒रोद॑सीमहि॒त्वानक्ष᳚न्ते॒नाकं॒निरृ॑तेरवं॒शात् || {1/6}{5.4.28.1}{7.58.1}{7.4.3.1}{603, 574, 5618} |
ज॒नूश्चि॑द्वोमरुतस्त्वे॒ष्ये᳚ण॒भीमा᳚स॒स्तुवि॑मन्य॒वोऽया᳚सः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} प्रयेमहो᳚भि॒रोज॑सो॒तसन्ति॒विश्वो᳚वो॒याम᳚न्भयतेस्व॒र्दृक् || {2/6}{5.4.28.2}{7.58.2}{7.4.3.2}{604, 574, 5619} |
बृ॒हद्वयो᳚म॒घव॑द्भ्योदधात॒जुजो᳚ष॒न्निन्म॒रुतः॑सुष्टु॒तिंनः॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} ग॒तोनाध्वा॒विति॑रातिज॒न्तुंप्रणः॑स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेत || {3/6}{5.4.28.3}{7.58.3}{7.4.3.3}{605, 574, 5620} |
यु॒ष्मोतो॒विप्रो᳚मरुतःशत॒स्वीयु॒ष्मोतो॒,अर्वा॒सहु॑रिःसह॒स्री |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} यु॒ष्मोतः॑स॒म्राळु॒तह᳚न्तिवृ॒त्रंप्रतद्वो᳚,अस्तुधूतयोदे॒ष्णम् || {4/6}{5.4.28.4}{7.58.4}{7.4.3.4}{606, 574, 5621} |
ताँ,आरु॒द्रस्य॑मी॒ळ्हुषो᳚विवासेकु॒विन्नंस᳚न्तेम॒रुतः॒पुन᳚र्नः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} यत्स॒स्वर्ता᳚जिहीळि॒रेयदा॒विरव॒तदेन॑ईमहेतु॒राणा᳚म् || {5/6}{5.4.28.5}{7.58.5}{7.4.3.5}{607, 574, 5622} |
प्रसावा᳚चिसुष्टु॒तिर्म॒घोना᳚मि॒दंसू॒क्तंम॒रुतो᳚जुषन्त |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} आ॒राच्चि॒द्द्वेषो᳚वृषणोयुयोतयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {6/6}{5.4.28.6}{7.58.6}{7.4.3.6}{608, 574, 5623} |
[73] यंत्रायध्वइति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतोंत्यायारुद्रः आद्यातृतीयापंचम्योबृहत्यः द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः सप्तम्यष्टम्यौत्रिष्टुभौ नवम्याद्यास्तिस्रोगायत्र्योन्त्यानुष्टुप् | |
यंत्राय॑ध्वइ॒दमि॑दं॒देवा᳚सो॒यंच॒नय॑थ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | बृहती} तस्मा᳚,अग्ने॒वरु॑ण॒मित्रार्य॑म॒न्मरु॑तः॒शर्म॑यच्छत || {1/12}{5.4.29.1}{7.59.1}{7.4.4.1}{609, 575, 5624} |
यु॒ष्माकं᳚देवा॒,अव॒साह॑निप्रि॒यई᳚जा॒नस्त॑रति॒द्विषः॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | सतोबृहत्यः} प्रसक्षयं᳚तिरते॒विम॒हीरिषो॒योवो॒वरा᳚य॒दाश॑ति || {2/12}{5.4.29.2}{7.59.2}{7.4.4.2}{610, 575, 5625} |
न॒हिव॑श्चर॒मंच॒नवसि॑ष्ठःपरि॒मंस॑ते |{मैत्रावरुणिर्वसिष्ठः | मरुतः | बृहती} अ॒स्माक॑म॒द्यम॑रुतःसु॒तेसचा॒विश्वे᳚पिबतका॒मिनः॑ || {3/12}{5.4.29.3}{7.59.3}{7.4.4.3}{611, 575, 5626} |
न॒हिव॑ऊ॒तिःपृत॑नासु॒मर्ध॑ति॒यस्मा॒,अरा᳚ध्वंनरः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | सतोबृहत्यः} अ॒भिव॒आव॑र्त्सुम॒तिर्नवी᳚यसी॒तूयं᳚यातपिपीषवः || {4/12}{5.4.29.4}{7.59.4}{7.4.4.4}{612, 575, 5627} |
ओषुघृ॑ष्विराधसोया॒तनान्धां᳚सिपी॒तये᳚ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | बृहती} इ॒मावो᳚ह॒व्याम॑रुतोर॒रेहिकं॒मोष्व१॑(अ॒)न्यत्र॑गन्तन || {5/12}{5.4.29.5}{7.59.5}{7.4.4.5}{613, 575, 5628} |
आच॑नोब॒र्हिःसद॑तावि॒ताच॑नःस्पा॒र्हाणि॒दात॑वे॒वसु॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | सतोबृहत्यः} अस्रे᳚धन्तोमरुतःसो॒म्येमधौ॒स्वाहे॒हमा᳚दयाध्वै || {6/12}{5.4.29.6}{7.59.6}{7.4.4.6}{614, 575, 5629} |
स॒स्वश्चि॒द्धित॒न्व१॑(अः॒)शुम्भ॑माना॒,आहं॒सासो॒नील॑पृष्ठा,अपप्तन् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} विश्वं॒शर्धो᳚,अ॒भितो᳚मा॒निषे᳚द॒नरो॒नर॒ण्वाःसव॑ने॒मद᳚न्तः || {7/12}{5.4.30.1}{7.59.7}{7.4.4.7}{615, 575, 5630} |
योनो᳚मरुतो,अ॒भिदु᳚र्हृणा॒युस्ति॒रश्चि॒त्तानि॑वसवो॒जिघां᳚सति |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} द्रु॒हःपाशा॒न्प्रति॒समु॑चीष्ट॒तपि॑ष्ठेन॒हन्म॑नाहन्तना॒तम् || {8/12}{5.4.30.2}{7.59.8}{7.4.4.8}{616, 575, 5631} |
सांत॑पना,इ॒दंह॒विर्मरु॑त॒स्तज्जु॑जुष्टन |{मैत्रावरुणिर्वसिष्ठः | मरुतः | गायत्री} यु॒ष्माको॒तीरि॑शादसः || {9/12}{5.4.30.3}{7.59.9}{7.4.4.9}{617, 575, 5632} |
गृह॑मेधास॒आग॑त॒मरु॑तो॒माप॑भूतन |{मैत्रावरुणिर्वसिष्ठः | मरुतः | गायत्री} यु॒ष्माको॒तीसु॑दानवः || {10/12}{5.4.30.4}{7.59.10}{7.4.4.10}{618, 575, 5633} |
इ॒हेह॑वःस्वतवसः॒कव॑यः॒सूर्य॑त्वचः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | गायत्री} य॒ज्ञंम॑रुत॒आवृ॑णे || {11/12}{5.4.30.5}{7.59.11}{7.4.4.11}{619, 575, 5634} |
त्र्य᳚म्बकंयजामहे¦सु॒गन्धिं᳚पुष्टि॒वर्ध॑नम् |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | अनुष्टुप्} उ॒र्वा॒रु॒कमि॑व॒बन्ध॑नान्¦मृ॒त्योर्मु॑क्षीय॒मामृता᳚त् || {12/12}{5.4.30.6}{7.59.12}{7.4.4.12}{620, 575, 5635} |
[74] यदद्द्येति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमित्रावरुणावाद्यायाः सूर्यस्त्रिष्टुप् | |
यद॒द्यसू᳚र्य॒ब्रवोऽना᳚गा¦,उ॒द्यन्मि॒त्राय॒वरु॑णायस॒त्यम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} व॒यंदे᳚व॒त्रादि॑तेस्याम॒¦तव॑प्रि॒यासो᳚,अर्यमन्गृ॒णन्तः॑ || {1/12}{5.5.1.1}{7.60.1}{7.4.5.1}{621, 576, 5636} |
ए॒षस्यमि॑त्रावरुणानृ॒चक्षा᳚,उ॒भे,उदे᳚ति॒सूर्यो᳚,अ॒भिज्मन् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} विश्व॑स्यस्था॒तुर्जग॑तश्चगो॒पा,ऋ॒जुमर्ते᳚षुवृजि॒नाच॒पश्य॑न् || {2/12}{5.5.1.2}{7.60.2}{7.4.5.2}{622, 576, 5637} |
अयु॑क्तस॒प्तह॒रितः॑स॒धस्था॒द्या,ईं॒वह᳚न्ति॒सूर्यं᳚घृ॒ताचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} धामा᳚निमित्रावरुणायु॒वाकुः॒संयोयू॒थेव॒जनि॑मानि॒चष्टे᳚ || {3/12}{5.5.1.3}{7.60.3}{7.4.5.3}{623, 576, 5638} |
उद्वां᳚पृ॒क्षासो॒मधु॑मन्तो,अस्थु॒रासूर्यो᳚,अरुहच्छु॒क्रमर्णः॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} यस्मा᳚,आदि॒त्या,अध्व॑नो॒रद᳚न्तिमि॒त्रो,अ᳚र्य॒मावरु॑णःस॒जोषाः᳚ || {4/12}{5.5.1.4}{7.60.4}{7.4.5.4}{624, 576, 5639} |
इ॒मेचे॒तारो॒,अनृ॑तस्य॒भूरे᳚र्मि॒त्रो,अ᳚र्य॒मावरु॑णो॒हिसन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} इ॒मऋ॒तस्य॑वावृधुर्दुरो॒णेश॒ग्मासः॑पु॒त्रा,अदि॑ते॒रद॑ब्धाः || {5/12}{5.5.1.5}{7.60.5}{7.4.5.5}{625, 576, 5640} |
इ॒मेमि॒त्रोवरु॑णोदू॒ळभा᳚सोऽचे॒तसं᳚चिच्चितयन्ति॒दक्षैः᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} अपि॒क्रतुं᳚सु॒चेत॑सं॒वत᳚न्तस्ति॒रश्चि॒दंहः॑सु॒पथा᳚नयन्ति || {6/12}{5.5.1.6}{7.60.6}{7.4.5.6}{626, 576, 5641} |
इ॒मेदि॒वो,अनि॑मिषापृथि॒व्याश्चि॑कि॒त्वांसो᳚,अचे॒तसं᳚नयन्ति |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} प्र॒व्रा॒जेचि᳚न्न॒द्यो᳚गा॒धम॑स्तिपा॒रंनो᳚,अ॒स्यवि॑ष्पि॒तस्य॑पर्षन् || {7/12}{5.5.2.1}{7.60.7}{7.4.5.7}{627, 576, 5642} |
यद्गो॒पाव॒ददि॑तिः॒शर्म॑भ॒द्रंमि॒त्रोयच्छ᳚न्ति॒वरु॑णःसु॒दासे᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} तस्मि॒न्नातो॒कंतन॑यं॒दधा᳚ना॒माक᳚र्मदेव॒हेळ॑नंतुरासः || {8/12}{5.5.2.2}{7.60.8}{7.4.5.8}{628, 576, 5643} |
अव॒वेदिं॒होत्रा᳚भिर्यजेत॒रिपः॒काश्चि॑द्वरुण॒ध्रुतः॒सः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} परि॒द्वेषो᳚भिरर्य॒मावृ॑णक्तू॒रुंसु॒दासे᳚वृषणा,उलो॒कम् || {9/12}{5.5.2.3}{7.60.9}{7.4.5.9}{629, 576, 5644} |
स॒स्वश्चि॒द्धिसमृ॑तिस्त्वे॒ष्ये᳚षामपी॒च्ये᳚न॒सह॑सा॒सह᳚न्ते |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} यु॒ष्मद्भि॒यावृ॑षणो॒रेज॑माना॒दक्ष॑स्यचिन्महि॒नामृ॒ळता᳚नः || {10/12}{5.5.2.4}{7.60.10}{7.4.5.10}{630, 576, 5645} |
योब्रह्म॑णेसुम॒तिमा॒यजा᳚ते॒वाज॑स्यसा॒तौप॑र॒मस्य॑रा॒यः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} सीक्ष᳚न्तम॒न्युंम॒घवा᳚नो,अ॒र्यउ॒रुक्षया᳚यचक्रिरेसु॒धातु॑ || {11/12}{5.5.2.5}{7.60.11}{7.4.5.11}{631, 576, 5646} |
इ॒यंदे᳚वपु॒रोहि॑तिर्यु॒वभ्यां᳚य॒ज्ञेषु॑मित्रावरुणावकारि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} विश्वा᳚निदु॒र्गापि॑पृतंति॒रोनो᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {12/12}{5.5.2.6}{7.60.12}{7.4.5.12}{632, 576, 5647} |
[75] उद्वांचक्षुरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमित्रावरुणौत्रिष्टुप् | |
उद्वां॒चक्षु᳚र्वरुणसु॒प्रती᳚कंदे॒वयो᳚रेति॒सूर्य॑स्तत॒न्वान् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} अ॒भियोविश्वा॒भुव॑नानि॒चष्टे॒सम॒न्युंमर्त्ये॒ष्वाचि॑केत || {1/7}{5.5.3.1}{7.61.1}{7.4.6.1}{633, 577, 5648} |
प्रवां॒समि॑त्रावरुणावृ॒तावा॒विप्रो॒मन्मा᳚निदीर्घ॒श्रुदि॑यर्ति |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} यस्य॒ब्रह्मा᳚णिसुक्रतू॒,अवा᳚थ॒आयत्क्रत्वा॒नश॒रदः॑पृ॒णैथे᳚ || {2/7}{5.5.3.2}{7.61.2}{7.4.6.2}{634, 577, 5649} |
प्रोरोर्मि॑त्रावरुणापृथि॒व्याःप्रदि॒वऋ॒ष्वाद्बृ॑ह॒तःसु॑दानू |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} स्पशो᳚दधाथे॒,ओष॑धीषुवि॒क्ष्वृध॑ग्य॒तो,अनि॑मिषं॒रक्ष॑माणा || {3/7}{5.5.3.3}{7.61.3}{7.4.6.3}{635, 577, 5650} |
शंसा᳚मि॒त्रस्य॒वरु॑णस्य॒धाम॒शुष्मो॒रोद॑सीबद्बधेमहि॒त्वा |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} अय॒न्मासा॒,अय॑ज्वनाम॒वीराः॒प्रय॒ज्ञम᳚न्मावृ॒जनं᳚तिराते || {4/7}{5.5.3.4}{7.61.4}{7.4.6.4}{636, 577, 5651} |
अमू᳚रा॒विश्वा᳚वृषणावि॒मावां॒नयासु॑चि॒त्रंददृ॑शे॒नय॒क्षम् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} द्रुहः॑सचन्ते॒,अनृ॑ता॒जना᳚नां॒नवां᳚नि॒ण्यान्य॒चिते᳚,अभूवन् || {5/7}{5.5.3.5}{7.61.5}{7.4.6.5}{637, 577, 5652} |
समु॑वांय॒ज्ञंम॑हयं॒नमो᳚भिर्हु॒वेवां᳚मित्रावरुणास॒बाधः॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} प्रवां॒मन्मा᳚न्यृ॒चसे॒नवा᳚निकृ॒तानि॒ब्रह्म॑जुजुषन्नि॒मानि॑ || {6/7}{5.5.3.6}{7.61.6}{7.4.6.6}{638, 577, 5653} |
इ॒यंदे᳚वपु॒रोहि॑तिर्यु॒वभ्यां᳚य॒ज्ञेषु॑मित्रावरुणावकारि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} विश्वा᳚निदु॒र्गापि॑पृतंति॒रोनो᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7/7}{5.5.3.7}{7.61.7}{7.4.6.7}{639, 577, 5654} |
[76] उत्सूर्यइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ आद्यानांतिसृणांसूर्यस्ततस्तिसृणांमित्रावरुणौत्रिष्टुप् | |
उत्सूर्यो᳚बृ॒हद॒र्चींष्य॑श्रेत्¦पु॒रुविश्वा॒जनि॑म॒मानु॑षाणाम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} स॒मोदि॒वाद॑दृशे॒रोच॑मानः॒¦क्रत्वा᳚कृ॒तःसुकृ॑तःक॒र्तृभि॑र्भूत् || {1/6}{5.5.4.1}{7.62.1}{7.4.7.1}{640, 578, 5655} |
ससू᳚र्य॒प्रति॑पु॒रोन॒उद्गा᳚,¦ए॒भिःस्तोमे᳚भिरेत॒शेभि॒रेवैः᳚ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} प्रनो᳚मि॒त्राय॒वरु॑णायवो॒चो¦ऽना᳚गसो,अर्य॒म्णे,अ॒ग्नये᳚च || {2/6}{5.5.4.2}{7.62.2}{7.4.7.2}{641, 578, 5656} |
विनः॑स॒हस्रं᳚शु॒रुधो᳚रदन्¦त्वृ॒तावा᳚नो॒वरु॑णोमि॒त्रो,अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} यच्छ᳚न्तुच॒न्द्रा,उ॑प॒मंनो᳚,अ॒र्क¦मानः॒कामं᳚पूपुरन्तु॒स्तवा᳚नाः || {3/6}{5.5.4.3}{7.62.3}{7.4.7.3}{642, 578, 5657} |
द्यावा᳚भूमी,अदिते॒त्रासी᳚थांनो॒¦येवां᳚ज॒ज्ञुःसु॒जनि॑मानऋष्वे |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} माहेळे᳚भूम॒वरु॑णस्यवा॒यो¦र्मामि॒त्रस्य॑प्रि॒यत॑मस्यनृ॒णाम् || {4/6}{5.5.4.4}{7.62.4}{7.4.7.4}{643, 578, 5658} |
प्रबा॒हवा᳚सिसृतंजी॒वसे᳚न॒¦आनो॒गव्यू᳚तिमुक्षतंघृ॒तेन॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} आनो॒जने᳚श्रवयतंयुवाना¦श्रु॒तंमे᳚मित्रावरुणा॒हवे॒मा || {5/6}{5.5.4.5}{7.62.5}{7.4.7.5}{644, 578, 5659} |
नूमि॒त्रोवरु॑णो,अर्य॒मान॒¦स्त्मने᳚तो॒काय॒वरि॑वोदधन्तु |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} सु॒गानो॒विश्वा᳚सु॒पथा᳚निसन्तु¦यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {6/6}{5.5.4.6}{7.62.6}{7.4.7.6}{645, 578, 5660} |
[77] उद्वेतीति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यानांसार्धंचतसृणां सूर्यस्ततोमित्रावरुणौत्रिष्टुप् | |
उद्वे᳚तिसु॒भगो᳚वि॒श्वच॑क्षाः॒¦साधा᳚रणः॒सूर्यो॒मानु॑षाणाम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} चक्षु᳚र्मि॒त्रस्य॒वरु॑णस्यदे॒व¦श्चर्मे᳚व॒यःस॒मवि᳚व्य॒क्तमां᳚सि || {1/6}{5.5.5.1}{7.63.1}{7.4.8.1}{646, 579, 5661} |
उद्वे᳚तिप्रसवी॒ताजना᳚नां¦म॒हान्के॒तुर᳚र्ण॒वःसूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} स॒मा॒नंच॒क्रंप᳚र्या॒विवृ॑त्स॒न्¦यदे᳚त॒शोवह॑तिधू॒र्षुयु॒क्तः || {2/6}{5.5.5.2}{7.63.2}{7.4.8.2}{647, 579, 5662} |
वि॒भ्राज॑मानउ॒षसा᳚मु॒पस्था᳚द्¦रे॒भैरुदे᳚त्यनुम॒द्यमा᳚नः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} ए॒षमे᳚दे॒वःस॑वि॒ताच॑च्छन्द॒¦यःस॑मा॒नंनप्र॑मि॒नाति॒धाम॑ || {3/6}{5.5.5.3}{7.63.3}{7.4.8.3}{648, 579, 5663} |
दि॒वोरु॒क्मउ॑रु॒चक्षा॒,उदे᳚ति¦दू॒रे,अ॑र्थस्त॒रणि॒र्भ्राज॑मानः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} नू॒नंजनाः॒सूर्ये᳚ण॒प्रसू᳚ता॒,¦अय॒न्नर्था᳚निकृ॒णव॒न्नपां᳚सि || {4/6}{5.5.5.4}{7.63.4}{7.4.8.4}{649, 579, 5664} |
यत्रा᳚च॒क्रुर॒मृता᳚गा॒तुम॑स्मै¦श्ये॒नोनदीय॒न्नन्वे᳚ति॒पाथः॑ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः, मित्रावरुणौ | त्रिष्टुप्} प्रति॑वां॒सूर॒उदि॑तेविधेम॒¦नमो᳚भिर्मित्रावरुणो॒तह॒व्यैः || {5/6}{5.5.5.5}{7.63.5}{7.4.8.5}{650, 579, 5665} |
नूमि॒त्रोवरु॑णो,अर्य॒मान॒¦स्त्मने᳚तो॒काय॒वरि॑वोदधन्तु |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ अर्यमा च | त्रिष्टुप्} सु॒गानो॒विश्वा᳚सु॒पथा᳚निसन्तु¦यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {6/6}{5.5.5.6}{7.63.6}{7.4.8.6}{651, 579, 5666} |
[78] दिविक्षयंतेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो मित्रावरुणौत्रिष्टुप् | |
दि॒विक्षय᳚न्ता॒रज॑सःपृथि॒व्यांप्रवां᳚घृ॒तस्य॑नि॒र्णिजो᳚ददीरन् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} ह॒व्यंनो᳚मि॒त्रो,अ᳚र्य॒मासुजा᳚तो॒राजा᳚सुक्ष॒त्रोवरु॑णोजुषन्त || {1/5}{5.5.6.1}{7.64.1}{7.4.9.1}{652, 580, 5667} |
आरा᳚जानामहऋतस्यगोपा॒सिन्धु॑पतीक्षत्रियायातम॒र्वाक् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} इळां᳚नोमित्रावरुणो॒तवृ॒ष्टिमव॑दि॒वइ᳚न्वतंजीरदानू || {2/5}{5.5.6.2}{7.64.2}{7.4.9.2}{653, 580, 5668} |
मि॒त्रस्तन्नो॒वरु॑णोदे॒वो,अ॒र्यःप्रसाधि॑ष्ठेभिःप॒थिभि᳚र्नयन्तु |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} ब्रव॒द्यथा᳚न॒आद॒रिःसु॒दास॑इ॒षाम॑देमस॒हदे॒वगो᳚पाः || {3/5}{5.5.6.3}{7.64.3}{7.4.9.3}{654, 580, 5669} |
योवां॒गर्तं॒मन॑सा॒तक्ष॑दे॒तमू॒र्ध्वांधी॒तिंकृ॒णव॑द्धा॒रय॑च्च |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} उ॒क्षेथां᳚मित्रावरुणाघृ॒तेन॒तारा᳚जानासुक्षि॒तीस्त॑र्पयेथाम् || {4/5}{5.5.6.4}{7.64.4}{7.4.9.4}{655, 580, 5670} |
ए॒षस्तोमो᳚वरुणमित्र॒तुभ्यं॒सोमः॑शु॒क्रोनवा॒यवे᳚ऽयामि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धीर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {5/5}{5.5.6.5}{7.64.5}{7.4.9.5}{656, 580, 5671} |
[79] प्रतिवामिति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो मित्रावरुणौत्रिष्टुप् | |
प्रति॑वां॒सूर॒उदि॑तेसू॒क्तैर्मि॒त्रंहु॑वे॒वरु॑णंपू॒तद॑क्षम् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} ययो᳚रसु॒र्य१॑(अ॒)मक्षि॑तं॒ज्येष्ठं॒विश्व॑स्य॒याम᳚न्ना॒चिता᳚जिग॒त्नु || {1/5}{5.5.7.1}{7.65.1}{7.4.10.1}{657, 581, 5672} |
ताहिदे॒वाना॒मसु॑रा॒ताव॒र्यातानः॑,क्षि॒तीःक॑रतमू॒र्जय᳚न्तीः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} अ॒श्याम॑मित्रावरुणाव॒यंवां॒द्यावा᳚च॒यत्र॑पी॒पय॒न्नहा᳚च || {2/5}{5.5.7.2}{7.65.2}{7.4.10.2}{658, 581, 5673} |
ताभूरि॑पाशा॒वनृ॑तस्य॒सेतू᳚दुर॒त्येतू᳚रि॒पवे॒मर्त्या᳚य |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} ऋ॒तस्य॑मित्रावरुणाप॒थावा᳚म॒पोनना॒वादु॑रि॒तात॑रेम || {3/5}{5.5.7.3}{7.65.3}{7.4.10.3}{659, 581, 5674} |
आनो᳚मित्रावरुणाह॒व्यजु॑ष्टिंघृ॒तैर्गव्यू᳚तिमुक्षत॒मिळा᳚भिः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} प्रति॑वा॒मत्र॒वर॒माजना᳚यपृणी॒तमु॒द्नोदि॒व्यस्य॒चारोः᳚ || {4/5}{5.5.7.4}{7.65.4}{7.4.10.4}{660, 581, 5675} |
ए॒षस्तोमो᳚वरुणमित्र॒तुभ्यं॒सोमः॑शु॒क्रोनवा॒यवे᳚ऽयामि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धीर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {5/5}{5.5.7.5}{7.65.5}{7.4.10.5}{661, 581, 5676} |
[80] प्रमित्रयोरित्येकोनविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो मित्रावरुणौ चतुर्थ्यादिदशानामादित्यः चतुर्दश्यादितिसृणां सूर्योगायत्री दशमीद्वादशी चतुर्दश्यो बृहत्यः एकादशी त्रयोदशीपंचदश्यः सतोबृहत्यः षोडशीपुरउष्णिक् | |
प्रमि॒त्रयो॒र्वरु॑णयोः॒स्तोमो᳚नएतुशू॒ष्यः॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री} नम॑स्वान्तुविजा॒तयोः᳚ || {1/19}{5.5.8.1}{7.66.1}{7.4.11.1}{662, 582, 5677} |
याधा॒रय᳚न्तदे॒वाःसु॒दक्षा॒दक्ष॑पितरा |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री} अ॒सु॒र्या᳚य॒प्रम॑हसा || {2/19}{5.5.8.2}{7.66.2}{7.4.11.2}{663, 582, 5678} |
तानः॑स्ति॒पात॑नू॒पावरु॑णजरितॄ॒णाम् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री} मित्र॑सा॒धय॑तं॒धियः॑ || {3/19}{5.5.8.3}{7.66.3}{7.4.11.3}{664, 582, 5679} |
यद॒द्यसूर॒उदि॒तेऽना᳚गामि॒त्रो,अ᳚र्य॒मा |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री} सु॒वाति॑सवि॒ताभगः॑ || {4/19}{5.5.8.4}{7.66.4}{7.4.11.4}{665, 582, 5680} |
सु॒प्रा॒वीर॑स्तु॒सक्षयः॒प्रनुयाम᳚न्त्सुदानवः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री} येनो॒,अंहो᳚ऽति॒पिप्र॑ति || {5/19}{5.5.8.5}{7.66.5}{7.4.11.5}{666, 582, 5681} |
उ॒तस्व॒राजो॒,अदि॑ति॒रद॑ब्धस्यव्र॒तस्य॒ये |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री} म॒होराजा᳚नईशते || {6/19}{5.5.9.1}{7.66.6}{7.4.11.6}{667, 582, 5682} |
प्रति॑वां॒सूर॒उदि॑तेमि॒त्रंगृ॑णीषे॒वरु॑णम् |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री} अ॒र्य॒मणं᳚रि॒शाद॑सम् || {7/19}{5.5.9.2}{7.66.7}{7.4.11.7}{668, 582, 5683} |
रा॒याहि॑रण्य॒याम॒तिरि॒यम॑वृ॒काय॒शव॑से |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री} इ॒यंविप्रा᳚मे॒धसा᳚तये || {8/19}{5.5.9.3}{7.66.8}{7.4.11.8}{669, 582, 5684} |
तेस्या᳚मदेववरुण॒तेमि॑त्रसू॒रिभिः॑स॒ह |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री} इषं॒स्व॑श्चधीमहि || {9/19}{5.5.9.4}{7.66.9}{7.4.11.9}{670, 582, 5685} |
ब॒हवः॒सूर॑चक्षसोऽग्निजि॒ह्वा,ऋ॑ता॒वृधः॑ |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | बृहति} त्रीणि॒येये॒मुर्वि॒दथा᳚निधी॒तिभि॒र्विश्वा᳚नि॒परि॑भूतिभिः || {10/19}{5.5.9.5}{7.66.10}{7.4.11.10}{671, 582, 5686} |
वियेद॒धुःश॒रदं॒मास॒मादह᳚र्य॒ज्ञम॒क्तुंचादृच᳚म् |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | सतो बृहति} अ॒ना॒प्यंवरु॑णोमि॒त्रो,अ᳚र्य॒माक्ष॒त्रंराजा᳚नआशत || {11/19}{5.5.10.1}{7.66.11}{7.4.11.11}{672, 582, 5687} |
तद्वो᳚,अ॒द्यम॑नामहेसू॒क्तैःसूर॒उदि॑ते |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | बृहति} यदोह॑ते॒वरु॑णोमि॒त्रो,अ᳚र्य॒मायू॒यमृ॒तस्य॑रथ्यः || {12/19}{5.5.10.2}{7.66.12}{7.4.11.12}{673, 582, 5688} |
ऋ॒तावा᳚नऋ॒तजा᳚ता,ऋता॒वृधो᳚घो॒रासो᳚,अनृत॒द्विषः॑ |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | सतो बृहति} तेषां᳚वःसु॒म्नेसु॑च्छ॒र्दिष्ट॑मेनरः॒स्याम॒येच॑सू॒रयः॑ || {13/19}{5.5.10.3}{7.66.13}{7.4.11.13}{674, 582, 5689} |
उदु॒त्यद्द॑र्श॒तंवपु॑¦र्दि॒वए᳚तिप्रतिह्व॒रे |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | बृहति} यदी᳚मा॒शुर्वह॑तिदे॒वएत॑शो॒¦विश्व॑स्मै॒चक्ष॑से॒,अर᳚म् || {14/19}{5.5.10.4}{7.66.14}{7.4.11.14}{675, 582, 5690} |
शी॒र्ष्णःशी᳚र्ष्णो॒जग॑तस्त॒स्थुष॒स्पतिं᳚¦स॒मया॒विश्व॒मारजः॑ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | सतो बृहति} स॒प्तस्वसा᳚रःसुवि॒ताय॒सूर्यं॒¦वह᳚न्तिह॒रितो॒रथे᳚ || {15/19}{5.5.10.5}{7.66.15}{7.4.11.15}{676, 582, 5691} |
तच्चक्षु॑र्दे॒वहि॑तंशु॒क्रमु॒च्चर॑त् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | पुर उष्णिक्} पश्ये᳚मश॒रदः॑श॒तं¦जीवे᳚मश॒रदः॑श॒तम् || {16/19}{5.5.11.1}{7.66.16}{7.4.11.16}{677, 582, 5692} |
काव्ये᳚भिरदा॒भ्याया᳚तंवरुणद्यु॒मत् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री} मि॒त्रश्च॒सोम॑पीतये || {17/19}{5.5.11.2}{7.66.17}{7.4.11.17}{678, 582, 5693} |
दि॒वोधाम॑भिर्वरुणमि॒त्रश्चाया᳚तम॒द्रुहा᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री} पिब॑तं॒सोम॑मातु॒जी || {18/19}{5.5.11.3}{7.66.18}{7.4.11.18}{679, 582, 5694} |
आया᳚तंमित्रावरुणाजुषा॒णावाहु॑तिंनरा |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री} पा॒तंसोम॑मृतावृधा || {19/19}{5.5.11.4}{7.66.19}{7.4.11.19}{680, 582, 5695} |
[81] प्रतिवामिति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् | |
प्रति॑वां॒रथं᳚नृपतीज॒रध्यै᳚ह॒विष्म॑ता॒मन॑साय॒ज्ञिये᳚न |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} योवां᳚दू॒तोनधि॑ष्ण्या॒वजी᳚ग॒रच्छा᳚सू॒नुर्नपि॒तरा᳚विवक्मि || {1/10}{5.5.12.1}{7.67.1}{7.4.12.1}{681, 583, 5696} |
अशो᳚च्य॒ग्निःस॑मिधा॒नो,अ॒स्मे,उपो᳚,अदृश्र॒न्तम॑सश्चि॒दन्ताः᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} अचे᳚तिके॒तुरु॒षसः॑पु॒रस्ता᳚च्छ्रि॒येदि॒वोदु॑हि॒तुर्जाय॑मानः || {2/10}{5.5.12.2}{7.67.2}{7.4.12.2}{682, 583, 5697} |
अ॒भिवां᳚नू॒नम॑श्विना॒सुहो᳚ता॒स्तोमैः᳚सिषक्तिनासत्याविव॒क्वान् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} पू॒र्वीभि᳚र्यातंप॒थ्या᳚भिर॒र्वाक्स्व॒र्विदा॒वसु॑मता॒रथे᳚न || {3/10}{5.5.12.3}{7.67.3}{7.4.12.3}{683, 583, 5698} |
अ॒वोर्वां᳚नू॒नम॑श्विनायु॒वाकु᳚र्हु॒वेयद्वां᳚सु॒तेमा᳚ध्वीवसू॒युः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} आवां᳚वहन्तु॒स्थवि॑रासो॒,अश्वाः॒पिबा᳚थो,अ॒स्मेसुषु॑ता॒मधू᳚नि || {4/10}{5.5.12.4}{7.67.4}{7.4.12.4}{684, 583, 5699} |
प्राची᳚मुदेवाश्विना॒धियं॒मेऽमृ॑ध्रांसा॒तये᳚कृतंवसू॒युम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} विश्वा᳚,अविष्टं॒वाज॒आपुरं᳚धी॒स्तानः॑शक्तंशचीपती॒शची᳚भिः || {5/10}{5.5.12.5}{7.67.5}{7.4.12.5}{685, 583, 5700} |
अ॒वि॒ष्टंधी॒ष्व॑श्विनानआ॒सुप्र॒जाव॒द्रेतो॒,अह्र॑यंनो,अस्तु |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} आवां᳚तो॒केतन॑ये॒तूतु॑जानाःसु॒रत्ना᳚सोदे॒ववी᳚तिंगमेम || {6/10}{5.5.13.1}{7.67.6}{7.4.12.6}{686, 583, 5701} |
ए॒षस्यवां᳚पूर्व॒गत्वे᳚व॒सख्ये᳚नि॒धिर्हि॒तोमा᳚ध्वीरा॒तो,अ॒स्मे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} अहे᳚ळता॒मन॒साया᳚तम॒र्वाग॒श्नन्ता᳚ह॒व्यंमानु॑षीषुवि॒क्षु || {7/10}{5.5.13.2}{7.67.7}{7.4.12.7}{687, 583, 5702} |
एक॑स्मि॒न्योगे᳚भुरणासमा॒नेपरि॑वांस॒प्तस्र॒वतो॒रथो᳚गात् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} नवा᳚यन्तिसु॒भ्वो᳚दे॒वयु॑क्ता॒येवां᳚धू॒र्षुत॒रण॑यो॒वह᳚न्ति || {8/10}{5.5.13.3}{7.67.8}{7.4.12.8}{688, 583, 5703} |
अ॒स॒श्चता᳚म॒घव॑द्भ्यो॒हिभू॒तंयेरा॒याम॑घ॒देयं᳚जु॒नन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} प्रयेबन्धुं᳚सू॒नृता᳚भिस्ति॒रन्ते॒गव्या᳚पृ॒ञ्चन्तो॒,अश्व्या᳚म॒घानि॑ || {9/10}{5.5.13.4}{7.67.9}{7.4.12.9}{689, 583, 5704} |
नूमे॒हव॒माशृ॑णुतंयुवानायासि॒ष्टंव॒र्तिर॑श्विना॒विरा᳚वत् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} ध॒त्तंरत्ना᳚नि॒जर॑तंचसू॒रीन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {10/10}{5.5.13.5}{7.67.10}{7.4.12.10}{690, 583, 5705} |
[82] आशुभ्रेति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् आद्याःसप्तविराजः | |
आशु॑भ्रायातमश्विना॒स्वश्वा॒गिरो᳚दस्राजुजुषा॒णायु॒वाकोः᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} ह॒व्यानि॑च॒प्रति॑भृतावी॒तंनः॑ || {1/9}{5.5.14.1}{7.68.1}{7.4.13.1}{691, 584, 5706} |
प्रवा॒मन्धां᳚सि॒मद्या᳚न्यस्थु॒ररं᳚गन्तंह॒विषो᳚वी॒तये᳚मे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} ति॒रो,अ॒र्योहव॑नानिश्रु॒तंनः॑ || {2/9}{5.5.14.2}{7.68.2}{7.4.13.2}{692, 584, 5707} |
प्रवां॒रथो॒मनो᳚जवा,इयर्तिति॒रोरजां᳚स्यश्विनाश॒तोतिः॑ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} अ॒स्मभ्यं᳚सूर्यावसू,इया॒नः || {3/9}{5.5.14.3}{7.68.3}{7.4.13.3}{693, 584, 5708} |
अ॒यंह॒यद्वां᳚देव॒या,उ॒अद्रि॑रू॒र्ध्वोविव॑क्तिसोम॒सुद्यु॒वभ्या᳚म् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} आव॒ल्गूविप्रो᳚ववृतीतह॒व्यैः || {4/9}{5.5.14.4}{7.68.4}{7.4.13.4}{694, 584, 5709} |
चि॒त्रंह॒यद्वां॒भोज॑नं॒न्वस्ति॒न्यत्र॑ये॒महि॑ष्वन्तंयुयोतम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} योवा᳚मो॒मानं॒दध॑तेप्रि॒यःसन् || {5/9}{5.5.14.5}{7.68.5}{7.4.13.5}{695, 584, 5710} |
उ॒तत्यद्वां᳚जुर॒ते,अ॑श्विनाभू॒च्च्यवा᳚नायप्र॒तीत्यं᳚हवि॒र्दे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} अधि॒यद्वर्प॑इ॒तऊ᳚तिध॒त्थः || {6/9}{5.5.15.1}{7.68.6}{7.4.13.6}{696, 584, 5711} |
उ॒तत्यंभु॒ज्युम॑श्विना॒सखा᳚यो॒मध्ये᳚जहुर्दु॒रेवा᳚सःसमु॒द्रे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} निरीं᳚पर्ष॒दरा᳚वा॒योयु॒वाकुः॑ || {7/9}{5.5.15.2}{7.68.7}{7.4.13.7}{697, 584, 5712} |
वृका᳚यचि॒ज्जस॑मानायशक्तमु॒तश्रु॑तंश॒यवे᳚हू॒यमा᳚ना |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} याव॒घ्न्यामपि᳚न्वतम॒पोनस्त॒र्यं᳚चिच्छ॒क्त्य॑श्विना॒शची᳚भिः || {8/9}{5.5.15.3}{7.68.8}{7.4.13.8}{698, 584, 5713} |
ए॒षस्यका॒रुर्ज॑रतेसू॒क्तैरग्रे᳚बुधा॒नउ॒षसां᳚सु॒मन्मा᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} इ॒षातंव॑र्धद॒घ्न्यापयो᳚भिर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {9/9}{5.5.15.4}{7.68.9}{7.4.13.9}{699, 584, 5714} |
[83] आवांरथइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् | |
आवां॒रथो॒रोद॑सीबद्बधा॒नोहि॑र॒ण्ययो॒वृष॑भिर्या॒त्वश्वैः᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} घृ॒तव॑र्तनिःप॒विभी᳚रुचा॒नइ॒षांवो॒ळ्हानृ॒पति᳚र्वा॒जिनी᳚वान् || {1/8}{5.5.16.1}{7.69.1}{7.4.14.1}{700, 585, 5715} |
सप॑प्रथा॒नो,अ॒भिपञ्च॒भूमा᳚त्रिवन्धु॒रोमन॒साया᳚तुयु॒क्तः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} विशो॒येन॒गच्छ॑थोदेव॒यन्तीः॒कुत्रा᳚चि॒द्याम॑मश्विना॒दधा᳚ना || {2/8}{5.5.16.2}{7.69.2}{7.4.14.2}{701, 585, 5716} |
स्वश्वा᳚य॒शसाया᳚तम॒र्वाग्दस्रा᳚नि॒धिंमधु॑मन्तंपिबाथः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} विवां॒रथो᳚व॒ध्वा॒३॑(आ॒)याद॑मा॒नोऽन्ता᳚न्दि॒वोबा᳚धतेवर्त॒निभ्या᳚म् || {3/8}{5.5.16.3}{7.69.3}{7.4.14.3}{702, 585, 5717} |
यु॒वोःश्रियं॒परि॒योषा᳚वृणीत॒सूरो᳚दुहि॒तापरि॑तक्म्यायाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} यद्दे᳚व॒यन्त॒मव॑थः॒शची᳚भिः॒परि॑घ्रं॒समो॒मना᳚वां॒वयो᳚गात् || {4/8}{5.5.16.4}{7.69.4}{7.4.14.4}{703, 585, 5718} |
योह॒स्यवां᳚रथिरा॒वस्त॑उ॒स्रारथो᳚युजा॒नःप॑रि॒याति॑व॒र्तिः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} तेन॑नः॒शंयोरु॒षसो॒व्यु॑ष्टौ॒न्य॑श्विनावहतंय॒ज्ञे,अ॒स्मिन् || {5/8}{5.5.16.5}{7.69.5}{7.4.14.5}{704, 585, 5719} |
नरा᳚गौ॒रेव॑वि॒द्युतं᳚तृषा॒णास्माक॑म॒द्यसव॒नोप॑यातम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} पु॒रु॒त्राहिवां᳚म॒तिभि॒र्हव᳚न्ते॒मावा᳚म॒न्येनिय॑मन्देव॒यन्तः॑ || {6/8}{5.5.16.6}{7.69.6}{7.4.14.6}{705, 585, 5720} |
यु॒वंभु॒ज्युमव॑विद्धंसमु॒द्रउदू᳚हथु॒रर्ण॑सो॒,अस्रि॑धानैः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} प॒त॒त्रिभि॑रश्र॒मैर᳚व्य॒थिभि॑र्दं॒सना᳚भिरश्विनापा॒रय᳚न्ता || {7/8}{5.5.16.7}{7.69.7}{7.4.14.7}{706, 585, 5721} |
नूमे॒हव॒माशृ॑णुतंयुवानायासि॒ष्टंव॒र्तिर॑श्विना॒विरा᳚वत् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} ध॒त्तंरत्ना᳚नि॒जर॑तंचसू॒रीन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {8/8}{5.5.16.8}{7.69.8}{7.4.14.8}{707, 585, 5722} |
[84] आविश्ववारेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् | |
आवि॑श्ववाराश्विनागतंनः॒प्रतत्स्थान॑मवाचिवांपृथि॒व्याम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} अश्वो॒नवा॒जीशु॒नपृ॑ष्ठो,अस्था॒दायत्से॒दथु॑र्ध्रु॒वसे॒नयोनि᳚म् || {1/7}{5.5.17.1}{7.70.1}{7.4.15.1}{708, 586, 5723} |
सिष॑क्ति॒सावां᳚सुम॒तिश्चनि॒ष्ठाता᳚पिघ॒र्मोमनु॑षोदुरो॒णे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} योवां᳚समु॒द्रान्त्स॒रितः॒पिप॒र्त्येत॑ग्वाचि॒न्नसु॒युजा᳚युजा॒नः || {2/7}{5.5.17.2}{7.70.2}{7.4.15.2}{709, 586, 5724} |
यानि॒स्थाना᳚न्यश्विनाद॒धाथे᳚दि॒वोय॒ह्वीष्वोष॑धीषुवि॒क्षु |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} निपर्व॑तस्यमू॒र्धनि॒सद॒न्तेषं॒जना᳚यदा॒शुषे॒वह᳚न्ता || {3/7}{5.5.17.3}{7.70.3}{7.4.15.3}{710, 586, 5725} |
च॒नि॒ष्टंदे᳚वा॒,ओष॑धीष्व॒प्सुयद्यो॒ग्या,अ॒श्नवै᳚थे॒ऋषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} पु॒रूणि॒रत्ना॒दध॑तौ॒न्य१॑(अ॒)स्मे,अनु॒पूर्वा᳚णिचख्यथुर्यु॒गानि॑ || {4/7}{5.5.17.4}{7.70.4}{7.4.15.4}{711, 586, 5726} |
शु॒श्रु॒वांसा᳚चिदश्विनापु॒रूण्य॒भिब्रह्मा᳚णिचक्षाथे॒ऋषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} प्रति॒प्रया᳚तं॒वर॒माजना᳚या॒स्मेवा᳚मस्तुसुम॒तिश्चनि॑ष्ठा || {5/7}{5.5.17.5}{7.70.5}{7.4.15.5}{712, 586, 5727} |
योवां᳚य॒ज्ञोना᳚सत्याह॒विष्मा᳚न्कृ॒तब्र᳚ह्मासम॒र्यो॒३॑(ओ॒)भवा᳚ति |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} उप॒प्रया᳚तं॒वर॒मावसि॑ष्ठमि॒माब्रह्मा᳚ण्यृच्यन्तेयु॒वभ्या᳚म् || {6/7}{5.5.17.6}{7.70.6}{7.4.15.6}{713, 586, 5728} |
इ॒यंम॑नी॒षा,इ॒यम॑श्विना॒गीरि॒मांसु॑वृ॒क्तिंवृ॑षणाजुषेथाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} इ॒माब्रह्मा᳚णियुव॒यून्य॑ग्मन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7/7}{5.5.17.7}{7.70.7}{7.4.15.7}{714, 586, 5729} |
[85] अपस्वसुरिति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् | |
अप॒स्वसु॑रु॒षसो॒नग्जि॑हीतेरि॒णक्ति॑कृ॒ष्णीर॑रु॒षाय॒पन्था᳚म् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} अश्वा᳚मघा॒गोम॑घावांहुवेम॒दिवा॒नक्तं॒शरु॑म॒स्मद्यु॑योतम् || {1/6}{5.5.18.1}{7.71.1}{7.5.1.1}{715, 587, 5730} |
उ॒पाया᳚तंदा॒शुषे॒मर्त्या᳚य॒रथे᳚नवा॒मम॑श्विना॒वह᳚न्ता |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} यु॒यु॒तम॒स्मदनि॑रा॒ममी᳚वां॒दिवा॒नक्तं᳚माध्वी॒त्रासी᳚थांनः || {2/6}{5.5.18.2}{7.71.2}{7.5.1.2}{716, 587, 5731} |
आवां॒रथ॑मव॒मस्यां॒व्यु॑ष्टौसुम्ना॒यवो॒वृष॑णोवर्तयन्तु |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} स्यूम॑गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि॑ना॒वसु॑मन्तंवहेथाम् || {3/6}{5.5.18.3}{7.71.3}{7.5.1.3}{717, 587, 5732} |
योवां॒रथो᳚नृपती॒,अस्ति॑वो॒ळ्हात्रि॑वन्धु॒रोवसु॑माँ,उ॒स्रया᳚मा |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} आन॑ए॒नाना᳚स॒त्योप॑यातम॒भियद्वां᳚वि॒श्वप्स्न्यो॒जिगा᳚ति || {4/6}{5.5.18.4}{7.71.4}{7.5.1.4}{718, 587, 5733} |
यु॒वंच्यवा᳚नंज॒रसो᳚ऽमुमुक्तं॒निपे॒दव॑ऊहथुरा॒शुमश्व᳚म् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} निरंह॑स॒स्तम॑सःस्पर्त॒मत्रिं॒निजा᳚हु॒षंशि॑थि॒रेधा᳚तम॒न्तः || {5/6}{5.5.18.5}{7.71.5}{7.5.1.5}{719, 587, 5734} |
इ॒यंम॑नी॒षा,इ॒यम॑श्विना॒गीरि॒मांसु॑वृ॒क्तिंवृ॑षणाजुषेथाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} इ॒माब्रह्मा᳚णियुव॒यून्य॑ग्मन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {6/6}{5.5.18.6}{7.71.6}{7.5.1.6}{720, 587, 5735} |
[86] आगोमतेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् | |
आगोम॑तानासत्या॒रथे॒नाश्वा᳚वतापुरुश्च॒न्द्रेण॑यातम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} अ॒भिवां॒विश्वा᳚नि॒युतः॑सचन्तेस्पा॒र्हया᳚श्रि॒यात॒न्वा᳚शुभा॒ना || {1/5}{5.5.19.1}{7.72.1}{7.5.2.1}{721, 588, 5736} |
आनो᳚दे॒वेभि॒रुप॑यातम॒र्वाक्स॒जोष॑सानासत्या॒रथे᳚न |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} यु॒वोर्हिनः॑स॒ख्यापित्र्या᳚णिसमा॒नोबन्धु॑रु॒ततस्य॑वित्तम् || {2/5}{5.5.19.2}{7.72.2}{7.5.2.2}{722, 588, 5737} |
उदु॒स्तोमा᳚सो,अ॒श्विनो᳚रबुध्रञ्जा॒मिब्रह्मा᳚ण्यु॒षस॑श्चदे॒वीः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} आ॒विवा᳚स॒न्रोद॑सी॒धिष्ण्ये॒मे,अच्छा॒विप्रो॒नास॑त्याविवक्ति || {3/5}{5.5.19.3}{7.72.3}{7.5.2.3}{723, 588, 5738} |
विचेदु॒च्छन्त्य॑श्विना,उ॒षासः॒प्रवां॒ब्रह्मा᳚णिका॒रवो᳚भरन्ते |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} ऊ॒र्ध्वंभा॒नुंस॑वि॒तादे॒वो,अ॑श्रेद्बृ॒हद॒ग्नयः॑स॒मिधा᳚जरन्ते || {4/5}{5.5.19.4}{7.72.4}{7.5.2.4}{724, 588, 5739} |
आप॒श्चाता᳚न्नास॒त्यापु॒रस्ता॒दाश्वि॑नायातमध॒रादुद॑क्तात् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} आवि॒श्वतः॒पाञ्च॑जन्येनरा॒यायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {5/5}{5.5.19.5}{7.72.5}{7.5.2.5}{725, 588, 5740} |
[87] अतारिष्मेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् | |
अता᳚रिष्म॒तम॑सस्पा॒रम॒स्यप्रति॒स्तोमं᳚देव॒यन्तो॒दधा᳚नाः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} पु॒रु॒दंसा᳚पुरु॒तमा᳚पुरा॒जाम॑र्त्याहवते,अ॒श्विना॒गीः || {1/5}{5.5.20.1}{7.73.1}{7.5.3.1}{726, 589, 5741} |
न्यु॑प्रि॒योमनु॑षःसादि॒होता॒नास॑त्या॒योयज॑ते॒वन्द॑तेच |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} अ॒श्नी॒तंमध्वो᳚,अश्विना,उपा॒कआवां᳚वोचेवि॒दथे᳚षु॒प्रय॑स्वान् || {2/5}{5.5.20.2}{7.73.2}{7.5.3.2}{727, 589, 5742} |
अहे᳚मय॒ज्ञंप॒थामु॑रा॒णा,इ॒मांसु॑वृ॒क्तिंवृ॑षणाजुषेथाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} श्रु॒ष्टी॒वेव॒प्रेषि॑तोवामबोधि॒प्रति॒स्तोमै॒र्जर॑माणो॒वसि॑ष्ठः || {3/5}{5.5.20.3}{7.73.3}{7.5.3.3}{728, 589, 5743} |
उप॒त्यावह्नी᳚गमतो॒विशं᳚नोरक्षो॒हणा॒सम्भृ॑तावी॒ळुपा᳚णी |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} समन्धां᳚स्यग्मतमत्स॒राणि॒मानो᳚मर्धिष्ट॒माग॑तंशि॒वेन॑ || {4/5}{5.5.20.4}{7.73.4}{7.5.3.4}{729, 589, 5744} |
आप॒श्चाता᳚न्नास॒त्यापु॒रस्ता॒दाश्वि॑नायातमध॒रादुद॑क्तात् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} आवि॒श्वतः॒पाञ्च॑जन्येनरा॒यायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {5/5}{5.5.20.5}{7.73.5}{7.5.3.5}{730, 589, 5745} |
[88] इमाउवामिति षडृचस्य सूक्तस्यमैत्रावरुणिर्वसिष्ठोश्विनौबृहती द्वितीयाचतुर्थी षष्ठयः सतो बृहत्यः | |
इ॒मा,उ॑वां॒दिवि॑ष्टयउ॒स्राह॑वन्ते,अश्विना |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | बृहती} अ॒यंवा᳚म॒ह्वेऽव॑सेशचीवसू॒विशं᳚विशं॒हिगच्छ॑थः || {1/6}{5.5.21.1}{7.74.1}{7.5.4.1}{731, 590, 5746} |
यु॒वंचि॒त्रंद॑दथु॒र्भोज॑नंनरा॒चोदे᳚थांसू॒नृता᳚वते |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | सतो बृहती} अ॒र्वाग्रथं॒सम॑नसा॒निय॑च्छतं॒पिब॑तंसो॒म्यंमधु॑ || {2/6}{5.5.21.2}{7.74.2}{7.5.4.2}{732, 590, 5747} |
आया᳚त॒मुप॑भूषतं॒मध्वः॑पिबतमश्विना |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | बृहती} दु॒ग्धंपयो᳚वृषणाजेन्यावसू॒मानो᳚मर्धिष्ट॒माग॑तम् || {3/6}{5.5.21.3}{7.74.3}{7.5.4.3}{733, 590, 5748} |
अश्वा᳚सो॒येवा॒मुप॑दा॒शुषो᳚गृ॒हंयु॒वांदीय᳚न्ति॒बिभ्र॑तः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | सतो बृहती} म॒क्षू॒युभि᳚र्नरा॒हये᳚भिरश्वि॒नादे᳚वायातमस्म॒यू || {4/6}{5.5.21.4}{7.74.4}{7.5.4.4}{734, 590, 5749} |
अधा᳚ह॒यन्तो᳚,अ॒श्विना॒पृक्षः॑सचन्तसू॒रयः॑ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | बृहती} तायं᳚सतोम॒घव॑द्भ्योध्रु॒वंयश॑श्छ॒र्दिर॒स्मभ्यं॒नास॑त्या || {5/6}{5.5.21.5}{7.74.5}{7.5.4.5}{735, 590, 5750} |
प्रयेय॒युर॑वृ॒कासो॒रथा᳚,इवनृपा॒तारो॒जना᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | सतो बृहती} उ॒तस्वेन॒शव॑साशूशुवु॒र्नर॑उ॒तक्षि॑यन्तिसुक्षि॒तिम् || {6/6}{5.5.21.6}{7.74.6}{7.5.4.6}{736, 590, 5751} |
[89] व्युषा आवइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् | |
व्यु१॑(उ॒)षा,आ᳚वोदिवि॒जा,ऋ॒तेना᳚विष्कृण्वा॒नाम॑हि॒मान॒मागा᳚त् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} अप॒द्रुह॒स्तम॑आव॒रजु॑ष्ट॒मङ्गि॑रस्तमाप॒थ्या᳚,अजीगः || {1/8}{5.5.22.1}{7.75.1}{7.5.5.1}{737, 591, 5752} |
म॒हेनो᳚,अ॒द्यसु॑वि॒ताय॑बो॒ध्युषो᳚म॒हेसौभ॑गाय॒प्रय᳚न्धि |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} चि॒त्रंर॒यिंय॒शसं᳚धेह्य॒स्मेदेवि॒मर्ते᳚षुमानुषिश्रव॒स्युम् || {2/8}{5.5.22.2}{7.75.2}{7.5.5.2}{738, 591, 5753} |
ए॒तेत्येभा॒नवो᳚दर्श॒ताया᳚श्चि॒त्रा,उ॒षसो᳚,अ॒मृता᳚स॒आगुः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} ज॒नय᳚न्तो॒दैव्या᳚निव्र॒तान्या᳚पृ॒णन्तो᳚,अ॒न्तरि॑क्षा॒व्य॑स्थुः || {3/8}{5.5.22.3}{7.75.3}{7.5.5.3}{739, 591, 5754} |
ए॒षास्यायु॑जा॒नाप॑रा॒कात्पञ्च॑क्षि॒तीःपरि॑स॒द्योजि॑गाति |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} अ॒भि॒पश्य᳚न्तीव॒युना॒जना᳚नांदि॒वोदु॑हि॒ताभुव॑नस्य॒पत्नी᳚ || {4/8}{5.5.22.4}{7.75.4}{7.5.5.4}{740, 591, 5755} |
वा॒जिनी᳚वती॒सूर्य॑स्य॒योषा᳚चि॒त्राम॑घारा॒यई᳚शे॒वसू᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} ऋषि॑ष्टुताज॒रय᳚न्तीम॒घोन्यु॒षा,उ॑च्छति॒वह्नि॑भिर्गृणा॒ना || {5/8}{5.5.22.5}{7.75.5}{7.5.5.5}{741, 591, 5756} |
प्रति॑द्युता॒नाम॑रु॒षासो॒,अश्वा᳚श्चि॒त्रा,अ॑दृश्रन्नु॒षसं॒वह᳚न्तः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} याति॑शु॒भ्रावि॑श्व॒पिशा॒रथे᳚न॒दधा᳚ति॒रत्नं᳚विध॒तेजना᳚य || {6/8}{5.5.22.6}{7.75.6}{7.5.5.6}{742, 591, 5757} |
स॒त्यास॒त्येभि᳚र्मह॒तीम॒हद्भि॑र्दे॒वीदे॒वेभि᳚र्यज॒तायज॑त्रैः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} रु॒जद्दृ॒ळ्हानि॒दद॑दु॒स्रिया᳚णां॒प्रति॒गाव॑उ॒षसं᳚वावशन्त || {7/8}{5.5.22.7}{7.75.7}{7.5.5.7}{743, 591, 5758} |
नूनो॒गोम॑द्वी॒रव॑द्धेहि॒रत्न॒मुषो॒,अश्वा᳚वत्पुरु॒भोजो᳚,अ॒स्मे |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} मानो᳚ब॒र्हिःपु॑रु॒षता᳚नि॒देक᳚र्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {8/8}{5.5.22.8}{7.75.8}{7.5.5.8}{744, 591, 5759} |
[90] उदुज्योतिरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् | |
उदु॒ज्योति॑र॒मृतं᳚वि॒श्वज᳚न्यंवि॒श्वान॑रःसवि॒तादे॒वो,अ॑श्रेत् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} क्रत्वा᳚दे॒वाना᳚मजनिष्ट॒चक्षु॑रा॒विर॑क॒र्भुव॑नं॒विश्व॑मु॒षाः || {1/7}{5.5.23.1}{7.76.1}{7.5.6.1}{745, 592, 5760} |
प्रमे॒पन्था᳚देव॒याना᳚,अदृश्र॒न्नम॑र्धन्तो॒वसु॑भि॒रिष्कृ॑तासः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} अभू᳚दुके॒तुरु॒षसः॑पु॒रस्ता᳚त्प्रती॒च्यागा॒दधि॑ह॒र्म्येभ्यः॑ || {2/7}{5.5.23.2}{7.76.2}{7.5.6.2}{746, 592, 5761} |
तानीदहा᳚निबहु॒लान्या᳚स॒न्याप्रा॒चीन॒मुदि॑ता॒सूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} यतः॒परि॑जा॒रइ॑वा॒चर॒न्त्युषो᳚ददृ॒क्षेनपुन᳚र्य॒तीव॑ || {3/7}{5.5.23.3}{7.76.3}{7.5.6.3}{747, 592, 5762} |
तइद्दे॒वानां᳚सध॒माद॑आसन्नृ॒तावा᳚नःक॒वयः॑पू॒र्व्यासः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} गू॒ळ्हंज्योतिः॑पि॒तरो॒,अन्व॑विन्दन्त्स॒त्यम᳚न्त्रा,अजनयन्नु॒षास᳚म् || {4/7}{5.5.23.4}{7.76.4}{7.5.6.4}{748, 592, 5763} |
स॒मा॒नऊ॒र्वे,अधि॒संग॑तासः॒संजा᳚नते॒नय॑तन्तेमि॒थस्ते |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} तेदे॒वानां॒नमि॑नन्तिव्र॒तान्यम॑र्धन्तो॒वसु॑भि॒र्याद॑मानाः || {5/7}{5.5.23.5}{7.76.5}{7.5.6.5}{749, 592, 5764} |
प्रति॑त्वा॒स्तोमै᳚रीळते॒वसि॑ष्ठा,उष॒र्बुधः॑सुभगेतुष्टु॒वांसः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} गवां᳚ने॒त्रीवाज॑पत्नीनउ॒च्छोषः॑सुजातेप्रथ॒माज॑रस्व || {6/7}{5.5.23.6}{7.76.6}{7.5.6.6}{750, 592, 5765} |
ए॒षाने॒त्रीराध॑सःसू॒नृता᳚नामु॒षा,उ॒च्छन्ती᳚रिभ्यते॒वसि॑ष्ठैः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} दी॒र्घ॒श्रुतं᳚र॒यिम॒स्मेदधा᳚नायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7/7}{5.5.23.7}{7.76.7}{7.5.6.7}{751, 592, 5766} |
[91] उपोरुरुचइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् | |
उपो᳚रुरुचेयुव॒तिर्नयोषा॒विश्वं᳚जी॒वंप्र॑सु॒वन्ती᳚च॒रायै᳚ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} अभू᳚द॒ग्निःस॒मिधे॒मानु॑षाणा॒मक॒र्ज्योति॒र्बाध॑माना॒तमां᳚सि || {1/6}{5.5.24.1}{7.77.1}{7.5.7.1}{752, 593, 5767} |
विश्वं᳚प्रती॒चीस॒प्रथा॒,उद॑स्था॒द्रुश॒द्वासो॒बिभ्र॑तीशु॒क्रम॑श्वैत् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} हिर᳚ण्यवर्णासु॒दृशी᳚कसंदृ॒ग्गवां᳚मा॒ताने॒त्र्यह्ना᳚मरोचि || {2/6}{5.5.24.2}{7.77.2}{7.5.7.2}{753, 593, 5768} |
दे॒वानां॒चक्षुः॑सु॒भगा॒वह᳚न्तीश्वे॒तंनय᳚न्तीसु॒दृशी᳚क॒मश्व᳚म् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} उ॒षा,अ॑दर्शिर॒श्मिभि॒र्व्य॑क्ताचि॒त्राम॑घा॒विश्व॒मनु॒प्रभू᳚ता || {3/6}{5.5.24.3}{7.77.3}{7.5.7.3}{754, 593, 5769} |
अन्ति॑वामादू॒रे,अ॒मित्र॑मुच्छो॒र्वींगव्यू᳚ति॒मभ॑यंकृधीनः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} या॒वय॒द्वेष॒आभ॑रा॒वसू᳚निचो॒दय॒राधो᳚गृण॒तेम॑घोनि || {4/6}{5.5.24.4}{7.77.4}{7.5.7.4}{755, 593, 5770} |
अ॒स्मेश्रेष्ठे᳚भिर्भा॒नुभि॒र्विभा॒ह्युषो᳚देविप्रति॒रन्ती᳚न॒आयुः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} इषं᳚चनो॒दध॑तीविश्ववारे॒गोम॒दश्वा᳚व॒द्रथ॑वच्च॒राधः॑ || {5/6}{5.5.24.5}{7.77.5}{7.5.7.5}{756, 593, 5771} |
यांत्वा᳚दिवोदुहितर्व॒र्धय॒न्त्युषः॑सुजातेम॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} सास्मासु॑धार॒यिमृ॒ष्वंबृ॒हन्तं᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {6/6}{5.5.24.6}{7.77.6}{7.5.7.6}{757, 593, 5772} |
[92] प्रतिकेतवइति पंचर्चस्य सूक्तस्यमैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् | |
प्रति॑के॒तवः॑प्रथ॒मा,अ॑दृश्रन्नू॒र्ध्वा,अ॑स्या,अ॒ञ्जयो॒विश्र॑यन्ते |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} उषो᳚,अ॒र्वाचा᳚बृह॒तारथे᳚न॒ज्योति॑ष्मतावा॒मम॒स्मभ्यं᳚वक्षि || {1/5}{5.5.25.1}{7.78.1}{7.5.8.1}{758, 594, 5773} |
प्रति॑षीम॒ग्निर्ज॑रते॒समि॑द्धः॒प्रति॒विप्रा᳚सोम॒तिभि॑र्गृ॒णन्तः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} उ॒षाया᳚ति॒ज्योति॑षा॒बाध॑माना॒विश्वा॒तमां᳚सिदुरि॒ताप॑दे॒वी || {2/5}{5.5.25.2}{7.78.2}{7.5.8.2}{759, 594, 5774} |
ए॒ता,उ॒त्याःप्रत्य॑दृश्रन्पु॒रस्ता॒ज्ज्योति॒र्यच्छ᳚न्तीरु॒षसो᳚विभा॒तीः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} अजी᳚जन॒न्त्सूर्यं᳚य॒ज्ञम॒ग्निम॑पा॒चीनं॒तमो᳚,अगा॒दजु॑ष्टम् || {3/5}{5.5.25.3}{7.78.3}{7.5.8.3}{760, 594, 5775} |
अचे᳚तिदि॒वोदु॑हि॒ताम॒घोनी॒विश्वे᳚पश्यन्त्यु॒षसं᳚विभा॒तीम् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} आस्था॒द्रथं᳚स्व॒धया᳚यु॒ज्यमा᳚न॒मायमश्वा᳚सःसु॒युजो॒वह᳚न्ति || {4/5}{5.5.25.4}{7.78.4}{7.5.8.4}{761, 594, 5776} |
प्रति॑त्वा॒द्यसु॒मन॑सोबुधन्ता॒स्माका᳚सोम॒घवा᳚नोव॒यंच॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} ति॒ल्वि॒ला॒यध्व॑मुषसोविभा॒तीर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {5/5}{5.5.25.5}{7.78.5}{7.5.8.5}{762, 594, 5777} |
[93] व्युषाआवइति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् | |
व्यु१॑(उ॒)षा,आ᳚वःप॒थ्या॒३॑(आ॒)जना᳚नां॒पञ्च॑क्षि॒तीर्मानु॑षीर्बो॒धय᳚न्ती |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} सु॒सं॒दृग्भि॑रु॒क्षभि॑र्भा॒नुम॑श्रे॒द्विसूर्यो॒रोद॑सी॒चक्ष॑सावः || {1/5}{5.5.26.1}{7.79.1}{7.5.9.1}{763, 595, 5778} |
व्य᳚ञ्जतेदि॒वो,अन्ते᳚ष्व॒क्तून्विशो॒नयु॒क्ता,उ॒षसो᳚यतन्ते |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} संते॒गाव॒स्तम॒आव॑र्तयन्ति॒ज्योति᳚र्यच्छन्तिसवि॒तेव॑बा॒हू || {2/5}{5.5.26.2}{7.79.2}{7.5.9.2}{764, 595, 5779} |
अभू᳚दु॒षा,इन्द्र॑तमाम॒घोन्यजी᳚जनत्सुवि॒ताय॒श्रवां᳚सि |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} विदि॒वोदे॒वीदु॑हि॒ताद॑धा॒त्यङ्गि॑रस्तमासु॒कृते॒वसू᳚नि || {3/5}{5.5.26.3}{7.79.3}{7.5.9.3}{765, 595, 5780} |
ताव॑दुषो॒राधो᳚,अ॒स्मभ्यं᳚रास्व॒याव॑त्स्तो॒तृभ्यो॒,अर॑दोगृणा॒ना |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} यांत्वा᳚ज॒ज्ञुर्वृ॑ष॒भस्या॒रवे᳚ण॒विदृ॒ळ्हस्य॒दुरो॒,अद्रे᳚रौर्णोः || {4/5}{5.5.26.4}{7.79.4}{7.5.9.4}{766, 595, 5781} |
दे॒वंदे᳚वं॒राध॑सेचो॒दय᳚न्त्यस्म॒द्र्य॑क्सू॒नृता᳚,ई॒रय᳚न्ती |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} व्यु॒च्छन्ती᳚नःस॒नये॒धियो᳚धायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {5/5}{5.5.26.5}{7.79.5}{7.5.9.5}{767, 595, 5782} |
[94] प्रतिस्तोमेभिरिति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ उषास्त्रिष्टुप् | |
प्रति॒स्तोमे᳚भिरु॒षसं॒वसि॑ष्ठागी॒र्भिर्विप्रा᳚सःप्रथ॒मा,अ॑बुध्रन् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} वि॒व॒र्तय᳚न्तीं॒रज॑सी॒सम᳚न्ते,आविष्कृण्व॒तींभुव॑नानि॒विश्वा᳚ || {1/3}{5.5.27.1}{7.80.1}{7.5.10.1}{768, 596, 5783} |
ए॒षास्यानव्य॒मायु॒र्दधा᳚नागू॒ढ्वीतमो॒ज्योति॑षो॒षा,अ॑बोधि |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} अग्र॑एतियुव॒तिरह्र॑याणा॒प्राचि॑कित॒त्सूर्यं᳚य॒ज्ञम॒ग्निम् || {2/3}{5.5.27.2}{7.80.2}{7.5.10.2}{769, 596, 5784} |
अश्वा᳚वती॒र्गोम॑तीर्नउ॒षासो᳚वी॒रव॑तीः॒सद॑मुच्छन्तुभ॒द्राः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} घृ॒तंदुहा᳚नावि॒श्वतः॒प्रपी᳚तायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {3/3}{5.5.27.3}{7.80.3}{7.5.10.3}{770, 596, 5785} |
[95] प्रत्युअदर्शीति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ उषाबृहती द्वितीयाचतुर्थीषष्ठ्यः सतो बृहत्यः | |
प्रत्यु॑अदर्श्याय॒त्यु१॑(उ॒)च्छन्ती᳚दुहि॒तादि॒वः |{मैत्रावरुणिर्वसिष्ठः | उषाः | बृहती} अपो॒महि᳚व्ययति॒चक्ष॑से॒तमो॒ज्योति॑ष्कृणोतिसू॒नरी᳚ || {1/6}{5.6.1.1}{7.81.1}{7.5.11.1}{771, 597, 5786} |
उदु॒स्रियाः᳚सृजते॒सूर्यः॒सचाँ᳚,उ॒द्यन्नक्ष॑त्रमर्चि॒वत् |{मैत्रावरुणिर्वसिष्ठः | उषाः | सतोबृहती} तवेदु॑षो॒व्युषि॒सूर्य॑स्यच॒संभ॒क्तेन॑गमेमहि || {2/6}{5.6.1.2}{7.81.2}{7.5.11.2}{772, 597, 5787} |
प्रति॑त्वादुहितर्दिव॒उषो᳚जी॒रा,अ॑भुत्स्महि |{मैत्रावरुणिर्वसिष्ठः | उषाः | बृहती} यावह॑सिपु॒रुस्पा॒र्हंव॑नन्वति॒रत्नं॒नदा॒शुषे॒मयः॑ || {3/6}{5.6.1.3}{7.81.3}{7.5.11.3}{773, 597, 5788} |
उ॒च्छन्ती॒याकृ॒णोषि॑मं॒हना᳚महिप्र॒ख्यैदे᳚वि॒स्व॑र्दृ॒शे |{मैत्रावरुणिर्वसिष्ठः | उषाः | सतोबृहती} तस्या᳚स्तेरत्न॒भाज॑ईमहेव॒यंस्याम॑मा॒तुर्नसू॒नवः॑ || {4/6}{5.6.1.4}{7.81.4}{7.5.11.4}{774, 597, 5789} |
तच्चि॒त्रंराध॒आभ॒रोषो॒यद्दी᳚र्घ॒श्रुत्त॑मम् |{मैत्रावरुणिर्वसिष्ठः | उषाः | बृहती} यत्ते᳚दिवोदुहितर्मर्त॒भोज॑नं॒तद्रा᳚स्वभु॒नजा᳚महै || {5/6}{5.6.1.5}{7.81.5}{7.5.11.5}{775, 597, 5790} |
श्रवः॑सू॒रिभ्यो᳚,अ॒मृतं᳚वसुत्व॒नंवाजाँ᳚,अ॒स्मभ्यं॒गोम॑तः |{मैत्रावरुणिर्वसिष्ठः | उषाः | सतोबृहती} चो॒द॒यि॒त्रीम॒घोनः॑सू॒नृता᳚वत्यु॒षा,उ॑च्छ॒दप॒स्रिधः॑ || {6/6}{5.6.1.6}{7.81.6}{7.5.11.6}{776, 597, 5791} |
[96] इंद्रावरुणेति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौजगती | |
इन्द्रा᳚वरुणायु॒वम॑ध्व॒राय॑नोवि॒शेजना᳚य॒महि॒शर्म॑यच्छतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} दी॒र्घप्र॑यज्यु॒मति॒योव॑नु॒ष्यति॑व॒यंज॑येम॒पृत॑नासुदू॒ढ्यः॑ || {1/10}{5.6.2.1}{7.82.1}{7.5.12.1}{777, 598, 5792} |
स॒म्राळ॒न्यःस्व॒राळ॒न्यउ॑च्यतेवांम॒हान्ता॒विन्द्रा॒वरु॑णाम॒हाव॑सू |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} विश्वे᳚दे॒वासः॑पर॒मेव्यो᳚मनि॒संवा॒मोजो᳚वृषणा॒संबलं᳚दधुः || {2/10}{5.6.2.2}{7.82.2}{7.5.12.2}{778, 598, 5793} |
अन्व॒पांखान्य॑तृन्त॒मोज॒सासूर्य॑मैरयतंदि॒विप्र॒भुम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} इन्द्रा᳚वरुणा॒मदे᳚,अस्यमा॒यिनोऽपि᳚न्वतम॒पितः॒पिन्व॑तं॒धियः॑ || {3/10}{5.6.2.3}{7.82.3}{7.5.12.3}{779, 598, 5794} |
यु॒वामिद्यु॒त्सुपृत॑नासु॒वह्न॑योयु॒वांक्षेम॑स्यप्रस॒वेमि॒तज्ञ॑वः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} ई॒शा॒नावस्व॑उ॒भय॑स्यका॒रव॒इन्द्रा᳚वरुणासु॒हवा᳚हवामहे || {4/10}{5.6.2.4}{7.82.4}{7.5.12.4}{780, 598, 5795} |
इन्द्रा᳚वरुणा॒यदि॒मानि॑च॒क्रथु॒र्विश्वा᳚जा॒तानि॒भुव॑नस्यम॒ज्मना᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} क्षेमे᳚णमि॒त्रोवरु॑णंदुव॒स्यति॑म॒रुद्भि॑रु॒ग्रःशुभ॑म॒न्यई᳚यते || {5/10}{5.6.2.5}{7.82.5}{7.5.12.5}{781, 598, 5796} |
म॒हेशु॒ल्काय॒वरु॑णस्य॒नुत्वि॒षओजो᳚मिमातेध्रु॒वम॑स्य॒यत्स्वम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} अजा᳚मिम॒न्यःश्न॒थय᳚न्त॒माति॑रद्द॒भ्रेभि॑र॒न्यःप्रवृ॑णोति॒भूय॑सः || {6/10}{5.6.3.1}{7.82.6}{7.5.12.6}{782, 598, 5797} |
नतमंहो॒नदु॑रि॒तानि॒मर्त्य॒मिन्द्रा᳚वरुणा॒नतपः॒कुत॑श्च॒न |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} यस्य॑देवा॒गच्छ॑थोवी॒थो,अ॑ध्व॒रंनतंमर्त॑स्यनशते॒परि॑ह्वृतिः || {7/10}{5.6.3.2}{7.82.7}{7.5.12.7}{783, 598, 5798} |
अ॒र्वाङ्न॑रा॒दैव्ये॒नाव॒साग॑तंशृणु॒तंहवं॒यदि॑मे॒जुजो᳚षथः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} यु॒वोर्हिस॒ख्यमु॒तवा॒यदाप्यं᳚मार्डी॒कमि᳚न्द्रावरुणा॒निय॑च्छतम् || {8/10}{5.6.3.3}{7.82.8}{7.5.12.8}{784, 598, 5799} |
अ॒स्माक॑मिन्द्रावरुणा॒भरे᳚भरेपुरोयो॒धाभ॑वतंकृष्ट्योजसा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} यद्वां॒हव᳚न्तउ॒भये॒,अध॑स्पृ॒धिनर॑स्तो॒कस्य॒तन॑यस्यसा॒तिषु॑ || {9/10}{5.6.3.4}{7.82.9}{7.5.12.9}{785, 598, 5800} |
अ॒स्मे,इन्द्रो॒वरु॑णोमि॒त्रो,अ᳚र्य॒माद्यु॒म्नंय॑च्छन्तु॒महि॒शर्म॑स॒प्रथः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} अ॒व॒ध्रंज्योति॒रदि॑तेरृता॒वृधो᳚दे॒वस्य॒श्लोकं᳚सवि॒तुर्म॑नामहे || {10/10}{5.6.3.5}{7.82.10}{7.5.12.10}{786, 598, 5801} |
[97] युवांनरेति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौजगती | |
यु॒वांन॑रा॒पश्य॑मानास॒आप्यं᳚प्रा॒चाग॒व्यन्तः॑पृथु॒पर्श॑वोययुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} दासा᳚चवृ॒त्राह॒तमार्या᳚णिचसु॒दास॑मिन्द्रावरु॒णाव॑सावतम् || {1/10}{5.6.4.1}{7.83.1}{7.5.13.1}{787, 599, 5802} |
यत्रा॒नरः॑स॒मय᳚न्तेकृ॒तध्व॑जो॒यस्मि᳚न्ना॒जाभव॑ति॒किंच॒नप्रि॒यम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} यत्रा॒भय᳚न्ते॒भुव॑नास्व॒र्दृश॒स्तत्रा᳚नइन्द्रावरु॒णाधि॑वोचतम् || {2/10}{5.6.4.2}{7.83.2}{7.5.13.2}{788, 599, 5803} |
संभूम्या॒,अन्ता᳚ध्वसि॒रा,अ॑दृक्ष॒तेन्द्रा᳚वरुणादि॒विघोष॒आरु॑हत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} अस्थु॒र्जना᳚ना॒मुप॒मामरा᳚तयो॒ऽर्वागव॑साहवनश्रु॒ताग॑तम् || {3/10}{5.6.4.3}{7.83.3}{7.5.13.3}{789, 599, 5804} |
इन्द्रा᳚वरुणाव॒धना᳚भिरप्र॒तिभे॒दंव॒न्वन्ता॒प्रसु॒दास॑मावतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} ब्रह्मा᳚ण्येषांशृणुतं॒हवी᳚मनिस॒त्यातृत्सू᳚नामभवत्पु॒रोहि॑तिः || {4/10}{5.6.4.4}{7.83.4}{7.5.13.4}{790, 599, 5805} |
इन्द्रा᳚वरुणाव॒भ्यात॑पन्तिमा॒घान्य॒र्योव॒नुषा॒मरा᳚तयः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} यु॒वंहिवस्व॑उ॒भय॑स्य॒राज॒थोऽध॑स्मानोऽवतं॒पार्ये᳚दि॒वि || {5/10}{5.6.4.5}{7.83.5}{7.5.13.5}{791, 599, 5806} |
यु॒वांह॑वन्तउ॒भया᳚सआ॒जिष्विन्द्रं᳚च॒वस्वो॒वरु॑णंचसा॒तये᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} यत्र॒राज॑भिर्द॒शभि॒र्निबा᳚धितं॒प्रसु॒दास॒माव॑तं॒तृत्सु॑भिःस॒ह || {6/10}{5.6.5.1}{7.83.6}{7.5.13.6}{792, 599, 5807} |
दश॒राजा᳚नः॒समि॑ता॒,अय॑ज्यवःसु॒दास॑मिन्द्रावरुणा॒नयु॑युधुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} स॒त्यानृ॒णाम॑द्म॒सदा॒मुप॑स्तुतिर्दे॒वा,ए᳚षामभवन्दे॒वहू᳚तिषु || {7/10}{5.6.5.2}{7.83.7}{7.5.13.7}{793, 599, 5808} |
दा॒श॒रा॒ज्ञेपरि॑यत्तायवि॒श्वतः॑सु॒दास॑इन्द्रावरुणावशिक्षतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} श्वि॒त्यञ्चो॒यत्र॒नम॑साकप॒र्दिनो᳚धि॒याधीव᳚न्तो॒,अस॑पन्त॒तृत्स॑वः || {8/10}{5.6.5.3}{7.83.8}{7.5.13.8}{794, 599, 5809} |
वृ॒त्राण्य॒न्यःस॑मि॒थेषु॒जिघ्न॑तेव्र॒तान्य॒न्यो,अ॒भिर॑क्षते॒सदा᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} हवा᳚महेवांवृषणासुवृ॒क्तिभि॑र॒स्मे,इ᳚न्द्रावरुणा॒शर्म॑यच्छतम् || {9/10}{5.6.5.4}{7.83.9}{7.5.13.9}{795, 599, 5810} |
अ॒स्मे,इन्द्रो॒वरु॑णोमि॒त्रो,अ᳚र्य॒माद्यु॒म्नंय॑च्छन्तु॒महि॒शर्म॑स॒प्रथः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} अ॒व॒ध्रंज्योति॒रदि॑तेरृता॒वृधो᳚दे॒वस्य॒श्लोकं᳚सवि॒तुर्म॑नामहे || {10/10}{5.6.5.5}{7.83.10}{7.5.13.10}{796, 599, 5811} |
[98] आवांराजानावितिपंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौत्रिष्टुप् | |
आवां᳚राजानावध्व॒रेव॑वृत्यांह॒व्येभि॑रिन्द्रावरुणा॒नमो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} प्रवां᳚घृ॒ताची᳚बा॒ह्वोर्दधा᳚ना॒परि॒त्मना॒विषु॑रूपाजिगाति || {1/5}{5.6.6.1}{7.84.1}{7.5.14.1}{797, 600, 5812} |
यु॒वोरा॒ष्ट्रंबृ॒हदि᳚न्वति॒द्यौर्यौसे॒तृभि॑रर॒ज्जुभिः॑सिनी॒थः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} परि॑नो॒हेळो॒वरु॑णस्यवृज्या,उ॒रुंन॒इन्द्रः॑कृणवदुलो॒कम् || {2/5}{5.6.6.2}{7.84.2}{7.5.14.2}{798, 600, 5813} |
कृ॒तंनो᳚य॒ज्ञंवि॒दथे᳚षु॒चारुं᳚कृ॒तंब्रह्मा᳚णिसू॒रिषु॑प्रश॒स्ता |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} उपो᳚र॒यिर्दे॒वजू᳚तोनएतु॒प्रणः॑स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेतम् || {3/5}{5.6.6.3}{7.84.3}{7.5.14.3}{799, 600, 5814} |
अ॒स्मे,इ᳚न्द्रावरुणावि॒श्ववा᳚रंर॒यिंध॑त्तं॒वसु॑मन्तंपुरु॒क्षुम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} प्रयआ᳚दि॒त्यो,अनृ॑तामि॒नात्यमि॑ता॒शूरो᳚दयते॒वसू᳚नि || {4/5}{5.6.6.4}{7.84.4}{7.5.14.4}{800, 600, 5815} |
इ॒यमिन्द्रं॒वरु॑णमष्टमे॒गीःप्राव॑त्तो॒केतन॑ये॒तूतु॑जाना |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} सु॒रत्ना᳚सोदे॒ववी᳚तिंगमेमयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {5/5}{5.6.6.5}{7.84.5}{7.5.14.5}{801, 600, 5816} |
[99] पुनीषेवामिति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौत्रिष्टुप् | |
पु॒नी॒षेवा᳚मर॒क्षसं᳚मनी॒षांसोम॒मिन्द्रा᳚य॒वरु॑णाय॒जुह्व॑त् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} घृ॒तप्र॑तीकामु॒षसं॒नदे॒वींतानो॒याम᳚न्नुरुष्यताम॒भीके᳚ || {1/5}{5.6.7.1}{7.85.1}{7.5.15.1}{802, 601, 5817} |
स्पर्ध᳚न्ते॒वा,उ॑देव॒हूये॒,अत्र॒येषु॑ध्व॒जेषु॑दि॒द्यवः॒पत᳚न्ति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} यु॒वंताँ,इ᳚न्द्रावरुणाव॒मित्रा᳚न्ह॒तंपरा᳚चः॒शर्वा॒विषू᳚चः || {2/5}{5.6.7.2}{7.85.2}{7.5.15.2}{803, 601, 5818} |
आप॑श्चि॒द्धिस्वय॑शसः॒सद॑स्सुदे॒वीरिन्द्रं॒वरु॑णंदे॒वता॒धुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} कृ॒ष्टीर॒न्योधा॒रय॑ति॒प्रवि॑क्तावृ॒त्राण्य॒न्यो,अ॑प्र॒तीनि॑हन्ति || {3/5}{5.6.7.3}{7.85.3}{7.5.15.3}{804, 601, 5819} |
ससु॒क्रतु᳚रृत॒चिद॑स्तु॒होता॒यआ᳚दित्य॒शव॑सावां॒नम॑स्वान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} आ॒व॒वर्त॒दव॑सेवांह॒विष्मा॒नस॒दित्ससु॑वि॒ताय॒प्रय॑स्वान् || {4/5}{5.6.7.4}{7.85.4}{7.5.15.4}{805, 601, 5820} |
इ॒यमिन्द्रं॒वरु॑णमष्टमे॒गीःप्राव॑त्तो॒केतन॑ये॒तूतु॑जाना |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} सु॒रत्ना᳚सोदे॒ववी᳚तिंगमेमयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {5/5}{5.6.7.5}{7.85.5}{7.5.15.5}{806, 601, 5821} |
[100] धीरात्वित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुप् | |
धीरा॒त्व॑स्यमहि॒नाज॒नूंषि॒वियस्त॒स्तम्भ॒रोद॑सीचिदु॒र्वी |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} प्रनाक॑मृ॒ष्वंनु॑नुदेबृ॒हन्तं᳚द्वि॒तानक्ष॑त्रंप॒प्रथ॑च्च॒भूम॑ || {1/8}{5.6.8.1}{7.86.1}{7.5.16.1}{807, 602, 5822} |
उ॒तस्वया᳚त॒न्वा॒३॑(आ॒)संव॑दे॒तत्क॒दान्व१॑(अ॒)न्तर्वरु॑णेभुवानि |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} किंमे᳚ह॒व्यमहृ॑णानोजुषेतक॒दामृ॑ळी॒कंसु॒मना᳚,अ॒भिख्य᳚म् || {2/8}{5.6.8.2}{7.86.2}{7.5.16.2}{808, 602, 5823} |
पृ॒च्छेतदेनो᳚वरुणदि॒दृक्षूपो᳚,एमिचिकि॒तुषो᳚वि॒पृच्छ᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} स॒मा॒नमिन्मे᳚क॒वय॑श्चिदाहुर॒यंह॒तुभ्यं॒वरु॑णोहृणीते || {3/8}{5.6.8.3}{7.86.3}{7.5.16.3}{809, 602, 5824} |
किमाग॑आसवरुण॒ज्येष्ठं॒यत्स्तो॒तारं॒जिघां᳚ससि॒सखा᳚यम् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} प्रतन्मे᳚वोचोदूळभस्वधा॒वोऽव॑त्वाने॒नानम॑सातु॒रइ॑याम् || {4/8}{5.6.8.4}{7.86.4}{7.5.16.4}{810, 602, 5825} |
अव॑द्रु॒ग्धानि॒पित्र्या᳚सृजा॒नोऽव॒याव॒यंच॑कृ॒मात॒नूभिः॑ |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} अव॑राजन्पशु॒तृपं॒नता॒युंसृ॒जाव॒त्संनदाम्नो॒वसि॑ष्ठम् || {5/8}{5.6.8.5}{7.86.5}{7.5.16.5}{811, 602, 5826} |
नसस्वोदक्षो᳚वरुण॒ध्रुतिः॒सासुरा᳚म॒न्युर्वि॒भीद॑को॒,अचि॑त्तिः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} अस्ति॒ज्याया॒न्कनी᳚यसउपा॒रेस्वप्न॑श्च॒नेदनृ॑तस्यप्रयो॒ता || {6/8}{5.6.8.6}{7.86.6}{7.5.16.6}{812, 602, 5827} |
अरं᳚दा॒सोनमी॒ळ्हुषे᳚कराण्य॒हंदे॒वाय॒भूर्ण॒येऽना᳚गाः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} अचे᳚तयद॒चितो᳚दे॒वो,अ॒र्योगृत्सं᳚रा॒येक॒वित॑रोजुनाति || {7/8}{5.6.8.7}{7.86.7}{7.5.16.7}{813, 602, 5828} |
अ॒यंसुतुभ्यं᳚वरुणस्वधावोहृ॒दिस्तोम॒उप॑श्रितश्चिदस्तु |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} शंनः॒,क्षेमे॒शमु॒योगे᳚नो,अस्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {8/8}{5.6.8.8}{7.86.8}{7.5.16.8}{814, 602, 5829} |
[101] रदत्पथइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुप् | |
रद॑त्प॒थोवरु॑णः॒सूर्या᳚य॒प्रार्णां᳚सिसमु॒द्रिया᳚न॒दीना᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} सर्गो॒नसृ॒ष्टो,अर्व॑तीरृता॒यञ्च॒कार॑म॒हीर॒वनी॒रह॑भ्यः || {1/7}{5.6.9.1}{7.87.1}{7.5.17.1}{815, 603, 5830} |
आ॒त्माते॒वातो॒रज॒आन॑वीनोत्प॒शुर्नभूर्णि॒र्यव॑सेसस॒वान् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} अ॒न्तर्म॒हीबृ॑ह॒तीरोद॑सी॒मेविश्वा᳚ते॒धाम॑वरुणप्रि॒याणि॑ || {2/7}{5.6.9.2}{7.87.2}{7.5.17.2}{816, 603, 5831} |
परि॒स्पशो॒वरु॑णस्य॒स्मदि॑ष्टा,उ॒भेप॑श्यन्ति॒रोद॑सीसु॒मेके᳚ |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} ऋ॒तावा᳚नःक॒वयो᳚य॒ज्ञधी᳚राः॒प्रचे᳚तसो॒यइ॒षय᳚न्त॒मन्म॑ || {3/7}{5.6.9.3}{7.87.3}{7.5.17.3}{817, 603, 5832} |
उ॒वाच॑मे॒वरु॑णो॒मेधि॑राय॒त्रिःस॒प्तनामाघ्न्या᳚बिभर्ति |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} वि॒द्वान्प॒दस्य॒गुह्या॒नवो᳚चद्यु॒गाय॒विप्र॒उप॑राय॒शिक्ष॑न् || {4/7}{5.6.9.4}{7.87.4}{7.5.17.4}{818, 603, 5833} |
ति॒स्रोद्यावो॒निहि॑ता,अ॒न्तर॑स्मिन्ति॒स्रोभूमी॒रुप॑राः॒षड्वि॑धानाः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} गृत्सो॒राजा॒वरु॑णश्चक्रए॒तंदि॒विप्रे॒ङ्खंहि॑र॒ण्ययं᳚शु॒भेकम् || {5/7}{5.6.9.5}{7.87.5}{7.5.17.5}{819, 603, 5834} |
अव॒सिन्धुं॒वरु॑णो॒द्यौरि॑वस्थाद्द्र॒प्सोनश्वे॒तोमृ॒गस्तुवि॑ष्मान् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} ग॒म्भी॒रशं᳚सो॒रज॑सोवि॒मानः॑सुपा॒रक्ष॑त्रःस॒तो,अ॒स्यराजा᳚ || {6/7}{5.6.9.6}{7.87.6}{7.5.17.6}{820, 603, 5835} |
योमृ॒ळया᳚तिच॒क्रुषे᳚चि॒दागो᳚व॒यंस्या᳚म॒वरु॑णे॒,अना᳚गाः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} अनु᳚व्र॒तान्यदि॑तेरृ॒धन्तो᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7/7}{5.6.9.7}{7.87.7}{7.5.17.7}{821, 603, 5836} |
[102] प्रशुंध्युवमिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुबंत्याजगती | (अंत्यापाशविमोचनीतिगुणः) | |
प्रशु॒न्ध्युवं॒वरु॑णाय॒प्रेष्ठां᳚म॒तिंव॑सिष्ठमी॒ळ्हुषे᳚भरस्व |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} यई᳚म॒र्वाञ्चं॒कर॑ते॒यज॑त्रंस॒हस्रा᳚मघं॒वृष॑णंबृ॒हन्त᳚म् || {1/7}{5.6.10.1}{7.88.1}{7.5.18.1}{822, 604, 5837} |
अधा॒न्व॑स्यसं॒दृशं᳚जग॒न्वान॒ग्नेरनी᳚कं॒वरु॑णस्यमंसि |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} स्व१॑(अ॒)र्यदश्म᳚न्नधि॒पा,उ॒अन्धो॒ऽभिमा॒वपु॑र्दृ॒शये᳚निनीयात् || {2/7}{5.6.10.2}{7.88.2}{7.5.18.2}{823, 604, 5838} |
आयद्रु॒हाव॒वरु॑णश्च॒नावं॒प्रयत्स॑मु॒द्रमी॒रया᳚व॒मध्य᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} अधि॒यद॒पांस्नुभि॒श्चरा᳚व॒प्रप्रे॒ङ्खई᳚ङ्खयावहैशु॒भेकम् || {3/7}{5.6.10.3}{7.88.3}{7.5.18.3}{824, 604, 5839} |
वसि॑ष्ठंह॒वरु॑णोना॒व्याधा॒दृषिं᳚चकार॒स्वपा॒महो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} स्तो॒तारं॒विप्रः॑सुदिन॒त्वे,अह्नां॒यान्नुद्याव॑स्त॒तन॒न्यादु॒षासः॑ || {4/7}{5.6.10.4}{7.88.4}{7.5.18.4}{825, 604, 5840} |
क्व१॑(अ॒)त्यानि॑नौस॒ख्याब॑भूवुः॒सचा᳚वहे॒यद॑वृ॒कंपु॒राचि॑त् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} बृ॒हन्तं॒मानं᳚वरुणस्वधावःस॒हस्र॑द्वारंजगमागृ॒हंते᳚ || {5/7}{5.6.10.5}{7.88.5}{7.5.18.5}{826, 604, 5841} |
यआ॒पिर्नित्यो᳚वरुणप्रि॒यःसन्त्वामागां᳚सिकृ॒णव॒त्सखा᳚ते |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} मात॒एन॑स्वन्तोयक्षिन्भुजेमय॒न्धिष्मा॒विप्रः॑स्तुव॒तेवरू᳚थम् || {6/7}{5.6.10.6}{7.88.6}{7.5.18.6}{827, 604, 5842} |
ध्रु॒वासु॑त्वा॒सुक्षि॒तिषु॑क्षि॒यन्तो॒¦व्य१॑(अ॒)स्मत्पाशं॒वरु॑णोमुमोचत् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | जगती} अवो᳚वन्वा॒ना,अदि॑तेरु॒पस्था᳚द्¦यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7/7}{5.6.10.7}{7.88.7}{7.5.18.7}{828, 604, 5843} |
[103] मोषुवरुणेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणोगायत्र्यंत्याजगती | |
मोषुव॑रुणमृ॒न्मयं᳚गृ॒हंरा᳚जन्न॒हंग॑मम् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री} मृ॒ळासु॑क्षत्रमृ॒ळय॑ || {1/5}{5.6.11.1}{7.89.1}{7.5.19.1}{829, 605, 5844} |
यदेमि॑प्रस्फु॒रन्नि॑व॒दृति॒र्नध्मा॒तो,अ॑द्रिवः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री} मृ॒ळासु॑क्षत्रमृ॒ळय॑ || {2/5}{5.6.11.2}{7.89.2}{7.5.19.2}{830, 605, 5845} |
क्रत्वः॑समहदी॒नता᳚प्रती॒पंज॑गमाशुचे |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री} मृ॒ळासु॑क्षत्रमृ॒ळय॑ || {3/5}{5.6.11.3}{7.89.3}{7.5.19.3}{831, 605, 5846} |
अ॒पांमध्ये᳚तस्थि॒वांसं॒तृष्णा᳚विदज्जरि॒तार᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री} मृ॒ळासु॑क्षत्रमृ॒ळय॑ || {4/5}{5.6.11.4}{7.89.4}{7.5.19.4}{832, 605, 5847} |
यत्किंचे॒दंव॑रुण॒दैव्ये॒जने᳚ऽभिद्रो॒हंम॑नु॒ष्या॒३॑(आ॒)श्चरा᳚मसि |{मैत्रावरुणिर्वसिष्ठः | वरुणः | जगती} अचि॑त्ती॒यत्तव॒धर्मा᳚युयोपि॒ममान॒स्तस्मा॒देन॑सोदेवरीरिषः || {5/5}{5.6.11.5}{7.89.5}{7.5.19.5}{833, 605, 5848} |
[104] प्रवीरयेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यानांचतसृणांवायुरंत्यानांतिसृणामिंद्रवायूत्रिष्टुप् | |
प्रवी᳚र॒याशुच॑योदद्रिरेवामध्व॒र्युभि॒र्मधु॑मन्तःसु॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} वह॑वायोनि॒युतो᳚या॒ह्यच्छा॒पिबा᳚सु॒तस्यान्ध॑सो॒मदा᳚य || {1/7}{5.6.12.1}{7.90.1}{7.6.1.1}{834, 606, 5849} |
ई॒शा॒नाय॒प्रहु॑तिं॒यस्त॒आन॒ट्छुचिं॒सोमं᳚शुचिपा॒स्तुभ्यं᳚वायो |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} कृ॒णोषि॒तंमर्त्ये᳚षुप्रश॒स्तंजा॒तोजा᳚तोजायतेवा॒ज्य॑स्य || {2/7}{5.6.12.2}{7.90.2}{7.6.1.2}{835, 606, 5850} |
रा॒येनुयंज॒ज्ञतू॒रोद॑सी॒मेरा॒येदे॒वीधि॒षणा᳚धातिदे॒वम् |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} अध॑वा॒युंनि॒युतः॑सश्चत॒स्वा,उ॒तश्वे॒तंवसु॑धितिंनिरे॒के || {3/7}{5.6.12.3}{7.90.3}{7.6.1.3}{836, 606, 5851} |
उ॒च्छन्नु॒षसः॑सु॒दिना᳚,अरि॒प्रा,उ॒रुज्योति᳚र्विविदु॒र्दीध्या᳚नाः |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} गव्यं᳚चिदू॒र्वमु॒शिजो॒विव᳚व्रु॒स्तेषा॒मनु॑प्र॒दिवः॑सस्रु॒रापः॑ || {4/7}{5.6.12.4}{7.90.4}{7.6.1.4}{837, 606, 5852} |
तेस॒त्येन॒मन॑सा॒दीध्या᳚नाः॒स्वेन॑यु॒क्तासः॒क्रतु॑नावहन्ति |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} इन्द्र॑वायूवीर॒वाहं॒रथं᳚वामीशा॒नयो᳚र॒भिपृक्षः॑सचन्ते || {5/7}{5.6.12.5}{7.90.5}{7.6.1.5}{838, 606, 5853} |
ई॒शा॒नासो॒येदध॑ते॒स्व᳚र्णो॒गोभि॒रश्वे᳚भि॒र्वसु॑भि॒र्हिर᳚ण्यैः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} इन्द्र॑वायूसू॒रयो॒विश्व॒मायु॒रर्व॑द्भिर्वी॒रैःपृत॑नासुसह्युः || {6/7}{5.6.12.6}{7.90.6}{7.6.1.6}{839, 606, 5854} |
अर्व᳚न्तो॒नश्रव॑सो॒भिक्ष॑माणा,इन्द्रवा॒यूसु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} वा॒ज॒यन्तः॒स्वव॑सेहुवेमयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7/7}{5.6.12.7}{7.90.7}{7.6.1.7}{840, 606, 5855} |
[105] कुविदंगेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ट इंद्रवायू आद्यातृतीययोर्वायुस्त्रिष्टुप् | |
कु॒विद॒ङ्गनम॑सा॒येवृ॒धासः॑पु॒रादे॒वा,अ॑नव॒द्यास॒आस॑न् |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} तेवा॒यवे॒मन॑वेबाधि॒तायावा᳚सयन्नु॒षसं॒सूर्ये᳚ण || {1/7}{5.6.13.1}{7.91.1}{7.6.2.1}{841, 607, 5856} |
उ॒शन्ता᳚दू॒तानदभा᳚यगो॒पामा॒सश्च॑पा॒थःश॒रद॑श्चपू॒र्वीः |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} इन्द्र॑वायूसुष्टु॒तिर्वा᳚मिया॒नामा᳚र्डी॒कमी᳚ट्टेसुवि॒तंच॒नव्य᳚म् || {2/7}{5.6.13.2}{7.91.2}{7.6.2.2}{842, 607, 5857} |
पीवो᳚अन्नाँऽरयि॒वृधः॑सुमे॒धाःश्वे॒तःसि॑षक्तिनि॒युता᳚मभि॒श्रीः |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} तेवा॒यवे॒सम॑नसो॒वित॑स्थु॒र्विश्वेन्नरः॑स्वप॒त्यानि॑चक्रुः || {3/7}{5.6.13.3}{7.91.3}{7.6.2.3}{843, 607, 5858} |
याव॒त्तर॑स्त॒न्वो॒३॑(ओ॒)याव॒दोजो॒याव॒न्नर॒श्चक्ष॑सा॒दीध्या᳚नाः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} शुचिं॒सोमं᳚शुचिपापातम॒स्मे,इन्द्र॑वायू॒सद॑तंब॒र्हिरेदम् || {4/7}{5.6.13.4}{7.91.4}{7.6.2.4}{844, 607, 5859} |
नि॒यु॒वा॒नानि॒युतः॑स्पा॒र्हवी᳚रा॒,इन्द्र॑वायूस॒रथं᳚यातम॒र्वाक् |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} इ॒दंहिवां॒प्रभृ॑तं॒मध्वो॒,अग्र॒मध॑प्रीणा॒नाविमु॑मुक्तम॒स्मे || {5/7}{5.6.13.5}{7.91.5}{7.6.2.5}{845, 607, 5860} |
यावां᳚श॒तंनि॒युतो॒याःस॒हस्र॒मिन्द्र॑वायूवि॒श्ववा᳚राः॒सच᳚न्ते |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} आभि᳚र्यातंसुवि॒दत्रा᳚भिर॒र्वाक्पा॒तंन॑रा॒प्रति॑भृतस्य॒मध्वः॑ || {6/7}{5.6.13.6}{7.91.6}{7.6.2.6}{846, 607, 5861} |
अर्व᳚न्तो॒नश्रव॑सो॒भिक्ष॑माणा,इन्द्रवा॒यूसु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} वा॒ज॒यन्तः॒स्वव॑सेहुवेमयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7/7}{5.6.13.7}{7.91.7}{7.6.2.7}{847, 607, 5862} |
[106] आवायविति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवायुर्द्वितीया चतुर्थ्योरिंद्रवायूत्रिष्टुप् | |
आवा᳚योभूषशुचिपा॒,उप॑नःस॒हस्रं᳚तेनि॒युतो᳚विश्ववार |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} उपो᳚ते॒,अन्धो॒मद्य॑मयामि॒यस्य॑देवदधि॒षेपू᳚र्व॒पेय᳚म् || {1/5}{5.6.14.1}{7.92.1}{7.6.3.1}{848, 608, 5863} |
प्रसोता᳚जी॒रो,अ॑ध्व॒रेष्व॑स्था॒त्सोम॒मिन्द्रा᳚यवा॒यवे॒पिब॑ध्यै |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} प्रयद्वां॒मध्वो᳚,अग्रि॒यंभर᳚न्त्यध्व॒र्यवो᳚देव॒यन्तः॒शची᳚भिः || {2/5}{5.6.14.2}{7.92.2}{7.6.3.2}{849, 608, 5864} |
प्रयाभि॒र्यासि॑दा॒श्वांस॒मच्छा᳚नि॒युद्भि᳚र्वायवि॒ष्टये᳚दुरो॒णे |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} निनो᳚र॒यिंसु॒भोज॑संयुवस्व॒निवी॒रंगव्य॒मश्व्यं᳚च॒राधः॑ || {3/5}{5.6.14.3}{7.92.3}{7.6.3.3}{850, 608, 5865} |
येवा॒यव॑इन्द्र॒माद॑नास॒आदे᳚वासोनि॒तोश॑नासो,अ॒र्यः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} घ्नन्तो᳚वृ॒त्राणि॑सू॒रिभिः॑ष्यामसास॒ह्वांसो᳚यु॒धानृभि॑र॒मित्रा॑न् || {4/5}{5.6.14.4}{7.92.4}{7.6.3.4}{851, 608, 5866} |
आनो᳚नि॒युद्भिः॑श॒तिनी᳚भिरध्व॒रंस॑ह॒स्रिणी᳚भि॒रुप॑याहिय॒ज्ञम् |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} वायो᳚,अ॒स्मिन्त्सव॑नेमादयस्वयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {5/5}{5.6.14.5}{7.92.5}{7.6.3.5}{852, 608, 5867} |
[107] शुचिंन्वित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्राग्नीत्रिष्टुप् | |
शुचिं॒नुस्तोमं॒नव॑जातम॒द्येन्द्रा᳚ग्नीवृत्रहणाजु॒षेथा᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} उ॒भाहिवां᳚सु॒हवा॒जोह॑वीमि॒तावाजं᳚स॒द्यउ॑श॒तेधेष्ठा᳚ || {1/8}{5.6.15.1}{7.93.1}{7.6.4.1}{853, 609, 5868} |
तासा᳚न॒सीश॑वसाना॒हिभू॒तंसा᳚कं॒वृधा॒शव॑साशूशु॒वांसा᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} क्षय᳚न्तौरा॒योयव॑सस्य॒भूरेः᳚पृ॒ङ्क्तंवाज॑स्य॒स्थवि॑रस्य॒घृष्वेः᳚ || {2/8}{5.6.15.2}{7.93.2}{7.6.4.2}{854, 609, 5869} |
उपो᳚ह॒यद्वि॒दथं᳚वा॒जिनो॒गुर्धी॒भिर्विप्राः॒प्रम॑तिमि॒च्छमा᳚नाः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} अर्व᳚न्तो॒नकाष्ठां॒नक्ष॑माणा,इन्द्रा॒ग्नीजोहु॑वतो॒नर॒स्ते || {3/8}{5.6.15.3}{7.93.3}{7.6.4.3}{855, 609, 5870} |
गी॒र्भिर्विप्रः॒प्रम॑तिमि॒च्छमा᳚न॒ईट्टे᳚र॒यिंय॒शसं᳚पूर्व॒भाज᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} इन्द्रा᳚ग्नीवृत्रहणासुवज्रा॒प्रनो॒नव्ये᳚भिस्तिरतंदे॒ष्णैः || {4/8}{5.6.15.4}{7.93.4}{7.6.4.4}{856, 609, 5871} |
संयन्म॒हीमि॑थ॒तीस्पर्ध॑मानेतनू॒रुचा॒शूर॑साता॒यतै᳚ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} अदे᳚वयुंवि॒दथे᳚देव॒युभिः॑स॒त्राह॑तंसोम॒सुता॒जने᳚न || {5/8}{5.6.15.5}{7.93.5}{7.6.4.5}{857, 609, 5872} |
इ॒मामु॒षुसोम॑सुति॒मुप॑न॒एन्द्रा᳚ग्नीसौमन॒साय॑यातम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} नूचि॒द्धिप॑रिम॒म्नाथे᳚,अ॒स्मानावां॒शश्व॑द्भिर्ववृतीय॒वाजैः᳚ || {6/8}{5.6.16.1}{7.93.6}{7.6.4.6}{858, 609, 5873} |
सो,अ॑ग्नए॒नानम॑सा॒समि॒द्धोऽच्छा᳚मि॒त्रंवरु॑ण॒मिन्द्रं᳚वोचेः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} यत्सी॒माग॑श्चकृ॒मातत्सुमृ॑ळ॒तद᳚र्य॒मादि॑तिःशिश्रथन्तु || {7/8}{5.6.16.2}{7.93.7}{7.6.4.7}{859, 609, 5874} |
ए॒ता,अ॑ग्नआशुषा॒णास॑इ॒ष्टीर्यु॒वोःसचा॒भ्य॑श्याम॒वाजा॑न् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} मेन्द्रो᳚नो॒विष्णु᳚र्म॒रुतः॒परि॑ख्यन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {8/8}{5.6.16.3}{7.93.8}{7.6.4.8}{860, 609, 5875} |
[108] इयंवामिति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्राग्नीगायत्र्यंत्यानुष्टुप् | |
इ॒यंवा᳚म॒स्यमन्म॑न॒इन्द्रा᳚ग्नीपू॒र्व्यस्तु॑तिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} अ॒भ्राद्वृ॒ष्टिरि॑वाजनि || {1/12}{5.6.17.1}{7.94.1}{7.6.5.1}{861, 610, 5876} |
शृ॒णु॒तंज॑रि॒तुर्हव॒मिन्द्रा᳚ग्नी॒वन॑तं॒गिरः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} ई॒शा॒नापि॑प्यतं॒धियः॑ || {2/12}{5.6.17.2}{7.94.2}{7.6.5.2}{862, 610, 5877} |
मापा᳚प॒त्वाय॑नोन॒रेन्द्रा᳚ग्नी॒माभिश॑स्तये |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} मानो᳚रीरधतंनि॒दे || {3/12}{5.6.17.3}{7.94.3}{7.6.5.3}{863, 610, 5878} |
इन्द्रे᳚,अ॒ग्नानमो᳚बृ॒हत्सु॑वृ॒क्तिमेर॑यामहे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} धि॒याधेना᳚,अव॒स्यवः॑ || {4/12}{5.6.17.4}{7.94.4}{7.6.5.4}{864, 610, 5879} |
ताहिशश्व᳚न्त॒ईळ॑तइ॒त्थाविप्रा᳚सऊ॒तये᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} स॒बाधो॒वाज॑सातये || {5/12}{5.6.17.5}{7.94.5}{7.6.5.5}{865, 610, 5880} |
तावां᳚गी॒र्भिर्वि॑प॒न्यवः॒प्रय॑स्वन्तोहवामहे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} मे॒धसा᳚तासनि॒ष्यवः॑ || {6/12}{5.6.17.6}{7.94.6}{7.6.5.6}{866, 610, 5881} |
इन्द्रा᳚ग्नी॒,अव॒साग॑तम॒स्मभ्यं᳚चर्षणीसहा |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} मानो᳚दुः॒शंस॑ईशत || {7/12}{5.6.18.1}{7.94.7}{7.6.5.7}{867, 610, 5882} |
माकस्य॑नो॒,अर॑रुषोधू॒र्तिःप्रण॒ङ्मर्त्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒शर्म॑यच्छतम् || {8/12}{5.6.18.2}{7.94.8}{7.6.5.8}{868, 610, 5883} |
गोम॒द्धिर᳚ण्यव॒द्वसु॒यद्वा॒मश्वा᳚व॒दीम॑हे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒तद्व॑नेमहि || {9/12}{5.6.18.3}{7.94.9}{7.6.5.9}{869, 610, 5884} |
यत्सोम॒आसु॒तेनर॑इन्द्रा॒ग्नी,अजो᳚हवुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} सप्ती᳚वन्तासप॒र्यवः॑ || {10/12}{5.6.18.4}{7.94.10}{7.6.5.10}{870, 610, 5885} |
उ॒क्थेभि᳚र्वृत्र॒हन्त॑मा॒याम᳚न्दा॒नाचि॒दागि॒रा |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} आ॒ङ्गू॒षैरा॒विवा᳚सतः || {11/12}{5.6.18.5}{7.94.11}{7.6.5.11}{871, 610, 5886} |
ताविद्दुः॒शंसं॒मर्त्यं॒दुर्वि॑द्वांसंरक्ष॒स्विन᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | अनुष्टुप्} आ॒भो॒गंहन्म॑नाहतमुद॒धिंहन्म॑नाहतम् || {12/12}{5.6.18.6}{7.94.12}{7.6.5.12}{872, 610, 5887} |
[109] प्रक्षोदसेति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सरस्वतीतृतीयायाः सरस्वांस्त्रिष्टुप् | |
प्रक्षोद॑सा॒धाय॑सासस्रए॒षा¦सर॑स्वतीध॒रुण॒माय॑सी॒पूः |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्} प्र॒बाब॑धानार॒थ्ये᳚वयाति॒¦विश्वा᳚,अ॒पोम॑हि॒नासिन्धु॑र॒न्याः || {1/6}{5.6.19.1}{7.95.1}{7.6.6.1}{873, 611, 5888} |
एका᳚चेत॒त्सर॑स्वतीन॒दीनां॒¦शुचि᳚र्य॒तीगि॒रिभ्य॒आस॑मु॒द्रात् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्} रा॒यश्चेत᳚न्ती॒भुव॑नस्य॒भूरे᳚¦र्घृ॒तंपयो᳚दुदुहे॒नाहु॑षाय || {2/6}{5.6.19.2}{7.95.2}{7.6.6.2}{874, 611, 5889} |
सवा᳚वृधे॒नर्यो॒योष॑णासु॒¦वृषा॒शिशु᳚र्वृष॒भोय॒ज्ञिया᳚सु |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | त्रिष्टुप्} सवा॒जिनं᳚म॒घव॑द्भ्योदधाति॒¦विसा॒तये᳚त॒न्वं᳚मामृजीत || {3/6}{5.6.19.3}{7.95.3}{7.6.6.3}{875, 611, 5890} |
उ॒तस्यानः॒सर॑स्वतीजुषा॒णो¦प॑श्रवत्सु॒भगा᳚य॒ज्णे,अ॒स्मिन् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्} मि॒तज्ञु॑भिर्नम॒स्यै᳚रिया॒ना¦रा॒यायु॒जाचि॒दुत्त॑रा॒सखि॑भ्यः || {4/6}{5.6.19.4}{7.95.4}{7.6.6.4}{876, 611, 5891} |
इ॒माजुह्वा᳚नायु॒ष्मदानमो᳚भिः॒¦प्रति॒स्तोमं᳚सरस्वतिजुषस्व |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्} तव॒शर्म᳚न्प्रि॒यत॑मे॒दधा᳚ना॒,¦उप॑स्थेयामशर॒णंनवृ॒क्षम् || {5/6}{5.6.19.5}{7.95.5}{7.6.6.5}{877, 611, 5892} |
अ॒यमु॑तेसरस्वति॒वसि॑ष्ठो॒¦द्वारा᳚वृ॒तस्य॑सुभगे॒व्या᳚वः |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्} वर्ध॑शुभ्रेस्तुव॒तेरा᳚सि॒वाजा᳚न्¦यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {6/6}{5.6.19.6}{7.95.6}{7.6.6.6}{878, 611, 5893} |
[110] बृहदुगायिषइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सरस्वती अंत्यानांतिसृणांसरस्वान् आद्याबृहती द्वितीयासतो बृहती तृतीयाप्रस्तारपंक्तिः अंत्यास्तिस्रोगायत्र्यः | |
बृ॒हदु॑गायिषे॒वचो᳚¦ऽसु॒र्या᳚न॒दीना᳚म् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | बृहती} सर॑स्वती॒मिन्म॑हयासुवृ॒क्तिभिः॒¦स्तोमै᳚र्वसिष्ठ॒रोद॑सी || {1/6}{5.6.20.1}{7.96.1}{7.6.7.1}{879, 612, 5894} |
उ॒भेयत्ते᳚महि॒नाशु॑भ्रे॒,अन्ध॑सी¦,अधिक्षि॒यन्ति॑पू॒रवः॑ |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | सतो बृहती} सानो᳚बोध्यवि॒त्रीम॒रुत्स॑खा॒¦चोद॒राधो᳚म॒घोना᳚म् || {2/6}{5.6.20.2}{7.96.2}{7.6.7.2}{880, 612, 5895} |
भ॒द्रमिद्भ॒द्राकृ॑णव॒त्सर॑स्व॒¦त्यक॑वारीचेततिवा॒जिनी᳚वती |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | प्रस्तारपङ्क्तिः} गृ॒णा॒नाज॑मदग्नि॒वत्¦स्तु॑वा॒नाच॑वसिष्ठ॒वत् || {3/6}{5.6.20.3}{7.96.3}{7.6.7.3}{881, 612, 5896} |
ज॒नी॒यन्तो॒न्वग्र॑वः¦पुत्री॒यन्तः॑सु॒दान॑वः |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री} सर॑स्वन्तंहवामहे || {4/6}{5.6.20.4}{7.96.4}{7.6.7.4}{882, 612, 5897} |
येते᳚सरस्वऊ॒र्मयो॒¦मधु॑मन्तोघृत॒श्चुतः॑ |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री} तेभि᳚र्नोऽवि॒ताभ॑व || {5/6}{5.6.20.5}{7.96.5}{7.6.7.5}{883, 612, 5898} |
पी॒पि॒वांसं॒सर॑स्वतः॒¦स्तनं॒योवि॒श्वद॑र्शतः |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री} भ॒क्षी॒महि॑प्र॒जामिष᳚म् || {6/6}{5.6.20.6}{7.96.6}{7.6.7.6}{884, 612, 5899} |
[111] यज्ञेदिवइति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोबृहस्पतिः आद्यायाइंद्रः तृतीयानवम्योरिंद्राब्रह्मणस्पती अंत्यायाइंद्राबृहस्पतीत्रिष्टुप् | |
य॒ज्ञेदि॒वोनृ॒षद॑नेपृथि॒व्या¦नरो॒यत्र॑देव॒यवो॒मद᳚न्ति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इन्द्रा᳚य॒यत्र॒सव॑नानिसु॒न्वे¦गम॒न्मदा᳚यप्रथ॒मंवय॑श्च || {1/10}{5.6.21.1}{7.97.1}{7.6.8.1}{885, 613, 5900} |
आदैव्या᳚वृणीम॒हेऽवां᳚सि॒¦बृह॒स्पति᳚र्नोमह॒आस॑खायः |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्} यथा॒भवे᳚ममी॒ळ्हुषे॒,अना᳚गा॒¦योनो᳚दा॒ताप॑रा॒वतः॑पि॒तेव॑ || {2/10}{5.6.21.2}{7.97.2}{7.6.8.2}{886, 613, 5901} |
तमु॒ज्येष्ठं॒नम॑साह॒विर्भिः॑¦सु॒शेवं॒ब्रह्म॑ण॒स्पतिं᳚गृणीषे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राब्रह्मणस्पती | त्रिष्टुप्} इन्द्रं॒श्लोको॒महि॒दैव्यः॑सिषक्तु॒¦योब्रह्म॑णोदे॒वकृ॑तस्य॒राजा᳚ || {3/10}{5.6.21.3}{7.97.3}{7.6.8.3}{887, 613, 5902} |
सआनो॒योनिं᳚सदतु॒प्रेष्ठो॒बृह॒स्पति᳚र्वि॒श्ववा᳚रो॒यो,अस्ति॑ |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्} कामो᳚रा॒यःसु॒वीर्य॑स्य॒तंदा॒त्पर्ष᳚न्नो॒,अति॑स॒श्चतो॒,अरि॑ष्टान् || {4/10}{5.6.21.4}{7.97.4}{7.6.8.4}{888, 613, 5903} |
तमानो᳚,अ॒र्कम॒मृता᳚य॒जुष्ट॑मि॒मेधा᳚सुर॒मृता᳚सःपुरा॒जाः |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्} शुचि॑क्रन्दंयज॒तंप॒स्त्या᳚नां॒बृह॒स्पति॑मन॒र्वाणं᳚हुवेम || {5/10}{5.6.21.5}{7.97.5}{7.6.8.5}{889, 613, 5904} |
तंश॒ग्मासो᳚,अरु॒षासो॒,अश्वा॒बृह॒स्पतिं᳚सह॒वाहो᳚वहन्ति |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्} सह॑श्चि॒द्यस्य॒नील॑वत्स॒धस्थं॒नभो॒नरू॒पम॑रु॒षंवसा᳚नाः || {6/10}{5.6.22.1}{7.97.6}{7.6.8.6}{890, 613, 5905} |
सहिशुचिः॑श॒तप॑त्रः॒सशु॒न्ध्युर्हिर᳚ण्यवाशीरिषि॒रःस्व॒र्षाः |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पतिः॒सस्वा᳚वे॒शऋ॒ष्वःपु॒रूसखि॑भ्यआसु॒तिंकरि॑ष्ठः || {7/10}{5.6.22.2}{7.97.7}{7.6.8.7}{891, 613, 5906} |
दे॒वीदे॒वस्य॒रोद॑सी॒जनि॑त्री॒बृह॒स्पतिं᳚वावृधतुर्महि॒त्वा |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्} द॒क्षाय्या᳚यदक्षतासखायः॒कर॒द्ब्रह्म॑णेसु॒तरा᳚सुगा॒धा || {8/10}{5.6.22.3}{7.97.8}{7.6.8.8}{892, 613, 5907} |
इ॒यंवां᳚ब्रह्मणस्पतेसुवृ॒क्ति¦र्ब्रह्मेन्द्रा᳚यव॒ज्रिणे᳚,अकारि |{मैत्रावरुणिर्वसिष्ठः | इन्द्राब्रह्मणस्पती | त्रिष्टुप्} अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धी¦र्जज॒स्तम॒र्योव॒नुषा॒मरा᳚तीः || {9/10}{5.6.22.4}{7.97.9}{7.6.8.9}{893, 613, 5908} |
बृह॑स्पतेयु॒वमिन्द्र॑श्च॒वस्वो᳚दि॒व्यस्ये᳚शाथे,उ॒तपार्थि॑वस्य |{मैत्रावरुणिर्वसिष्ठः | इंद्राबृहस्पती | त्रिष्टुप्} ध॒त्तंर॒यिंस्तु॑व॒तेकी॒रये᳚चिद्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {10/10}{5.6.22.5}{7.97.10}{7.6.8.10}{894, 613, 5909} |
[112] अध्वर्यवइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोंत्याया इंद्राबृहस्पतीत्रिष्टुप् | |
अध्व᳚र्यवोऽरु॒णंदु॒ग्धमं॒शुंजु॒होत॑नवृष॒भाय॑क्षिती॒नाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} गौ॒राद्वेदी᳚याँ,अव॒पान॒मिन्द्रो᳚वि॒श्वाहेद्या᳚तिसु॒तसो᳚ममि॒च्छन् || {1/7}{5.6.23.1}{7.98.1}{7.6.9.1}{895, 614, 5910} |
यद्द॑धि॒षेप्र॒दिवि॒चार्वन्नं᳚दि॒वेदि॑वेपी॒तिमिद॑स्यवक्षि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} उ॒तहृ॒दोतमन॑साजुषा॒णउ॒शन्नि᳚न्द्र॒प्रस्थि॑तान्पाहि॒सोमा॑न् || {2/7}{5.6.23.2}{7.98.2}{7.6.9.2}{896, 614, 5911} |
ज॒ज्ञा॒नःसोमं॒सह॑सेपपाथ॒प्रते᳚मा॒ताम॑हि॒मान॑मुवाच |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} एन्द्र॑पप्राथो॒र्व१॑(अ॒)न्तरि॑क्षंयु॒धादे॒वेभ्यो॒वरि॑वश्चकर्थ || {3/7}{5.6.23.3}{7.98.3}{7.6.9.3}{897, 614, 5912} |
यद्यो॒धया᳚मह॒तोमन्य॑माना॒न्त्साक्षा᳚म॒तान्बा॒हुभिः॒शाश॑दानान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यद्वा॒नृभि॒र्वृत॑इन्द्राभि॒युध्या॒स्तंत्वया॒जिंसौ᳚श्रव॒संज॑येम || {4/7}{5.6.23.4}{7.98.4}{7.6.9.4}{898, 614, 5913} |
प्रेन्द्र॑स्यवोचंप्रथ॒माकृ॒तानि॒प्रनूत॑नाम॒घवा॒याच॒कार॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} य॒देददे᳚वी॒रस॑हिष्टमा॒या,अथा᳚भव॒त्केव॑लः॒सोमो᳚,अस्य || {5/7}{5.6.23.5}{7.98.5}{7.6.9.5}{899, 614, 5914} |
तवे॒दंविश्व॑म॒भितः॑पश॒व्य१॑(अं॒)यत्पश्य॑सि॒चक्ष॑सा॒सूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} गवा᳚मसि॒गोप॑ति॒रेक॑इन्द्रभक्षी॒महि॑ते॒प्रय॑तस्य॒वस्वः॑ || {6/7}{5.6.23.6}{7.98.6}{7.6.9.6}{900, 614, 5915} |
बृह॑स्पतेयु॒वमिन्द्र॑श्च॒वस्वो᳚दि॒व्यस्ये᳚शाथे,उ॒तपार्थि॑वस्य |{मैत्रावरुणिर्वसिष्ठः | इंद्राबृहस्पती | त्रिष्टुप्} ध॒त्तंर॒यिंस्तु॑व॒तेकी॒रये᳚चिद्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7/7}{5.6.23.7}{7.98.7}{7.6.9.7}{901, 614, 5916} |
[113] परोमात्रयेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्टोविष्णुः उरुंयज्ञायेतितिसृणामिंद्राविष्णूत्रिष्टुप् | |
प॒रोमात्र॑यात॒न्वा᳚वृधान॒¦नते᳚महि॒त्वमन्व॑श्नुवन्ति |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} उ॒भेते᳚विद्म॒रज॑सीपृथि॒व्या¦विष्णो᳚देव॒त्वंप॑र॒मस्य॑वित्से || {1/7}{5.6.24.1}{7.99.1}{7.6.10.1}{902, 615, 5917} |
नते᳚विष्णो॒जाय॑मानो॒नजा॒तो¦देव॑महि॒म्नःपर॒मन्त॑माप |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} उद॑स्तभ्ना॒नाक॑मृ॒ष्वंबृ॒हन्तं᳚¦दा॒धर्थ॒प्राचीं᳚क॒कुभं᳚पृथि॒व्याः || {2/7}{5.6.24.2}{7.99.2}{7.6.10.2}{903, 615, 5918} |
इरा᳚वतीधेनु॒मती॒हिभू॒तं¦सू᳚यव॒सिनी॒मनु॑षेदश॒स्या |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} व्य॑स्तभ्ना॒रोद॑सीविष्णवे॒ते¦दा॒धर्थ॑पृथि॒वीम॒भितो᳚म॒यूखैः᳚ || {3/7}{5.6.24.3}{7.99.3}{7.6.10.3}{904, 615, 5919} |
उ॒रुंय॒ज्ञाय॑चक्रथुरुलो॒कं¦ज॒नय᳚न्ता॒सूर्य॑मु॒षास॑म॒ग्निम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्} दास॑स्यचिद्वृषशि॒प्रस्य॑मा॒या¦ज॒घ्नथु᳚र्नरापृत॒नाज्ये᳚षु || {4/7}{5.6.24.4}{7.99.4}{7.6.10.4}{905, 615, 5920} |
इन्द्रा᳚विष्णूदृंहि॒ताःशम्ब॑रस्य॒¦नव॒पुरो᳚नव॒तिंच॑श्नथिष्टम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्} श॒तंव॒र्चिनः॑स॒हस्रं᳚चसा॒कं¦ह॒थो,अ॑प्र॒त्यसु॑रस्यवी॒रान् || {5/7}{5.6.24.5}{7.99.5}{7.6.10.5}{906, 615, 5921} |
इ॒यंम॑नी॒षाबृ॑ह॒तीबृ॒हन्तो᳚¦रुक्र॒मात॒वसा᳚व॒र्धय᳚न्ती |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्} र॒रेवां॒स्तोमं᳚वि॒दथे᳚षुविष्णो॒¦पिन्व॑त॒मिषो᳚वृ॒जने᳚ष्विन्द्र || {6/7}{5.6.24.6}{7.99.6}{7.6.10.6}{907, 615, 5922} |
वष॑ट्तेविष्णवा॒सआकृ॑णोमि॒¦तन्मे᳚जुषस्वशिपिविष्टह॒व्यम् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} वर्ध᳚न्तुत्वासुष्टु॒तयो॒गिरो᳚मे¦यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7/7}{5.6.24.7}{7.99.7}{7.6.10.7}{908, 615, 5923} |
[114] नूमर्तइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविष्णुस्त्रिष्टुप् | |
नूमर्तो᳚दयतेसनि॒ष्यन्¦योविष्ण॑वउरुगा॒याय॒दाश॑त् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} प्रयःस॒त्राचा॒मन॑सा॒यजा᳚त¦ए॒ताव᳚न्तं॒नर्य॑मा॒विवा᳚सात् || {1/7}{5.6.25.1}{7.100.1}{7.6.11.1}{909, 616, 5924} |
त्वंवि॑ष्णोसुम॒तिंवि॒श्वज᳚न्या॒¦मप्र॑युतामेवयावोम॒तिंदाः᳚ |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} पर्चो॒यथा᳚नःसुवि॒तस्य॒भूरे॒¦रश्वा᳚वतःपुरुश्च॒न्द्रस्य॑रा॒यः || {2/7}{5.6.25.2}{7.100.2}{7.6.11.2}{910, 616, 5925} |
त्रिर्दे॒वःपृ॑थि॒वीमे॒षए॒तां¦विच॑क्रमेश॒तर्च॑संमहि॒त्वा |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} प्रविष्णु॑रस्तुत॒वस॒स्तवी᳚यान्¦त्वे॒षंह्य॑स्य॒स्थवि॑रस्य॒नाम॑ || {3/7}{5.6.25.3}{7.100.3}{7.6.11.3}{911, 616, 5926} |
विच॑क्रमेपृथि॒वीमे॒षए॒तां¦क्षेत्रा᳚य॒विष्णु॒र्मनु॑षेदश॒स्यन् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} ध्रु॒वासो᳚,अस्यकी॒रयो॒जना᳚स¦उरुक्षि॒तिंसु॒जनि॑माचकार || {4/7}{5.6.25.4}{7.100.4}{7.6.11.4}{912, 616, 5927} |
प्रतत्ते᳚,अ॒द्यशि॑पिविष्ट॒नामा॒¦र्यःशं᳚सामिव॒युना᳚निवि॒द्वान् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} तंत्वा᳚गृणामित॒वस॒मत᳚व्या॒न्¦क्षय᳚न्तम॒स्यरज॑सःपरा॒के || {5/7}{5.6.25.5}{7.100.5}{7.6.11.5}{913, 616, 5928} |
किमित्ते᳚विष्णोपरि॒चक्ष्यं᳚भू॒त्¦प्रयद्व॑व॒क्षेशि॑पिवि॒ष्टो,अ॑स्मि |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} मावर्पो᳚,अ॒स्मदप॑गूहए॒तद्¦यद॒न्यरू᳚पःसमि॒थेब॒भूथ॑ || {6/7}{5.6.25.6}{7.100.6}{7.6.11.6}{914, 616, 5929} |
वष॑ट्तेविष्णवा॒सआकृ॑णोमि॒¦तन्मे᳚जुषस्वशिपिविष्टह॒व्यम् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} वर्ध᳚न्तुत्वासुष्टु॒तयो॒गिरो᳚मे¦यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7/7}{5.6.25.7}{7.100.7}{7.6.11.7}{915, 616, 5930} |
[115] तिस्रोवाचइति षडृचस्य सूक्तस्याग्नेयः कुमारः पर्जन्यस्त्रिष्टुप् |( तिस्रोवाचः पर्जन्यायेतिसूक्तयोर्वृष्टिकामोवसिष्ठः पाक्षिकः) | |
ति॒स्रोवाचः॒प्रव॑द॒ज्योति॑रग्रा॒¦या,ए॒तद्दु॒ह्रेम॑धुदो॒घमूधः॑ |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्} सव॒त्संकृ॒ण्वन्गर्भ॒मोष॑धीनां¦स॒द्योजा॒तोवृ॑ष॒भोरो᳚रवीति || {1/6}{5.7.1.1}{7.101.1}{7.6.12.1}{916, 617, 5931} |
योवर्ध॑न॒ओष॑धीनां॒यो,अ॒पां¦योविश्व॑स्य॒जग॑तोदे॒वईशे᳚ |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्} सत्रि॒धातु॑शर॒णंशर्म॑यंसत्¦त्रि॒वर्तु॒ज्योतिः॑स्वभि॒ष्ट्य१॑(अ॒)स्मे || {2/6}{5.7.1.2}{7.101.2}{7.6.12.2}{917, 617, 5932} |
स्त॒रीरु॑त्व॒द्भव॑ति॒सूत॑उत्वद्¦यथाव॒शंत॒न्वं᳚चक्रए॒षः |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्} पि॒तुःपयः॒प्रति॑गृभ्णातिमा॒ता¦तेन॑पि॒ताव॑र्धते॒तेन॑पु॒त्रः || {3/6}{5.7.1.3}{7.101.3}{7.6.12.3}{918, 617, 5933} |
यस्मि॒न्विश्वा᳚नि॒भुव॑नानित॒स्थु¦स्ति॒स्रोद्याव॑स्त्रे॒धास॒स्रुरापः॑ |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्} त्रयः॒कोशा᳚सउप॒सेच॑नासो॒¦मध्वः॑श्चोतन्त्य॒भितो᳚विर॒प्शम् || {4/6}{5.7.1.4}{7.101.4}{7.6.12.4}{919, 617, 5934} |
इ॒दंवचः॑प॒र्जन्या᳚यस्व॒राजे᳚¦हृ॒दो,अ॒स्त्वन्त॑रं॒तज्जु॑जोषत् |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्} म॒यो॒भुवो᳚वृ॒ष्टयः॑सन्त्व॒स्मे¦सु॑पिप्प॒ला,ओष॑धीर्दे॒वगो᳚पाः || {5/6}{5.7.1.5}{7.101.5}{7.6.12.5}{920, 617, 5935} |
सरे᳚तो॒धावृ॑ष॒भःशश्व॑तीनां॒¦तस्मि᳚न्ना॒त्माजग॑तस्त॒स्थुष॑श्च |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्} तन्म॑ऋतंपातुश॒तशा᳚रदययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {6/6}{5.7.1.6}{7.101.6}{7.6.12.6}{921, 617, 5936} |
[116] पर्जन्यायेति तृचस्य सूक्तस्याग्नेयःकुमारः पर्जन्यो गायत्री | |
प॒र्जन्या᳚य॒प्रगा᳚यत¦दि॒वस्पु॒त्राय॑मी॒ळ्हुषे᳚ |{आग्नेयः कुमारः | पर्जन्यः | गायत्री} सनो॒यव॑समिच्छतु || {1/3}{5.7.2.1}{7.102.1}{7.6.13.1}{922, 618, 5937} |
योगर्भ॒मोष॑धीनां॒¦गवां᳚कृ॒णोत्यर्व॑ताम् |{आग्नेयः कुमारः | पर्जन्यः | गायत्री} प॒र्जन्यः॑पुरु॒षीणा᳚म् || {2/3}{5.7.2.2}{7.102.2}{7.6.13.2}{923, 618, 5938} |
तस्मा॒,इदा॒स्ये᳚ह॒वि¦र्जु॒होता॒मधु॑मत्तमम् |{आग्नेयः कुमारः | पर्जन्यः | गायत्री} इळां᳚नःसं॒यतं᳚करत् || {3/3}{5.7.2.3}{7.102.3}{7.6.13.3}{924, 618, 5939} |
[117] संवत्सरमिति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः पर्जन्यस्तुतिमंडूकस्त्रिष्टुबाद्यानुष्टुप् | |
सं॒व॒त्स॒रंश॑शया॒नाब्रा᳚ह्म॒णाव्र॑तचा॒रिणः॑ |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | अनुष्टुप्} वाचं᳚प॒र्जन्य॑जिन्वितां॒प्रम॒ण्डूका᳚,अवादिषुः || {1/10}{5.7.3.1}{7.103.1}{7.6.14.1}{925, 619, 5940} |
दि॒व्या,आपो᳚,अ॒भियदे᳚न॒माय॒न्दृतिं॒नशुष्कं᳚सर॒सीशया᳚नम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} गवा॒मह॒नमा॒युर्व॒त्सिनी᳚नांम॒ण्डूका᳚नांव॒ग्नुरत्रा॒समे᳚ति || {2/10}{5.7.3.2}{7.103.2}{7.6.14.2}{926, 619, 5941} |
यदी᳚मेनाँ,उश॒तो,अ॒भ्यव॑र्षीत्तृ॒ष्याव॑तःप्रा॒वृष्याग॑तायाम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} अ॒ख्ख॒ली॒कृत्या᳚पि॒तरं॒नपु॒त्रो,अ॒न्यो,अ॒न्यमुप॒वद᳚न्तमेति || {3/10}{5.7.3.3}{7.103.3}{7.6.14.3}{927, 619, 5942} |
अ॒न्यो,अ॒न्यमनु॑गृभ्णात्येनोर॒पांप्र॑स॒र्गेयदम᳚न्दिषाताम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} म॒ण्डूको॒यद॒भिवृ॑ष्टः॒कनि॑ष्क॒न्पृश्निः॑सम्पृ॒ङ्क्तेहरि॑तेन॒वाच᳚म् || {4/10}{5.7.3.4}{7.103.4}{7.6.14.4}{928, 619, 5943} |
यदे᳚षाम॒न्यो,अ॒न्यस्य॒वाचं᳚शा॒क्तस्ये᳚व॒वद॑ति॒शिक्ष॑माणः |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} सर्वं॒तदे᳚षांस॒मृधे᳚व॒पर्व॒यत्सु॒वाचो॒वद॑थ॒नाध्य॒प्सु || {5/10}{5.7.3.5}{7.103.5}{7.6.14.5}{929, 619, 5944} |
गोमा᳚यु॒रेको᳚,अ॒जमा᳚यु॒रेकः॒पृश्नि॒रेको॒हरि॑त॒एक॑एषाम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} स॒मा॒नंनाम॒बिभ्र॑तो॒विरू᳚पाःपुरु॒त्रावाचं᳚पिपिशु॒र्वद᳚न्तः || {6/10}{5.7.4.1}{7.103.6}{7.6.14.6}{930, 619, 5945} |
ब्रा॒ह्म॒णासो᳚,अतिरा॒त्रेनसोमे॒सरो॒नपू॒र्णम॒भितो॒वद᳚न्तः |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} सं॒व॒त्स॒रस्य॒तदहः॒परि॑ष्ठ॒यन्म॑ण्डूकाःप्रावृ॒षीणं᳚ब॒भूव॑ || {7/10}{5.7.4.2}{7.103.7}{7.6.14.7}{931, 619, 5946} |
ब्रा॒ह्म॒णासः॑सो॒मिनो॒वाच॑मक्रत॒ब्रह्म॑कृ॒ण्वन्तः॑परिवत्स॒रीण᳚म् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} अ॒ध्व॒र्यवो᳚घ॒र्मिणः॑सिष्विदा॒ना,आ॒विर्भ॑वन्ति॒गुह्या॒नकेचि॑त् || {8/10}{5.7.4.3}{7.103.8}{7.6.14.8}{932, 619, 5947} |
दे॒वहि॑तिंजुगुपुर्द्वाद॒शस्य॑ऋ॒तुंनरो॒नप्रमि॑नन्त्ये॒ते |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} सं॒व॒त्स॒रेप्रा॒वृष्याग॑तायांत॒प्ताघ॒र्मा,अ॑श्नुवतेविस॒र्गम् || {9/10}{5.7.4.4}{7.103.9}{7.6.14.9}{933, 619, 5948} |
गोमा᳚युरदाद॒जमा᳚युरदा॒त्पृश्नि॑रदा॒द्धरि॑तोनो॒वसू᳚नि |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} गवां᳚म॒ण्डूका॒दद॑तःश॒तानि॑सहस्रसा॒वेप्रति॑रन्त॒आयुः॑ || {10/10}{5.7.4.5}{7.103.10}{7.6.14.10}{934, 619, 5949} |
[118] इंद्रासोमेति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रासोमौ अष्टमीषोडश्येकोनविंशी विंश्येकविंशी द्वाविंशी चतुर्विंशीनामिंद्रः नवमी द्वादशी त्रयोदशीनांसोमः दशमीचतुर्दश्योरग्निः एकादश्या विश्वेदेवाः सप्तदश्याग्रावाणः अष्टादश्यामरुतः त्रयोविंश्यावसिष्ठाशीः पृथिव्यंतरिक्षाणि आद्याः षडष्टादशी द्वाविंशी त्रयोविंश्योजगत्योंत्यानुष्टुप् शिष्टास्त्रिष्टुभः। (अस्मिन्सूक्ते रक्षोघ्नत्वंगुणः सर्वासांदेवतानांवक्तव्यः) | |
इन्द्रा᳚सोमा॒तप॑तं॒रक्ष॑उ॒ब्जतं॒न्य॑र्पयतंवृषणातमो॒वृधः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} परा᳚शृणीतम॒चितो॒न्यो᳚षतंह॒तंनु॒देथां॒निशि॑शीतम॒त्रिणः॑ || {1/25}{5.7.5.1}{7.104.1}{7.6.15.1}{935, 620, 5950} |
इन्द्रा᳚सोमा॒सम॒घशं᳚सम॒भ्य१॑(अ॒)घंतपु᳚र्ययस्तुच॒रुर॑ग्नि॒वाँ,इ॑व |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} ब्र॒ह्म॒द्विषे᳚क्र॒व्यादे᳚घो॒रच॑क्षसे॒द्वेषो᳚धत्तमनवा॒यंकि॑मी॒दिने᳚ || {2/25}{5.7.5.2}{7.104.2}{7.6.15.2}{936, 620, 5951} |
इन्द्रा᳚सोमादु॒ष्कृतो᳚व॒व्रे,अ॒न्तर॑नारम्भ॒णेतम॑सि॒प्रवि॑ध्यतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} यथा॒नातः॒पुन॒रेक॑श्च॒नोदय॒त्तद्वा᳚मस्तु॒सह॑सेमन्यु॒मच्छवः॑ || {3/25}{5.7.5.3}{7.104.3}{7.6.15.3}{937, 620, 5952} |
इन्द्रा᳚सोमाव॒र्तय॑तंदि॒वोव॒धंसंपृ॑थि॒व्या,अ॒घशं᳚साय॒तर्ह॑णम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} उत्त॑क्षतंस्व॒र्य१॑(अं॒)पर्व॑तेभ्यो॒येन॒रक्षो᳚वावृधा॒नंनि॒जूर्व॑थः || {4/25}{5.7.5.4}{7.104.4}{7.6.15.4}{938, 620, 5953} |
इन्द्रा᳚सोमाव॒र्तय॑तंदि॒वस्पर्य॑ग्नित॒प्तेभि᳚र्यु॒वमश्म॑हन्मभिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} तपु᳚र्वधेभिर॒जरे᳚भिर॒त्रिणो॒निपर्शा᳚नेविध्यतं॒यन्तु॑निस्व॒रम् || {5/25}{5.7.5.5}{7.104.5}{7.6.15.5}{939, 620, 5954} |
इन्द्रा᳚सोमा॒परि॑वांभूतुवि॒श्वत॑इ॒यंम॒तिःक॒क्ष्याश्वे᳚ववा॒जिना᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} यांवां॒होत्रां᳚परिहि॒नोमि॑मे॒धये॒माब्रह्मा᳚णिनृ॒पती᳚वजिन्वतम् || {6/25}{5.7.6.1}{7.104.6}{7.6.15.6}{940, 620, 5955} |
प्रति॑स्मरेथांतु॒जय॑द्भि॒रेवै᳚र्ह॒तंद्रु॒होर॒क्षसो᳚भङ्गु॒राव॑तः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} इन्द्रा᳚सोमादु॒ष्कृते॒मासु॒गंभू॒द्योनः॑क॒दाचि॑दभि॒दास॑तिद्रु॒हा || {7/25}{5.7.6.2}{7.104.7}{7.6.15.7}{941, 620, 5956} |
योमा॒पाके᳚न॒मन॑सा॒चर᳚न्तमभि॒चष्टे॒,अनृ॑तेभि॒र्वचो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} आप॑इवका॒शिना॒संगृ॑भीता॒,अस᳚न्न॒स्त्वास॑तइन्द्रव॒क्ता || {8/25}{5.7.6.3}{7.104.8}{7.6.15.8}{942, 620, 5957} |
येपा᳚कशं॒संवि॒हर᳚न्त॒एवै॒र्येवा᳚भ॒द्रंदू॒षय᳚न्तिस्व॒धाभिः॑ |{मैत्रावरुणिर्वसिष्ठः | सोमः | त्रिष्टुप्} अह॑येवा॒तान्प्र॒ददा᳚तु॒सोम॒आवा᳚दधातु॒निरृ॑तेरु॒पस्थे᳚ || {9/25}{5.7.6.4}{7.104.9}{7.6.15.9}{943, 620, 5958} |
योनो॒रसं॒दिप्स॑तिपि॒त्वो,अ॑ग्ने॒यो,अश्वा᳚नां॒योगवां॒यस्त॒नूना᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} रि॒पुःस्ते॒नःस्ते᳚य॒कृद्द॒भ्रमे᳚तु॒निषही᳚यतांत॒न्वा॒३॑(आ॒)तना᳚च || {10/25}{5.7.6.5}{7.104.10}{7.6.15.10}{944, 620, 5959} |
प॒रःसो,अ॑स्तुत॒न्वा॒३॑(आ॒)तना᳚चति॒स्रःपृ॑थि॒वीर॒धो,अ॑स्तु॒विश्वाः᳚ |{मैत्रावरुणिर्वसिष्ठः | देवाः | त्रिष्टुप्} प्रति॑शुष्यतु॒यशो᳚,अस्यदेवा॒योनो॒दिवा॒दिप्स॑ति॒यश्च॒नक्त᳚म् || {11/25}{5.7.7.1}{7.104.11}{7.6.15.11}{945, 620, 5960} |
सु॒वि॒ज्ञा॒नंचि॑कि॒तुषे॒जना᳚य॒सच्चास॑च्च॒वच॑सीपस्पृधाते |{मैत्रावरुणिर्वसिष्ठः | सोमः | त्रिष्टुप्} तयो॒र्यत्स॒त्यंय॑त॒रदृजी᳚य॒स्तदित्सोमो᳚ऽवति॒हन्त्यास॑त् || {12/25}{5.7.7.2}{7.104.12}{7.6.15.12}{946, 620, 5961} |
नवा,उ॒सोमो᳚वृजि॒नंहि॑नोति॒नक्ष॒त्रियं᳚मिथु॒याधा॒रय᳚न्तम् |{मैत्रावरुणिर्वसिष्ठः | सोमः | त्रिष्टुप्} हन्ति॒रक्षो॒हन्त्यास॒द्वद᳚न्तमु॒भाविन्द्र॑स्य॒प्रसि॑तौशयाते || {13/25}{5.7.7.3}{7.104.13}{7.6.15.13}{947, 620, 5962} |
यदि॑वा॒हमनृ॑तदेव॒आस॒मोघं᳚वादे॒वाँ,अ॑प्यू॒हे,अ॑ग्ने |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} किम॒स्मभ्यं᳚जातवेदोहृणीषेद्रोघ॒वाच॑स्तेनिरृ॒थंस॑चन्ताम् || {14/25}{5.7.7.4}{7.104.14}{7.6.15.14}{948, 620, 5963} |
अ॒द्यामु॑रीय॒यदि॑यातु॒धानो॒,अस्मि॒यदि॒वायु॑स्त॒तप॒पूरु॑षस्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोहणी | त्रिष्टुप्} अधा॒सवी॒रैर्द॒शभि॒र्वियू᳚या॒योमा॒मोघं॒यातु॑धा॒नेत्याह॑ || {15/25}{5.7.7.5}{7.104.15}{7.6.15.15}{949, 620, 5964} |
योमाया᳚तुं॒यातु॑धा॒नेत्याह॒योवा᳚र॒क्षाःशुचि॑र॒स्मीत्याह॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इन्द्र॒स्तंह᳚न्तुमह॒ताव॒धेन॒विश्व॑स्यज॒न्तोर॑ध॒मस्प॑दीष्ट || {16/25}{5.7.8.1}{7.104.16}{7.6.15.16}{950, 620, 5965} |
प्रयाजिगा᳚तिख॒र्गले᳚व॒नक्त॒मप॑द्रु॒हात॒न्व१॑(अं॒)गूह॑माना |{मैत्रावरुणिर्वसिष्ठः | ग्रावाणः | त्रिष्टुप्} व॒व्राँ,अ॑न॒न्ताँ,अव॒साप॑दीष्ट॒ग्रावा᳚णोघ्नन्तुर॒क्षस॑उप॒ब्दैः || {17/25}{5.7.8.2}{7.104.17}{7.6.15.17}{951, 620, 5966} |
विति॑ष्ठध्वंमरुतोवि॒क्ष्वि१॑(इ॒)च्छत॑गृभा॒यत॑र॒क्षसः॒संपि॑नष्टन |{मैत्रावरुणिर्वसिष्ठः | मरुतः | जगती} वयो॒येभू॒त्वीप॒तय᳚न्तिन॒क्तभि॒र्येवा॒रिपो᳚दधि॒रेदे॒वे,अ॑ध्व॒रे || {18/25}{5.7.8.3}{7.104.18}{7.6.15.18}{952, 620, 5967} |
प्रव॑र्तयदि॒वो,अश्मा᳚नमिन्द्र॒सोम॑शितंमघव॒न्त्संशि॑शाधि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} प्राक्ता॒दपा᳚क्तादध॒रादुद॑क्ताद॒भिज॑हिर॒क्षसः॒पर्व॑तेन || {19/25}{5.7.8.4}{7.104.19}{7.6.15.19}{953, 620, 5968} |
ए॒तउ॒त्येप॑तयन्ति॒श्वया᳚तव॒इन्द्रं᳚दिप्सन्तिदि॒प्सवोऽदा᳚भ्यम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} शिशी᳚तेश॒क्रःपिशु॑नेभ्योव॒धंनू॒नंसृ॑जद॒शनिं᳚यातु॒मद्भ्यः॑ || {20/25}{5.7.8.5}{7.104.20}{7.6.15.20}{954, 620, 5969} |
इन्द्रो᳚यातू॒नाम॑भवत्पराश॒रोह॑वि॒र्मथी᳚नाम॒भ्या॒३॑(आ॒)विवा᳚सताम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | जगती} अ॒भीदु॑श॒क्रःप॑र॒शुर्यथा॒वनं॒पात्रे᳚वभि॒न्दन्त्स॒तए᳚तिर॒क्षसः॑ || {21/25}{5.7.9.1}{7.104.21}{7.6.15.21}{955, 620, 5970} |
उलू᳚कयातुंशुशु॒लूक॑यातुंज॒हिश्वया᳚तुमु॒तकोक॑यातुम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} सु॒प॒र्णया᳚तुमु॒तगृध्र॑यातुंदृ॒षदे᳚व॒प्रमृ॑ण॒रक्ष॑इन्द्र || {22/25}{5.7.9.2}{7.104.22}{7.6.15.22}{956, 620, 5971} |
मानो॒रक्षो᳚,अ॒भिन॑ड्यातु॒माव॑ता॒मपो᳚च्छतुमिथु॒नायाकि॑मी॒दिना᳚ |{मैत्रावरुणिर्वसिष्ठः | १/२:वशिष्ठशीः २/२:पृथिव्यंतरिक्षाणि | जगती} पृ॒थि॒वीनः॒पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षंदि॒व्यात्पा᳚त्व॒स्मान् || {23/25}{5.7.9.3}{7.104.23}{7.6.15.23}{957, 620, 5972} |
इन्द्र॑ज॒हिपुमां᳚संयातु॒धान॑मु॒तस्त्रियं᳚मा॒यया॒शाश॑दानाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} विग्री᳚वासो॒मूर॑देवा,ऋदन्तु॒मातेदृ॑श॒न्त्सूर्य॑मु॒च्चर᳚न्तम् || {24/25}{5.7.9.4}{7.104.24}{7.6.15.24}{958, 620, 5973} |
प्रति॑चक्ष्व॒विच॒क्ष्वेन्द्र॑श्चसोमजागृतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोहणी | अनुष्टुप्} रक्षो᳚भ्योव॒धम॑स्यतम॒शनिं᳚यातु॒मद्भ्यः॑ || {25/25}{5.7.9.5}{7.104.25}{7.6.15.25}{959, 620, 5974} |
[119] माचिदन्यदिति चतुस्त्रिंशदृचस्यसूक्तस्यआद्ययोर्द्वयोः काण्वः प्रगाथऋषिः शिष्टानांकाण्वौमेधातिथिमेध्यातिथीऋषी स्तुहिस्तुहीत्यादि चतसृणांप्लायोंगिरा संगऋषिः अंत्यायाआंगिरसीशश्वतीऋषिका इंद्रोदेवतास्तुहिस्तुहीत्यादिपंचानामासंगोदेवताबृहती द्वितीयासतोबृहती अंत्येद्वेत्रिष्टुभौ | (काण्वः प्रगाथइत्यत्रत्यः प्रगाथोवस्तुतोघौरः सन भ्रातुःकण्वस्यपुत्रतांगतइतीतिहासः श्रूयते) | |
माचि॑द॒न्यद्विशं᳚सत॒सखा᳚यो॒मारि॑षण्यत |{प्रगाथो घौरः काण्वो वा | इन्द्रः | बृहती} इन्द्र॒मित्स्तो᳚ता॒वृष॑णं॒सचा᳚सु॒तेमुहु॑रु॒क्थाच॑शंसत || {1/34}{5.7.10.1}{8.1.1}{8.1.1.1}{960, 621, 5975} |
अ॒व॒क्र॒क्षिणं᳚वृष॒भंय॑था॒जुरं॒गांनच॑र्षणी॒सह᳚म् |{प्रगाथो घौरः काण्वो वा | इन्द्रः | सतोबृहती} वि॒द्वेष॑णंसं॒वन॑नोभयंक॒रंमंहि॑ष्ठमुभया॒विन᳚म् || {2/34}{5.7.10.2}{8.1.2}{8.1.1.2}{961, 621, 5976} |
यच्चि॒द्धित्वा॒जना᳚,इ॒मेनाना॒हव᳚न्तऊ॒तये᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} अ॒स्माकं॒ब्रह्मे॒दमि᳚न्द्रभूतु॒तेऽहा॒विश्वा᳚च॒वर्ध॑नम् || {3/34}{5.7.10.3}{8.1.3}{8.1.1.3}{962, 621, 5977} |
वित॑र्तूर्यन्तेमघवन्विप॒श्चितो॒ऽर्योविपो॒जना᳚नाम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | सतोबृहती} उप॑क्रमस्वपुरु॒रूप॒माभ॑र॒वाजं॒नेदि॑ष्ठमू॒तये᳚ || {4/34}{5.7.10.4}{8.1.4}{8.1.1.4}{963, 621, 5978} |
म॒हेच॒नत्वाम॑द्रिवः॒परा᳚शु॒ल्काय॑देयाम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} नस॒हस्रा᳚य॒नायुता᳚यवज्रिवो॒नश॒ताय॑शतामघ || {5/34}{5.7.10.5}{8.1.5}{8.1.1.5}{964, 621, 5979} |
वस्याँ᳚,इन्द्रासिमेपि॒तुरु॒तभ्रातु॒रभु᳚ञ्जतः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} मा॒ताच॑मेछदयथःस॒माव॑सोवसुत्व॒नाय॒राध॑से || {6/34}{5.7.11.1}{8.1.6}{8.1.1.6}{965, 621, 5980} |
क्वे᳚यथ॒क्वेद॑सिपुरु॒त्राचि॒द्धिते॒मनः॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} अल॑र्षियुध्मखजकृत्पुरंदर॒प्रगा᳚य॒त्रा,अ॑गासिषुः || {7/34}{5.7.11.2}{8.1.7}{8.1.1.7}{966, 621, 5981} |
प्रास्मै᳚गाय॒त्रम॑र्चतवा॒वातु॒र्यःपु॑रंद॒रः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} याभिः॑का॒ण्वस्योप॑ब॒र्हिरा॒सदं॒यास॑द्व॒ज्रीभि॒नत्पुरः॑ || {8/34}{5.7.11.3}{8.1.8}{8.1.1.8}{967, 621, 5982} |
येते॒सन्ति॑दश॒ग्विनः॑श॒तिनो॒येस॑ह॒स्रिणः॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} अश्वा᳚सो॒येते॒वृष॑णोरघु॒द्रुव॒स्तेभि᳚र्न॒स्तूय॒माग॑हि || {9/34}{5.7.11.4}{8.1.9}{8.1.1.9}{968, 621, 5983} |
आत्व१॑(अ॒)द्यस॑ब॒र्दुघां᳚हु॒वेगा᳚य॒त्रवे᳚पसम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} इन्द्रं᳚धे॒नुंसु॒दुघा॒मन्या॒मिष॑मु॒रुधा᳚रामरं॒कृत᳚म् || {10/34}{5.7.11.5}{8.1.10}{8.1.1.10}{969, 621, 5984} |
यत्तु॒दत्सूर॒एत॑शंव॒ङ्कूवात॑स्यप॒र्णिना᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} वह॒त्कुत्स॑मार्जुने॒यंश॒तक्र॑तुः॒,त्सर॑द्गन्ध॒र्वमस्तृ॑तम् || {11/34}{5.7.12.1}{8.1.11}{8.1.1.11}{970, 621, 5985} |
यऋ॒तेचि॑दभि॒श्रिषः॑पु॒राज॒त्रुभ्य॑आ॒तृदः॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} संधा᳚तासं॒धिंम॒घवा᳚पुरू॒वसु॒रिष्क॑र्ता॒विह्रु॑तं॒पुनः॑ || {12/34}{5.7.12.2}{8.1.12}{8.1.1.12}{971, 621, 5986} |
माभू᳚म॒निष्ट्या᳚,इ॒वेन्द्र॒त्वदर॑णा,इव |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} वना᳚नि॒नप्र॑जहि॒तान्य॑द्रिवोदु॒रोषा᳚सो,अमन्महि || {13/34}{5.7.12.3}{8.1.13}{8.1.1.13}{972, 621, 5987} |
अम᳚न्म॒हीद॑ना॒शवो᳚ऽनु॒ग्रास॑श्चवृत्रहन् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} स॒कृत्सुते᳚मह॒ताशू᳚र॒राध॑सा॒,अनु॒स्तोमं᳚मुदीमहि || {14/34}{5.7.12.4}{8.1.14}{8.1.1.14}{973, 621, 5988} |
यदि॒स्तोमं॒मम॒श्रव॑द॒स्माक॒मिन्द्र॒मिन्द॑वः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} ति॒रःप॒वित्रं᳚ससृ॒वांस॑आ॒शवो॒मन्द᳚न्तुतुग्र्या॒वृधः॑ || {15/34}{5.7.12.5}{8.1.15}{8.1.1.15}{974, 621, 5989} |
आत्व१॑(अ॒)द्यस॒धस्तु॑तिंवा॒वातुः॒सख्यु॒राग॑हि |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} उप॑स्तुतिर्म॒घोनां॒प्रत्वा᳚व॒त्वधा᳚तेवश्मिसुष्टु॒तिम् || {16/34}{5.7.13.1}{8.1.16}{8.1.1.16}{975, 621, 5990} |
सोता॒हिसोम॒मद्रि॑भि॒रेमे᳚नम॒प्सुधा᳚वत |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} ग॒व्यावस्त्रे᳚ववा॒सय᳚न्त॒इन्नरो॒निर्धु॑क्षन्व॒क्षणा᳚भ्यः || {17/34}{5.7.13.2}{8.1.17}{8.1.1.17}{976, 621, 5991} |
अध॒ज्मो,अध॑वादि॒वोबृ॑ह॒तोरो᳚च॒नादधि॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} अ॒याव॑र्धस्वत॒न्वा᳚गि॒राममाजा॒तासु॑क्रतोपृण || {18/34}{5.7.13.3}{8.1.18}{8.1.1.18}{977, 621, 5992} |
इन्द्रा᳚य॒सुम॒दिन्त॑मं॒सोमं᳚सोता॒वरे᳚ण्यम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} श॒क्रए᳚णंपीपय॒द्विश्व॑याधि॒याहि᳚न्वा॒नंनवा᳚ज॒युम् || {19/34}{5.7.13.4}{8.1.19}{8.1.1.19}{978, 621, 5993} |
मात्वा॒सोम॑स्य॒गल्द॑या॒सदा॒याच᳚न्न॒हंगि॒रा |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} भूर्णिं᳚मृ॒गंनसव॑नेषुचुक्रुधं॒कईशा᳚नं॒नया᳚चिषत् || {20/34}{5.7.13.5}{8.1.20}{8.1.1.20}{979, 621, 5994} |
मदे᳚नेषि॒तंमद॑मु॒ग्रमु॒ग्रेण॒शव॑सा |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} विश्वे᳚षांतरु॒तारं᳚मद॒च्युतं॒मदे॒हिष्मा॒ददा᳚तिनः || {21/34}{5.7.14.1}{8.1.21}{8.1.1.21}{980, 621, 5995} |
शेवा᳚रे॒वार्या᳚पु॒रुदे॒वोमर्ता᳚यदा॒शुषे᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} ससु᳚न्व॒तेच॑स्तुव॒तेच॑रासतेवि॒श्वगू᳚र्तो,अरिष्टु॒तः || {22/34}{5.7.14.2}{8.1.22}{8.1.1.22}{981, 621, 5996} |
एन्द्र॑याहि॒मत्स्व॑चि॒त्रेण॑देव॒राध॑सा |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} सरो॒नप्रा᳚स्यु॒दरं॒सपी᳚तिभि॒रासोमे᳚भिरु॒रुस्फि॒रम् || {23/34}{5.7.14.3}{8.1.23}{8.1.1.23}{982, 621, 5997} |
आत्वा᳚स॒हस्र॒माश॒तंयु॒क्तारथे᳚हिर॒ण्यये᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} ब्र॒ह्म॒युजो॒हर॑यइन्द्रके॒शिनो॒वह᳚न्तु॒सोम॑पीतये || {24/34}{5.7.14.4}{8.1.24}{8.1.1.24}{983, 621, 5998} |
आत्वा॒रथे᳚हिर॒ण्यये॒हरी᳚म॒यूर॑शेप्या |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} शि॒ति॒पृ॒ष्ठाव॑हतां॒मध्वो॒,अन्ध॑सोवि॒वक्ष॑णस्यपी॒तये᳚ || {25/34}{5.7.14.5}{8.1.25}{8.1.1.25}{984, 621, 5999} |
पिबा॒त्व१॑(अ॒)स्यगि᳚र्वणःसु॒तस्य॑पूर्व॒पा,इ॑व |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} परि॑ष्कृतस्यर॒सिन॑इ॒यमा᳚सु॒तिश्चारु॒र्मदा᳚यपत्यते || {26/34}{5.7.15.1}{8.1.26}{8.1.1.26}{985, 621, 6000} |
यएको॒,अस्ति॑दं॒सना᳚म॒हाँ,उ॒ग्रो,अ॒भिव्र॒तैः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} गम॒त्सशि॒प्रीनसयो᳚ष॒दाग॑म॒द्धवं॒नपरि॑वर्जति || {27/34}{5.7.15.2}{8.1.27}{8.1.1.27}{986, 621, 6001} |
त्वंपुरं᳚चरि॒ष्ण्वं᳚व॒धैःशुष्ण॑स्य॒संपि॑णक् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} त्वंभा,अनु॑चरो॒,अध॑द्वि॒तायदि᳚न्द्र॒हव्यो॒भुवः॑ || {28/34}{5.7.15.3}{8.1.28}{8.1.1.28}{987, 621, 6002} |
मम॑त्वा॒सूर॒उदि॑ते॒मम॑म॒ध्यंदि॑नेदि॒वः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती} मम॑प्रपि॒त्वे,अ॑पिशर्व॒रेव॑स॒वास्तोमा᳚सो,अवृत्सत || {29/34}{5.7.15.4}{8.1.29}{8.1.1.29}{988, 621, 6003} |
स्तु॒हिस्तु॒हीदे॒तेघा᳚ते॒मंहि॑ष्ठासोम॒घोना᳚म् |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | बृहती} नि॒न्दि॒ताश्वः॑प्रप॒थीप॑रम॒ज्याम॒घस्य॑मेध्यातिथे || {30/34}{5.7.15.5}{8.1.30}{8.1.1.30}{989, 621, 6004} |
आयदश्वा॒न्वन᳚न्वतःश्र॒द्धया॒हंरथे᳚रु॒हम् |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | बृहती} उ॒तवा॒मस्य॒वसु॑नश्चिकेतति॒यो,अस्ति॒याद्वः॑प॒शुः || {31/34}{5.7.16.1}{8.1.31}{8.1.1.31}{990, 621, 6005} |
यऋ॒ज्रामह्यं᳚माम॒हेस॒हत्व॒चाहि॑र॒ण्यया᳚ |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | बृहती} ए॒षविश्वा᳚न्य॒भ्य॑स्तु॒सौभ॑गास॒ङ्गस्य॑स्व॒नद्र॑थः || {32/34}{5.7.16.2}{8.1.32}{8.1.1.32}{991, 621, 6006} |
अध॒प्लायो᳚गि॒रति॑दासद॒न्याना᳚स॒ङ्गो,अ॑ग्नेद॒शभिः॑स॒हस्रैः᳚ |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | त्रिष्टुप्} अधो॒क्षणो॒दश॒मह्यं॒रुश᳚न्तोन॒ळा,इ॑व॒सर॑सो॒निर॑तिष्ठन् || {33/34}{5.7.16.3}{8.1.33}{8.1.1.33}{992, 621, 6007} |
अन्व॑स्यस्थू॒रंद॑दृशेपु॒रस्ता᳚दन॒स्थऊ॒रुर॑व॒रम्ब॑माणः |{आंगिरसीशश्वतीऋषिका | आसंङ्गः | त्रिष्टुप्} शश्व॑ती॒नार्य॑भि॒चक्ष्या᳚ह॒सुभ॑द्रमर्य॒भोज॑नंबिभर्षि || {34/34}{5.7.16.4}{8.1.34}{8.1.1.34}{993, 621, 6008} |
[120] इदंवसोसुतमिति द्विचत्वारिंशदृचस्य सूक्तस्य मेधातिथिरांगिरसः प्रियमेधश्चेत्युभावृषी अंत्ययोर्द्वयोःकाण्वोमेधातिथिरृषिरिंद्रः | अंत्ययोर्विभिन्दुर्गायत्री अष्टाविंश्यनुष्टुप् | (विभिदोर्दानस्तुतिः) | |
इ॒दंव॑सोसु॒तमन्धः॒पिबा॒सुपू᳚र्णमु॒दर᳚म् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} अना᳚भयिन्ररि॒माते᳚ || {1/42}{5.7.17.1}{8.2.1}{8.1.2.1}{994, 622, 6009} |
नृभि॑र्धू॒तःसु॒तो,अश्नै॒रव्यो॒वारैः॒परि॑पूतः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} अश्वो॒ननि॒क्तोन॒दीषु॑ || {2/42}{5.7.17.2}{8.2.2}{8.1.2.2}{995, 622, 6010} |
तंते॒यवं॒यथा॒गोभिः॑स्वा॒दुम॑कर्मश्री॒णन्तः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} इन्द्र॑त्वा॒स्मिन्त्स॑ध॒मादे᳚ || {3/42}{5.7.17.3}{8.2.3}{8.1.2.3}{996, 622, 6011} |
इन्द्र॒इत्सो᳚म॒पा,एक॒इन्द्रः॑सुत॒पावि॒श्वायुः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} अ॒न्तर्दे॒वान्मर्त्याँ᳚श्च || {4/42}{5.7.17.4}{8.2.4}{8.1.2.4}{997, 622, 6012} |
नयंशु॒क्रोनदुरा᳚शी॒र्नतृ॒प्रा,उ॑रु॒व्यच॑सम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} अ॒प॒स्पृ॒ण्व॒तेसु॒हार्द᳚म् || {5/42}{5.7.17.5}{8.2.5}{8.1.2.5}{998, 622, 6013} |
गोभि॒र्यदी᳚म॒न्ये,अ॒स्मन्मृ॒गंनव्रामृ॒गय᳚न्ते |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} अ॒भि॒त्सर᳚न्तिधे॒नुभिः॑ || {6/42}{5.7.18.1}{8.2.6}{8.1.2.6}{999, 622, 6014} |
त्रय॒इन्द्र॑स्य॒सोमाः᳚सु॒तासः॑सन्तुदे॒वस्य॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} स्वेक्षये᳚सुत॒पाव्नः॑ || {7/42}{5.7.18.2}{8.2.7}{8.1.2.7}{1000, 622, 6015} |
त्रयः॒कोशा᳚सःश्चोतन्तिति॒स्रश्च॒म्व१॑(अः॒)सुपू᳚र्णाः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} स॒मा॒ने,अधि॒भार्म॑न् || {8/42}{5.7.18.3}{8.2.8}{8.1.2.8}{1001, 622, 6016} |
शुचि॑रसिपुरुनिः॒ष्ठाः,क्षी॒रैर्म॑ध्य॒तआशी᳚र्तः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} द॒ध्नामन्दि॑ष्ठः॒शूर॑स्य || {9/42}{5.7.18.4}{8.2.9}{8.1.2.9}{1002, 622, 6017} |
इ॒मेत॑इन्द्र॒सोमा᳚स्ती॒व्रा,अ॒स्मेसु॒तासः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} शु॒क्रा,आ॒शिरं᳚याचन्ते || {10/42}{5.7.18.5}{8.2.10}{8.1.2.10}{1003, 622, 6018} |
ताँ,आ॒शिरं᳚पुरो॒ळाश॒मिन्द्रे॒मंसोमं᳚श्रीणीहि |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} रे॒वन्तं॒हित्वा᳚शृ॒णोमि॑ || {11/42}{5.7.19.1}{8.2.11}{8.1.2.11}{1004, 622, 6019} |
हृ॒त्सुपी॒तासो᳚युध्यन्तेदु॒र्मदा᳚सो॒नसुरा᳚याम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} ऊध॒र्नन॒ग्नाज॑रन्ते || {12/42}{5.7.19.2}{8.2.12}{8.1.2.12}{1005, 622, 6020} |
रे॒वाँ,इद्रे॒वतः॑स्तो॒तास्यात्त्वाव॑तोम॒घोनः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} प्रेदु॑हरिवःश्रु॒तस्य॑ || {13/42}{5.7.19.3}{8.2.13}{8.1.2.13}{1006, 622, 6021} |
उ॒क्थंच॒नश॒स्यमा᳚न॒मगो᳚र॒रिराचि॑केत |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} नगा᳚य॒त्रंगी॒यमा᳚नम् || {14/42}{5.7.19.4}{8.2.14}{8.1.2.14}{1007, 622, 6022} |
मान॑इन्द्रपीय॒त्नवे॒माशर्ध॑ते॒परा᳚दाः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} शिक्षा᳚शचीवः॒शची᳚भिः || {15/42}{5.7.19.5}{8.2.15}{8.1.2.15}{1008, 622, 6023} |
व॒यमु॑त्वात॒दिद॑र्था॒,इन्द्र॑त्वा॒यन्तः॒सखा᳚यः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} कण्वा᳚,उ॒क्थेभि॑र्जरन्ते || {16/42}{5.7.20.1}{8.2.16}{8.1.2.16}{1009, 622, 6024} |
नघे᳚म॒न्यदाप॑पन॒वज्रि᳚न्न॒पसो॒नवि॑ष्टौ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} तवेदु॒स्तोमं᳚चिकेत || {17/42}{5.7.20.2}{8.2.17}{8.1.2.17}{1010, 622, 6025} |
इ॒च्छन्ति॑दे॒वाःसु॒न्वन्तं॒नस्वप्ना᳚यस्पृहयन्ति |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | अनुष्टुप्} यन्ति॑प्र॒माद॒मत᳚न्द्राः || {18/42}{5.7.20.3}{8.2.18}{8.1.2.18}{1011, 622, 6026} |
ओषुप्रया᳚हि॒वाजे᳚भि॒र्माहृ॑णीथा,अ॒भ्य१॑(अ॒)स्मान् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} म॒हाँ,इ॑व॒युव॑जानिः || {19/42}{5.7.20.4}{8.2.19}{8.1.2.19}{1012, 622, 6027} |
मोष्व१॑(अ॒)द्यदु॒र्हणा᳚वान्त्सा॒यंक॑रदा॒रे,अ॒स्मत् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} अ॒श्री॒रइ॑व॒जामा᳚ता || {20/42}{5.7.20.5}{8.2.20}{8.1.2.20}{1013, 622, 6028} |
वि॒द्माह्य॑स्यवी॒रस्य॑भूरि॒दाव॑रींसुम॒तिम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} त्रि॒षुजा॒तस्य॒मनां᳚सि || {21/42}{5.7.21.1}{8.2.21}{8.1.2.21}{1014, 622, 6029} |
आतूषि᳚ञ्च॒कण्व॑मन्तं॒नघा᳚विद्मशवसा॒नात् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} य॒शस्त॑रंश॒तमू᳚तेः || {22/42}{5.7.21.2}{8.2.22}{8.1.2.22}{1015, 622, 6030} |
ज्येष्ठे᳚नसोत॒रिन्द्रा᳚य॒सोमं᳚वी॒राय॑श॒क्राय॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} भरा॒पिब॒न्नर्या᳚य || {23/42}{5.7.21.3}{8.2.23}{8.1.2.23}{1016, 622, 6031} |
योवेदि॑ष्ठो,अव्य॒थिष्वश्वा᳚वन्तंजरि॒तृभ्यः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} वाजं᳚स्तो॒तृभ्यो॒गोम᳚न्तम् || {24/42}{5.7.21.4}{8.2.24}{8.1.2.24}{1017, 622, 6032} |
पन्य᳚म्पन्य॒मित्सो᳚तार॒आधा᳚वत॒मद्या᳚य |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} सोमं᳚वी॒राय॒शूरा᳚य || {25/42}{5.7.21.5}{8.2.25}{8.1.2.25}{1018, 622, 6033} |
पाता᳚वृत्र॒हासु॒तमाघा᳚गम॒न्नारे,अ॒स्मत् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} निय॑मतेश॒तमू᳚तिः || {26/42}{5.7.22.1}{8.2.26}{8.1.2.26}{1019, 622, 6034} |
एहहरी᳚ब्रह्म॒युजा᳚श॒ग्माव॑क्षतः॒सखा᳚यम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} गी॒र्भिःश्रु॒तंगिर्व॑णसम् || {27/42}{5.7.22.2}{8.2.27}{8.1.2.27}{1020, 622, 6035} |
स्वा॒दवः॒सोमा॒,आया᳚हिश्री॒ताःसोमा॒,आया᳚हि |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} शिप्रि॒न्नृषी᳚वः॒शची᳚वो॒नायमच्छा᳚सध॒माद᳚म् || {28/42}{5.7.22.3}{8.2.28}{8.1.2.28}{1021, 622, 6036} |
स्तुत॑श्च॒यास्त्वा॒वर्ध᳚न्तिम॒हेराध॑सेनृ॒म्णाय॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} इन्द्र॑का॒रिणं᳚वृ॒धन्तः॑ || {29/42}{5.7.22.4}{8.2.29}{8.1.2.29}{1022, 622, 6037} |
गिर॑श्च॒यास्ते᳚गिर्वाहउ॒क्थाच॒तुभ्यं॒तानि॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} स॒त्राद॑धि॒रेशवां᳚सि || {30/42}{5.7.22.5}{8.2.30}{8.1.2.30}{1023, 622, 6038} |
ए॒वेदे॒षतु॑विकू॒र्मिर्वाजाँ॒,एको॒वज्र॑हस्तः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} स॒नादमृ॑क्तोदयते || {31/42}{5.7.23.1}{8.2.31}{8.1.2.31}{1024, 622, 6039} |
हन्ता᳚वृ॒त्रंदक्षि॑णे॒नेन्द्रः॑पु॒रूपु॑रुहू॒तः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} म॒हान्म॒हीभिः॒शची᳚भिः || {32/42}{5.7.23.2}{8.2.32}{8.1.2.32}{1025, 622, 6040} |
यस्मि॒न्विश्वा᳚श्चर्ष॒णय॑उ॒तच्यौ॒त्नाज्रयां᳚सिच |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} अनु॒घेन्म॒न्दीम॒घोनः॑ || {33/42}{5.7.23.3}{8.2.33}{8.1.2.33}{1026, 622, 6041} |
ए॒षए॒तानि॑चका॒रेन्द्रो॒विश्वा॒योऽति॑शृ॒ण्वे |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} वा॒ज॒दावा᳚म॒घोना᳚म् || {34/42}{5.7.23.4}{8.2.34}{8.1.2.34}{1027, 622, 6042} |
प्रभ॑र्ता॒रथं᳚ग॒व्यन्त॑मपा॒काच्चि॒द्यमव॑ति |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} इ॒नोवसु॒सहिवोळ्हा᳚ || {35/42}{5.7.23.5}{8.2.35}{8.1.2.35}{1028, 622, 6043} |
सनि॑ता॒विप्रो॒,अर्व॑द्भि॒र्हन्ता᳚वृ॒त्रंनृभिः॒शूरः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} स॒त्यो᳚ऽवि॒तावि॒धन्त᳚म् || {36/42}{5.7.24.1}{8.2.36}{8.1.2.36}{1029, 622, 6044} |
यज॑ध्वैनंप्रियमेधा॒,इन्द्रं᳚स॒त्राचा॒मन॑सा |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} योभूत्सोमैः᳚स॒त्यम॑द्वा || {37/42}{5.7.24.2}{8.2.37}{8.1.2.37}{1030, 622, 6045} |
गा॒थश्र॑वसं॒सत्प॑तिं॒श्रव॑स्कामंपुरु॒त्मान᳚म् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} कण्वा᳚सोगा॒तवा॒जिन᳚म् || {38/42}{5.7.24.3}{8.2.38}{8.1.2.38}{1031, 622, 6046} |
यऋ॒तेचि॒द्गास्प॒देभ्यो॒दात्सखा॒नृभ्यः॒शची᳚वान् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} ये,अ॑स्मि॒न्काम॒मश्रि॑यन् || {39/42}{5.7.24.4}{8.2.39}{8.1.2.39}{1032, 622, 6047} |
इ॒त्थाधीव᳚न्तमद्रिवःका॒ण्वंमेध्या᳚तिथिम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री} मे॒षोभू॒तो॒३॑(ओ॒)ऽभियन्नयः॑ || {40/42}{5.7.24.5}{8.2.40}{8.1.2.40}{1033, 622, 6048} |
शिक्षा᳚विभिन्दो,अस्मैच॒त्वार्य॒युता॒दद॑त् |{काण्वो मेधातिथिः | विभिन्दोर्दानस्तुतिः | गायत्री} अ॒ष्टाप॒रःस॒हस्रा᳚ || {41/42}{5.7.24.6}{8.2.41}{8.1.2.41}{1034, 622, 6049} |
उ॒तसुत्येप॑यो॒वृधा᳚मा॒कीरण॑स्यन॒प्त्या᳚ |{काण्वो मेधातिथिः | विभिन्दोर्दानस्तुतिः | गायत्री} ज॒नि॒त्व॒नाय॑मामहे || {42/42}{5.7.24.7}{8.2.42}{8.1.2.42}{1035, 622, 6050} |
[121] पिबासुतस्येति चतुर्विंशत्यृचस्य सूक्तस्य काण्वोमेध्यातिथिरिंद्रः अंत्यचतसृणांपाकस्थामा देवता प्रथमाद्येकोनविंश्यंता अयुजो बृहत्यः द्वितीयादिविंश्यंता युजः सतोबृहत्यः अंत्याश्चतस्रः क्रमेणानुष्टुब्गायत्र्यौबृहतीच | |
पिबा᳚सु॒तस्य॑र॒सिनो॒मत्स्वा᳚नइन्द्र॒गोम॑तः |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} आ॒पिर्नो᳚बोधिसध॒माद्यो᳚वृ॒धे॒३॑(ए॒)ऽस्माँ,अ॑वन्तुते॒धियः॑ || {1/24}{5.7.25.1}{8.3.1}{8.1.3.1}{1036, 623, 6051} |
भू॒याम॑तेसुम॒तौवा॒जिनो᳚व॒यंमानः॑स्तर॒भिमा᳚तये |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रानः॑सु॒म्नेषु॑यामय || {2/24}{5.7.25.2}{8.3.2}{8.1.3.2}{1037, 623, 6052} |
इ॒मा,उ॑त्वापुरूवसो॒गिरो᳚वर्धन्तु॒यामम॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} पा॒व॒कव᳚र्णाः॒शुच॑योविप॒श्चितो॒ऽभिस्तोमै᳚रनूषत || {3/24}{5.7.25.3}{8.3.3}{8.1.3.3}{1038, 623, 6053} |
अ॒यंस॒हस्र॒मृषि॑भिः॒सह॑स्कृतःसमु॒द्रइ॑वपप्रथे |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} स॒त्यःसो,अ॑स्यमहि॒मागृ॑णे॒शवो᳚य॒ज्ञेषु॑विप्र॒राज्ये᳚ || {4/24}{5.7.25.4}{8.3.4}{8.1.3.4}{1039, 623, 6054} |
इन्द्र॒मिद्दे॒वता᳚तय॒इन्द्रं᳚प्रय॒त्य॑ध्व॒रे |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} इन्द्रं᳚समी॒केव॒निनो᳚हवामह॒इन्द्रं॒धन॑स्यसा॒तये᳚ || {5/24}{5.7.25.5}{8.3.5}{8.1.3.5}{1040, 623, 6055} |
इन्द्रो᳚म॒ह्नारोद॑सीपप्रथ॒च्छव॒इन्द्रः॒सूर्य॑मरोचयत् |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} इन्द्रे᳚ह॒विश्वा॒भुव॑नानियेमिर॒इन्द्रे᳚सुवा॒नास॒इन्द॑वः || {6/24}{5.7.26.1}{8.3.6}{8.1.3.6}{1041, 623, 6056} |
अ॒भित्वा᳚पू॒र्वपी᳚तय॒इन्द्र॒स्तोमे᳚भिरा॒यवः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} स॒मी॒ची॒नास॑ऋ॒भवः॒सम॑स्वरन्रु॒द्रागृ॑णन्त॒पूर्व्य᳚म् || {7/24}{5.7.26.2}{8.3.7}{8.1.3.7}{1042, 623, 6057} |
अ॒स्येदिन्द्रो᳚वावृधे॒वृष्ण्यं॒शवो॒मदे᳚सु॒तस्य॒विष्ण॑वि |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} अ॒द्यातम॑स्यमहि॒मान॑मा॒यवोऽनु॑ष्टुवन्तिपू॒र्वथा᳚ || {8/24}{5.7.26.3}{8.3.8}{8.1.3.8}{1043, 623, 6058} |
तत्त्वा᳚यामिसु॒वीर्यं॒तद्ब्रह्म॑पू॒र्वचि॑त्तये |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} येना॒यति॑भ्यो॒भृग॑वे॒धने᳚हि॒तेयेन॒प्रस्क᳚ण्व॒मावि॑थ || {9/24}{5.7.26.4}{8.3.9}{8.1.3.9}{1044, 623, 6059} |
येना᳚समु॒द्रमसृ॑जोम॒हीर॒पस्तदि᳚न्द्र॒वृष्णि॑ते॒शवः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} स॒द्यःसो,अ॑स्यमहि॒मानसं॒नशे॒यंक्षो॒णीर॑नुचक्र॒दे || {10/24}{5.7.26.5}{8.3.10}{8.1.3.10}{1045, 623, 6060} |
श॒ग्धीन॑इन्द्र॒यत्त्वा᳚र॒यिंयामि॑सु॒वीर्य᳚म् |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} श॒ग्धिवाजा᳚यप्रथ॒मंसिषा᳚सतेश॒ग्धिस्तोमा᳚यपूर्व्य || {11/24}{5.7.27.1}{8.3.11}{8.1.3.11}{1046, 623, 6061} |
श॒ग्धीनो᳚,अ॒स्ययद्ध॑पौ॒रमावि॑थ॒धिय॑इन्द्र॒सिषा᳚सतः |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} श॒ग्धियथा॒रुश॑मं॒श्याव॑कं॒कृप॒मिन्द्र॒प्रावः॒स्व᳚र्णरम् || {12/24}{5.7.27.2}{8.3.12}{8.1.3.12}{1047, 623, 6062} |
कन्नव्यो᳚,अत॒सीनां᳚तु॒रोगृ॑णीत॒मर्त्यः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} न॒हीन्व॑स्यमहि॒मान॑मिन्द्रि॒यंस्व॑र्गृ॒णन्त॑आन॒शुः || {13/24}{5.7.27.3}{8.3.13}{8.1.3.13}{1048, 623, 6063} |
कदु॑स्तु॒वन्त॑ऋतयन्तदे॒वत॒ऋषिः॒कोविप्र॑ओहते |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} क॒दाहवं᳚मघवन्निन्द्रसुन्व॒तःकदु॑स्तुव॒तआग॑मः || {14/24}{5.7.27.4}{8.3.14}{8.1.3.14}{1049, 623, 6064} |
उदु॒त्येमधु॑मत्तमा॒गिरः॒स्तोमा᳚सईरते |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} स॒त्रा॒जितो᳚धन॒सा,अक्षि॑तोतयोवाज॒यन्तो॒रथा᳚,इव || {15/24}{5.7.27.5}{8.3.15}{8.1.3.15}{1050, 623, 6065} |
कण्वा᳚,इव॒भृग॑वः॒सूर्या᳚,इव॒विश्व॒मिद्धी॒तमा᳚नशुः |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} इन्द्रं॒स्तोमे᳚भिर्म॒हय᳚न्तआ॒यवः॑प्रि॒यमे᳚धासो,अस्वरन् || {16/24}{5.7.28.1}{8.3.16}{8.1.3.16}{1051, 623, 6066} |
यु॒क्ष्वाहिवृ॑त्रहन्तम॒हरी᳚,इन्द्रपरा॒वतः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} अ॒र्वा॒ची॒नोम॑घव॒न्त्सोम॑पीतयउ॒ग्रऋ॒ष्वेभि॒राग॑हि || {17/24}{5.7.28.2}{8.3.17}{8.1.3.17}{1052, 623, 6067} |
इ॒मेहिते᳚का॒रवो᳚वाव॒शुर्धि॒याविप्रा᳚सोमे॒धसा᳚तये |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} सत्वंनो᳚मघवन्निन्द्रगिर्वणोवे॒नोनशृ॑णुधी॒हव᳚म् || {18/24}{5.7.28.3}{8.3.18}{8.1.3.18}{1053, 623, 6068} |
निरि᳚न्द्रबृह॒तीभ्यो᳚वृ॒त्रंधनु॑भ्यो,अस्फुरः |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} निरर्बु॑दस्य॒मृग॑यस्यमा॒यिनो॒निःपर्व॑तस्य॒गा,आ᳚जः || {19/24}{5.7.28.4}{8.3.19}{8.1.3.19}{1054, 623, 6069} |
निर॒ग्नयो᳚रुरुचु॒र्निरु॒सूर्यो॒निःसोम॑इन्द्रि॒योरसः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} निर॒न्तरि॑क्षादधमोम॒हामहिं᳚कृ॒षेतदि᳚न्द्र॒पौंस्य᳚म् || {20/24}{5.7.28.5}{8.3.20}{8.1.3.20}{1055, 623, 6070} |
यंमे॒दुरिन्द्रो᳚म॒रुतः॒पाक॑स्थामा॒कौर॑याणः |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | अनुष्टुप्} विश्वे᳚षां॒त्मना॒शोभि॑ष्ठ॒मुपे᳚वदि॒विधाव॑मानम् || {21/24}{5.7.29.1}{8.3.21}{8.1.3.21}{1056, 623, 6071} |
रोहि॑तंमे॒पाक॑स्थामासु॒धुरं᳚कक्ष्य॒प्राम् |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | गायत्री} अदा᳚द्रा॒योवि॒बोध॑नम् || {22/24}{5.7.29.2}{8.3.22}{8.1.3.22}{1057, 623, 6072} |
यस्मा᳚,अ॒न्येदश॒प्रति॒धुरं॒वह᳚न्ति॒वह्न॑यः |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | गायत्री} अस्तं॒वयो॒नतुग्र्य᳚म् || {23/24}{5.7.29.3}{8.3.23}{8.1.3.23}{1058, 623, 6073} |
आ॒त्मापि॒तुस्त॒नूर्वास॑ओजो॒दा,अ॒भ्यञ्ज॑नम् |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | बृहती} तु॒रीय॒मिद्रोहि॑तस्य॒पाक॑स्थामानंभो॒जंदा॒तार॑मब्रवम् || {24/24}{5.7.29.4}{8.3.24}{8.1.3.24}{1059, 623, 6074} |
[122] यदिंद्रेत्येकविंशत्यृचस्य सूक्तस्य काण्वो मेधातिथिरिंद्रः अंत्यतिसृणांकुरुंगः अयुजोबृहत्योयुजः सतोबृहत्यः अंत्यापुरउष्णिक् (प्रपूषणमित्यादिचतसृणांपूषादेवतावा ) | |
यदि᳚न्द्र॒प्रागपा॒गुद॒ङ्न्य॑ग्वाहू॒यसे॒नृभिः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} सिमा᳚पु॒रूनृषू᳚तो,अ॒स्यान॒वेऽसि॑प्रशर्धतु॒र्वशे᳚ || {1/21}{5.7.30.1}{8.4.1}{8.1.4.1}{1060, 624, 6075} |
यद्वा॒रुमे॒रुश॑मे॒श्याव॑के॒कृप॒इन्द्र॑मा॒दय॑से॒सचा᳚ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} कण्वा᳚सस्त्वा॒ब्रह्म॑भिः॒स्तोम॑वाहस॒इन्द्राय॑च्छ॒न्त्याग॑हि || {2/21}{5.7.30.2}{8.4.2}{8.1.4.2}{1061, 624, 6076} |
यथा᳚गौ॒रो,अ॒पाकृ॒तंतृष्य॒न्नेत्यवेरि॑णम् |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} आ॒पि॒त्वेनः॑प्रपि॒त्वेतूय॒माग॑हि॒कण्वे᳚षु॒सुसचा॒पिब॑ || {3/21}{5.7.30.3}{8.4.3}{8.1.4.3}{1062, 624, 6077} |
मन्द᳚न्तुत्वामघवन्नि॒न्द्रेन्द॑वोराधो॒देया᳚यसुन्व॒ते |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} आ॒मुष्या॒सोम॑मपिबश्च॒मूसु॒तंज्येष्ठं॒तद्द॑धिषे॒सहः॑ || {4/21}{5.7.30.4}{8.4.4}{8.1.4.4}{1063, 624, 6078} |
प्रच॑क्रे॒सह॑सा॒सहो᳚ब॒भञ्ज॑म॒न्युमोज॑सा |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} विश्वे᳚तइन्द्रपृतना॒यवो᳚यहो॒निवृ॒क्षा,इ॑वयेमिरे || {5/21}{5.7.30.5}{8.4.5}{8.1.4.5}{1064, 624, 6079} |
स॒हस्रे᳚णेवसचतेयवी॒युधा॒यस्त॒आन॒ळुप॑स्तुतिम् |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} पु॒त्रंप्रा᳚व॒र्गंकृ॑णुतेसु॒वीर्ये᳚दा॒श्नोति॒नम॑उक्तिभिः || {6/21}{5.7.31.1}{8.4.6}{8.1.4.6}{1065, 624, 6080} |
माभे᳚म॒माश्र॑मिष्मो॒ग्रस्य॑स॒ख्येतव॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} म॒हत्ते॒वृष्णो᳚,अभि॒चक्ष्यं᳚कृ॒तंपश्ये᳚मतु॒र्वशं॒यदु᳚म् || {7/21}{5.7.31.2}{8.4.7}{8.1.4.7}{1066, 624, 6081} |
स॒व्यामनु॑स्फि॒ग्यं᳚वावसे॒वृषा॒नदा॒नो,अ॑स्यरोषति |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} मध्वा॒सम्पृ॑क्ताःसार॒घेण॑धे॒नव॒स्तूय॒मेहि॒द्रवा॒पिब॑ || {8/21}{5.7.31.3}{8.4.8}{8.1.4.8}{1067, 624, 6082} |
अ॒श्वीर॒थीसु॑रू॒पइद्गोमाँ॒,इदि᳚न्द्रते॒सखा᳚ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} श्वा॒त्र॒भाजा॒वय॑सासचते॒सदा᳚च॒न्द्रोया᳚तिस॒भामुप॑ || {9/21}{5.7.31.4}{8.4.9}{8.1.4.9}{1068, 624, 6083} |
ऋश्यो॒नतृष्य᳚न्नव॒पान॒माग॑हि॒पिबा॒सोमं॒वशाँ॒,अनु॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} नि॒मेघ॑मानोमघवन्दि॒वेदि॑व॒ओजि॑ष्ठंदधिषे॒सहः॑ || {10/21}{5.7.31.5}{8.4.10}{8.1.4.10}{1069, 624, 6084} |
अध्व᳚र्योद्रा॒वया॒त्वंसोम॒मिन्द्रः॑पिपासति |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} उप॑नू॒नंयु॑युजे॒वृष॑णा॒हरी॒,आच॑जगामवृत्र॒हा || {11/21}{5.7.32.1}{8.4.11}{8.1.4.11}{1070, 624, 6085} |
स्व॒यंचि॒त्सम᳚न्यते॒दाशु॑रि॒र्जनो॒यत्रा॒सोम॑स्यतृ॒म्पसि॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} इ॒दंते॒,अन्नं॒युज्यं॒समु॑क्षितं॒तस्येहि॒प्रद्र॑वा॒पिब॑ || {12/21}{5.7.32.2}{8.4.12}{8.1.4.12}{1071, 624, 6086} |
र॒थे॒ष्ठाया᳚ध्वर्यवः॒सोम॒मिन्द्रा᳚यसोतन |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती} अधि॑ब्र॒ध्नस्याद्र॑यो॒विच॑क्षतेसु॒न्वन्तो᳚दा॒श्व॑ध्वरम् || {13/21}{5.7.32.3}{8.4.13}{8.1.4.13}{1072, 624, 6087} |
उप॑ब्र॒ध्नंवा॒वाता॒वृष॑णा॒हरी॒,इन्द्र॑म॒पसु॑वक्षतः |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती} अ॒र्वाञ्चं᳚त्वा॒सप्त॑योऽध्वर॒श्रियो॒वह᳚न्तु॒सव॒नेदुप॑ || {14/21}{5.7.32.4}{8.4.14}{8.1.4.14}{1073, 624, 6088} |
प्रपू॒षणं᳚वृणीमहे॒युज्या᳚यपुरू॒वसु᳚म् |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | बृहती} सश॑क्रशिक्षपुरुहूतनोधि॒यातुजे᳚रा॒येवि॑मोचन || {15/21}{5.7.32.5}{8.4.15}{8.1.4.15}{1074, 624, 6089} |
संनः॑शिशीहिभु॒रिजो᳚रिवक्षु॒रंरास्व॑रा॒योवि॑मोचन |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | सतोबृहती} त्वेतन्नः॑सु॒वेद॑मु॒स्रियं॒वसु॒यंत्वंहि॒नोषि॒मर्त्य᳚म् || {16/21}{5.7.33.1}{8.4.16}{8.1.4.16}{1075, 624, 6090} |
वेमि॑त्वापूषन्नृ॒ञ्जसे॒वेमि॒स्तोत॑वआघृणे |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | बृहती} नतस्य॑वे॒म्यर॑णं॒हितद्व॑सोस्तु॒षेप॒ज्राय॒साम्ने᳚ || {17/21}{5.7.33.2}{8.4.17}{8.1.4.17}{1076, 624, 6091} |
परा॒गावो॒यव॑सं॒कच्चि॑दाघृणे॒नित्यं॒रेक्णो᳚,अमर्त्य |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | सतोबृहती} अ॒स्माकं᳚पूषन्नवि॒ताशि॒वोभ॑व॒मंहि॑ष्ठो॒वाज॑सातये || {18/21}{5.7.33.3}{8.4.18}{8.1.4.18}{1077, 624, 6092} |
स्थू॒रंराधः॑श॒ताश्वं᳚कुरु॒ङ्गस्य॒दिवि॑ष्टिषु |{काण्वो मेध्यातिथिः | कुरुंगः | बृहती} राज्ञ॑स्त्वे॒षस्य॑सु॒भग॑स्यरा॒तिषु॑तु॒र्वशे᳚ष्वमन्महि || {19/21}{5.7.33.4}{8.4.19}{8.1.4.19}{1078, 624, 6093} |
धी॒भिःसा॒तानि॑का॒ण्वस्य॑वा॒जिनः॑प्रि॒यमे᳚धैर॒भिद्यु॑भिः |{काण्वो मेध्यातिथिः | कुरुंगः | सतोबृहती} ष॒ष्टिंस॒हस्रानु॒निर्म॑जामजे॒निर्यू॒थानि॒गवा॒मृषिः॑ || {20/21}{5.7.33.5}{8.4.20}{8.1.4.20}{1079, 624, 6094} |
वृ॒क्षाश्चि᳚न्मे,अभिपि॒त्वे,अ॑रारणुः |{काण्वो मेध्यातिथिः | कुरुंगः | पुर उष्णिक्} गांभ॑जन्तमे॒हनाश्वं᳚भजन्तमे॒हना᳚ || {21/21}{5.7.33.6}{8.4.21}{8.1.4.21}{1080, 624, 6095} |
[123] दूरादिहेवेत्येकोनचत्वारिंशदृचस्य सूक्तस्य काण्वोब्रह्मातिथिरश्विनौ यथाचिच्चैद्यः कशुरित्यादिसार्धद्वयोः कशुर्गायत्री अंत्यास्तिस्रः क्रमेणबृहत्यावनुष्टुप्च |
दू॒रादि॒हेव॒यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} विभा॒नुंवि॒श्वधा᳚तनत् || {1/39}{5.8.1.1}{8.5.1}{8.1.5.1}{1081, 625, 6096} |
नृ॒वद्द॑स्रामनो॒युजा॒रथे᳚नपृथु॒पाज॑सा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} सचे᳚थे,अश्विनो॒षस᳚म् || {2/39}{5.8.1.2}{8.5.2}{8.1.5.2}{1082, 625, 6097} |
यु॒वाभ्यां᳚वाजिनीवसू॒प्रति॒स्तोमा᳚,अदृक्षत |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} वाचं᳚दू॒तोयथो᳚हिषे || {3/39}{5.8.1.3}{8.5.3}{8.1.5.3}{1083, 625, 6098} |
पु॒रु॒प्रि॒याण॑ऊ॒तये᳚पुरुम॒न्द्रापु॑रू॒वसू᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} स्तु॒षेकण्वा᳚सो,अ॒श्विना᳚ || {4/39}{5.8.1.4}{8.5.4}{8.1.5.4}{1084, 625, 6099} |
मंहि॑ष्ठावाज॒सात॑मे॒षय᳚न्ताशु॒भस्पती᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} गन्ता᳚रादा॒शुषो᳚गृ॒हम् || {5/39}{5.8.1.5}{8.5.5}{8.1.5.5}{1085, 625, 6100} |
तासु॑दे॒वाय॑दा॒शुषे᳚सुमे॒धामवि॑तारिणीम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} घृ॒तैर्गव्यू᳚तिमुक्षतम् || {6/39}{5.8.2.1}{8.5.6}{8.1.5.6}{1086, 625, 6101} |
आनः॒स्तोम॒मुप॑द्र॒वत्तूयं᳚श्ये॒नेभि॑रा॒शुभिः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} या॒तमश्वे᳚भिरश्विना || {7/39}{5.8.2.2}{8.5.7}{8.1.5.7}{1087, 625, 6102} |
येभि॑स्ति॒स्रःप॑रा॒वतो᳚दि॒वोविश्वा᳚निरोच॒ना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} त्रीँर॒क्तून्प॑रि॒दीय॑थः || {8/39}{5.8.2.3}{8.5.8}{8.1.5.8}{1088, 625, 6103} |
उ॒तनो॒गोम॑ती॒रिष॑उ॒तसा॒तीर॑हर्विदा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} विप॒थःसा॒तये᳚सितम् || {9/39}{5.8.2.4}{8.5.9}{8.1.5.9}{1089, 625, 6104} |
आनो॒गोम᳚न्तमश्विनासु॒वीरं᳚सु॒रथं᳚र॒यिम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} वो॒ळ्हमश्वा᳚वती॒रिषः॑ || {10/39}{5.8.2.5}{8.5.10}{8.1.5.10}{1090, 625, 6105} |
वा॒वृ॒धा॒नाशु॑भस्पतीदस्रा॒हिर᳚ण्यवर्तनी |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} पिब॑तंसो॒म्यंमधु॑ || {11/39}{5.8.3.1}{8.5.11}{8.1.5.11}{1091, 625, 6106} |
अ॒स्मभ्यं᳚वाजिनीवसूम॒घव॑द्भ्यश्चस॒प्रथः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} छ॒र्दिर्य᳚न्त॒मदा᳚भ्यम् || {12/39}{5.8.3.2}{8.5.12}{8.1.5.12}{1092, 625, 6107} |
निषुब्रह्म॒जना᳚नां॒यावि॑ष्टं॒तूय॒माग॑तम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} मोष्व१॑(अ॒)न्याँ,उपा᳚रतम् || {13/39}{5.8.3.3}{8.5.13}{8.1.5.13}{1093, 625, 6108} |
अ॒स्यपि॑बतमश्विनायु॒वंमद॑स्य॒चारु॑णः |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} मध्वो᳚रा॒तस्य॑धिष्ण्या || {14/39}{5.8.3.4}{8.5.14}{8.1.5.14}{1094, 625, 6109} |
अ॒स्मे,आव॑हतंर॒यिंश॒तव᳚न्तंसह॒स्रिण᳚म् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} पु॒रु॒क्षुंवि॒श्वधा᳚यसम् || {15/39}{5.8.3.5}{8.5.15}{8.1.5.15}{1095, 625, 6110} |
पु॒रु॒त्राचि॒द्धिवां᳚नरावि॒ह्वय᳚न्तेमनी॒षिणः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} वा॒घद्भि॑रश्वि॒नाग॑तम् || {16/39}{5.8.4.1}{8.5.16}{8.1.5.16}{1096, 625, 6111} |
जना᳚सोवृ॒क्तब᳚र्हिषोह॒विष्म᳚न्तो,अरं॒कृतः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} यु॒वांह॑वन्ते,अश्विना || {17/39}{5.8.4.2}{8.5.17}{8.1.5.17}{1097, 625, 6112} |
अ॒स्माक॑म॒द्यवा᳚म॒यंस्तोमो॒वाहि॑ष्ठो॒,अन्त॑मः |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} यु॒वाभ्यां᳚भूत्वश्विना || {18/39}{5.8.4.3}{8.5.18}{8.1.5.18}{1098, 625, 6113} |
योह॑वां॒मधु॑नो॒दृति॒राहि॑तोरथ॒चर्ष॑णे |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} ततः॑पिबतमश्विना || {19/39}{5.8.4.4}{8.5.19}{8.1.5.19}{1099, 625, 6114} |
तेन॑नोवाजिनीवसू॒पश्वे᳚तो॒काय॒शंगवे᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} वह॑तं॒पीव॑री॒रिषः॑ || {20/39}{5.8.4.5}{8.5.20}{8.1.5.20}{1100, 625, 6115} |
उ॒तनो᳚दि॒व्या,इष॑उ॒तसिन्धूँ᳚रहर्विदा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} अप॒द्वारे᳚ववर्षथः || {21/39}{5.8.5.1}{8.5.21}{8.1.5.21}{1101, 625, 6116} |
क॒दावां᳚तौ॒ग्र्योवि॑धत्समु॒द्रेज॑हि॒तोन॑रा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} यद्वां॒रथो॒विभि॒ष्पता᳚त् || {22/39}{5.8.5.2}{8.5.22}{8.1.5.22}{1102, 625, 6117} |
यु॒वंकण्वा᳚यनासत्या॒ऋपि॑रिप्तायह॒र्म्ये |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} शश्व॑दू॒तीर्द॑शस्यथः || {23/39}{5.8.5.3}{8.5.23}{8.1.5.23}{1103, 625, 6118} |
ताभि॒राया᳚तमू॒तिभि॒र्नव्य॑सीभिःसुश॒स्तिभिः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} यद्वां᳚वृषण्वसूहु॒वे || {24/39}{5.8.5.4}{8.5.24}{8.1.5.24}{1104, 625, 6119} |
यथा᳚चि॒त्कण्व॒माव॑तंप्रि॒यमे᳚धमुपस्तु॒तम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} अत्रिं᳚शि॒ञ्जार॑मश्विना || {25/39}{5.8.5.5}{8.5.25}{8.1.5.25}{1105, 625, 6120} |
यथो॒तकृत्व्ये॒धनें॒ऽशुंगोष्व॒गस्त्य᳚म् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} यथा॒वाजे᳚षु॒सोभ॑रिम् || {26/39}{5.8.6.1}{8.5.26}{8.1.5.26}{1106, 625, 6121} |
ए॒ताव॑द्वांवृषण्वसू॒,अतो᳚वा॒भूयो᳚,अश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} गृ॒णन्तः॑सु॒म्नमी᳚महे || {27/39}{5.8.6.2}{8.5.27}{8.1.5.27}{1107, 625, 6122} |
रथं॒हिर᳚ण्यवन्धुरं॒हिर᳚ण्याभीशुमश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} आहिस्थाथो᳚दिवि॒स्पृश᳚म् || {28/39}{5.8.6.3}{8.5.28}{8.1.5.28}{1108, 625, 6123} |
हि॒र॒ण्ययी᳚वां॒रभि॑री॒षा,अक्षो᳚हिर॒ण्ययः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} उ॒भाच॒क्राहि॑र॒ण्यया᳚ || {29/39}{5.8.6.4}{8.5.29}{8.1.5.29}{1109, 625, 6124} |
तेन॑नोवाजिनीवसूपरा॒वत॑श्चि॒दाग॑तम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} उपे॒मांसु॑ष्टु॒तिंमम॑ || {30/39}{5.8.6.5}{8.5.30}{8.1.5.30}{1110, 625, 6125} |
आव॑हेथेपरा॒कात्पू॒र्वीर॒श्नन्ता᳚वश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} इषो॒दासी᳚रमर्त्या || {31/39}{5.8.7.1}{8.5.31}{8.1.5.31}{1111, 625, 6126} |
आनो᳚द्यु॒म्नैराश्रवो᳚भि॒रारा॒याया᳚तमश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} पुरु॑श्चन्द्रा॒नास॑त्या || {32/39}{5.8.7.2}{8.5.32}{8.1.5.32}{1112, 625, 6127} |
एहवां᳚प्रुषि॒तप्स॑वो॒वयो᳚वहन्तुप॒र्णिनः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} अच्छा᳚स्वध्व॒रंजन᳚म् || {33/39}{5.8.7.3}{8.5.33}{8.1.5.33}{1113, 625, 6128} |
रथं᳚वा॒मनु॑गायसं॒यइ॒षावर्त॑तेस॒ह |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} नच॒क्रम॒भिबा᳚धते || {34/39}{5.8.7.4}{8.5.34}{8.1.5.34}{1114, 625, 6129} |
हि॒र॒ण्यये᳚न॒रथे᳚नद्र॒वत्पा᳚णिभि॒रश्वैः᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} धीज॑वना॒नास॑त्या || {35/39}{5.8.7.5}{8.5.35}{8.1.5.35}{1115, 625, 6130} |
यु॒वंमृ॒गंजा᳚गृ॒वांसं॒स्वद॑थोवावृषण्वसू |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री} तानः॑पृङ्क्तमि॒षार॒यिम् || {36/39}{5.8.8.1}{8.5.36}{8.1.5.36}{1116, 625, 6131} |
तामे᳚,अश्विनासनी॒नांवि॒द्यातं॒नवा᳚नाम् |{काण्वो ब्रह्मातिथिः | १/२:चैद्यः कशुः | बृहती} यथा᳚चिच्चै॒द्यःक॒शुःश॒तमुष्ट्रा᳚नां॒दद॑त्स॒हस्रा॒दश॒गोना᳚म् || {37/39}{5.8.8.2}{8.5.37}{8.1.5.37}{1117, 625, 6132} |
योमे॒हिर᳚ण्यसंदृशो॒दश॒राज्ञो॒,अमं᳚हत |{काण्वो ब्रह्मातिथिः | चैद्यः कशुः | बृहती} अ॒ध॒स्प॒दा,इच्चै॒द्यस्य॑कृ॒ष्टय॑श्चर्म॒म्ना,अ॒भितो॒जनाः᳚ || {38/39}{5.8.8.3}{8.5.38}{8.1.5.38}{1118, 625, 6133} |
माकि॑रे॒नाप॒थागा॒द्येने॒मेयन्ति॑चे॒दयः॑ |{काण्वो ब्रह्मातिथिः | चैद्यः कशुः | अनुष्टुप्} अ॒न्योनेत्सू॒रिरोह॑तेभूरि॒दाव॑त्तरो॒जनः॑ || {39/39}{5.8.8.4}{8.5.39}{8.1.5.39}{1119, 625, 6134} |
[124] महाँइंद्र इत्यष्टचत्वारिंशदृचस्य सूक्तस्य काण्वोवत्सइंद्रोंत्यतिसृणां तिरिंदिरोगायत्री | (पार्शव्यस्यदानस्तुतिः) | |
म॒हाँ,इन्द्रो॒यओज॑साप॒र्जन्यो᳚वृष्टि॒माँ,इ॑व |{काण्वो वत्सः | इन्द्रः | गायत्री} स्तोमै᳚र्व॒त्सस्य॑वावृधे || {1/48}{5.8.9.1}{8.6.1}{8.2.1.1}{1120, 626, 6135} |
प्र॒जामृ॒तस्य॒पिप्र॑तः॒प्रयद्भर᳚न्त॒वह्न॑यः |{काण्वो वत्सः | इन्द्रः | गायत्री} विप्रा᳚ऋ॒तस्य॒वाह॑सा || {2/48}{5.8.9.2}{8.6.2}{8.2.1.2}{1121, 626, 6136} |
कण्वा॒,इन्द्रं॒यदक्र॑त॒स्तोमै᳚र्य॒ज्ञस्य॒साध॑नम् |{काण्वो वत्सः | इन्द्रः | गायत्री} जा॒मिब्रु॑वत॒आयु॑धम् || {3/48}{5.8.9.3}{8.6.3}{8.2.1.3}{1122, 626, 6137} |
सम॑स्यम॒न्यवे॒विशो॒विश्वा᳚नमन्तकृ॒ष्टयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री} स॒मु॒द्राये᳚व॒सिन्ध॑वः || {4/48}{5.8.9.4}{8.6.4}{8.2.1.4}{1123, 626, 6138} |
ओज॒स्तद॑स्यतित्विषउ॒भेयत्स॒मव॑र्तयत् |{काण्वो वत्सः | इन्द्रः | गायत्री} इन्द्र॒श्चर्मे᳚व॒रोद॑सी || {5/48}{5.8.9.5}{8.6.5}{8.2.1.5}{1124, 626, 6139} |
विचि॑द्वृ॒त्रस्य॒दोध॑तो॒वज्रे᳚णश॒तप᳚र्वणा |{काण्वो वत्सः | इन्द्रः | गायत्री} शिरो᳚बिभेदवृ॒ष्णिना᳚ || {6/48}{5.8.10.1}{8.6.6}{8.2.1.6}{1125, 626, 6140} |
इ॒मा,अ॒भिप्रणो᳚नुमोवि॒पामग्रे᳚षुधी॒तयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री} अ॒ग्नेःशो॒चिर्नदि॒द्युतः॑ || {7/48}{5.8.10.2}{8.6.7}{8.2.1.7}{1126, 626, 6141} |
गुहा᳚स॒तीरुप॒त्मना॒प्रयच्छोच᳚न्तधी॒तयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री} कण्वा᳚ऋ॒तस्य॒धार॑या || {8/48}{5.8.10.3}{8.6.8}{8.2.1.8}{1127, 626, 6142} |
प्रतमि᳚न्द्रनशीमहिर॒यिंगोम᳚न्तम॒श्विन᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री} प्रब्रह्म॑पू॒र्वचि॑त्तये || {9/48}{5.8.10.4}{8.6.9}{8.2.1.9}{1128, 626, 6143} |
अ॒हमिद्धिपि॒तुष्परि॑मे॒धामृ॒तस्य॑ज॒ग्रभ॑ |{काण्वो वत्सः | इन्द्रः | गायत्री} अ॒हंसूर्य॑इवाजनि || {10/48}{5.8.10.5}{8.6.10}{8.2.1.10}{1129, 626, 6144} |
अ॒हंप्र॒त्नेन॒मन्म॑ना॒गिरः॑शुम्भामिकण्व॒वत् |{काण्वो वत्सः | इन्द्रः | गायत्री} येनेन्द्रः॒शुष्म॒मिद्द॒धे || {11/48}{5.8.11.1}{8.6.11}{8.2.1.11}{1130, 626, 6145} |
येत्वामि᳚न्द्र॒नतु॑ष्टु॒वुरृष॑यो॒येच॑तुष्टु॒वुः |{काण्वो वत्सः | इन्द्रः | गायत्री} ममेद्व॑र्धस्व॒सुष्टु॑तः || {12/48}{5.8.11.2}{8.6.12}{8.2.1.12}{1131, 626, 6146} |
यद॑स्यम॒न्युरध्व॑नी॒द्विवृ॒त्रंप᳚र्व॒शोरु॒जन् |{काण्वो वत्सः | इन्द्रः | गायत्री} अ॒पःस॑मु॒द्रमैर॑यत् || {13/48}{5.8.11.3}{8.6.13}{8.2.1.13}{1132, 626, 6147} |
निशुष्ण॑इन्द्रधर्ण॒सिंवज्रं᳚जघन्थ॒दस्य॑वि |{काण्वो वत्सः | इन्द्रः | गायत्री} वृषा॒ह्यु॑ग्रशृण्वि॒षे || {14/48}{5.8.11.4}{8.6.14}{8.2.1.14}{1133, 626, 6148} |
नद्याव॒इन्द्र॒मोज॑सा॒नान्तरि॑क्षाणिव॒ज्रिण᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री} नवि᳚व्यचन्त॒भूम॑यः || {15/48}{5.8.11.5}{8.6.15}{8.2.1.15}{1134, 626, 6149} |
यस्त॑इन्द्रम॒हीर॒पःस्त॑भू॒यमा᳚न॒आश॑यत् |{काण्वो वत्सः | इन्द्रः | गायत्री} नितंपद्या᳚सुशिश्नथः || {16/48}{5.8.12.1}{8.6.16}{8.2.1.16}{1135, 626, 6150} |
यइ॒मेरोद॑सीम॒हीस॑मी॒चीस॒मज॑ग्रभीत् |{काण्वो वत्सः | इन्द्रः | गायत्री} तमो᳚भिरिन्द्र॒तंगु॑हः || {17/48}{5.8.12.2}{8.6.17}{8.2.1.17}{1136, 626, 6151} |
यइ᳚न्द्र॒यत॑यस्त्वा॒भृग॑वो॒येच॑तुष्टु॒वुः |{काण्वो वत्सः | इन्द्रः | गायत्री} ममेदु॑ग्रश्रुधी॒हव᳚म् || {18/48}{5.8.12.3}{8.6.18}{8.2.1.18}{1137, 626, 6152} |
इ॒मास्त॑इन्द्र॒पृश्न॑योघृ॒तंदु॑हतआ॒शिर᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री} ए॒नामृ॒तस्य॑पि॒प्युषीः᳚ || {19/48}{5.8.12.4}{8.6.19}{8.2.1.19}{1138, 626, 6153} |
या,इ᳚न्द्रप्र॒स्व॑स्त्वा॒सागर्भ॒मच॑क्रिरन् |{काण्वो वत्सः | इन्द्रः | गायत्री} परि॒धर्मे᳚व॒सूर्य᳚म् || {20/48}{5.8.12.5}{8.6.20}{8.2.1.20}{1139, 626, 6154} |
त्वामिच्छ॑वसस्पते॒कण्वा᳚,उ॒क्थेन॑वावृधुः |{काण्वो वत्सः | इन्द्रः | गायत्री} त्वांसु॒तास॒इन्द॑वः || {21/48}{5.8.13.1}{8.6.21}{8.2.1.21}{1140, 626, 6155} |
तवेदि᳚न्द्र॒प्रणी᳚तिषू॒तप्रश॑स्तिरद्रिवः |{काण्वो वत्सः | इन्द्रः | गायत्री} य॒ज्ञोवि॑तन्त॒साय्यः॑ || {22/48}{5.8.13.2}{8.6.22}{8.2.1.22}{1141, 626, 6156} |
आन॑इन्द्रम॒हीमिषं॒पुरं॒नद॑र्षि॒गोम॑तीम् |{काण्वो वत्सः | इन्द्रः | गायत्री} उ॒तप्र॒जांसु॒वीर्य᳚म् || {23/48}{5.8.13.3}{8.6.23}{8.2.1.23}{1142, 626, 6157} |
उ॒तत्यदा॒श्वश्व्यं॒यदि᳚न्द्र॒नाहु॑षी॒ष्वा |{काण्वो वत्सः | इन्द्रः | गायत्री} अग्रे᳚वि॒क्षुप्र॒दीद॑यत् || {24/48}{5.8.13.4}{8.6.24}{8.2.1.24}{1143, 626, 6158} |
अ॒भिव्र॒जंनत॑त्निषे॒सूर॑उपा॒कच॑क्षसम् |{काण्वो वत्सः | इन्द्रः | गायत्री} यदि᳚न्द्रमृ॒ळया᳚सिनः || {25/48}{5.8.13.5}{8.6.25}{8.2.1.25}{1144, 626, 6159} |
यद॒ङ्गत॑विषी॒यस॒इन्द्र॑प्र॒राज॑सिक्षि॒तीः |{काण्वो वत्सः | इन्द्रः | गायत्री} म॒हाँ,अ॑पा॒रओज॑सा || {26/48}{5.8.14.1}{8.6.26}{8.2.1.26}{1145, 626, 6160} |
तंत्वा᳚ह॒विष्म॑ती॒र्विश॒उप॑ब्रुवतऊ॒तये᳚ |{काण्वो वत्सः | इन्द्रः | गायत्री} उ॒रु॒ज्रय॑स॒मिन्दु॑भिः || {27/48}{5.8.14.2}{8.6.27}{8.2.1.27}{1146, 626, 6161} |
उ॒प॒ह्व॒रेगि॑री॒णांसं᳚ग॒थेच॑न॒दीना᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री} धि॒याविप्रो᳚,अजायत || {28/48}{5.8.14.3}{8.6.28}{8.2.1.28}{1147, 626, 6162} |
अतः॑समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँ,अव॑पश्यति |{काण्वो वत्सः | इन्द्रः | गायत्री} यतो᳚विपा॒नएज॑ति || {29/48}{5.8.14.4}{8.6.29}{8.2.1.29}{1148, 626, 6163} |
आदित्प्र॒त्नस्य॒रेत॑सो॒ज्योति॑ष्पश्यन्तिवास॒रम् |{काण्वो वत्सः | इन्द्रः | गायत्री} प॒रोयदि॒ध्यते᳚दि॒वा || {30/48}{5.8.14.5}{8.6.30}{8.2.1.30}{1149, 626, 6164} |
कण्वा᳚सइन्द्रतेम॒तिंविश्वे᳚वर्धन्ति॒पौंस्य᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री} उ॒तोश॑विष्ठ॒वृष्ण्य᳚म् || {31/48}{5.8.15.1}{8.6.31}{8.2.1.31}{1150, 626, 6165} |
इ॒मांम॑इन्द्रसुष्टु॒तिंजु॒षस्व॒प्रसुमाम॑व |{काण्वो वत्सः | इन्द्रः | गायत्री} उ॒तप्रव॑र्धयाम॒तिम् || {32/48}{5.8.15.2}{8.6.32}{8.2.1.32}{1151, 626, 6166} |
उ॒तब्र᳚ह्म॒ण्याव॒यंतुभ्यं᳚प्रवृद्धवज्रिवः |{काण्वो वत्सः | इन्द्रः | गायत्री} विप्रा᳚,अतक्ष्मजी॒वसे᳚ || {33/48}{5.8.15.3}{8.6.33}{8.2.1.33}{1152, 626, 6167} |
अ॒भिकण्वा᳚,अनूष॒तापो॒नप्र॒वता᳚य॒तीः |{काण्वो वत्सः | इन्द्रः | गायत्री} इन्द्रं॒वन᳚न्वतीम॒तिः || {34/48}{5.8.15.4}{8.6.34}{8.2.1.34}{1153, 626, 6168} |
इन्द्र॑मु॒क्थानि॑वावृधुःसमु॒द्रमि॑व॒सिन्ध॑वः |{काण्वो वत्सः | इन्द्रः | गायत्री} अनु॑त्तमन्युम॒जर᳚म् || {35/48}{5.8.15.5}{8.6.35}{8.2.1.35}{1154, 626, 6169} |
आनो᳚याहिपरा॒वतो॒हरि॑भ्यांहर्य॒ताभ्या᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री} इ॒ममि᳚न्द्रसु॒तंपि॑ब || {36/48}{5.8.16.1}{8.6.36}{8.2.1.36}{1155, 626, 6170} |
त्वामिद्वृ॑त्रहन्तम॒जना᳚सोवृ॒क्तब᳚र्हिषः |{काण्वो वत्सः | इन्द्रः | गायत्री} हव᳚न्ते॒वाज॑सातये || {37/48}{5.8.16.2}{8.6.37}{8.2.1.37}{1156, 626, 6171} |
अनु॑त्वा॒रोद॑सी,उ॒भेच॒क्रंनव॒र्त्येत॑शम् |{काण्वो वत्सः | इन्द्रः | गायत्री} अनु॑सुवा॒नास॒इन्द॑वः || {38/48}{5.8.16.3}{8.6.38}{8.2.1.38}{1157, 626, 6172} |
मन्द॑स्वा॒सुस्व᳚र्णरउ॒तेन्द्र॑शर्य॒णाव॑ति |{काण्वो वत्सः | इन्द्रः | गायत्री} मत्स्वा॒विव॑स्वतोम॒ती || {39/48}{5.8.16.4}{8.6.39}{8.2.1.39}{1158, 626, 6173} |
वा॒वृ॒धा॒नउप॒द्यवि॒वृषा᳚व॒ज्र्य॑रोरवीत् |{काण्वो वत्सः | इन्द्रः | गायत्री} वृ॒त्र॒हासो᳚म॒पात॑मः || {40/48}{5.8.16.5}{8.6.40}{8.2.1.40}{1159, 626, 6174} |
ऋषि॒र्हिपू᳚र्व॒जा,अस्येक॒ईशा᳚न॒ओज॑सा |{काण्वो वत्सः | इन्द्रः | गायत्री} इन्द्र॑चोष्कू॒यसे॒वसु॑ || {41/48}{5.8.17.1}{8.6.41}{8.2.1.41}{1160, 626, 6175} |
अ॒स्माकं᳚त्वासु॒ताँ,उप॑वी॒तपृ॑ष्ठा,अ॒भिप्रयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री} श॒तंव॑हन्तु॒हर॑यः || {42/48}{5.8.17.2}{8.6.42}{8.2.1.42}{1161, 626, 6176} |
इ॒मांसुपू॒र्व्यांधियं॒मधो᳚र्घृ॒तस्य॑पि॒प्युषी᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री} कण्वा᳚,उ॒क्थेन॑वावृधुः || {43/48}{5.8.17.3}{8.6.43}{8.2.1.43}{1162, 626, 6177} |
इन्द्र॒मिद्विम॑हीनां॒मेधे᳚वृणीत॒मर्त्यः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री} इन्द्रं᳚सनि॒ष्युरू॒तये᳚ || {44/48}{5.8.17.4}{8.6.44}{8.2.1.44}{1163, 626, 6178} |
अ॒र्वाञ्चं᳚त्वापुरुष्टुतप्रि॒यमे᳚धस्तुता॒हरी᳚ |{काण्वो वत्सः | इन्द्रः | गायत्री} सो॒म॒पेया᳚यवक्षतः || {45/48}{5.8.17.5}{8.6.45}{8.2.1.45}{1164, 626, 6179} |
श॒तम॒हंति॒रिन्दि॑रेस॒हस्रं॒पर्शा॒वाद॑दे |{काण्वो वत्सः | तिरिंदिरः | गायत्री} राधां᳚सि॒याद्वा᳚नाम् || {46/48}{5.8.17.6}{8.6.46}{8.2.1.46}{1165, 626, 6180} |
त्रीणि॑श॒तान्यर्व॑तांस॒हस्रा॒दश॒गोना᳚म् |{काण्वो वत्सः | तिरिंदिरः | गायत्री} द॒दुष्प॒ज्राय॒साम्ने᳚ || {47/48}{5.8.17.7}{8.6.47}{8.2.1.47}{1166, 626, 6181} |
उदा᳚नट्ककु॒होदिव॒मुष्ट्रा᳚ञ्चतु॒र्युजो॒दद॑त् |{काण्वो वत्सः | तिरिंदिरः | गायत्री} श्रव॑सा॒याद्वं॒जन᳚म् || {48/48}{5.8.17.8}{8.6.48}{8.2.1.48}{1167, 626, 6182} |
[125] प्रयद्वइति षट्त्रिंशदृचस्य सूक्तस्य काण्वः पुनर्वत्सोमरुतोगायत्री | |
प्रयद्व॑स्त्रि॒ष्टुभ॒मिषं॒मरु॑तो॒विप्रो॒,अक्ष॑रत् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} विपर्व॑तेषुराजथ || {1/36}{5.8.18.1}{8.7.1}{8.2.2.1}{1168, 627, 6183} |
यद॒ङ्गत॑विषीयवो॒यामं᳚शुभ्रा॒,अचि॑ध्वम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} निपर्व॑ता,अहासत || {2/36}{5.8.18.2}{8.7.2}{8.2.2.2}{1169, 627, 6184} |
उदी᳚रयन्तवा॒युभि᳚र्वा॒श्रासः॒पृश्नि॑मातरः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} धु॒क्षन्त॑पि॒प्युषी॒मिष᳚म् || {3/36}{5.8.18.3}{8.7.3}{8.2.2.3}{1170, 627, 6185} |
वप᳚न्तिम॒रुतो॒मिहं॒प्रवे᳚पयन्ति॒पर्व॑तान् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} यद्यामं॒यान्ति॑वा॒युभिः॑ || {4/36}{5.8.18.4}{8.7.4}{8.2.2.4}{1171, 627, 6186} |
नियद्यामा᳚यवोगि॒रिर्निसिन्ध॑वो॒विध᳚र्मणे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} म॒हेशुष्मा᳚ययेमि॒रे || {5/36}{5.8.18.5}{8.7.5}{8.2.2.5}{1172, 627, 6187} |
यु॒ष्माँ,उ॒नक्त॑मू॒तये᳚यु॒ष्मान्दिवा᳚हवामहे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} यु॒ष्मान्प्र॑य॒त्य॑ध्व॒रे || {6/36}{5.8.19.1}{8.7.6}{8.2.2.6}{1173, 627, 6188} |
उदु॒त्ये,अ॑रु॒णप्स॑वश्चि॒त्रायामे᳚भिरीरते |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} वा॒श्रा,अधि॒ष्णुना᳚दि॒वः || {7/36}{5.8.19.2}{8.7.7}{8.2.2.7}{1174, 627, 6189} |
सृ॒जन्ति॑र॒श्मिमोज॑सा॒पन्थां॒सूर्या᳚य॒यात॑वे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} तेभा॒नुभि॒र्वित॑स्थिरे || {8/36}{5.8.19.3}{8.7.8}{8.2.2.8}{1175, 627, 6190} |
इ॒मांमे᳚मरुतो॒गिर॑मि॒मंस्तोम॑मृभुक्षणः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} इ॒मंमे᳚वनता॒हव᳚म् || {9/36}{5.8.19.4}{8.7.9}{8.2.2.9}{1176, 627, 6191} |
त्रीणि॒सरां᳚सि॒पृश्न॑योदुदु॒ह्रेव॒ज्रिणे॒मधु॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} उत्सं॒कव᳚न्धमु॒द्रिण᳚म् || {10/36}{5.8.19.5}{8.7.10}{8.2.2.10}{1177, 627, 6192} |
मरु॑तो॒यद्ध॑वोदि॒वःसु᳚म्ना॒यन्तो॒हवा᳚महे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} आतून॒उप॑गन्तन || {11/36}{5.8.20.1}{8.7.11}{8.2.2.11}{1178, 627, 6193} |
यू॒यंहिष्ठासु॑दानवो॒रुद्रा᳚ऋभुक्षणो॒दमे᳚ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} उ॒तप्रचे᳚तसो॒मदे᳚ || {12/36}{5.8.20.2}{8.7.12}{8.2.2.12}{1179, 627, 6194} |
आनो᳚र॒यिंम॑द॒च्युतं᳚पुरु॒क्षुंवि॒श्वधा᳚यसम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} इय॑र्तामरुतोदि॒वः || {13/36}{5.8.20.3}{8.7.13}{8.2.2.13}{1180, 627, 6195} |
अधी᳚व॒यद्गि॑री॒णांयामं᳚शुभ्रा॒,अचि॑ध्वम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} सु॒वा॒नैर्म᳚न्दध्व॒इन्दु॑भिः || {14/36}{5.8.20.4}{8.7.14}{8.2.2.14}{1181, 627, 6196} |
ए॒ताव॑तश्चिदेषांसु॒म्नंभि॑क्षेत॒मर्त्यः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} अदा᳚भ्यस्य॒मन्म॑भिः || {15/36}{5.8.20.5}{8.7.15}{8.2.2.15}{1182, 627, 6197} |
येद्र॒प्सा,इ॑व॒रोद॑सी॒धम॒न्त्यनु॑वृ॒ष्टिभिः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} उत्सं᳚दु॒हन्तो॒,अक्षि॑तम् || {16/36}{5.8.21.1}{8.7.16}{8.2.2.16}{1183, 627, 6198} |
उदु॑स्वा॒नेभि॑रीरत॒उद्रथै॒रुदु॑वा॒युभिः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} उत्स्तोमैः॒पृश्नि॑मातरः || {17/36}{5.8.21.2}{8.7.17}{8.2.2.17}{1184, 627, 6199} |
येना॒वतु॒र्वशं॒यदुं॒येन॒कण्वं᳚धन॒स्पृत᳚म् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} रा॒येसुतस्य॑धीमहि || {18/36}{5.8.21.3}{8.7.18}{8.2.2.18}{1185, 627, 6200} |
इ॒मा,उ॑वःसुदानवोघृ॒तंनपि॒प्युषी॒रिषः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} वर्धा᳚न्का॒ण्वस्य॒मन्म॑भिः || {19/36}{5.8.21.4}{8.7.19}{8.2.2.19}{1186, 627, 6201} |
क्व॑नू॒नंसु॑दानवो॒मद॑थावृक्तबर्हिषः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} ब्र॒ह्माकोवः॑सपर्यति || {20/36}{5.8.21.5}{8.7.20}{8.2.2.20}{1187, 627, 6202} |
न॒हिष्म॒यद्ध॑वःपु॒रास्तोमे᳚भिर्वृक्तबर्हिषः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} शर्धाँ᳚,ऋ॒तस्य॒जिन्व॑थ || {21/36}{5.8.22.1}{8.7.21}{8.2.2.21}{1188, 627, 6203} |
समु॒त्येम॑ह॒तीर॒पःसंक्षो॒णीसमु॒सूर्य᳚म् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} संवज्रं᳚पर्व॒शोद॑धुः || {22/36}{5.8.22.2}{8.7.22}{8.2.2.22}{1189, 627, 6204} |
विवृ॒त्रंप᳚र्व॒शोय॑यु॒र्विपर्व॑ताँ,अरा॒जिनः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} च॒क्रा॒णावृष्णि॒पौंस्य᳚म् || {23/36}{5.8.22.3}{8.7.23}{8.2.2.23}{1190, 627, 6205} |
अनु॑त्रि॒तस्य॒युध्य॑तः॒शुष्म॑मावन्नु॒तक्रतु᳚म् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} अन्विन्द्रं᳚वृत्र॒तूर्ये᳚ || {24/36}{5.8.22.4}{8.7.24}{8.2.2.24}{1191, 627, 6206} |
वि॒द्युद्ध॑स्ता,अ॒भिद्य॑वः॒शिप्राः᳚शी॒र्षन्हि॑र॒ण्ययीः᳚ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} शु॒भ्राव्य᳚ञ्जतश्रि॒ये || {25/36}{5.8.22.5}{8.7.25}{8.2.2.25}{1192, 627, 6207} |
उ॒शना॒यत्प॑रा॒वत॑उ॒क्ष्णोरन्ध्र॒मया᳚तन |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} द्यौर्नच॑क्रदद्भि॒या || {26/36}{5.8.23.1}{8.7.26}{8.2.2.26}{1193, 627, 6208} |
आनो᳚म॒खस्य॑दा॒वनेऽश्वै॒र्हिर᳚ण्यपाणिभिः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} देवा᳚स॒उप॑गन्तन || {27/36}{5.8.23.2}{8.7.27}{8.2.2.27}{1194, 627, 6209} |
यदे᳚षां॒पृष॑ती॒रथे॒प्रष्टि॒र्वह॑ति॒रोहि॑तः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} यान्ति॑शु॒भ्रारि॒णन्न॒पः || {28/36}{5.8.23.3}{8.7.28}{8.2.2.28}{1195, 627, 6210} |
सु॒षोमे᳚शर्य॒णाव॑त्यार्जी॒केप॒स्त्या᳚वति |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} य॒युर्निच॑क्रया॒नरः॑ || {29/36}{5.8.23.4}{8.7.29}{8.2.2.29}{1196, 627, 6211} |
क॒दाग॑च्छाथमरुतइ॒त्थाविप्रं॒हव॑मानम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} मा॒र्डी॒केभि॒र्नाध॑मानम् || {30/36}{5.8.23.5}{8.7.30}{8.2.2.30}{1197, 627, 6212} |
कद्ध॑नू॒नंक॑धप्रियो॒यदिन्द्र॒मज॑हातन |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} कोवः॑सखि॒त्वओ᳚हते || {31/36}{5.8.24.1}{8.7.31}{8.2.2.31}{1198, 627, 6213} |
स॒होषुणो॒वज्र॑हस्तैः॒कण्वा᳚सो,अ॒ग्निंम॒रुद्भिः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} स्तु॒षेहिर᳚ण्यवाशीभिः || {32/36}{5.8.24.2}{8.7.32}{8.2.2.32}{1199, 627, 6214} |
ओषुवृष्णः॒प्रय॑ज्यू॒नानव्य॑सेसुवि॒ताय॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} व॒वृ॒त्यांचि॒त्रवा᳚जान् || {33/36}{5.8.24.3}{8.7.33}{8.2.2.33}{1200, 627, 6215} |
गि॒रय॑श्चि॒न्निजि॑हते॒पर्शा᳚नासो॒मन्य॑मानाः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} पर्व॑ताश्चि॒न्निये᳚मिरे || {34/36}{5.8.24.4}{8.7.34}{8.2.2.34}{1201, 627, 6216} |
आक्ष्ण॒यावा᳚नोवहन्त्य॒न्तरि॑क्षेण॒पत॑तः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} धाता᳚रःस्तुव॒तेवयः॑ || {35/36}{5.8.24.5}{8.7.35}{8.2.2.35}{1202, 627, 6217} |
अ॒ग्निर्हिजानि॑पू॒र्व्यश्छन्दो॒नसूरो᳚,अ॒र्चिषा᳚ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री} तेभा॒नुभि॒र्वित॑स्थिरे || {36/36}{5.8.24.6}{8.7.36}{8.2.2.36}{1203, 627, 6218} |
[126] आनोविश्वाभिरिति त्रयोविंशत्यृचस्य सूक्तस्य काण्वः सध्वंसोश्विनावनुष्टुप् | |
आनो॒विश्वा᳚भिरू॒तिभि॒रश्वि॑ना॒गच्छ॑तंयु॒वम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} दस्रा॒हिर᳚ण्यवर्तनी॒पिब॑तंसो॒म्यंमधु॑ || {1/23}{5.8.25.1}{8.8.1}{8.2.3.1}{1204, 628, 6219} |
आनू॒नंया᳚तमश्विना॒रथे᳚न॒सूर्य॑त्वचा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} भुजी॒हिर᳚ण्यपेशसा॒कवी॒गम्भी᳚रचेतसा || {2/23}{5.8.25.2}{8.8.2}{8.2.3.2}{1205, 628, 6220} |
आया᳚तं॒नहु॑ष॒स्पर्यान्तरि॑क्षात्सुवृ॒क्तिभिः॑ |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} पिबा᳚थो,अश्विना॒मधु॒कण्वा᳚नां॒सव॑नेसु॒तम् || {3/23}{5.8.25.3}{8.8.3}{8.2.3.3}{1206, 628, 6221} |
आनो᳚यातंदि॒वस्पर्यान्तरि॑क्षादधप्रिया |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} पु॒त्रःकण्व॑स्यवामि॒हसु॒षाव॑सो॒म्यंमधु॑ || {4/23}{5.8.25.4}{8.8.4}{8.2.3.4}{1207, 628, 6222} |
आनो᳚यात॒मुप॑श्रु॒त्यश्वि॑ना॒सोम॑पीतये |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} स्वाहा॒स्तोम॑स्यवर्धना॒प्रक॑वीधी॒तिभि᳚र्नरा || {5/23}{5.8.25.5}{8.8.5}{8.2.3.5}{1208, 628, 6223} |
यच्चि॒द्धिवां᳚पु॒रऋष॑योजुहू॒रेऽव॑सेनरा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} आया᳚तमश्वि॒नाग॑त॒मुपे॒मांसु॑ष्टु॒तिंमम॑ || {6/23}{5.8.26.1}{8.8.6}{8.2.3.6}{1209, 628, 6224} |
दि॒वश्चि॑द्रोच॒नादध्यानो᳚गन्तंस्वर्विदा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} धी॒भिर्व॑त्सप्रचेतसा॒स्तोमे᳚भिर्हवनश्रुता || {7/23}{5.8.26.2}{8.8.7}{8.2.3.7}{1210, 628, 6225} |
किम॒न्येपर्या᳚सते॒ऽस्मत्स्तोमे᳚भिर॒श्विना᳚ |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} पु॒त्रःकण्व॑स्यवा॒मृषि॑र्गी॒र्भिर्व॒त्सो,अ॑वीवृधत् || {8/23}{5.8.26.3}{8.8.8}{8.2.3.8}{1211, 628, 6226} |
आवां॒विप्र॑इ॒हाव॒सेऽह्व॒त्स्तोमे᳚भिरश्विना |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} अरि॑प्रा॒वृत्र॑हन्तमा॒तानो᳚भूतंमयो॒भुवा᳚ || {9/23}{5.8.26.4}{8.8.9}{8.2.3.9}{1212, 628, 6227} |
आयद्वां॒योष॑णा॒रथ॒मति॑ष्ठद्वाजिनीवसू |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} विश्वा᳚न्यश्विनायु॒वंप्रधी॒तान्य॑गच्छतम् || {10/23}{5.8.26.5}{8.8.10}{8.2.3.10}{1213, 628, 6228} |
अतः॑स॒हस्र॑निर्णिजा॒रथे॒नाया᳚तमश्विना |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} व॒त्सोवां॒मधु॑म॒द्वचोऽशं᳚सीत्का॒व्यःक॒विः || {11/23}{5.8.27.1}{8.8.11}{8.2.3.11}{1214, 628, 6229} |
पु॒रु॒म॒न्द्रापु॑रू॒वसू᳚मनो॒तरा᳚रयी॒णाम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} स्तोमं᳚मे,अ॒श्विना᳚वि॒मम॒भिवह्नी᳚,अनूषाताम् || {12/23}{5.8.27.2}{8.8.12}{8.2.3.12}{1215, 628, 6230} |
आनो॒विश्वा᳚न्यश्विनाध॒त्तंराधां॒स्यह्र॑या |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} कृ॒तंन॑ऋ॒त्विया᳚वतो॒मानो᳚रीरधतंनि॒दे || {13/23}{5.8.27.3}{8.8.13}{8.2.3.13}{1216, 628, 6231} |
यन्ना᳚सत्यापरा॒वति॒यद्वा॒स्थो,अध्यम्ब॑रे |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} अतः॑स॒हस्र॑निर्णिजा॒रथे॒नाया᳚तमश्विना || {14/23}{5.8.27.4}{8.8.14}{8.2.3.14}{1217, 628, 6232} |
योवां᳚नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो,अवी᳚वृधत् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} तस्मै᳚स॒हस्र॑निर्णिज॒मिषं᳚धत्तंघृत॒श्चुत᳚म् || {15/23}{5.8.27.5}{8.8.15}{8.2.3.15}{1218, 628, 6233} |
प्रास्मा॒,ऊर्जं᳚घृत॒श्चुत॒मश्वि॑ना॒यच्छ॑तंयु॒वम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} योवां᳚सु॒म्नाय॑तु॒ष्टव॑द्वसू॒याद्दा᳚नुनस्पती || {16/23}{5.8.28.1}{8.8.16}{8.2.3.16}{1219, 628, 6234} |
आनो᳚गन्तंरिशादसे॒मंस्तोमं᳚पुरुभुजा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} कृ॒तंनः॑सु॒श्रियो᳚नरे॒मादा᳚तम॒भिष्ट॑ये || {17/23}{5.8.28.2}{8.8.17}{8.2.3.17}{1220, 628, 6235} |
आवां॒विश्वा᳚भिरू॒तिभिः॑प्रि॒यमे᳚धा,अहूषत |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} राज᳚न्तावध्व॒राणा॒मश्वि॑ना॒याम॑हूतिषु || {18/23}{5.8.28.3}{8.8.18}{8.2.3.18}{1221, 628, 6236} |
आनो᳚गन्तंमयो॒भुवाश्वि॑नाश॒म्भुवा᳚यु॒वम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} योवां᳚विपन्यूधी॒तिभि॑र्गी॒र्भिर्व॒त्सो,अवी᳚वृधत् || {19/23}{5.8.28.4}{8.8.19}{8.2.3.19}{1222, 628, 6237} |
याभिः॒कण्वं॒मेधा᳚तिथिं॒याभि॒र्वशं॒दश᳚व्रजम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} याभि॒र्गोश᳚र्य॒माव॑तं॒ताभि᳚र्नोऽवतंनरा || {20/23}{5.8.28.5}{8.8.20}{8.2.3.20}{1223, 628, 6238} |
याभि᳚र्नरात्र॒सद॑स्यु॒माव॑तं॒कृत्व्ये॒धने᳚ |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} ताभिः॒ष्व१॑(अ॒)स्माँ,अ॑श्विना॒प्राव॑तं॒वाज॑सातये || {21/23}{5.8.29.1}{8.8.21}{8.2.3.21}{1224, 628, 6239} |
प्रवां॒स्तोमाः᳚सुवृ॒क्तयो॒गिरो᳚वर्धन्त्वश्विना |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} पुरु॑त्रा॒वृत्र॑हन्तमा॒तानो᳚भूतंपुरु॒स्पृहा᳚ || {22/23}{5.8.29.2}{8.8.22}{8.2.3.22}{1225, 628, 6240} |
त्रीणि॑प॒दान्य॒श्विनो᳚रा॒विःसान्ति॒गुहा᳚प॒रः |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्} क॒वी,ऋ॒तस्य॒पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑ || {23/23}{5.8.29.3}{8.8.23}{8.2.3.23}{1226, 628, 6241} |
[127] आनूनमित्येकविंशत्यृचस्य सूक्तस्य काण्वः शशकर्णोश्विनावनुष्टुप् आद्याचतुर्थी षष्ठीचतुर्दशी पंचदश्योबृहत्यः द्वितीयातृतीया विंश्येकविंश्योगायत्र्यः पंचमी ककुप् दशमीस्त्रिष्ठुबेकादशीविराड् द्वादशी जगती | |
आनू॒नम॑श्विनायु॒वंव॒त्सस्य॑गन्त॒मव॑से |{काण्वः शशकर्णः | अश्विनौ | बृहती} प्रास्मै᳚यच्छतमवृ॒कंपृ॒थुच्छ॒र्दिर्यु॑यु॒तंया,अरा᳚तयः || {1/21}{5.8.30.1}{8.9.1}{8.2.4.1}{1227, 629, 6242} |
यद॒न्तरि॑क्षे॒यद्दि॒वियत्पञ्च॒मानु॑षाँ॒,अनु॑ |{काण्वः शशकर्णः | अश्विनौ | गायत्री} नृ॒म्णंतद्ध॑त्तमश्विना || {2/21}{5.8.30.2}{8.9.2}{8.2.4.2}{1228, 629, 6243} |
येवां॒दंसां᳚स्यश्विना॒विप्रा᳚सःपरिमामृ॒शुः |{काण्वः शशकर्णः | अश्विनौ | गायत्री} ए॒वेत्का॒ण्वस्य॑बोधतम् || {3/21}{5.8.30.3}{8.9.3}{8.2.4.3}{1229, 629, 6244} |
अ॒यंवां᳚घ॒र्मो,अ॑श्विना॒स्तोमे᳚न॒परि॑षिच्यते |{काण्वः शशकर्णः | अश्विनौ | बृहती} अ॒यंसोमो॒मधु॑मान्वाजिनीवसू॒येन॑वृ॒त्रंचिके᳚तथः || {4/21}{5.8.30.4}{8.9.4}{8.2.4.4}{1230, 629, 6245} |
यद॒प्सुयद्वन॒स्पतौ॒यदोष॑धीषुपुरुदंससाकृ॒तम् |{काण्वः शशकर्णः | अश्विनौ | ककुप्} तेन॑माविष्टमश्विना || {5/21}{5.8.30.5}{8.9.5}{8.2.4.5}{1231, 629, 6246} |
यन्ना᳚सत्याभुर॒ण्यथो॒यद्वा᳚देवभिष॒ज्यथः॑ |{काण्वः शशकर्णः | अश्विनौ | बृहती} अ॒यंवां᳚व॒त्सोम॒तिभि॒र्नवि᳚न्धतेह॒विष्म᳚न्तं॒हिगच्छ॑थः || {6/21}{5.8.31.1}{8.9.6}{8.2.4.6}{1232, 629, 6247} |
आनू॒नम॒श्विनो॒रृषिः॒स्तोमं᳚चिकेतवा॒मया᳚ |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्} आसोमं॒मधु॑मत्तमंघ॒र्मंसि᳚ञ्चा॒दथ᳚र्वणि || {7/21}{5.8.31.2}{8.9.7}{8.2.4.7}{1233, 629, 6248} |
आनू॒नंर॒घुव॑र्तनिं॒रथं᳚तिष्ठाथो,अश्विना |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्} आवां॒स्तोमा᳚,इ॒मेमम॒नभो॒नचु॑च्यवीरत || {8/21}{5.8.31.3}{8.9.8}{8.2.4.8}{1234, 629, 6249} |
यद॒द्यवां᳚नासत्यो॒क्थैरा᳚चुच्युवी॒महि॑ |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्} यद्वा॒वाणी᳚भिरश्विने॒वेत्का॒ण्वस्य॑बोधतम् || {9/21}{5.8.31.4}{8.9.9}{8.2.4.9}{1235, 629, 6250} |
यद्वां᳚क॒क्षीवाँ᳚,उ॒तयद्व्य॑श्व॒ऋषि॒र्यद्वां᳚दी॒र्घत॑माजु॒हाव॑ |{काण्वः शशकर्णः | अश्विनौ | त्रिष्टुप्} पृथी॒यद्वां᳚वै॒न्यःसाद॑नेष्वे॒वेदतो᳚,अश्विनाचेतयेथाम् || {10/21}{5.8.31.5}{8.9.10}{8.2.4.10}{1236, 629, 6251} |
या॒तंछ॑र्दि॒ष्पा,उ॒तनः॑पर॒स्पाभू॒तंज॑ग॒त्पा,उ॒तन॑स्तनू॒पा |{काण्वः शशकर्णः | अश्विनौ | विराट्} व॒र्तिस्तो॒काय॒तन॑याययातम् || {11/21}{5.8.32.1}{8.9.11}{8.2.4.11}{1237, 629, 6252} |
यदिन्द्रे᳚णस॒रथं᳚या॒थो,अ॑श्विना॒यद्वा᳚वा॒युना॒भव॑थः॒समो᳚कसा |{काण्वः शशकर्णः | अश्विनौ | जगती} यदा᳚दि॒त्येभि᳚रृ॒भुभिः॑स॒जोष॑सा॒यद्वा॒विष्णो᳚र्वि॒क्रम॑णेषु॒तिष्ठ॑थः || {12/21}{5.8.32.2}{8.9.12}{8.2.4.12}{1238, 629, 6253} |
यद॒द्याश्विना᳚व॒हंहु॒वेय॒वाज॑सातये |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्} यत्पृ॒त्सुतु॒र्वणे॒सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ || {13/21}{5.8.32.3}{8.9.13}{8.2.4.13}{1239, 629, 6254} |
आनू॒नंया᳚तमश्विने॒माह॒व्यानि॑वांहि॒ता |{काण्वः शशकर्णः | अश्विनौ | बृहती} इ॒मेसोमा᳚सो॒,अधि॑तु॒र्वशे॒यदा᳚वि॒मेकण्वे᳚षुवा॒मथ॑ || {14/21}{5.8.32.4}{8.9.14}{8.2.4.14}{1240, 629, 6255} |
यन्ना᳚सत्यापरा॒के,अ᳚र्वा॒के,अस्ति॑भेष॒जम् |{काण्वः शशकर्णः | अश्विनौ | बृहती} तेन॑नू॒नंवि॑म॒दाय॑प्रचेतसाछ॒र्दिर्व॒त्साय॑यच्छतम् || {15/21}{5.8.32.5}{8.9.15}{8.2.4.15}{1241, 629, 6256} |
अभु॑त्स्यु॒प्रदे॒व्यासा॒कंवा॒चाहम॒श्विनोः᳚ |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्} व्या᳚वर्दे॒व्याम॒तिंविरा॒तिंमर्त्ये᳚भ्यः || {16/21}{5.8.33.1}{8.9.16}{8.2.4.16}{1242, 629, 6257} |
प्रबो᳚धयोषो,अ॒श्विना॒प्रदे᳚विसूनृतेमहि |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्} प्रय॑ज्ञहोतरानु॒षक्प्रमदा᳚य॒श्रवो᳚बृ॒हत् || {17/21}{5.8.33.2}{8.9.17}{8.2.4.17}{1243, 629, 6258} |
यदु॑षो॒यासि॑भा॒नुना॒संसूर्ये᳚णरोचसे |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्} आहा॒यम॒श्विनो॒रथो᳚व॒र्तिर्या᳚तिनृ॒पाय्य᳚म् || {18/21}{5.8.33.3}{8.9.18}{8.2.4.18}{1244, 629, 6259} |
यदापी᳚तासो,अं॒शवो॒गावो॒नदु॒ह्रऊध॑भिः |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्} यद्वा॒वाणी॒रनू᳚षत॒प्रदे᳚व॒यन्तो᳚,अ॒श्विना᳚ || {19/21}{5.8.33.4}{8.9.19}{8.2.4.19}{1245, 629, 6260} |
प्रद्यु॒म्नाय॒प्रशव॑से॒प्रनृ॒षाह्या᳚य॒शर्म॑णे |{काण्वः शशकर्णः | अश्विनौ | गायत्री} प्रदक्षा᳚यप्रचेतसा || {20/21}{5.8.33.5}{8.9.20}{8.2.4.20}{1246, 629, 6261} |
यन्नू॒नंधी॒भिर॑श्विनापि॒तुर्योना᳚नि॒षीद॑थः |{काण्वः शशकर्णः | अश्विनौ | गायत्री} यद्वा᳚सु॒म्नेभि॑रुक्थ्या || {21/21}{5.8.33.6}{8.9.21}{8.2.4.21}{1247, 629, 6262} |
[128] यत्स्थइति षडृचस्य सूक्तस्य काण्वः प्रगाथोश्विनौक्रमेण बृहतीमध्येज्योतिरनुष्टुबास्तारपंक्तिर्बृहतीसतोबृहत्यः | |
यत्स्थोदी॒र्घप्र॑सद्मनि॒यद्वा॒दोरो᳚च॒नेदि॒वः |{काण्वः प्रगाथः | अश्विनौ | बृहति} यद्वा᳚समु॒द्रे,अध्याकृ॑तेगृ॒हेऽत॒आया᳚तमश्विना || {1/6}{5.8.34.1}{8.10.1}{8.2.5.1}{1248, 630, 6263} |
यद्वा᳚य॒ज्ञंमन॑वेसम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑बोधतम् |{काण्वः प्रगाथः | अश्विनौ | मध्येज्योति} बृह॒स्पतिं॒विश्वा᳚न्दे॒वाँ,अ॒हंहु॑व॒इन्द्रा॒विष्णू᳚,अ॒श्विना᳚वाशु॒हेष॑सा || {2/6}{5.8.34.2}{8.10.2}{8.2.5.2}{1249, 630, 6264} |
त्यान्व१॑(अ॒)श्विना᳚हुवेसु॒दंस॑सागृ॒भेकृ॒ता |{काण्वः प्रगाथः | अश्विनौ | अनुष्टुप्} ययो॒रस्ति॒प्रणः॑स॒ख्यंदे॒वेष्वध्याप्य᳚म् || {3/6}{5.8.34.3}{8.10.3}{8.2.5.3}{1250, 630, 6265} |
ययो॒रधि॒प्रय॒ज्ञा,अ॑सू॒रेसन्ति॑सू॒रयः॑ |{काण्वः प्रगाथः | अश्विनौ | आस्तारपंक्ति} ताय॒ज्ञस्या᳚ध्व॒रस्य॒प्रचे᳚तसास्व॒धाभि॒र्यापिब॑तःसो॒म्यंमधु॑ || {4/6}{5.8.34.4}{8.10.4}{8.2.5.4}{1251, 630, 6266} |
यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थोवा᳚जिनीवसू |{काण्वः प्रगाथः | अश्विनौ | बृहति} यद्द्रु॒ह्यव्यन॑वितु॒र्वशे॒यदौ᳚हु॒वेवा॒मथ॒माग॑तम् || {5/6}{5.8.34.5}{8.10.5}{8.2.5.5}{1252, 630, 6267} |
यद॒न्तरि॑क्षे॒पत॑थःपुरुभुजा॒यद्वे॒मेरोद॑सी॒,अनु॑ |{काण्वः प्रगाथः | अश्विनौ | सतोबृहति} यद्वा᳚स्व॒धाभि॑रधि॒तिष्ठ॑थो॒रथ॒मत॒आया᳚तमश्विना || {6/6}{5.8.34.6}{8.10.6}{8.2.5.6}{1253, 630, 6268} |
[129] त्वमग्नइति दशर्चस्य सूक्तस्य काण्वोवत्सोग्निर्गायत्री प्रथमाप्रतिष्ठा द्वितीयावर्धमानांत्यात्रिष्टुप् | |
त्वम॑ग्नेव्रत॒पा,अ॑सिदे॒वआमर्त्ये॒ष्वा |{काण्वो वत्सः | अग्निः | प्रतिष्ठा गायत्री} त्वंय॒ज्ञेष्वीड्यः॑ || {1/10}{5.8.35.1}{8.11.1}{8.2.6.1}{1254, 631, 6269} |
त्वम॑सिप्र॒शस्यो᳚वि॒दथे᳚षुसहन्त्य |{काण्वो वत्सः | अग्निः | वर्धमाना गायत्री} अग्ने᳚र॒थीर॑ध्व॒राणा᳚म् || {2/10}{5.8.35.2}{8.11.2}{8.2.6.2}{1255, 631, 6270} |
सत्वम॒स्मदप॒द्विषो᳚युयो॒धिजा᳚तवेदः |{काण्वो वत्सः | अग्निः | गायत्री} अदे᳚वीरग्ने॒,अरा᳚तीः || {3/10}{5.8.35.3}{8.11.3}{8.2.6.3}{1256, 631, 6271} |
अन्ति॑चि॒त्सन्त॒मह॑य॒ज्ञंमर्त॑स्यरि॒पोः |{काण्वो वत्सः | अग्निः | गायत्री} नोप॑वेषिजातवेदः || {4/10}{5.8.35.4}{8.11.4}{8.2.6.4}{1257, 631, 6272} |
मर्ता॒,अम॑र्त्यस्यते॒भूरि॒नाम॑मनामहे |{काण्वो वत्सः | अग्निः | गायत्री} विप्रा᳚सोजा॒तवे᳚दसः || {5/10}{5.8.35.5}{8.11.5}{8.2.6.5}{1258, 631, 6273} |
विप्रं॒विप्रा॒सोऽव॑सेदे॒वंमर्ता᳚सऊ॒तये᳚ |{काण्वो वत्सः | अग्निः | गायत्री} अ॒ग्निंगी॒र्भिर्ह॑वामहे || {6/10}{5.8.36.1}{8.11.6}{8.2.6.6}{1259, 631, 6274} |
आते᳚व॒त्सोमनो᳚यमत्पर॒माच्चि॑त्स॒धस्था᳚त् |{काण्वो वत्सः | अग्निः | गायत्री} अग्ने॒त्वांका᳚मयागि॒रा || {7/10}{5.8.36.2}{8.11.7}{8.2.6.7}{1260, 631, 6275} |
पु॒रु॒त्राहिस॒दृङ्ङसि॒विशो॒विश्वा॒,अनु॑प्र॒भुः |{काण्वो वत्सः | अग्निः | गायत्री} स॒मत्सु॑त्वाहवामहे || {8/10}{5.8.36.3}{8.11.8}{8.2.6.8}{1261, 631, 6276} |
स॒मत्स्व॒ग्निमव॑सेवाज॒यन्तो᳚हवामहे |{काण्वो वत्सः | अग्निः | गायत्री} वाजे᳚षुचि॒त्ररा᳚धसम् || {9/10}{5.8.36.4}{8.11.9}{8.2.6.9}{1262, 631, 6277} |
प्र॒त्नोहिक॒मीड्यो᳚,अध्व॒रेषु॑स॒नाच्च॒होता॒नव्य॑श्च॒सत्सि॑ |{काण्वो वत्सः | अग्निः | त्रिष्टुप्} स्वांचा᳚ग्नेत॒न्वं᳚पि॒प्रय॑स्वा॒स्मभ्यं᳚च॒सौभ॑ग॒माय॑जस्व || {10/10}{5.8.36.5}{8.11.10}{8.2.6.10}{1263, 631, 6278} |