|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (अष्टक: 03) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
[Last updated on: 16-Mar-2025]

[1] प्रयआरुरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:7}{अनुवाक:1, सूक्त:7}
प्रयआ॒रुःशि॑तिपृ॒ष्ठस्य॑धा॒से¦रामा॒तरा᳚विविशुःस॒प्तवाणीः᳚ |

प॒रि॒क्षिता᳚पि॒तरा॒संच॑रेते॒¦प्रस॑र्स्रातेदी॒र्घमायुः॑प्र॒यक्षे᳚ || 1 || वर्ग:1

दि॒वक्ष॑सोधे॒नवो॒वृष्णो॒,अश्वा᳚¦दे॒वीरात॑स्थौ॒मधु॑म॒द्‌वह᳚न्तीः |

ऋ॒तस्य॑त्वा॒सद॑सिक्षेम॒यन्तं॒¦पर्येका᳚चरतिवर्त॒निंगौः || 2 ||

आसी᳚मरोहत्‌सु॒यमा॒भव᳚न्तीः॒¦पति॑श्चिकि॒त्वान्‌र॑यि॒विद्‌र॑यी॒णाम् |

प्रनील॑पृष्ठो,अत॒सस्य॑धा॒से¦स्ता,अ॑वासयत्‌पुरु॒धप्र॑तीकः || 3 ||

महि॑त्वा॒ष्ट्रमू॒र्जय᳚न्तीरजु॒र्यं¦स्त॑भू॒यमा᳚नंव॒हतो᳚वहन्ति |

व्यङ्गे᳚भिर्दिद्युता॒नःस॒धस्थ॒¦एका᳚मिव॒रोद॑सी॒,आवि॑वेश || 4 ||

जा॒नन्ति॒वृष्णो᳚,अरु॒षस्य॒शेव॑¦मु॒तब्र॒ध्नस्य॒शास॑नेरणन्ति |

दि॒वो॒रुचः॑सु॒रुचो॒रोच॑माना॒,¦इळा॒येषां॒गण्या॒माहि॑ना॒गीः || 5 ||

उ॒तोपि॒तृभ्यां᳚प्र॒विदानु॒घोषं᳚¦म॒होम॒हद्भ्या᳚मनयन्तशू॒षम् |

उ॒क्षाह॒यत्र॒परि॒धान॑म॒क्तो¦रनु॒स्वंधाम॑जरि॒तुर्व॒वक्ष॑ || 6 || वर्ग:2

अ॒ध्व॒र्युभिः॑प॒ञ्चभिः॑स॒प्तविप्राः᳚¦प्रि॒यंर॑क्षन्ते॒निहि॑तंप॒दंवेः |

प्राञ्चो᳚मदन्त्यु॒क्षणो᳚,अजु॒र्या¦दे॒वादे॒वाना॒मनु॒हिव्र॒तागुः || 7 ||

दैव्या॒होता᳚राप्रथ॒मान्यृ᳚ञ्जे¦स॒प्तपृ॒क्षासः॑स्व॒धया᳚मदन्ति |

ऋ॒तंशंस᳚न्तऋ॒तमित्तआ᳚हु॒¦रनु᳚व्र॒तंव्र॑त॒पादीध्या᳚नाः || 8 ||

वृ॒षा॒यन्ते᳚म॒हे,अत्या᳚यपू॒र्वी¦र्वृष्णे᳚चि॒त्राय॑र॒श्मयः॑सुया॒माः |

देव॑होतर्म॒न्द्रत॑रश्चिकि॒त्वान्¦म॒होदे॒वान्‌रोद॑सी॒,एहव॑क्षि || 9 ||

पृ॒क्षप्र॑यजोद्रविणःसु॒वाचः॑¦सुके॒तव॑उ॒षसो᳚रे॒वदू᳚षुः |

उ॒तोचि॑दग्नेमहि॒नापृ॑थि॒व्याः¦कृ॒तंचि॒देनः॒संम॒हेद॑शस्य || 10 ||

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || 11 ||

[2] अंजंतीत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोयूपः षष्ठ्यादिपंचानांयूपाः (अष्टम्याविश्वेदेवावा) अंत्ययाव्रश्चन त्रिष्टुप् तृतीयासप्तम्यावनुष्टुभौ |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:8}{अनुवाक:1, सूक्त:8}
अ॒ञ्जन्ति॒त्वाम॑ध्व॒रेदे᳚व॒यन्तो॒¦वन॑स्पते॒मधु॑ना॒दैव्ये᳚न |

यदू॒र्ध्वस्तिष्ठा॒द्रवि॑णे॒हध॑त्ता॒द्¦यद्‌वा॒क्षयो᳚मा॒तुर॒स्या,उ॒पस्थे᳚ || 1 || वर्ग:3

समि॑द्धस्य॒श्रय॑माणःपु॒रस्ता॒द्¦ब्रह्म॑वन्वा॒नो,अ॒जरं᳚सु॒वीर᳚म् |

आ॒रे,अ॒स्मदम॑तिं॒बाध॑मान॒¦उच्छ्र॑यस्वमह॒तेसौभ॑गाय || 2 ||

उच्छ्र॑यस्ववनस्पते॒¦वर्ष्म᳚न्‌पृथि॒व्या,अधि॑ | सुमि॑तीमी॒यमा᳚नो॒¦वर्चो᳚धाय॒ज्ञवा᳚हसे || 3 ||
युवा᳚सु॒वासाः॒परि॑वीत॒आगा॒त्¦सउ॒श्रेया᳚न्‌भवति॒जाय॑मानः |

तंधीरा᳚सःक॒वय॒उन्न॑यन्ति¦स्वा॒ध्यो॒३॑(ओ॒)मन॑सादेव॒यन्तः॑ || 4 ||

जा॒तोजा᳚यतेसुदिन॒त्वे,अह्नां᳚¦सम॒र्यआवि॒दथे॒वर्ध॑मानः |

पु॒नन्ति॒धीरा᳚,अ॒पसो᳚मनी॒षा¦दे᳚व॒याविप्र॒उदि॑यर्ति॒वाच᳚म् || 5 ||

यान्‌वो॒नरो᳚देव॒यन्तो᳚निमि॒म्यु¦र्वन॑स्पते॒स्वधि॑तिर्वात॒तक्ष॑ |

तेदे॒वासः॒स्वर॑वस्तस्थि॒वांसः॑¦प्र॒जाव॑द॒स्मेदि॑धिषन्तु॒रत्न᳚म् || 6 || वर्ग:4

येवृ॒क्णासो॒,अधि॒क्षमि॒¦निमि॑तासोय॒तस्रु॑चः | तेनो᳚व्यन्तु॒वार्यं᳚¦देव॒त्राक्षे᳚त्र॒साध॑सः || 7 ||
आ॒दि॒त्यारु॒द्रावस॑वःसुनी॒था¦द्यावा॒क्षामा᳚पृथि॒वी,अ॒न्तरि॑क्षम् |

स॒जोष॑सोय॒ज्ञम॑वन्तुदे॒वा¦,ऊ॒र्ध्वंकृ᳚ण्वन्त्वध्व॒रस्य॑के॒तुम् || 8 ||

हं॒सा,इ॑वश्रेणि॒शोयता᳚नाः¦शु॒क्रावसा᳚नाः॒स्वर॑वोन॒आगुः॑ |

उ॒न्नी॒यमा᳚नाःक॒विभिः॑पु॒रस्ता᳚द्¦दे॒वादे॒वाना॒मपि॑यन्ति॒पाथः॑ || 9 ||

शृङ्गा᳚णी॒वेच्छृ॒ङ्गिणां॒संद॑दृश्रे¦च॒षाल॑वन्तः॒स्वर॑वःपृथि॒व्याम् |

वा॒घद्भि᳚र्वाविह॒वेश्रोष॑माणा¦,अ॒स्माँ,अ॑वन्तुपृत॒नाज्ये᳚षु || 10 ||

वन॑स्पतेश॒तव᳚ल्शो॒विरो᳚ह¦स॒हस्र॑वल्शा॒विव॒यंरु॑हेम |

यंत्वाम॒यंस्वधि॑ति॒स्तेज॑मानः¦प्रणि॒नाय॑मह॒तेसौभ॑गाय || 11 ||

[3] सखायइति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्बृहत्यंत्यात्रिष्टुप् |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:9}{अनुवाक:1, सूक्त:9}
सखा᳚यस्त्वाववृमहे¦दे॒वंमर्ता᳚सऊ॒तये᳚ |

अ॒पांनपा᳚तंसु॒भगं᳚सु॒दीदि॑तिं¦सु॒प्रतू᳚र्तिमने॒हस᳚म् || 1 || वर्ग:5

काय॑मानोव॒नात्वं¦यन्मा॒तॄरज॑गन्न॒पः |

नतत्ते᳚,अग्नेप्र॒मृषे᳚नि॒वर्त॑नं॒¦यद्दू॒रेसन्नि॒हाभ॑वः || 2 ||

अति॑तृ॒ष्टंव॑वक्षि॒था¦थै॒वसु॒मना᳚,असि |

प्रप्रा॒न्येयन्ति॒पर्य॒न्यआ᳚सते॒¦येषां᳚स॒ख्ये,असि॑श्रि॒तः || 3 ||

ई॒यि॒वांस॒मति॒स्रिधः॒¦शश्व॑ती॒रति॑स॒श्चतः॑ |

अन्वी᳚मविन्दन्‌निचि॒रासो᳚,अ॒द्रुहो॒¦ऽप्सुसिं॒हमि॑वश्रि॒तम् || 4 ||

स॒सृ॒वांस॑मिव॒त्मना॒¦ग्निमि॒त्थाति॒रोहि॑तम् |

ऐनं᳚नयन्मात॒रिश्वा᳚परा॒वतो᳚¦दे॒वेभ्यो᳚मथि॒तंपरि॑ || 5 ||

तंत्वा॒मर्ता᳚,अगृभ्णत¦दे॒वेभ्यो᳚हव्यवाहन |

विश्वा॒न्‌यद्‌य॒ज्ञाँ,अ॑भि॒पासि॑मानुष॒¦तव॒क्रत्वा᳚यविष्ठ्य || 6 || वर्ग:6

तद्‌भ॒द्रंतव॑दं॒सना॒¦पाका᳚यचिच्छदयति |

त्वांयद॑ग्नेप॒शवः॑स॒मास॑ते॒¦समि॑द्धमपिशर्व॒रे || 7 ||

आजु॑होतास्वध्व॒रं¦शी॒रंपा᳚व॒कशो᳚चिषम् |

आ॒शुंदू॒तम॑जि॒रंप्र॒त्नमीड्यं᳚¦श्रु॒ष्टीदे॒वंस॑पर्यत || 8 ||

त्रीणि॑श॒तात्रीस॒हस्रा᳚ण्य॒ग्निंत्रिं॒शच्च॑दे॒वानव॑चासपर्यन् |

औक्ष॑न्‌घृ॒तैरस्तृ॑णन्‌ब॒र्हिर॑स्मा॒,¦आदिद्धोता᳚रं॒न्य॑सादयन्त || 9 ||

[4] त्वामग्नइतिनवर्चस्यसूक्तस्यगाथिनोविश्वामित्रोग्निरुष्णिक् |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:10}{अनुवाक:1, सूक्त:10}
त्वाम॑ग्नेमनी॒षिणः॑¦स॒म्राजं᳚चर्षणी॒नाम् | दे॒वंमर्ता᳚सइन्धते॒सम॑ध्व॒रे || 1 || वर्ग:7
त्वांय॒ज्ञेष्वृ॒त्विज॒¦मग्ने॒होता᳚रमीळते | गो॒पा,ऋ॒तस्य॑दीदिहि॒स्वेदमे᳚ || 2 ||
सघा॒यस्ते॒ददा᳚शति¦स॒मिधा᳚जा॒तवे᳚दसे | सो,अ॑ग्नेधत्तेसु॒वीर्यं॒सपु॑ष्यति || 3 ||
सके॒तुर॑ध्व॒राणा᳚¦म॒ग्निर्दे॒वेभि॒राग॑मत् | अ॒ञ्जा॒नःस॒प्तहोतृ॑भिर्ह॒विष्म॑ते || 4 ||
प्रहोत्रे᳚पू॒र्व्यंवचो॒¦ऽग्नये᳚भरताबृ॒हत् | वि॒पांज्योतीं᳚षि॒बिभ्र॑ते॒नवे॒धसे᳚ || 5 ||
अ॒ग्निंव॑र्धन्तुनो॒गिरो॒¦यतो॒जाय॑तउ॒क्थ्यः॑ | म॒हेवाजा᳚य॒द्रवि॑णायदर्श॒तः || 6 || वर्ग:8
अग्ने॒यजि॑ष्ठो,अध्व॒रे¦दे॒वान्‌दे᳚वय॒तेय॑ज | होता᳚म॒न्द्रोविरा᳚ज॒स्यति॒स्रिधः॑ || 7 ||
सनः॑पावकदीदिहि¦द्यु॒मद॒स्मेसु॒वीर्य᳚म् | भवा᳚स्तो॒तृभ्यो॒,अन्त॑मःस्व॒स्तये᳚ || 8 ||
तंत्वा॒विप्रा᳚विप॒न्यवो᳚¦जागृ॒वांसः॒समि᳚न्धते | ह॒व्य॒वाह॒मम॑र्त्यंसहो॒वृध᳚म् || 9 ||
[5] अग्निर्होतेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:11}{अनुवाक:1, सूक्त:11}
अ॒ग्निर्होता᳚पु॒रोहि॑तो¦ऽध्व॒रस्य॒विच॑र्षणिः | सवे᳚दय॒ज्ञमा᳚नु॒षक् || 1 || वर्ग:9
सह᳚व्य॒वाळम॑र्त्य¦उ॒शिग्दू॒तश्चनो᳚हितः | अ॒ग्निर्धि॒यासमृ᳚ण्वति || 2 ||
अ॒ग्निर्धि॒यासचे᳚तति¦के॒तुर्य॒ज्ञस्य॑पू॒र्व्यः | अर्थं॒ह्य॑स्यत॒रणि॑ || 3 ||
अ॒ग्निंसू॒नुंसन॑श्रुतं॒¦सह॑सोजा॒तवे᳚दसम् | वह्निं᳚दे॒वा,अ॑कृण्वत || 4 ||
अदा᳚भ्यःपुरए॒ता¦वि॒शाम॒ग्निर्मानु॑षीणाम् | तूर्णी॒रथः॒सदा॒नवः॑ || 5 ||
सा॒ह्वान्‌विश्वा᳚,अभि॒युजः॒¦क्रतु॑र्दे॒वाना॒ममृ॑क्तः | अ॒ग्निस्तु॒विश्र॑वस्तमः || 6 || वर्ग:10
अ॒भिप्रयां᳚सि॒वाह॑सा¦दा॒श्वाँ,अ॑श्नोति॒मर्त्यः॑ | क्षयं᳚पाव॒कशो᳚चिषः || 7 ||
परि॒विश्वा᳚नि॒सुधि॑ता॒¦ऽग्नेर॑श्याम॒मन्म॑भिः | विप्रा᳚सोजा॒तवे᳚दसः || 8 ||
अग्ने॒विश्वा᳚नि॒वार्या॒¦वाजे᳚षुसनिषामहे | त्वेदे॒वास॒एरि॑रे || 9 ||
[6] इंद्राग्नीइतिनवर्चस्य सूक्तस्य गाथिनो विश्वामित्र‌इंद्राग्नीगायत्री |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:12}{अनुवाक:1, सूक्त:12}
इन्द्रा᳚ग्नी॒,आग॑तंसु॒तं¦गी॒र्भिर्नभो॒वरे᳚ण्यम् | अ॒स्यपा᳚तंधि॒येषि॒ता || 1 || वर्ग:11
इन्द्रा᳚ग्नीजरि॒तुःसचा᳚¦य॒ज्ञोजि॑गाति॒चेत॑नः | अ॒यापा᳚तमि॒मंसु॒तम् || 2 ||
इन्द्र॑म॒ग्निंक॑वि॒च्छदा᳚¦य॒ज्ञस्य॑जू॒त्यावृ॑णे | तासोम॑स्ये॒हतृ᳚म्पताम् || 3 ||
तो॒शावृ॑त्र॒हणा᳚हुवे¦स॒जित्वा॒नाप॑राजिता | इ॒न्द्रा॒ग्नीवा᳚ज॒सात॑मा || 4 ||
प्रवा᳚मर्चन्त्यु॒क्थिनो᳚¦नीथा॒विदो᳚जरि॒तारः॑ | इन्द्रा᳚ग्नी॒,इष॒आवृ॑णे || 5 ||
इन्द्रा᳚ग्नीनव॒तिंपुरो᳚¦दा॒सप॑त्नीरधूनुतम् | सा॒कमेके᳚न॒कर्म॑णा || 6 || वर्ग:12
इन्द्रा᳚ग्नी॒,अप॑स॒स्पर्यु¦प॒प्रय᳚न्तिधी॒तयः॑ | ऋ॒तस्य॑प॒थ्या॒३॑(आ॒)अनु॑ || 7 ||
इन्द्रा᳚ग्नीतवि॒षाणि॑वां¦स॒धस्था᳚नि॒प्रयां᳚सिच | यु॒वोर॒प्तूर्यं᳚हि॒तम् || 8 ||
इन्द्रा᳚ग्नीरोच॒नादि॒वः¦परि॒वाजे᳚षुभूषथः | तद्‌वां᳚चेति॒प्रवी॒र्य᳚म् || 9 ||
[7] प्रवोदेवायेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निरनुष्टुप् |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:13}{अनुवाक:2, सूक्त:1}
प्रवो᳚दे॒वाया॒ग्नये॒¦बर्हि॑ष्ठमर्चास्मै | गम॑द्दे॒वेभि॒रासनो॒¦यजि॑ष्ठोब॒र्हिरास॑दत् || 1 || वर्ग:13
ऋ॒तावा॒यस्य॒रोद॑सी॒¦दक्षं॒सच᳚न्तऊ॒तयः॑ | ह॒विष्म᳚न्त॒स्तमी᳚ळते॒¦तंस॑नि॒ष्यन्तोऽव॑से || 2 ||
सय॒न्ताविप्र॑एषां॒¦सय॒ज्ञाना॒मथा॒हिषः | अ॒ग्निंतंवो᳚दुवस्यत॒¦दाता॒योवनि॑ताम॒घम् || 3 ||
सनः॒शर्मा᳚णिवी॒तये॒¦ऽग्निर्य॑च्छतु॒शंत॑मा | यतो᳚नःप्रु॒ष्णव॒द्‌वसु॑¦दि॒विक्षि॒तिभ्यो᳚,अ॒प्स्वा || 4 ||
दी॒दि॒वांस॒मपू᳚र्व्यं॒¦वस्वी᳚भिरस्यधी॒तिभिः॑ | ऋक्वा᳚णो,अ॒ग्निमि᳚न्धते॒¦होता᳚रंवि॒श्पतिं᳚वि॒शाम् || 5 ||
उ॒तनो॒ब्रह्म᳚न्नविष¦उ॒क्थेषु॑देव॒हूत॑मः | शंनः॑शोचाम॒रुद्वृ॒धो¦ऽग्ने᳚सहस्र॒सात॑मः || 6 ||
नूनो᳚रास्वस॒हस्र॑वत्¦तो॒कव॑त्‌पुष्टि॒मद्‌वसु॑ | द्यु॒मद॑ग्नेसु॒वीर्यं॒¦वर्षि॑ष्ठ॒मनु॑पक्षितम् || 7 ||
[8] आहोतेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निस्त्रिष्टुप् |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:14}{अनुवाक:2, सूक्त:2}
आहोता᳚म॒न्द्रोवि॒दथा᳚न्यस्थात्¦स॒त्योयज्वा᳚क॒वित॑मः॒सवे॒धाः |

वि॒द्युद्र॑थः॒सह॑सस्पु॒त्रो,अ॒ग्निः¦शो॒चिष्के᳚शःपृथि॒व्यांपाजो᳚,अश्रेत् || 1 || वर्ग:14

अया᳚मिते॒नम॑उक्तिंजुषस्व॒¦ऋता᳚व॒स्तुभ्यं॒चेत॑तेसहस्वः |

वि॒द्वाँ,आव॑क्षिवि॒दुषो॒निष॑त्सि॒¦मध्य॒आब॒र्हिरू॒तये᳚यजत्र || 2 ||

द्रव॑तांतउ॒षसा᳚वा॒जय᳚न्ती॒,¦अग्ने॒वात॑स्यप॒थ्या᳚भि॒रच्छ॑ |

यत्‌सी᳚म॒ञ्जन्ति॑पू॒र्व्यंह॒विर्भि॒¦राव॒न्धुरे᳚वतस्थतुर्दुरो॒णे || 3 ||

मि॒त्रश्च॒तुभ्यं॒वरु॑णःसह॒स्वो¦ऽग्ने॒विश्वे᳚म॒रुतः॑सु॒म्नम॑र्चन् |

यच्छो॒चिषा᳚सहसस्पुत्र॒तिष्ठा᳚,¦अ॒भिक्षि॒तीःप्र॒थय॒न्‌त्सूर्यो॒नॄन् || 4 ||

व॒यंते᳚,अ॒द्यर॑रि॒माहिकाम॑¦मुत्ता॒नह॑स्ता॒नम॑सोप॒सद्य॑ |

यजि॑ष्ठेन॒मन॑सायक्षिदे॒वा¦नस्रे᳚धता॒मन्म॑ना॒विप्रो᳚,अग्ने || 5 ||

त्वद्धिपु॑त्रसहसो॒विपू॒र्वी¦र्दे॒वस्य॒यन्त्यू॒तयो॒विवाजाः᳚ |

त्वंदे᳚हिसह॒स्रिणं᳚र॒यिंनो᳚¦ऽद्रो॒घेण॒वच॑सास॒त्यम॑ग्ने || 6 ||

तुभ्यं᳚दक्षकविक्रतो॒यानी॒मा¦देव॒मर्ता᳚सो,अध्व॒रे,अक᳚र्म |

त्वंविश्व॑स्यसु॒रथ॑स्यबोधि॒¦सर्वं॒तद॑ग्ने,अमृतस्वदे॒ह || 7 ||

[9] विपाजसेतिसप्तर्चस्य सूक्तस्य कात्य उत्कीलोग्निस्त्रिष्टुप् |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:15}{अनुवाक:2, सूक्त:3}
विपाज॑सापृ॒थुना॒शोशु॑चानो॒¦बाध॑स्वद्वि॒षोर॒क्षसो॒,अमी᳚वाः |

सु॒शर्म॑णोबृह॒तःशर्म॑णिस्या¦म॒ग्नेर॒हंसु॒हव॑स्य॒प्रणी᳚तौ || 1 || वर्ग:15

त्वंनो᳚,अ॒स्या,उ॒षसो॒व्यु॑ष्टौ॒¦त्वंसूर॒उदि॑तेबोधिगो॒पाः |

जन्मे᳚व॒नित्यं॒तन॑यंजुषस्व॒¦स्तोमं᳚मे,अग्नेत॒न्वा᳚सुजात || 2 ||

त्वंनृ॒चक्षा᳚वृष॒भानु॑पू॒र्वीः¦कृ॒ष्णास्व॑ग्ने,अरु॒षोविभा᳚हि |

वसो॒नेषि॑च॒पर्षि॒चात्यंहः॑¦कृ॒धीनो᳚रा॒यउ॒शिजो᳚यविष्ठ || 3 ||

अषा᳚ळ्हो,अग्नेवृष॒भोदि॑दीहि॒¦पुरो॒विश्वाः॒सौभ॑गासंजिगी॒वान् |

य॒ज्ञस्य॑ने॒ताप्र॑थ॒मस्य॑पा॒यो¦र्जात॑वेदोबृह॒तःसु॑प्रणीते || 4 ||

अच्छि॑द्रा॒शर्म॑जरितःपु॒रूणि॑¦दे॒वाँ,अच्छा॒दीद्या᳚नःसुमे॒धाः |

रथो॒नसस्नि॑र॒भिव॑क्षि॒वाज॒¦मग्ने॒त्वंरोद॑सीनःसु॒मेके᳚ || 5 ||

प्रपी᳚पयवृषभ॒जिन्व॒वाजा॒¦नग्ने॒त्वंरोद॑सीनःसु॒दोघे᳚ |

दे॒वेभि॑र्देवसु॒रुचा᳚रुचा॒नो¦मानो॒मर्त॑स्यदुर्म॒तिःपरि॑ष्ठात् || 6 ||

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || 7 ||

[10] अयमग्निरितिषडृचस्य सूक्तस्य कात्य उत्कीलोग्निः आद्यातृतीयापंचम्योबृहत्यः द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:16}{अनुवाक:2, सूक्त:4}
अ॒यम॒ग्निःसु॒वीर्य॒स्ये¦शे᳚म॒हःसौभ॑गस्य |

रा॒यई᳚शेस्वप॒त्यस्य॒गोम॑त॒¦ईशे᳚वृत्र॒हथा᳚नाम् || 1 || वर्ग:16

इ॒मंन॑रोमरुतःसश्चता॒वृधं॒¦यस्मि॒न्‌रायः॒शेवृ॑धासः |

अ॒भियेसन्ति॒पृत॑नासुदू॒ढ्यो᳚¦वि॒श्वाहा॒शत्रु॑माद॒भुः || 2 ||

सत्वंनो᳚रा॒यःशि॑शीहि॒¦मीढ्वो᳚,अग्नेसु॒वीर्य॑स्य |

तुवि॑द्युम्न॒वर्षि॑ष्ठस्यप्र॒जाव॑तो¦ऽनमी॒वस्य॑शु॒ष्मिणः॑ || 3 ||

चक्रि॒र्योविश्वा॒भुव॑ना॒भिसा᳚स॒हि¦श्चक्रि॑र्दे॒वेष्वादुवः॑ |

आदे॒वेषु॒यत॑त॒आसु॒वीर्य॒¦आशंस॑उ॒तनृ॒णाम् || 4 ||

मानो᳚,अ॒ग्नेऽम॑तये॒¦मावीर॑तायैरीरधः |

मागोता᳚यैसहसस्पुत्र॒मानि॒दे¦ऽप॒द्वेषां॒स्याकृ॑धि || 5 ||

श॒ग्धिवाज॑स्यसुभगप्र॒जाव॒तो¦ऽग्ने᳚बृह॒तो,अ॑ध्व॒रे |

संरा॒याभूय॑सासृजमयो॒भुना॒¦तुवि॑द्युम्न॒यश॑स्वता || 6 ||

[11] समिध्यमानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:17}{अनुवाक:2, सूक्त:5}
स॒मि॒ध्यमा᳚नःप्रथ॒मानु॒धर्मा॒¦सम॒क्तुभि॑रज्यतेवि॒श्ववा᳚रः |

शो॒चिष्के᳚शोघृ॒तनि᳚र्णिक्‌पाव॒कः¦सु॑य॒ज्ञो,अ॒ग्निर्य॒जथा᳚यदे॒वान् || 1 || वर्ग:17

यथाय॑जोहो॒त्रम॑ग्नेपृथि॒व्या¦यथा᳚दि॒वोजा᳚तवेदश्चिकि॒त्वान् |

ए॒वानेन॑ह॒विषा᳚यक्षिदे॒वान्¦म॑नु॒ष्वद्‌य॒ज्ञंप्रति॑रे॒मम॒द्य || 2 ||

त्रीण्यायूं᳚षि॒तव॑जातवेद¦स्ति॒स्रआ॒जानी᳚रु॒षस॑स्ते,अग्ने |

ताभि॑र्दे॒वाना॒मवो᳚यक्षिवि॒द्वा¦नथा᳚भव॒यज॑मानाय॒शंयोः || 3 ||

अ॒ग्निंसु॑दी॒तिंसु॒दृशं᳚गृ॒णन्तो᳚¦नम॒स्याम॒स्त्वेड्यं᳚जातवेदः |

त्वांदू॒तम॑र॒तिंह᳚व्य॒वाहं᳚¦दे॒वा,अ॑कृण्वन्न॒मृत॑स्य॒नाभि᳚म् || 4 ||

यस्त्वद्धोता॒पूर्वो᳚,अग्ने॒यजी᳚यान्¦द्वि॒ताच॒सत्ता᳚स्व॒धया᳚चश॒म्भुः |

तस्यानु॒धर्म॒प्रय॑जाचिकि॒त्वो¦था᳚नोधा,अध्व॒रंदे॒ववी᳚तौ || 5 ||

[12] भवानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:18}{अनुवाक:2, सूक्त:6}
भवा᳚नो,अग्नेसु॒मना॒,उपे᳚तौ॒¦सखे᳚व॒सख्ये᳚पि॒तरे᳚वसा॒धुः |

पु॒रु॒द्रुहो॒हिक्षि॒तयो॒जना᳚नां॒¦प्रति॑प्रती॒चीर्द॑हता॒दरा᳚तीः || 1 || वर्ग:18

तपो॒ष्व॑ग्ने॒,अन्त॑राँ,अ॒मित्रा॒न्¦तपा॒शंस॒मर॑रुषः॒पर॑स्य |

तपो᳚वसोचिकिता॒नो,अ॒चित्ता॒न्¦विते᳚तिष्ठन्ताम॒जरा᳚,अ॒यासः॑ || 2 ||

इ॒ध्मेना᳚ग्नइ॒च्छमा᳚नोघृ॒तेन॑¦जु॒होमि॑ह॒व्यंतर॑से॒बला᳚य |

याव॒दीशे॒ब्रह्म॑णा॒वन्द॑मान¦इ॒मांधियं᳚शत॒सेया᳚यदे॒वीम् || 3 ||

उच्छो॒चिषा᳚सहसस्‌पुत्रस्तु॒तो¦बृ॒हद्‌वयः॑शशमा॒नेषु॑धेहि |

रे॒वद॑ग्नेवि॒श्वामि॑त्रेषु॒शंयो¦र्म᳚र्मृ॒ज्माते᳚त॒न्व१॑(अं॒)भूरि॒कृत्वः॑ || 4 ||

कृ॒धिरत्नं᳚सुसनित॒र्धना᳚नां॒¦सघेद॑ग्नेभवसि॒यत्‌समि॑द्धः |

स्तो॒तुर्दु॑रो॒णेसु॒भग॑स्यरे॒वत्¦सृ॒प्राक॒रस्ना᳚दधिषे॒वपूं᳚षि || 5 ||

[13] अग्निंहोतारमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निस्त्रिष्टुप् |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:19}{अनुवाक:2, सूक्त:7}
अ॒ग्निंहोता᳚रं॒प्रवृ॑णेमि॒येधे॒¦गृत्सं᳚क॒विंवि॑श्व॒विद॒ममू᳚रम् |

सनो᳚यक्षद्दे॒वता᳚ता॒यजी᳚यान्¦रा॒येवाजा᳚यवनतेम॒घानि॑ || 1 || वर्ग:19

प्रते᳚,अग्नेह॒विष्म॑तीमिय॒¦र्म्यच्छा᳚सुद्यु॒म्नांरा॒तिनीं᳚घृ॒ताची᳚म् |

प्र॒द॒क्षि॒णिद्दे॒वता᳚तिमुरा॒णः¦संरा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् || 2 ||

सतेजी᳚यसा॒मन॑सा॒त्वोत॑¦उ॒तशि॑क्षस्वप॒त्यस्य॑शि॒क्षोः |

अग्ने᳚रा॒योनृत॑मस्य॒प्रभू᳚तौ¦भू॒याम॑तेसुष्टु॒तय॑श्च॒वस्वः॑ || 3 ||

भूरी᳚णि॒हित्वेद॑धि॒रे,अनी॒का¦ग्ने᳚दे॒वस्य॒यज्य॑वो॒जना᳚सः |

सआव॑हदे॒वता᳚तिंयविष्ठ॒¦शर्धो॒यद॒द्यदि॒व्यंयजा᳚सि || 4 ||

यत्‌त्वा॒होता᳚रम॒नज᳚न्‌मि॒येधे᳚¦निषा॒दय᳚न्तोय॒जथा᳚यदे॒वाः |

सत्वंनो᳚,अग्नेऽवि॒तेहबो॒ध्य¦धि॒श्रवां᳚सिधेहिनस्त॒नूषु॑ || 5 ||

[14] अग्निमुषसमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यांत्ययोर्विश्वेदेवास्त्रिष्टुप् |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:20}{अनुवाक:2, सूक्त:8}
अ॒ग्निमु॒षस॑म॒श्विना᳚दधि॒क्रां¦व्यु॑ष्टिषुहवते॒वह्नि॑रु॒क्थैः |

सु॒ज्योति॑षोनःशृण्वन्तुदे॒वाः¦स॒जोष॑सो,अध्व॒रंवा᳚वशा॒नाः || 1 || वर्ग:20

अग्ने॒त्रीते॒वाजि॑ना॒त्रीष॒धस्था᳚¦ति॒स्रस्ते᳚जि॒ह्वा,ऋ॑तजातपू॒र्वीः |

ति॒स्रउ॑तेत॒न्वो᳚दे॒ववा᳚ता॒¦स्ताभि᳚र्नःपाहि॒गिरो॒,अप्र॑युच्छन् || 2 ||

अग्ने॒भूरी᳚णि॒तव॑जातवेदो॒¦देव॑स्वधावो॒ऽमृत॑स्य॒नाम॑ |

याश्च॑मा॒यामा॒यिनां᳚विश्वमिन्व॒¦त्वेपू॒र्वीःसं᳚द॒धुःपृ॑ष्टबन्धो || 3 ||

अ॒ग्निर्ने॒ताभग॑इवक्षिती॒नां¦दैवी᳚नांदे॒वऋ॑तु॒पा,ऋ॒तावा᳚ |

सवृ॑त्र॒हास॒नयो᳚वि॒श्ववे᳚दाः॒¦पर्ष॒द्‌विश्वाति॑दुरि॒तागृ॒णन्त᳚म् || 4 ||

द॒धि॒क्राम॒ग्निमु॒षसं᳚चदे॒वीं¦बृह॒स्पतिं᳚सवि॒तारं᳚चदे॒वम् |

अ॒श्विना᳚मि॒त्रावरु॑णा॒भगं᳚च॒¦वसू᳚न्‌रु॒द्राँ,आ᳚दि॒त्याँ,इ॒हहु॑वे || 5 ||

[15] इमंनइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यात्रिष्टुप् द्वितीयातृतीयेनुष्टुभौ चतुर्थीविराड्रूपांत्यासतोबृहती |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:21}{अनुवाक:2, सूक्त:9}
इ॒मंनो᳚य॒ज्ञम॒मृते᳚षुधेही॒¦माह॒व्याजा᳚तवेदोजुषस्व |

स्तो॒काना᳚मग्ने॒मेद॑सोघृ॒तस्य॒¦होतः॒प्राशा᳚नप्रथ॒मोनि॒षद्य॑ || 1 || वर्ग:21

घृ॒तव᳚न्तःपावकते¦स्तो॒काःश्चो᳚तन्ति॒मेद॑सः | स्वध᳚र्मन्‌दे॒ववी᳚तये॒¦श्रेष्ठं᳚नोधेहि॒वार्य᳚म् || 2 ||
तुभ्यं᳚स्तो॒काघृ॑त॒श्चुतो¦ऽग्ने॒विप्रा᳚यसन्त्य | ऋषिः॒श्रेष्ठः॒समि॑ध्यसे¦य॒ज्ञस्य॑प्रावि॒ताभ॑व || 3 ||
तुभ्यं᳚श्चोतन्त्यध्रिगोशचीवः¦स्तो॒कासो᳚,अग्ने॒मेद॑सोघृ॒तस्य॑ |

क॒वि॒श॒स्तोबृ॑ह॒ताभा॒नुनागा᳚¦ह॒व्याजु॑षस्वमेधिर || 4 ||

ओजि॑ष्ठंतेमध्य॒तोमेद॒उद्भृ॑तं॒¦प्रते᳚व॒यंद॑दामहे |

श्चोत᳚न्तितेवसोस्तो॒का,अधि॑त्व॒चि¦प्रति॒तान्‌दे᳚व॒शोवि॑हि || 5 ||

[16] अयंसइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निरूपांत्यायाः पुरीष्याग्नयस्त्रिष्टुप् चतुर्थ्यनुष्टुप् |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:22}{अनुवाक:2, सूक्त:10}
अ॒यंसो,अ॒ग्निर्यस्मि॒न्‌त्सोम॒मिन्द्रः॑¦सु॒तंद॒धेज॒ठरे᳚वावशा॒नः |

स॒ह॒स्रिणं॒वाज॒मत्यं॒नसप्तिं᳚¦सस॒वान्‌त्सन्‌त्स्तू᳚यसेजातवेदः || 1 || वर्ग:22

अग्ने॒यत्ते᳚दि॒विवर्चः॑पृथि॒व्यां¦यदोष॑धीष्व॒प्स्वाय॑जत्र |

येना॒न्तरि॑क्षमु॒र्वा᳚त॒तन्थ॑¦त्वे॒षःसभा॒नुर᳚र्ण॒वोनृ॒चक्षाः᳚ || 2 ||

अग्ने᳚दि॒वो,अर्ण॒मच्छा᳚जिगा॒स्य¦च्छा᳚दे॒वाँ,ऊ᳚चिषे॒धिष्ण्या॒ये |

यारो᳚च॒नेप॒रस्ता॒त्‌सूर्य॑स्य॒¦याश्चा॒वस्ता᳚दुप॒तिष्ठ᳚न्त॒आपः॑ || 3 ||

पु॒री॒ष्या᳚सो,अ॒ग्नयः॑¦प्राव॒णेभिः॑स॒जोष॑सः | जु॒षन्तां᳚य॒ज्ञम॒द्रुहो᳚¦ऽनमी॒वा,इषो᳚म॒हीः || 4 ||
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || 5 ||

[17] निर्मथितइति पंचर्चस्य सूक्तस्य भारतौदेवश्रवोदेववातावग्निस्त्रिष्टुप् तृतीयासतोबृहती |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:23}{अनुवाक:2, सूक्त:11}
निर्म॑थितः॒सुधि॑त॒आस॒धस्थे॒¦युवा᳚क॒विर॑ध्व॒रस्य॑प्रणे॒ता |

जूर्य॑त्स्व॒ग्निर॒जरो॒वने॒ष्व¦त्रा᳚दधे,अ॒मृतं᳚जा॒तवे᳚दाः || 1 || वर्ग:23

अम᳚न्थिष्टां॒भार॑तारे॒वद॒ग्निं¦दे॒वश्र॑वादे॒ववा᳚तःसु॒दक्ष᳚म् |

अग्ने॒विप॑श्यबृह॒ताभिरा॒ये¦षांनो᳚ने॒ताभ॑वता॒दनु॒द्यून् || 2 ||

दश॒क्षिपः॑पू॒र्व्यंसी᳚मजीजन॒न्¦त्सुजा᳚तंमा॒तृषु॑प्रि॒यम् |

अ॒ग्निंस्तु॑हिदैववा॒तंदे᳚वश्रवो॒¦योजना᳚ना॒मस॑द्‌व॒शी || 3 ||

नित्वा᳚दधे॒वर॒आपृ॑थि॒व्या¦,इळा᳚यास्प॒देसु॑दिन॒त्वे,अह्ना᳚म् |

दृ॒षद्व॑त्यां॒मानु॑षआप॒यायां॒¦सर॑स्वत्यांरे॒वद॑ग्नेदिदीहि || 4 ||

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || 5 ||

[18] अग्नेसहस्वेति पंचर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निर्गायत्री आद्यानुष्टुप् |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:24}{अनुवाक:2, सूक्त:12}
अग्ने॒सह॑स्व॒पृत॑ना¦,अ॒भिमा᳚ती॒रपा᳚स्य | दु॒ष्टर॒स्तर॒न्नरा᳚ती॒¦र्वर्चो᳚धाय॒ज्ञवा᳚हसे || 1 || वर्ग:24
अग्न॑इ॒ळासमि॑ध्यसे¦वी॒तिहो᳚त्रो॒,अम॑र्त्यः | जु॒षस्व॒सूनो᳚,अध्व॒रम् || 2 ||
अग्ने᳚द्यु॒म्नेन॑जागृवे॒¦सह॑सःसूनवाहुत | एदंब॒र्हिःस॑दो॒मम॑ || 3 ||
अग्ने॒विश्वे᳚भिर॒ग्निभि॑¦र्दे॒वेभि᳚र्महया॒गिरः॑ | य॒ज्ञेषु॒यउ॑चा॒यवः॑ || 4 ||
अग्ने॒दादा॒शुषे᳚र॒यिं¦वी॒रव᳚न्तं॒परी᳚णसम् | शि॒शी॒हिनः॑सूनु॒मतः॑ || 5 ||
[19] अग्नेदिवइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निश्चतुर्थ्या इंद्राग्नीविराट् |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:25}{अनुवाक:2, सूक्त:13}
अग्ने᳚दि॒वःसू॒नुर॑सि॒प्रचे᳚ता॒¦स्तना᳚पृथि॒व्या,उ॒तवि॒श्ववे᳚दाः | ऋध॑ग्‌दे॒वाँ,इ॒हय॑जाचिकित्वः || 1 || वर्ग:25
अ॒ग्निःस॑नोतिवी॒र्या᳚णिवि॒द्वान्¦त्स॒नोति॒वाज॑म॒मृता᳚य॒भूष॑न् | सनो᳚दे॒वाँ,एहव॑हापुरुक्षो || 2 ||
अ॒ग्निर्द्यावा᳚पृथि॒वीवि॒श्वज᳚न्ये॒,¦आभा᳚तिदे॒वी,अ॒मृते॒,अमू᳚रः | क्षय॒न्‌वाजैः᳚पुरुश्च॒न्द्रोनमो᳚भिः || 3 ||
अग्न॒इन्द्र॑श्चदा॒शुषो᳚दुरो॒णे¦सु॒ताव॑तोय॒ज्ञमि॒होप॑यातम् | अम॑र्धन्तासोम॒पेया᳚यदेवा || 4 ||
अग्ने᳚,अ॒पांसमि॑ध्यसेदुरो॒णे¦नित्यः॑सूनोसहसोजातवेदः | स॒धस्था᳚निम॒हय॑मानऊ॒ती || 5 ||
[20] वैश्वानरमिति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्रः आद्यानांतिसृणां वैश्वानरोग्निश्चतुर्थ्यादितिसृणांमरुतः सप्तम्यष्टम्योरात्मा अंत्याया उपाध्यायः आध्याःषट्‌जगत्योंत्यास्तिस्रस्त्रिष्टुभः |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:26}{अनुवाक:2, सूक्त:14}
वै॒श्वा॒न॒रंमन॑सा॒ग्निंनि॒चाय्या᳚¦ह॒विष्म᳚न्तो,अनुष॒त्यंस्व॒र्विद᳚म् |

सु॒दानुं᳚दे॒वंर॑थि॒रंव॑सू॒यवो᳚¦गी॒र्भीर॒ण्वंकु॑शि॒कासो᳚हवामहे || 1 || वर्ग:26

तंशु॒भ्रम॒ग्निमव॑सेहवामहे¦वैश्वान॒रंमा᳚त॒रिश्वा᳚नमु॒क्थ्य᳚म् |

बृह॒स्पतिं॒मनु॑षोदे॒वता᳚तये॒¦विप्रं॒श्रोता᳚र॒मति॑थिंरघु॒ष्यद᳚म् || 2 ||

अश्वो॒नक्रन्द॒ञ्जनि॑भिः॒समि॑ध्यते¦वैश्वान॒रःकु॑शि॒केभि᳚र्यु॒गेयु॑गे |

सनो᳚,अ॒ग्निःसु॒वीर्यं॒स्वश्व्यं॒¦दधा᳚तु॒रत्न॑म॒मृते᳚षु॒जागृ॑विः || 3 ||

प्रय᳚न्तु॒वाजा॒स्तवि॑षीभिर॒ग्नयः॑¦शु॒भेसम्मि॑श्लाः॒पृष॑तीरयुक्षत |

बृ॒ह॒दुक्षो᳚म॒रुतो᳚वि॒श्ववे᳚दसः॒¦प्रवे᳚पयन्ति॒पर्व॑ताँ॒,अदा᳚भ्याः || 4 ||

अ॒ग्नि॒श्रियो᳚म॒रुतो᳚वि॒श्वकृ॑ष्टय॒¦आत्वे॒षमु॒ग्रमव॑ईमहेव॒यम् |

तेस्वा॒निनो᳚रु॒द्रिया᳚व॒र्षनि᳚र्णिजः¦सिं॒हानहे॒षक्र॑तवःसु॒दान॑वः || 5 ||

व्रातं᳚व्रातंग॒णंग॑णंसुश॒स्तिभि॑¦र॒ग्नेर्भामं᳚म॒रुता॒मोज॑ईमहे |

पृष॑दश्वासो,अनव॒भ्ररा᳚धसो॒¦गन्ता᳚रोय॒ज्ञंवि॒दथे᳚षु॒धीराः᳚ || 6 || वर्ग:27

अ॒ग्निर॑स्मि॒जन्म॑नाजा॒तवे᳚दा¦घृ॒तंमे॒चक्षु॑र॒मृतं᳚मआ॒सन् |

अ॒र्कस्त्रि॒धातू॒रज॑सोवि॒मानो¦ऽज॑स्रोघ॒र्मोह॒विर॑स्मि॒नाम॑ || 7 ||

त्रि॒भिःप॒वित्रै॒रपु॑पो॒द्ध्य१॑(अ॒)र्कं¦हृ॒दाम॒तिंज्योति॒रनु॑प्रजा॒नन् |

वर्षि॑ष्ठं॒रत्न॑मकृतस्व॒धाभि॒¦रादिद्द्यावा᳚पृथि॒वीपर्य॑पश्यत् || 8 ||

श॒तधा᳚र॒मुत्स॒मक्षी᳚यमाणं¦विप॒श्चितं᳚पि॒तरं॒वक्त्वा᳚नाम् |

मे॒ळिंमद᳚न्तंपि॒त्रोरु॒पस्थे॒¦तंरो᳚दसीपिपृतंसत्य॒वाच᳚म् || 9 ||

[21] प्रवोवाजाइति पंचदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निः आद्यायाऋतवोवागायत्री |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:27}{अनुवाक:2, सूक्त:15}
प्रवो॒वाजा᳚,अ॒भिद्य॑वो¦ह॒विष्म᳚न्तोघृ॒ताच्या᳚ | दे॒वाञ्जि॑गातिसुम्न॒युः || 1 || वर्ग:28
ईळे᳚,अ॒ग्निंवि॑प॒श्चितं᳚¦गि॒राय॒ज्ञस्य॒साध॑नम् | श्रु॒ष्टी॒वानं᳚धि॒तावा᳚नम् || 2 ||
अग्ने᳚श॒केम॑तेव॒यं¦यमं᳚दे॒वस्य॑वा॒जिनः॑ | अति॒द्वेषां᳚सितरेम || 3 ||
स॒मि॒ध्यमा᳚नो,अध्व॒रे॒३॑(ए॒)¦ऽग्निःपा᳚व॒कईड्यः॑ | शो॒चिष्के᳚श॒स्तमी᳚महे || 4 ||
पृ॒थु॒पाजा॒,अम॑र्त्यो¦घृ॒तनि᳚र्णि॒क्‌स्वा᳚हुतः | अ॒ग्निर्य॒ज्ञस्य॑हव्य॒वाट् || 5 ||
तंस॒बाधो᳚य॒तस्रु॑च¦इ॒त्थाधि॒याय॒ज्ञव᳚न्तः | आच॑क्रुर॒ग्निमू॒तये᳚ || 6 || वर्ग:29
होता᳚दे॒वो,अम॑र्त्यः¦पु॒रस्ता᳚देतिमा॒यया᳚ | वि॒दथा᳚निप्रचो॒दय॑न् || 7 ||
वा॒जीवाजे᳚षुधीयते¦ऽध्व॒रेषु॒प्रणी᳚यते | विप्रो᳚य॒ज्ञस्य॒साध॑नः || 8 ||
धि॒याच॑क्रे॒वरे᳚ण्यो¦भू॒तानां॒गर्भ॒माद॑धे | दक्ष॑स्यपि॒तरं॒तना᳚ || 9 ||
नित्वा᳚दधे॒वरे᳚ण्यं॒¦दक्ष॑स्ये॒ळास॑हस्कृत | अग्ने᳚सुदी॒तिमु॒शिज᳚म् || 10 ||
अ॒ग्निंय॒न्तुर॑म॒प्तुर॑¦मृ॒तस्य॒योगे᳚व॒नुषः॑ | विप्रा॒वाजैः॒समि᳚न्धते || 11 || वर्ग:30
ऊ॒र्जोनपा᳚तमध्व॒रे¦दी᳚दि॒वांस॒मुप॒द्यवि॑ | अ॒ग्निमी᳚ळेक॒विक्र॑तुम् || 12 ||
ई॒ळेन्यो᳚नम॒स्य॑¦स्ति॒रस्तमां᳚सिदर्श॒तः | सम॒ग्निरि॑ध्यते॒वृषा᳚ || 13 ||
वृषो᳚,अ॒ग्निःसमि॑ध्य॒ते¦ऽश्वो॒नदे᳚व॒वाह॑नः | तंह॒विष्म᳚न्तईळते || 14 ||
वृष॑णंत्वाव॒यंवृ॑ष॒न्¦वृष॑णः॒समि॑धीमहि | अग्ने॒दीद्य॑तंबृ॒हत् || 15 ||
[22] अग्नेजुषस्वेति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री तृतीयोष्णिक् चतुर्थीत्रिष्टुप् पंचमीजगती |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:28}{अनुवाक:2, सूक्त:16}
अग्ने᳚जु॒षस्व॑नोह॒विः¦पु॑रो॒ळाशं᳚जातवेदः | प्रा॒तः॒सा॒वेधि॑यावसो || 1 || वर्ग:31
पु॒रो॒ळा,अ॑ग्नेपच॒त¦स्तुभ्यं᳚वाघा॒परि॑ष्कृतः | तंजु॑षस्वयविष्ठ्य || 2 ||
अग्ने᳚वी॒हिपु॑रो॒ळाश॒¦माहु॑तंति॒रो,अ᳚ह्न्यम् | सह॑सःसू॒नुर॑स्यध्व॒रेहि॒तः || 3 ||
माध्यं᳚दिने॒सव॑नेजातवेदः¦पुरो॒ळाश॑मि॒हक॑वेजुषस्व |

अग्ने᳚य॒ह्वस्य॒तव॑भाग॒धेयं॒¦नप्रमि॑नन्तिवि॒दथे᳚षु॒धीराः᳚ || 4 ||

अग्ने᳚तृ॒तीये॒सव॑ने॒हिकानि॑षः¦पुरो॒ळाशं᳚सहसःसून॒वाहु॑तम् |

अथा᳚दे॒वेष्‌व॑ध्व॒रंवि॑प॒न्यया॒¦धारत्न॑वन्तम॒मृते᳚षु॒जागृ॑विम् || 5 ||

अग्ने᳚वृधा॒नआहु॑तिं¦पुरो॒ळाशं᳚जातवेदः | जु॒षस्व॑ति॒रो,अ᳚ह्न्यम् || 6 ||
[23] अस्तीदमिति षोळशर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निस्त्रिष्टुप् ( पंचम्याऋत्विजोवा) आद्य चतुर्थीदशमीद्वादश्योनुष्टुभः षष्ठ्येकादशी पंचदश्योजगत्यः |{अष्टक:3, अध्याय:1}{मंडल:3, सूक्त:29}{अनुवाक:2, सूक्त:17}
अस्ती॒दम॑धि॒मन्थ॑न॒¦मस्ति॑प्र॒जन॑नंकृ॒तम् | ए॒तांवि॒श्पत्नी॒माभ॑रा॒¦ग्निंम᳚न्थामपू॒र्वथा᳚ || 1 || वर्ग:32
अ॒रण्यो॒र्निहि॑तोजा॒तवे᳚दा॒¦गर्भ॑इव॒सुधि॑तोग॒र्भिणी᳚षु |

दि॒वेदि॑व॒ईड्यो᳚जागृ॒वद्भि॑¦र्ह॒विष्म॑द्भिर्मनु॒ष्ये᳚भिर॒ग्निः || 2 ||

उ॒त्ता॒नाया॒मव॑भराचिकि॒त्वान्¦त्स॒द्यःप्रवी᳚ता॒वृष॑णंजजान |

अ॒रु॒षस्तू᳚पो॒रुश॑दस्य॒पाज॒¦इळा᳚यास्‌पु॒त्रोव॒युने᳚ऽजनिष्ट || 3 ||

इळा᳚यास्त्वाप॒देव॒यं¦नाभा᳚पृथि॒व्या,अधि॑ | जात॑वेदो॒निधी᳚म॒¦ह्यग्ने᳚ह॒व्याय॒वोळ्ह॑वे || 4 ||
मन्थ॑तानरःक॒विमद्व॑यन्तं॒¦प्रचे᳚तसम॒मृतं᳚सु॒प्रती᳚कम् |

य॒ज्ञस्य॑के॒तुंप्र॑थ॒मंपु॒रस्ता᳚¦द॒ग्निंन॑रोजनयतासु॒शेव᳚म् || 5 ||

यदी॒मन्थ᳚न्तिबा॒हुभि॒र्विरो᳚च॒ते¦ऽश्वो॒नवा॒ज्य॑रु॒षोवने॒ष्वा |

चि॒त्रोनयाम᳚न्न॒श्विनो॒रनि॑वृतः॒¦परि॑वृण॒क्त्यश्म॑न॒स्तृणा॒दह॑न् || 6 || वर्ग:33

जा॒तो,अ॒ग्नीरो᳚चते॒चेकि॑तानो¦वा॒जीविप्रः॑कविश॒स्तःसु॒दानुः॑ |

यंदे॒वास॒ईड्यं᳚विश्व॒विदं᳚¦हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ || 7 ||

सीद॑होतः॒स्वउ॑लो॒केचि॑कि॒त्वान्¦त्सा॒दया᳚य॒ज्ञंसु॑कृ॒तस्य॒योनौ᳚ |

दे॒वा॒वीर्दे॒वान्‌ह॒विषा᳚यजा॒¦स्यग्ने᳚बृ॒हद्‌यज॑माने॒वयो᳚धाः || 8 ||

कृ॒णोत॑धू॒मंवृष॑णंसखा॒यो¦ऽस्रे᳚धन्तइतन॒वाज॒मच्छ॑ |

अ॒यम॒ग्निःपृ॑तना॒षाट्‌सु॒वीरो॒¦ऽयेन॑दे॒वासो॒,अस॑हन्त॒दस्यू॑न् || 9 ||

अ॒यंते॒योनि᳚रृ॒त्वियो॒¦यतो᳚जा॒तो,अरो᳚चथाः | तंजा॒नन्न॑ग्न॒आसी॒दा¦था᳚नोवर्धया॒गिरः॑ || 10 ||
तनू॒नपा᳚दुच्यते॒गर्भ॑आसु॒रो¦नरा॒शंसो᳚भवति॒यद्वि॒जाय॑ते |

मा॒त॒रिश्वा॒यदमि॑मीतमा॒तरि॒¦वात॑स्य॒सर्गो᳚,अभव॒त्सरी᳚मणि || 11 || वर्ग:34

सु॒नि॒र्मथा॒निर्म॑थितः¦सुनि॒धानिहि॑तःक॒विः | अग्ने᳚स्वध्व॒राकृ॑णु¦दे॒वान्‌दे᳚वय॒तेय॑ज || 12 ||
अजी᳚जनन्‌न॒मृतं॒मर्त्या᳚सो¦ऽस्रे॒माणं᳚त॒रणिं᳚वी॒ळुज᳚म्भम् |

दश॒स्वसा᳚रो,अ॒ग्रुवः॑समी॒चीः¦पुमां᳚संजा॒तम॒भिसंर॑भन्ते || 13 ||

प्रस॒प्तहो᳚तासन॒काद॑रोचत¦मा॒तुरु॒पस्थे॒यदशो᳚च॒दूध॑नि |

ननिमि॑षतिसु॒रणो᳚दि॒वेदि॑वे॒¦यदसु॑रस्यज॒ठरा॒दजा᳚यत || 14 ||

अ॒मि॒त्रा॒युधो᳚म॒रुता᳚मिवप्र॒याः¦प्र॑थम॒जाब्रह्म॑णो॒विश्व॒मिद्वि॑दुः |

द्यु॒म्नव॒द्‌ब्रह्म॑कुशि॒कास॒एरि॑र॒¦एक॑एको॒दमे᳚,अ॒ग्निंसमी᳚धिरे || 15 ||

यद॒द्यत्वा᳚प्रय॒तिय॒ज्ञे,अ॒स्मिन्¦होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह |

ध्रु॒वम॑याध्रु॒वमु॒ताश॑मिष्ठाः¦प्रजा॒नन्‌वि॒द्वाँ,उप॑याहि॒सोम᳚म् || 16 ||

[24] इच्छंतित्वेति द्वाविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{अष्टक:3, अध्याय:2}{मंडल:3, सूक्त:30}{अनुवाक:3, सूक्त:1}
इ॒च्छन्ति॑त्वासो॒म्यासः॒सखा᳚यः¦सु॒न्वन्ति॒सोमं॒दध॑ति॒प्रयां᳚सि |

तिति॑क्षन्ते,अ॒भिश॑स्तिं॒जना᳚ना॒¦मिन्द्र॒त्वदाकश्च॒नहिप्र॑के॒तः || 1 || वर्ग:1

नते᳚दू॒रेप॑र॒माचि॒द्रजां॒¦स्यातुप्रया᳚हिहरिवो॒हरि॑भ्याम् |

स्थि॒राय॒वृष्णे॒सव॑नाकृ॒तेमा¦यु॒क्ताग्रावा᳚णःसमिधा॒ने,अ॒ग्नौ || 2 ||

इन्द्रः॑सु॒शिप्रो᳚म॒घवा॒तरु॑त्रो¦म॒हाव्रा᳚तस्तुविकू॒र्मिरृघा᳚वान् |

यदु॒ग्रोधाबा᳚धि॒तोमर्त्ये᳚षु॒¦क्व१॑(अ॒)त्याते᳚वृषभवी॒र्या᳚णि || 3 ||

त्वंहिष्मा᳚च्या॒वय॒न्नच्यु॑ता॒¦न्येको᳚वृ॒त्राचर॑सि॒जिघ्न॑मानः |

तव॒द्यावा᳚पृथि॒वीपर्व॑ता॒सो¦नु᳚व्र॒ताय॒निमि॑तेवतस्थुः || 4 ||

उ॒ताभ॑येपुरुहूत॒श्रवो᳚भि॒¦रेको᳚दृ॒ळ्हम॑वदोवृत्र॒हासन् |

इ॒मेचि॑दिन्द्र॒रोद॑सी,अपा॒रे¦यत्सं᳚गृ॒भ्णाम॑घवन्‌का॒शिरित्ते᳚ || 5 ||

प्रसूत॑इन्द्रप्र॒वता॒हरि॑भ्यां॒¦प्रते॒वज्रः॑प्रमृ॒णन्ने᳚तु॒शत्रू॑न् |

ज॒हिप्र॑ती॒चो,अ॑नू॒चःपरा᳚चो॒¦विश्वं᳚स॒त्यंकृ॑णुहिवि॒ष्टम॑स्तु || 6 || वर्ग:2

यस्मै॒धायु॒रद॑धा॒मर्त्या॒या¦भ॑क्तंचिद्‌भजतेगे॒ह्य१॑(अं॒)सः |

भ॒द्रात॑इन्द्रसुम॒तिर्घृ॒ताची᳚¦स॒हस्र॑दानापुरुहूतरा॒तिः || 7 ||

स॒हदा᳚नुंपुरुहूतक्षि॒यन्त॑¦मह॒स्तमि᳚न्द्र॒संपि॑ण॒क्कुणा᳚रुम् |

अ॒भिवृ॒त्रंवर्ध॑मानं॒पिया᳚रु¦म॒पाद॑मिन्द्रत॒वसा᳚जघन्थ || 8 ||

निसा᳚म॒नामि॑षि॒रामि᳚न्द्र॒भूमिं᳚¦म॒हीम॑पा॒रांसद॑नेससत्थ |

अस्त॑भ्ना॒द्द्यांवृ॑ष॒भो,अ॒न्तरि॑क्ष॒¦मर्ष॒न्त्वाप॒स्त्वये॒हप्रसू᳚ताः || 9 ||

अ॒ला॒तृ॒णोव॒लइ᳚न्द्रव्र॒जोगोः¦पु॒राहन्तो॒र्भय॑मानो॒व्या᳚र |

सु॒गान्‌प॒थो,अ॑कृणोन्नि॒रजे॒गाः¦प्राव॒न्वाणीः᳚पुरुहू॒तंधम᳚न्तीः || 10 ||

एको॒द्वेवसु॑मतीसमी॒ची¦,इन्द्र॒आप॑प्रौपृथि॒वीमु॒तद्याम् |

उ॒तान्तरि॑क्षाद॒भिनः॑समी॒क¦इ॒षोर॒थीःस॒युजः॑शूर॒वाजा॑न् || 11 || वर्ग:3

दिशः॒सूर्यो॒नमि॑नाति॒प्रदि॑ष्टा¦दि॒वेदि॑वे॒हर्य॑श्वप्रसूताः |

संयदान॒ळध्व॑न॒आदिदश्वै᳚¦र्वि॒मोच॑नंकृणुते॒तत्‌त्व॑स्य || 12 ||

दिदृ॑क्षन्तउ॒षसो॒याम᳚न्न॒क्तो¦र्वि॒वस्व॑त्या॒महि॑चि॒त्रमनी᳚कम् |

विश्वे᳚जानन्तिमहि॒नायदागा॒¦दिन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि॑ || 13 ||

महि॒ज्योति॒र्निहि॑तंव॒क्षणा᳚¦स्वा॒माप॒क्वंच॑रति॒बिभ्र॑ती॒गौः |

विश्वं॒स्वाद्म॒सम्भृ॑तमु॒स्रिया᳚यां॒¦यत्सी॒मिन्द्रो॒,अद॑धा॒द्‌भोज॑नाय || 14 ||

इन्द्र॒दृह्य॑यामको॒शा,अ॑भूवन्¦य॒ज्ञाय॑शिक्षगृण॒तेसखि॑भ्यः |

दु॒र्मा॒यवो᳚दु॒रेवा॒मर्त्या᳚सो¦निष॒ङ्गिणो᳚रि॒पवो॒हन्त्वा᳚सः || 15 ||

संघोषः॑शृण्वेऽव॒मैर॒मित्रै᳚¦र्ज॒हीन्ये᳚ष्व॒शनिं॒तपि॑ष्ठाम् |

वृ॒श्चेम॒धस्ता॒द्‌विरु॑जा॒सह॑स्व¦ज॒हिरक्षो᳚मघवन्‌र॒न्धय॑स्व || 16 || वर्ग:4

उद्‌वृ॑ह॒रक्षः॑स॒हमू᳚लमिन्द्र¦वृ॒श्चामध्यं॒प्रत्यग्रं᳚शृणीहि |

आकीव॑तःसल॒लूकं᳚चकर्थ¦ब्रह्म॒द्विषे॒तपु॑षिंहे॒तिम॑स्य || 17 ||

स्व॒स्तये᳚वा॒जिभि॑श्चप्रणेतः॒¦संयन्म॒हीरिष॑आ॒सत्सि॑पू॒र्वीः |

रा॒योव॒न्तारो᳚बृह॒तःस्या᳚मा॒¦स्मे,अ॑स्तु॒भग॑इन्द्रप्र॒जावा॑न् || 18 ||

आनो᳚भर॒भग॑मिन्द्रद्यु॒मन्तं॒¦निते᳚दे॒ष्णस्य॑धीमहिप्ररे॒के |

ऊ॒र्वइ॑वपप्रथे॒कामो᳚,अ॒स्मे¦तमापृ॑णवसुपते॒वसू᳚नाम् || 19 ||

इ॒मंकामं᳚मन्दया॒गोभि॒रश्वै᳚¦श्च॒न्द्रव॑ता॒राध॑साप॒प्रथ॑श्च |

स्व॒र्यवो᳚म॒तिभि॒स्तुभ्यं॒विप्रा॒,¦इन्द्रा᳚य॒वाहः॑कुशि॒कासो᳚,अक्रन् || 20 ||

आनो᳚गो॒त्राद॑र्दृहिगोपते॒गाः¦सम॒स्मभ्यं᳚स॒नयो᳚यन्तु॒वाजाः᳚ |

दि॒वक्षा᳚,असिवृषभस॒त्यशु॑ष्मो॒¦ऽस्मभ्यं॒सुम॑घवन्‌बोधिगो॒दाः || 21 ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 22 ||

[25] शासद्वह्निरिति द्वाविंशत्यृचस्य सूक्तस्य इषीरथिः कुशिक इंद्रत्रिष्टुप् |{अष्टक:3, अध्याय:2}{मंडल:3, सूक्त:31}{अनुवाक:3, सूक्त:2}
शास॒द्‌वह्नि॑र्दुहि॒तुर्न॒प्त्यं᳚गाद्¦वि॒द्वाँ,ऋ॒तस्य॒दीधि॑तिंसप॒र्यन् |

पि॒तायत्र॑दुहि॒तुःसेक॑मृ॒ञ्जन्¦त्संश॒ग्म्ये᳚न॒मन॑सादध॒न्वे || 1 || वर्ग:5

नजा॒मये॒तान्वो᳚रि॒क्थमा᳚रैक्¦च॒कार॒गर्भं᳚सनि॒तुर्नि॒धान᳚म् |

यदी᳚मा॒तरो᳚ज॒नय᳚न्त॒वह्नि॑¦म॒न्यःक॒र्तासु॒कृतो᳚र॒न्यऋ॒न्धन् || 2 ||

अ॒ग्निर्ज॑ज्ञेजु॒ह्वा॒३॑(आ॒)रेज॑मानो¦म॒हस्पु॒त्राँ,अ॑रु॒षस्य॑प्र॒यक्षे᳚ |

म॒हान्‌गर्भो॒मह्याजा॒तमे᳚षां¦म॒हीप्र॒वृद्धर्य॑श्वस्यय॒ज्ञैः || 3 ||

अ॒भिजैत्री᳚रसचन्तस्पृधा॒नं¦महि॒ज्योति॒स्तम॑सो॒निर॑जानन् |

तंजा᳚न॒तीःप्रत्युदा᳚यन्नु॒षासः॒¦पति॒र्गवा᳚मभव॒देक॒इन्द्रः॑ || 4 ||

वी॒ळौस॒तीर॒भिधीरा᳚,अतृन्दन्¦प्रा॒चाहि᳚न्व॒न्‌मन॑सास॒प्तविप्राः᳚ |

विश्वा᳚मविन्दन्‌प॒थ्या᳚मृ॒तस्य॑¦प्रजा॒नन्नित्तानम॒सावि॑वेश || 5 ||

वि॒दद्यदी᳚स॒रमा᳚रु॒ग्णमद्रे॒¦र्महि॒पाथः॑पू॒र्व्यंस॒ध्र्य॑क्कः |

अग्रं᳚नयत्‌सु॒पद्यक्ष॑राणा॒¦मच्छा॒रवं᳚प्रथ॒माजा᳚न॒तीगा᳚त् || 6 || वर्ग:6

अग॑च्छदु॒विप्र॑तमःसखी॒य¦न्नसू᳚दयत्‌सु॒कृते॒गर्भ॒मद्रिः॑ |

स॒सान॒मर्यो॒युव॑भिर्मख॒स्य¦न्नथा᳚भव॒दङ्गि॑राःस॒द्यो,अर्च॑न् || 7 ||

स॒तःस॑तःप्रति॒मानं᳚पुरो॒भू¦र्विश्वा᳚वेद॒जनि॑मा॒हन्ति॒शुष्ण᳚म् |

प्रणो᳚दि॒वःप॑द॒वीर्ग॒व्युरर्च॒न्¦त्सखा॒सखीँ᳚रमुञ्च॒न्निर॑व॒द्यात् || 8 ||

निग᳚व्य॒तामन॑सासेदुर॒र्कैः¦कृ᳚ण्वा॒नासो᳚,अमृत॒त्वाय॑गा॒तुम् |

इ॒दंचि॒न्नुसद॑नं॒भूर्ये᳚षां॒¦येन॒मासाँ॒,असि॑षासन्नृ॒तेन॑ || 9 ||

स॒म्पश्य॑माना,अमदन्न॒भिस्वं¦पयः॑प्र॒त्नस्य॒रेत॑सो॒दुघा᳚नाः |

विरोद॑सी,अतप॒द्‌घोष॑एषां¦जा॒तेनि॒ष्ठामद॑धु॒र्गोषु॑वी॒रान् || 10 ||

सजा॒तेभि᳚र्वृत्र॒हासेदु॑ह॒व्यै¦रुदु॒स्रिया᳚,असृज॒दिन्द्रो᳚,अ॒र्कैः |

उ॒रू॒च्य॑स्मैघृ॒तव॒द्‌भर᳚न्ती॒¦मधु॒स्वाद्म॑दुदुहे॒जेन्या॒गौः || 11 || वर्ग:7

पि॒त्रेचि॑च्चक्रुः॒सद॑नं॒सम॑स्मै॒¦महि॒त्विषी᳚मत्‌सु॒कृतो॒विहिख्यन् |

वि॒ष्क॒भ्नन्तः॒स्कम्भ॑नेना॒जनि॑त्री॒,¦आसी᳚ना,ऊ॒र्ध्वंर॑भ॒संविमि᳚न्वन् || 12 ||

म॒हीयदि॑धि॒षणा᳚शि॒श्नथे॒धात्¦स॑द्यो॒वृधं᳚वि॒भ्व१॑(अं॒)रोद॑स्योः |

गिरो॒यस्मि᳚न्ननव॒द्याःस॑मी॒ची¦र्विश्वा॒,इन्द्रा᳚य॒तवि॑षी॒रनु॑त्ताः || 13 ||

मह्याते᳚स॒ख्यंव॑श्मिश॒क्ती¦रावृ॑त्र॒घ्नेनि॒युतो᳚यन्तिपू॒र्वीः |

महि॑स्तो॒त्रमव॒आग᳚न्मसू॒रे¦र॒स्माकं॒सुम॑घवन्‌बोधिगो॒पाः || 14 ||

महि॒क्षेत्रं᳚पु॒रुश्च॒न्द्रंवि॑वि॒द्वा¦नादित्‌सखि॑भ्यश्च॒रथं॒समै᳚रत् |

इन्द्रो॒नृभि॑रजन॒द्दीद्या᳚नः¦सा॒कंसूर्य॑मु॒षसं᳚गा॒तुम॒ग्निम् || 15 ||

अ॒पश्चि॑दे॒षवि॒भ्वो॒३॑(ओ॒)दमू᳚नाः॒¦प्रस॒ध्रीची᳚रसृजद्‌वि॒श्वश्च᳚न्द्राः |

मध्वः॑पुना॒नाःक॒विभिः॑प॒वित्रै॒¦र्द्युभि᳚र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः || 16 || वर्ग:8

अनु॑कृ॒ष्णेवसु॑धितीजिहाते¦,उ॒भेसूर्य॑स्यमं॒हना॒यज॑त्रे |

परि॒यत्ते᳚महि॒मानं᳚वृ॒जध्यै॒¦सखा᳚यइन्द्र॒काम्या᳚ऋजि॒प्याः || 17 ||

पति॑र्भववृत्रहन्‌त्सू॒नृता᳚नां¦गि॒रांवि॒श्वायु᳚र्वृष॒भोव॑यो॒धाः |

आनो᳚गहिस॒ख्येभिः॑शि॒वेभि᳚¦र्म॒हान्‌म॒हीभि॑रू॒तिभिः॑सर॒ण्यन् || 18 ||

तम᳚ङ्गिर॒स्वन्नम॑सासप॒र्यन्¦नव्यं᳚कृणोमि॒सन्य॑सेपुरा॒जाम् |

द्रुहो॒विया᳚हिबहु॒ला,अदे᳚वीः॒¦स्व॑श्चनोमघवन्‌त्सा॒तये᳚धाः || 19 ||

मिहः॑पाव॒काःप्रत॑ता,अभूवन्¦त्स्व॒स्तिनः॑पिपृहिपा॒रमा᳚साम् |

इन्द्र॒त्वंर॑थि॒रःपा᳚हिनोरि॒षो¦म॒क्षूम॑क्षूकृणुहिगो॒जितो᳚नः || 20 ||

अदे᳚दिष्टवृत्र॒हागोप॑ति॒र्गा¦,अ॒न्तःकृ॒ष्णाँ,अ॑रु॒षैर्धाम॑भिर्गात् |

प्रसू॒नृता᳚दि॒शमा᳚नऋ॒तेन॒¦दुर॑श्च॒विश्वा᳚,अवृणो॒दप॒स्वाः || 21 ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 22 ||

[26] इंद्रसोममिति सप्तदशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{अष्टक:3, अध्याय:2}{मंडल:3, सूक्त:32}{अनुवाक:3, सूक्त:3}
इन्द्र॒सोमं᳚सोमपते॒पिबे॒मं¦माध्यं᳚दिनं॒सव॑नं॒चारु॒यत्ते᳚ |

प्र॒प्रुथ्या॒शिप्रे᳚मघवन्नृजीषिन्¦वि॒मुच्या॒हरी᳚,इ॒हमा᳚दयस्व || 1 || वर्ग:9

गवा᳚शिरंम॒न्थिन॑मिन्द्रशु॒क्रं¦पिबा॒सोमं᳚ररि॒माते॒मदा᳚य |

ब्र॒ह्म॒कृता॒मारु॑तेनाग॒णेन॑¦स॒जोषा᳚रु॒द्रैस्‌तृ॒पदावृ॑षस्व || 2 ||

येते॒शुष्मं॒येतवि॑षी॒मव॑र्ध॒¦न्नर्च᳚न्तइन्द्रम॒रुत॑स्त॒ओजः॑ |

माध्यं᳚दिने॒सव॑नेवज्रहस्त॒¦पिबा᳚रु॒द्रेभिः॒सग॑णःसुशिप्र || 3 ||

तइन्न्व॑स्य॒मधु॑मद्‌विविप्र॒¦इन्द्र॑स्य॒शर्धो᳚म॒रुतो॒यआस॑न् |

येभि᳚र्वृ॒त्रस्ये᳚षि॒तोवि॒वेदा᳚¦म॒र्मणो॒मन्य॑मानस्य॒मर्म॑ || 4 ||

म॒नु॒ष्वदि᳚न्द्र॒सव॑नंजुषा॒णः¦पिबा॒सोमं॒शश्व॑तेवी॒र्या᳚य |

सआव॑वृत्स्वहर्यश्वय॒ज्ञैः¦स॑र॒ण्युभि॑र॒पो,अर्णा᳚सिसर्षि || 5 ||

त्वम॒पोयद्ध॑वृ॒त्रंज॑घ॒न्वाँ¦अत्याँ᳚,इव॒प्रासृ॑जः॒सर्त॒वाजौ |

शया᳚नमिन्द्र॒चर॑ताव॒धेन॑¦वव्रि॒वांसं॒परि॑दे॒वीरदे᳚वम् || 6 || वर्ग:10

यजा᳚म॒इन्नम॑सावृ॒द्धमिन्द्रं᳚¦बृ॒हन्त॑मृ॒ष्वम॒जरं॒युवा᳚नम् |

यस्य॑प्रि॒येम॒मतु᳚र्य॒ज्ञिय॑स्य॒¦नरोद॑सीमहि॒मानं᳚म॒माते᳚ || 7 ||

इन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि᳚¦व्र॒तानि॑दे॒वानमि॑नन्ति॒विश्वे᳚ |

दा॒धार॒यःपृ॑थि॒वींद्यामु॒तेमां¦ज॒जान॒सूर्य॑मु॒षसं᳚सु॒दंसाः᳚ || 8 ||

अद्रो᳚घस॒त्यंतव॒तन्म॑हि॒त्वं¦स॒द्योयज्जा॒तो,अपि॑बोह॒सोम᳚म् |

नद्याव॑इन्द्रत॒वस॑स्त॒ओजो॒¦नाहा॒नमासाः᳚श॒रदो᳚वरन्त || 9 ||

त्वंस॒द्यो,अ॑पिबोजा॒तइ᳚न्द्र॒¦मदा᳚य॒सोमं᳚पर॒मेव्यो᳚मन् |

यद्ध॒द्यावा᳚पृथि॒वी,आवि॑वेशी॒¦रथा᳚भवःपू॒र्व्यःका॒रुधा᳚याः || 10 ||

अह॒न्नहिं᳚परि॒शया᳚न॒मर्ण॑¦ओजा॒यमा᳚नंतुविजात॒तव्या॑न् |

नते᳚महि॒त्वमनु॑भू॒दध॒द्यौ¦र्यद॒न्यया᳚स्फि॒ग्या॒३॑(आ॒)क्षामव॑स्थाः || 11 || वर्ग:11

य॒ज्ञोहित॑इन्द्र॒वर्ध॑नो॒भू¦दु॒तप्रि॒यःसु॒तसो᳚मोमि॒येधः॑ |

य॒ज्ञेन॑य॒ज्ञम॑वय॒ज्ञियः॒सन्¦य॒ज्ञस्ते॒वज्र॑महि॒हत्य॑आवत् || 12 ||

य॒ज्ञेनेन्द्र॒मव॒साच॑क्रे,अ॒र्वा¦गैनं᳚सु॒म्नाय॒नव्य॑सेववृत्याम् |

यःस्तोमे᳚भिर्वावृ॒धेपू॒र्व्येभि॒¦र्योम॑ध्य॒मेभि॑रु॒तनूत॑नेभिः || 13 ||

वि॒वेष॒यन्मा᳚धि॒षणा᳚ज॒जान॒¦स्तवै᳚पु॒रापार्या॒दिन्द्र॒मह्नः॑ |

अंह॑सो॒यत्र॑पी॒पर॒द्‌यथा᳚नो¦ना॒वेव॒यान्त॑मु॒भये᳚हवन्ते || 14 ||

आपू᳚र्णो,अस्यक॒लशः॒स्वाहा॒¦सेक्ते᳚व॒कोशं᳚सिसिचे॒पिब॑ध्यै |

समु॑प्रि॒या,आव॑वृत्र॒न्‌मदा᳚य¦प्रदक्षि॒णिद॒भिसोमा᳚स॒इन्द्र᳚म् || 15 ||

नत्वा᳚गभी॒रःपु॑रुहूत॒सिन्धु॒¦र्नाद्र॑यः॒परि॒षन्तो᳚वरन्त |

इ॒त्थासखि॑भ्यइषि॒तोयदि॒न्द्रा¦ऽऽदृ॒ळ्हंचि॒दरु॑जो॒गव्य॑मू॒र्वम् || 16 ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 17 ||

[27] प्रपर्वतानामिति त्रयोदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः चतुर्थी षष्ठ्यष्टमीदशमीनांनदीऋषिकानद्योदेवताः एनावयमेतद्वच आतेकारोरितितिसृणांविश्वामित्रोदेवता इंद्रोअस्मानितिद्वयोरिंद्रस्त्रिष्टुबन्त्यानुष्टुप् |{अष्टक:3, अध्याय:2}{मंडल:3, सूक्त:33}{अनुवाक:3, सूक्त:4}
प्रपर्व॑तानामुश॒ती,उ॒पस्था॒¦दश्वे᳚,इव॒विषि॑ते॒हास॑माने |

गावे᳚वशु॒भ्रेमा॒तरा᳚रिहा॒णे¦विपा᳚ट्छुतु॒द्रीपय॑साजवेते || 1 || वर्ग:12

इन्द्रे᳚षितेप्रस॒वंभिक्ष॑माणे॒,¦अच्छा᳚समु॒द्रंर॒थ्ये᳚वयाथः |

स॒मा॒रा॒णे,ऊ॒र्मिभिः॒पिन्व॑माने¦,अ॒न्यावा᳚म॒न्यामप्ये᳚तिशुभ्रे || 2 ||

अच्छा॒सिन्धुं᳚मा॒तृत॑मामयासं॒¦विपा᳚शमु॒र्वींसु॒भगा᳚मगन्म |

व॒त्समि॑वमा॒तरा᳚संरिहा॒णे¦स॑मा॒नंयोनि॒मनु॑सं॒चर᳚न्ती || 3 ||

ए॒नाव॒यंपय॑सा॒पिन्व॑माना॒,¦अनु॒योनिं᳚दे॒वकृ॑तं॒चर᳚न्तीः |

नवर्त॑वेप्रस॒वःसर्ग॑तक्तः¦किं॒युर्विप्रो᳚न॒द्यो᳚जोहवीति || 4 ||

रम॑ध्वंमे॒वच॑सेसो॒म्याय॒¦ऋता᳚वरी॒रुप॑मुहू॒र्तमेवैः᳚ |

प्रसिन्धु॒मच्छा᳚बृह॒तीम॑नी॒षा¦व॒स्युर॑ह्वेकुशि॒कस्य॑सू॒नुः || 5 ||

इन्द्रो᳚,अ॒स्माँ,अ॑रद॒द्‌वज्र॑बाहु॒¦रपा᳚हन्‌वृ॒त्रंप॑रि॒धिंन॒दीना᳚म् |

दे॒वो᳚ऽनयत्‌सवि॒तासु॑पा॒णि¦स्तस्य॑व॒यंप्र॑स॒वेया᳚मउ॒र्वीः || 6 || वर्ग:13

प्र॒वाच्यं᳚शश्व॒धावी॒र्य१॑(अं॒)त¦दिन्द्र॑स्य॒कर्म॒यदहिं᳚विवृ॒श्चत् |

विवज्रे᳚णपरि॒षदो᳚जघा॒ना¦य॒न्नापोऽय॑नमि॒च्छमा᳚नाः || 7 ||

ए॒तद्‌वचो᳚जरित॒र्मापि॑मृष्ठा॒,¦आयत्ते॒घोषा॒नुत्त॑रायु॒गानि॑ |

उ॒क्थेषु॑कारो॒प्रति॑नोजुषस्व॒¦मानो॒निकः॑पुरुष॒त्रानम॑स्ते || 8 ||

ओषुस्व॑सारःका॒रवे᳚शृणोत¦य॒यौवो᳚दू॒रादन॑सा॒रथे᳚न |

निषून॑मध्वं॒भव॑तासुपा॒रा¦,अ॑धो।आ॒क्षाःसि᳚न्धवःस्रो॒त्याभिः॑ || 9 ||

आते᳚कारोशृणवामा॒वचां᳚सि¦य॒याथ॑दू॒रादन॑सा॒रथे᳚न |

निते᳚नंसैपीप्या॒नेव॒योषा॒¦मर्या᳚येवक॒न्या᳚शश्व॒चैते᳚ || 10 ||

यद॒ङ्गत्वा᳚भर॒ताःसं॒तरे᳚यु¦र्ग॒व्यन्‌ग्राम॑इषि॒तइन्द्र॑जूतः |

अर्षा॒दह॑प्रस॒वःसर्ग॑तक्त॒¦आवो᳚वृणेसुम॒तिंय॒ज्ञिया᳚नाम् || 11 || वर्ग:14

अता᳚रिषुर्भर॒ताग॒व्यवः॒स¦मभ॑क्त॒विप्रः॑सुम॒तिंन॒दीना᳚म् |

प्रपि᳚न्वध्वमि॒षय᳚न्तीःसु॒राधा॒,¦आव॒क्षणाः᳚पृ॒णध्वं᳚या॒तशीभ᳚म् || 12 ||

उद्व॑ऊ॒र्मिःशम्या᳚ह॒¦न्त्वापो॒योक्त्रा᳚णिमुञ्चत | मादु॑ष्कृतौ॒व्ये᳚नसा॒¦ऽघ्न्यौशून॒मार॑ताम् || 13 ||
[28] इंद्रःपूर्भिरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{अष्टक:3, अध्याय:2}{मंडल:3, सूक्त:34}{अनुवाक:3, सूक्त:5}
इन्द्रः॑पू॒र्भिदाति॑र॒द्‌दास॑म॒र्कै¦र्वि॒दद्‌व॑सु॒र्दय॑मानो॒विशत्रू॑न् |

ब्रह्म॑जूतस्त॒न्वा᳚वावृधा॒नो¦भूरि॑दात्र॒आपृ॑ण॒द्‌रोद॑सी,उ॒भे || 1 || वर्ग:15

म॒खस्य॑तेतवि॒षस्य॒प्रजू॒ति¦मिय᳚र्मि॒वाच॑म॒मृता᳚य॒भूष॑न् |

इन्द्र॑क्षिती॒नाम॑सि॒मानु॑षीणां¦वि॒शांदैवी᳚नामु॒तपू᳚र्व॒यावा᳚ || 2 ||

इन्द्रो᳚वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒¦प्रमा॒यिना᳚ममिना॒द्‌वर्प॑णीतिः |

अह॒न्व्यं᳚समु॒शध॒ग्‌वने᳚¦ष्वा॒विर्धेना᳚,अकृणोद्‌रा॒म्याणा᳚म् || 3 ||

इन्द्रः॑स्व॒र्षाज॒नय॒न्नहा᳚नि¦जि॒गायो॒शिग्भिः॒पृत॑ना,अभि॒ष्टिः |

प्रारो᳚चय॒न्मन॑वेके॒तुमह्ना॒¦मवि᳚न्द॒ज्ज्योति॑र्बृह॒तेरणा᳚य || 4 ||

इन्द्र॒स्तुजो᳚ब॒र्हणा॒,आवि॑वेश¦नृ॒वद्दधा᳚नो॒नर्या᳚पु॒रूणि॑ |

अचे᳚तय॒द्‌धिय॑इ॒माज॑रि॒त्रे¦प्रेमंवर्ण॑मतिरच्छु॒क्रमा᳚साम् || 5 ||

म॒होम॒हानि॑पनयन्त्य॒स्ये¦न्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि॑ |

वृ॒जने᳚नवृजि॒नान्‌त्संपि॑पेष¦मा॒याभि॒र्दस्यूँ᳚र॒भिभू᳚त्योजाः || 6 || वर्ग:16

यु॒धेन्द्रो᳚म॒ह्नावरि॑वश्चकार¦दे॒वेभ्यः॒सत्प॑तिश्चर्षणि॒प्राः |

वि॒वस्व॑तः॒सद॑ने,अस्य॒तानि॒¦विप्रा᳚,उ॒क्थेभिः॑क॒वयो᳚गृणन्ति || 7 ||

स॒त्रा॒साहं॒वरे᳚ण्यंसहो॒दां¦स॑स॒वांसं॒स्व॑र॒पश्च॑दे॒वीः |

स॒सान॒यःपृ॑थि॒वींद्यामु॒तेमा¦मिन्द्रं᳚मद॒न्त्यनु॒धीर॑णासः || 8 ||

स॒सानात्याँ᳚,उ॒तसूर्यं᳚ससा॒ने¦न्द्रः॑ससानपुरु॒भोज॑सं॒गाम् |

हि॒र॒ण्यय॑मु॒तभोगं᳚ससान¦ह॒त्वीदस्यू॒न्‌प्रार्यं॒वर्ण॑मावत् || 9 ||

इन्द्र॒ओष॑धीरसनो॒दहा᳚नि॒¦वन॒स्पतीँ᳚रसनोद॒न्तरि॑क्षम् |

बि॒भेद॑व॒लंनु॑नु॒देविवा॒चो¦ऽथा᳚भवद्दमि॒ताभिक्र॑तूनाम् || 10 ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 11 ||

[29] तिष्ठाहरीइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{अष्टक:3, अध्याय:2}{मंडल:3, सूक्त:35}{अनुवाक:3, सूक्त:6}
तिष्ठा॒हरी॒रथ॒आयु॒ज्यमा᳚ना¦या॒हिवा॒युर्ननि॒युतो᳚नो॒,अच्छ॑ |

पिबा॒स्यन्धो᳚,अ॒भिसृ॑ष्टो,अ॒स्मे¦,इन्द्र॒स्वाहा᳚ररि॒माते॒मदा᳚य || 1 || वर्ग:17

उपा᳚जि॒रापु॑रुहू॒ताय॒सप्ती॒¦हरी॒रथ॑स्यधू॒र्ष्वायु॑नज्मि |

द्र॒वद्यथा॒सम्भृ॑तंवि॒श्वत॑श्चि॒¦दुपे॒मंय॒ज्ञमाव॑हात॒इन्द्र᳚म् || 2 ||

उपो᳚नयस्व॒वृष॑णातपु॒ष्पो¦तेम॑व॒त्वंवृ॑षभस्वधावः |

ग्रसे᳚ता॒मश्वा॒विमु॑चे॒हशोणा᳚¦दि॒वेदि॑वेस॒दृशी᳚रद्धिधा॒नाः || 3 ||

ब्रह्म॑णातेब्रह्म॒युजा᳚युनज्मि॒¦हरी॒सखा᳚यासध॒माद॑आ॒शू |

स्थि॒रंरथं᳚सु॒खमि᳚न्द्राधि॒तिष्ठ॑न्¦प्रजा॒नन्‌वि॒द्वाँ,उप॑याहि॒सोम᳚म् || 4 ||

माते॒हरी॒वृष॑णावी॒तपृ॑ष्ठा॒¦निरी᳚रम॒न्‌यज॑मानासो,अ॒न्ये |

अ॒त्याया᳚हि॒शश्व॑तोव॒यंते¦रं᳚सु॒तेभिः॑कृणवाम॒सोमैः᳚ || 5 ||

तवा॒यंसोम॒स्त्वमेह्य॒र्वाङ्¦श॑श्वत्त॒मंसु॒मना᳚,अ॒स्यपा᳚हि |

अ॒स्मिन्‌य॒ज्ञेब॒र्हिष्यानि॒षद्या᳚¦दधि॒ष्वेमंज॒ठर॒इन्दु॑मिन्द्र || 6 || वर्ग:18

स्ती॒र्णंते᳚ब॒र्हिःसु॒तइ᳚न्द्र॒सोमः॑¦कृ॒ताधा॒ना,अत्त॑वेते॒हरि॑भ्याम् |

तदो᳚कसेपुरु॒शाका᳚य॒वृष्णे᳚¦म॒रुत्व॑ते॒तुभ्यं᳚रा॒ताह॒वींषि॑ || 7 ||

इ॒मंनरः॒पर्व॑ता॒ऽस्तुभ्य॒मापः॒¦समि᳚न्द्र॒गोभि॒र्मधु॑मन्तमक्रन् |

तस्या॒गत्या᳚सु॒मना᳚ऋष्वपाहि¦प्रजा॒नन्‌वि॒द्वान्‌प॒थ्या॒३॑(आ॒)अनु॒स्वाः || 8 ||

याँ,आभ॑जोम॒रुत॑इन्द्र॒सोमे॒ये¦त्वामव॑र्ध॒न्नभ॑वन्‌ग॒णस्ते᳚ |

तेभि॑रे॒तंस॒जोषा᳚वावशा॒नो॒३॑(ओ॒)¦ऽग्नेःपि॑बजि॒ह्वया॒सोम॑मिन्द्र || 9 ||

इन्द्र॒पिब॑स्व॒धया᳚चित्‌सु॒तस्या॒¦ऽग्नेर्वा᳚पाहिजि॒ह्वया᳚यजत्र |

अ॒ध्व॒र्योर्वा॒प्रय॑तंशक्र॒हस्ता॒¦द्धोतु᳚र्वाय॒ज्ञंह॒विषो᳚जुषस्व || 10 ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 11 ||

[30] इमामूष्वित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोदशम्याआंगिरसोघोरइंद्रस्त्रिष्टुप् |{अष्टक:3, अध्याय:2}{मंडल:3, सूक्त:36}{अनुवाक:3, सूक्त:7}
इ॒मामू॒षुप्रभृ॑तिंसा॒तये᳚धाः॒¦शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः |

सु॒तेसु॑तेवावृधे॒वर्ध॑नेभि॒¦र्यःकर्म॑भिर्म॒हद्भिः॒सुश्रु॑तो॒भूत् || 1 || वर्ग:19

इन्द्रा᳚य॒सोमाः᳚प्र॒दिवो॒विदा᳚ना¦ऋ॒भुर्येभि॒र्वृष॑पर्वा॒विहा᳚याः |

प्र॒य॒म्यमा᳚ना॒न्‌प्रति॒षूगृ॑भा॒ये¦न्द्र॒पिब॒वृष॑धूतस्य॒वृष्णः॑ || 2 ||

पिबा॒वर्ध॑स्व॒तव॑घासु॒तास॒¦इन्द्र॒सोमा᳚सःप्रथ॒मा,उ॒तेमे |

यथापि॑बःपू॒र्व्याँ,इ᳚न्द्र॒सोमाँ᳚¦ए॒वापा᳚हि॒पन्यो᳚,अ॒द्यानवी᳚यान् || 3 ||

म॒हाँ,अम॑त्रोवृ॒जने᳚विर॒प्श्यु१॑(उ॒)¦ग्रंशवः॑पत्यतेधृ॒ष्ण्वोजः॑ |

नाह॑विव्याचपृथि॒वीच॒नैनं॒¦यत्सोमा᳚सो॒हर्य॑श्व॒मम᳚न्दन् || 4 ||

म॒हाँ,उ॒ग्रोवा᳚वृधेवी॒र्या᳚य¦स॒माच॑क्रेवृष॒भःकाव्ये᳚न |

इन्द्रो॒भगो᳚वाज॒दा,अ॑स्य॒गावः॒¦प्रजा᳚यन्ते॒दक्षि॑णा,अस्यपू॒र्वीः || 5 ||

प्रयत्‌सिन्ध॑वःप्रस॒वंयथाय॒¦न्नापः॑समु॒द्रंर॒थ्ये᳚वजग्मुः |

अत॑श्चि॒दिन्द्रः॒सद॑सो॒वरी᳚या॒न्¦यदीं॒सोमः॑पृ॒णति॑दु॒ग्धो,अं॒शुः || 6 || वर्ग:20

स॒मु॒द्रेण॒सिन्ध॑वो॒याद॑माना॒,¦इन्द्रा᳚य॒सोमं॒सुषु॑तं॒भर᳚न्तः |

अं॒शुंदु॑हन्तिह॒स्तिनो᳚भ॒रित्रै॒¦र्मध्वः॑पुनन्ति॒धार॑याप॒वित्रैः᳚ || 7 ||

ह्र॒दा,इ॑वकु॒क्षयः॑सोम॒धानाः॒¦समी᳚विव्याच॒सव॑नापु॒रूणि॑ |

अन्ना॒यदिन्द्रः॑प्रथ॒माव्याश॑¦वृ॒त्रंज॑घ॒न्वाँ,अ॑वृणीत॒सोम᳚म् || 8 ||

आतूभ॑र॒माकि॑रे॒तत्‌परि॑ष्ठाद्¦वि॒द्माहित्वा॒वसु॑पतिं॒वसू᳚नाम् |

इन्द्र॒यत्ते॒माहि॑नं॒दत्र॒म¦स्त्य॒स्मभ्यं॒तद्ध᳚र्यश्व॒प्रय᳚न्धि || 9 ||

अ॒स्मेप्रय᳚न्धिमघवन्‌नृजीषि॒¦न्निन्द्र॑रा॒योवि॒श्ववा᳚रस्य॒भूरेः᳚ |

अ॒स्मेश॒तंश॒रदो᳚जी॒वसे᳚धा¦,अ॒स्मेवी॒राञ्छश्व॑तइन्द्रशिप्रिन् || 10 ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 11 ||

[31] वार्त्रहत्यायेत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री अंत्यानुष्टुप् |{अष्टक:3, अध्याय:2}{मंडल:3, सूक्त:37}{अनुवाक:3, सूक्त:8}
वार्त्र॑हत्याय॒शव॑से¦पृतना॒षाह्या᳚यच | इन्द्र॒त्वाव॑र्तयामसि || 1 || वर्ग:21
अ॒र्वा॒चीनं॒सुते॒मन॑¦उ॒तचक्षुः॑शतक्रतो | इन्द्र॑कृ॒ण्वन्तु॑वा॒घतः॑ || 2 ||
नामा᳚नितेशतक्रतो॒¦विश्वा᳚भिर्गी॒र्भिरी᳚महे | इन्द्रा᳚भिमाति॒षाह्ये᳚ || 3 ||
पु॒रु॒ष्टु॒तस्य॒धाम॑भिः¦श॒तेन॑महयामसि | इन्द्र॑स्यचर्षणी॒धृतः॑ || 4 ||
इन्द्रं᳚वृ॒त्राय॒हन्त॑वे¦पुरुहू॒तमुप॑ब्रुवे | भरे᳚षु॒वाज॑सातये || 5 ||
वाजे᳚षुसास॒हिर्भ॑व॒¦त्वामी᳚महेशतक्रतो | इन्द्र॑वृ॒त्राय॒हन्त॑वे || 6 || वर्ग:22
द्यु॒म्नेषु॑पृत॒नाज्ये᳚¦पृत्सु॒तूर्षु॒श्रव॑स्सुच | इन्द्र॒साक्ष्वा॒भिमा᳚तिषु || 7 ||
शु॒ष्मिन्त॑मंनऊ॒तये᳚¦द्यु॒म्निनं᳚पाहि॒जागृ॑विम् | इन्द्र॒सोमं᳚शतक्रतो || 8 ||
इ॒न्द्रि॒याणि॑शतक्रतो॒¦याते॒जने᳚षुप॒ञ्चसु॑ | इन्द्र॒तानि॑त॒आवृ॑णे || 9 ||
अग᳚न्निन्द्र॒श्रवो᳚बृ॒हद्¦द्यु॒म्नंद॑धिष्वदु॒ष्टर᳚म् | उत्ते॒शुष्मं᳚तिरामसि || 10 ||
अ॒र्वा॒वतो᳚न॒आग॒¦ह्यथो᳚शक्रपरा॒वतः॑ | उ॒लो॒कोयस्ते᳚,अद्रिव॒¦इन्द्रे॒हतत॒आग॑हि || 11 ||
[32] अभितष्ठेवेति दशर्चस्य सूक्तस्य वैश्वामित्रः प्रजापतिरिंद्रस्त्रिष्टुप् (वाच्यः प्रजापतिर्वा विश्वामित्रोवा) |{अष्टक:3, अध्याय:2}{मंडल:3, सूक्त:38}{अनुवाक:3, सूक्त:9}
अ॒भितष्टे᳚वदीधयामनी॒षा¦मत्यो॒नवा॒जीसु॒धुरो॒जिहा᳚नः |

अ॒भिप्रि॒याणि॒मर्मृ॑श॒त्‌परा᳚णि¦क॒वीँरि॑च्छामिसं॒दृशे᳚सुमे॒धाः || 1 || वर्ग:23

इ॒नोतपृ॑च्छ॒जनि॑माकवी॒नां¦म॑नो॒धृतः॑सु॒कृत॑स्तक्षत॒द्याम् |

इ॒मा,उ॑तेप्र॒ण्यो॒३॑(ओ॒)वर्ध॑माना॒¦मनो᳚वाता॒,अध॒नुधर्म॑णिग्मन् || 2 ||

निषी॒मिदत्र॒गुह्या॒दधा᳚ना¦,उ॒तक्ष॒त्राय॒रोद॑सी॒सम᳚ञ्जन् |

संमात्रा᳚भिर्ममि॒रेये॒मुरु॒र्वी¦,अ॒न्तर्म॒हीसमृ॑ते॒धाय॑सेधुः || 3 ||

आ॒तिष्ठ᳚न्तं॒परि॒विश्वे᳚,अभूष॒ञ्¦छ्रियो॒वसा᳚नश्चरति॒स्वरो᳚चिः |

म॒हत्तद्‌वृष्णो॒,असु॑रस्य॒नामा¦ऽऽवि॒श्वरू᳚पो,अ॒मृता᳚नितस्थौ || 4 ||

असू᳚त॒पूर्वो᳚वृष॒भोज्याया᳚¦नि॒मा,अ॑स्यशु॒रुधः॑सन्तिपू॒र्वीः |

दिवो᳚नपातावि॒दथ॑स्यधी॒भिः,¦क्ष॒त्रंरा᳚जानाप्र॒दिवो᳚दधाथे || 5 ||

त्रीणि॑राजानावि॒दथे᳚पु॒रूणि॒¦परि॒विश्वा᳚निभूषथः॒सदां᳚सि |

अप॑श्य॒मत्र॒मन॑साजग॒न्वान्¦व्र॒तेग᳚न्ध॒र्वाँ,अपि॑वा॒युके᳚शान् || 6 || वर्ग:24

तदिन्न्व॑स्यवृष॒भस्य॑धे॒नो¦रानाम॑भिर्ममिरे॒सक्म्यं॒गोः |

अ॒न्यद᳚न्यदसु॒र्य१॑(अं॒)वसा᳚ना॒¦निमा॒यिनो᳚ममिरेरू॒पम॑स्मिन् || 7 ||

तदिन्न्व॑स्यसवि॒तुर्नकि᳚र्मे¦हिर॒ण्ययी᳚म॒मतिं॒यामशि॑श्रेत् |

आसु॑ष्टु॒तीरोद॑सीविश्वमि॒न्वे¦,अपी᳚व॒योषा॒जनि॑मानिवव्रे || 8 ||

यु॒वंप्र॒त्नस्य॑साधथोम॒होयद्¦दैवी᳚स्व॒स्तिःपरि॑णःस्यातम् |

गो॒पाजि॑ह्वस्यत॒स्थुषो॒विरू᳚पा॒¦विश्वे᳚पश्यन्तिमा॒यिनः॑कृ॒तानि॑ || 9 ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 10 ||

[33] इंद्रंमतिरिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{अष्टक:3, अध्याय:2}{मंडल:3, सूक्त:39}{अनुवाक:4, सूक्त:1}
इन्द्रं᳚म॒तिर्हृ॒दआव॒च्यमा॒ना¦च्छा॒पतिं॒स्तोम॑तष्टाजिगाति |

याजागृ॑विर्वि॒दथे᳚श॒स्यमा॒ने¦न्द्र॒यत्ते॒जाय॑तेवि॒द्धितस्य॑ || 1 || वर्ग:25

दि॒वश्चि॒दापू॒र्व्याजाय॑माना॒¦विजागृ॑विर्वि॒दथे᳚श॒स्यमा᳚ना |

भ॒द्रावस्त्रा॒ण्यर्जु॑ना॒वसा᳚ना॒¦सेयम॒स्मेस॑न॒जापित्र्या॒धीः || 2 ||

य॒माचि॒दत्र॑यम॒सूर॑सूत¦जि॒ह्वाया॒,अग्रं॒पत॒दाह्यस्था᳚त् |

वपूं᳚षिजा॒तामि॑थु॒नास॑चेते¦तमो॒हना॒तपु॑षोबु॒ध्नएता᳚ || 3 ||

नकि॑रेषांनिन्दि॒तामर्त्ये᳚षु॒¦ये,अ॒स्माकं᳚पि॒तरो॒गोषु॑यो॒धाः |

इन्द्र॑एषांदृंहि॒तामाहि॑नावा॒¦नुद्‌गो॒त्राणि॑ससृजेदं॒सना᳚वान् || 4 ||

सखा᳚ह॒यत्र॒सखि॑भि॒र्नव॑ग्वै¦रभि॒ज्ञ्वासत्व॑भि॒र्गा,अ॑नु॒ग्मन् |

स॒त्यंतदिन्द्रो᳚द॒शभि॒र्दश॑ग्वैः॒¦सूर्यं᳚विवेद॒तम॑सिक्षि॒यन्त᳚म् || 5 ||

इन्द्रो॒मधु॒सम्भृ॑तमु॒स्रिया᳚यां¦प॒द्वद्‌वि॑वेदश॒फव॒न्नमे॒गोः |

गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्सु¦हस्ते᳚दधे॒दक्षि॑णे॒दक्षि॑णावान् || 6 || वर्ग:26

ज्योति᳚र्वृणीत॒तम॑सोविजा॒न¦न्ना॒रेस्या᳚मदुरि॒ताद॒भीके᳚ |

इ॒मागिरः॑सोमपाःसोमवृद्ध¦जु॒षस्वे᳚न्द्रपुरु॒तम॑स्यका॒रोः || 7 ||

ज्योति᳚र्य॒ज्ञाय॒रोद॑सी॒,अनु॑ष्या¦दा॒रेस्या᳚मदुरि॒तस्य॒भूरेः᳚ |

भूरि॑चि॒द्धितु॑ज॒तोमर्त्य॑स्य¦सुपा॒रासो᳚वसवोब॒र्हणा᳚वत् || 8 ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 9 ||

[34] इंद्रत्वेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री |{अष्टक:3, अध्याय:3}{मंडल:3, सूक्त:40}{अनुवाक:4, सूक्त:2}
इन्द्र॑त्वावृष॒भंव॒यं¦सु॒तेसोमे᳚हवामहे | सपा᳚हि॒मध्वो॒,अन्ध॑सः || 1 || वर्ग:1
इन्द्र॑क्रतु॒विदं᳚सु॒तं¦सोमं᳚हर्यपुरुष्टुत | पिबावृ॑षस्व॒तातृ॑पिम् || 2 ||
इन्द्र॒प्रणो᳚धि॒तावा᳚नं¦य॒ज्ञंविश्वे᳚भिर्दे॒वेभिः॑ | ति॒रस्त॑वानविश्पते || 3 ||
इन्द्र॒सोमाः᳚सु॒ता,इ॒मे¦तव॒प्रय᳚न्तिसत्पते | क्षयं᳚च॒न्द्रास॒इन्द॑वः || 4 ||
द॒धि॒ष्वाज॒ठरे᳚सु॒तं¦सोम॑मिन्द्र॒वरे᳚ण्यम् | तव॑द्यु॒क्षास॒इन्द॑वः || 5 ||
गिर्व॑णःपा॒हिनः॑सु॒तं¦मधो॒र्धारा᳚भिरज्यसे | इन्द्र॒त्वादा᳚त॒मिद्‌यशः॑ || 6 || वर्ग:2
अ॒भिद्यु॒म्नानि॑व॒निन॒¦इन्द्रं᳚सचन्ते॒,अक्षि॑ता | पी॒त्वीसोम॑स्यवावृधे || 7 ||
अ॒र्वा॒वतो᳚न॒आग॑हि¦परा॒वत॑श्चवृत्रहन् | इ॒माजु॑षस्वनो॒गिरः॑ || 8 ||
यद᳚न्त॒राप॑रा॒वत॑¦मर्वा॒वतं᳚चहू॒यसे᳚ | इन्द्रे॒हतत॒आग॑हि || 9 ||
[35] आतून‌इंद्रेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री |{अष्टक:3, अध्याय:3}{मंडल:3, सूक्त:41}{अनुवाक:4, सूक्त:3}
आतून॑इन्द्रम॒द्र्य॑¦ग्घुवा॒नःसोम॑पीतये | हरि॑भ्यांयाह्यद्रिवः || 1 || वर्ग:3
स॒त्तोहोता᳚नऋ॒त्विय॑¦स्तिस्ति॒रेब॒र्हिरा᳚नु॒षक् | अयु॑ज्रन्‌प्रा॒तरद्र॑यः || 2 ||
इ॒माब्रह्म॑ब्रह्मवाहः¦क्रि॒यन्त॒आब॒र्हिःसी᳚द | वी॒हिशू᳚रपुरो॒ळाश᳚म् || 3 ||
रा॒र॒न्धिसव॑नेषुण¦ए॒षुस्तोमे᳚षुवृत्रहन् | उ॒क्थेष्वि᳚न्द्रगिर्वणः || 4 ||
म॒तयः॑सोम॒पामु॒रुं¦रि॒हन्ति॒शव॑स॒स्पति᳚म् | इन्द्रं᳚व॒त्संनमा॒तरः॑ || 5 ||
सम᳚न्दस्वा॒ह्यन्ध॑सो॒¦राध॑सेत॒न्वा᳚म॒हे | नस्तो॒तारं᳚नि॒देक॑रः || 6 || वर्ग:4
व॒यमि᳚न्द्रत्वा॒यवो᳚¦ह॒विष्म᳚न्तोजरामहे | उ॒तत्वम॑स्म॒युर्व॑सो || 7 ||
मारे,अ॒स्मद्‌विमु॑मुचो॒¦हरि॑प्रिया॒र्वाङ्या᳚हि | इन्द्र॑स्वधावो॒मत्स्वे॒ह || 8 ||
अ॒र्वाञ्चं᳚त्वासु॒खेरथे॒¦वह॑तामिन्द्रके॒शिना᳚ | घृ॒तस्नू᳚ब॒र्हिरा॒सदे᳚ || 9 ||
[36] उपनइति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र इंद्रोगायत्री |{अष्टक:3, अध्याय:3}{मंडल:3, सूक्त:42}{अनुवाक:4, सूक्त:4}
उप॑नःसु॒तमाग॑हि॒¦सोम॑मिन्द्र॒गवा᳚शिरम् | हरि॑भ्यां॒यस्ते᳚,अस्म॒युः || 1 || वर्ग:5
तमि᳚न्द्र॒मद॒माग॑हि¦बर्हिः॒ष्ठांग्राव॑भिःसु॒तम् | कु॒विन्न्व॑स्यतृ॒प्णवः॑ || 2 ||
इन्द्र॑मि॒त्थागिरो॒ममा¦च्छा᳚गुरिषि॒ता,इ॒तः | आ॒वृते॒सोम॑पीतये || 3 ||
इन्द्रं॒सोम॑स्यपी॒तये॒¦स्तोमै᳚रि॒हह॑वामहे | उ॒क्थेभिः॑कु॒विदा॒गम॑त् || 4 ||
इन्द्र॒सोमाः᳚सु॒ता,इ॒मे¦तान्‌द॑धिष्वशतक्रतो | ज॒ठरे᳚वाजिनीवसो || 5 ||
वि॒द्माहित्वा᳚धनंज॒यं¦वाजे᳚षुदधृ॒षंक॑वे | अधा᳚तेसु॒म्नमी᳚महे || 6 || वर्ग:6
इ॒ममि᳚न्द्र॒गवा᳚शिरं॒¦यवा᳚शिरंचनःपिब | आ॒गत्या॒वृष॑भिःसु॒तम् || 7 ||
तुभ्येदि᳚न्द्र॒स्वओ॒क्ये॒३॑(ए॒)¦सोमं᳚चोदामिपी॒तये᳚ | ए॒षरा᳚रन्तुतेहृ॒दि || 8 ||
त्वांसु॒तस्य॑पी॒तये᳚¦प्र॒त्नमि᳚न्द्रहवामहे | कु॒शि॒कासो᳚,अव॒स्यवः॑ || 9 ||
[37] आयाह्यर्वाङित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{अष्टक:3, अध्याय:3}{मंडल:3, सूक्त:43}{अनुवाक:4, सूक्त:5}
आया᳚ह्य॒र्वाङुप॑वन्धुरे॒ष्ठा¦स्तवेदनु॑प्र॒दिवः॑सोम॒पेय᳚म् |

प्रि॒यासखा᳚या॒विमु॒चोप॑ब॒र्हि¦स्त्वामि॒मेह᳚व्य॒वाहो᳚हवन्ते || 1 || वर्ग:7

आया᳚हिपू॒र्वीरति॑चर्ष॒णीराँ¦अ॒र्यआ॒शिष॒उप॑नो॒हरि॑भ्याम् |

इ॒माहित्वा᳚म॒तयः॒स्तोम॑तष्टा॒,¦इन्द्र॒हव᳚न्तेस॒ख्यंजु॑षा॒णाः || 2 ||

आनो᳚य॒ज्ञंन॑मो॒वृधं᳚स॒जोषा॒,¦इन्द्र॑देव॒हरि॑भिर्याहि॒तूय᳚म् |

अ॒हंहित्वा᳚म॒तिभि॒र्जोह॑वीमि¦घृ॒तप्र॑याःसध॒मादे॒मधू᳚नाम् || 3 ||

आच॒त्वामे॒तावृष॑णा॒वहा᳚तो॒¦हरी॒सखा᳚यासु॒धुरा॒स्वङ्गा᳚ |

धा॒नाव॒दिन्द्रः॒सव॑नंजुषा॒णः¦सखा॒सख्युः॑शृणव॒द्‌वन्द॑नानि || 4 ||

कु॒विन्मा᳚गो॒पांकर॑से॒जन॑स्य¦कु॒विद्‌राजा᳚नंमघवन्नृजीषिन् |

कु॒विन्म॒ऋषिं᳚पपि॒वांसं᳚सु॒तस्य॑¦कु॒विन्मे॒वस्वो᳚,अ॒मृत॑स्य॒शिक्षाः᳚ || 5 ||

आत्वा᳚बृ॒हन्तो॒हर॑योयुजा॒ना¦,अ॒र्वागि᳚न्द्रसध॒मादो᳚वहन्तु |

प्रयेद्वि॒तादि॒वऋ॒ञ्जन्त्याताः॒¦सुस᳚म्मृष्टासोवृष॒भस्य॑मू॒राः || 6 ||

इन्द्र॒पिब॒वृष॑धूतस्य॒वृष्ण॒¦आयंते᳚श्ये॒नउ॑श॒तेज॒भार॑ |

यस्य॒मदे᳚च्या॒वय॑सि॒प्रकृ॒ष्टी¦र्यस्य॒मदे॒,अप॑गो॒त्राव॒वर्थ॑ || 7 ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 8 ||

[38] अयंतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती |{अष्टक:3, अध्याय:3}{मंडल:3, सूक्त:44}{अनुवाक:4, सूक्त:6}
अ॒यंते᳚,अस्तुहर्य॒तः¦सोम॒आहरि॑भिःसु॒तः |

जु॒षा॒णइ᳚न्द्र॒हरि॑भिर्न॒आग॒¦ह्याति॑ष्ठ॒हरि॑तं॒रथ᳚म् || 1 || वर्ग:8

ह॒र्यन्नु॒षस॑मर्चयः॒¦सूर्यं᳚ह॒र्यन्न॑रोचयः |

वि॒द्वाँश्चि॑कि॒त्वान्‌ह᳚र्यश्ववर्धस॒¦इन्द्र॒विश्वा᳚,अ॒भिश्रियः॑ || 2 ||

द्यामिन्द्रो॒हरि॑धायसं¦पृथि॒वींहरि॑वर्पसम् |

अधा᳚रयद्ध॒रितो॒र्भूरि॒भोज॑नं॒¦ययो᳚र॒न्तर्हरि॒श्चर॑त् || 3 ||

ज॒ज्ञा॒नोहरि॑तो॒वृषा॒¦विश्व॒माभा᳚तिरोच॒नम् |

हर्य॑श्वो॒हरि॑तंधत्त॒¦आयु॑ध॒मावज्रं᳚बा॒ह्वोर्हरि᳚म् || 4 ||

इन्द्रो᳚ह॒र्यन्त॒मर्जु॑नं॒¦वज्रं᳚शु॒क्रैर॒भीवृ॑तम् |

अपा᳚वृणो॒द्धरि॑भि॒रद्रि॑भिःसु॒त¦मुद्‌गाहरि॑भिराजत || 5 ||

[39] आमंद्रैरिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती |{अष्टक:3, अध्याय:3}{मंडल:3, सूक्त:45}{अनुवाक:4, सूक्त:7}
आम॒न्द्रैरि᳚न्द्र॒हरि॑भि¦र्या॒हिम॒यूर॑रोमभिः |

मात्वा॒केचि॒न्निय॑म॒न्विंनपा॒शिनो¦ऽति॒धन्वे᳚व॒ताँ,इ॑हि || 1 || वर्ग:9

वृ॒त्र॒खा॒दोव॑लंरु॒जः¦पु॒रांद॒र्मो,अ॒पाम॒जः |

स्थाता॒रथ॑स्य॒हर्यो᳚रभिस्व॒र¦इन्द्रो᳚दृ॒ळ्हाचि॑दारु॒जः || 2 ||

ग॒म्भी॒राँ,उ॑द॒धीँरि॑व॒¦क्रतुं᳚पुष्यसि॒गा,इ॑व |

प्रसु॑गो॒पायव॑संधे॒नवो᳚यथा¦ऽह्र॒दंकु॒ल्या,इ॑वाशत || 3 ||

आन॒स्तुजं᳚र॒यिंभ॒रां¦शं॒नप्र॑तिजान॒ते |

वृ॒क्षंप॒क्वंफल॑म॒ङ्कीव॑धूनु॒ही¦न्द्र॑स॒म्पार॑णं॒वसु॑ || 4 ||

स्व॒युरि᳚न्द्रस्व॒राळ॑सि॒¦स्मद्दि॑ष्टिः॒स्वय॑शस्तरः |

सवा᳚वृधा॒नओज॑सापुरुष्टुत॒¦भवा᳚नःसु॒श्रव॑स्तमः || 5 ||

[40] युध्मस्यतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रत्रिष्टुप् |{अष्टक:3, अध्याय:3}{मंडल:3, सूक्त:46}{अनुवाक:4, सूक्त:8}
यु॒ध्मस्य॑तेवृष॒भस्य॑स्व॒राज॑¦उ॒ग्रस्य॒यूनः॒स्थवि॑रस्य॒घृष्वेः᳚ |

अजू᳚र्यतोव॒ज्रिणो᳚वी॒र्या॒३॑(आ॒)णी¦न्द्र॑श्रु॒तस्य॑मह॒तोम॒हानि॑ || 1 || वर्ग:10

म॒हाँ,अ॑सिमहिष॒वृष्ण्ये᳚भि¦र्धन॒स्पृदु॑ग्र॒सह॑मानो,अ॒न्यान् |

एको॒विश्व॑स्य॒भुव॑नस्य॒राजा॒¦सयो॒धया᳚चक्ष॒यया᳚च॒जना॑न् || 2 ||

प्रमात्रा᳚भीरिरिचे॒रोच॑मानः॒¦प्रदे॒वेभि᳚र्वि॒श्वतो॒,अप्र॑तीतः |

प्रम॒ज्मना᳚दि॒वइन्द्रः॑पृथि॒व्याः¦प्रोरोर्म॒हो,अ॒न्तरि॑क्षादृजी॒षी || 3 ||

उ॒रुंग॑भी॒रंज॒नुषा॒भ्यु१॑(उ॒)ग्रं¦वि॒श्वव्य॑चसमव॒तंम॑ती॒नाम् |

इन्द्रं॒सोमा᳚सःप्र॒दिवि॑सु॒तासः॑¦समु॒द्रंनस्र॒वत॒आवि॑शन्ति || 4 ||

यंसोम॑मिन्द्रपृथि॒वीद्यावा॒¦गर्भं॒नमा॒ताबि॑भृ॒तस्त्वा॒या |

तंते᳚हिन्वन्ति॒तमु॑तेमृजन्त्य¦ध्व॒र्यवो᳚वृषभ॒पात॒वा,उ॑ || 5 ||

[41] मरुत्वाँइंद्रेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{अष्टक:3, अध्याय:3}{मंडल:3, सूक्त:47}{अनुवाक:4, सूक्त:9}
म॒रुत्वाँ᳚,इन्द्रवृष॒भोरणा᳚य॒¦पिबा॒सोम॑मनुष्व॒धंमदा᳚य |

आसि᳚ञ्चस्वज॒ठरे॒मध्व॑ऊ॒र्मिं¦त्वंराजा᳚सिप्र॒दिवः॑सु॒ताना᳚म् || 1 || वर्ग:11

स॒जोषा᳚,इन्द्र॒सग॑णोम॒रुद्भिः॒¦सोमं᳚पिबवृत्र॒हाशू᳚रवि॒द्वान् |

ज॒हिशत्रूँ॒रप॒मृधो᳚नुद॒स्वा¦थाभ॑यंकृणुहिवि॒श्वतो᳚नः || 2 ||

उ॒तऋ॒तुभि᳚रृतुपाःपाहि॒सोम॒¦मिन्द्र॑दे॒वेभिः॒सखि॑भिःसु॒तंनः॑ |

याँ,आभ॑जोम॒रुतो॒येत्वा¦न्वह᳚न्‌वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ || 3 ||

येत्वा᳚हि॒हत्ये᳚मघव॒न्नव॑र्ध॒न्¦येशा᳚म्ब॒रेह॑रिवो॒येगवि॑ष्टौ |

येत्वा᳚नू॒नम॑नु॒मद᳚न्ति॒विप्राः॒¦पिबे᳚न्द्र॒सोमं॒सग॑णोम॒रुद्भिः॑ || 4 ||

म॒रुत्व᳚न्तंवृष॒भंवा᳚वृधा॒न¦मक॑वारिंदि॒व्यंशा॒समिन्द्र᳚म् |

वि॒श्वा॒साह॒मव॑से॒नूत॑नायो॒¦ग्रंस॑हो॒दामि॒हतंहु॑वेम || 5 ||

[42] सद्योहजातइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{अष्टक:3, अध्याय:3}{मंडल:3, सूक्त:48}{अनुवाक:4, सूक्त:10}
स॒द्योह॑जा॒तोवृ॑ष॒भःक॒नीनः॒¦प्रभ॑र्तुमाव॒दन्ध॑सःसु॒तस्य॑ |

सा॒धोःपि॑बप्रतिका॒मंयथा᳚ते॒¦रसा᳚शिरःप्रथ॒मंसो॒म्यस्य॑ || 1 || वर्ग:12

यज्जाय॑था॒स्तदह॑रस्य॒कामें॒¦शोःपी॒यूष॑मपिबोगिरि॒ष्ठाम् |

तंते᳚मा॒तापरि॒योषा॒जनि॑त्री¦म॒हःपि॒तुर्दम॒आसि᳚ञ्च॒दग्रे᳚ || 2 ||

उ॒प॒स्थाय॑मा॒तर॒मन्न॑मैट्ट¦ति॒ग्मम॑पश्यद॒भिसोम॒मूधः॑ |

प्र॒या॒वय᳚न्नचर॒द्‌गृत्सो᳚,अ॒न्यान्¦म॒हानि॑चक्रेपुरु॒धप्र॑तीकः || 3 ||

उ॒ग्रस्तु॑रा॒षाळ॒भिभू᳚त्योजा¦यथाव॒शंत॒न्वं᳚चक्रए॒षः |

त्वष्टा᳚र॒मिन्द्रो᳚ज॒नुषा᳚भि॒भूया॒¦मुष्या॒सोम॑मपिबच्च॒मूषु॑ || 4 ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 5 ||

[43] शंसामद्दामिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{अष्टक:3, अध्याय:3}{मंडल:3, सूक्त:49}{अनुवाक:4, सूक्त:11}
शंसा᳚म॒हामिन्द्रं॒यस्मि॒न्‌विश्वा॒,¦आकृ॒ष्टयः॑सोम॒पाःकाम॒मव्य॑न् |

यंसु॒क्रतुं᳚धि॒षणे᳚विभ्वत॒ष्टं¦घ॒नंवृ॒त्राणां᳚ज॒नय᳚न्तदे॒वाः || 1 || वर्ग:13

यंनुनकिः॒पृत॑नासुस्व॒राजं᳚¦द्वि॒तातर॑ति॒नृत॑मंहरि॒ष्ठाम् |

इ॒नत॑मः॒सत्व॑भि॒र्योह॑शू॒षैः¦पृ॑थु॒ज्रया᳚,अमिना॒दायु॒र्दस्योः᳚ || 2 ||

स॒हावा᳚पृ॒त्सुत॒रणि॒र्नार्वा᳚¦व्यान॒शीरोद॑सीमे॒हना᳚वान् |

भगो॒नका॒रेहव्यो᳚मती॒नां¦पि॒तेव॒चारुः॑सु॒हवो᳚वयो॒धाः || 3 ||

ध॒र्तादि॒वोरज॑सस्‌पृ॒ष्टऊ॒र्ध्वो¦रथो॒नवा॒युर्वसु॑भिर्नि॒युत्वा॑न् |

क्ष॒पांव॒स्ताज॑नि॒तासूर्य॑स्य॒¦विभ॑क्ताभा॒गंधि॒षणे᳚व॒वाज᳚म् || 4 ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 5 ||

[44] इंद्रः स्वाहेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{अष्टक:3, अध्याय:3}{मंडल:3, सूक्त:50}{अनुवाक:4, सूक्त:12}
इन्द्रः॒स्वाहा᳚पिबतु॒यस्य॒सोम॑¦आ॒गत्या॒तुम्रो᳚वृष॒भोम॒रुत्वा॑न् |

ओरु॒व्यचाः᳚पृणतामे॒भिरन्नै॒¦रास्य॑ह॒विस्त॒न्व१॑(अः॒)काम॑मृध्याः || 1 || वर्ग:14

आते᳚सप॒र्यूज॒वसे᳚युनज्मि॒¦ययो॒रनु॑प्र॒दिवः॑श्रु॒ष्टिमावः॑ |

इ॒हत्वा᳚धेयु॒र्हर॑यःसुशिप्र॒¦पिबा॒त्व१॑(अ॒)स्यसुषु॑तस्य॒चारोः᳚ || 2 ||

गोभि᳚र्मिमि॒क्षुंद॑धिरेसुपा॒र¦मिन्द्रं॒ज्यैष्ठ्या᳚य॒धाय॑सेगृणा॒नाः |

म॒न्दा॒नःसोमं᳚पपि॒वाँ,ऋ॑जीषि॒न्¦त्सम॒स्मभ्यं᳚पुरु॒धागा,इ॑षण्य || 3 ||

इ॒मंकामं᳚मन्दया॒गोभि॒रश्वै᳚¦श्च॒न्द्रव॑ता॒राध॑साप॒प्रथ॑श्च |

स्व॒र्यवो᳚म॒तिभि॒स्तुभ्यं॒विप्रा॒,¦इन्द्रा᳚य॒वाहः॑कुशि॒कासो᳚,अक्रन् || 4 ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 5 ||

[45] चर्षणीधृतमिति द्वादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् आद्यास्तिस्रोजगत्यः अंत्यास्तिस्रोगायत्र्यः |{अष्टक:3, अध्याय:3}{मंडल:3, सूक्त:51}{अनुवाक:4, सूक्त:13}
च॒र्ष॒णी॒धृतं᳚म॒घवा᳚नमु॒क्थ्य१॑(अ॒)¦मिन्द्रं॒गिरो᳚बृह॒तीर॒भ्य॑नूषत |

वा॒वृ॒धा॒नंपु॑रुहू॒तंसु॑वृ॒क्तिभि॒¦रम॑र्त्यं॒जर॑माणंदि॒वेदि॑वे || 1 || वर्ग:15

श॒तक्र॑तुमर्ण॒वंशा॒किनं॒नरं॒¦गिरो᳚म॒इन्द्र॒मुप॑यन्तिवि॒श्वतः॑ |

वा॒ज॒सनिं᳚पू॒र्भिदं॒तूर्णि॑म॒प्तुरं᳚¦धाम॒साच॑मभि॒षाचं᳚स्व॒र्विद᳚म् || 2 ||

आ॒क॒रेवसो᳚र्जरि॒ताप॑नस्यते¦ऽने॒हसः॒स्तुभ॒इन्द्रो᳚दुवस्यति |

वि॒वस्व॑तः॒सद॑न॒आहिपि॑प्रि॒ये¦स॑त्रा॒साह॑मभिमाति॒हनं᳚स्तुहि || 3 ||

नृ॒णामु॑त्वा॒नृत॑मंगी॒र्भिरु॒क्थै¦र॒भिप्रवी॒रम॑र्चतास॒बाधः॑ |

संसह॑सेपुरुमा॒योजि॑हीते॒¦नमो᳚,अस्यप्र॒दिव॒एक॑ईशे || 4 ||

पू॒र्वीर॑स्यनि॒ष्षिधो॒मर्त्ये᳚षु¦पु॒रूवसू᳚निपृथि॒वीबि॑भर्ति |

इन्द्रा᳚य॒द्याव॒ओष॑धीरु॒तापो᳚¦र॒यिंर॑क्षन्तिजी॒रयो॒वना᳚नि || 5 ||

तुभ्यं॒ब्रह्मा᳚णि॒गिर॑इन्द्र॒तुभ्यं᳚¦स॒त्राद॑धिरेहरिवोजु॒षस्व॑ |

बो॒ध्या॒३॑(आ॒)पिरव॑सो॒नूत॑नस्य॒¦सखे᳚वसोजरि॒तृभ्यो॒वयो᳚धाः || 6 || वर्ग:16

इन्द्र॑मरुत्वइ॒हपा᳚हि॒सोमं॒¦यथा᳚शार्या॒ते,अपि॑बःसु॒तस्य॑ |

तव॒प्रणी᳚ती॒तव॑शूर॒शर्म॒¦न्नावि॑वासन्तिक॒वयः॑सुय॒ज्ञाः || 7 ||

सवा᳚वशा॒नइ॒हपा᳚हि॒सोमं᳚¦म॒रुद्भि॑रिन्द्र॒सखि॑भिःसु॒तंनः॑ |

जा॒तंयत्‌त्वा॒परि॑दे॒वा,अभू᳚षन्¦म॒हेभरा᳚यपुरुहूत॒विश्वे᳚ || 8 ||

अ॒प्तूर्ये᳚मरुतआ॒पिरे॒षो¦ऽम᳚न्द॒न्निन्द्र॒मनु॒दाति॑वाराः |

तेभिः॑सा॒कंपि॑बतुवृत्रखा॒दः¦सु॒तंसोमं᳚दा॒शुषः॒स्वेस॒धस्थे᳚ || 9 ||

इ॒दंह्यन्वोज॑सा¦सु॒तंरा᳚धानांपते | पिबा॒त्व१॑(अ॒)स्यगि᳚र्वणः || 10 ||
यस्ते॒,अनु॑स्व॒धामस॑त्¦सु॒तेनिय॑च्छत॒न्व᳚म् | सत्वा᳚ममत्तुसो॒म्यम् || 11 ||
प्रते᳚,अश्नोतुकु॒क्ष्योः¦प्रेन्द्र॒ब्रह्म॑णा॒शिरः॑ | प्रबा॒हूशू᳚र॒राध॑से || 12 ||
[46] धानावंतमित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् अध्याश्चतस्रोगायत्र्यः षष्ठीजगती |{अष्टक:3, अध्याय:3}{मंडल:3, सूक्त:52}{अनुवाक:4, सूक्त:14}
धा॒नाव᳚न्तंकर॒म्भिण॑¦मपू॒पव᳚न्तमु॒क्थिन᳚म् | इन्द्र॑प्रा॒तर्जु॑षस्वनः || 1 || वर्ग:17
पु॒रो॒ळाशं᳚पच॒त्यं᳚¦जु॒षस्वे॒न्द्रागु॑रस्वच | तुभ्यं᳚ह॒व्यानि॑सिस्रते || 2 ||
पु॒रो॒ळाशं᳚चनो॒घसो᳚¦जो॒षया᳚से॒गिर॑श्चनः | व॒धू॒युरि॑व॒योष॑णाम् || 3 ||
पु॒रो॒ळाशं᳚सनश्रुत¦प्रातःसा॒वेजु॑षस्वनः | इन्द्र॒क्रतु॒र्हिते᳚बृ॒हन् || 4 ||
माध्यं᳚दिनस्य॒सव॑नस्यधा॒नाः¦पु॑रो॒ळाश॑मिन्द्रकृष्वे॒हचारु᳚म् |

प्रयत्‌स्तो॒ताज॑रि॒तातूर्ण्य॑र्थो¦वृषा॒यमा᳚ण॒उप॑गी॒र्भिरीट्टे᳚ || 5 ||

तृ॒तीये᳚धा॒नाःसव॑नेपुरुष्टुत¦पुरो॒ळाश॒माहु॑तंमामहस्वनः |

ऋ॒भु॒मन्तं॒वाज॑वन्तंत्वाकवे॒¦प्रय॑स्वन्त॒उप॑शिक्षेमधी॒तिभिः॑ || 6 || वर्ग:18

पू॒ष॒ण्वते᳚तेचकृमाकर॒म्भं¦हरि॑वते॒हर्य॑श्वायधा॒नाः |

अ॒पू॒पम॑द्धि॒सग॑णोम॒रुद्भिः॒¦सोमं᳚पिबवृत्र॒हाशू᳚रवि॒द्वान् || 7 ||

प्रति॑धा॒नाभ॑रत॒तूय॑मस्मै¦पुरो॒ळाशं᳚वी॒रत॑मायनृ॒णाम् |

दि॒वेदि॑वेस॒दृशी᳚रिन्द्र॒तुभ्यं॒¦वर्ध᳚न्तुत्वासोम॒पेया᳚यधृष्णो || 8 ||

[47] इंद्रापर्वतेति चतुर्विंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र ऋषिरिंद्रोदेवता आद्यायाइंद्रापर्वतौ पंचदश्यादिद्वयोः ससर्परीवाक् ततश्चतसृणांरथांगानित्रिष्टुप् दशमीषोळश्यौजगत्यौ द्वादशीद्वाविंश्योनुष्टुभः त्रयोदशीगायत्री अष्टादशीबृहती |{अष्टक:3, अध्याय:3}{मंडल:3, सूक्त:53}{अनुवाक:4, सूक्त:15}
इन्द्रा᳚पर्वताबृह॒तारथे᳚न¦वा॒मीरिष॒आव॑हतंसु॒वीराः᳚ |

वी॒तंह॒व्यान्‌य॑ध्व॒रेषु॑देवा॒¦वर्धे᳚थांगी॒र्भिरिळ॑या॒मद᳚न्ता || 1 || वर्ग:19

तिष्ठा॒सुकं᳚मघव॒न्‌मापरा᳚गाः॒¦सोम॑स्य॒नुत्वा॒सुषु॑तस्ययक्षि |

पि॒तुर्नपु॒त्रःसिच॒मार॑भेत॒¦इन्द्र॒स्वादि॑ष्ठयागि॒राश॑चीवः || 2 ||

शंसा᳚वाध्वर्यो॒प्रति॑मेगृणी॒ही¦न्द्रा᳚य॒वाहः॑कृणवाव॒जुष्ट᳚म् |

एदंब॒र्हिर्यज॑मानस्यसी॒दा¦था᳚चभूदु॒क्थमिन्द्रा᳚यश॒स्तम् || 3 ||

जा॒येदस्तं᳚मघव॒न्‌त्सेदु॒योनि॒¦स्तदित्‌त्वा᳚यु॒क्ताहर॑योवहन्तु |

य॒दाक॒दाच॑सु॒नवा᳚म॒सोम॑¦म॒ग्निष्ट्वा᳚दू॒तोध᳚न्‌वा॒त्यच्छ॑ || 4 ||

परा᳚याहिमघव॒न्नाच॑या॒ही¦न्द्र॑भ्रातरुभ॒यत्रा᳚ते॒,अर्थ᳚म् |

यत्रा॒रथ॑स्यबृह॒तोनि॒धानं᳚¦वि॒मोच॑नंवा॒जिनो॒रास॑भस्य || 5 ||

अपाः॒सोम॒मस्त॑मिन्द्र॒प्रया᳚हि¦कल्या॒णीर्जा॒यासु॒रणं᳚गृ॒हेते᳚ |

यत्रा॒रथ॑स्यबृह॒तोनि॒धानं᳚¦वि॒मोच॑नंवा॒जिनो॒दक्षि॑णावत् || 6 || वर्ग:20

इ॒मेभो॒जा,अङ्गि॑रसो॒विरू᳚पा¦दि॒वस्पु॒त्रासो॒,असु॑रस्यवी॒राः |

वि॒श्वामि॑त्राय॒दद॑तोम॒घानि॑¦सहस्रसा॒वेप्रति॑रन्त॒आयुः॑ || 7 ||

रू॒पंरू᳚पंम॒घवा᳚बोभवीति¦मा॒याःकृ᳚ण्वा॒नस्त॒न्व१॑(अं॒)परि॒स्वाम् |

त्रिर्यद्दि॒वःपरि॑मुहू॒र्तमागा॒त्¦स्वैर्मन्त्रै॒रनृ॑तुपा,ऋ॒तावा᳚ || 8 ||

म॒हाँ,ऋषि॑र्देव॒जादे॒वजू॒तो¦ऽस्त॑भ्ना॒त्‌सिन्धु॑मर्ण॒वंनृ॒चक्षाः᳚ |

वि॒श्वामि॑त्रो॒यदव॑हत्‌सु॒दास॒¦मप्रि॑यायतकुशि॒केभि॒रिन्द्रः॑ || 9 ||

हं॒सा,इ॑वकृणुथ॒श्लोक॒मद्रि॑भि॒¦र्मद᳚न्तोगी॒र्भिर॑ध्व॒रेसु॒तेसचा᳚ |

दे॒वेभि᳚र्विप्रा,ऋषयोनृचक्षसो॒¦विपि॑बध्वंकुशिकाःसो॒म्यंमधु॑ || 10 ||

उप॒प्रेत॑कुशिकाश्चे॒तय॑ध्व॒¦मश्वं᳚रा॒येप्रमु᳚ञ्चतासु॒दासः॑ |

राजा᳚वृ॒त्रंज᳚ङ्घन॒त्‌प्रागपा॒गुद॒¦गथा᳚यजाते॒वर॒आपृ॑थि॒व्याः || 11 || वर्ग:21

यइ॒मेरोद॑सी,उ॒भे¦,अ॒हमिन्द्र॒मतु॑ष्टवम् | वि॒श्वामि॑त्रस्यरक्षति॒¦ब्रह्मे॒दंभार॑तं॒जन᳚म् || 12 ||
वि॒श्वामि॑त्रा,अरासत॒¦ब्रह्मेन्द्रा᳚यव॒ज्रिणे᳚ | कर॒दिन्नः॑सु॒राध॑सः || 13 ||
किंते᳚कृण्वन्ति॒कीक॑टेषु॒गावो॒¦नाशिरं᳚दु॒ह्रेनत॑पन्तिघ॒र्मम् |

आनो᳚भर॒प्रम॑गन्दस्य॒वेदो᳚¦नैचाशा॒खंम॑घवन्‌रन्धयानः || 14 ||

स॒स॒र्प॒रीरम॑तिं॒बाध॑माना¦बृ॒हन्मि॑मायज॒मद॑ग्निदत्ता |

आसूर्य॑स्यदुहि॒तात॑तान॒¦श्रवो᳚दे॒वेष्व॒मृत॑मजु॒र्यम् || 15 ||

स॒स॒र्प॒रीर॑भर॒त्‌तूय॑मे॒भ्यो¦ऽधि॒श्रवः॒पाञ्च॑जन्यासुकृ॒ष्टिषु॑ |

साप॒क्ष्या॒३॑(आ॒)नव्य॒मायु॒र्दधा᳚ना॒¦यांमे᳚पलस्तिजमद॒ग्नयो᳚द॒दुः || 16 || वर्ग:22

स्थि॒रौगावौ᳚भवतांवी॒ळुरक्षो॒¦मेषाविव᳚र्हि॒मायु॒गंविशा᳚रि |

इन्द्रः॑पात॒ल्ये᳚ददतां॒शरी᳚तो॒¦ररि॑ष्टनेमे,अ॒भिनः॑सचस्व || 17 ||

बलं᳚धेहित॒नूषु॑नो॒¦बल॑मिन्द्रान॒ळुत्सु॑नः |

बलं᳚तो॒काय॒तन॑यायजी॒वसे॒¦त्वंहिब॑ल॒दा,असि॑ || 18 ||

अ॒भिव्य॑यस्वखदि॒रस्य॒सार॒¦मोजो᳚धेहिस्पन्द॒नेशिं॒शपा᳚याम् |

अक्ष॑वीळोवीळितवी॒ळय॑स्व॒¦मायामा᳚द॒स्मादव॑जीहिपोनः || 19 ||

अ॒यम॒स्मान्‌वन॒स्पति॒¦र्माच॒हामाच॑रीरिषत् | स्व॒स्त्यागृ॒हेभ्य॒आव॒सा¦,आवि॒मोच॑नात् || 20 ||
इन्द्रो॒तिभि॑र्बहु॒लाभि᳚र्नो,अ॒द्य¦या᳚च्छ्रे॒ष्ठाभि᳚र्मघवञ्छूरजिन्व |

योनो॒द्वेष्ट्यध॑रः॒सस्प॑दीष्ट॒¦यमु॑द्वि॒ष्मस्तमु॑प्रा॒णोज॑हातु || 21 || वर्ग:23

प॒र॒शुंचि॒द्‌वित॑पति¦शिम्ब॒लंचि॒द्‌विवृ॑श्चति | उ॒खाचि॑दिन्द्र॒येष᳚न्ती॒¦प्रय॑स्ता॒फेन॑मस्यति || 22 ||
नसाय॑कस्यचिकितेजनासो¦लो॒धंन॑यन्ति॒पशु॒मन्य॑मानाः |

नावा᳚जिनंवा॒जिना᳚हासयन्ति॒¦नग॑र्द॒भंपु॒रो,अश्वा᳚न्नयन्ति || 23 ||

इ॒मइ᳚न्द्रभर॒तस्य॑पु॒त्रा¦,अ॑पपि॒त्वंचि॑कितु॒र्नप्र॑पि॒त्वम् |

हि॒न्वन्त्यश्व॒मर॑णं॒ननित्यं॒¦ज्या᳚वाजं॒परि॑णयन्त्या॒जौ || 24 ||

[48] इमंमहइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् (सूक्तभेदप्रयोगपक्षेदेवताः क्रमेण - अग्निः १ विश्वेदेवाः २ द्यावापृथिवी १ विश्वे। १ सूर्यद्यावापृथिव्यः १ द्यावापृथिवी २ द्यौः १ विश्वेदेवाः १ सविता १ विश्वे। २ विष्णुः १ इंद्रः १ अश्विनौ १ विश्वेदेवाः ५ अग्निः १ एवं २२ उत्तरसूक्तेअखिला अपिविश्वेदेवाः)|{अष्टक:3, अध्याय:3}{मंडल:3, सूक्त:54}{अनुवाक:5, सूक्त:1}
इ॒मंम॒हेवि॑द॒थ्या᳚यशू॒षं¦शश्व॒त्‌कृत्व॒ईड्या᳚य॒प्रज॑भ्रुः |

शृ॒णोतु॑नो॒दम्ये᳚भि॒रनी᳚कैः¦शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः || 1 || वर्ग:24

महि॑म॒हेदि॒वे,अ॑र्चापृथि॒व्यै¦कामो᳚मइ॒च्छञ्च॑रतिप्रजा॒नन् |

ययो᳚र्ह॒स्तोमे᳚वि॒दथे᳚षुदे॒वाः¦स॑प॒र्यवो᳚मा॒दय᳚न्ते॒सचा॒योः || 2 ||

यु॒वोरृ॒तंरो᳚दसीस॒त्यम॑स्तु¦म॒हेषुणः॑सुवि॒ताय॒प्रभू᳚तम् |

इ॒दंदि॒वेनमो᳚,अग्नेपृथि॒व्यै¦स॑प॒र्यामि॒प्रय॑सा॒यामि॒रत्न᳚म् || 3 ||

उ॒तोहिवां᳚पू॒र्व्या,आ᳚विवि॒द्र¦ऋता᳚वरीरोदसीसत्य॒वाचः॑ |

नर॑श्चिद्‌वांसमि॒थेशूर॑सातौ¦ववन्दि॒रेपृ॑थिवि॒वेवि॑दानाः || 4 ||

को,अ॒द्धावे᳚द॒कइ॒हप्रवो᳚चद्¦दे॒वाँ,अच्छा᳚प॒थ्या॒३॑(आ॒)कासमे᳚ति |

ददृ॑श्रएषामव॒मासदां᳚सि॒¦परे᳚षु॒यागुह्ये᳚षुव्र॒तेषु॑ || 5 ||

क॒विर्नृ॒चक्षा᳚,अ॒भिषी᳚मचष्ट¦ऋ॒तस्य॒योना॒विघृ॑ते॒मद᳚न्ती |

नाना᳚चक्राते॒सद॑नं॒यथा॒वेः¦स॑मा॒नेन॒क्रतु॑नासंविदा॒ने || 6 || वर्ग:25

स॒मा॒न्यावियु॑तेदू॒रे,अ᳚न्ते¦ध्रु॒वेप॒देत॑स्थतुर्जाग॒रूके᳚ |

उ॒तस्वसा᳚रायुव॒तीभव᳚न्ती॒,¦आदु॑ब्रुवातेमिथु॒नानि॒नाम॑ || 7 ||

विश्वेदे॒तेजनि॑मा॒संवि॑विक्तो¦म॒होदे॒वान्‌बिभ्र॑ती॒नव्य॑थेते |

एज॑द्‌ध्रु॒वंप॑त्यते॒विश्व॒मेकं॒¦चर॑त्‌पत॒त्रिविषु॑णं॒विजा॒तम् || 8 ||

सना᳚पुरा॒णमध्ये᳚म्या॒रा¦न्म॒हःपि॒तुर्ज॑नि॒तुर्जा॒मितन्नः॑ |

दे॒वासो॒यत्र॑पनि॒तार॒एवै᳚¦रु॒रौप॒थिव्यु॑तेत॒स्थुर॒न्तः || 9 ||

इ॒मंस्तोमं᳚रोदसी॒प्रब्र॑वी¦म्यृदू॒दराः᳚शृणवन्नग्निजि॒ह्वाः |

मि॒त्रःस॒म्राजो॒वरु॑णो॒युवा᳚न¦आदि॒त्यासः॑क॒वयः॑पप्रथा॒नाः || 10 ||

हिर᳚ण्यपाणिःसवि॒तासु॑जि॒ह्व¦स्त्रिरादि॒वोवि॒दथे॒पत्य॑मानः |

दे॒वेषु॑चसवितः॒श्लोक॒मश्रे॒¦राद॒स्मभ्य॒मासु॑वस॒र्वता᳚तिम् || 11 || वर्ग:26

सु॒कृत्‌सु॑पा॒णिःस्ववाँ᳚,ऋ॒तावा᳚¦दे॒वस्त्वष्टाव॑से॒तानि॑नोधात् |

पू॒ष॒ण्वन्त॑ऋभवोमादयध्व¦मू॒र्ध्वग्रा᳚वाणो,अध्व॒रम॑तष्ट || 12 ||

वि॒द्युद्र॑थाम॒रुत॑ऋष्टि॒मन्तो᳚¦दि॒वोमर्या᳚ऋ॒तजा᳚ता,अ॒यासः॑ |

सर॑स्वतीशृणवन्‌य॒ज्ञिया᳚सो॒¦धाता᳚र॒यिंस॒हवी᳚रंतुरासः || 13 ||

विष्णुं॒स्तोमा᳚सःपुरुद॒स्मम॒र्का¦भग॑स्येवका॒रिणो॒याम॑निग्मन् |

उ॒रु॒क्र॒मःक॑कु॒होयस्य॑पू॒र्वी¦र्नम॑र्धन्तियुव॒तयो॒जनि॑त्रीः || 14 ||

इन्द्रो॒विश्वै᳚र्वी॒र्यै॒३॑(ऐः॒)पत्य॑मान¦उ॒भे,आप॑प्रौ॒रोद॑सीमहि॒त्वा |

पु॒रं॒द॒रोवृ॑त्र॒हाधृ॒ष्णुषे᳚णः¦सं॒गृभ्या᳚न॒आभ॑रा॒भूरि॑प॒श्वः || 15 ||

नास॑त्यामेपि॒तरा᳚बन्धु॒पृच्छा᳚¦सजा॒त्य॑म॒श्विनो॒श्चारु॒नाम॑ |

यु॒वंहिस्थोर॑यि॒दौनो᳚रयी॒णां¦दा॒त्रंर॑क्षेथे॒,अक॑वै॒रद॑ब्धा || 16 || वर्ग:27

म॒हत्तद्‌वः॑कवय॒श्चारु॒नाम॒¦यद्ध॑देवा॒भव॑थ॒विश्व॒इन्द्रे᳚ |

सख॑ऋ॒भुभिः॑पुरुहूतप्रि॒येभि॑¦रि॒मांधियं᳚सा॒तये᳚तक्षतानः || 17 ||

अ॒र्य॒माणो॒,अदि॑तिर्य॒ज्ञिया॒सो¦ऽद॑ब्धानि॒वरु॑णस्यव्र॒तानि॑ |

यु॒योत॑नो,अनप॒त्यानि॒गन्तोः᳚¦प्र॒जावा᳚न्‌नःपशु॒माँ,अ॑स्तुगा॒तुः || 18 ||

दे॒वानां᳚दू॒तःपु॑रु॒धप्रसू॒तो¦ऽना᳚गान्‌नोवोचतुस॒र्वता᳚ता |

शृ॒णोतु॑नःपृथि॒वीद्यौरु॒तापः॒¦सूर्यो॒नक्ष॑त्रैरु॒र्व१॑(अ॒)न्तरि॑क्षम् || 19 ||

शृ॒ण्वन्तु॑नो॒वृष॑णः॒पर्व॑तासो¦ध्रु॒वक्षे᳚मास॒इळ॑या॒मद᳚न्तः |

आ॒दि॒त्यैर्नो॒,अदि॑तिःशृणोतु॒¦यच्छ᳚न्तुनोम॒रुतः॒शर्म॑भ॒द्रम् || 20 ||

सदा᳚सु॒गःपि॑तु॒माँ,अ॑स्तु॒पन्था॒¦मध्वा᳚देवा॒,ओष॑धीः॒संपि॑पृक्त |

भगो᳚मे,अग्नेस॒ख्येनमृ॑ध्या॒,¦उद्‌रा॒यो,अ॑श्यां॒सद॑नंपुरु॒क्षोः || 21 ||

स्वद॑स्वह॒व्यासमिषो᳚दिदी¦ह्यस्म॒द्र्य१॑(अ॒)क्‌संमि॑मीहि॒श्रवां᳚सि |

विश्वाँ᳚,अग्नेपृ॒त्सुताञ्जे᳚षि॒शत्रू॒¦नहा॒विश्वा᳚सु॒मना᳚दीदिहीनः || 22 ||

[49] उषसइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् |{अष्टक:3, अध्याय:3}{मंडल:3, सूक्त:55}{अनुवाक:5, सूक्त:2}
उ॒षसः॒पूर्वा॒,अध॒यद्‌व्यू॒षु¦र्म॒हद्‌विज॑ज्ञे,अ॒क्षरं᳚प॒देगोः |

व्र॒तादे॒वाना॒मुप॒नुप्र॒भूष॑न्¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 1 || वर्ग:28

मोषूणो॒,अत्र॑जुहुरन्तदे॒वा¦मापूर्वे᳚,अग्नेपि॒तरः॑पद॒ज्ञाः |

पु॒रा॒ण्योःसद्म॑नोःके॒तुर॒न्त¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 2 ||

विमे᳚पुरु॒त्राप॑तयन्ति॒कामाः॒¦शम्यच्छा᳚दीद्येपू॒र्व्याणि॑ |

समि॑द्धे,अ॒ग्नावृ॒तमिद्‌व॑देम¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 3 ||

स॒मा॒नोराजा॒विभृ॑तःपुरु॒त्रा¦शये᳚श॒यासु॒प्रयु॑तो॒वनानु॑ |

अ॒न्याव॒त्संभर॑ति॒क्षेति॑मा॒ता¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 4 ||

आ॒क्षित्‌पूर्वा॒स्वप॑रा,अनू॒रुत्¦स॒द्योजा॒तासु॒तरु॑णीष्व॒न्तः |

अ॒न्तर्व॑तीःसुवते॒,अप्र॑वीता¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 5 ||

श॒युःप॒रस्ता॒दध॒नुद्वि॑मा॒ता¦ब᳚न्ध॒नश्च॑रतिव॒त्सएकः॑ |

मि॒त्रस्य॒तावरु॑णस्यव्र॒तानि॑¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 6 || वर्ग:29

द्वि॒मा॒ताहोता᳚वि॒दथे᳚षुस॒म्रा¦ळन्वग्रं॒चर॑ति॒क्षेति॑बु॒ध्नः |

प्ररण्या᳚निरण्य॒वाचो᳚भरन्ते¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 7 ||

शूर॑स्येव॒युध्य॑तो,अन्त॒मस्य॑¦प्रती॒चीनं᳚ददृशे॒विश्व॑मा॒यत् |

अ॒न्तर्म॒तिश्च॑रतिनि॒ष्षिधं॒गो¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 8 ||

निवे᳚वेतिपलि॒तोदू॒तआ᳚¦स्व॒न्तर्म॒हाँश्च॑रतिरोच॒नेन॑ |

वपूं᳚षि॒बिभ्र॑द॒भिनो॒विच॑ष्टे¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 9 ||

विष्णु॑र्गो॒पाःप॑र॒मंपा᳚ति॒पाथः॑¦प्रि॒याधामा᳚न्य॒मृता॒दधा᳚नः |

अ॒ग्निष्टाविश्वा॒भुव॑नानिवेद¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 10 ||

नाना᳚चक्रातेय॒म्या॒३॑(आ॒)वपूं᳚षि॒¦तयो᳚र॒न्यद्‌रोच॑तेकृ॒ष्णम॒न्यत् |

श्यावी᳚च॒यदरु॑षीच॒स्वसा᳚रौ¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 11 || वर्ग:30

मा॒ताच॒यत्र॑दुहि॒ताच॑धे॒नू¦स॑ब॒र्दुघे᳚धा॒पये᳚तेसमी॒ची |

ऋ॒तस्य॒तेसद॑सीळे,अ॒न्त¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 12 ||

अ॒न्यस्या᳚व॒त्संरि॑ह॒तीमि॑माय॒¦कया᳚भु॒वानिद॑धेधे॒नुरूधः॑ |

ऋ॒तस्य॒सापय॑सापिन्व॒तेळा᳚¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 13 ||

पद्या᳚वस्तेपुरु॒रूपा॒वपूं᳚¦ष्यू॒र्ध्वात॑स्थौ॒त्र्यविं॒रेरि॑हाणा |

ऋ॒तस्य॒सद्म॒विच॑रामिवि॒द्वान्¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 14 ||

प॒दे,इ॑व॒निहि॑तेद॒स्मे,अ॒न्त¦स्तयो᳚र॒न्यद्‌गुह्य॑मा॒विर॒न्यत् |

स॒ध्री॒ची॒नाप॒थ्या॒३॑(आ॒)साविषू᳚ची¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 15 ||

आधे॒नवो᳚धुनयन्ता॒मशि॑श्वीः¦सब॒र्दुघाः᳚शश॒या,अप्र॑दुग्धाः |

नव्या᳚नव्यायुव॒तयो॒भव᳚न्ती¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 16 || वर्ग:31

यद॒न्यासु॑वृष॒भोरोर॑वीति॒¦सो,अ॒न्यस्मि᳚न्‌यू॒थेनिद॑धाति॒रेतः॑ |

सहिक्षपा᳚वा॒न्‌त्सभगः॒सराजा᳚¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 17 ||

वी॒रस्य॒नुस्वश्व्यं᳚जनासः॒¦प्रनुवो᳚चामवि॒दुर॑स्यदे॒वाः |

षो॒ळ्हायु॒क्ताःपञ्च॑प॒ञ्चाव॑हन्ति¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 18 ||

दे॒वस्त्वष्टा᳚सवि॒तावि॒श्वरू᳚पः¦पु॒पोष॑प्र॒जाःपु॑रु॒धाज॑जान |

इ॒माच॒विश्वा॒भुव॑नान्यस्य¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 19 ||

म॒हीसमै᳚रच्च॒म्वा᳚समी॒ची¦,उ॒भेते,अ॑स्य॒वसु॑ना॒न्यृ॑ष्टे |

शृ॒ण्वेवी॒रोवि॒न्दमा᳚नो॒वसू᳚नि¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 20 ||

इ॒मांच॑नःपृथि॒वींवि॒श्वधा᳚या॒,¦उप॑क्षेतिहि॒तमि॑त्रो॒नराजा᳚ |

पु॒रः॒सदः॑शर्म॒सदो॒नवी॒रा¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 21 ||

नि॒ष्षिध्व॑रीस्त॒ओष॑धीरु॒तापो᳚¦र॒यिंत॑इन्द्रपृथि॒वीबि॑भर्ति |

सखा᳚यस्तेवाम॒भाजः॑स्यामम॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 22 ||

[50] नतामिनंतीत्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्रो विश्वेदेवास्त्रिष्टुप् (भेदपक्षेविभागः क्रमेण - विश्वेदेवाः १ संवत्सरादित्याः सिंधवः १ सविता १ विश्वेदेवाः २ एवमष्टौ)|{अष्टक:3, अध्याय:4}{मंडल:3, सूक्त:56}{अनुवाक:5, सूक्त:3}
नतामि॑नन्तिमा॒यिनो॒नधीरा᳚¦व्र॒तादे॒वानां᳚प्रथ॒माध्रु॒वाणि॑ |

नरोद॑सी,अ॒द्रुहा᳚वे॒द्याभि॒¦र्नपर्व॑तानि॒नमे᳚तस्थि॒वांसः॑ || 1 || वर्ग:1

षड्‌भा॒राँ,एको॒,अच॑रन्‌बिभ¦र्त्यृ॒तंवर्षि॑ष्ठ॒मुप॒गाव॒आगुः॑ |

ति॒स्रोम॒हीरुप॑रास्तस्थु॒रत्या॒¦गुहा॒द्वेनिहि॑ते॒दर्श्येका᳚ || 2 ||

त्रि॒पा॒ज॒स्योवृ॑ष॒भोवि॒श्वरू᳚प¦उ॒तत्र्यु॒धापु॑रु॒धप्र॒जावा॑न् |

त्र्य॒नी॒कःप॑त्यते॒माहि॑नावा॒न्¦त्सरे᳚तो॒धावृ॑ष॒भःशश्व॑तीनाम् || 3 ||

अ॒भीक॑आसांपद॒वीर॑बो¦ध्यादि॒त्याना᳚मह्वे॒चारु॒नाम॑ |

आप॑श्चिदस्मा,अरमन्तदे॒वीः¦पृथ॒ग्‌व्रज᳚न्तीः॒परि॑षीमवृञ्जन् || 4 ||

त्रीष॒धस्था᳚सिन्धव॒स्त्रिःक॑वी॒ना¦मु॒तत्रि॑मा॒तावि॒दथे᳚षुस॒म्राट् |

ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो,अप्या॒¦स्त्रिरादि॒वोवि॒दथे॒पत्य॑मानाः || 5 ||

त्रिरादि॒वःस॑वित॒र्वार्या᳚णि¦दि॒वेदि॑व॒आसु॑व॒त्रिर्नो॒,अह्नः॑ |

त्रि॒धातु॑रा॒यआसु॑वा॒वसू᳚नि॒¦भग॑त्रातर्धिषणेसा॒तये᳚धाः || 6 ||

त्रिरादि॒वःस॑वि॒तासो᳚षवीति॒¦राजा᳚नामि॒त्रावरु॑णासुपा॒णी |

आप॑श्चिदस्य॒रोद॑सीचिदु॒र्वी¦रत्नं᳚भिक्षन्तसवि॒तुःस॒वाय॑ || 7 ||

त्रिरु॑त्त॒मादू॒णशा᳚रोच॒नानि॒¦त्रयो᳚राज॒न्‌त्यसु॑रस्यवी॒राः |

ऋ॒तावा᳚नइषि॒रादू॒ळभा᳚स॒¦स्त्रिरादि॒वोवि॒दथे᳚सन्तुदे॒वाः || 8 ||

[51] प्रमेविविक्वानिति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोविश्वेदेवास्त्रिष्टुप् (भेदपक्षेविश्वेदेवाः ४ अग्निः २ एवंषट्) |{अष्टक:3, अध्याय:4}{मंडल:3, सूक्त:57}{अनुवाक:5, सूक्त:4}
प्रमे᳚विवि॒क्वाँ,अ॑विदन्मनी॒षां¦धे॒नुंचर᳚न्तीं॒प्रयु॑ता॒मगो᳚पाम् |

स॒द्यश्चि॒द्‌यादु॑दु॒हेभूरि॑धा॒से¦रिन्द्र॒स्तद॒ग्निःप॑नि॒तारो᳚,अस्याः || 1 || वर्ग:2

इन्द्रः॒सुपू॒षावृष॑णासु॒हस्ता᳚¦दि॒वोनप्री॒ताःश॑श॒यंदु॑दुह्रे |

विश्वे॒यद॑स्यांर॒णय᳚न्तदे॒वाः¦प्रवोत्र॑वसवःसु॒म्नम॑श्याम् || 2 ||

याजा॒मयो॒वृष्ण॑इ॒च्छन्ति॑श॒क्तिं¦न॑म॒स्यन्ती᳚र्जानते॒गर्भ॑मस्मिन् |

अच्छा᳚पु॒त्रंधे॒नवो᳚वावशा॒ना¦म॒हश्च॑रन्ति॒बिभ्र॑तं॒वपूं᳚षि || 3 ||

अच्छा᳚विवक्मि॒रोद॑सीसु॒मेके॒¦ग्राव्णो᳚युजा॒नो,अ॑ध्व॒रेम॑नी॒षा |

इ॒मा,उ॑ते॒मन॑वे॒भूरि॑वारा¦,ऊ॒र्ध्वाभ॑वन्तिदर्श॒तायज॑त्राः || 4 ||

याते᳚जि॒ह्वामधु॑मतीसुमे॒धा¦,अग्ने᳚दे॒वेषू॒च्यत॑उरू॒ची |

तये॒हविश्वाँ॒,अव॑से॒यज॑त्रा॒¦नासा᳚दयपा॒यया᳚चा॒मधू᳚नि || 5 ||

याते᳚,अग्ने॒पर्व॑तस्येव॒धारा¦स॑श्चन्तीपी॒पय॑द्देवचि॒त्रा |

ताम॒स्मभ्यं॒प्रम॑तिंजातवेदो॒¦वसो॒रास्व॑सुम॒तिंवि॒श्वज᳚न्याम् || 6 ||

[52] धेनुःप्रत्नस्येति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोश्विनौत्रिष्टुप् |{अष्टक:3, अध्याय:4}{मंडल:3, सूक्त:58}{अनुवाक:5, सूक्त:5}
धे॒नुःप्र॒त्नस्य॒काम्यं॒दुहा᳚ना॒¦ऽन्तःपु॒त्रश्च॑रति॒दक्षि॑णायाः |

आद्यो᳚त॒निंव॑हतिशु॒भ्रया᳚मो॒¦षसः॒स्तोमो᳚,अ॒श्विना᳚वजीगः || 1 || वर्ग:3

सु॒युग्‌व॑हन्ति॒प्रति॑वामृ॒तेनो॒¦र्ध्वाभ॑वन्तिपि॒तरे᳚व॒मेधाः᳚ |

जरे᳚थाम॒स्मद्‌विप॒णेर्म॑नी॒षां¦यु॒वोरव॑श्चकृ॒माया᳚तम॒र्वाक् || 2 ||

सु॒युग्भि॒रश्वैः᳚सु॒वृता॒रथे᳚न॒¦दस्रा᳚वि॒मंशृ॑णुतं॒श्लोक॒मद्रेः᳚ |

किम॒ङ्गवां॒प्रत्यव॑र्तिं॒गमि॑ष्ठा॒¦ऽऽहुर्विप्रा᳚सो,अश्विनापुरा॒जाः || 3 ||

आम᳚न्येथा॒माग॑तं॒कच्चि॒देवै॒¦र्विश्वे॒जना᳚सो,अ॒श्विना᳚हवन्ते |

इ॒माहिवां॒गो,ऋ॑जीका॒मधू᳚नि॒¦प्रमि॒त्रासो॒नद॒दुरु॒स्रो,अग्रे᳚ || 4 ||

ति॒रःपु॒रूचि॑दश्विना॒रजां᳚¦स्याङ्गू॒षोवां᳚मघवाना॒जने᳚षु |

एहया᳚तंप॒थिभि॑र्देव॒यानै॒¦र्दस्रा᳚वि॒मेवां᳚नि॒धयो॒मधू᳚नाम् || 5 ||

पु॒रा॒णमोकः॑स॒ख्यंशि॒वंवां᳚¦यु॒वोर्न॑रा॒द्रवि॑णंज॒ह्नाव्या᳚म् |

पुनः॑कृण्वा॒नाःस॒ख्याशि॒वानि॒¦मध्वा᳚मदेमस॒हनूस॑मा॒नाः || 6 || वर्ग:4

अश्वि॑नावा॒युना᳚यु॒वंसु॑दक्षा¦नि॒युद्भि॑ष्चस॒जोष॑सायुवाना |

नास॑त्याति॒रो,अ᳚ह्न्यंजुषा॒णा¦सोमं᳚पिबतम॒स्रिधा᳚सुदानू || 7 ||

अश्वि॑ना॒परि॑वा॒मिषः॑पुरू॒ची¦री॒युर्गी॒र्भिर्यत॑माना॒,अमृ॑ध्राः |

रथो᳚हवामृत॒जा,अद्रि॑जूतः॒¦परि॒द्यावा᳚पृथि॒वीया᳚तिस॒द्यः || 8 ||

अश्वि॑नामधु॒षुत्त॑मोयु॒वाकुः॒¦सोम॒स्तंपा᳚त॒माग॑तंदुरो॒णे |

रथो᳚हवां॒भूरि॒वर्पः॒करि॑क्रत्¦सु॒ताव॑तोनिष्कृ॒तमाग॑मिष्ठः || 9 ||

[53] मित्रोजनानिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रो मित्रस्त्रिष्टुप् अंत्याश्चतस्रोगायत्र्यः{अष्टक:3, अध्याय:4}{मंडल:3, सूक्त:59}{अनुवाक:5, सूक्त:6}
मि॒त्रोजना᳚न्‌यातयतिब्रुवा॒णो¦मि॒त्रोदा᳚धारपृथि॒वीमु॒तद्याम् |

मि॒त्रःकृ॒ष्टीरनि॑मिषा॒भिच॑ष्टे¦मि॒त्राय॑ह॒व्यंघृ॒तव॑ज्जुहोत || 1 || वर्ग:5

प्रसमि॑त्र॒मर्तो᳚,अस्तु॒प्रय॑स्वा॒न्¦यस्त॑आदित्य॒शिक्ष॑तिव्र॒तेन॑ |

नह᳚न्यते॒नजी᳚यते॒त्वोतो॒¦नैन॒मंहो᳚,अश्नो॒त्यन्ति॑तो॒नदू॒रात् || 2 ||

अ॒न॒मी॒वास॒इळ॑या॒मद᳚न्तो¦मि॒तज्ञ॑वो॒वरि॑म॒न्नापृ॑थि॒व्याः |

आ॒दि॒त्यस्य᳚व्र॒तमु॑पक्षि॒यन्तो᳚¦व॒यंमि॒त्रस्य॑सुम॒तौस्या᳚म || 3 ||

अ॒यंमि॒त्रोन॑म॒स्यः॑सु॒शेवो॒¦राजा᳚सुक्ष॒त्रो,अ॑जनिष्टवे॒धाः |

तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्या¦पि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म || 4 ||

म॒हाँ,आ᳚दि॒त्योनम॑सोप॒सद्यो᳚¦यात॒यज्ज॑नोगृण॒तेसु॒शेवः॑ |

तस्मा᳚,ए॒तत्‌पन्य॑तमाय॒जुष्ट॑¦म॒ग्नौमि॒त्राय॑ह॒विराजु॑होत || 5 ||

मि॒त्रस्य॑चर्षणी॒धृतो¦वो᳚दे॒वस्य॑सान॒सि | द्यु॒म्नंचि॒त्रश्र॑वस्तमम् || 6 || वर्ग:6
अ॒भियोम॑हि॒नादिवं᳚¦मि॒त्रोब॒भूव॑स॒प्रथाः᳚ | अ॒भिश्रवो᳚भिःपृथि॒वीम् || 7 ||
मि॒त्राय॒पञ्च॑येमिरे॒¦जना᳚,अ॒भिष्टि॑शवसे | सदे॒वान्‌विश्वा᳚न्‌बिभर्ति || 8 ||
मि॒त्रोदे॒वेष्वा॒युषु॒¦जना᳚यवृ॒क्तब᳚र्हिषे | इष॑इ॒ष्टव्र॑ता,अकः || 9 ||
[54] इहेहवइति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रऋभवः अंत्यानांतिसृणामिंद्रऋभवोजगती |{अष्टक:3, अध्याय:4}{मंडल:3, सूक्त:60}{अनुवाक:5, सूक्त:7}
इ॒हेह॑वो॒मन॑साब॒न्धुता᳚नर¦उ॒शिजो᳚जग्मुर॒भितानि॒वेद॑सा |

याभि᳚र्मा॒याभिः॒प्रति॑जूतिवर्पसः॒¦सौध᳚न्वनाय॒ज्ञियं᳚भा॒गमा᳚न॒श || 1 || वर्ग:7

याभिः॒शची᳚भिश्चम॒साँ,अपिं᳚शत॒¦यया᳚धि॒यागामरि॑णीत॒चर्म॑णः |

येन॒हरी॒मन॑सानि॒रत॑क्षत॒¦तेन॑देव॒त्वमृ॑भवः॒समा᳚नश || 2 ||

इन्द्र॑स्यस॒ख्यमृ॒भवः॒समा᳚नशु॒¦र्मनो॒र्नपा᳚तो,अ॒पसो᳚दधन्‌विरे |

सौ॒ध॒न्व॒नासो᳚,अमृत॒त्वमेरि॑रे¦वि॒ष्ट्वीशमी᳚भिःसु॒कृतः॑सुकृ॒त्यया᳚ || 3 ||

इन्द्रे᳚णयाथस॒रथं᳚सु॒तेसचाँ॒¦अथो॒वशा᳚नांभवथास॒हश्रि॒या |

नवः॑प्रति॒मैसु॑कृ॒तानि॑वाघतः॒¦सौध᳚न्वना,ऋभवोवी॒र्या᳚णिच || 4 ||

इन्द्र॑ऋ॒भुभि॒र्वाज॑वद्भिः॒समु॑क्षितं¦सु॒तंसोम॒मावृ॑षस्वा॒गभ॑स्त्योः |

धि॒येषि॒तोम॑घवन्‌दा॒शुषो᳚गृ॒हे¦सौ᳚धन्व॒नेभिः॑स॒हम॑त्स्वा॒नृभिः॑ || 5 ||

इन्द्र॑ऋभु॒मान्‌वाज॑वान्‌मत्स्वे॒हनो॒¦ऽस्मिन्‌त्सव॑ने॒शच्या᳚पुरुष्टुत |

इ॒मानि॒तुभ्यं॒स्वस॑राणियेमिरे¦व्र॒तादे॒वानां॒मनु॑षश्च॒धर्म॑भिः || 6 ||

इन्द्र॑ऋ॒भुभि᳚र्वा॒जिभि᳚र्वा॒जय᳚न्नि॒ह¦स्तोमं᳚जरि॒तुरुप॑याहिय॒ज्ञिय᳚म् |

श॒तंकेते᳚भिरिषि॒रेभि॑रा॒यवे᳚¦स॒हस्र॑णीथो,अध्व॒रस्य॒होम॑नि || 7 ||

[55] उषोवाजेनेति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रउषास्त्रिष्टुप् |{अष्टक:3, अध्याय:4}{मंडल:3, सूक्त:61}{अनुवाक:5, सूक्त:8}
उषो॒वाजे᳚नवाजिनि॒प्रचे᳚ताः॒¦स्तोमं᳚जुषस्वगृण॒तोम॑घोनि |

पु॒रा॒णीदे᳚वियुव॒तिःपुरं᳚धि॒¦रनु᳚व्र॒तंच॑रसिविश्ववारे || 1 || वर्ग:8

उषो᳚दे॒व्यम॑र्त्या॒विभा᳚हि¦च॒न्द्रर॑थासू॒नृता᳚,ई॒रय᳚न्ती |

आत्वा᳚वहन्तुसु॒यमा᳚सो॒,अश्वा॒¦हिर᳚ण्यवर्णांपृथु॒पाज॑सो॒ये || 2 ||

उषः॑प्रती॒चीभुव॑नानि॒विश्वो॒¦र्ध्वाति॑ष्ठस्य॒मृत॑स्यके॒तुः |

स॒मा॒नमर्थं᳚चरणी॒यमा᳚ना¦च॒क्रमि॑वनव्य॒स्याव॑वृत्स्व || 3 ||

अव॒स्यूमे᳚वचिन्व॒तीम॒घो¦न्यु॒षाया᳚ति॒स्वस॑रस्य॒पत्नी᳚ |

स्व१॑(अ॒)र्जन᳚न्तीसु॒भगा᳚सु॒दंसा॒,¦आन्ता᳚द्दि॒वःप॑प्रथ॒आपृ॑थि॒व्याः || 4 ||

अच्छा᳚वोदे॒वीमु॒षसं᳚विभा॒तीं¦प्रवो᳚भरध्वं॒नम॑सासुवृ॒क्तिम् |

ऊ॒र्ध्वंम॑धु॒धादि॒विपाजो᳚,अश्रे॒त्¦प्ररो᳚च॒नारु॑रुचेर॒ण्वसं᳚दृक् || 5 ||

ऋ॒ताव॑रीदि॒वो,अ॒र्कैर॑बो॒¦ध्यारे॒वती॒रोद॑सीचि॒त्रम॑स्थात् |

आ॒य॒तीम॑ग्नउ॒षसं᳚विभा॒तीं¦वा॒ममे᳚षि॒द्रवि॑णं॒भिक्ष॑माणः || 6 ||

ऋ॒तस्य॑बु॒ध्नउ॒षसा᳚मिष॒ण्यन्¦वृषा᳚म॒हीरोद॑सी॒,आवि॑वेश |

म॒हीमि॒त्रस्य॒वरु॑णस्यमा॒या¦च॒न्द्रेव॑भा॒नुंविद॑धेपुरु॒त्रा || 7 ||

[56] इमाउवामित्यष्टादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः ( अंत्यतृचस्य जमदग्निर्वा) आद्यतिसृणामिंद्रावरुणौ चतुर्थ्यादितिसृणांबृहस्पतिः इयंतइत्यादितिसृणांपूषा तत्सवितुरित्यादितिसृणांसविता सोमइत्यादितिसृणांसोम आनइत्यादितिसृणांमित्रावरुणौदेवताः आद्यास्तिस्रत्रिष्टुभः शिष्टाः पञ्चदशगायत्र्यः |{अष्टक:3, अध्याय:4}{मंडल:3, सूक्त:62}{अनुवाक:5, सूक्त:9}
इ॒मा,उ॑वांभृ॒मयो॒मन्य॑माना¦यु॒वाव॑ते॒नतुज्या᳚,अभूवन् |

क्व१॑(अ॒)त्यदि᳚न्द्रावरुणा॒यशो᳚वां॒¦येन॑स्मा॒सिनं॒भर॑थः॒सखि॑भ्यः || 1 || वर्ग:9

अ॒यमु॑वांपुरु॒तमो᳚रयी॒यञ्¦छ॑श्वत्त॒ममव॑सेजोहवीति |

स॒जोषा᳚विन्द्रावरुणाम॒रुद्भि॑¦र्दि॒वापृ॑थि॒व्याशृ॑णुतं॒हवं᳚मे || 2 ||

अ॒स्मेतदि᳚न्द्रावरुणा॒वसु॑ष्या¦द॒स्मेर॒यिर्म॑रुतः॒सर्व॑वीरः |

अ॒स्मान्‌वरू᳚त्रीःशर॒णैर॑व¦न्त्व॒स्मान्‌होत्रा॒भार॑ती॒दक्षि॑णाभिः || 3 ||

बृह॑स्पतेजु॒षस्व॑नो¦ह॒व्यानि॑विश्वदेव्य | रास्व॒रत्ना᳚निदा॒शुषे᳚ || 4 ||
शुचि॑म॒र्कैर्बृह॒स्पति॑¦मध्व॒रेषु॑नमस्यत | अना॒म्योज॒आच॑के || 5 ||
वृ॒ष॒भंच॑र्षणी॒नां¦वि॒श्वरू᳚प॒मदा᳚भ्यम् | बृह॒स्पतिं॒वरे᳚ण्यम् || 6 || वर्ग:10
इ॒यंते᳚पूषन्नाघृणे¦सुष्टु॒तिर्दे᳚व॒नव्य॑सी | अ॒स्माभि॒स्तुभ्यं᳚शस्यते || 7 ||
तांजु॑षस्व॒गिरं॒मम॑¦वाज॒यन्ती᳚मवा॒धिय᳚म् | व॒धू॒युरि॑व॒योष॑णाम् || 8 ||
योविश्वा॒भिवि॒पश्य॑ति॒¦भुव॑ना॒संच॒पश्य॑ति | सनः॑पू॒षावि॒ताभु॑वत् || 9 ||
तत्‌स॑वि॒तुर्वरे᳚ण्यं॒¦भर्गो᳚दे॒वस्य॑धीमहि | धियो॒योनः॑प्रचो॒दया᳚त् || 10 ||
दे॒वस्य॑सवि॒तुर्व॒यं¦वा᳚ज॒यन्तः॒पुरं᳚ध्या | भग॑स्यरा॒तिमी᳚महे || 11 || वर्ग:11
दे॒वंनरः॑सवि॒तारं॒¦विप्रा᳚य॒ज्ञैःसु॑वृ॒क्तिभिः॑ | न॒म॒स्यन्ति॑धि॒येषि॒ताः || 12 ||
सोमो᳚जिगातिगातु॒विद्¦दे॒वाना᳚मेतिनिष्कृ॒तम् | ऋ॒तस्य॒योनि॑मा॒सद᳚म् || 13 ||
सोमो᳚,अ॒स्मभ्यं᳚द्वि॒पदे॒¦चतु॑ष्पदेचप॒शवे᳚ | अ॒न॒मी॒वा,इष॑स्करत् || 14 ||
अ॒स्माक॒मायु᳚र्व॒र्धय᳚¦न्न॒भिमा᳚तीः॒सह॑मानः | सोमः॑स॒धस्थ॒मास॑दत् || 15 ||
आनो᳚मित्रावरुणा¦घृ॒तैर्गव्यू᳚तिमुक्षतम् | मध्वा॒रजां᳚सिसुक्रतू || 16 ||
उ॒रु॒शंसा᳚नमो॒वृधा᳚¦म॒ह्नादक्ष॑स्यराजथः | द्राघि॑ष्ठाभिःशुचिव्रता || 17 ||
गृ॒णा॒नाज॒मद॑ग्निना॒¦योना᳚वृ॒तस्य॑सीदतम् | पा॒तंसोम॑मृतावृधा || 18 ||
[57] त्वांह्यग्नइति विंशत्यृचस्य सूक्तस्य गौतमोवामदेवोग्निर्द्वितीयादिचतसृणामग्निवरुणौ त्रिष्टुप् आद्यास्तिस्रः क्रमेणाष्ट्यतिजगतीधृतयः |{अष्टक:3, अध्याय:4}{मंडल:4, सूक्त:1}{अनुवाक:1, सूक्त:1}
त्वांह्य॑ग्ने॒सद॒मित्‌स॑म॒न्यवो᳚¦दे॒वासो᳚दे॒वम॑र॒तिंन्ये᳚रि॒र¦इति॒क्रत्वा᳚न्येरि॒रे |

अम॑र्त्यंयजत॒मर्त्ये॒ष्वा¦दे॒वमादे᳚वंजनत॒प्रचे᳚तसं॒¦विश्व॒मादे᳚वंजनत॒प्रचे᳚तसम् || 1 || वर्ग:12

सभ्रात॑रं॒वरु॑णमग्न॒आव॑वृत्स्व¦दे॒वाँ,अच्छा᳚सुम॒तीय॒ज्ञव॑नसं॒¦ज्येष्ठं᳚य॒ज्ञव॑नसम् |

ऋ॒तावा᳚नमादि॒त्यंच॑र्षणी॒धृतं॒¦राजा᳚नंचर्षणी॒धृत᳚म् || 2 ||

सखे॒सखा᳚यम॒भ्याव॑वृत्स्वा॒¦शुंनच॒क्रंरथ्ये᳚व॒रंह्या॒¦स्मभ्यं᳚दस्म॒रंह्या᳚ |

अग्ने᳚मृळी॒कंवरु॑णे॒सचा᳚विदो¦म॒रुत्सु॑वि॒श्वभा᳚नुषु |

तो॒काय॑तु॒जेशु॑शुचान॒शंकृ॑ध्य॒¦स्मभ्यं᳚दस्म॒शंकृ॑धि || 3 ||

त्वंनो᳚,अग्ने॒वरु॑णस्यवि॒द्वान्¦दे॒वस्य॒हेळोऽव॑यासिसीष्ठाः |

यजि॑ष्ठो॒वह्नि॑तमः॒शोशु॑चानो॒¦विश्वा॒द्वेषां᳚सि॒प्रमु॑मुग्ध्य॒स्मत् || 4 ||

सत्वंनो᳚,अग्नेऽव॒मोभ॑वो॒ती¦नेदि॑ष्ठो,अ॒स्या,उ॒षसो॒व्यु॑ष्टौ |

अव॑यक्ष्वनो॒वरु॑णं॒ररा᳚णो¦वी॒हिमृ॑ळी॒कंसु॒हवो᳚नएधि || 5 ||

अ॒स्यश्रेष्ठा᳚सु॒भग॑स्यसं॒दृग्¦दे॒वस्य॑चि॒त्रत॑मा॒मर्त्ये᳚षु |

शुचि॑घृ॒तंनत॒प्तमघ्न्या᳚याः¦स्पा॒र्हादे॒वस्य॑मं॒हने᳚वधे॒नोः || 6 || वर्ग:13

त्रिर॑स्य॒ताप॑र॒मास᳚न्तिस॒त्या¦स्पा॒र्हादे॒वस्य॒जनि॑मान्य॒ग्नेः |

अ॒न॒न्ते,अ॒न्तःपरि॑वीत॒आगा॒¦च्छुचिः॑शु॒क्रो,अ॒र्योरोरु॑चानः || 7 ||

सदू॒तोविश्वेद॒भिव॑ष्टि॒सद्मा॒¦होता॒हिर᳚ण्यरथो॒रंसु॑जिह्वः |

रो॒हिद॑श्वोवपु॒ष्यो᳚वि॒भावा॒¦सदा᳚र॒ण्वःपि॑तु॒मती᳚वसं॒सत् || 8 ||

सचे᳚तय॒न्मनु॑षोय॒ज्ञब᳚न्धुः॒¦प्रतंम॒ह्यार॑श॒नया᳚नयन्ति |

सक्षे᳚त्यस्य॒दुर्या᳚सु॒साध॑न्¦दे॒वोमर्त॑स्यसधनि॒त्वमा᳚प || 9 ||

सतूनो᳚,अ॒ग्निर्न॑यतुप्रजा॒न¦न्नच्छा॒रत्नं᳚दे॒वभ॑क्तं॒यद॑स्य |

धि॒यायद्‌विश्वे᳚,अ॒मृता॒,अकृ᳚ण्व॒न्¦द्यौष्पि॒ताज॑नि॒तास॒त्यमु॑क्षन् || 10 ||

सजा᳚यतप्रथ॒मःप॒स्त्या᳚सु¦म॒होबु॒ध्नेरज॑सो,अ॒स्ययोनौ᳚ |

अ॒पाद॑शी॒र्षागु॒हमा᳚नो॒,अन्ता॒¦योयु॑वानोवृष॒भस्य॑नी॒ळे || 11 || वर्ग:14

प्रशर्ध॑आर्तप्रथ॒मंवि॑प॒न्याँ¦ऋ॒तस्य॒योना᳚वृष॒भस्य॑नी॒ळे |

स्पा॒र्होयुवा᳚वपु॒ष्यो᳚वि॒भावा᳚¦स॒प्तप्रि॒यासो᳚ऽजनयन्त॒वृष्णे᳚ || 12 ||

अ॒स्माक॒मत्र॑पि॒तरो᳚मनु॒ष्या᳚,¦अ॒भिप्रसे᳚दुरृ॒तमा᳚शुषा॒णाः |

अश्म᳚व्रजाःसु॒दुघा᳚व॒व्रे,अ॒न्त¦रुदु॒स्रा,आ᳚जन्नु॒षसो᳚हुवा॒नाः || 13 ||

तेम᳚र्मृजतददृ॒वांसो॒,अद्रिं॒¦तदे᳚षाम॒न्ये,अ॒भितो॒विवो᳚चन् |

प॒श्वय᳚न्त्रासो,अ॒भिका॒रम॑र्चन्¦वि॒दन्त॒ज्योति॑श्चकृ॒पन्त॑धी॒भिः || 14 ||

तेग᳚व्य॒तामन॑सादृ॒ध्रमु॒ब्धं¦गाये᳚मा॒नंपरि॒षन्त॒मद्रि᳚म् |

दृ॒ळ्हंनरो॒वच॑सा॒दैव्ये᳚न¦व्र॒जंगोम᳚न्तमु॒शिजो॒विव᳚व्रुः || 15 ||

तेम᳚न्वतप्रथ॒मंनाम॑धे॒नो¦स्त्रिःस॒प्तमा॒तुःप॑र॒माणि॑विन्दन् |

तज्जा᳚न॒तीर॒भ्य॑नूषत॒व्रा¦,आ॒विर्भु॑वदरु॒णीर्य॒शसा॒गोः || 16 || वर्ग:15

नेश॒त्तमो॒दुधि॑तं॒रोच॑त॒द्यौ¦रुद्दे॒व्या,उ॒षसो᳚भा॒नुर॑र्त |

आसूर्यो᳚बृह॒तस्ति॑ष्ठ॒दज्राँ᳚¦ऋ॒जुमर्ते᳚षुवृजि॒नाच॒पश्य॑न् || 17 ||

आदित्‌प॒श्चाबु॑बुधा॒नाव्य॑ख्य॒¦न्नादिद्‌रत्नं᳚धारयन्त॒द्युभ॑क्तम् |

विश्वे॒विश्वा᳚सु॒दुर्या᳚सुदे॒वा¦मित्र॑धि॒येव॑रुणस॒त्यम॑स्तु || 18 ||

अच्छा᳚वोचेयशुशुचा॒नम॒ग्निं¦होता᳚रंवि॒श्वभ॑रसं॒यजि॑ष्ठम् |

शुच्यूधो᳚,अतृण॒न्नगवा॒¦मन्धो॒नपू॒तंपरि॑षिक्तमं॒शोः || 19 ||

विश्वे᳚षा॒मदि॑तिर्य॒ज्ञिया᳚नां॒¦विश्वे᳚षा॒मति॑थि॒र्मानु॑षाणाम् |

अ॒ग्निर्दे॒वाना॒मव॑आवृणा॒नः¦सु॑मृळी॒कोभ॑वतुजा॒तवे᳚दाः || 20 ||

[58] योमर्त्येष्विति विंशत्यृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |{अष्टक:3, अध्याय:4}{मंडल:4, सूक्त:2}{अनुवाक:1, सूक्त:2}
योमर्त्ये᳚ष्व॒मृत॑ऋ॒तावा᳚¦दे॒वोदे॒वेष्व॑र॒तिर्नि॒धायि॑ |

होता॒यजि॑ष्ठोम॒ह्नाशु॒चध्यै᳚¦ह॒व्यैर॒ग्निर्मनु॑षईर॒यध्यै᳚ || 1 || वर्ग:16

इ॒हत्वंसू᳚नोसहसोनो,अ॒द्य¦जा॒तोजा॒ताँ,उ॒भयाँ᳚,अ॒न्तर॑ग्ने |

दू॒तई᳚यसेयुयुजा॒नऋ॑ष्व¦ऋजुमु॒ष्कान्‌वृष॑णःशु॒क्राँश्च॑ || 2 ||

अत्या᳚वृध॒स्नूरोहि॑ताघृ॒तस्नू᳚¦ऋ॒तस्य॑मन्ये॒मन॑सा॒जवि॑ष्ठा |

अ॒न्तरी᳚यसे,अरु॒षायु॑जा॒नो¦यु॒ष्माँश्च॑दे॒वान्‌विश॒आच॒मर्ता॑न् || 3 ||

अ॒र्य॒मणं॒वरु॑णंमि॒त्रमे᳚षा॒¦मिन्द्रा॒विष्णू᳚म॒रुतो᳚,अ॒श्विनो॒त |

स्वश्वो᳚,अग्नेसु॒रथः॑सु॒राधा॒,¦एदु॑वहसुह॒विषे॒जना᳚य || 4 ||

गोमाँ᳚,अ॒ग्नेऽवि॑माँ,अ॒श्वीय॒ज्ञो¦नृ॒वत्स॑खा॒सद॒मिद॑प्रमृ॒ष्यः |

इळा᳚वाँ,ए॒षो,अ॑सुरप्र॒जावा᳚न्¦दी॒र्घोर॒यिःपृ॑थुबु॒ध्नःस॒भावा॑न् || 5 ||

यस्त॑इ॒ध्मंज॒भर॑त्‌सिष्विदा॒नो¦मू॒र्धानं᳚वात॒तप॑तेत्वा॒या |

भुव॒स्तस्य॒स्वत॑वाँःपा॒युर॑ग्ने॒¦विश्व॑स्मात्‌सीमघाय॒तउ॑रुष्य || 6 || वर्ग:17

यस्ते॒भरा॒दन्नि॑यतेचि॒दन्नं᳚¦नि॒शिष᳚न्म॒न्द्रमति॑थिमु॒दीर॑त् |

आदे᳚व॒युरि॒नध॑तेदुरो॒णे¦तस्मि᳚न्‌र॒यिर्ध्रु॒वो,अ॑स्तु॒दास्वा॑न् || 7 ||

यस्त्वा᳚दो॒षायउ॒षसि॑प्र॒शंसा᳚त्¦प्रि॒यंवा᳚त्वाकृ॒णव॑तेह॒विष्मा॑न् |

अश्वो॒नस्वेदम॒आहे॒म्यावा॒न्¦तमंह॑सःपीपरोदा॒श्वांस᳚म् || 8 ||

यस्तुभ्य॑मग्ने,अ॒मृता᳚य॒दाश॒द्¦दुव॒स्त्वेकृ॒णव॑तेय॒तस्रु॑क् |

नसरा॒याश॑शमा॒नोवियो᳚ष॒¦न्नैन॒मंहः॒परि॑वरदघा॒योः || 9 ||

यस्य॒त्वम॑ग्ने,अध्व॒रंजुजो᳚षो¦दे॒वोमर्त॑स्य॒सुधि॑तं॒ररा᳚णः |

प्री॒तेद॑स॒द्धोत्रा॒साय॑वि॒ष्ठा¦ऽसा᳚म॒यस्य॑विध॒तोवृ॒धासः॑ || 10 ||

चित्ति॒मचि॑त्तिंचिनव॒द्‌विवि॒द्वान्¦पृ॒ष्ठेव॑वी॒तावृ॑जि॒नाच॒मर्ता॑न् |

रा॒येच॑नःस्वप॒त्याय॑देव॒¦दितिं᳚च॒रास्वादि॑तिमुरुष्य || 11 || वर्ग:18

क॒विंश॑शासुःक॒वयोऽद॑ब्धा¦निधा॒रय᳚न्तो॒दुर्या᳚स्वा॒योः |

अत॒स्त्वंदृश्याँ᳚,अग्नए॒तान्¦प॒ड्भिःप॑श्ये॒रद्भु॑ताँ,अ॒र्यएवैः᳚ || 12 ||

त्वम॑ग्नेवा॒घते᳚सु॒प्रणी᳚तिः¦सु॒तसो᳚मायविध॒तेय॑विष्ठ |

रत्नं᳚भरशशमा॒नाय॑घृष्वे¦पृ॒थुश्च॒न्द्रमव॑सेचर्षणि॒प्राः || 13 ||

अधा᳚ह॒यद्‌व॒यम॑ग्नेत्वा॒या¦प॒ड्भिर्हस्ते᳚भिश्चकृ॒मात॒नूभिः॑ |

रथं॒नक्रन्तो॒,अप॑साभु॒रिजो᳚¦रृ॒तंये᳚मुःसु॒ध्य॑आशुषा॒णाः || 14 ||

अधा᳚मा॒तुरु॒षसः॑स॒प्तविप्रा॒¦जाये᳚महिप्रथ॒मावे॒धसो॒नॄन् |

दि॒वस्पु॒त्रा,अङ्गि॑रसोभवे॒मा¦ऽद्रिं᳚रुजेमध॒निनं᳚शु॒चन्तः॑ || 15 ||

अधा॒यथा᳚नःपि॒तरः॒परा᳚सः¦प्र॒त्नासो᳚,अग्नऋ॒तमा᳚शुषा॒णाः |

शुचीद॑य॒न्‌दीधि॑तिमुक्थ॒शासः॒,¦क्षामा᳚भि॒न्दन्तो᳚,अरु॒णीरप᳚व्रन् || 16 || वर्ग:19

सु॒कर्मा᳚णःसु॒रुचो᳚देव॒यन्तो¦ऽयो॒नदे॒वाजनि॑मा॒धम᳚न्तः |

शु॒चन्तो᳚,अ॒ग्निंव॑वृ॒धन्त॒इन्द्र॑¦मू॒र्वंगव्यं᳚परि॒षद᳚न्तो,अग्मन् || 17 ||

आयू॒थेव॑क्षु॒मति॑प॒श्वो,अ॑ख्यद्¦दे॒वानां॒यज्जनि॒मान्त्यु॑ग्र |

मर्ता᳚नांचिदु॒र्वशी᳚रकृप्रन्¦वृ॒धेचि॑द॒र्यउप॑रस्या॒योः || 18 ||

अक᳚र्मते॒स्वप॑सो,अभूम¦ऋ॒तम॑वस्रन्नु॒षसो᳚विभा॒तीः |

अनू᳚नम॒ग्निंपु॑रु॒धासु॑श्च॒न्द्रं¦दे॒वस्य॒मर्मृ॑जत॒श्चारु॒चक्षुः॑ || 19 ||

ए॒ताते᳚,अग्नउ॒चथा᳚निवे॒धो¦ऽवो᳚चामक॒वये॒ताजु॑षस्व |

उच्छो᳚चस्वकृणु॒हिवस्य॑सोनो¦म॒होरा॒यःपु॑रुवार॒प्रय᳚न्धि || 20 ||

[59] आवोराजानमिति षोडशर्चस्य सूक्तस्य गौतमोवामदेव आद्यायारुद्रोद्वितीयादीनामग्निस्त्रिष्टुप् |{अष्टक:3, अध्याय:4}{मंडल:4, सूक्त:3}{अनुवाक:1, सूक्त:3}
आवो॒राजा᳚नमध्व॒रस्य॑रु॒द्रं¦होता᳚रंसत्य॒यजं॒रोद॑स्योः |

अ॒ग्निंपु॒रात॑नयि॒त्नोर॒चित्ता॒¦द्धिर᳚ण्यरूप॒मव॑सेकृणुध्वम् || 1 || वर्ग:20

अ॒यंयोनि॑श्चकृ॒मायंव॒यंते᳚¦जा॒येव॒पत्य॑उश॒तीसु॒वासाः᳚ |

अ॒र्वा॒ची॒नःपरि॑वीतो॒निषी᳚दे॒¦मा,उ॑तेस्वपाकप्रती॒चीः || 2 ||

आ॒शृ॒ण्व॒ते,अदृ॑पिताय॒मन्म॑¦नृ॒चक्ष॑सेसुमृळी॒काय॑वेधः |

दे॒वाय॑श॒स्तिम॒मृता᳚यशंस॒¦ग्रावे᳚व॒सोता᳚मधु॒षुद्‌यमी॒ळे || 3 ||

त्वंचि᳚न्नः॒शम्या᳚,अग्ने,अ॒स्या¦ऋ॒तस्य॑बोध्यृतचित्‌स्वा॒धीः |

क॒दात॑उ॒क्थास॑ध॒माद्या᳚नि¦क॒दाभ॑वन्तिस॒ख्यागृ॒हेते᳚ || 4 ||

क॒थाह॒तद्‌वरु॑णाय॒त्वम॑ग्ने¦क॒थादि॒वेग᳚र्हसे॒कन्न॒आगः॑ |

क॒थामि॒त्राय॑मी॒ळ्हुषे᳚पृथि॒व्यै¦ब्रवः॒कद᳚र्य॒म्णेकद्‌भगा᳚य || 5 ||

कद्‌धिष्ण्या᳚सुवृधसा॒नो,अ॑ग्ने॒¦कद्‌वाता᳚य॒प्रत॑वसेशुभं॒ये |

परि॑ज्मने॒नास॑त्याय॒क्षे¦ब्रवः॒कद॑ग्नेरु॒द्राय॑नृ॒घ्ने || 6 || वर्ग:21

क॒थाम॒हेपु॑ष्टिम्भ॒राय॑पू॒ष्णे¦कद्‌रु॒द्राय॒सुम॑खायहवि॒र्दे |

कद्‌विष्ण॑वउरुगा॒याय॒रेतो॒¦ब्रवः॒कद॑ग्ने॒शर॑वेबृह॒त्यै || 7 ||

क॒थाशर्धा᳚यम॒रुता᳚मृ॒ताय॑¦क॒थासू॒रेबृ॑ह॒तेपृ॒च्छ्यमा᳚नः |

प्रति॑ब्र॒वोऽदि॑तयेतु॒राय॒¦साधा᳚दि॒वोजा᳚तवेदश्चिकि॒त्वान् || 8 ||

ऋ॒तेन॑ऋ॒तंनिय॑तमीळ॒आगो¦रा॒मासचा॒मधु॑मत्‌प॒क्वम॑ग्ने |

कृ॒ष्णास॒तीरुश॑ताधा॒सिनै॒षा¦जाम᳚र्येण॒पय॑सापीपाय || 9 ||

ऋ॒तेन॒हिष्मा᳚वृष॒भश्चि॑द॒क्तः¦पुमाँ᳚,अ॒ग्निःपय॑सापृ॒ष्ठ्ये᳚न |

अस्प᳚न्दमानो,अचरद्‌वयो॒धा¦वृषा᳚शु॒क्रंदु॑दुहे॒पृश्नि॒रूधः॑ || 10 ||

ऋ॒तेनाद्रिं॒व्य॑सन्‌भि॒दन्तः॒¦समङ्गि॑रसोनवन्त॒गोभिः॑ |

शु॒नंनरः॒परि॑षदन्नु॒षास॑¦मा॒विःस्व॑रभवज्जा॒ते,अ॒ग्नौ || 11 || वर्ग:22

ऋ॒तेन॑दे॒वीर॒मृता॒,अमृ॑क्ता॒,¦अर्णो᳚भि॒रापो॒मधु॑मद्भिरग्ने |

वा॒जीनसर्गे᳚षुप्रस्तुभा॒नः¦प्रसद॒मित्‌स्रवि॑तवेदधन्युः || 12 ||

माकस्य॑य॒क्षंसद॒मिद्धु॒रोगा॒¦मावे॒शस्य॑प्रमिन॒तोमापेः |

माभ्रातु॑रग्ने॒,अनृ॑जोरृ॒णंवे॒¦र्मासख्यु॒र्दक्षं᳚रि॒पोर्भु॑जेम || 13 ||

रक्षा᳚णो,अग्ने॒तव॒रक्ष॑णेभी¦रारक्षा॒णःसु॑मखप्रीणा॒नः |

प्रति॑ष्फुर॒विरु॑जवी॒ड्वंहो᳚¦ज॒हिरक्षो॒महि॑चिद्‌वावृधा॒नम् || 14 ||

ए॒भिर्भ॑वसु॒मना᳚,अग्ने,अ॒र्कै¦रि॒मान्‌त्स्पृ॑श॒मन्म॑भिःशूर॒वाजा॑न् |

उ॒तब्रह्मा᳚ण्यङ्गिरोजुषस्व॒¦संते᳚श॒स्तिर्दे॒ववा᳚ताजरेत || 15 ||

ए॒ताविश्वा᳚वि॒दुषे॒तुभ्यं᳚वेधो¦नी॒थान्य॑ग्नेनि॒ण्यावचां᳚सि |

नि॒वच॑नाक॒वये॒काव्या॒¦न्यशं᳚सिषंम॒तिभि॒र्विप्र॑उ॒क्थैः || 16 ||

[60] कृणुष्वेति पंचदशर्चस्य सूक्तस्य गौतमोवामदेवोरक्षोहाग्निस्त्रिष्टुप् |{अष्टक:3, अध्याय:4}{मंडल:4, सूक्त:4}{अनुवाक:1, सूक्त:4}
कृ॒णु॒ष्वपाजः॒प्रसि॑तिं॒नपृ॒थ्वीं¦या॒हिराजे॒वाम॑वाँ॒,इभे᳚न |

तृ॒ष्वीमनु॒प्रसि॑तिंद्रूणा॒नो¦ऽस्ता᳚सि॒विध्य॑र॒क्षस॒स्तपि॑ष्ठैः || 1 || वर्ग:23

तव॑भ्र॒मास॑आशु॒याप॑त॒¦न्त्यनु॑स्पृशधृष॒ताशोशु॑चानः |

तपूं᳚ष्यग्नेजु॒ह्वा᳚पतं॒गा¦नसं᳚दितो॒विसृ॑ज॒विष्व॑गु॒ल्काः || 2 ||

प्रति॒स्पशो॒विसृ॑ज॒तूर्णि॑तमो॒¦भवा᳚पा॒युर्वि॒शो,अ॒स्या,अद॑ब्धः |

योनो᳚दू॒रे,अ॒घशं᳚सो॒यो,अ¦न्त्यग्ने॒माकि॑ष्टे॒व्यथि॒राद॑धर्षीत् || 3 ||

उद॑ग्नेतिष्ठ॒प्रत्यात॑नुष्व॒¦न्य१॑(अ॒)मित्राँ᳚,ओषतात्तिग्महेते |

योनो॒,अरा᳚तिंसमिधानच॒क्रे¦नी॒चातंध॑क्ष्यत॒सन्नशुष्क᳚म् || 4 ||

ऊ॒र्ध्वोभ॑व॒प्रति॑वि॒ध्याध्य॒स्म¦दा॒विष्कृ॑णुष्व॒दैव्या᳚न्यग्ने |

अव॑स्थि॒रात॑नुहियातु॒जूनां᳚¦जा॒मिमजा᳚मिं॒प्रमृ॑णीहि॒शत्रू॑न् || 5 ||

सते᳚जानातिसुम॒तिंय॑विष्ठ॒¦यईव॑ते॒ब्रह्म॑णेगा॒तुमैर॑त् |

विश्वा᳚न्यस्मैसु॒दिना᳚निरा॒यो¦द्यु॒म्नान्य॒र्योविदुरो᳚,अ॒भिद्यौ᳚त् || 6 || वर्ग:24

सेद॑ग्ने,अस्तुसु॒भगः॑सु॒दानु॒¦र्यस्त्वा॒नित्ये᳚नह॒विषा॒यउ॒क्थैः |

पिप्री᳚षति॒स्वआयु॑षिदुरो॒णे¦विश्वेद॑स्मैसु॒दिना॒सास॑दि॒ष्टिः || 7 ||

अर्चा᳚मितेसुम॒तिंघोष्य॒र्वाक्¦संते᳚वा॒वाता᳚जरतामि॒यंगीः |

स्वश्वा᳚स्त्वासु॒रथा᳚मर्जयेमा॒¦ऽस्मेक्ष॒त्राणि॑धारये॒रनु॒द्यून् || 8 ||

इ॒हत्वा॒भूर्याच॑रे॒दुप॒त्मन्¦दोषा᳚वस्तर्दीदि॒वांस॒मनु॒द्यून् |

क्रीळ᳚न्तस्त्वासु॒मन॑सःसपेमा॒¦ऽभिद्यु॒म्नात॑स्थि॒वांसो॒जना᳚नाम् || 9 ||

यस्त्वा॒स्वश्वः॑सुहिर॒ण्यो,अ॑ग्न¦उप॒याति॒वसु॑मता॒रथे᳚न |

तस्य॑त्रा॒ताभ॑वसि॒तस्य॒सखा॒¦यस्त॑आति॒थ्यमा᳚नु॒षग्‌जुजो᳚षत् || 10 ||

म॒होरु॑जामिब॒न्धुता॒वचो᳚भि॒¦स्तन्मा᳚पि॒तुर्गोत॑मा॒दन्वि॑याय |

त्वंनो᳚,अ॒स्यवच॑सश्चिकिद्धि॒¦होत᳚र्यविष्ठसुक्रतो॒दमू᳚नाः || 11 || वर्ग:25

अस्व॑प्नजस्त॒रण॑यःसु॒शेवा॒,¦अत᳚न्द्रासोऽवृ॒का,अश्र॑मिष्ठाः |

तेपा॒यवः॑स॒ध्र्य᳚ञ्चोनि॒षद्या¦ऽग्ने॒तव॑नःपान्त्वमूर || 12 ||

येपा॒यवो᳚मामते॒यंते᳚,अग्ने॒¦पश्य᳚न्तो,अ॒न्धंदु॑रि॒तादर॑क्षन् |

र॒रक्ष॒तान्‌त्सु॒कृतो᳚वि॒श्ववे᳚दा॒¦दिप्स᳚न्त॒इद्‌रि॒पवो॒नाह॑देभुः || 13 ||

त्वया᳚व॒यंस॑ध॒न्य१॑(अ॒)स्त्वोता॒¦स्तव॒प्रणी᳚त्यश्याम॒वाजा॑न् |

उ॒भाशंसा᳚सूदयसत्यताते¦ऽनुष्ठु॒याकृ॑णुह्यह्रयाण || 14 ||

अ॒याते᳚,अग्नेस॒मिधा᳚विधेम॒¦प्रति॒स्तोमं᳚श॒स्यमा᳚नंगृभाय |

दहा॒शसो᳚र॒क्षसः॑पा॒ह्य१॑(अ॒)स्मान्¦द्रु॒होनि॒दोमि॑त्रमहो,अव॒द्यात् || 15 ||

[61] वैश्वानरायेतिपंचदशर्चस्य सूक्तस्य गौतमोवामदेवोवैश्वानरोग्निस्त्रिष्टुप् |{अष्टक:3, अध्याय:5}{मंडल:4, सूक्त:5}{अनुवाक:1, सूक्त:5}
वै॒श्वा॒न॒राय॑मी॒ळ्हुषे᳚स॒जोषाः᳚¦क॒थादा᳚शेमा॒ग्नये᳚बृ॒हद्भाः |

अनू᳚नेनबृह॒ताव॒क्षथे॒नो¦प॑स्तभायदुप॒मिन्नरोधः॑ || 1 || वर्ग:1

मानि᳚न्दत॒यइ॒मांमह्यं᳚रा॒तिं¦दे॒वोद॒दौमर्त्या᳚यस्व॒धावा॑न् |

पाका᳚य॒गृत्सो᳚,अ॒मृतो॒विचे᳚ता¦वैश्वान॒रोनृत॑मोय॒ह्वो,अ॒ग्निः || 2 ||

साम॑द्वि॒बर्हा॒महि॑ति॒ग्मभृ॑ष्टिः¦स॒हस्र॑रेतावृष॒भस्तुवि॑ष्मान् |

प॒दंनगोरप॑गूळ्हंविवि॒द्वा¦न॒ग्निर्मह्यं॒प्रेदु॑वोचन्मनी॒षाम् || 3 ||

प्रताँ,अ॒ग्निर्ब॑भसत्ति॒ग्मज᳚म्भ॒¦स्तपि॑ष्ठेनशो॒चिषा॒यःसु॒राधाः᳚ |

प्रयेमि॒नन्ति॒वरु॑णस्य॒धाम॑¦प्रि॒यामि॒त्रस्य॒चेत॑तोध्रु॒वाणि॑ || 4 ||

अ॒भ्रा॒तरो॒नयोष॑णो॒व्यन्तः॑¦पति॒रिपो॒नजन॑योदु॒रेवाः᳚ |

पा॒पासः॒सन्तो᳚,अनृ॒ता,अ॑स॒त्या¦,इ॒दंप॒दम॑जनतागभी॒रम् || 5 ||

इ॒दंमे᳚,अग्ने॒किय॑तेपाव॒का¦ऽमि॑नतेगु॒रुंभा॒रंनमन्म॑ |

बृ॒हद्द॑धाथधृष॒ताग॑भी॒रं¦य॒ह्वंपृ॒ष्ठंप्रय॑सास॒प्तधा᳚तु || 6 || वर्ग:2

तमिन्न्वे॒३॑(ए॒)वस॑म॒नास॑मा॒न¦म॒भिक्रत्वा᳚पुन॒तीधी॒तिर॑श्याः |

स॒सस्य॒चर्म॒न्नधि॒चारु॒पृश्ने॒¦रग्रे᳚रु॒पआरु॑पितं॒जबा᳚रु || 7 ||

प्र॒वाच्यं॒वच॑सः॒किंमे᳚,अ॒स्य¦गुहा᳚हि॒तमुप॑नि॒णिग्‌व॑दन्ति |

यदु॒स्रिया᳚णा॒मप॒वारि॑व॒व्रन्¦पाति॑प्रि॒यंरु॒पो,अग्रं᳚प॒दंवेः || 8 ||

इ॒दमु॒त्यन्महि॑म॒हामनी᳚कं॒¦यदु॒स्रिया॒सच॑तपू॒र्व्यंगौः |

ऋ॒तस्य॑प॒दे,अधि॒दीद्या᳚नं॒¦गुहा᳚रघु॒ष्यद्‌र॑घु॒यद्‌वि॑वेद || 9 ||

अध॑द्युता॒नःपि॒त्रोःसचा॒सा¦ऽम॑नुत॒गुह्यं॒चारु॒पृश्नेः᳚ |

मा॒तुष्प॒देप॑र॒मे,अन्ति॒षद्‌गो¦र्वृष्णः॑शो॒चिषः॒प्रय॑तस्यजि॒ह्वा || 10 ||

ऋ॒तंवो᳚चे॒नम॑सापृ॒च्छ्यमा᳚न॒¦स्तवा॒शसा᳚जातवेदो॒यदी॒दम् |

त्वम॒स्यक्ष॑यसि॒यद्ध॒विश्वं᳚¦दि॒वियदु॒द्रवि॑णं॒यत्‌पृ॑थि॒व्याम् || 11 || वर्ग:3

किंनो᳚,अ॒स्यद्रवि॑णं॒कद्ध॒रत्नं॒¦विनो᳚वोचोजातवेदश्चिकि॒त्वान् |

गुहाध्व॑नःपर॒मंयन्नो᳚,अ॒स्य¦रेकु॑प॒दंननि॑दा॒ना,अग᳚न्म || 12 ||

काम॒र्यादा᳚व॒युना॒कद्ध॑वा॒म¦मच्छा᳚गमेमर॒घवो॒नवाज᳚म् |

क॒दानो᳚दे॒वीर॒मृत॑स्य॒पत्नीः॒¦सूरो॒वर्णे᳚नततनन्नु॒षासः॑ || 13 ||

अ॒नि॒रेण॒वच॑साफ॒ल्ग्वे᳚न¦प्र॒तीत्ये᳚नकृ॒धुना᳚तृ॒पासः॑ |

अधा॒ते,अ॑ग्ने॒किमि॒हाव॑द¦न्त्यनायु॒धास॒आस॑तासचन्ताम् || 14 ||

अ॒स्यश्रि॒येस॑मिधा॒नस्य॒वृष्णो॒¦वसो॒रनी᳚कं॒दम॒आरु॑रोच |

रुश॒द्‌वसा᳚नःसु॒दृशी᳚करूपः,¦क्षि॒तिर्नरा॒यापु॑रु॒वारो᳚,अद्यौत् || 15 ||

[62] ऊर्ध्वऊषुणइत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |{अष्टक:3, अध्याय:5}{मंडल:4, सूक्त:6}{अनुवाक:1, सूक्त:6}
ऊ॒र्ध्वऊ॒षुणो᳚,अध्वरस्यहोत॒¦रग्ने॒तिष्ठ॑दे॒वता᳚ता॒यजी᳚यान् |

त्वंहिविश्व॑म॒भ्यसि॒मन्म॒¦प्रवे॒धस॑श्चित्तिरसिमनी॒षाम् || 1 || वर्ग:4

अमू᳚रो॒होता॒न्य॑सादिवि॒क्ष्व१॑(अ॒)¦ग्निर्म॒न्द्रोवि॒दथे᳚षु॒प्रचे᳚ताः |

ऊ॒र्ध्वंभा॒नुंस॑वि॒तेवा᳚श्रे॒¦न्मेते᳚वधू॒मंस्त॑भाय॒दुप॒द्याम् || 2 ||

य॒तासु॑जू॒र्णीरा॒तिनी᳚घृ॒ताची᳚¦प्रदक्षि॒णिद्‌दे॒वता᳚तिमुरा॒णः |

उदु॒स्वरु᳚र्नव॒जानाक्रः¦प॒श्वो,अ॑नक्ति॒सुधि॑तःसु॒मेकः॑ || 3 ||

स्ती॒र्णेब॒र्हिषि॑समिधा॒ने,अ॒ग्ना¦,ऊ॒र्ध्वो,अ॑ध्व॒र्युर्जु॑जुषा॒णो,अ॑स्थात् |

पर्य॒ग्निःप॑शु॒पानहोता᳚¦त्रिवि॒ष्ट्ये᳚तिप्र॒दिव॑उरा॒णः || 4 ||

परि॒त्मना᳚मि॒तद्रु॑रेति॒होता॒¦ऽग्निर्म॒न्द्रोमधु॑वचा,ऋ॒तावा᳚ |

द्रव᳚न्त्यस्यवा॒जिनो॒नशोका॒¦भय᳚न्ते॒विश्वा॒भुव॑ना॒यदभ्रा᳚ट् || 5 ||

भ॒द्राते᳚,अग्नेस्वनीकसं॒दृग्¦घो॒रस्य॑स॒तोविषु॑णस्य॒चारुः॑ |

नयत्ते᳚शो॒चिस्तम॑सा॒वर᳚न्त॒¦नध्व॒स्मान॑स्त॒न्वी॒३॑(ई॒)रेप॒आधुः॑ || 6 || वर्ग:5

नयस्य॒सातु॒र्जनि॑तो॒रवा᳚रि॒¦नमा॒तरा᳚पि॒तरा॒नूचि॑दि॒ष्टौ |

अधा᳚मि॒त्रोनसुधि॑तःपाव॒को॒३॑(ओ॒)¦ऽग्निर्दी᳚दाय॒मानु॑षीषुवि॒क्षु || 7 ||

द्विर्यंपञ्च॒जीज॑नन्‌त्सं॒वसा᳚नाः॒¦स्वसा᳚रो,अ॒ग्निंमानु॑षीषुवि॒क्षु |

उ॒ष॒र्बुध॑मथ॒र्यो॒३॑(ओ॒)नदन्तं᳚¦शु॒क्रंस्वासं᳚पर॒शुंनति॒ग्मम् || 8 ||

तव॒त्ये,अ॑ग्नेह॒रितो᳚घृत॒स्ना¦रोहि॑तासऋ॒ज्वञ्चः॒स्वञ्चः॑ |

अ॒रु॒षासो॒वृष॑णऋजुमु॒ष्का¦,आदे॒वता᳚तिमह्वन्तद॒स्माः || 9 ||

येह॒त्येते॒सह॑माना,अ॒यास॑¦स्त्वे॒षासो᳚,अग्ने,अ॒र्चय॒श्चर᳚न्ति |

श्ये॒नासो॒नदु॑वस॒नासो॒,अर्थं᳚¦तुविष्व॒णसो॒मारु॑तं॒नशर्धः॑ || 10 ||

अका᳚रि॒ब्रह्म॑समिधान॒तुभ्यं॒¦शंसा᳚त्यु॒क्थंयज॑ते॒व्यू᳚धाः |

होता᳚रम॒ग्निंमनु॑षो॒निषे᳚दु¦र्नम॒स्यन्त॑उ॒शिजः॒शंस॑मा॒योः || 11 ||

[63] अयमिहेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् आद्याजगतीद्वितीयाद्यापंचानुष्टुभः |{अष्टक:3, अध्याय:5}{मंडल:4, सूक्त:7}{अनुवाक:1, सूक्त:7}
अ॒यमि॒हप्र॑थ॒मोधा᳚यिधा॒तृभि॒¦र्होता॒यजि॑ष्ठो,अध्व॒रेष्वीड्यः॑ |

यमप्न॑वानो॒भृग॑वोविरुरु॒चु¦र्वने᳚षुचि॒त्रंवि॒भ्वं᳚वि॒शेवि॑शे || 1 || वर्ग:6

अग्ने᳚क॒दात॑आनु॒षग्¦भुव॑द्दे॒वस्य॒चेत॑नम् | अधा॒हित्वा᳚जगृभ्रि॒रे¦मर्ता᳚सोवि॒क्ष्वीड्य᳚म् || 2 ||
ऋ॒तावा᳚नं॒विचे᳚तसं॒¦पश्य᳚न्तो॒द्यामि॑व॒स्तृभिः॑ | विश्वे᳚षामध्व॒राणां᳚¦हस्क॒र्तारं॒दमे᳚दमे || 3 ||
आ॒शुंदू॒तंवि॒वस्व॑तो॒¦विश्वा॒यश्च॑र्ष॒णीर॒भि | आज॑भ्रुःके॒तुमा॒यवो॒¦भृग॑वाणंवि॒शेवि॑शे || 4 ||
तमीं॒होता᳚रमानु॒षक्¦चि॑कि॒त्वांसं॒निषे᳚दिरे | र॒ण्वंपा᳚व॒कशो᳚चिषं॒¦यजि॑ष्ठंस॒प्तधाम॑भिः || 5 ||
तंशश्व॑तीषुमा॒तृषु॒¦वन॒आवी॒तमश्रि॑तम् | चि॒त्रंसन्तं॒गुहा᳚हि॒तं¦सु॒वेदं᳚कूचिद॒र्थिन᳚म् || 6 || वर्ग:7
स॒सस्य॒यद्‌वियु॑ता॒सस्मि॒न्नूध᳚¦न्नृ॒तस्य॒धाम᳚न्‌र॒णय᳚न्तदे॒वाः |

म॒हाँ,अ॒ग्निर्नम॑सारा॒तह᳚व्यो॒¦वेर॑ध्व॒राय॒सद॒मिदृ॒तावा᳚ || 7 ||

वेर॑ध्व॒रस्य॑दू॒त्या᳚निवि॒द्वा¦नु॒भे,अ॒न्तारोद॑सीसंचिकि॒त्वान् |

दू॒तई᳚यसेप्र॒दिव॑उरा॒णो¦वि॒दुष्ट॑रोदि॒वआ॒रोध॑नानि || 8 ||

कृ॒ष्णंत॒एम॒रुश॑तःपु॒रोभा¦श्च॑रि॒ष्ण्व१॑(अ॒)र्चिर्वपु॑षा॒मिदेक᳚म् |

यदप्र॑वीता॒दध॑तेह॒गर्भं᳚¦स॒द्यश्चि॑ज्जा॒तोभव॒सीदु॑दू॒तः || 9 ||

स॒द्योजा॒तस्य॒ददृ॑शान॒मोजो॒¦यद॑स्य॒वातो᳚,अनु॒वाति॑शो॒चिः |

वृ॒णक्ति॑ति॒ग्माम॑त॒सेषु॑जि॒ह्वां¦स्थि॒राचि॒दन्ना᳚दयते॒विजम्भैः᳚ || 10 ||

तृ॒षुयदन्ना᳚तृ॒षुणा᳚व॒वक्ष॑¦तृ॒षुंदू॒तंकृ॑णुतेय॒ह्वो,अ॒ग्निः |

वात॑स्यमे॒ळिंस॑चतेनि॒जूर्व᳚¦न्ना॒शुंनवा᳚जयतेहि॒न्वे,अर्वा᳚ || 11 ||

[64] दूतंवइत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निर्गायत्री |{अष्टक:3, अध्याय:5}{मंडल:4, सूक्त:8}{अनुवाक:1, सूक्त:8}
दू॒तंवो᳚वि॒श्ववे᳚दसं¦हव्य॒वाह॒मम॑र्त्यम् | यजि॑ष्ठमृञ्जसेगि॒रा || 1 || वर्ग:8
सहिवेदा॒वसु॑धितिं¦म॒हाँ,आ॒रोध॑नंदि॒वः | सदे॒वाँ,एहव॑क्षति || 2 ||
सवे᳚ददे॒वआ॒नमं᳚¦दे॒वाँ,ऋ॑ताय॒तेदमे᳚ | दाति॑प्रि॒याणि॑चि॒द्वसु॑ || 3 ||
सहोता॒सेदु॑दू॒त्यं᳚¦चिकि॒त्वाँ,अ॒न्तरी᳚यते | वि॒द्वाँ,आ॒रोध॑नंदि॒वः || 4 ||
तेस्या᳚म॒ये,अ॒ग्नये᳚¦ददा॒शुर्ह॒व्यदा᳚तिभिः | यईं॒पुष्य᳚न्तइन्ध॒ते || 5 ||
तेरा॒यातेसु॒वीर्यैः᳚¦सस॒वांसो॒विशृ᳚ण्विरे | ये,अ॒ग्नाद॑धि॒रेदुवः॑ || 6 ||
अ॒स्मेरायो᳚दि॒वेदि॑वे॒¦संच॑रन्तुपुरु॒स्पृहः॑ | अ॒स्मेवाजा᳚सईरताम् || 7 ||
सविप्र॑श्चर्षणी॒नां¦शव॑सा॒मानु॑षाणाम् | अति॑क्षि॒प्रेव॑विध्यति || 8 ||
[65] अग्नेमृळेत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निर्गायत्री |{अष्टक:3, अध्याय:5}{मंडल:4, सूक्त:9}{अनुवाक:1, सूक्त:9}
अग्ने᳚मृ॒ळम॒हाँ,अ॑सि॒¦यई॒मादे᳚व॒युंजन᳚म् | इ॒येथ॑ब॒र्हिरा॒सद᳚म् || 1 || वर्ग:9
समानु॑षीषुदू॒ळभो᳚¦वि॒क्षुप्रा॒वीरम॑र्त्यः | दू॒तोविश्वे᳚षांभुवत् || 2 ||
ससद्म॒परि॑णीयते॒¦होता᳚म॒न्द्रोदिवि॑ष्टिषु | उ॒तपोता॒निषी᳚दति || 3 ||
उ॒तग्ना,अ॒ग्निर॑ध्व॒र¦उ॒तोगृ॒हप॑ति॒र्दमे᳚ | उ॒तब्र॒ह्मानिषी᳚दति || 4 ||
वेषि॒ह्य॑ध्वरीय॒ता¦मु॑पव॒क्ताजना᳚नाम् | ह॒व्याच॒मानु॑षाणाम् || 5 ||
वेषीद्व॑स्यदू॒त्य१॑(अं॒)¦यस्य॒जुजो᳚षो,अध्व॒रम् | ह॒व्यंमर्त॑स्य॒वोळ्ह॑वे || 6 ||
अ॒स्माकं᳚जोष्यध्व॒र¦म॒स्माकं᳚य॒ज्ञम᳚ङ्गिरः | अ॒स्माकं᳚शृणुधी॒हव᳚म् || 7 ||
परि॑तेदू॒ळभो॒रथो॒¦ऽस्माँ,अ॑श्नोतुवि॒श्वतः॑ | येन॒रक्ष॑सिदा॒शुषः॑ || 8 ||
[66] अग्नेतमद्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निः पदपंक्तिः पंचमीमहापदपंक्तिः अंत्येद्वेउष्णिहौ |{अष्टक:3, अध्याय:5}{मंडल:4, सूक्त:10}{अनुवाक:1, सूक्त:10}
अग्ने॒तम॒द्या¦ऽश्वं॒नस्तोमैः॒¦क्रतुं॒नभ॒द्रं¦हृ॑दि॒स्पृश᳚म् | ऋ॒ध्यामा᳚त॒ओहैः᳚ || 1 || वर्ग:10
अधा॒ह्य॑ग्ने॒¦क्रतो᳚र्भ॒द्रस्य॒¦दक्ष॑स्यसा॒धोः | र॒थीरृ॒तस्य॑बृह॒तोब॒भूथ॑ || 2 ||
ए॒भिर्नो᳚,अ॒र्कै¦र्भवा᳚नो,अ॒र्वाङ्¦स्व१॑(अ॒)र्णज्योतिः॑ | अग्ने॒विश्वे᳚भिःसु॒मना॒,अनी᳚कैः || 3 ||
आ॒भिष्टे᳚,अ॒द्य¦गी॒र्भिर्गृ॒णन्तो¦ऽग्ने॒दाशे᳚म | प्रते᳚दि॒वोनस्त॑नयन्ति॒शुष्माः᳚ || 4 ||
तव॒स्वादि॒ष्ठा¦ऽग्ने॒संदृ॑ष्टि¦रि॒दाचि॒दह्न॑¦इ॒दाचि॑द॒क्तोः | श्रि॒येरु॒क्मोनरो᳚चतउपा॒के || 5 ||
घृ॒तंनपू॒तं¦त॒नूर॑रे॒पाः¦शुचि॒हिर᳚ण्यम् | तत्ते᳚रु॒क्मोन¦रो᳚चतस्वधावः || 6 ||
कृ॒तंचि॒द्धिष्मा॒¦सने᳚मि॒द्वेषो¦ऽग्न॑इ॒नोषि॒मर्ता᳚त् | इ॒त्थायज॑मानादृतावः || 7 ||
शि॒वानः॑स॒ख्या¦सन्तु॑भ्रा॒त्रा¦ऽग्ने᳚दे॒वेषु॑यु॒ष्मे | सानो॒नाभिः॒सद॑ने॒सस्मि॒न्नूध॑न् || 8 ||
[67] भद्रंतइति षडृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |{अष्टक:3, अध्याय:5}{मंडल:4, सूक्त:11}{अनुवाक:2, सूक्त:1}
भ॒द्रंते᳚,अग्नेसहसि॒न्ननी᳚क¦मुपा॒कआरो᳚चते॒सूर्य॑स्य |

रुश॑द्‌दृ॒शेद॑दृशेनक्त॒याचि॒¦दरू᳚क्षितंदृ॒शआरू॒पे,अन्न᳚म् || 1 || वर्ग:11

विषा᳚ह्यग्नेगृण॒तेम॑नी॒षां¦खंवेप॑सातुविजात॒स्तवा᳚नः |

विश्वे᳚भि॒र्यद्‌वा॒वनः॑शुक्रदे॒वै¦स्तन्नो᳚रास्वसुमहो॒भूरि॒मन्म॑ || 2 ||

त्वद॑ग्ने॒काव्या॒त्वन्म॑नी॒षा¦स्त्वदु॒क्थाजा᳚यन्ते॒राध्या᳚नि |

त्वदे᳚ति॒द्रवि॑णंवी॒रपे᳚शा¦,इ॒त्थाधि॑येदा॒शुषे॒मर्त्या᳚य || 3 ||

त्वद्वा॒जीवा᳚जम्भ॒रोविहा᳚या¦,अभिष्टि॒कृज्जा᳚यतेस॒त्यशु॑ष्मः |

त्वद्र॒यिर्दे॒वजू᳚तोमयो॒भु¦स्त्वदा॒शुर्जू᳚जु॒वाँ,अ॑ग्ने॒,अर्वा᳚ || 4 ||

त्वाम॑ग्नेप्रथ॒मंदे᳚व॒यन्तो᳚¦दे॒वंमर्ता᳚,अमृतम॒न्द्रजि॑ह्वम् |

द्वे॒षो॒युत॒मावि॑वासन्तिधी॒भि¦र्दमू᳚नसंगृ॒हप॑ति॒ममू᳚रम् || 5 ||

आ॒रे,अ॒स्मदम॑तिमा॒रे,अंह॑¦आ॒रेविश्वां᳚दुर्म॒तिंयन्नि॒पासि॑ |

दो॒षाशि॒वःस॑हसःसूनो,अग्ने॒¦यंदे॒वआचि॒त्‌सच॑सेस्व॒स्ति || 6 ||

[68] यस्त्वामग्नइति षडृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |{अष्टक:3, अध्याय:5}{मंडल:4, सूक्त:12}{अनुवाक:2, सूक्त:2}
यस्त्वाम॑ग्नइ॒नध॑तेय॒तस्रु॒क्¦त्रिस्ते॒,अन्नं᳚कृ॒णव॒त्‌सस्मि॒न्नह॑न् |

ससुद्यु॒म्नैर॒भ्य॑स्तुप्र॒सक्ष॒त्¦तव॒क्रत्वा᳚जातवेदश्चिकि॒त्वान् || 1 || वर्ग:12

इ॒ध्मंयस्ते᳚ज॒भर॑च्छश्रमा॒णो¦म॒हो,अ॑ग्ने॒,अनी᳚क॒मास॑प॒र्यन् |

सइ॑धा॒नःप्रति॑दो॒षामु॒षासं॒¦पुष्य᳚न्‌र॒यिंस॑चते॒घ्नन्न॒मित्रा॑न् || 2 ||

अ॒ग्निरी᳚शेबृह॒तः,क्ष॒त्रिय॑स्या॒¦ऽग्निर्वाज॑स्यपर॒मस्य॑रा॒यः |

दधा᳚ति॒रत्नं᳚विध॒तेयवि॑ष्ठो॒¦व्या᳚नु॒षङ्मर्त्या᳚यस्व॒धावा॑न् || 3 ||

यच्चि॒द्धिते᳚पुरुष॒त्राय॑वि॒ष्ठा¦ऽचि॑त्तिभिश्चकृ॒माकच्चि॒दागः॑ |

कृ॒धीष्व१॑(अ॒)स्माँ,अदि॑ते॒रना᳚गा॒न्¦व्येनां᳚सिशिश्रथो॒विष्व॑गग्ने || 4 ||

म॒हश्चि॑दग्न॒एन॑सो,अ॒भीक॑¦ऊ॒र्वाद्दे॒वाना᳚मु॒तमर्त्या᳚नाम् |

माते॒सखा᳚यः॒सद॒मिद्रि॑षाम॒¦यच्छा᳚तो॒काय॒तन॑याय॒शंयोः || 5 ||

यथा᳚ह॒त्यद्‌व॑सवोगौ॒र्यं᳚चित्¦प॒दिषि॒ताममु᳚ञ्चतायजत्राः |

ए॒वोष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒व्यंहः॒¦प्रता᳚र्यग्नेप्रत॒रंन॒आयुः॑ || 6 ||

[69] प्रत्यग्निरिति पंचर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |{अष्टक:3, अध्याय:5}{मंडल:4, सूक्त:13}{अनुवाक:2, सूक्त:3}
प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्¦विभाती॒नांसु॒मना᳚रत्न॒धेय᳚म् |

या॒तम॑श्विनासु॒कृतो᳚दुरो॒ण¦मुत्सूर्यो॒ज्योति॑षादे॒वए᳚ति || 1 || वर्ग:13

ऊ॒र्ध्वंभा॒नुंस॑वि॒तादे॒वो,अ॑श्रेद्¦द्र॒प्संदवि॑ध्वद्‌गवि॒षोनसत्वा᳚ |

अनु᳚व्र॒तंवरु॑णोयन्तिमि॒त्रो¦यत्सूर्यं᳚दि॒व्या᳚रो॒हय᳚न्ति || 2 ||

यंसी॒मकृ᳚ण्व॒न्‌तम॑सेवि॒पृचे᳚¦ध्रु॒वक्षे᳚मा॒,अन॑वस्यन्तो॒,अर्थ᳚म् |

तंसूर्यं᳚ह॒रितः॑स॒प्तय॒ह्वीः¦स्पशं॒विश्व॑स्य॒जग॑तोवहन्ति || 3 ||

वहि॑ष्ठेभिर्वि॒हर᳚न्यासि॒तन्तु॑¦मव॒व्यय॒न्नसि॑तंदेव॒वस्म॑ |

दवि॑ध्वतोर॒श्मयः॒सूर्य॑स्य॒¦चर्मे॒वावा᳚धु॒स्तमो᳚,अ॒प्स्व१॑(अ॒)न्तः || 4 ||

अना᳚यतो॒,अनि॑बद्धःक॒थायं¦न्य᳚ङ्ङुत्ता॒नोऽव॑पद्यते॒न |

कया᳚यातिस्व॒धया॒कोद॑दर्श¦दि॒वःस्क॒म्भःसमृ॑तःपाति॒नाक᳚म् || 5 ||

[70] प्रत्यग्निरिति पंचर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | (अनयोः सूक्तयोः केचिदाचार्यालिङ्गोक्तदेवताआहुःताश्च आद्यसूक्ते आद्यानां तिसृणामग्निः चतुर्थ्याः सवितृवरुणमित्राः पंचम्याः सूर्यः | अपरसूक्तेक्रमेण अग्न्याश्विनः सूर्य उषाअश्व्युषसः सूर्य इत्येवंज्ञेयाः )|{अष्टक:3, अध्याय:5}{मंडल:4, सूक्त:14}{अनुवाक:2, सूक्त:4}
प्रत्य॒ग्निरु॒षसो᳚जा॒तवे᳚दा॒,¦अख्य॑द्दे॒वोरोच॑माना॒महो᳚भिः |

आना᳚सत्योरुगा॒यारथे᳚ने॒¦मंय॒ज्ञमुप॑नोयात॒मच्छ॑ || 1 || वर्ग:14

ऊ॒र्ध्वंके॒तुंस॑वि॒तादे॒वो,अ॑श्रे॒¦ज्ज्योति॒र्विश्व॑स्मै॒भुव॑नायकृ॒ण्वन् |

आप्रा॒द्यावा᳚पृथि॒वी,अ॒न्तरि॑क्षं॒¦विसूर्यो᳚र॒श्मिभि॒श्चेकि॑तानः || 2 ||

आ॒वह᳚न्त्यरु॒णीर्ज्योति॒षागा᳚¦न्म॒हीचि॒त्रार॒श्मिभि॒श्चेकि॑ताना |

प्र॒बो॒धय᳚न्तीसुवि॒ताय॑दे॒व्यु१॑(उ॒)¦षा,ई᳚यतेसु॒युजा॒रथे᳚न || 3 ||

आवां॒वहि॑ष्ठा,इ॒हतेव॑हन्तु॒¦रथा॒,अश्वा᳚सउ॒षसो॒व्यु॑ष्टौ |

इ॒मेहिवां᳚मधु॒पेया᳚य॒सोमा᳚,¦अ॒स्मिन्‌य॒ज्ञेवृ॑षणामादयेथाम् || 4 ||

अना᳚यतो॒,अनि॑बद्धःक॒थायं¦न्य᳚ङ्ङुत्ता॒नोऽव॑पद्यते॒न |

कया᳚यातिस्व॒धया॒कोद॑दर्श¦दि॒वःस्क॒म्भःसमृ॑तःपाति॒नाक᳚म् || 5 ||

[71] अग्निहोतेति दशर्चस्य सूक्तस्य गौतमोवामदेवोग्निः सप्तम्यष्टम्योःसाहदेव्यःसोमकः अंत्ययोरश्विनौगायत्री |{अष्टक:3, अध्याय:5}{मंडल:4, सूक्त:15}{अनुवाक:2, सूक्त:5}
अ॒ग्निर्होता᳚नो,अध्व॒रे¦वा॒जीसन्‌परि॑णीयते | दे॒वोदे॒वेषु॑य॒ज्ञियः॑ || 1 || वर्ग:15
परि॑त्रिवि॒ष्ट्य॑ध्व॒रं¦यात्य॒ग्नीर॒थीरि॑व | आदे॒वेषु॒प्रयो॒दध॑त् || 2 ||
परि॒वाज॑पतिःक॒वि¦र॒ग्निर्ह॒व्यान्य॑क्रमीत् | दध॒द्रत्ना᳚निदा॒शुषे᳚ || 3 ||
अ॒यंयःसृञ्ज॑येपु॒रो¦दै᳚ववा॒तेस॑मि॒ध्यते᳚ | द्यु॒माँ,अ॑मित्र॒दम्भ॑नः || 4 ||
अस्य॑घावी॒रईव॑तो॒¦ऽग्नेरी᳚शीत॒मर्त्यः॑ | ति॒ग्मज᳚म्भस्यमी॒ळ्हुषः॑ || 5 ||
तमर्व᳚न्तं॒नसा᳚न॒सि¦म॑रु॒षंनदि॒वःशिशु᳚म् | म॒र्मृ॒ज्यन्ते᳚दि॒वेदि॑वे || 6 || वर्ग:16
बोध॒द्यन्मा॒हरि॑भ्यां¦कुमा॒रःसा᳚हदे॒व्यः | अच्छा॒नहू॒तउद॑रम् || 7 ||
उ॒तत्याय॑ज॒ताहरी᳚¦कुमा॒रात्‌सा᳚हदे॒व्यात् | प्रय॑तास॒द्यआद॑दे || 8 ||
ए॒षवां᳚देवावश्विना¦कुमा॒रःसा᳚हदे॒व्यः | दी॒र्घायु॑रस्तु॒सोम॑कः || 9 ||
तंयु॒वंदे᳚वावश्विना¦कुमा॒रंसा᳚हदे॒व्यम् | दी॒र्घायु॑षंकृणोतन || 10 ||
[72] आसत्योयात्वित्येकविंशत्यृचस्य सूक्तस्य गौतमोवामदेवइंद्रस्त्रिष्टुप् |{अष्टक:3, अध्याय:5}{मंडल:4, सूक्त:16}{अनुवाक:2, सूक्त:6}
आस॒त्योया᳚तुम॒घवाँ᳚,ऋजी॒षी¦द्रव᳚न्त्वस्य॒हर॑य॒उप॑नः |

तस्मा॒,इदन्धः॑सुषुमासु॒दक्ष॑¦मि॒हाभि॑पि॒त्वंक॑रतेगृणा॒नः || 1 || वर्ग:17

अव॑स्यशू॒राध्व॑नो॒नान्ते॒¦ऽस्मिन्‌नो᳚,अ॒द्यसव॑नेम॒न्दध्यै᳚ |

शंसा᳚त्यु॒क्थमु॒शने᳚ववे॒धा¦श्चि॑कि॒तुषे᳚,असु॒र्या᳚य॒मन्म॑ || 2 ||

क॒विर्ननि॒ण्यंवि॒दथा᳚नि॒साध॒न्¦वृषा॒यत्‌सेकं᳚विपिपा॒नो,अर्चा᳚त् |

दि॒वइ॒त्थाजी᳚जनत्‌स॒प्तका॒रू¦नह्ना᳚चिच्चक्रुर्व॒युना᳚गृ॒णन्तः॑ || 3 ||

स्व१॑(अ॒)र्यद्‌वेदि॑सु॒दृशी᳚कम॒र्कै¦र्महि॒ज्योती᳚रुरुचु॒र्यद्ध॒वस्तोः᳚ |

अ॒न्धातमां᳚सि॒दुधि॑तावि॒चक्षे॒¦नृभ्य॑श्चकार॒नृत॑मो,अ॒भिष्टौ᳚ || 4 ||

व॒व॒क्षइन्द्रो॒,अमि॑तमृजी॒¦ष्यु१॑(उ॒)भे,आप॑प्रौ॒रोद॑सीमहि॒त्वा |

अत॑श्चिदस्यमहि॒माविरे᳚¦च्य॒भियोविश्वा॒भुव॑नाब॒भूव॑ || 5 ||

विश्वा᳚निश॒क्रोनर्या᳚णिवि॒द्वा¦न॒पोरि॑रेच॒सखि॑भि॒र्निका᳚मैः |

अश्मा᳚नंचि॒द्येबि॑भि॒दुर्वचो᳚भि¦र्व्र॒जंगोम᳚न्तमु॒शिजो॒विव᳚व्रुः || 6 || वर्ग:18

अ॒पोवृ॒त्रंव᳚व्रि॒वांसं॒परा᳚ह॒न्¦प्राव॑त्ते॒वज्रं᳚पृथि॒वीसचे᳚ताः |

प्रार्णां᳚सिसमु॒द्रिया᳚ण्यैनोः॒¦पति॒र्भव॒ञ्छव॑साशूरधृष्णो || 7 ||

अ॒पोयदद्रिं᳚पुरुहूत॒दर्द॑¦रा॒विर्भु॑वत्‌स॒रमा᳚पू॒र्व्यंते᳚ |

सनो᳚ने॒तावाज॒माद॑र्षि॒भूरिं᳚¦गो॒त्रारु॒जन्नङ्गि॑रोभिर्गृणा॒नः || 8 ||

अच्छा᳚क॒विंनृ॑मणोगा,अ॒भिष्टौ॒¦स्व॑र्षातामघव॒न्नाध॑मानम् |

ऊ॒तिभि॒स्तमि॑षणोद्यु॒म्नहू᳚तौ॒¦निमा॒यावा॒नब्र᳚ह्मा॒दस्यु॑रर्त || 9 ||

आद॑स्यु॒घ्नामन॑साया॒ह्यस्तं॒¦भुव॑त्ते॒कुत्सः॑स॒ख्येनिका᳚मः |

स्वेयोनौ॒निष॑दतं॒सरू᳚पा॒¦विवां᳚चिकित्सदृत॒चिद्ध॒नारी᳚ || 10 ||

यासि॒कुत्से᳚नस॒रथ॑मव॒स्यु¦स्तो॒दोवात॑स्य॒हर्यो॒रीशा᳚नः |

ऋ॒ज्रावाजं॒नगध्यं॒युयू᳚षन्¦क॒विर्यदह॒न्‌पार्या᳚य॒भूषा᳚त् || 11 || वर्ग:19

कुत्सा᳚य॒शुष्ण॑म॒शुषं॒निब᳚र्हीः¦प्रपि॒त्वे,अह्नः॒कुय॑वंस॒हस्रा᳚ |

स॒द्योदस्यू॒न्‌प्रमृ॑णकु॒त्स्येन॒¦प्रसूर॑श्च॒क्रंवृ॑हताद॒भीके᳚ || 12 ||

त्वंपिप्रुं॒मृग॑यंशूशु॒वांस॑¦मृ॒जिश्व॑नेवैदथि॒नाय॑रन्धीः |

प॒ञ्चा॒शत्‌कृ॒ष्णानिव॑पःस॒हस्रा¦ऽत्कं॒नपुरो᳚जरि॒माविद॑र्दः || 13 ||

सूर॑उपा॒केत॒न्व१॑(अं॒)दधा᳚नो॒¦वियत्ते॒चेत्य॒मृत॑स्य॒वर्पः॑ |

मृ॒गोनह॒स्तीतवि॑षीमुषा॒णः¦सिं॒होनभी॒मआयु॑धानि॒बिभ्र॑त् || 14 ||

इन्द्रं॒कामा᳚वसू॒यन्तो᳚,अग्म॒न्¦त्स्व᳚र्मीळ्हे॒नसव॑नेचका॒नाः |

श्र॒व॒स्यवः॑शशमा॒नास॑उ॒क्थै¦रोको॒नर॒ण्वासु॒दृशी᳚वपु॒ष्टिः || 15 ||

तमिद्‌व॒इन्द्रं᳚सु॒हवं᳚हुवेम॒¦यस्ताच॒कार॒नर्या᳚पु॒रूणि॑ |

योमाव॑तेजरि॒त्रेगध्यं᳚चि¦न्म॒क्षूवाजं॒भर॑तिस्पा॒र्हरा᳚धाः || 16 || वर्ग:20

ति॒ग्मायद॒न्तर॒शनिः॒पता᳚ति॒¦कस्मि᳚ञ्चिच्छूरमुहु॒केजना᳚नाम् |

घो॒रायद᳚र्य॒समृ॑ति॒र्भवा॒¦त्यध॑स्मानस्त॒न्वो᳚बोधिगो॒पाः || 17 ||

भुवो᳚ऽवि॒तावा॒मदे᳚वस्यधी॒नां¦भुवः॒सखा᳚वृ॒कोवाज॑सातौ |

त्वामनु॒प्रम॑ति॒माज॑गन्मो¦रु॒शंसो᳚जरि॒त्रेवि॒श्वध॑स्याः || 18 ||

ए॒भिर्नृभि॑रिन्द्रत्वा॒युभि॑ष्ट्वा¦म॒घव॑द्भिर्मघव॒न्‌विश्व॑आ॒जौ |

द्यावो॒नद्यु॒म्नैर॒भिसन्तो᳚,अ॒र्यः,¦क्ष॒पोम॑देमश॒रद॑श्चपू॒र्वीः || 19 ||

ए॒वेदिन्द्रा᳚यवृष॒भाय॒वृष्णे॒¦ब्रह्मा᳚कर्म॒भृग॑वो॒नरथ᳚म् |

नूचि॒द्‌यथा᳚नःस॒ख्यावि॒योष॒¦दस᳚न्नउ॒ग्रो᳚ऽवि॒तात॑नू॒पाः || 20 ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || 21 ||

[73] त्वंमहानित्येकविंशत्यृचस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् असिक्न्यामित्येकपदाविराट् |{अष्टक:3, अध्याय:5}{मंडल:4, सूक्त:17}{अनुवाक:2, सूक्त:7}
त्वंम॒हाँ,इ᳚न्द्र॒तुभ्यं᳚ह॒क्षा¦,अनु॑क्ष॒त्रंमं॒हना᳚मन्यत॒द्यौः |

त्वंवृ॒त्रंशव॑साजघ॒न्वान्¦त्सृ॒जःसिन्धूँ॒रहि॑नाजग्रसा॒नान् || 1 || वर्ग:21

तव॑त्वि॒षोजनि॑मन्‌रेजत॒द्यौ¦रेज॒द्‌भूमि॑र्भि॒यसा॒स्वस्य॑म॒न्योः |

ऋ॒घा॒यन्त॑सु॒भ्व१॑(अः॒)पर्व॑तास॒¦आर्द॒न्‌धन्वा᳚निस॒रय᳚न्त॒आपः॑ || 2 ||

भि॒नद्‌गि॒रिंशव॑सा॒वज्र॑मि॒ष्ण¦न्ना᳚विष्कृण्वा॒नःस॑हसा॒नओजः॑ |

वधी᳚द्‌वृ॒त्रंवज्रे᳚णमन्दसा॒नः¦सर॒न्नापो॒जव॑साह॒तवृ॑ष्णीः || 3 ||

सु॒वीर॑स्तेजनि॒ताम᳚न्यत॒द्यौ¦रिन्द्र॑स्यक॒र्तास्वप॑स्तमोभूत् |

यईं᳚ज॒जान॑स्व॒र्यं᳚सु॒वज्र॒¦मन॑पच्युतं॒सद॑सो॒नभूम॑ || 4 ||

यएक॑इच्च्या॒वय॑ति॒प्रभूमा॒¦राजा᳚कृष्टी॒नांपु॑रुहू॒तइन्द्रः॑ |

स॒त्यमे᳚न॒मनु॒विश्वे᳚मदन्ति¦रा॒तिंदे॒वस्य॑गृण॒तोम॒घोनः॑ || 5 ||

स॒त्रासोमा᳚,अभवन्नस्य॒विश्वे᳚¦स॒त्रामदा᳚सोबृह॒तोमदि॑ष्ठाः |

स॒त्राभ॑वो॒वसु॑पति॒र्वसू᳚नां॒¦दत्रे॒विश्वा᳚,अधिथा,इन्द्रकृ॒ष्टीः || 6 || वर्ग:22

त्वमध॑प्रथ॒मंजाय॑मा॒नो¦ऽमे॒विश्वा᳚,अधिथा,इन्द्रकृ॒ष्टीः |

त्वंप्रति॑प्र॒वत॑आ॒शया᳚न॒¦महिं॒वज्रे᳚णमघव॒न्‌विवृ॑श्चः || 7 ||

स॒त्रा॒हणं॒दाधृ॑षिं॒तुम्र॒मिन्द्रं᳚¦म॒हाम॑पा॒रंवृ॑ष॒भंसु॒वज्र᳚म् |

हन्ता॒योवृ॒त्रंसनि॑तो॒तवाजं॒¦दाता᳚म॒घानि॑म॒घवा᳚सु॒राधाः᳚ || 8 ||

अ॒यंवृत॑श्चातयतेसमी॒ची¦र्यआ॒जिषु॑म॒घवा᳚शृ॒ण्वएकः॑ |

अ॒यंवाजं᳚भरति॒यंस॒नोत्य॒¦स्यप्रि॒यासः॑स॒ख्येस्या᳚म || 9 ||

अ॒यंशृ᳚ण्वे॒,अध॒जय᳚न्नु॒तघ्नन्¦न॒यमु॒तप्रकृ॑णुतेयु॒धागाः |

य॒दास॒त्यंकृ॑णु॒तेम॒न्युमिन्द्रो॒¦विश्वं᳚दृ॒ळ्हंभ॑यत॒एज॑दस्मात् || 10 ||

समिन्द्रो॒गा,अ॑जय॒त्‌संहिर᳚ण्या॒¦सम॑श्वि॒याम॒घवा॒योह॑पू॒र्वीः |

ए॒भिर्नृभि॒र्नृत॑मो,अस्यशा॒कै¦रा॒योवि॑भ॒क्तास᳚म्भ॒रश्च॒वस्वः॑ || 11 || वर्ग:23

किय॑त्‌स्वि॒दिन्द्रो॒,अध्ये᳚तिमा॒तुः¦किय॑त्‌पि॒तुर्ज॑नि॒तुर्योज॒जान॑ |

यो,अ॑स्य॒शुष्मं᳚मुहु॒कैरिय॑र्ति॒¦वातो॒नजू॒तःस्त॒नय॑द्भिर॒भ्रैः || 12 ||

क्षि॒यन्तं᳚त्व॒मक्षि॑यन्तंकृणो॒ती¦य॑र्तिरे॒णुंम॒घवा᳚स॒मोह᳚म् |

वि॒भ॒ञ्ज॒नुर॒शनि॑माँ,इव॒द्यौ¦रु॒तस्तो॒तारं᳚म॒घवा॒वसौ᳚धात् || 13 ||

अ॒यंच॒क्रमि॑षण॒त्‌सूर्य॑स्य॒¦न्येत॑शंरीरमत्‌ससृमा॒णम् |

आकृ॒ष्णईं᳚जुहुरा॒णोजि॑घर्ति¦त्व॒चोबु॒ध्नेरज॑सो,अ॒स्ययोनौ᳚ || 14 ||

असि॑क्न्यां॒यज॑मानो॒नहोता᳚ || 15 ||
ग॒व्यन्त॒इन्द्रं᳚स॒ख्याय॒विप्रा᳚,¦अश्वा॒यन्तो॒वृष॑णंवा॒जय᳚न्तः |

ज॒नी॒यन्तो᳚जनि॒दामक्षि॑तोति॒¦माच्या᳚वयामोऽव॒तेनकोश᳚म् || 16 || वर्ग:24

त्रा॒तानो᳚बोधि॒ददृ॑शानआ॒पि¦र॑भिख्या॒ताम॑र्डि॒तासो॒म्याना᳚म् |

सखा᳚पि॒तापि॒तृत॑मःपितॄ॒णां¦कर्ते᳚मुलो॒कमु॑श॒तेव॑यो॒धाः || 17 ||

स॒खी॒य॒ताम॑वि॒ताबो᳚धि॒सखा᳚¦गृणा॒नइ᳚न्द्रस्तुव॒तेवयो᳚धाः |

व॒यंह्याते᳚चकृ॒मास॒बाध॑¦आ॒भिःशमी᳚भिर्म॒हय᳚न्तइन्द्र || 18 ||

स्तु॒तइन्द्रो᳚म॒घवा॒यद्ध॑वृ॒त्रा¦भूरी॒ण्येको᳚,अप्र॒तीनि॑हन्ति |

अ॒स्यप्रि॒योज॑रि॒तायस्य॒शर्म॒¦न्नकि॑र्दे॒वावा॒रय᳚न्ते॒नमर्ताः᳚ || 19 ||

ए॒वान॒इन्द्रो᳚म॒घवा᳚विर॒प्शी¦कर॑त्‌स॒त्याच॑र्षणी॒धृद॑न॒र्वा |

त्वंराजा᳚ज॒नुषां᳚धेह्य॒स्मे¦,अधि॒श्रवो॒माहि॑नं॒यज्ज॑रि॒त्रे || 20 ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || 21 ||

[74] अयंपंथाइति त्रयोदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः आद्यायाइंद्रऋषिः नहीन्वस्येत्यादिसार्धतिसृणमदितिरृषिका आद्यायावामदेवोदेवता नाहमतइत्यादिपंचार्धर्चानामंत्यानांषण्णामृचांचेंद्रोदेवता नहीन्वस्येतिसार्धतिसृणांवामदेवोदेवतात्रिष्टुप् |{अष्टक:3, अध्याय:5}{मंडल:4, सूक्त:18}{अनुवाक:2, सूक्त:8}
अ॒यंपन्था॒,अनु॑वित्तःपुरा॒णो¦यतो᳚दे॒वा,उ॒दजा᳚यन्त॒विश्वे᳚ |

अत॑श्चि॒दाज॑निषीष्ट॒प्रवृ॑द्धो॒¦मामा॒तर॑ममु॒यापत्त॑वेकः || 1 || वर्ग:25

नाहमतो॒निर॑यादु॒र्गहै॒तत्¦ति॑र॒श्चता᳚पा॒र्श्वान्निर्ग॑माणि |

ब॒हूनि॑मे॒,अकृ॑ता॒कर्त्वा᳚नि॒¦युध्यै᳚त्वेन॒संत्वे᳚नपृच्छै || 2 ||

प॒रा॒य॒तींमा॒तर॒मन्व॑चष्ट॒¦ननानु॑गा॒न्यनु॒नूग॑मानि |

त्वष्टु॑र्गृ॒हे,अ॑पिब॒त्‌सोम॒मिन्द्रः॑¦शतध॒न्यं᳚च॒म्वोः᳚सु॒तस्य॑ || 3 ||

किंसऋध॑क्‌कृणव॒द्यंस॒हस्रं᳚¦मा॒सोज॒भार॑श॒रद॑श्चपू॒र्वीः |

न॒हीन्व॑स्यप्रति॒मान॒मस्त्य॒¦न्तर्जा॒तेषू॒तयेजनि॑त्वाः || 4 ||

अ॒व॒द्यमि॑व॒मन्य॑माना॒गुहा᳚क॒¦रिन्द्रं᳚मा॒तावी॒र्ये᳚णा॒न्यृ॑ष्टम् |

अथोद॑स्थात्‌स्व॒यमत्कं॒वसा᳚न॒¦आरोद॑सी,अपृणा॒ज्जाय॑मानः || 5 ||

ए॒ता,अ॑र्षन्त्यलला॒भव᳚न्ती¦रृ॒ताव॑रीरिवसं॒क्रोश॑मानाः |

ए॒ताविपृ॑च्छ॒किमि॒दंभ॑नन्ति॒¦कमापो॒,अद्रिं᳚परि॒धिंरु॑जन्ति || 6 || वर्ग:26

किमु॑ष्विदस्मैनि॒विदो᳚भन॒न्ते¦न्द्र॑स्याव॒द्यंदि॑धिषन्त॒आपः॑ |

ममै॒तान्‌पु॒त्रोम॑ह॒ताव॒धेन॑¦वृ॒त्रंज॑घ॒न्वाँ,अ॑सृज॒द्विसिन्धू॑न् || 7 ||

मम॑च्च॒नत्वा᳚युव॒तिःप॒रास॒¦मम॑च्च॒नत्वा᳚कु॒षवा᳚ज॒गार॑ |

मम॑च्चि॒दापः॒शिश॑वेममृड्यु॒¦र्मम॑च्चि॒दिन्द्रः॒सह॒सोद॑तिष्ठत् || 8 ||

मम॑च्च॒नते᳚मघव॒न्‌व्यं᳚सो¦निविवि॒ध्वाँ,अप॒हनू᳚ज॒घान॑ |

अधा॒निवि॑द्ध॒उत्त॑रोबभू॒वाञ्¦छिरो᳚दा॒सस्य॒संपि॑णग्व॒धेन॑ || 9 ||

गृ॒ष्टिःस॑सूव॒स्थवि॑रंतवा॒गा¦म॑नाधृ॒ष्यंवृ॑ष॒भंतुम्र॒मिन्द्र᳚म् |

अरी᳚ळ्हंव॒त्संच॒रथा᳚यमा॒ता¦स्व॒यंगा॒तुंत॒न्व॑इ॒च्छमा᳚नम् || 10 ||

उ॒तमा॒ताम॑हि॒षमन्व॑वेन¦द॒मीत्वा᳚जहतिपुत्रदे॒वाः |

अथा᳚ब्रवीद्‌वृ॒त्रमिन्द्रो᳚हनि॒ष्यन्¦त्सखे᳚विष्णोवित॒रंविक्र॑मस्व || 11 ||

कस्ते᳚मा॒तरं᳚वि॒धवा᳚मचक्र¦च्छ॒युंकस्त्वाम॑जिघांस॒च्चर᳚न्तम् |

कस्ते᳚दे॒वो,अधि॑मार्डी॒कआ᳚सी॒द्¦यत्‌प्राक्षि॑णाःपि॒तरं᳚पाद॒गृह्य॑ || 12 ||

अव॑र्त्या॒शुन॑आ॒न्त्राणि॑पेचे॒¦नदे॒वेषु॑विविदेमर्डि॒तार᳚म् |

अप॑श्यंजा॒यामम॑हीयमाना॒¦मधा᳚मेश्ये॒नोमध्वाज॑भार || 13 ||

[75] एवात्वामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |{अष्टक:3, अध्याय:6}{मंडल:4, सूक्त:19}{अनुवाक:2, सूक्त:9}
ए॒वात्वामि᳚न्द्रवज्रि॒न्नत्र॒¦विश्वे᳚दे॒वासः॑सु॒हवा᳚स॒ऊमाः᳚ |

म॒हामु॒भेरोद॑सीवृ॒द्धमृ॒ष्वं¦निरेक॒मिद्‌वृ॑णतेवृत्र॒हत्ये᳚ || 1 || वर्ग:1

अवा᳚सृजन्त॒जिव्र॑यो॒नदे॒वा¦भुवः॑स॒म्राळि᳚न्द्रस॒त्ययो᳚निः |

अह॒न्नहिं᳚परि॒शया᳚न॒मर्णः॒¦प्रव॑र्त॒नीर॑रदोवि॒श्वधे᳚नाः || 2 ||

अतृ॑प्णुवन्तं॒विय॑तमबु॒ध्य¦मबु॑ध्यमानंसुषुपा॒णमि᳚न्द्र |

स॒प्तप्रति॑प्र॒वत॑आ॒शया᳚न॒¦महिं॒वज्रे᳚ण॒विरि॑णा,अप॒र्वन् || 3 ||

अक्षो᳚दय॒च्छव॑सा॒क्षाम॑बु॒ध्नं¦वार्णवात॒स्तवि॑षीभि॒रिन्द्रः॑ |

दृ॒ळ्हान्यौ᳚भ्नादु॒शमा᳚न॒ओजो¦ऽवा᳚भिनत्‌क॒कुभः॒पर्व॑तानाम् || 4 ||

अ॒भिप्रद॑द्रु॒र्जन॑यो॒नगर्भं॒¦रथा᳚,इव॒प्रय॑युःसा॒कमद्र॑यः |

अत॑र्पयोवि॒सृत॑उ॒ब्जऊ॒र्मीन्¦त्वंवृ॒ताँ,अ॑रिणा,इन्द्र॒सिन्धू॑न् || 5 ||

त्वंम॒हीम॒वनिं᳚वि॒श्वधे᳚नां¦तु॒र्वीत॑येव॒य्या᳚य॒क्षर᳚न्तीम् |

अर॑मयो॒नम॒सैज॒दर्णः॑¦सुतर॒णाँ,अ॑कृणोरिन्द्र॒सिन्धू॑न् || 6 || वर्ग:2

प्राग्रुवो᳚नभ॒न्वो॒३॑(ओ॒)नवक्वा᳚¦ध्व॒स्रा,अ॑पिन्वद्‌युव॒तीरृ॑त॒ज्ञाः |

धन्वा॒न्यज्राँ᳚,अपृणक्‌तृषा॒णाँ¦अधो॒गिन्द्रः॑स्त॒र्यो॒३॑(ओ॒)दंसु॑पत्नीः || 7 ||

पू॒र्वीरु॒षसः॑श॒रद॑श्चगू॒र्ता¦वृ॒त्रंज॑घ॒न्वाँ,अ॑सृज॒द्विसिन्धू॑न् |

परि॑ष्ठिता,अतृणद्‌बद्बधा॒नाः¦सी॒रा,इन्द्रः॒स्रवि॑तवेपृथि॒व्या || 8 ||

व॒म्रीभिः॑पु॒त्रम॒ग्रुवो᳚,अदा॒नं¦नि॒वेश॑नाद्धरिव॒आज॑भर्थ |

व्य१॑(अ॒)न्धो,अ॑ख्य॒दहि॑माददा॒नो¦निर्भू᳚दुख॒च्छित्‌सम॑रन्त॒पर्व॑ || 9 ||

प्रते॒पूर्वा᳚णि॒कर॑णानिविप्रा¦ऽऽवि॒द्वाँ,आ᳚हवि॒दुषे॒करां᳚सि |

यथा᳚यथा॒वृष्ण्या᳚नि॒स्वगू॒र्ता¦ऽपां᳚सिराज॒न्‌नर्यावि॑वेषीः || 10 ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || 11 ||

[76] आनइंद्रइत्येकादशर्चस्य सूक्तस्यगौतमोवामदेव इंद्रस्त्रिष्टुप् |{अष्टक:3, अध्याय:6}{मंडल:4, सूक्त:20}{अनुवाक:2, सूक्त:10}
आन॒इन्द्रो᳚दू॒रादान॑आ॒सा¦द॑भिष्टि॒कृदव॑सेयासदु॒ग्रः |

ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः¦सं॒गेस॒मत्सु॑तु॒र्वणिः॑पृत॒न्यून् || 1 || वर्ग:3

आन॒इन्द्रो॒हरि॑भिर्या॒त्वच्छा᳚¦ऽर्वाची॒नोऽव॑से॒राध॑सेच |

तिष्ठा᳚तिव॒ज्रीम॒घवा᳚विर॒प्शी¦मंय॒ज्ञमनु॑नो॒वाज॑सातौ || 2 ||

इ॒मंय॒ज्ञंत्वम॒स्माक॑मिन्द्र¦पु॒रोदध॑त्‌सनिष्यसि॒क्रतुं᳚नः |

श्व॒घ्नीव॑वज्रिन्‌त्स॒नये॒धना᳚नां॒¦त्वया᳚व॒यम॒र्यआ॒जिंज॑येम || 3 ||

उ॒शन्नु॒षुणः॑सु॒मना᳚,उपा॒के¦सोम॑स्य॒नुसुषु॑तस्यस्वधावः |

पा,इ᳚न्द्र॒प्रति॑भृतस्य॒मध्वः॒¦समन्ध॑साममदःपृ॒ष्ठ्ये᳚न || 4 ||

वियोर॑र॒प्शऋषि॑भि॒र्नवे᳚भि¦र्वृ॒क्षोनप॒क्वःसृण्यो॒नजेता᳚ |

मर्यो॒नयोषा᳚म॒भिमन्य॑मा॒नो¦ऽच्छा᳚विवक्मिपुरुहू॒तमिन्द्र᳚म् || 5 ||

गि॒रिर्नयःस्वत॑वाँ,ऋ॒ष्वइन्द्रः॑¦स॒नादे॒वसह॑सेजा॒तउ॒ग्रः |

आद॑र्ता॒वज्रं॒स्थवि॑रं॒नभी॒म¦उ॒द्नेव॒कोशं॒वसु॑ना॒न्यृ॑ष्टम् || 6 || वर्ग:4

नयस्य॑व॒र्ताज॒नुषा॒न्वस्ति॒¦नराध॑सआमरी॒ताम॒घस्य॑ |

उ॒द्वा॒वृ॒षा॒णस्त॑विषीवउग्रा॒¦ऽस्मभ्यं᳚दद्धिपुरुहूतरा॒यः || 7 ||

ईक्षे᳚रा॒यः,क्षय॑स्यचर्षणी॒ना¦मु॒तव्र॒जम॑पव॒र्तासि॒गोना᳚म् |

शि॒क्षा॒न॒रःस॑मि॒थेषु॑प्र॒हावा॒न्¦वस्वो᳚रा॒शिम॑भिने॒तासि॒भूरि᳚म् || 8 ||

कया॒तच्छृ᳚ण्वे॒शच्या॒शचि॑ष्ठो॒¦यया᳚कृ॒णोति॒मुहु॒काचि॑दृ॒ष्वः |

पु॒रुदा॒शुषे॒विच॑यिष्ठो॒,अंहो¦ऽथा᳚दधाति॒द्रवि॑णंजरि॒त्रे || 9 ||

मानो᳚मर्धी॒राभ॑राद॒द्धितन्नः॒¦प्रदा॒शुषे॒दात॑वे॒भूरि॒यत्ते᳚ |

नव्ये᳚दे॒ष्णेश॒स्ते,अ॒स्मिन्त॑उ॒क्थे¦प्रब्र॑वामव॒यमि᳚न्द्रस्तु॒वन्तः॑ || 10 ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || 11 ||

[77] आयात्विंद्र इत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |{अष्टक:3, अध्याय:6}{मंडल:4, सूक्त:21}{अनुवाक:2, सूक्त:11}
आया॒त्विन्द्रोऽव॑स॒उप॑न¦इ॒हस्तु॒तःस॑ध॒माद॑स्तु॒शूरः॑ |

वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑पू॒र्वी¦र्द्यौर्नक्ष॒त्रम॒भिभू᳚ति॒पुष्या᳚त् || 1 || वर्ग:5

तस्येदि॒हस्त॑वथ॒वृष्ण्या᳚नि¦तुविद्यु॒म्नस्य॑तुवि॒राध॑सो॒नॄन् |

यस्य॒क्रतु᳚र्विद॒थ्यो॒३॑(ओ॒)नस॒म्राट्¦सा॒ह्वान्‌तरु॑त्रो,अ॒भ्यस्ति॑कृ॒ष्टीः || 2 ||

आया॒त्विन्द्रो᳚दि॒वआपृ॑थि॒व्या¦म॒क्षूस॑मु॒द्रादु॒तवा॒पुरी᳚षात् |

स्व᳚र्णरा॒दव॑सेनोम॒रुत्वा᳚न्¦परा॒वतो᳚वा॒सद॑नादृ॒तस्य॑ || 3 ||

स्थू॒रस्य॑रा॒योबृ॑ह॒तोयईशे॒¦तमु॑ष्टवामवि॒दथे॒ष्विन्द्र᳚म् |

योवा॒युना॒जय॑ति॒गोम॑तीषु॒¦प्रधृ॑ष्णु॒यानय॑ति॒वस्यो॒,अच्छ॑ || 4 ||

उप॒योनमो॒नम॑सिस्तभा॒य¦न्निय॑र्ति॒वाचं᳚ज॒नय॒न्‌यज॑ध्यै |

ऋ॒ञ्ज॒सा॒नःपु॑रु॒वार॑उ॒क्थै¦रेन्द्रं᳚कृण्वीत॒सद॑नेषु॒होता᳚ || 5 ||

धि॒षायदि॑धिष॒ण्यन्तः॑सर॒ण्यान्¦त्सद᳚न्तो॒,अद्रि॑मौशि॒जस्य॒गोहे᳚ |

आदु॒रोषाः᳚पा॒स्त्यस्य॒होता॒¦योनो᳚म॒हान्‌त्सं॒वर॑णेषु॒वह्निः॑ || 6 || वर्ग:6

स॒त्रायदीं᳚भार्व॒रस्य॒वृष्णः॒¦सिष॑क्ति॒शुष्मः॑स्तुव॒तेभरा᳚य |

गुहा॒यदी᳚मौशि॒जस्य॒गोहे॒¦प्रयद्धि॒येप्राय॑से॒मदा᳚य || 7 ||

वियद्वरां᳚सि॒पर्व॑तस्यवृ॒ण्वे¦पयो᳚भिर्जि॒न्वे,अ॒पांजवां᳚सि |

वि॒दद्‌गौ॒रस्य॑गव॒यस्य॒गोहे॒¦यदी॒वाजा᳚यसु॒ध्यो॒३॑(ओ॒)वह᳚न्ति || 8 ||

भ॒द्राते॒हस्ता॒सुकृ॑तो॒तपा॒णी¦प्र॑य॒न्तारा᳚स्तुव॒तेराध॑इन्द्र |

काते॒निष॑त्तिः॒किमु॒नोम॑मत्सि॒¦किंनोदु॑दुहर्षसे॒दात॒वा,उ॑ || 9 ||

ए॒वावस्व॒इन्द्रः॑स॒त्यःस॒म्रा¦ड्ढन्ता᳚वृ॒त्रंवरि॑वःपू॒रवे᳚कः |

पुरु॑ष्टुत॒क्रत्वा᳚नःशग्धिरा॒यो¦भ॑क्षी॒यतेऽव॑सो॒दैव्य॑स्य || 10 ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || 11 ||

[78] यन्नइंद्र इत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |{अष्टक:3, अध्याय:6}{मंडल:4, सूक्त:22}{अनुवाक:3, सूक्त:1}
यन्न॒इन्द्रो᳚जुजु॒षेयच्च॒वष्टि॒¦तन्नो᳚म॒हान्‌क॑रतिशु॒ष्म्याचि॑त् |

ब्रह्म॒स्तोमं᳚म॒घवा॒सोम॑मु॒क्था¦यो,अश्मा᳚नं॒शव॑सा॒बिभ्र॒देति॑ || 1 || वर्ग:7

वृषा॒वृष᳚न्धिं॒चतु॑रश्रि॒मस्य᳚¦न्नु॒ग्रोबा॒हुभ्यां॒नृत॑मः॒शची᳚वान् |

श्रि॒येपरु॑ष्णीमु॒षमा᳚ण॒ऊर्णां॒¦यस्याः॒पर्वा᳚णिस॒ख्याय॑वि॒व्ये || 2 ||

योदे॒वोदे॒वत॑मो॒जाय॑मानो¦म॒होवाजे᳚भिर्म॒हद्भि॑श्च॒शुष्मैः᳚ |

दधा᳚नो॒वज्रं᳚बा॒ह्वोरु॒शन्तं॒¦द्याममे᳚नरेजय॒त्‌प्रभूम॑ || 3 ||

विश्वा॒रोधां᳚सिप्र॒वत॑श्चपू॒र्वी¦र्द्यौरृ॒ष्वाज्जनि॑मन्‌रेजत॒क्षाः |

आमा॒तरा॒भर॑तिशु॒ष्म्यागो¦र्नृ॒वत्‌परि॑ज्मन्‌नोनुवन्त॒वाताः᳚ || 4 ||

तातूत॑इन्द्रमह॒तोम॒हानि॒¦विश्वे॒ष्वित्‌सव॑नेषुप्र॒वाच्या᳚ |

यच्छू᳚रधृष्णोधृष॒ताद॑धृ॒ष्वा¦नहिं॒वज्रे᳚ण॒शव॒सावि॑वेषीः || 5 ||

तातूते᳚स॒त्यातु॑विनृम्ण॒विश्वा॒¦प्रधे॒नवः॑सिस्रते॒वृष्ण॒ऊध्नः॑ |

अधा᳚ह॒त्वद्‌वृ॑षमणोभिया॒नाः¦प्रसिन्ध॑वो॒जव॑साचक्रमन्त || 6 || वर्ग:8

अत्राह॑तेहरिव॒स्ता,उ॑दे॒वी¦रवो᳚भिरिन्द्रस्तवन्त॒स्वसा᳚रः |

यत्सी॒मनु॒प्रमु॒चोब॑द्बधा॒ना¦दी॒र्घामनु॒प्रसि॑तिंस्यन्द॒यध्यै᳚ || 7 ||

पि॒पी॒ळे,अं॒शुर्मद्यो॒नसिन्धु॒¦रात्वा॒शमी᳚शशमा॒नस्य॑श॒क्तिः |

अ॒स्म॒द्र्य॑क्‌छुशुचा॒नस्य॑यम्या¦,आ॒शुर्नर॒श्मिंतु॒व्योज॑सं॒गोः || 8 ||

अ॒स्मेवर्षि॑ष्ठाकृणुहि॒ज्येष्ठा᳚¦नृ॒म्णानि॑स॒त्रास॑हुरे॒सहां᳚सि |

अ॒स्मभ्यं᳚वृ॒त्रासु॒हना᳚निरन्धि¦ज॒हिवध᳚र्व॒नुषो॒मर्त्य॑स्य || 9 ||

अ॒स्माक॒मित्‌सुशृ॑णुहि॒त्वमि᳚न्द्रा॒¦ऽस्मभ्यं᳚चि॒त्राँ,उप॑माहि॒वाजा॑न् |

अ॒स्मभ्यं॒विश्वा᳚,इषणः॒पुरं᳚धी¦र॒स्माकं॒सुम॑घवन्‌बोधिगो॒दाः || 10 ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || 11 ||

[79] कथामहामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् ( अंत्यानांतिसृणांऋतंदेवतावा ) |{अष्टक:3, अध्याय:6}{मंडल:4, सूक्त:23}{अनुवाक:3, सूक्त:2}
क॒थाम॒हाम॑वृध॒त्‌कस्य॒होतु᳚¦र्य॒ज्ञंजु॑षा॒णो,अ॒भिसोम॒मूधः॑ |

पिब᳚न्नुशा॒नोजु॒षमा᳚णो॒,अन्धो᳚¦वव॒क्षऋ॒ष्वःशु॑च॒तेधना᳚य || 1 || वर्ग:9

को,अ॑स्यवी॒रःस॑ध॒माद॑माप॒¦समा᳚नंशसुम॒तिभिः॒को,अ॑स्य |

कद॑स्यचि॒त्रंचि॑किते॒कदू॒ती¦वृ॒धेभु॑वच्छशमा॒नस्य॒यज्योः᳚ || 2 ||

क॒थाशृ॑णोतिहू॒यमा᳚न॒मिन्द्रः॑¦क॒थाशृ॒ण्वन्नव॑सामस्यवेद |

का,अ॑स्यपू॒र्वीरुप॑मातयोह¦क॒थैन॑माहुः॒पपु॑रिंजरि॒त्रे || 3 ||

क॒थास॒बाधः॑शशमा॒नो,अ॑स्य॒¦नश॑द॒भिद्रवि॑णं॒दीध्या᳚नः |

दे॒वोभु॑व॒न्नवे᳚दामऋ॒तानां॒¦नमो᳚जगृ॒भ्वाँ,अ॒भियज्जुजो᳚षत् || 4 ||

क॒थाकद॒स्या,उ॒षसो॒व्यु॑ष्टौ¦दे॒वोमर्त॑स्यस॒ख्यंजु॑जोष |

क॒थाकद॑स्यस॒ख्यंसखि॑भ्यो॒¦ये,अ॑स्मि॒न्‌कामं᳚सु॒युजं᳚तत॒स्रे || 5 ||

किमादम॑त्रंस॒ख्यंसखि॑भ्यः¦क॒दानुते᳚भ्रा॒त्रंप्रब्र॑वाम |

श्रि॒येसु॒दृशो॒वपु॑रस्य॒सर्गाः॒¦स्व१॑(अ॒)र्णचि॒त्रत॑ममिष॒आगोः || 6 || वर्ग:10

द्रुहं॒जिघां᳚सन्‌ध्व॒रस॑मनि॒न्द्रां¦तेति॑क्तेति॒ग्मातु॒जसे॒,अनी᳚का |

ऋ॒णाचि॒द्यत्र॑ऋण॒यान॑उ॒ग्रो¦दू॒रे,अज्ञा᳚ता,उ॒षसो᳚बबा॒धे || 7 ||

ऋ॒तस्य॒हिशु॒रुधः॒सन्ति॑पू॒र्वी¦रृ॒तस्य॑धी॒तिर्वृ॑जि॒नानि॑हन्ति |

ऋ॒तस्य॒श्लोको᳚बधि॒रात॑तर्द॒¦कर्णा᳚बुधा॒नःशु॒चमा᳚नआ॒योः || 8 ||

ऋ॒तस्य॑दृ॒ळ्हाध॒रुणा᳚निसन्ति¦पु॒रूणि॑च॒न्द्रावपु॑षे॒वपूं᳚षि |

ऋ॒तेन॑दी॒र्घमि॑षणन्त॒पृक्ष॑¦ऋ॒तेन॒गाव॑ऋ॒तमावि॑वेशुः || 9 ||

ऋ॒तंये᳚मा॒नऋ॒तमिद्‌व॑नोत्यृ॒¦तस्य॒शुष्म॑स्तुर॒या,उ॑ग॒व्युः |

ऋ॒ताय॑पृ॒थ्वीब॑हु॒लेग॑भी॒रे¦ऋ॒ताय॑धे॒नूप॑र॒मेदु॑हाते || 10 ||

नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || 11 ||

[80] कासुष्टुतिरित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |{अष्टक:3, अध्याय:6}{मंडल:4, सूक्त:24}{अनुवाक:3, सूक्त:3}
कासु॑ष्टु॒तिःशव॑सःसू॒नुमिन्द्र॑¦मर्वाची॒नंराध॑स॒आव॑वर्तत् |

द॒दिर्हिवी॒रोगृ॑ण॒तेवसू᳚नि॒¦सगोप॑तिर्नि॒ष्षिधां᳚नोजनासः || 1 || वर्ग:11

सवृ॑त्र॒हत्ये॒हव्यः॒सईड्यः॒¦ससुष्टु॑त॒इन्द्रः॑स॒त्यरा᳚धाः |

सयाम॒न्नाम॒घवा॒मर्त्या᳚य¦ब्रह्मण्य॒तेसुष्व॑ये॒वरि॑वोधात् || 2 ||

तमिन्नरो॒विह्व॑यन्तेसमी॒के¦रि॑रि॒क्वांस॑स्त॒न्वः॑कृण्वत॒त्राम् |

मि॒थोयत्‌त्या॒गमु॒भया᳚सो॒,अग्म॒न्¦नर॑स्तो॒कस्य॒तन॑यस्यसा॒तौ || 3 ||

क्र॒तू॒यन्ति॑क्षि॒तयो॒योग॑उग्रा¦ऽऽशुषा॒णासो᳚मि॒थो,अर्ण॑सातौ |

संयद्विशोऽव॑वृत्रन्तयु॒ध्मा¦,आदिन्नेम॑इन्द्रयन्ते,अ॒भीके᳚ || 4 ||

आदिद्ध॒नेम॑इन्द्रि॒यंय॑जन्त॒¦आदित्‌प॒क्तिःपु॑रो॒ळाशं᳚रिरिच्यात् |

आदित्सोमो॒विप॑पृच्या॒दसु॑ष्वी॒¦नादिज्जु॑जोषवृष॒भंयज॑ध्यै || 5 ||

कृ॒णोत्य॑स्मै॒वरि॑वो॒यइ॒त्थे¦न्द्रा᳚य॒सोम॑मुश॒तेसु॒नोति॑ |

स॒ध्री॒चीने᳚न॒मन॒सावि॑वेन॒न्¦तमित्सखा᳚यंकृणुतेस॒मत्सु॑ || 6 || वर्ग:12

यइन्द्रा᳚यसु॒नव॒त्‌सोम॑म॒द्य¦पचा᳚त्‌प॒क्तीरु॒तभृ॒ज्जाति॑धा॒नाः |

प्रति॑मना॒योरु॒चथा᳚नि॒हर्य॒न्¦तस्मि᳚न्‌दध॒द्‌वृष॑णं॒शुष्म॒मिन्द्रः॑ || 7 ||

य॒दास॑म॒र्यंव्यचे॒दृघा᳚वा¦दी॒र्घंयदा॒जिम॒भ्यख्य॑द॒र्यः |

अचि॑क्रद॒द्‌वृष॑णं॒पत्न्यच्छा᳚¦दुरो॒णआनिशि॑तंसोम॒सुद्भिः॑ || 8 ||

भूय॑साव॒स्नम॑चर॒त्‌कनी॒यो¦ऽवि॑क्रीतो,अकानिषं॒पुन॒र्यन् |

सभूय॑सा॒कनी᳚यो॒नारि॑रेचीद्¦दी॒नादक्षा॒विदु॑हन्ति॒प्रवा॒णम् || 9 ||

कइ॒मंद॒शभि॒र्ममे¦न्द्रं᳚क्रीणातिधे॒नुभिः॑ | य॒दावृ॒त्राणि॒जङ्घ॑न॒¦दथै᳚नंमे॒पुन॑र्ददत् || 10 ||
नूष्टु॒तइ᳚न्द्र॒नूगृ॑णा॒न¦इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)नपी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || 11 ||

[81] कोअद्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |{अष्टक:3, अध्याय:6}{मंडल:4, सूक्त:25}{अनुवाक:3, सूक्त:4}
को,अ॒द्यनर्यो᳚दे॒वका᳚म¦उ॒शन्निन्द्र॑स्यस॒ख्यंजु॑जोष |

कोवा᳚म॒हेऽव॑से॒पार्या᳚य॒¦समि॑द्धे,अ॒ग्नौसु॒तसो᳚मईट्टे || 1 || वर्ग:13

कोना᳚नाम॒वच॑सासो॒म्याय॑¦मना॒युर्वा᳚भवति॒वस्त॑उ॒स्राः |

कइन्द्र॑स्य॒युज्यं॒कःस॑खि॒त्वं¦कोभ्रा॒त्रंव॑ष्टिक॒वये॒कऊ॒ती || 2 ||

कोदे॒वाना॒मवो᳚,अ॒द्यावृ॑णीते॒¦कआ᳚दि॒त्याँ,अदि॑तिं॒ज्योति॑रीट्टे |

कस्या॒श्विना॒विन्द्रो᳚,अ॒ग्निःसु॒तस्यां॒¦ऽशोःपि॑बन्ति॒मन॒सावि॑वेनम् || 3 ||

तस्मा᳚,अ॒ग्निर्भार॑तः॒शर्म॑यंस॒¦ज्ज्योक्‌प॑श्या॒त्‌सूर्य॑मु॒च्चर᳚न्तम् |

यइन्द्रा᳚यसु॒नवा॒मेत्याह॒¦नरे॒नर्या᳚य॒नृत॑मायनृ॒णाम् || 4 ||

नतंजि॑नन्तिब॒हवो॒नद॒भ्रा¦,उ॒र्व॑स्मा॒,अदि॑तिः॒शर्म॑यंसत् |

प्रि॒यःसु॒कृत्‌प्रि॒यइन्द्रे᳚मना॒युः¦प्रि॒यःसु॑प्रा॒वीःप्रि॒यो,अ॑स्यसो॒मी || 5 ||

सु॒प्रा॒व्यः॑प्राशु॒षाळे॒षवी॒रः¦सुष्वेः᳚प॒क्तिंकृ॑णुते॒केव॒लेन्द्रः॑ |

नासु॑ष्वेरा॒पिर्नसखा॒नजा॒मि¦र्दु॑ष्प्रा॒व्यो᳚ऽवह॒न्तेदवा᳚चः || 6 || वर्ग:14

नरे॒वता᳚प॒णिना᳚स॒ख्यमिन्द्रो¦ऽसु᳚न्वतासुत॒पाःसंगृ॑णीते |

आस्य॒वेदः॑खि॒दति॒हन्ति॑न॒ग्नं¦विसुष्व॑येप॒क्तये॒केव॑लोभूत् || 7 ||

इन्द्रं॒परेऽव॑रेमध्य॒मास॒¦इन्द्रं॒यान्तोऽव॑सितास॒इन्द्र᳚म् |

इन्द्रं᳚क्षि॒यन्त॑उ॒तयुध्य॑माना॒,¦इन्द्रं॒नरो᳚वाज॒यन्तो᳚हवन्ते || 8 ||

[82] अहंमनुरिति सप्तर्चस्य सूक्तस्य गौतमोवामदेवःआद्यानांतिसृणामात्मा देवता अंत्यानांचतसृणांश्येनस्त्रिष्टुप् (आद्यतृचेवामदेवेंद्रयोरृषित्वविकल्पमाहुः केचित्) |{अष्टक:3, अध्याय:6}{मंडल:4, सूक्त:26}{अनुवाक:3, सूक्त:5}
अ॒हंमनु॑रभवं॒सूर्य॑श्चा॒¦ऽहंक॒क्षीवाँ॒,ऋषि॑रस्मि॒विप्रः॑ |

अ॒हंकुत्स॑मार्जुने॒यंन्यृ᳚ञ्जे॒¦ऽहंक॒विरु॒शना॒पश्य॑तामा || 1 || वर्ग:15

अ॒हंभूमि॑मददा॒मार्या᳚या॒¦ऽहंवृ॒ष्टिंदा॒शुषे॒मर्त्या᳚य |

अ॒हम॒पो,अ॑नयंवावशा॒ना¦मम॑दे॒वासो॒,अनु॒केत॑मायन् || 2 ||

अ॒हंपुरो᳚मन्दसा॒नोव्यै᳚रं॒¦नव॑सा॒कंन॑व॒तीःशम्ब॑रस्य |

श॒त॒त॒मंवे॒श्यं᳚स॒र्वता᳚ता॒¦दिवो᳚दासमतिथि॒ग्वंयदाव᳚म् || 3 ||

प्रसुषविभ्यो᳚मरुतो॒विर॑स्तु॒¦प्रश्ये॒नःश्ये॒नेभ्य॑आशु॒पत्वा᳚ |

अ॒च॒क्रया॒यत्‌स्व॒धया᳚सुप॒र्णो¦ह॒व्यंभर॒न्मन॑वेदे॒वजु॑ष्टम् || 4 ||

भर॒द्यदि॒विरतो॒वेवि॑जानः¦प॒थोरुणा॒मनो᳚जवा,असर्जि |

तूयं᳚ययौ॒मधु॑नासो॒म्येनो॒¦तश्रवो᳚विविदेश्ये॒नो,अत्र॑ || 5 ||

ऋ॒जी॒पीश्ये॒नोदद॑मानो,अं॒शुं¦प॑रा॒वतः॑शकु॒नोम॒न्द्रंमद᳚म् |

सोमं᳚भरद्‌दादृहा॒णोदे॒वावा᳚न्¦दि॒वो,अ॒मुष्मा॒दुत्त॑रादा॒दाय॑ || 6 ||

आ॒दाय॑श्ये॒नो,अ॑भर॒त्‌सोमं᳚¦स॒हस्रं᳚स॒वाँ,अ॒युतं᳚चसा॒कम् |

अत्रा॒पुरं᳚धिरजहा॒दरा᳚ती॒¦र्मदे॒सोम॑स्यमू॒रा,अमू᳚रः || 7 ||

[83] गर्भेन्विति पंचर्चस्य सूक्तस्य गौतमोवामदेवः श्येनस्त्रिष्टुबन्त्याशक्वरी (परानवाष्टौवेत्यनुक्रमण्या मुक्तेरधश्वेतमित्यस्यां पाक्षिकींद्रदेवता यदिश्येनदेवतायाअष्टर्चत्वंस्वीकृतंचेत्) |{अष्टक:3, अध्याय:6}{मंडल:4, सूक्त:27}{अनुवाक:3, सूक्त:6}
गर्भे॒नुसन्नन्वे᳚षामवेद¦म॒हंदे॒वानां॒जनि॑मानि॒विश्वा᳚ |

श॒तंमा॒पुर॒आय॑सीररक्ष॒¦न्नध॑श्ये॒नोज॒वसा॒निर॑दीयम् || 1 || वर्ग:16

नघा॒समामप॒जोषं᳚जभारा॒¦ऽभीमा᳚स॒त्वक्ष॑सावी॒र्ये᳚ण |

ई॒र्मापुरं᳚धिरजहा॒दरा᳚ती¦रु॒तवाताँ᳚,अतर॒च्छूशु॑वानः || 2 ||

अव॒यच्छ्ये॒नो,अस्व॑नी॒दध॒द्यो¦र्वियद्यदि॒वात॑ऊ॒हुःपुरं᳚धिम् |

सृ॒जद्यद॑स्मा॒,अव॑हक्षि॒पज्ज्यां¦कृ॒शानु॒रस्ता॒मन॑साभुर॒ण्यन् || 3 ||

ऋ॒जि॒प्यई॒मिन्द्रा᳚वतो॒नभु॒ज्युं¦श्ये॒नोज॑भारबृह॒तो,अधि॒ष्णोः |

अ॒न्तःप॑तत्‌पत॒त्र्य॑स्यप॒र्ण¦मध॒याम॑नि॒प्रसि॑तस्य॒तद्वेः || 4 ||

अध॑श्वे॒तंक॒लशं॒गोभि॑र॒क्त¦मा᳚पिप्या॒नंम॒घवा᳚शु॒क्रमन्धः॑ |

अ॒ध्व॒र्युभिः॒प्रय॑तं॒मध्वो॒,अग्र॒¦मिन्द्रो॒मदा᳚य॒प्रति॑ध॒त्‌पिब॑ध्यै॒¦शूरो॒मदा᳚य॒प्रति॑ध॒त्‌पिब॑ध्यै || 5 ||

[84] त्वायुजेति पंचर्चस्य सूक्तस्य गौतमोवामदेव इंद्रत्रिष्टुप् (इंद्रासोमौवा देवते) |{अष्टक:3, अध्याय:6}{मंडल:4, सूक्त:28}{अनुवाक:3, सूक्त:7}
त्वायु॒जातव॒तत्‌सो᳚मस॒ख्य¦इन्द्रो᳚,अ॒पोमन॑वेस॒स्रुत॑स्कः |

अह॒न्नहि॒मरि॑णात्‌स॒प्तसिन्धू॒¦नपा᳚वृणो॒दपि॑हितेव॒खानि॑ || 1 || वर्ग:17

त्वायु॒जानिखि॑द॒त्‌सूर्य॒स्ये¦न्द्र॑श्च॒क्रंसह॑सास॒द्यइ᳚न्दो |

अधि॒ष्णुना᳚बृह॒तावर्त॑मानं¦म॒होद्रु॒हो,अप॑वि॒श्वायु॑धायि || 2 ||

अह॒न्निन्द्रो॒,अद॑हद॒ग्निरि᳚न्दो¦पु॒रादस्यू᳚न्‌म॒ध्यंदि॑नाद॒भीके᳚ |

दु॒र्गेदु॑रो॒णेक्रत्वा॒नया॒तां¦पु॒रूस॒हस्रा॒शर्वा॒निब᳚र्हीत् || 3 ||

विश्व॑स्मात्‌सीमध॒माँ,इ᳚न्द्र॒दस्यू॒न्¦विशो॒दासी᳚रकृणोरप्रश॒स्ताः |

अबा᳚धेथा॒ममृ॑णतं॒निशत्रू॒¦नवि᳚न्देथा॒मप॑चितिं॒वध॑त्रैः || 4 ||

ए॒वास॒त्यंम॑घवानायु॒वंत¦दिन्द्र॑श्चसोमो॒र्वमश्व्यं॒गोः |

आद॑र्दृत॒मपि॑हिता॒न्यश्ना᳚¦रिरि॒चथुः॒,क्षाश्चि॑त्‌ततृदा॒ना || 5 ||

[85] आनःस्तुतइति पंचर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |{अष्टक:3, अध्याय:6}{मंडल:4, सूक्त:29}{अनुवाक:3, सूक्त:8}
आनः॑स्तु॒तउप॒वाजे᳚भिरू॒ती¦,इन्द्र॑या॒हिहरि॑भिर्मन्दसा॒नः |

ति॒रश्चि॑द॒र्यःसव॑नापु॒रूण्या᳚¦ङ्गू॒षेभि॑र्गृणा॒नःस॒त्यरा᳚धाः || 1 || वर्ग:18

आहिष्मा॒याति॒नर्य॑श्चिकि॒त्वान्¦हू॒यमा᳚नःसो॒तृभि॒रुप॑य॒ज्ञम् |

स्वश्वो॒यो,अभी᳚रु॒र्मन्य॑मानः¦सुष्वा॒णेभि॒र्मद॑ति॒संह॑वी॒रैः || 2 ||

श्रा॒वयेद॑स्य॒कर्णा᳚वाज॒यध्यै॒¦जुष्टा॒मनु॒प्रदिशं᳚मन्द॒यध्यै᳚ |

उ॒द्वा॒वृ॒षा॒णोराध॑से॒तुवि॑ष्मा॒न्¦कर᳚न्न॒इन्द्रः॑सुती॒र्थाभ॑यंच || 3 ||

अच्छा॒योगन्ता॒नाध॑मानमू॒ती¦,इ॒त्थाविप्रं॒हव॑मानंगृ॒णन्त᳚म् |

उप॒त्मनि॒दधा᳚नोधु॒र्या॒३॑(आ॒)शून्¦त्स॒हस्रा᳚णिश॒तानि॒वज्र॑बाहुः || 4 ||

त्वोता᳚सोमघवन्निन्द्र॒विप्रा᳚¦व॒यंते᳚स्यामसू॒रयो᳚गृ॒णन्तः॑ |

भे॒जा॒नासो᳚बृ॒हद्दि॑वस्यरा॒य¦आ᳚का॒य्य॑स्यदा॒वने᳚पुरु॒क्षोः || 5 ||

[86] नकिरिंद्रेति चतुर्विंशत्यृचस्य सूक्तस्य गौतमोवामदेवइन्द्रः नवम्यादितिसृणामिंद्रोषसौगायत्री अष्टम्यंत्ये अनुष्टुभौ |{अष्टक:3, अध्याय:6}{मंडल:4, सूक्त:30}{अनुवाक:3, सूक्त:9}
नकि॑रिन्द्र॒त्वदुत्त॑रो॒¦नज्यायाँ᳚,अस्तिवृत्रहन् | नकि॑रे॒वायथा॒त्वम् || 1 || वर्ग:19
स॒त्राते॒,अनु॑कृ॒ष्टयो॒¦विश्वा᳚च॒क्रेव॑वावृतुः | स॒त्राम॒हाँ,अ॑सिश्रु॒तः || 2 ||
विश्वे᳚च॒नेद॒नात्वा᳚¦दे॒वास॑इन्द्रयुयुधुः | यदहा॒नक्त॒माति॑रः || 3 ||
यत्रो॒तबा᳚धि॒तेभ्य॑¦श्च॒क्रंकुत्सा᳚य॒युध्य॑ते | मु॒षा॒यइ᳚न्द्र॒सूर्य᳚म् || 4 ||
यत्र॑दे॒वाँ,ऋ॑घाय॒तो¦विश्वाँ॒,अयु॑ध्य॒एक॒इत् | त्वमि᳚न्द्रव॒नूँरह॑न् || 5 ||
यत्रो॒तमर्त्या᳚य॒क¦मरि॑णा,इन्द्र॒सूर्य᳚म् | प्रावः॒शची᳚भि॒रेत॑शम् || 6 || वर्ग:20
किमादु॒तासि॑वृत्रह॒न्¦मघ॑वन्‌मन्यु॒मत्त॑मः | अत्राह॒दानु॒माति॑रः || 7 ||
ए॒तद्घेदु॒तवी॒र्य१॑(अ॒)¦मिन्द्र॑च॒कर्थ॒पौंस्य᳚म् | स्त्रियं॒यद्‌दु᳚र्हणा॒युवं॒¦वधी᳚र्दुहि॒तरं᳚दि॒वः || 8 ||
दि॒वश्चि॑द्घादुहि॒तरं᳚¦म॒हान्‌म॑ही॒यमा᳚नाम् | उ॒षास॑मिन्द्र॒संपि॑णक् || 9 ||
अपो॒षा,अन॑सःसर॒त्¦सम्पि॑ष्टा॒दह॑बि॒भ्युषी᳚ | नियत्सीं᳚शि॒श्नथ॒द्‌वृषा᳚ || 10 ||
ए॒तद॑स्या॒,अनः॑शये॒¦सुस᳚म्पिष्टं॒विपा॒श्या | स॒सार॑सींपरा॒वतः॑ || 11 || वर्ग:21
उ॒तसिन्धुं᳚विबा॒ल्यं᳚¦वितस्था॒नामधि॒क्षमि॑ | परि॑ष्ठा,इन्द्रमा॒यया᳚ || 12 ||
उ॒तशुष्ण॑स्यधृष्णु॒या¦प्रमृ॑क्षो,अ॒भिवेद॑नम् | पुरो॒यद॑स्यसम्पि॒णक् || 13 ||
उ॒तदा॒संकौ᳚लित॒रं¦बृ॑ह॒तःपर्व॑ता॒दधि॑ | अवा᳚हन्निन्द्र॒शम्ब॑रम् || 14 ||
उ॒तदा॒सस्य॑व॒र्चिनः॑¦स॒हस्रा᳚णिश॒ताव॑धीः | अधि॒पञ्च॑प्र॒धीँरि॑व || 15 ||
उ॒तत्यंपु॒त्रम॒ग्रुवः॒¦परा᳚वृक्तंश॒तक्र॑तुः | उ॒क्थेष्विन्द्र॒आभ॑जत् || 16 || वर्ग:22
उ॒तत्यातु॒र्वशा॒यदू᳚,¦अस्ना॒तारा॒शची॒पतिः॑ | इन्द्रो᳚वि॒द्वाँ,अ॑पारयत् || 17 ||
उ॒तत्यास॒द्यआर्या᳚¦स॒रयो᳚रिन्द्रपा॒रतः॑ | अर्णा᳚चि॒त्रर॑थावधीः || 18 ||
अनु॒द्वाज॑हि॒तान॑यो॒¦ऽन्धंश्रो॒णंच॑वृत्रहन् | नतत्ते᳚सु॒म्नमष्ट॑वे || 19 ||
श॒तम॑श्म॒न्‌मयी᳚नां¦पु॒रामिन्द्रो॒व्या᳚स्यत् | दिवो᳚दासायदा॒शुषे᳚ || 20 ||
अस्वा᳚पयद्‌द॒भीत॑ये¦स॒हस्रा᳚त्रिं॒शतं॒हथैः᳚ | दा॒साना॒मिन्द्रो᳚मा॒यया᳚ || 21 || वर्ग:23
सघेदु॒तासि॑वृत्रहन्¦त्समा॒नइ᳚न्द्र॒गोप॑तिः | यस्ताविश्वा᳚निचिच्यु॒षे || 22 ||
उ॒तनू॒नंयदि᳚न्द्रि॒यं¦क॑रि॒ष्या,इ᳚न्द्र॒पौंस्य᳚म् | अ॒द्यानकि॒ष्टदामि॑नत् || 23 ||
वा॒मंवा᳚मंतआदुरे¦दे॒वोद॑दात्वर्य॒मा | वा॒मंपू॒षावा॒मंभगो᳚¦वा॒मंदे॒वःकरू᳚ळती || 24 ||
[87] कयानइति पंचदशर्चस्य सूक्तस्य गौतमोवामदेवइंद्रोगायत्री तृतीयापादनिचृत् |{अष्टक:3, अध्याय:6}{मंडल:4, सूक्त:31}{अनुवाक:3, सूक्त:10}
कया᳚नश्चि॒त्रआभु॑व¦दू॒तीस॒दावृ॑धः॒सखा᳚ | कया॒शचि॑ष्ठयावृ॒ता || 1 || वर्ग:24
कस्त्वा᳚स॒त्योमदा᳚नां॒¦मंहि॑ष्ठोमत्स॒दन्ध॑सः | दृ॒ळ्हाचि॑दा॒रुजे॒वसु॑ || 2 ||
अ॒भीषुणः॒सखी᳚ना¦मवि॒ताज॑रितॄ॒णाम् | श॒तंभ॑वास्यू॒तिभिः॑ || 3 ||
अ॒भीन॒आव॑वृत्स्व¦च॒क्रंनवृ॒त्तमर्व॑तः | नि॒युद्भि॑श्चर्षणी॒नाम् || 4 ||
प्र॒वता॒हिक्रतू᳚ना॒¦माहा᳚प॒देव॒गच्छ॑सि | अभ॑क्षि॒सूर्ये॒सचा᳚ || 5 ||
संयत्त॑इन्द्रम॒न्यवः॒¦संच॒क्राणि॑दधन्वि॒रे | अध॒त्वे,अध॒सूर्ये᳚ || 6 || वर्ग:25
उ॒तस्मा॒हित्वामा॒हुरिन्¦म॒घवा᳚नंशचीपते | दाता᳚र॒मवि॑दीधयुम् || 7 ||
उ॒तस्मा᳚स॒द्यइत्‌परि॑¦शशमा॒नाय॑सुन्व॒ते | पु॒रूचि᳚न्मंहसे॒वसु॑ || 8 ||
न॒हिष्मा᳚तेश॒तंच॒न¦राधो॒वर᳚न्तआ॒मुरः॑ | नच्यौ॒त्नानि॑करिष्य॒तः || 9 ||
अ॒स्माँ,अ॑वन्तुतेश॒त¦म॒स्मान्‌त्स॒हस्र॑मू॒तयः॑ | अ॒स्मान्‌विश्वा᳚,अ॒भिष्ट॑यः || 10 ||
अ॒स्माँ,इ॒हावृ॑णीष्व¦स॒ख्याय॑स्व॒स्तये᳚ | म॒होरा॒येदि॒वित्म॑ते || 11 || वर्ग:26
अ॒स्माँ,अ॑विड्ढिवि॒श्वहे¦न्द्र॑रा॒यापरी᳚णसा | अ॒स्मान्‌विश्वा᳚भिरू॒तिभिः॑ || 12 ||
अ॒स्मभ्यं॒ताँ,अपा᳚वृधि¦व्र॒जाँ,अस्ते᳚व॒गोम॑तः | नवा᳚भिरिन्द्रो॒तिभिः॑ || 13 ||
अ॒स्माकं᳚धृष्णु॒यारथो᳚¦द्यु॒माँ,इ॒न्द्रान॑पच्युतः | ग॒व्युर॑श्व॒युरी᳚यते || 14 ||
अ॒स्माक॑मुत्त॒मंकृ॑धि॒¦श्रवो᳚दे॒वेषु॑सूर्य | वर्षि॑ष्ठं॒द्यामि॑वो॒परि॑ || 15 ||
[88] आतूनइति चतुर्विंशत्यृचस्य सूक्तस्य गौतमोवामदेव इंद्रोंत्ययोरिंद्राश्वौगायत्री |{अष्टक:3, अध्याय:6}{मंडल:4, सूक्त:32}{अनुवाक:3, सूक्त:11}
आतून॑इन्द्रवृत्रह¦न्न॒स्माक॑म॒र्धमाग॑हि | म॒हान्‌म॒हीभि॑रू॒तिभिः॑ || 1 || वर्ग:27
भृमि॑श्चिद्‌घासि॒तूतु॑जि॒¦राचि॑त्रचि॒त्रिणी॒ष्वा | चि॒त्रंकृ॑णोष्यू॒तये᳚ || 2 ||
द॒भ्रेभि॑श्चि॒च्छशी᳚यांसं॒¦हंसि॒व्राध᳚न्त॒मोज॑सा | सखि॑भि॒र्येत्वेसचा᳚ || 3 ||
व॒यमि᳚न्द्र॒त्वेसचा᳚¦व॒यंत्वा॒भिनो᳚नुमः | अ॒स्माँअ॑स्माँ॒,इदुद॑व || 4 ||
सन॑श्चि॒त्राभि॑रद्रिवो¦ऽनव॒द्याभि॑रू॒तिभिः॑ | अना᳚धृष्टाभि॒राग॑हि || 5 ||
भू॒यामो॒षुत्वाव॑तः॒¦सखा᳚यइन्द्र॒गोम॑तः | युजो॒वाजा᳚य॒घृष्व॑ये || 6 || वर्ग:28
त्वंह्येक॒ईशि॑ष॒¦इन्द्र॒वाज॑स्य॒गोम॑तः | सनो᳚यन्धिम॒हीमिष᳚म् || 7 ||
नत्वा᳚वरन्ते,अ॒न्यथा॒¦यद्दित्स॑सिस्तु॒तोम॒घम् | स्तो॒तृभ्य॑इन्द्रगिर्वणः || 8 ||
अ॒भित्वा॒गोत॑मागि॒रा¦ऽनू᳚षत॒प्रदा॒वने᳚ | इन्द्र॒वाजा᳚य॒घृष्व॑ये || 9 ||
प्रते᳚वोचामवी॒र्या॒३॑(आ॒)¦याम᳚न्दसा॒नआरु॑जः | पुरो॒दासी᳚र॒भीत्य॑ || 10 ||
ताते᳚गृणन्तिवे॒धसो॒¦यानि॑च॒कर्थ॒पौंस्या᳚ | सु॒तेष्वि᳚न्द्रगिर्वणः || 11 || वर्ग:29
अवी᳚वृधन्त॒गोत॑मा॒,¦इन्द्र॒त्वेस्तोम॑वाहसः | ऐषु॑धावी॒रव॒द्यशः॑ || 12 ||
यच्चि॒द्धिशश्व॑ता॒मसी¦न्द्र॒साधा᳚रण॒स्त्वम् | तंत्वा᳚व॒यंह॑वामहे || 13 ||
अ॒र्वा॒ची॒नोव॑सोभवा॒¦ऽस्मेसुम॒त्स्वान्ध॑सः | सोमा᳚नामिन्द्रसोमपाः || 14 ||
अ॒स्माकं᳚त्वामती॒ना¦मास्तोम॑इन्द्रयच्छतु | अ॒र्वागाव॑र्तया॒हरी᳚ || 15 ||
पु॒रो॒ळाशं᳚चनो॒घसो᳚¦जो॒षया᳚से॒गिर॑श्चनः | व॒धू॒युरि॑व॒योष॑णाम् || 16 ||
स॒हस्रं॒व्यती᳚नां¦यु॒क्ताना॒मिन्द्र॑मीमहे | श॒तंसोम॑स्यखा॒र्यः॑ || 17 || वर्ग:30
स॒हस्रा᳚तेश॒ताव॒यं¦गवा॒माच्या᳚वयामसि | अ॒स्म॒त्राराध॑एतुते || 18 ||
दश॑तेक॒लशा᳚नां॒¦हिर᳚ण्यानामधीमहि | भू॒रि॒दा,अ॑सिवृत्रहन् || 19 ||
भूरि॑दा॒भूरि॑देहिनो॒¦माद॒भ्रंभूर्याभ॑र | भूरि॒घेदि᳚न्द्रदित्ससि || 20 ||
भू॒रि॒दाह्यसि॑श्रु॒तः¦पु॑रु॒त्राशू᳚रवृत्रहन् | आनो᳚भजस्व॒राध॑सि || 21 ||
प्रते᳚ब॒भ्रूवि॑चक्षण॒¦शंसा᳚मिगोषणोनपात् | माभ्यां॒गा,अनु॑शिश्रथः || 22 ||
क॒नी॒न॒केव॑विद्र॒धे¦नवे᳚द्रुप॒दे,अ॑र्भ॒के | ब॒भ्रूयामे᳚षुशोभेते || 23 ||
अरं᳚मउ॒स्रया॒म्णे¦ऽर॒मनु॑स्रयाम्णे | ब॒भ्रूयामे᳚ष्व॒स्रिधा᳚ || 24 ||
[89] प्रऋभुभ्यइत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव ऋभवस्त्रिष्टुप् |{अष्टक:3, अध्याय:7}{मंडल:4, सूक्त:33}{अनुवाक:4, सूक्त:1}
प्रऋ॒भुभ्यो᳚दू॒तमि॑व॒वाच॑मिष्य¦उप॒स्तिरे॒श्वैत॑रींधे॒नुमी᳚ळे |

येवात॑जूतास्त॒रणि॑भि॒रेवैः॒¦परि॒द्यांस॒द्यो,अ॒पसो᳚बभू॒वुः || 1 || वर्ग:1

य॒दार॒मक्र᳚न्नृ॒भवः॑पि॒तृभ्यां॒¦परि॑विष्टीवे॒षणा᳚दं॒सना᳚भिः |

आदिद्दे॒वाना॒मुप॑स॒ख्यमा᳚य॒न्¦धीरा᳚सःपु॒ष्टिम॑वहन्‌म॒नायै᳚ || 2 ||

पुन॒र्येच॒क्रुःपि॒तरा॒युवा᳚ना॒¦सना॒यूपे᳚वजर॒णाशया᳚ना |

तेवाजो॒विभ्वाँ᳚,ऋ॒भुरिन्द्र॑वन्तो॒¦मधु॑प्सरसोनोऽवन्तुय॒ज्ञम् || 3 ||

यत्‌सं॒वत्स॑मृ॒भवो॒गामर॑क्ष॒न्¦यत्‌सं॒वत्स॑मृ॒भवो॒मा,अपिं᳚शन् |

यत्‌सं॒वत्स॒मभ॑र॒न्‌भासो᳚,अस्या॒¦स्ताभिः॒शमी᳚भिरमृत॒त्वमा᳚शुः || 4 ||

ज्ये॒ष्ठआ᳚हचम॒साद्वाक॒रेति॒¦कनी᳚या॒न्‌त्रीन्‌कृ॑णवा॒मेत्या᳚ह |

क॒नि॒ष्ठआ᳚हच॒तुर॑स्क॒रेति॒¦त्वष्ट॑ऋभव॒स्तत्‌प॑नय॒द्‌वचो᳚वः || 5 ||

स॒त्यमू᳚चु॒र्नर॑ए॒वाहिच॒क्रु¦रनु॑स्व॒धामृ॒भवो᳚जग्मुरे॒ताम् |

वि॒भ्राज॑मानाँश्चम॒साँ,अहे॒वा¦वे᳚न॒त्‌त्वष्टा᳚च॒तुरो᳚ददृ॒श्वान् || 6 || वर्ग:2

द्वाद॑श॒द्यून्‌यदगो᳚ह्यस्या¦ऽऽति॒थ्येरण᳚न्नृ॒भवः॑स॒सन्तः॑ |

सु॒क्षेत्रा᳚कृण्व॒न्नन॑यन्त॒सिन्धू॒न्¦धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमापः॑ || 7 ||

रथं॒येच॒क्रुःसु॒वृतं᳚नरे॒ष्ठां¦येधे॒नुंवि॑श्व॒जुवं᳚वि॒श्वरू᳚पाम् |

तआत॑क्षन्त्वृ॒भवो᳚र॒यिंनः॒¦स्वव॑सः॒स्वप॑सःसु॒हस्ताः᳚ || 8 ||

अपो॒ह्ये᳚षा॒मजु॑षन्तदे॒वा¦,अ॒भिक्रत्वा॒मन॑सा॒दीध्या᳚नाः |

वाजो᳚दे॒वाना᳚मभवत्‌सु॒कर्मे¦न्द्र॑स्यऋभु॒क्षावरु॑णस्य॒विभ्वा᳚ || 9 ||

येहरी᳚मे॒धयो॒क्थामद᳚न्त॒¦इन्द्रा᳚यच॒क्रुःसु॒युजा॒ये,अश्वा᳚ |

तेरा॒यस्पोषं॒द्रवि॑णान्य॒स्मे¦ध॒त्तऋ॑भवः,क्षेम॒यन्तो॒नमि॒त्रम् || 10 ||

इ॒दाह्नः॑पी॒तिमु॒तवो॒मदं᳚धु॒¦र्नऋ॒तेश्रा॒न्तस्य॑स॒ख्याय॑दे॒वाः |

तेनू॒नम॒स्मे,ऋ॑भवो॒वसू᳚नि¦तृ॒तीये᳚,अ॒स्मिन्‌त्सव॑नेदधात || 11 ||

[90] ऋभुर्विभ्वेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव ऋभवस्त्रिष्टुप् |{अष्टक:3, अध्याय:7}{मंडल:4, सूक्त:34}{अनुवाक:4, सूक्त:2}
ऋ॒भुर्विभ्वा॒वाज॒इन्द्रो᳚नो॒,अच्छे॒¦मंय॒ज्ञंर॑त्न॒धेयोप॑यात |

इ॒दाहिवो᳚धि॒षणा᳚दे॒व्यह्ना॒¦मधा᳚त्‌पी॒तिंसंमदा᳚,अग्मतावः || 1 || वर्ग:3

वि॒दा॒नासो॒जन्म॑नोवाजरत्ना¦,उ॒तऋ॒तुभि᳚रृभवोमादयध्वम् |

संवो॒मदा॒,अग्म॑त॒संपुरं᳚धिः¦सु॒वीरा᳚म॒स्मेर॒यिमेर॑यध्वम् || 2 ||

अ॒यंवो᳚य॒ज्ञऋ॑भवोऽकारि॒¦यमाम॑नु॒ष्वत्‌प्र॒दिवो᳚दधि॒ध्वे |

प्रवोऽच्छा᳚जुजुषा॒णासो᳚,अस्थु॒¦रभू᳚त॒विश्वे᳚,अग्रि॒योतवा᳚जाः || 3 ||

अभू᳚दुवोविध॒तेर॑त्न॒धेय॑¦मि॒दान॑रोदा॒शुषे॒मर्त्या᳚य |

पिब॑तवाजा,ऋभवोद॒देवो॒¦महि॑तृ॒तीयं॒सव॑नं॒मदा᳚य || 4 ||

आवा᳚जाया॒तोप॑नऋभुक्षा¦म॒होन॑रो॒द्रवि॑णसोगृणा॒नाः |

आवः॑पी॒तयो᳚ऽभिपि॒त्वे,अह्ना᳚¦मि॒मा,अस्तं᳚नव॒स्व॑इवग्मन् || 5 ||

आन॑पातःशवसोयात॒नोपे॒¦मंय॒ज्ञंनम॑साहू॒यमा᳚नाः |

स॒जोष॑सःसूरयो॒यस्य॑च॒स्थ¦मध्वः॑पातरत्न॒धा,इन्द्र॑वन्तः || 6 || वर्ग:4

स॒जोषा᳚,इन्द्र॒वरु॑णेन॒सोमं᳚¦स॒जोषाः᳚पाहिगिर्वणोम॒रुद्भिः॑ |

अ॒ग्रे॒पाभि᳚रृतु॒पाभिः॑स॒जोषा॒¦ग्नास्पत्नी᳚भीरत्न॒धाभिः॑स॒जोषाः᳚ || 7 ||

स॒जोष॑सआदि॒त्यैर्मा᳚दयध्वं¦स॒जोष॑सऋभवः॒पर्व॑तेभिः |

स॒जोष॑सो॒दैव्ये᳚नासवि॒त्रा¦स॒जोष॑सः॒सिन्धु॑भीरत्न॒धेभिः॑ || 8 ||

ये,अ॒श्विना॒येपि॒तरा॒यऊ॒ती¦धे॒नुंत॑त॒क्षुरृ॒भवो॒ये,अश्वा᳚ |

ये,अंस॑त्रा॒यऋध॒ग्रोद॑सी॒ये¦विभ्वो॒नरः॑स्वप॒त्यानि॑च॒क्रुः || 9 ||

येगोम᳚न्तं॒वाज॑वन्तंसु॒वीरं᳚¦र॒यिंध॒त्थवसु॑मन्तंपुरु॒क्षुम् |

ते,अ॑ग्रे॒पा,ऋ॑भवोमन्दसा॒ना¦,अ॒स्मेध॑त्त॒येच॑रा॒तिंगृ॒णन्ति॑ || 10 ||

नापा᳚भूत॒नवो᳚ऽतीतृषा॒मा¦ऽनिः॑शस्ता,ऋभवोय॒ज्ञे,अ॒स्मिन् |

समिन्द्रे᳚ण॒मद॑थ॒संम॒रुद्भिः॒¦संराज॑भीरत्न॒धेया᳚यदेवाः || 11 ||

[91] इहोपेति नवर्चस्य सूक्तस्य गौतमोवामदेवऋभवस्त्रिष्टुप् |{अष्टक:3, अध्याय:7}{मंडल:4, सूक्त:35}{अनुवाक:4, सूक्त:3}
इ॒होप॑यातशवसोनपातः॒¦सौध᳚न्वना,ऋभवो॒माप॑भूत |

अ॒स्मिन्‌हिवः॒सव॑नेरत्न॒धेयं॒¦गम॒न्त्विन्द्र॒मनु॑वो॒मदा᳚सः || 1 || वर्ग:5

आग᳚न्नृभू॒णामि॒हर॑त्न॒धेय॒¦मभू॒त्‌सोम॑स्य॒सुषु॑तस्यपी॒तिः |

सु॒कृ॒त्यया॒यत्‌स्व॑प॒स्यया᳚चँ॒¦एकं᳚विच॒क्रच॑म॒संच॑तु॒र्धा || 2 ||

व्य॑कृणोतचम॒संच॑तु॒र्धा¦सखे॒विशि॒क्षेत्य॑ब्रवीत |

अथै᳚तवाजा,अ॒मृत॑स्य॒पन्थां᳚¦ग॒णंदे॒वाना᳚मृभवःसुहस्ताः || 3 ||

कि॒म्मयः॑स्विच्चम॒सए॒षआ᳚स॒¦यंकाव्ये᳚नच॒तुरो᳚विच॒क्र |

अथा᳚सुनुध्वं॒सव॑नं॒मदा᳚य¦पा॒तऋ॑भवो॒मधु॑नःसो॒म्यस्य॑ || 4 ||

शच्या᳚कर्तपि॒तरा॒युवा᳚ना॒¦शच्या᳚कर्तचम॒संदे᳚व॒पान᳚म् |

शच्या॒हरी॒धनु॑तरावतष्टे¦न्द्र॒वाहा᳚वृभवोवाजरत्नाः || 5 ||

योवः॑सु॒नोत्य॑भिपि॒त्वे,अह्नां᳚¦ती॒व्रंवा᳚जासः॒सव॑नं॒मदा᳚य |

तस्मै᳚र॒यिमृ॑भवः॒सर्व॑वीर॒¦मात॑क्षतवृषणोमन्दसा॒नाः || 6 || वर्ग:6

प्रा॒तःसु॒तम॑पिबोहर्यश्व॒¦माध्यं᳚दिनं॒सव॑नं॒केव॑लंते |

समृ॒भुभिः॑पिबस्वरत्न॒धेभिः॒¦सखीँ॒र्याँ,इ᳚न्द्रचकृ॒षेसु॑कृ॒त्या || 7 ||

येदे॒वासो॒,अभ॑वतासुकृ॒त्या¦श्ये॒ना,इ॒वेदधि॑दि॒विनि॑षे॒द |

तेरत्नं᳚धातशवसोनपातः॒¦सौध᳚न्वना॒,अभ॑वता॒मृता᳚सः || 8 ||

यत्‌तृ॒तीयं॒सव॑नंरत्न॒धेय॒¦मकृ॑णुध्वंस्वप॒स्यासु॑हस्ताः |

तदृ॑भवः॒परि॑षिक्तंवए॒तत्¦संमदे᳚भिरिन्द्रि॒येभिः॑पिबध्वम् || 9 ||

[92] अनश्वोजातइति नवर्चस्य सूक्तस्य गौतमोवामदेव ऋभवो जगत्यंत्यात्रिष्टुप् |{अष्टक:3, अध्याय:7}{मंडल:4, सूक्त:36}{अनुवाक:4, सूक्त:4}
अ॒न॒श्वोजा॒तो,अ॑नभी॒शुरु॒क्थ्यो॒३॑(ओ॒)¦रथ॑स्त्रिच॒क्रःपरि॑वर्तते॒रजः॑ |

म॒हत्तद्वो᳚दे॒व्य॑स्यप्र॒वाच॑नं॒¦द्यामृ॑भवःपृथि॒वींयच्च॒पुष्य॑थ || 1 || वर्ग:7

रथं॒येच॒क्रुःसु॒वृतं᳚सु॒चेत॒सो¦ऽवि॑ह्वरन्तं॒मन॑स॒स्परि॒ध्यया᳚ |

ताँ,ऊ॒न्व१॑(अ॒)स्यसव॑नस्यपी॒तय॒¦आवो᳚वाजा,ऋभवोवेदयामसि || 2 ||

तद्वो᳚वाजा,ऋभवःसुप्रवाच॒नं¦दे॒वेषु॑विभ्वो,अभवन्महित्व॒नम् |

जिव्री॒यत्सन्ता᳚पि॒तरा᳚सना॒जुरा॒¦पुन॒र्युवा᳚नाच॒रथा᳚य॒तक्ष॑थ || 3 ||

एकं॒विच॑क्रचम॒संचतु᳚र्वयं॒¦निश्चर्म॑णो॒गाम॑रिणीतधी॒तिभिः॑ |

अथा᳚दे॒वेष्व॑मृत॒त्वमा᳚नश¦श्रु॒ष्टीवा᳚जा,ऋभव॒स्तद्व॑उ॒क्थ्य᳚म् || 4 ||

ऋ॒भु॒तोर॒यिःप्र॑थ॒मश्र॑वस्तमो॒¦वाज॑श्रुतासो॒यमजी᳚जन॒न्नरः॑ |

वि॒भ्व॒त॒ष्टोवि॒दथे᳚षुप्र॒वाच्यो॒¦यंदे᳚वा॒सोऽव॑था॒सविच॑र्षणिः || 5 ||

सवा॒ज्यर्वा॒सऋषि᳚र्वच॒स्यया॒¦सशूरो॒,अस्ता॒पृत॑नासुदु॒ष्टरः॑ |

सरा॒यस्पोषं॒ससु॒वीर्यं᳚दधे॒¦यंवाजो॒विभ्वाँ᳚,ऋ॒भवो॒यमावि॑षुः || 6 || वर्ग:8

श्रेष्ठं᳚वः॒पेशो॒,अधि॑धायिदर्श॒तं¦स्तोमो᳚वाजा,ऋभव॒स्तंजु॑जुष्टन |

धीरा᳚सो॒हिष्ठाक॒वयो᳚विप॒श्चित॒¦स्तान्व॑ए॒नाब्रह्म॒णावे᳚दयामसि || 7 ||

यू॒यम॒स्मभ्यं᳚धि॒षणा᳚भ्य॒स्परि॑¦वि॒द्वांसो॒विश्वा॒नर्या᳚णि॒भोज॑ना |

द्यु॒मन्तं॒वाजं॒वृष॑शुष्ममुत्त॒म¦मानो᳚र॒यिमृ॑भवस्तक्ष॒तावयः॑ || 8 ||

इ॒हप्र॒जामि॒हर॒यिंररा᳚णा¦,इ॒हश्रवो᳚वी॒रव॑त्‌तक्षतानः |

येन॑व॒यंचि॒तये॒मात्य॒न्यान्¦तंवाजं᳚चि॒त्रमृ॑भवोददानः || 9 ||

[93] उपनइत्यष्टर्चस्य ऊक्तस्य गौतमोवामदेवऋभवस्त्रिष्टुप् अंत्याश्चतस्रोनुष्टुभः |{अष्टक:3, अध्याय:7}{मंडल:4, सूक्त:37}{अनुवाक:4, सूक्त:5}
उप॑नोवाजा,अध्व॒रमृ॑भुक्षा॒¦देवा᳚या॒तप॒थिभि॑र्देव॒यानैः᳚ |

यथा᳚य॒ज्ञंमनु॑षोवि॒क्ष्वा॒३॑(आ॒)सु¦द॑धि॒ध्वेर᳚ण्वाःसु॒दिने॒ष्वह्ना᳚म् || 1 || वर्ग:9

तेवो᳚हृ॒देमन॑सेसन्तुय॒ज्ञा¦जुष्टा᳚सो,अ॒द्यघृ॒तनि᳚र्णिजोगुः |

प्रवः॑सु॒तासो᳚हरयन्तपू॒र्णाः¦क्रत्वे॒दक्षा᳚यहर्षयन्तपी॒ताः || 2 ||

त्र्यु॒दा॒यंदे॒वहि॑तं॒यथा᳚वः॒¦स्तोमो᳚वाजा,ऋभुक्षणोद॒देवः॑ |

जु॒ह्वेम॑नु॒ष्वदुप॑रासुवि॒क्षु¦यु॒ष्मेसचा᳚बृ॒हद्दि॑वेषु॒सोम᳚म् || 3 ||

पीवो᳚अश्वाःशु॒चद्र॑था॒हिभू॒ता¦ऽयः॑शिप्रावाजिनःसुनि॒ष्काः |

इन्द्र॑स्यसूनोशवसोनपा॒तो¦ऽनु॑वश्चेत्यग्रि॒यंमदा᳚य || 4 ||

ऋ॒भुमृ॑भुक्षणोर॒यिं¦वाजे᳚वा॒जिन्त॑मं॒युज᳚म् | इन्द्र॑स्वन्तंहवामहे¦सदा॒सात॑मम॒श्विन᳚म् || 5 ||
सेदृ॑भवो॒यमव॑थ¦यू॒यमिन्द्र॑श्च॒मर्त्य᳚म् | सधी॒भिर॑स्तु॒सनि॑ता¦मे॒धसा᳚ता॒सो,अर्व॑ता || 6 || वर्ग:10
विनो᳚वाजा,ऋभुक्षणः¦प॒थश्चि॑तन॒यष्ट॑वे | अ॒स्मभ्यं᳚सूरयःस्तु॒ता¦विश्वा॒,आशा᳚स्तरी॒षणि॑ || 7 ||
तंनो᳚वाजा,ऋभुक्षण॒¦इन्द्र॒नास॑त्यार॒यिम् | समश्वं᳚चर्ष॒णिभ्य॒आ¦पु॒रुश॑स्तम॒घत्त॑ये || 8 ||
[94] उतोहीति दशर्चस्य सूक्तस्य गौतमोवामदेवोदधिक्रावा आद्यायाद्यावापृथिवीत्रिष्टुप् {अष्टक:3, अध्याय:7}{मंडल:4, सूक्त:38}{अनुवाक:4, सूक्त:6}
उ॒तोहिवां᳚दा॒त्रासन्ति॒पूर्वा॒¦यापू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे |

क्षे॒त्रा॒सांद॑दथुरुर्वरा॒सां¦घ॒नंदस्यु॑भ्यो,अ॒भिभू᳚तिमु॒ग्रम् || 1 || वर्ग:11

उ॒तवा॒जिनं᳚पुरुनि॒ष्षिध्वा᳚नं¦दधि॒क्रामु॑ददथुर्वि॒श्वकृ॑ष्टिम् |

ऋ॒जि॒प्यंश्ये॒नंप्रु॑षि॒तप्सु॑मा॒शुं¦च॒र्कृत्य॑म॒र्योनृ॒पतिं॒नशूर᳚म् || 2 ||

यंसी॒मनु॑प्र॒वते᳚व॒द्रव᳚न्तं॒¦विश्वः॑पू॒रुर्मद॑ति॒हर्ष॑माणः |

प॒ड्भिर्गृध्य᳚न्तंमेध॒युंनशूरं᳚¦रथ॒तुरं॒वात॑मिव॒ध्रज᳚न्तम् || 3 ||

यःस्मा᳚रुन्धा॒नोगध्या᳚स॒मत्सु॒¦सनु॑तर॒श्चर॑ति॒गोषु॒गच्छ॑न् |

आ॒विरृ॑जीकोवि॒दथा᳚नि॒चिक्य॑त्¦ति॒रो,अ॑र॒तिंपर्याप॑आ॒योः || 4 ||

उ॒तस्मै᳚नंवस्त्र॒मथिं॒नता॒यु¦मनु॑क्रोशन्तिक्षि॒तयो॒भरे᳚षु |

नी॒चाय॑मानं॒जसु॑रिं॒नश्ये॒नं¦श्रव॒श्चाच्छा᳚पशु॒मच्च॑यू॒थम् || 5 ||

उ॒तस्मा᳚सुप्रथ॒मःस॑रि॒ष्यन्¦निवे᳚वेति॒श्रेणि॑भी॒रथा᳚नाम् |

स्रजं᳚कृण्वा॒नोजन्यो॒नशुभ्वा᳚¦रे॒णुंरेरि॑हत्‌कि॒रणं᳚दद॒श्वान् || 6 || वर्ग:12

उ॒तस्यवा॒जीसहु॑रिरृ॒तावा॒¦शुश्रू᳚षमाणस्त॒न्वा᳚सम॒र्ये |

तुरं᳚य॒तीषु॑तु॒रय᳚न्नृजि॒प्यो¦ऽधि॑भ्रु॒वोःकि॑रतेरे॒णुमृ॒ञ्जन् || 7 ||

उ॒तस्मा᳚स्यतन्य॒तोरि॑व॒द्यो¦रृ॑घाय॒तो,अ॑भि॒युजो᳚भयन्ते |

य॒दास॒हस्र॑म॒भिषी॒मयो᳚धीद्¦दु॒र्वर्तुः॑स्माभवतिभी॒मऋ॒ञ्जन् || 8 ||

उ॒तस्मा᳚स्यपनयन्ति॒जना᳚¦जू॒तिंकृ॑ष्टि॒प्रो,अ॒भिभू᳚तिमा॒शोः |

उ॒तैन॑माहुःसमि॒थेवि॒यन्तः॒¦परा᳚दधि॒क्रा,अ॑सरत्‌स॒हस्रैः᳚ || 9 ||

आद॑धि॒क्राःशव॑सा॒पञ्च॑कृ॒ष्टीः¦सूर्य॑इव॒ज्योति॑षा॒पस्त॑तान |

स॒ह॒स्र॒साःश॑त॒सावा॒ज्यर्वा᳚¦पृ॒णक्तु॒मध्वा॒समि॒मावचां᳚सि || 10 ||

[95] आशुमिति षडृचस्य सूक्तस्य गौतमोवामदेवोदधिक्रावात्रिष्टुबन्त्यानुष्टुप् |{अष्टक:3, अध्याय:7}{मंडल:4, सूक्त:39}{अनुवाक:4, सूक्त:7}
आ॒शुंद॑धि॒क्रांतमु॒नुष्ट॑वाम¦दि॒वस्पृ॑थि॒व्या,उ॒तच॑र्किराम |

उ॒च्छन्ती॒र्मामु॒षसः॑सूदय॒न्¦त्वति॒विश्वा᳚निदुरि॒तानि॑पर्षन् || 1 || वर्ग:13

म॒हश्च॑र्क॒र्म्यर्व॑तःक्रतु॒प्रा¦द॑धि॒क्राव्णः॑पुरु॒वार॑स्य॒वृष्णः॑ |

यंपू॒रुभ्यो᳚दीदि॒वांसं॒नाग्निं¦द॒दथु᳚र्मित्रावरुणा॒ततु॑रिम् || 2 ||

यो,अश्व॑स्यदधि॒क्राव्णो॒,अका᳚री॒त्¦समि॑द्धे,अ॒ग्ना,उ॒षसो॒व्यु॑ष्टौ |

अना᳚गसं॒तमदि॑तिःकृणोतु॒¦समि॒त्रेण॒वरु॑णेनास॒जोषाः᳚ || 3 ||

द॒धि॒क्राव्ण॑इ॒षऊ॒र्जोम॒होय¦दम᳚न्महिम॒रुतां॒नाम॑भ॒द्रम् |

स्व॒स्तये॒वरु॑णंमि॒त्रम॒ग्निं¦हवा᳚मह॒इन्द्रं॒वज्र॑बाहुम् || 4 ||

इन्द्र॑मि॒वेदु॒भये॒विह्व॑यन्त¦उ॒दीरा᳚णाय॒ज्ञमु॑पप्र॒यन्तः॑ |

द॒धि॒क्रामु॒सूद॑नं॒मर्त्या᳚य¦द॒दथु᳚र्मित्रावरुणानो॒,अश्व᳚म् || 5 ||

द॒धि॒क्राव्णो᳚,अकारिषं¦जि॒ष्णोरश्व॑स्यवा॒जिनः॑ | सु॒र॒भिनो॒मुखा᳚कर॒त्¦प्रण॒आयूं᳚षितारिषत् || 6 ||
[96] दधिक्राव्णइति पंचर्चस्य सूक्तस्य गौतमोवामदेवदधिक्रावा अंत्यायाः सूर्यस्त्रिष्टुप् अंत्याश्चतस्रोजगत्यः{अष्टक:3, अध्याय:7}{मंडल:4, सूक्त:40}{अनुवाक:4, सूक्त:8}
द॒धि॒क्राव्ण॒इदु॒नुच॑र्किराम॒¦विश्वा॒,इन्मामु॒षसः॑सूदयन्तु |

अ॒पाम॒ग्नेरु॒षसः॒सूर्य॑स्य॒¦बृह॒स्पते᳚राङ्गिर॒सस्य॑जि॒ष्णोः || 1 || वर्ग:14

सत्वा᳚भरि॒षोग॑वि॒षोदु॑वन्य॒स¦च्छ्र॑व॒स्यादि॒षउ॒षस॑स्तुरण्य॒सत् |

स॒त्योद्र॒वोद्र॑व॒रःप॑तंग॒रो¦द॑धि॒क्रावेष॒मूर्जं॒स्व॑र्जनत् || 2 ||

उ॒तस्मा᳚स्य॒द्रव॑तस्तुरण्य॒तः¦प॒र्णंनवेरनु॑वातिप्रग॒र्धिनः॑ |

श्ये॒नस्ये᳚व॒ध्रज॑तो,अङ्क॒संपरि॑¦दधि॒क्राव्णः॑स॒होर्जातरि॑त्रतः || 3 ||

उ॒तस्यवा॒जीक्षि॑प॒णिंतु॑रण्यति¦ग्री॒वायां᳚ब॒द्धो,अ॑पिक॒क्षआ॒सनि॑ |

क्रतुं᳚दधि॒क्रा,अनु॑सं॒तवी᳚त्वत्¦प॒थामङ्कां॒स्यन्वा॒पनी᳚फणत् || 4 ||

हं॒सःशु॑चि॒षद्‌वसु॑रन्तरिक्ष॒स¦द्धोता᳚वेदि॒षदति॑थिर्दुरोण॒सत् |

नृ॒षद्‌व॑र॒सदृ॑त॒सद्‌व्यो᳚म॒स¦द॒ब्जागो॒जा,ऋ॑त॒जा,अ॑द्रि॒जा,ऋ॒तम् || 5 ||

[97] इंद्राकोवामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रावरुणौत्रिष्टुप्{अष्टक:3, अध्याय:7}{मंडल:4, सूक्त:41}{अनुवाक:4, सूक्त:9}
इन्द्रा॒कोवां᳚वरुणासु॒म्नमा᳚प॒¦स्तोमो᳚ह॒विष्माँ᳚,अ॒मृतो॒नहोता᳚ |

योवां᳚हृ॒दिक्रतु॑माँ,अ॒स्मदु॒क्तः¦प॒स्पर्श॑दिन्द्रावरुणा॒नम॑स्वान् || 1 || वर्ग:15

इन्द्रा᳚ह॒योवरु॑णाच॒क्रआ॒पी¦दे॒वौमर्तः॑स॒ख्याय॒प्रय॑स्वान् |

सह᳚न्तिवृ॒त्रास॑मि॒थेषु॒शत्रू॒¦नवो᳚भिर्वाम॒हद्भिः॒सप्रशृ᳚ण्वे || 2 ||

इन्द्रा᳚ह॒रत्नं॒वरु॑णा॒धेष्ठे॒¦त्थानृभ्यः॑शशमा॒नेभ्य॒स्ता |

यदी॒सखा᳚यास॒ख्याय॒सोमैः᳚¦सु॒तेभिः॑सुप्र॒यसा᳚मा॒दयै᳚ते || 3 ||

इन्द्रा᳚यु॒वंव॑रुणादि॒द्युम॑स्मि॒¦न्नोजि॑ष्ठमुग्रा॒निव॑धिष्टं॒वज्र᳚म् |

योनो᳚दु॒रेवो᳚वृ॒कति॑र्द॒भीति॒¦स्तस्मि᳚न्‌मिमाथाम॒भिभू॒त्योजः॑ || 4 ||

इन्द्रा᳚यु॒वंव॑रुणाभू॒तम॒स्या¦धि॒यःप्रे॒तारा᳚वृष॒भेव॑धे॒नोः |

सानो᳚दुहीय॒द्यव॑सेवग॒त्वी¦स॒हस्र॑धारा॒पय॑साम॒हीगौः || 5 ||

तो॒केहि॒तेतन॑यउ॒र्वरा᳚सु॒¦सूरो॒दृशी᳚के॒वृष॑णश्च॒पौंस्ये᳚ |

इन्द्रा᳚नो॒,अत्र॒वरु॑णास्याता॒¦मवो᳚भिर्द॒स्मापरि॑तक्म्यायाम् || 6 || वर्ग:16

यु॒वामिद्ध्यव॑सेपू॒र्व्याय॒¦परि॒प्रभू᳚तीग॒विषः॑स्वापी |

वृ॒णी॒महे᳚स॒ख्याय॑प्रि॒याय॒¦शूरा॒मंहि॑ष्ठापि॒तरे᳚वश॒म्भू || 7 ||

तावां॒धियोऽव॑सेवाज॒यन्ती᳚¦रा॒जिंनज॑ग्मुर्युव॒यूःसु॑दानू |

श्रि॒येनगाव॒उप॒सोम॑मस्थु॒¦रिन्द्रं॒गिरो॒वरु॑णंमेमनी॒षाः || 8 ||

इ॒मा,इन्द्रं॒वरु॑णंमेमनी॒षा¦,अग्म॒न्नुप॒द्रवि॑णमि॒च्छमा᳚नाः |

उपे᳚मस्थुर्जो॒ष्टार॑इव॒वस्वो᳚¦र॒घ्वीरि॑व॒श्रव॑सो॒भिक्ष॑माणाः || 9 ||

अश्व्य॑स्य॒त्मना॒रथ्य॑स्यपु॒ष्टे¦र्नित्य॑स्यरा॒यःपत॑यःस्याम |

ताच॑क्रा॒णा,ऊ॒तिभि॒र्नव्य॑सीभि¦रस्म॒त्रारायो᳚नि॒युतः॑सचन्ताम् || 10 ||

आनो᳚बृहन्ताबृह॒तीभि॑रू॒ती¦,इन्द्र॑या॒तंव॑रुण॒वाज॑सातौ |

यद्दि॒द्यवः॒पृत॑नासुप्र॒क्रीळा॒न्¦तस्य॑वांस्यामसनि॒तार॑आ॒जेः || 11 ||

[98] ममद्वितेति दशर्चस्य सूक्तस्य पौरुकुत्स्यस्त्रसदस्युः आद्यानांषण्णांत्रसदस्युर्देवता अंत्यानांचतसृणामिंद्रावरुणौत्रिष्टुप्{अष्टक:3, अध्याय:7}{मंडल:4, सूक्त:42}{अनुवाक:4, सूक्त:10}
मम॑द्वि॒तारा॒ष्ट्रंक्ष॒त्रिय॑स्य¦वि॒श्वायो॒र्विश्वे᳚,अ॒मृता॒यथा᳚नः |

क्रतुं᳚सचन्ते॒वरु॑णस्यदे॒वा¦राजा᳚मिकृ॒ष्टेरु॑प॒मस्य॑व॒व्रेः || 1 || वर्ग:17

अ॒हंराजा॒वरु॑णो॒मह्यं॒ता¦न्य॑सु॒र्या᳚णिप्रथ॒माधा᳚रयन्त |

क्रतुं᳚सचन्ते॒वरु॑णस्यदे॒वा¦राजा᳚मिकृ॒ष्टेरु॑प॒मस्य॑व॒व्रेः || 2 ||

अ॒हमिन्द्रो॒वरु॑ण॒स्तेम॑हि॒त्वो¦र्वीग॑भी॒रेरज॑सीसु॒मेके᳚ |

त्वष्टे᳚व॒विश्वा॒भुव॑नानिवि॒द्वान्¦त्समै᳚रयं॒रोद॑सीधा॒रयं᳚च || 3 ||

अ॒हम॒पो,अ॑पिन्वमु॒क्षमा᳚णा¦धा॒रयं॒दिवं॒सद॑नऋ॒तस्य॑ |

ऋ॒तेन॑पु॒त्रो,अदि॑तेरृ॒तावो॒¦तत्रि॒धातु॑प्रथय॒द्विभूम॑ || 4 ||

मांनरः॒स्वश्वा᳚वा॒जय᳚न्तो॒¦मांवृ॒ताःस॒मर॑णेहवन्ते |

कृ॒णोम्या॒जिंम॒घवा॒हमिन्द्र॒¦इय᳚र्मिरे॒णुम॒भिभू᳚त्योजाः || 5 ||

अ॒हंताविश्वा᳚चकरं॒नकि᳚र्मा॒¦दैव्यं॒सहो᳚वरते॒,अप्र॑तीतम् |

यन्मा॒सोमा᳚सोम॒मद॒न्यदु॒क्थो¦भेभ॑येते॒रज॑सी,अपा॒रे || 6 || वर्ग:18

वि॒दुष्टे॒विश्वा॒भुव॑नानि॒तस्य॒¦ताप्रब्र॑वीषि॒वरु॑णायवेधः |

त्वंवृ॒त्राणि॑शृण्विषेजघ॒न्वान्¦त्वंवृ॒ताँ,अ॑रिणा,इन्द्र॒सिन्धू॑न् || 7 ||

अ॒स्माक॒मत्र॑पि॒तर॒स्तआ᳚सन्¦त्स॒प्तऋष॑योदौर्ग॒हेब॒ध्यमा᳚ने |

तआय॑जन्तत्र॒सद॑स्युमस्या॒,¦इन्द्रं॒नवृ॑त्र॒तुर॑मर्धदे॒वम् || 8 ||

पु॒रु॒कुत्सा᳚नी॒हिवा॒मदा᳚श¦द्ध॒व्येभि॑रिन्द्रावरुणा॒नमो᳚भिः |

अथा॒राजा᳚नंत्र॒सद॑स्युमस्या¦वृत्र॒हणं᳚ददथुरर्धदे॒वम् || 9 ||

रा॒याव॒यंस॑स॒वांसो᳚मदेम¦ह॒व्येन॑दे॒वायव॑सेन॒गावः॑ |

तांधे॒नुमि᳚न्द्रावरुणायु॒वंनो᳚¦वि॒श्वाहा᳚धत्त॒मन॑पस्फुरन्तीम् || 10 ||

[99] कउश्रवदिति सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमीळ्हाजमीळ्हावश्विनौत्रिष्टुप् |{अष्टक:3, अध्याय:7}{मंडल:4, सूक्त:43}{अनुवाक:4, सूक्त:11}
कउ॑श्रवत्‌कत॒मोय॒ज्ञिया᳚नां¦व॒न्दारु॑दे॒वःक॑त॒मोजु॑षाते |

कस्ये॒मांदे॒वीम॒मृते᳚षु॒प्रेष्ठां᳚¦हृ॒दिश्रे᳚षामसुष्टु॒तिंसु॑ह॒व्याम् || 1 || वर्ग:19

कोमृ॑ळातिकत॒मआग॑मिष्ठो¦दे॒वाना᳚मुकत॒मःशम्भ॑विष्ठः |

रथं॒कमा᳚हुर्द्र॒वद॑श्वमा॒शुं¦यंसूर्य॑स्यदुहि॒तावृ॑णीत || 2 ||

म॒क्षूहिष्मा॒गच्छ॑थ॒ईव॑तो॒द्यू¦निन्द्रो॒नश॒क्तिंपरि॑तक्म्यायाम् |

दि॒वआजा᳚तादि॒व्यासु॑प॒र्णा¦कया॒शची᳚नांभवथः॒शचि॑ष्ठा || 3 ||

कावां᳚भू॒दुप॑मातिः॒कया᳚न॒¦आश्वि॑नागमथोहू॒यमा᳚ना |

कोवां᳚म॒हश्चि॒त्‌त्यज॑सो,अ॒भीक॑¦उरु॒ष्यतं᳚माध्वीदस्रानऊ॒ती || 4 ||

उ॒रुवां॒रथः॒परि॑नक्षति॒द्या¦मायत्‌स॑मु॒द्राद॒भिवर्त॑तेवाम् |

मध्वा᳚माध्वी॒मधु॑वांप्रुषाय॒न्¦यत्सीं᳚वां॒पृक्षो᳚भु॒रज᳚न्तप॒क्वाः || 5 ||

सिन्धु᳚र्हवांर॒सया᳚सिञ्च॒दश्वा᳚न्¦घृ॒णावयो᳚ऽरु॒षासः॒परि॑ग्मन् |

तदू॒षुवा᳚मजि॒रंचे᳚ति॒यानं॒¦येन॒पती॒भव॑थःसू॒र्यायाः᳚ || 6 ||

इ॒हेह॒यद्वां᳚सम॒नाप॑पृ॒क्षे¦सेयम॒स्मेसु॑म॒तिर्वा᳚जरत्ना |

उ॒रु॒ष्यतं᳚जरि॒तारं᳚यु॒वंह॑¦श्रि॒तःकामो᳚नासत्यायुव॒द्रिक् || 7 ||

[100] तंवामिति सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमीळ्हाजमीळ्हावश्विनौत्रिष्टुप् |{अष्टक:3, अध्याय:7}{मंडल:4, सूक्त:44}{अनुवाक:4, सूक्त:12}
तंवां॒रथं᳚व॒यम॒द्याहु॑वेम¦पृथु॒ज्रय॑मश्विना॒संग॑तिं॒गोः |

यःसू॒र्यांवह॑तिवन्धुरा॒यु¦र्गिर्वा᳚हसंपुरु॒तमं᳚वसू॒युम् || 1 || वर्ग:20

यु॒वंश्रिय॑मश्विनादे॒वता॒तां¦दिवो᳚नपातावनथः॒शची᳚भिः |

यु॒वोर्वपु॑र॒भिपृक्षः॑सचन्ते॒¦वह᳚न्ति॒यत्‌क॑कु॒हासो॒रथे᳚वाम् || 2 ||

कोवा᳚म॒द्याक॑रतेरा॒तह᳚व्य¦ऊ॒तये᳚वासुत॒पेया᳚यवा॒र्कैः |

ऋ॒तस्य॑वाव॒नुषे᳚पू॒र्व्याय॒¦नमो᳚येमा॒नो,अ॑श्वि॒नाव॑वर्तत् || 3 ||

हि॒र॒ण्यये᳚नपुरुभू॒रथे᳚ने॒¦मंय॒ज्ञंना᳚स॒त्योप॑यातम् |

पिबा᳚थ॒इन्मधु॑नःसो॒म्यस्य॒¦दध॑थो॒रत्नं᳚विध॒तेजना᳚य || 4 ||

आनो᳚यातंदि॒वो,अच्छा᳚पृथि॒व्या¦हि॑र॒ण्यये᳚नसु॒वृता॒रथे᳚न |

मावा᳚म॒न्येनिय॑मन्‌देव॒यन्तः॒¦संयद्द॒देनाभिः॑पू॒र्व्यावा᳚म् || 5 ||

नूनो᳚र॒यिंपु॑रु॒वीरं᳚बृ॒हन्तं॒¦दस्रा॒मिमा᳚थामु॒भये᳚ष्व॒स्मे |

नरो॒यद्वा᳚मश्विना॒स्तोम॒माव॑न्¦त्स॒धस्तु॑तिमाजमी॒ळ्हासो᳚,अग्मन् || 6 ||

इ॒हेह॒यद्वां᳚सम॒नाप॑पृ॒क्षे¦सेयम॒स्मेसु॑म॒तिर्वा᳚जरत्ना |

उ॒रु॒ष्यतं᳚जरि॒तारं᳚यु॒वंह॑¦श्रि॒तःकामो᳚नासत्यायुव॒द्रिक् || 7 ||

[101] एषस्यइति सप्तर्चस्य सूक्तस्य गौतमो वामदेवोश्विनौ जगत्यंत्यात्रिष्टुप् |{अष्टक:3, अध्याय:7}{मंडल:4, सूक्त:45}{अनुवाक:4, सूक्त:13}
ए॒षस्यभा॒नुरुदि॑यर्तियु॒ज्यते॒¦रथः॒परि॑ज्मादि॒वो,अ॒स्यसान॑वि |

पृ॒क्षासो᳚,अस्मिन्‌मिथु॒ना,अधि॒त्रयो॒¦दृति॑स्तु॒रीयो॒मधु॑नो॒विर॑प्शते || 1 || वर्ग:21

उद्वां᳚पृ॒क्षासो॒मधु॑मन्तईरते॒¦रथा॒,अश्वा᳚सउ॒षसो॒व्यु॑ष्टिषु |

अ॒पो॒र्णु॒वन्त॒स्तम॒आपरी᳚वृतं॒¦स्व१॑(अ॒)र्णशु॒क्रंत॒न्वन्त॒आरजः॑ || 2 ||

मध्वः॑पिबतंमधु॒पेभि॑रा॒सभि॑¦रु॒तप्रि॒यंमधु॑नेयुञ्जाथां॒रथ᳚म् |

आव॑र्त॒निंमधु॑नाजिन्वथस्प॒थो¦दृतिं᳚वहेथे॒मधु॑मन्तमश्विना || 3 ||

हं॒सासो॒येवां॒मधु॑मन्तो,अ॒स्रिधो॒¦हिर᳚ण्यपर्णा,उ॒हुव॑उष॒र्बुधः॑ |

उ॒द॒प्रुतो᳚म॒न्दिनो᳚मन्दिनि॒स्पृशो॒¦मध्वो॒नमक्षः॒सव॑नानिगच्छथः || 4 ||

स्व॒ध्व॒रासो॒मधु॑मन्तो,अ॒ग्नय॑¦उ॒स्राज॑रन्ते॒प्रति॒वस्तो᳚र॒श्विना᳚ |

यन्नि॒क्तह॑स्तस्त॒रणि᳚र्विचक्ष॒णः¦सोमं᳚सु॒षाव॒मधु॑मन्त॒मद्रि॑भिः || 5 ||

आ॒के॒नि॒पासो॒,अह॑भि॒र्दवि॑ध्वतः॒¦स्व१॑(अ॒)र्णशु॒क्रंत॒न्वन्त॒आरजः॑ |

सूर॑श्चि॒दश्वा᳚न्‌युयुजा॒नई᳚यते॒¦विश्वाँ॒,अनु॑स्व॒धया᳚चेतथस्प॒थः || 6 ||

प्रवा᳚मवोचमश्विनाधियं॒धा¦रथः॒स्वश्वो᳚,अ॒जरो॒यो,अस्ति॑ |

येन॑स॒द्यःपरि॒रजां᳚सिया॒थो¦ह॒विष्म᳚न्तंत॒रणिं᳚भो॒जमच्छ॑ || 7 ||

[102] अग्रम्पिबेति सप्तर्चस्य सूक्तस्य गौतमोवामदेव इंद्रवायू आद्यायावायुर्गायत्री |{अष्टक:3, अध्याय:7}{मंडल:4, सूक्त:46}{अनुवाक:5, सूक्त:1}
अग्रं᳚पिबा॒मधू᳚नां¦सु॒तंवा᳚यो॒दिवि॑ष्टिषु | त्वंहिपू᳚र्व॒पा,असि॑ || 1 || वर्ग:22
श॒तेना᳚नो,अ॒भिष्टि॑भि¦र्नि॒युत्वाँ॒,इन्द्र॑सारथिः | वायो᳚सु॒तस्य॑तृम्पतम् || 2 ||
आवां᳚स॒हस्रं॒हर॑य॒¦इन्द्र॑वायू,अ॒भिप्रयः॑ | वह᳚न्तु॒सोम॑पीतये || 3 ||
रथं॒हिर᳚ण्यवन्धुर॒¦मिन्द्र॑वायूस्वध्व॒रम् | आहिस्थाथो᳚दिवि॒स्पृश᳚म् || 4 ||
रथे᳚नपृथु॒पाज॑सा¦दा॒श्वांस॒मुप॑गच्छतम् | इन्द्र॑वायू,इ॒हाग॑तम् || 5 ||
इन्द्र॑वायू,अ॒यंसु॒त¦स्तंदे॒वेभिः॑स॒जोष॑सा | पिब॑तंदा॒शुषो᳚गृ॒हे || 6 ||
इ॒हप्र॒याण॑मस्तुवा॒¦मिन्द्र॑वायूवि॒मोच॑नम् | इ॒हवां॒सोम॑पीतये || 7 ||
[103] वायोशुक्रइति चतुरृचस्य सूक्तस्य गौतमोवामदेव इंद्रवायू आद्यायावायुरनुष्टुप् |{अष्टक:3, अध्याय:7}{मंडल:4, सूक्त:47}{अनुवाक:5, सूक्त:2}
वायो᳚शु॒क्रो,अ॑यामिते॒¦मध्वो॒,अग्रं॒दिवि॑ष्टिषु | आया᳚हि॒सोम॑पीतये¦स्पा॒र्होदे᳚वनि॒युत्व॑ता || 1 || वर्ग:23
इन्द्र॑श्चवायवेषां॒¦सोमा᳚नांपी॒तिम᳚र्हथः | यु॒वांहियन्तीन्द॑वो¦नि॒म्नमापो॒नस॒ध्र्य॑क् || 2 ||
वाय॒विन्द्र॑श्चशु॒ष्मिणा᳚¦स॒रथं᳚शवसस्पती | नि॒युत्व᳚न्तानऊ॒तय॒¦आया᳚तं॒सोम॑पीतये || 3 ||
यावां॒सन्ति॑पुरु॒स्पृहो᳚¦नि॒युतो᳚दा॒शुषे᳚नरा | अ॒स्मेताय॑ज्ञवाह॒से¦न्द्र॑वायू॒निय॑च्छतम् || 4 ||
[104] विहिहोत्राइति पंचर्चस्य सूक्तस्य गौतमोवामदेवोवायुरनुष्टुप् |{अष्टक:3, अध्याय:7}{मंडल:4, सूक्त:48}{अनुवाक:5, सूक्त:3}
वि॒हिहोत्रा॒,अवी᳚ता॒¦विपो॒नरायो᳚,अ॒र्यः | वाय॒वाच॒न्द्रेण॒रथे᳚न¦या॒हिसु॒तस्य॑पी॒तये᳚ || 1 || वर्ग:24
नि॒र्यु॒वा॒णो,अश॑स्ती¦र्नि॒युत्वाँ॒,इन्द्र॑सारथिः | वाय॒वाच॒न्द्रेण॒रथे᳚न¦या॒हिसु॒तस्य॑पी॒तये᳚ || 2 ||
अनु॑कृ॒ष्णेवसु॑धिती¦ये॒माते᳚वि॒श्वपे᳚शसा | वाय॒वाच॒न्द्रेण॒रथे᳚न¦या॒हिसु॒तस्य॑पी॒तये᳚ || 3 ||
वह᳚न्तुत्वामनो॒युजो᳚¦यु॒क्तासो᳚नव॒तिर्नव॑ | वाय॒वाच॒न्द्रेण॒रथे᳚न¦या॒हिसु॒तस्य॑पी॒तये᳚ || 4 ||
वायो᳚श॒तंहरी᳚णां¦यु॒वस्व॒पोष्या᳚णाम् | उ॒तवा᳚तेसह॒स्रिणो॒¦रथ॒आया᳚तु॒पाज॑सा || 5 ||
[105] इदंवामिति षडृचस्य सूक्तस्य गौतमोवामदेव इंद्राबृहस्पतीगायत्री{अष्टक:3, अध्याय:7}{मंडल:4, सूक्त:49}{अनुवाक:5, सूक्त:4}
इ॒दंवा᳚मा॒स्ये᳚ह॒विः¦प्रि॒यमि᳚न्द्राबृहस्पती | उ॒क्थंमद॑श्चशस्यते || 1 || वर्ग:25
अ॒यंवां॒परि॑षिच्यते॒¦सोम॑इन्द्राबृहस्पती | चारु॒र्मदा᳚यपी॒तये᳚ || 2 ||
आन॑इन्द्राबृहस्पती¦गृ॒हमिन्द्र॑श्चगच्छतम् | सो॒म॒पासोम॑पीतये || 3 ||
अ॒स्मे,इ᳚न्द्राबृहस्पती¦र॒यिंध॑त्तंशत॒ग्विन᳚म् | अश्वा᳚वन्तंसह॒स्रिण᳚म् || 4 ||
इन्द्रा॒बृह॒स्पती᳚व॒यं¦सु॒तेगी॒र्भिर्ह॑वामहे | अ॒स्यसोम॑स्यपी॒तये᳚ || 5 ||
सोम॑मिन्द्राबृहस्पती॒¦पिब॑तंदा॒शुषो᳚गृ॒हे | मा॒दये᳚थां॒तदो᳚कसा || 6 ||
[106] यस्तस्तंभेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवो बृहस्पतिरंत्ययोर्द्वयोरिंद्राबृहस्पतीत्रिष्टुप्‌दशमी जगती |{अष्टक:3, अध्याय:7}{मंडल:4, सूक्त:50}{अनुवाक:5, सूक्त:5}
यस्त॒स्तम्भ॒सह॑सा॒विज्मो,अन्ता॒न्¦बृह॒स्पति॑स्त्रिषध॒स्थोरवे᳚ण |

तंप्र॒त्नास॒ऋष॑यो॒दीध्या᳚नाः¦पु॒रोविप्रा᳚दधिरेम॒न्द्रजि॑ह्वम् || 1 || वर्ग:26

धु॒नेत॑यःसुप्रके॒तंमद᳚न्तो॒¦बृह॑स्पते,अ॒भियेन॑स्तत॒स्रे |

पृष᳚न्तंसृ॒प्रमद॑ब्धमू॒र्वं¦बृह॑स्पते॒रक्ष॑तादस्य॒योनि᳚म् || 2 ||

बृह॑स्पते॒याप॑र॒माप॑रा॒वद¦त॒आत॑ऋत॒स्पृशो॒निषे᳚दुः |

तुभ्यं᳚खा॒ता,अ॑व॒ता,अद्रि॑दुग्धा॒¦मध्वः॑श्चोतन्त्य॒भितो᳚विर॒प्शम् || 3 ||

बृह॒स्पतिः॑प्रथ॒मंजाय॑मानो¦म॒होज्योति॑षःपर॒मेव्यो᳚मन् |

स॒प्तास्य॑स्तुविजा॒तोरवे᳚ण॒¦विस॒प्तर॑श्मिरधम॒त्तमां᳚सि || 4 ||

ससु॒ष्टुभा॒सऋक्व॑ताग॒णेन॑¦व॒लंरु॑रोजफलि॒गंरवे᳚ण |

बृह॒स्पति॑रु॒स्रिया᳚हव्य॒सूदः॒¦कनि॑क्रद॒द्‌वाव॑शती॒रुदा᳚जत् || 5 ||

ए॒वापि॒त्रेवि॒श्वदे᳚वाय॒वृष्णे᳚¦य॒ज्ञैर्वि॑धेम॒नम॑साह॒विर्भिः॑ |

बृह॑स्पतेसुप्र॒जावी॒रव᳚न्तो¦व॒यंस्या᳚म॒पत॑योरयी॒णाम् || 6 || वर्ग:27

सइद्‌राजा॒प्रति॑जन्यानि॒विश्वा॒¦शुष्मे᳚णतस्थाव॒भिवी॒र्ये᳚ण |

बृह॒स्पतिं॒यःसुभृ॑तंबि॒भर्ति॑¦वल्गू॒यति॒वन्द॑तेपूर्व॒भाज᳚म् || 7 ||

सइत्‌क्षे᳚ति॒सुधि॑त॒ओक॑सि॒स्वे¦तस्मा॒,इळा᳚पिन्वतेविश्व॒दानी᳚म् |

तस्मै॒विशः॑स्व॒यमे॒वान॑मन्ते॒¦यस्मि᳚न्‌ब्र॒ह्माराज॑नि॒पूर्व॒एति॑ || 8 ||

अप्र॑तीतोजयति॒संधना᳚नि॒¦प्रति॑जन्यान्यु॒तयासज᳚न्या |

अ॒व॒स्यवे॒योवरि॑वःकृ॒णोति॑¦ब्र॒ह्मणे॒राजा॒तम॑वन्तिदे॒वाः || 9 ||

इन्द्र॑श्च॒सोमं᳚पिबतंबृहस्पते॒¦ऽस्मिन्‌य॒ज्ञेम᳚न्दसा॒नावृ॑षण्वसू |

आवां᳚विश॒न्त्विन्द॑वःस्वा॒भुवो॒¦ऽस्मेर॒यिंसर्व॑वीरं॒निय॑च्छतम् || 10 ||

बृह॑स्पतइन्द्र॒वर्ध॑तंनः॒¦सचा॒सावां᳚सुम॒तिर्भू᳚त्व॒स्मे |

अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धी¦र्जज॒स्तम॒र्योव॒नुषा॒मरा᳚तीः || 11 ||

[107] इदमुत्यदित्येकादशर्चस्य सूक्तस्य गौतमोवामदेवउषास्त्रिष्टुप् |{अष्टक:3, अध्याय:8}{मंडल:4, सूक्त:51}{अनुवाक:5, सूक्त:6}
इ॒दमु॒त्यत्‌पु॑रु॒तमं᳚पु॒रस्ता॒¦ज्ज्योति॒स्तम॑सोव॒युना᳚वदस्थात् |

नू॒नंदि॒वोदु॑हि॒तरो᳚विभा॒ती¦र्गा॒तुंकृ॑णवन्नु॒षसो॒जना᳚य || 1 || वर्ग:1

अस्थु॑रुचि॒त्रा,उ॒षसः॑पु॒रस्ता᳚¦न्मि॒ता,इ॑व॒स्वर॑वोऽध्व॒रेषु॑ |

व्यू᳚व्र॒जस्य॒तम॑सो॒द्वारो॒¦च्छन्ती᳚रव्र॒ञ्छुच॑यःपाव॒काः || 2 ||

उ॒च्छन्ती᳚र॒द्यचि॑तयन्तभो॒जान्¦रा᳚धो॒देया᳚यो॒षसो᳚म॒घोनीः᳚ |

अ॒चि॒त्रे,अ॒न्तःप॒णयः॑सस॒¦न्त्वबु॑ध्यमाना॒स्तम॑सो॒विम॑ध्ये || 3 ||

कु॒वित्सदे᳚वीःस॒नयो॒नवो᳚वा॒¦यामो᳚बभू॒यादु॑षसोवो,अ॒द्य |

येना॒नव॑ग्वे॒,अङ्गि॑रे॒दश॑ग्वे¦स॒प्तास्ये᳚रेवतीरे॒वदू॒ष || 4 ||

यू॒यंहिदे᳚वीरृत॒युग्भि॒रश्वैः᳚¦परिप्रया॒थभुव॑नानिस॒द्यः |

प्र॒बो॒धय᳚न्तीरुषसःस॒सन्तं᳚¦द्वि॒पाच्चतु॑ष्पाच्च॒रथा᳚यजी॒वम् || 5 ||

क्व॑स्विदासांकत॒मापु॑रा॒णी¦यया᳚वि॒धाना᳚विद॒धुरृ॑भू॒णाम् |

शुभं॒यच्छु॒भ्रा,उ॒षस॒श्चर᳚न्ति॒¦नविज्ञा᳚यन्तेस॒दृशी᳚रजु॒र्याः || 6 || वर्ग:2

ताघा॒ताभ॒द्रा,उ॒षसः॑पु॒रासु॑¦रभि॒ष्टिद्यु᳚म्ना,ऋ॒तजा᳚तसत्याः |

यास्वी᳚जा॒नःश॑शमा॒नउ॒क्थैः¦स्तु॒वञ्छंस॒न्‌द्रवि॑णंस॒द्यआप॑ || 7 ||

ता,आच॑रन्तिसम॒नापु॒रस्ता᳚त्¦समा॒नतः॑सम॒नाप॑प्रथा॒नाः |

ऋ॒तस्य॑दे॒वीःसद॑सोबुधा॒ना¦गवां॒नसर्गा᳚,उ॒षसो᳚जरन्ते || 8 ||

ता,इन्न्वे॒३॑(ए॒)वस॑म॒नास॑मा॒नी¦रमी᳚तवर्णा,उ॒षस॑श्चरन्ति |

गूह᳚न्ती॒रभ्व॒मसि॑तं॒रुश॑द्भिः¦शु॒क्रास्त॒नूभिः॒शुच॑योरुचा॒नाः || 9 ||

र॒यिंदि॑वोदुहितरोविभा॒तीः¦प्र॒जाव᳚न्तंयच्छता॒स्मासु॑देवीः |

स्यो॒नादावः॑प्रति॒बुध्य॑मानाः¦सु॒वीर्य॑स्य॒पत॑यःस्याम || 10 ||

तद्वो᳚दिवोदुहितरोविभा॒ती¦रुप॑ब्रुवउषसोय॒ज्ञके᳚तुः |

व॒यंस्या᳚मय॒शसो॒जने᳚षु॒¦तद्द्यौश्च॑ध॒त्तांपृ॑थि॒वीच॑दे॒वी || 11 ||

[108] प्रतिष्येति सप्तर्चस्य सूक्तस्य गौतमोवामदेव उषागायत्री |{अष्टक:3, अध्याय:8}{मंडल:4, सूक्त:52}{अनुवाक:5, सूक्त:7}
प्रति॒ष्यासू॒नरी॒जनी᳚¦व्यु॒च्छन्ती॒परि॒स्वसुः॑ | दि॒वो,अ॑दर्शिदुहि॒ता || 1 || वर्ग:3
अश्वे᳚वचि॒त्रारु॑षी¦मा॒तागवा᳚मृ॒ताव॑री | सखा᳚भूद॒श्विनो᳚रु॒षाः || 2 ||
उ॒तसखा᳚स्य॒श्विनो᳚¦रु॒तमा॒तागवा᳚मसि | उ॒तोषो॒वस्व॑ईशिषे || 3 ||
या॒व॒यद्द्वे᳚षसंत्वा¦चिकि॒त्वित्सू᳚नृतावरि | प्रति॒स्तोमै᳚रभुत्स्महि || 4 ||
प्रति॑भ॒द्रा,अ॑दृक्षत॒¦गवां॒सर्गा॒नर॒श्मयः॑ | ओषा,अ॑प्रा,उ॒रुज्रयः॑ || 5 ||
आ॒प॒प्रुषी᳚विभावरि॒¦व्या᳚व॒र्ज्योति॑षा॒तमः॑ | उषो॒,अनु॑स्व॒धाम॑व || 6 ||
आद्यांत॑नोषिर॒श्मिभि॒¦रान्तरि॑क्षमु॒रुप्रि॒यम् | उषः॑शु॒क्रेण॑शो॒चिषा᳚ || 7 ||
[109] तद्देवस्येति सप्तर्चस्य सूक्तस्य गौतमोवामदेवः सविताजगती |{अष्टक:3, अध्याय:8}{मंडल:4, सूक्त:53}{अनुवाक:5, सूक्त:8}
तद्दे॒वस्य॑सवि॒तुर्वार्यं᳚म॒हद्¦वृ॑णी॒महे॒,असु॑रस्य॒प्रचे᳚तसः |

छ॒र्दिर्येन॑दा॒शुषे॒यच्छ॑ति॒त्मना॒¦तन्नो᳚म॒हाँ,उद॑यान्‌दे॒वो,अ॒क्तुभिः॑ || 1 || वर्ग:4

दि॒वोध॒र्ताभुव॑नस्यप्र॒जाप॑तिः¦पि॒शङ्गं᳚द्रा॒पिंप्रति॑मुञ्चतेक॒विः |

वि॒च॒क्ष॒णःप्र॒थय᳚न्नापृ॒णन्नु॒र्व¦जी᳚जनत्‌सवि॒तासु॒म्नमु॒क्थ्य᳚म् || 2 ||

आप्रा॒रजां᳚सिदि॒व्यानि॒पार्थि॑वा॒¦श्लोकं᳚दे॒वःकृ॑णुते॒स्वाय॒धर्म॑णे |

प्रबा॒हू,अ॑स्राक्‌सवि॒तासवी᳚मनि¦निवे॒शय᳚न्‌प्रसु॒वन्न॒क्तुभि॒र्जग॑त् || 3 ||

अदा᳚भ्यो॒भुव॑नानिप्र॒चाक॑शद्¦व्र॒तानि॑दे॒वःस॑वि॒ताभिर॑क्षते |

प्रास्रा᳚ग्बा॒हूभुव॑नस्यप्र॒जाभ्यो᳚¦धृ॒तव्र॑तोम॒हो,अज्म॑स्यराजति || 4 ||

त्रिर॒न्तरि॑क्षंसवि॒ताम॑हित्व॒ना¦त्रीरजां᳚सिपरि॒भूस्त्रीणि॑रोच॒ना |

ति॒स्रोदिवः॑पृथि॒वीस्ति॒स्रइ᳚न्वति¦त्रि॒भिर्व्र॒तैर॒भिनो᳚रक्षति॒त्मना᳚ || 5 ||

बृ॒हत्सु᳚म्नःप्रसवी॒तानि॒वेश॑नो॒¦जग॑तःस्था॒तुरु॒भय॑स्य॒योव॒शी |

सनो᳚दे॒वःस॑वि॒ताशर्म॑यच्छ¦त्व॒स्मेक्षया᳚यत्रि॒वरू᳚थ॒मंह॑सः || 6 ||

आग᳚न्दे॒वऋ॒तुभि॒र्वर्ध॑तु॒क्षयं॒¦दधा᳚तुनःसवि॒तासु॑प्र॒जामिष᳚म् |

सनः॑,क्ष॒पाभि॒रह॑भिश्चजिन्वतु¦प्र॒जाव᳚न्तंर॒यिम॒स्मेसमि᳚न्वतु || 7 ||

[110] अभूद्देवइति षडृचस्य सूक्तस्य गौतमो वामदेवः सविताजगत्यंत्यात्रिष्टुप् |{अष्टक:3, अध्याय:8}{मंडल:4, सूक्त:54}{अनुवाक:5, सूक्त:9}
अभू᳚द्दे॒वःस॑वि॒तावन्द्यो॒नुन॑¦इ॒दानी॒मह्न॑उप॒वाच्यो॒नृभिः॑ |

वियोरत्ना॒भज॑तिमान॒वेभ्यः॒¦श्रेष्ठं᳚नो॒,अत्र॒द्रवि॑णं॒यथा॒दध॑त् || 1 || वर्ग:5

दे॒वेभ्यो॒हिप्र॑थ॒मंय॒ज्ञिये᳚भ्यो¦ऽमृत॒त्वंसु॒वसि॑भा॒गमु॑त्त॒मम् |

आदिद्दा॒मानं᳚सवित॒र्व्यू᳚र्णुषे¦ऽनूची॒नाजी᳚वि॒तामानु॑षेभ्यः || 2 ||

अचि॑त्ती॒यच्च॑कृ॒मादैव्ये॒जने᳚¦दी॒नैर्दक्षैः॒प्रभू᳚तीपूरुष॒त्वता᳚ |

दे॒वेषु॑चसवित॒र्मानु॑षेषुच॒¦त्वंनो॒,अत्र॑सुवता॒दना᳚गसः || 3 ||

नप्र॒मिये᳚सवि॒तुर्दैव्य॑स्य॒तद्¦यथा॒विश्वं॒भुव॑नंधारयि॒ष्यति॑ |

यत्‌पृ॑थि॒व्यावरि॑म॒न्नास्व᳚ङ्गु॒रि¦र्वर्ष्म᳚न्‌दि॒वःसु॒वति॑स॒त्यम॑स्य॒तत् || 4 ||

इन्द्र॑ज्येष्ठान्‌बृ॒हद्भ्यः॒पर्व॑तेभ्यः॒,¦क्षयाँ᳚,एभ्यःसुवसिप॒स्त्या᳚वतः |

यथा᳚यथाप॒तय᳚न्तोवियेमि॒रए॒वैव¦त॑स्थुःसवितःस॒वाय॑ते || 5 ||

येते॒त्रिरह᳚न्‌त्सवितःस॒वासो᳚¦दि॒वेदि॑वे॒सौभ॑गमासु॒वन्ति॑ |

इन्द्रो॒द्यावा᳚पृथि॒वीसिन्धु॑र॒द्भि¦रा᳚दि॒त्यैर्नो॒,अदि॑तिः॒शर्म॑यंसत् || 6 ||

[111] कोवस्त्रातेति दशर्चस्य सूक्तस्य गौतमोवामदेवो विश्वेदेवास्त्रिष्टुप् अंत्यास्तिस्रो गायत्र्यः । (भेदपक्षे - विश्वेदेवाः ७ अग्निः १ उषाः १ विश्वेदेवाः १ एवंदश) |{अष्टक:3, अध्याय:8}{मंडल:4, सूक्त:55}{अनुवाक:5, सूक्त:10}
कोव॑स्त्रा॒ताव॑सवः॒कोव॑रू॒ता¦द्यावा᳚भूमी,अदिते॒त्रासी᳚थांनः |

सही᳚यसोवरुणमित्र॒मर्ता॒त्¦कोवो᳚ऽध्व॒रेवरि॑वोधातिदेवाः || 1 || वर्ग:6

प्रयेधामा᳚निपू॒र्व्याण्यर्चा॒न्¦वियदु॒च्छान्‌वि॑यो॒तारो॒,अमू᳚राः |

वि॒धा॒तारो॒वितेद॑धु॒रज॑स्रा¦ऋ॒तधी᳚तयोरुरुचन्तद॒स्माः || 2 ||

प्रप॒स्त्या॒३॑(आ॒)मदि॑तिं॒सिन्धु॑म॒र्कैः¦स्व॒स्तिमी᳚ळेस॒ख्याय॑दे॒वीम् |

उ॒भेयथा᳚नो॒,अह॑नीनि॒पात॑¦उ॒षासा॒नक्ता᳚करता॒मद॑ब्धे || 3 ||

व्य᳚र्य॒मावरु॑णश्चेति॒पन्था᳚¦मि॒षस्पतिः॑सुवि॒तंगा॒तुम॒ग्निः |

इन्द्रा᳚विष्णूनृ॒वदु॒षुस्तवा᳚ना॒¦शर्म॑नोयन्त॒मम॑व॒द्वरू᳚थम् || 4 ||

आपर्व॑तस्यम॒रुता॒मवां᳚सि¦दे॒वस्य॑त्रा॒तुर᳚व्रि॒भग॑स्य |

पात्‌पति॒र्जन्या॒दंह॑सोनो¦मि॒त्रोमि॒त्रिया᳚दु॒तन॑उरुष्येत् || 5 ||

नूरो᳚दसी॒,अहि॑नाबु॒ध्न्ये᳚न¦स्तुवी॒तदे᳚वी॒,अप्ये᳚भिरि॒ष्टैः |

स॒मु॒द्रंनसं॒चर॑णेसनि॒ष्यवो᳚¦घ॒र्मस्व॑रसोन॒द्यो॒३॑(ओ॒)अप᳚व्रन् || 6 || वर्ग:7

दे॒वैर्नो᳚दे॒व्यदि॑ति॒र्निपा᳚तु¦दे॒वस्त्रा॒तात्रा᳚यता॒मप्र॑युच्छन् |

न॒हिमि॒त्रस्य॒वरु॑णस्यधा॒सि¦मर्हा᳚मसिप्र॒मियं॒सान्व॒ग्नेः || 7 ||

अ॒ग्निरी᳚शेवस॒व्य॑स्या॒¦ऽग्निर्म॒हःसौभ॑गस्य | तान्य॒स्मभ्यं᳚रासते || 8 ||
उषो᳚मघो॒न्याव॑ह॒¦सूनृ॑ते॒वार्या᳚पु॒रु | अ॒स्मभ्यं᳚वाजिनीवति || 9 ||
तत्सुनः॑सवि॒ताभगो॒¦वरु॑णोमि॒त्रो,अ᳚र्य॒मा | इन्द्रो᳚नो॒राध॒साग॑मत् || 10 ||
[112] महीइति सप्तर्चस्य सूक्तस्य गौतमो वामदेवोद्यावापृथिवीत्रिष्टुप् अंत्यास्तिस्रो गायत्र्यः |{अष्टक:3, अध्याय:8}{मंडल:4, सूक्त:56}{अनुवाक:5, सूक्त:11}
म॒हीद्यावा᳚पृथि॒वी,इ॒हज्येष्ठे᳚¦रु॒चाभ॑वतांशु॒चय॑द्भिर॒र्कैः |

यत्सीं॒वरि॑ष्ठेबृह॒तीवि॑मि॒न्वन्¦रु॒वद्धो॒क्षाप॑प्रथा॒नेभि॒रेवैः᳚ || 1 || वर्ग:8

दे॒वीदे॒वेभि᳚र्यज॒तेयज॑त्रै॒¦रमि॑नतीतस्थतुरु॒क्षमा᳚णे |

ऋ॒ताव॑री,अ॒द्रुहा᳚दे॒वपु॑त्रे¦य॒ज्ञस्य॑ने॒त्रीशु॒चय॑द्भिर॒र्कैः || 2 ||

सइत्‌स्वपा॒भुव॑नेष्वास॒¦यइ॒मेद्यावा᳚पृथि॒वीज॒जान॑ |

उ॒र्वीग॑भी॒रेरज॑सीसु॒मेके᳚,¦अवं॒शेधीरः॒शच्या॒समै᳚रत् || 3 ||

नूरो᳚दसीबृ॒हद्भि᳚र्नो॒वरू᳚थैः॒¦पत्नी᳚वद्भिरि॒षय᳚न्तीस॒जोषाः᳚ |

उ॒रू॒चीविश्वे᳚यज॒तेनिपा᳚तं¦धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || 4 ||

प्रवां॒महि॒द्यवी᳚,अ॒भ्यु¦प॑स्तुतिंभरामहे | शुची॒,उप॒प्रश॑स्तये || 5 ||
पु॒ना॒नेत॒न्वा᳚मि॒थः¦स्वेन॒दक्षे᳚णराजथः | ऊ॒ह्याथे᳚स॒नादृ॒तम् || 6 ||
म॒हीमि॒त्रस्य॑साधथ॒¦स्तर᳚न्ती॒पिप्र॑ती,ऋ॒तम् | परि॑य॒ज्ञंनिषे᳚दथुः || 7 ||
[113] क्षेत्रस्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेव आद्यानांतिसृणां क्षेत्रपतिर्देवता चतुर्थ्याःशुनः पंचम्यष्टम्योः शुनासीरौ षष्ठीसप्तम्योः सीता आद्याचतुर्थीषष्ठीसप्तम्योनुष्टुभः पंचमीपुरउष्णिक् शेषास्त्रिष्टुभः (अत्रचतुर्थ्याः शुनोऽदंतः | तथाशुनासीरावित्यत्र केचिद्वाय्वादित्या वित्युञ्चारयन्तितन्नचतुरस्रं यतः वायुः शुनः सूर्य एवात्रसीरः शुनासीरौवायुसूर्योवदंति | शुनासीरंयास्कइंद्रतुमेने सूर्येद्रौ तौमन्यतेशाकपूर्णि रितिशुनासीरस्वरूपेशौनकेनाचार्यमतदर्शनव्याजेनवैविध्यंप्रतिपादितं तस्मात्प्रकृतिभूतशुनासीरशब्देनोच्चारणंयुक्तं) |{अष्टक:3, अध्याय:8}{मंडल:4, सूक्त:57}{अनुवाक:5, सूक्त:12}
क्षेत्र॑स्य॒पति॑नाव॒यं¦हि॒तेने᳚वजयामसि | गामश्वं᳚पोषयि॒त्न्वा¦सनो᳚मृळाती॒दृशे᳚ || 1 || वर्ग:9
क्षेत्र॑स्यपते॒मधु॑मन्तमू॒र्मिं¦धे॒नुरि॑व॒पयो᳚,अ॒स्मासु॑धुक्ष्व |

म॒धु॒श्चुतं᳚घृ॒तमि॑व॒सुपू᳚त¦मृ॒तस्य॑नः॒पत॑योमृळयन्तु || 2 ||

मधु॑मती॒रोष॑धी॒र्द्याव॒आपो॒¦मधु॑मन्नोभवत्व॒न्तरि॑क्षम् |

क्षेत्र॑स्य॒पति॒र्मधु॑मान्‌नो,अ॒स्त्व¦रि॑ष्यन्तो॒,अन्वे᳚नंचरेम || 3 ||

शु॒नंवा॒हाःशु॒नंनरः॑¦शु॒नंकृ॑षतु॒लाङ्ग॑लम् | शु॒नंव॑र॒त्राब॑ध्यन्तां¦शु॒नमष्ट्रा॒मुदि᳚ङ्गय || 4 ||
शुना᳚सीरावि॒मांवाचं᳚जुषेथां॒¦यद्दि॒विच॒क्रथुः॒पयः॑ | तेने॒मामुप॑सिञ्चतम् || 5 ||
अ॒र्वाची᳚सुभगेभव॒¦सीते॒वन्दा᳚महेत्वा | यथा᳚नःसु॒भगास॑सि॒¦यथा᳚नःसु॒फलास॑सि || 6 ||
इन्द्रः॒सीतां॒निगृ᳚ह्णातु॒¦तांपू॒षानु॑यच्छतु | सानः॒पय॑स्वतीदुहा॒¦मुत्त॑रामुत्तरां॒समा᳚म् || 7 ||
शु॒नंनः॒फाला॒विकृ॑षन्तु॒भूमिं᳚¦शु॒नंकी॒नाशा᳚,अ॒भिय᳚न्तुवा॒हैः |

शु॒नंप॒र्जन्यो॒मधु॑ना॒पयो᳚भिः॒¦शुना᳚सीराशु॒नम॒स्मासु॑धत्तम् || 8 ||

[114] समुद्रादूर्मिरित्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुबंत्याजगती | (सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता) |{अष्टक:3, अध्याय:8}{मंडल:4, सूक्त:58}{अनुवाक:5, सूक्त:13}
स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒,उदा᳚र॒¦दुपां॒शुना॒सम॑मृत॒त्वमा᳚नट् |

घृ॒तस्य॒नाम॒गुह्यं॒यदस्ति॑¦जि॒ह्वादे॒वाना᳚म॒मृत॑स्य॒नाभिः॑ || 1 || वर्ग:10

व॒यंनाम॒प्रब्र॑वामाघृ॒तस्या॒¦स्मिन्‌य॒ज्ञेधा᳚रयामा॒नमो᳚भिः |

उप॑ब्र॒ह्माशृ॑णवच्छ॒स्यमा᳚नं॒¦चतुः॑शृङ्गोऽवमीद्‌गौ॒रए॒तत् || 2 ||

च॒त्वारि॒शृङ्गा॒त्रयो᳚,अस्य॒पादा॒¦द्वेशी॒र्षेस॒प्तहस्ता᳚सो,अस्य |

त्रिधा᳚ब॒द्धोवृ॑ष॒भोरो᳚रवीति¦म॒होदे॒वोमर्त्याँ॒,आवि॑वेश || 3 ||

त्रिधा᳚हि॒तंप॒णिभि॑र्गु॒ह्यमा᳚नं॒¦गवि॑दे॒वासो᳚घृ॒तमन्व॑विन्दन् |

इन्द्र॒एकं॒सूर्य॒एकं᳚जजान¦वे॒नादेकं᳚स्व॒धया॒निष्ट॑तक्षुः || 4 ||

ए॒ता,अ॑र्षन्ति॒हृद्या᳚त्‌समु॒द्रा¦च्छ॒तव्र॑जारि॒पुणा॒नाव॒चक्षे᳚ |

घृ॒तस्य॒धारा᳚,अ॒भिचा᳚कशीमि¦हिर॒ण्ययो᳚वेत॒सोमध्य॑आसाम् || 5 ||

स॒म्यक्‌स्र॑वन्तिस॒रितो॒नधेना᳚,¦अ॒न्तर्हृ॒दामन॑सापू॒यमा᳚नाः |

ए॒ते,अ॑र्षन्त्यू॒र्मयो᳚घृ॒तस्य॑¦मृ॒गा,इ॑वक्षिप॒णोरीष॑माणाः || 6 || वर्ग:11

सिन्धो᳚रिवप्राध्व॒नेशू᳚घ॒नासो॒¦वात॑प्रमियःपतयन्तिय॒ह्वाः |

घृ॒तस्य॒धारा᳚,अरु॒षोनवा॒जी¦काष्ठा᳚भि॒न्दन्नू॒र्मिभिः॒पिन्व॑मानः || 7 ||

अ॒भिप्र॑वन्त॒सम॑नेव॒योषाः᳚¦कल्या॒ण्य१॑(अः॒)स्मय॑मानासो,अ॒ग्निम् |

घृ॒तस्य॒धाराः᳚स॒मिधो᳚नसन्त॒¦ताजु॑षा॒णोह᳚र्यतिजा॒तवे᳚दाः || 8 ||

क॒न्या᳚,इववह॒तुमेत॒वा,उ॑¦अ॒ञ्ज्य᳚ञ्जा॒ना,अ॒भिचा᳚कशीमि |

यत्र॒सोमः॑सू॒यते॒यत्र॑य॒ज्ञो¦घृ॒तस्य॒धारा᳚,अ॒भितत्‌प॑वन्ते || 9 ||

अ॒भ्य॑र्षतसुष्टु॒तिंगव्य॑मा॒जि¦म॒स्मासु॑भ॒द्राद्रवि॑णानिधत्त |

इ॒मंय॒ज्ञंन॑यतदे॒वता᳚नो¦घृ॒तस्य॒धारा॒मधु॑मत्‌पवन्ते || 10 ||

धाम᳚न्‌ते॒विश्वं॒भुव॑न॒मधि॑श्रि॒त¦म॒न्तःस॑मु॒द्रेहृ॒द्य१॑(अ॒)न्तरायु॑षि |

अ॒पामनी᳚केसमि॒थेयआभृ॑त॒स्¦तम॑श्याम॒मधु॑मन्तंतऊ॒र्मिम् || 11 ||

[115] अबोधीति द्वादशर्चस्य सूक्तस्यात्रेयौ बुधगविष्ठिरावग्निस्त्रिष्टुप् |{अष्टक:3, अध्याय:8}{मंडल:5, सूक्त:1}{अनुवाक:1, सूक्त:1}
अबो᳚ध्य॒ग्निःस॒मिधा॒जना᳚नां॒¦प्रति॑धे॒नुमि॑वाय॒तीमु॒षास᳚म् |

य॒ह्वा,इ॑व॒प्रव॒यामु॒ज्जिहा᳚नाः॒¦प्रभा॒नवः॑सिस्रते॒नाक॒मच्छ॑ || 1 || वर्ग:12

अबो᳚धि॒होता᳚य॒जथा᳚यदे॒वा¦नू॒र्ध्वो,अ॒ग्निःसु॒मनाः᳚प्रा॒तर॑स्थात् |

समि॑द्धस्य॒रुश॑ददर्शि॒पाजो᳚¦म॒हान्‌दे॒वस्तम॑सो॒निर॑मोचि || 2 ||

यदीं᳚ग॒णस्य॑रश॒नामजी᳚गः॒¦शुचि॑रङ्क्ते॒शुचि॑भि॒र्गोभि॑र॒ग्निः |

आद्दक्षि॑णायुज्यतेवाज॒य¦न्त्यु॑त्ता॒नामू॒र्ध्वो,अ॑धयज्जु॒हूभिः॑ || 3 ||

अ॒ग्निमच्छा᳚देवय॒तांमनां᳚सि॒¦चक्षूं᳚षीव॒सूर्ये॒संच॑रन्ति |

यदीं॒सुवा᳚ते,उ॒षसा॒विरू᳚पे¦श्वे॒तोवा॒जीजा᳚यते॒,अग्रे॒,अह्ना᳚म् || 4 ||

जनि॑ष्ट॒हिजेन्यो॒,अग्रे॒,अह्नां᳚¦हि॒तोहि॒तेष्व॑रु॒षोवने᳚षु |

दमे᳚दमेस॒प्तरत्ना॒दधा᳚नो॒¦ऽग्निर्होता॒निष॑सादा॒यजी᳚यान् || 5 ||

अ॒ग्निर्होता॒न्य॑सीद॒द्‌यजी᳚या¦नु॒पस्थे᳚मा॒तुःसु॑र॒भा,उ॑लो॒के |

युवा᳚क॒विःपु॑रुनि॒ष्ठऋ॒तावा᳚¦ध॒र्ताकृ॑ष्टी॒नामु॒तमध्य॑इ॒द्धः || 6 ||

प्रणुत्यंविप्र॑मध्व॒रेषु॑सा॒धु¦म॒ग्निंहोता᳚रमीळते॒नमो᳚भिः |

आयस्त॒तान॒रोद॑सी,ऋ॒तेन॒¦नित्यं᳚मृजन्तिवा॒जिनं᳚घृ॒तेन॑ || 7 || वर्ग:13

मा॒र्जा॒ल्यो᳚मृज्यते॒स्वेदमू᳚नाः¦कविप्रश॒स्तो,अति॑थिःशि॒वोनः॑ |

स॒हस्र॑शृङ्गोवृष॒भस्तदो᳚जा॒¦विश्वाँ᳚,अग्ने॒सह॑सा॒प्रास्य॒न्यान् || 8 ||

प्रस॒द्यो,अ॑ग्ने॒,अत्ये᳚ष्य॒न्या¦ना॒विर्यस्मै॒चारु॑तमोब॒भूथ॑ |

ई॒ळेन्यो᳚वपु॒ष्यो᳚वि॒भावा᳚¦प्रि॒योवि॒शामति॑थि॒र्मानु॑षीणाम् || 9 ||

तुभ्यं᳚भरन्तिक्षि॒तयो᳚यविष्ठ¦ब॒लिम॑ग्ने॒,अन्ति॑त॒ओतदू॒रात् |

आभन्दि॑ष्ठस्यसुम॒तिंचि॑किद्धि¦बृ॒हत्ते᳚,अग्ने॒महि॒शर्म॑भ॒द्रम् || 10 ||

आद्यरथं᳚भानुमोभानु॒मन्त॒¦मग्ने॒तिष्ठ॑यज॒तेभिः॒सम᳚न्तम् |

वि॒द्वान्‌प॑थी॒नामु॒र्व१॑(अ॒)न्तरि॑क्ष॒¦मेहदे॒वान्‌ह॑वि॒रद्या᳚यवक्षि || 11 ||

अवो᳚चामक॒वये॒मेध्या᳚य॒¦वचो᳚व॒न्दारु॑वृष॒भाय॒वृष्णे᳚ |

गवि॑ष्ठिरो॒नम॑सा॒स्तोम॑म॒ग्नौ¦दि॒वी᳚वरु॒क्ममु॑रु॒व्यञ्च॑मश्रेत् || 12 ||

[116] कुमारमिति द्वादशर्चस्य सूक्तस्य आत्रेयःकुमारः कमेतंविज्योतिषेत्यनयोर्जानोवृशोग्निस्त्रिष्टुप् अंत्याशक्वरी ( पाक्षिकोजरोवृशः सर्वसूक्तेपि । अत्रसर्वानुक्रमभाष्येजननाम्नऋषेः पुत्रोजानइत्येवनिर्णीतम् । जरनाग्नऋषेः पुत्रोजारोवृशइतितुसायनभाष्यम् । ){अष्टक:3, अध्याय:8}{मंडल:5, सूक्त:2}{अनुवाक:1, सूक्त:2}
कु॒मा॒रंमा॒तायु॑व॒तिःसमु॑ब्धं॒¦गुहा᳚बिभर्ति॒नद॑दातिपि॒त्रे |

अनी᳚कमस्य॒नमि॒नज्जना᳚सः¦पु॒रःप॑श्यन्ति॒निहि॑तमर॒तौ || 1 || वर्ग:14

कमे॒तंत्वंयु॑वतेकुमा॒रं¦पेषी᳚बिभर्षि॒महि॑षीजजान |

पू॒र्वीर्हिगर्भः॑श॒रदो᳚व॒वर्धा¦ऽप॑श्यंजा॒तंयदसू᳚तमा॒ता || 2 ||

हिर᳚ण्यदन्तं॒शुचि॑वर्णमा॒रात्¦क्षेत्रा᳚दपश्य॒मायु॑धा॒मिमा᳚नम् |

द॒दा॒नो,अ॑स्मा,अ॒मृतं᳚वि॒पृक्व॒त्¦किंमाम॑नि॒न्द्राःकृ॑णवन्ननु॒क्थाः || 3 ||

क्षेत्रा᳚दपश्यंसनु॒तश्चर᳚न्तं¦सु॒मद्‌यू॒थंनपु॒रुशोभ॑मानम् |

नता,अ॑गृभ्र॒न्नज॑निष्ट॒हिषः¦पलि॑क्नी॒रिद्‌यु॑व॒तयो᳚भवन्ति || 4 ||

केमे᳚मर्य॒कंविय॑वन्त॒गोभि॒¦र्नयेषां᳚गो॒पा,अर॑णश्चि॒दास॑ |

यईं᳚जगृ॒भुरव॒तेसृ॑ज॒¦न्त्वाजा᳚तिप॒श्वउप॑नश्चिकि॒त्वान् || 5 ||

व॒सांराजा᳚नंवस॒तिंजना᳚ना॒¦मरा᳚तयो॒निद॑धु॒र्मर्त्ये᳚षु |

ब्रह्मा॒ण्यत्रे॒रव॒तंसृ॑जन्तु¦निन्दि॒तारो॒निन्द्या᳚सोभवन्तु || 6 ||

शुन॑श्चि॒च्छेपं॒निदि॑तंस॒हस्रा॒द्¦यूपा᳚दमुञ्चो॒,अश॑मिष्ट॒हिषः |

ए॒वास्मद॑ग्ने॒विमु॑मुग्धि॒पाशा॒न्¦होत॑श्चिकित्वइ॒हतूनि॒षद्य॑ || 7 || वर्ग:15

हृ॒णी॒यमा᳚नो॒,अप॒हिमदैयेः॒¦प्रमे᳚दे॒वानां᳚व्रत॒पा,उ॑वाच |

इन्द्रो᳚वि॒द्वाँ,अनु॒हित्वा᳚च॒चक्ष॒¦तेना॒हम॑ग्ने॒,अनु॑शिष्ट॒आगा᳚म् || 8 ||

विज्योति॑षाबृह॒ताभा᳚त्य॒ग्नि¦रा॒विर्विश्वा᳚निकृणुतेमहि॒त्वा |

प्रादे᳚वीर्मा॒याःस॑हतेदु॒रेवाः॒¦शिशी᳚ते॒शृङ्गे॒रक्ष॑सेवि॒निक्षे᳚ || 9 ||

उ॒तस्वा॒नासो᳚दि॒विष᳚न्त्व॒ग्ने¦स्ति॒ग्मायु॑धा॒रक्ष॑से॒हन्त॒वा,उ॑ |

मदे᳚चिदस्य॒प्ररु॑जन्ति॒भामा॒¦नव॑रन्तेपरि॒बाधो॒,अदे᳚वीः || 10 ||

ए॒तंते॒स्तोमं᳚तुविजात॒विप्रो॒¦रथं॒नधीरः॒स्वपा᳚,अतक्षम् |

यदीद॑ग्ने॒प्रति॒त्वंदे᳚व॒हर्याः॒¦स्व᳚र्वतीर॒पए᳚नाजयेम || 11 ||

तु॒वि॒ग्रीवो᳚वृष॒भोवा᳚वृधा॒नो᳚¦ऽश॒त्र्व१॑(अ॒)र्यःसम॑जाति॒वेदः॑ |

इती॒मम॒ग्निम॒मृता᳚,अवोचन्¦ब॒र्हिष्म॑ते॒मन॑वे॒शर्म॑यंस¦द्ध॒विष्म॑ते॒मन॑वे॒शर्म॑यंसत् || 12 ||

[117] त्वमग्नइतिद्वादशर्चस्य सूक्तस्यात्रेयोवसुश्रुतोग्निस्तृतीयायामरुद्रुद्रविष्णवस्त्रिष्टुबाद्याविराट् |{अष्टक:3, अध्याय:8}{मंडल:5, सूक्त:3}{अनुवाक:1, सूक्त:3}
त्वम॑ग्ने॒वरु॑णो॒जाय॑से॒यत्¦त्वंमि॒त्रोभ॑वसि॒यत्समि॑द्धः | त्वेविश्वे᳚सहसस्पुत्रदे॒वा¦स्त्वमिन्द्रो᳚दा॒शुषे॒मर्त्या᳚य || 1 || वर्ग:16
त्वम᳚र्य॒माभ॑वसि॒यत्‌क॒नीनां॒¦नाम॑स्वधाव॒न्‌गुह्यं᳚बिभर्षि |

अ॒ञ्जन्ति॑मि॒त्रंसुधि॑तं॒नगोभि॒¦र्यद्‌दम्प॑ती॒सम॑नसाकृ॒णोषि॑ || 2 ||

तव॑श्रि॒येम॒रुतो᳚मर्जयन्त॒¦रुद्र॒यत्ते॒जनि॑म॒चारु॑चि॒त्रम् |

प॒दंयद्विष्णो᳚रुप॒मंनि॒धायि॒¦तेन॑पासि॒गुह्यं॒नाम॒गोना᳚म् || 3 ||

तव॑श्रि॒यासु॒दृशो᳚देवदे॒वाः¦पु॒रूदधा᳚ना,अ॒मृतं᳚सपन्त |

होता᳚रम॒ग्निंमनु॑षो॒निषे᳚दु¦र्दश॒स्यन्त॑उ॒शिजः॒शंस॑मा॒योः || 4 ||

नत्वद्धोता॒पूर्वो᳚,अग्ने॒यजी᳚या॒न्¦नकाव्यैः᳚प॒रो,अ॑स्तिस्वधावः |

वि॒शश्च॒यस्या॒,अति॑थि॒र्भवा᳚सि॒¦सय॒ज्ञेन॑वनवद्देव॒मर्ता॑न् || 5 ||

व॒यम॑ग्नेवनुयाम॒त्वोता᳚¦वसू॒यवो᳚ह॒विषा॒बुध्य॑मानाः |

व॒यंस॑म॒र्येवि॒दथे॒ष्वह्नां᳚¦व॒यंरा॒यास॑हसस्पुत्र॒मर्ता॑न् || 6 ||

योन॒आगो᳚,अ॒भ्येनो॒भरा॒¦त्यधीद॒घम॒घशं᳚सेदधात |

ज॒हीचि॑कित्वो,अ॒भिश॑स्तिमे॒ता¦मग्ने॒योनो᳚म॒र्चय॑तिद्व॒येन॑ || 7 || वर्ग:17

त्वाम॒स्याव्युषि॑देव॒पूर्वे᳚¦दू॒तंकृ᳚ण्वा॒ना,अ॑यजन्तह॒व्यैः |

सं॒स्थेयद॑ग्न॒ईय॑सेरयी॒णां¦दे॒वोमर्तै॒र्वसु॑भिरि॒ध्यमा᳚नः || 8 ||

अव॑स्पृधिपि॒तरं॒योधि॑वि॒द्वान्¦पु॒त्रोयस्ते᳚सहसःसूनऊ॒हे |

क॒दाचि॑कित्वो,अ॒भिच॑क्षसे॒नो¦ऽग्ने᳚क॒दाँ,ऋ॑त॒चिद्‌या᳚तयासे || 9 ||

भूरि॒नाम॒वन्द॑मानोदधाति¦पि॒ताव॑सो॒यदि॒तज्जो॒षया᳚से |

कु॒विद्दे॒वस्य॒सह॑साचका॒नः¦सु॒म्नम॒ग्निर्व॑नतेवावृधा॒नः || 10 ||

त्वम॒ङ्गज॑रि॒तारं᳚यविष्ठ॒¦विश्वा᳚न्यग्नेदुरि॒ताति॑पर्षि |

स्ते॒ना,अ॑दृश्रन्‌रि॒पवो॒जना॒सो¦ऽज्ञा᳚तकेतावृजि॒ना,अ॑भूवन् || 11 ||

इ॒मेयामा᳚सस्त्व॒द्रिग॑भूव॒न्¦वस॑वेवा॒तदिदागो᳚,अवाचि |

नाहा॒यम॒ग्निर॒भिश॑स्तयेनो॒¦नरीष॑तेवावृधा॒नःपरा᳚दात् || 12 ||

[118] त्वामग्नइत्येकादशर्चस्य सूक्तस्यात्रेयोवसुश्रुतोग्निस्त्रिष्टुप् |{अष्टक:3, अध्याय:8}{मंडल:5, सूक्त:4}{अनुवाक:1, सूक्त:4}
त्वाम॑ग्ने॒वसु॑पतिं॒वसू᳚ना¦म॒भिप्रम᳚न्दे,अध्व॒रेषु॑राजन् |

त्वया॒वाजं᳚वाज॒यन्तो᳚जयेमा॒¦ऽभिष्या᳚मपृत्सु॒तीर्मर्त्या᳚नाम् || 1 || वर्ग:18

ह॒व्य॒वाळ॒ग्निर॒जरः॑पि॒तानो᳚¦वि॒भुर्वि॒भावा᳚सु॒दृशी᳚को,अ॒स्मे |

सु॒गा॒र्ह॒प॒त्याःसमिषो᳚दिदी¦ह्यस्म॒द्र्य१॑(अ॒)क्‌संमि॑मीहि॒श्रवां᳚सि || 2 ||

वि॒शांक॒विंवि॒श्पतिं॒मानु॑षीणां॒¦शुचिं᳚पाव॒कंघृ॒तपृ॑ष्ठम॒ग्निम् |

निहोता᳚रंविश्व॒विदं᳚दधिध्वे॒¦सदे॒वेषु॑वनते॒वार्या᳚णि || 3 ||

जु॒षस्वा᳚ग्न॒इळ॑यास॒जोषा॒¦यत॑मानोर॒श्मिभिः॒सूर्य॑स्य |

जु॒षस्व॑नःस॒मिधं᳚जातवेद॒¦आच॑दे॒वान्‌ह॑वि॒रद्या᳚यवक्षि || 4 ||

जुष्टो॒दमू᳚ना॒,अति॑थिर्दुरो॒ण¦इ॒मंनो᳚य॒ज्ञमुप॑याहिवि॒द्वान् |

विश्वा᳚,अग्ने,अभि॒युजो᳚वि॒हत्या᳚¦शत्रूय॒तामाभ॑रा॒भोज॑नानि || 5 ||

व॒धेन॒दस्युं॒प्रहिचा॒तय॑स्व॒¦वयः॑कृण्वा॒नस्त॒न्वे॒३॑(ए॒)स्वायै᳚ |

पिप॑र्षि॒यत्‌स॑हसस्पुत्रदे॒वान्¦त्सो,अ॑ग्नेपाहिनृतम॒वाजे᳚,अ॒स्मान् || 6 || वर्ग:19

व॒यंते᳚,अग्नउ॒क्थैर्वि॑धेम¦व॒यंह॒व्यैःपा᳚वकभद्रशोचे |

अ॒स्मेर॒यिंवि॒श्ववा᳚रं॒समि᳚न्वा॒¦स्मेविश्वा᳚नि॒द्रवि॑णानिधेहि || 7 ||

अ॒स्माक॑मग्ने,अध्व॒रंजु॑षस्व॒¦सह॑सःसूनोत्रिषधस्थह॒व्यम् |

व॒यंदे॒वेषु॑सु॒कृतः॑स्याम॒¦शर्म॑णानस्त्रि॒वरू᳚थेनपाहि || 8 ||

विश्वा᳚निनोदु॒र्गहा᳚जातवेदः॒¦सिन्धुं॒नना॒वादु॑रि॒ताति॑पर्षि |

अग्ने᳚,अत्रि॒वन्नम॑सागृणा॒नो॒३॑(ओ॒)¦ऽस्माकं᳚बोध्यवि॒तात॒नूना᳚म् || 9 ||

यस्त्वा᳚हृ॒दाकी॒रिणा॒मन्य॑मा॒नो¦ऽम॑र्त्यं॒मर्त्यो॒जोह॑वीमि |

जात॑वेदो॒यशो᳚,अ॒स्मासु॑धेहि¦प्र॒जाभि॑रग्ने,अमृत॒त्वम॑श्याम् || 10 ||

यस्मै॒त्वंसु॒कृते᳚जातवेद¦उलो॒कम॑ग्नेकृ॒णवः॑स्यो॒नम् |

अ॒श्विनं॒सपु॒त्रिणं᳚वी॒रव᳚न्तं॒¦गोम᳚न्तंर॒यिंन॑शतेस्व॒स्ति || 11 ||

[119] सुसमिद्धायेत्येकादशर्चस्य सूक्तस्यात्रेयो वसुश्रुतः इध्मोनराशंस इळोबर्हिर्देवीर्द्वार उषासानक्तादैव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पति स्वाहाकृतयो गायत्री |{अष्टक:3, अध्याय:8}{मंडल:5, सूक्त:5}{अनुवाक:1, सूक्त:5}
सुस॑मिद्धायशो॒चिषे᳚¦घृ॒तंती॒व्रंजु॑होतन | अ॒ग्नये᳚जा॒तवे᳚दसे || 1 || वर्ग:20
नरा॒शंसः॑सुषूदती॒¦मंय॒ज्ञमदा᳚भ्यः | क॒विर्हिमधु॑हस्त्यः || 2 ||
ई॒ळि॒तो,अ॑ग्न॒आव॒हे¦न्द्रं᳚चि॒त्रमि॒हप्रि॒यम् | सु॒खैरथे᳚भिरू॒तये᳚ || 3 ||
ऊर्ण᳚म्रदा॒विप्र॑थस्वा॒¦ऽभ्य१॑(अ॒)र्का,अ॑नूषत | भवा᳚नःशुभ्रसा॒तये᳚ || 4 ||
देवी᳚र्द्वारो॒विश्र॑यध्वं¦सुप्राय॒णान॑ऊ॒तये᳚ | प्रप्र॑य॒ज्ञंपृ॑णीतन || 5 ||
सु॒प्रती᳚केवयो॒वृधा᳚¦य॒ह्वी,ऋ॒तस्य॑मा॒तरा᳚ | दो॒षामु॒षास॑मीमहे || 6 || वर्ग:21
वात॑स्य॒पत्म᳚न्नीळि॒ता¦दैव्या॒होता᳚रा॒मनु॑षः | इ॒मंनो᳚य॒ज्ञमाग॑तम् || 7 ||
इळा॒सर॑स्वतीम॒ही¦ति॒स्रोदे॒वीर्म॑यो॒भुवः॑ | ब॒र्हिःसी᳚दन्त्व॒स्रिधः॑ || 8 ||
शि॒वस्त्व॑ष्टरि॒हाग॑हि¦वि॒भुःपोष॑उ॒तत्मना᳚ | य॒ज्ञेय॑ज्ञेन॒उद॑व || 9 ||
यत्र॒वेत्थ॑वनस्पते¦दे॒वानां॒गुह्या॒नामा᳚नि | तत्र॑ह॒व्यानि॑गामय || 10 ||
स्वाहा॒ग्नये॒वरु॑णाय॒¦स्वाहेन्द्रा᳚यम॒रुद्भ्यः॑ | स्वाहा᳚दे॒वेभ्यो᳚ह॒विः || 11 ||
[120] अग्निंतमिति दशर्चर्स्य सूक्तस्यात्रेयोवसुश्रुतोग्निपङ्क्तिः |{अष्टक:3, अध्याय:8}{मंडल:5, सूक्त:6}{अनुवाक:1, सूक्त:6}
अ॒ग्निंतंम᳚न्ये॒योवसु॒¦रस्तं॒यंयन्ति॑धे॒नवः॑ |

अस्त॒मर्व᳚न्तआ॒शवो¦ऽस्तं॒नित्या᳚सोवा॒जिन॒¦इषं᳚स्तो॒तृभ्य॒आभ॑र || 1 || वर्ग:22

सो,अ॒ग्निर्योवसु॑र्गृ॒णे¦संयमा॒यन्ति॑धे॒नवः॑ |

समर्व᳚न्तोरघु॒द्रुवः॒¦संसु॑जा॒तासः॑सू॒रय॒¦इषं᳚स्तो॒तृभ्य॒आभ॑र || 2 ||

अ॒ग्निर्हिवा॒जिनं᳚वि॒शे¦ददा᳚तिवि॒श्वच॑र्षणिः |

अ॒ग्नीरा॒येस्वा॒भुवं॒¦सप्री॒तोया᳚ति॒वार्य॒¦मिषं᳚स्तो॒तृभ्य॒आभ॑र || 3 ||

आते᳚,अग्नइधीमहि¦द्यु॒मन्तं᳚देवा॒जर᳚म् |

यद्ध॒स्याते॒पनी᳚यसी¦स॒मिद्‌दी॒दय॑ति॒द्यवी¦षं᳚स्तो॒तृभ्य॒आभ॑र || 4 ||

आते᳚,अग्नऋ॒चाह॒विः¦शुक्र॑स्यशोचिषस्पते |

सुश्च᳚न्द्र॒दस्म॒विश्प॑ते॒¦हव्य॑वा॒ट्‌तुभ्यं᳚हूयत॒¦इषं᳚स्तो॒तृभ्य॒आभ॑र || 5 ||

प्रोत्ये,अ॒ग्नयो॒ऽग्निषु॒¦विश्वं᳚पुष्यन्ति॒वार्य᳚म् |

तेहि᳚न्विरे॒तइ᳚न्विरे॒¦तइ॑षण्यन्त्यानु॒ष¦गिषं᳚स्तो॒तृभ्य॒आभ॑र || 6 || वर्ग:23

तव॒त्ये,अ॑ग्ने,अ॒र्चयो॒¦महि᳚व्राधन्तवा॒जिनः॑ |

येपत्व॑भिःश॒फानां᳚¦व्र॒जाभु॒रन्त॒गोना॒¦मिषं᳚स्तो॒तृभ्य॒आभ॑र || 7 ||

नवा᳚नो,अग्न॒आभ॑र¦स्तो॒तृभ्यः॑सुक्षि॒तीरिषः॑ |

तेस्या᳚म॒यआ᳚नृ॒चु¦स्त्वादू᳚तासो॒दमे᳚दम॒¦इषं᳚स्तो॒तृभ्य॒आभ॑र || 8 ||

उ॒भेसु॑श्चन्द्रस॒र्पिषो॒¦दर्वी᳚श्रीणीषआ॒सनि॑ |

उ॒तोन॒उत्‌पु॑पूर्या¦,उ॒क्थेषु॑शवसस्पत॒¦इषं᳚स्तो॒तृभ्य॒आभ॑र || 9 ||

ए॒वाँ,अ॒ग्निम॑जुर्यमु¦र्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक् |

दध॑द॒स्मेसु॒वीर्य॑¦मु॒तत्यदा॒श्वश्व्य॒¦मिषं᳚स्तो॒तृभ्य॒आभ॑र || 10 ||

[121] सखायःसागिति दशर्चस्य सूक्तस्यात्रेयइषोग्निरनुष्टुबन्त्यापङ्क्तिः |{अष्टक:3, अध्याय:8}{मंडल:5, सूक्त:7}{अनुवाक:1, सूक्त:7}
सखा᳚यः॒संवः॑स॒म्यञ्च॒¦मिषं॒स्तोमं᳚चा॒ग्नये᳚ | वर्षि॑ष्ठायक्षिती॒ना¦मू॒र्जोनप्त्रे॒सह॑स्वते || 1 || वर्ग:24
कुत्रा᳚चि॒द्यस्य॒समृ॑तौ¦र॒ण्वानरो᳚नृ॒षद॑ने | अर्ह᳚न्तश्चि॒द्‌यमि᳚न्ध॒ते¦सं᳚ज॒नय᳚न्तिज॒न्तवः॑ || 2 ||
संयदि॒षोवना᳚महे॒¦संह॒व्यामानु॑षाणाम् | उ॒तद्यु॒म्नस्य॒शव॑स¦ऋ॒तस्य॑र॒श्मिमाद॑दे || 3 ||
सस्मा᳚कृणोतिके॒तुमा¦नक्तं᳚चिद्दू॒रआस॒ते | पा॒व॒कोयद्‌वन॒स्पती॒न्¦प्रस्मा᳚मि॒नात्य॒जरः॑ || 4 ||
अव॑स्म॒यस्य॒वेष॑णे॒¦स्वेदं᳚प॒थिषु॒जुह्व॑ति | अ॒भीमह॒स्वजे᳚न्यं॒¦भूमा᳚पृ॒ष्ठेव॑रुरुहुः || 5 ||
यंमर्त्यः॑पुरु॒स्पृहं᳚¦वि॒दद्‌विश्व॑स्य॒धाय॑से | प्रस्वाद॑नंपितू॒ना¦मस्त॑तातिंचिदा॒यवे᳚ || 6 || वर्ग:25
सहिष्मा॒धन्वाक्षि॑तं॒¦दाता॒नदात्याप॒शुः | हिरि॑श्मश्रुः॒शुचि॑दन्¦नृ॒भुरनि॑भृष्टतविषिः || 7 ||
शुचिः॑ष्म॒यस्मा᳚,अत्रि॒वत्¦प्रस्वधि॑तीव॒रीय॑ते | सु॒षूर॑सूतमा॒ता¦क्रा॒णायदा᳚न॒शेभग᳚म् || 8 ||
आयस्ते᳚सर्पिरासु॒ते¦ऽग्ने॒शमस्ति॒धाय॑से | ऐषु॑द्यु॒म्नमु॒तश्रव॒¦आचि॒त्तंमर्त्ये᳚षुधाः || 9 ||
इति॑चिन्म॒न्युम॒ध्रिज॒¦स्त्वादा᳚त॒माप॒शुंद॑दे |

आद॑ग्ने॒,अपृ॑ण॒तो¦ऽत्रिः॑सासह्या॒द्‌दस्यू᳚¦नि॒षःसा᳚सह्या॒न्नॄन् || 10 ||

[122] त्वामग्नऋतायवइति सप्तर्चस्य सूक्तस्यात्रेय इषोग्निर्जगती |{अष्टक:3, अध्याय:8}{मंडल:5, सूक्त:8}{अनुवाक:1, सूक्त:8}
त्वाम॑ग्नऋता॒यवः॒समी᳚धिरे¦प्र॒त्नंप्र॒त्नास॑ऊ॒तये᳚सहस्कृत |

पु॒रु॒श्च॒न्द्रंय॑ज॒तंवि॒श्वधा᳚यसं॒¦दमू᳚नसंगृ॒हप॑तिं॒वरे᳚ण्यम् || 1 || वर्ग:26

त्वाम॑ग्ने॒,अति॑थिंपू॒र्व्यंविशः॑¦शो॒चिष्के᳚शंगृ॒हप॑तिं॒निषे᳚दिरे |

बृ॒हत्के᳚तुंपुरु॒रूपं᳚धन॒स्पृतं᳚¦सु॒शर्मा᳚णं॒स्वव॑संजर॒द्विष᳚म् || 2 ||

त्वाम॑ग्ने॒मानु॑षीरीळते॒विशो᳚¦होत्रा॒विदं॒विवि॑चिंरत्न॒धात॑मम् |

गुहा॒सन्तं᳚सुभगवि॒श्वद॑र्शतं¦तुविष्व॒णसं᳚सु॒यजं᳚घृत॒श्रिय᳚म् || 3 ||

त्वाम॑ग्नेधर्ण॒सिंवि॒श्वधा᳚व॒यं¦गी॒र्भिर्गृ॒णन्तो॒नम॒सोप॑सेदिम |

सनो᳚जुषस्वसमिधा॒नो,अ᳚ङ्गिरो¦दे॒वोमर्त॑स्यय॒शसा᳚सुदी॒तिभिः॑ || 4 ||

त्वम॑ग्नेपुरु॒रूपो᳚वि॒शेवि॑शे॒¦वयो᳚दधासिप्र॒त्नथा᳚पुरुष्टुत |

पु॒रूण्यन्ना॒सह॑सा॒विरा᳚जसि॒¦त्विषिः॒साते᳚तित्विषा॒णस्य॒नाधृषे᳚ || 5 ||

त्वाम॑ग्नेसमिधा॒नंय॑विष्ठ्य¦दे॒वादू॒तंच॑क्रिरेहव्य॒वाह॑नम् |

उ॒रु॒ज्रय॑संघृ॒तयो᳚नि॒माहु॑तं¦त्वे॒षंचक्षु॑र्दधिरेचोद॒यन्म॑ति || 6 ||

त्वाम॑ग्नेप्र॒दिव॒आहु॑तंघृ॒तैः¦सु᳚म्ना॒यवः॑सुष॒मिधा॒समी᳚धिरे |

सवा᳚वृधा॒नओष॑धीभिरुक्षि॒तो॒३॑(ओ॒)¦ऽभिज्रयां᳚सि॒पार्थि॑वा॒विति॑ष्ठसे || 7 ||