[1] प्रवःपांतमिति पंचदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवान्विश्वेदेवास्त्रिष्टुप् पंचमीषष्ठ्यौ विराड्रूपे | (भेदप्रयोगपक्षेतुआद्यानांषण्णांक्रमेणरुद्रमरुतउषासानक्ता विश्वेदेवाअश्विनौविश्वेदेवामित्रावरुणसिंधवोदेवताः ततोद्वयोर्विश्वेदेवाः ततोद्वयोर्मित्रावरुणौ अंत्य पंचानांविश्वेदेवाः एवं १५) |{अष्टक:2, अध्याय:1}{मंडल:1, सूक्त:122}{अनुवाक:18, सूक्त:2} |
प्रवः॒पान्तं᳚रघुमन्य॒वोऽन्धो᳚य॒ज्ञंरु॒द्राय॑मी॒ळ्हुषे᳚भरध्वम् |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} दि॒वो,अ॑स्तो॒ष्यसु॑रस्यवी॒रैरि॑षु॒ध्येव॑म॒रुतो॒रोद॑स्योः॒(स्वाहा᳚) || 1 || वर्ग:1 |
पत्नी᳚वपू॒र्वहू᳚तिंवावृ॒धध्या᳚,उ॒षासा॒नक्ता᳚पुरु॒धाविदा᳚ने |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} स्त॒रीर्नात्कं॒व्यु॑तं॒वसा᳚ना॒सूर्य॑स्यश्रि॒यासु॒दृशी॒हिर᳚ण्यैः॒(स्वाहा᳚) || 2 || |
म॒मत्तु॑नः॒परि॑ज्मावस॒र्हाम॒मत्तु॒वातो᳚,अ॒पांवृष᳚ण्वान् |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} शि॒शी॒तमि᳚न्द्रापर्वतायु॒वंन॒स्तन्नो॒विश्वे᳚वरिवस्यन्तुदे॒वाः(स्वाहा᳚) || 3 || |
उ॒तत्यामे᳚य॒शसा᳚श्वेत॒नायै॒व्यन्ता॒पान्तौ᳚शि॒जोहु॒वध्यै᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} प्रवो॒नपा᳚तम॒पांकृ॑णुध्वं॒प्रमा॒तरा᳚रास्पि॒नस्या॒योः(स्वाहा᳚) || 4 || |
आवो᳚रुव॒ण्युमौ᳚शि॒जोहु॒वध्यै॒घोषे᳚व॒शंस॒मर्जु॑नस्य॒नंशे᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | विराड्रूपा} प्रवः॑पू॒ष्णेदा॒वन॒आँ,अच्छा᳚वोचेयव॒सुता᳚तिम॒ग्नेः(स्वाहा᳚) || 5 || |
श्रु॒तंमे᳚मित्रावरुणा॒हवे॒मोतश्रु॑तं॒सद॑नेवि॒श्वतः॑सीम् |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | विराड्रूपा} श्रोतु॑नः॒श्रोतु॑रातिःसु॒श्रोतुः॑सु॒क्षेत्रा॒सिन्धु॑र॒द्भिः(स्वाहा᳚) || 6 || वर्ग:2 |
स्तु॒षेसावां᳚वरुणमित्ररा॒तिर्गवां᳚श॒तापृ॒क्षया᳚मेषुप॒ज्रे |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} श्रु॒तर॑थेप्रि॒यर॑थे॒दधा᳚नाःस॒द्यःपु॒ष्टिंनि॑रुन्धा॒नासो᳚,अग्म॒न्(स्वाहा᳚) || 7 || |
अ॒स्यस्तु॑षे॒महि॑मघस्य॒राधः॒सचा᳚सनेम॒नहु॑षःसु॒वीराः᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} जनो॒यःप॒ज्रेभ्यो᳚वा॒जिनी᳚वा॒नश्वा᳚वतोर॒थिनो॒मह्यं᳚सू॒रिः(स्वाहा᳚) || 8 || |
जनो॒योमि॑त्रावरुणावभि॒ध्रुग॒पोनवां᳚सु॒नोत्य॑क्ष्णया॒ध्रुक् |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} स्व॒यंसयक्ष्मं॒हृद॑ये॒निध॑त्त॒आप॒यदीं॒होत्रा᳚भिरृ॒तावा॒(स्वाहा᳚) || 9 || |
सव्राध॑तो॒नहु॑षो॒दंसु॑जूतः॒शर्ध॑स्तरोन॒रांगू॒र्तश्र॑वाः |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} विसृ॑ष्टरातिर्यातिबाळ्ह॒सृत्वा॒विश्वा᳚सुपृ॒त्सुसद॒मिच्छूरः॒(स्वाहा᳚) || 10 || |
अध॒ग्मन्ता॒नहु॑षो॒हवं᳚सू॒रेःश्रोता᳚राजानो,अ॒मृत॑स्यमन्द्राः |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} न॒भो॒जुवो॒यन्नि॑र॒वस्य॒राधः॒प्रश॑स्तयेमहि॒नारथ॑वते॒(स्वाहा᳚) || 11 || वर्ग:3 |
ए॒तंशर्धं᳚धाम॒यस्य॑सू॒रेरित्य॑वोच॒न्दश॑तयस्य॒नंशे᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} द्यु॒म्नानि॒येषु॑व॒सुता᳚तीरा॒रन्विश्वे᳚सन्वन्तुप्रभृ॒थेषु॒वाज॒म्(स्वाहा᳚) || 12 || |
मन्दा᳚महे॒दश॑तयस्यधा॒सेर्द्विर्यत्पञ्च॒बिभ्र॑तो॒यन्त्यन्ना᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} किमि॒ष्टाश्व॑इ॒ष्टर॑श्मिरे॒तई᳚शा॒नास॒स्तरु॑षऋञ्जते॒नॄ॒न्(स्वाहा᳚) || 13 || |
हिर᳚ण्यकर्णंमणिग्रीव॒मर्ण॒स्तन्नो॒विश्वे᳚वरिवस्यन्तुदे॒वाः |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} अ॒र्योगिरः॑स॒द्यआज॒ग्मुषी॒रोस्राश्चा᳚कन्तू॒भये᳚ष्व॒स्मे(स्वाहा᳚) || 14 || |
च॒त्वारो᳚मामश॒र्शार॑स्य॒शिश्व॒स्त्रयो॒राज्ञ॒आय॑वसस्यजि॒ष्णोः |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्} रथो᳚वांमित्रावरुणादी॒र्घाप्साः॒स्यूम॑गभस्तिः॒सूरो॒नाद्यौ॒त्(स्वाहा᳚) || 15 || |
[2] पृथूरथइति त्रयोदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानुषास्त्रिष्टुप् |{अष्टक:2, अध्याय:1}{मंडल:1, सूक्त:123}{अनुवाक:18, सूक्त:3} |
पृ॒थूरथो॒दक्षि॑णाया,अयो॒ज्यैनं᳚दे॒वासो᳚,अ॒मृता᳚सो,अस्थुः |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} कृ॒ष्णादुद॑स्थाद॒र्या॒३॑(आ॒)विहा᳚या॒श्चिकि॑त्सन्ती॒मानु॑षाय॒क्षया᳚य॒(स्वाहा᳚) || 1 || वर्ग:4 |
पूर्वा॒विश्व॑स्मा॒द्भुव॑नादबोधि॒जय᳚न्ती॒वाजं᳚बृह॒तीसनु॑त्री |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} उ॒च्चाव्य॑ख्यद्युव॒तिःपु॑न॒र्भूरोषा,अ॑गन्प्रथ॒मापू॒र्वहू᳚तौ॒(स्वाहा᳚) || 2 || |
यद॒द्यभा॒गंवि॒भजा᳚सि॒नृभ्य॒उषो᳚देविमर्त्य॒त्रासु॑जाते |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} दे॒वोनो॒,अत्र॑सवि॒तादमू᳚ना॒,अना᳚गसोवोचति॒सूर्या᳚य॒(स्वाहा᳚) || 3 || |
गृ॒हंगृ॑हमह॒नाया॒त्यच्छा᳚दि॒वेदि॑वे॒,अधि॒नामा॒दधा᳚ना |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} सिषा᳚सन्तीद्योत॒नाशश्व॒दागा॒दग्र॑मग्र॒मिद्भ॑जते॒वसू᳚ना॒म्(स्वाहा᳚) || 4 || |
भग॑स्य॒स्वसा॒वरु॑णस्यजा॒मिरुषः॑सूनृतेप्रथ॒माज॑रस्व |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} प॒श्चासद॑घ्या॒यो,अ॒घस्य॑धा॒ताजये᳚म॒तंदक्षि॑णया॒रथे᳚न॒(स्वाहा᳚) || 5 || |
उदी᳚रतांसू॒नृता॒,उत्पुरं᳚धी॒रुद॒ग्नयः॑शुशुचा॒नासो᳚,अस्थुः |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} स्पा॒र्हावसू᳚नि॒तम॒साप॑गूळ्हा॒विष्कृ᳚ण्वन्त्यु॒षसो᳚विभा॒तीः(स्वाहा᳚) || 6 || वर्ग:5 |
अपा॒न्यदेत्य॒भ्य१॑(अ॒)न्यदे᳚ति॒विषु॑रूपे॒,अह॑नी॒संच॑रेते |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} प॒रि॒क्षितो॒स्तमो᳚,अ॒न्यागुहा᳚क॒रद्यौ᳚दु॒षाःशोशु॑चता॒रथे᳚न॒(स्वाहा᳚) || 7 || |
स॒दृशी᳚र॒द्यस॒दृशी॒रिदु॒श्वोदी॒र्घंस॑चन्ते॒वरु॑णस्य॒धाम॑ |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} अ॒न॒व॒द्यास्त्रिं॒शतं॒योज॑ना॒न्येकै᳚का॒क्रतुं॒परि॑यन्तिस॒द्यः(स्वाहा᳚) || 8 || |
जा॒न॒त्यह्नः॑प्रथ॒मस्य॒नाम॑शु॒क्राकृ॒ष्णाद॑जनिष्टश्विती॒ची |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} ऋ॒तस्य॒योषा॒नमि॑नाति॒धामाह॑रहर्निष्कृ॒तमा॒चर᳚न्ती॒(स्वाहा᳚) || 9 || |
क॒न्ये᳚वत॒न्वा॒३॑(आ॒)शाश॑दानाँ॒,एषि॑देविदे॒वमिय॑क्षमाणम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} सं॒स्मय॑मानायुव॒तिःपु॒रस्ता᳚दा॒विर्वक्षां᳚सिकृणुषेविभा॒ती(स्वाहा᳚) || 10 || |
सु॒सं॒का॒शामा॒तृमृ॑ष्टेव॒योषा॒विस्त॒न्वं᳚कृणुषेदृ॒शेकम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} भ॒द्रात्वमु॑षोवित॒रंव्यु॑च्छ॒नतत्ते᳚,अ॒न्या,उ॒षसो᳚नशन्त॒(स्वाहा᳚) || 11 || वर्ग:6 |
अश्वा᳚वती॒र्गोम॑तीर्वि॒श्ववा᳚रा॒यत॑मानार॒श्मिभिः॒सूर्य॑स्य |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} परा᳚च॒यन्ति॒पुन॒राच॑यन्तिभ॒द्रानाम॒वह॑माना,उ॒षासः॒(स्वाहा᳚) || 12 || |
ऋ॒तस्य॑र॒श्मिम॑नु॒यच्छ॑मानाभ॒द्रम्भ॑द्रं॒क्रतु॑म॒स्मासु॑धेहि |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} उषो᳚नो,अ॒द्यसु॒हवा॒व्यु॑च्छा॒ऽस्मासु॒रायो᳚म॒घव॑त्सुचस्युः॒(स्वाहा᳚) || 13 || |
[3] उषा उच्छंतीति त्रयोदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानुषास्त्रिष्टुप् |{अष्टक:2, अध्याय:1}{मंडल:1, सूक्त:124}{अनुवाक:18, सूक्त:4} |
उ॒षा,उ॒च्छन्ती᳚समिधा॒ने,अ॒ग्ना,उ॒द्यन्त्सूर्य॑उर्वि॒याज्योति॑रश्रेत् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} दे॒वोनो॒,अत्र॑सवि॒तान्वर्थं॒प्रासा᳚वीद्द्वि॒पत्प्रचतु॑ष्पदि॒त्यै(स्वाहा᳚) || 1 || वर्ग:7 |
अमि॑नती॒दैव्या᳚निव्र॒तानि॑प्रमिन॒तीम॑नु॒ष्या᳚यु॒गानि॑ |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} ई॒युषी᳚णामुप॒माशश्व॑तीनामायती॒नांप्र॑थ॒मोषाव्य॑द्यौ॒त्(स्वाहा᳚) || 2 || |
ए॒षादि॒वोदु॑हि॒ताऽप्रत्य॑दर्शि॒ज्योति॒र्वसा᳚नासम॒नापु॒रस्ता᳚त् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} ऋ॒तस्य॒पन्था॒मन्वे᳚तिसा॒धुप्र॑जान॒तीव॒नदिशो᳚मिनाति॒(स्वाहा᳚) || 3 || |
उपो᳚,अदर्शिशु॒न्ध्युवो॒नवक्षो᳚नो॒धा,इ॑वा॒विर॑कृतप्रि॒याणि॑ |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} अ॒द्म॒सन्नस॑स॒तोबो॒धय᳚न्तीशश्वत्त॒मागा॒त्पुन॑रे॒युषी᳚णा॒म्(स्वाहा᳚) || 4 || |
पूर्वे॒,अर्धे॒रज॑सो,अ॒प्त्यस्य॒गवां॒जनि॑त्र्यकृत॒प्रके॒तुम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} व्यु॑प्रथतेवित॒रंवरी᳚य॒ओभापृ॒णन्ती᳚पि॒त्रोरु॒पस्था॒(स्वाहा᳚) || 5 || |
ए॒वेदे॒षापु॑रु॒तमा᳚दृ॒शेकंनाजा᳚मिं॒नपरि॑वृणक्तिजा॒मिम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} अ॒रे॒पसा᳚त॒न्वा॒३॑(आ॒)शाश॑दाना॒नार्भा॒दीष॑ते॒नम॒होवि॑भा॒ती(स्वाहा᳚) || 6 || वर्ग:8 |
अ॒भ्रा॒तेव॑पुं॒सए᳚तिप्रती॒चीग॑र्ता॒रुगि॑वस॒नये॒धना᳚नाम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} जा॒येव॒पत्य॑उश॒तीसु॒वासा᳚,उ॒षाह॒स्रेव॒निरि॑णीते॒,अप्सः॒(स्वाहा᳚) || 7 || |
स्वसा॒स्वस्रे॒ज्याय॑स्यै॒योनि॑मारै॒गपै᳚त्यस्याःप्रति॒चक्ष्ये᳚व |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} व्यु॒च्छन्ती᳚र॒श्मिभिः॒सूर्य॑स्या॒ञ्ज्य᳚ङ्क्तेसमन॒गा,इ॑व॒व्राः(स्वाहा᳚) || 8 || |
आ॒सांपूर्वा᳚सा॒मह॑सु॒स्वसॄ᳚णा॒मप॑रा॒पूर्वा᳚म॒भ्ये᳚तिप॒श्चात् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} ताःप्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मेरे॒वदु॑च्छन्तुसु॒दिना᳚,उ॒षासः॒(स्वाहा᳚) || 9 || |
प्रबो᳚धयोषःपृण॒तोम॑घो॒न्यबु॑ध्यमानाःप॒णयः॑ससन्तु |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} रे॒वदु॑च्छम॒घव॑द्भ्योमघोनिरे॒वत्स्तो॒त्रेसू᳚नृतेजा॒रय᳚न्ती॒(स्वाहा᳚) || 10 || |
अवे॒यम॑श्वैद्युव॒तिःपु॒रस्ता᳚द्यु॒ङ्क्तेगवा᳚मरु॒णाना॒मनी᳚कम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} विनू॒नमु॑च्छा॒दस॑ति॒प्रके॒तुर्गृ॒हंगृ॑ह॒मुप॑तिष्ठाते,अ॒ग्निः(स्वाहा᳚) || 11 || वर्ग:9 |
उत्ते॒वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒येपि॑तु॒भाजो॒व्यु॑ष्टौ |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} अ॒मास॒तेव॑हसि॒भूरि॑वा॒ममुषो᳚देविदा॒शुषे॒मर्त्या᳚य॒(स्वाहा᳚) || 12 || |
अस्तो᳚ढ्वंस्तोम्या॒ब्रह्म॑णा॒मेऽवी᳚वृधध्वमुश॒तीरु॑षासः |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्} यु॒ष्माकं᳚देवी॒रव॑सासनेमसह॒स्रिणं᳚चश॒तिनं᳚च॒वाज॒म्(स्वाहा᳚) || 13 || |
[4] प्रातारत्नमिति सप्तर्चस्य सूक्तस्य दैर्घतमसः कक्षीवान्त्स्वनयस्यदानस्तुतिस्त्रिष्टुप् चतुर्थीपंचम्यौजगत्यौ | (स्वनयनाम्नोराज्ञोदानस्तुतिरतःस्वनयोदेवता) |{अष्टक:2, अध्याय:1}{मंडल:1, सूक्त:125}{अनुवाक:18, सूक्त:5} |
प्रा॒तारत्नं᳚प्रात॒रित्वा᳚दधाति॒तंचि॑कि॒त्वान्प्र॑ति॒गृह्या॒निध॑त्ते |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्} तेन॑प्र॒जांव॒र्धय॑मान॒आयू᳚रा॒यस्पोषे᳚णसचतेसु॒वीरः॒(स्वाहा᳚) || 1 || वर्ग:10 |
सु॒गुर॑सत्सुहिर॒ण्यःस्वश्वो᳚बृ॒हद॑स्मै॒वय॒इन्द्रो᳚दधाति |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्} यस्त्वा॒यन्तं॒वसु॑नाऽप्रातरित्वोमु॒क्षीज॑येव॒पदि॑मुत्सि॒नाति॒(स्वाहा᳚) || 2 || |
आय॑म॒द्यसु॒कृतं᳚प्रा॒तरि॒च्छन्नि॒ष्टेःपु॒त्रंवसु॑मता॒रथे᳚न |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्} अं॒शोःसु॒तंपा᳚ययमत्स॒रस्य॑क्ष॒यद्वी᳚रंवर्धयसू॒नृता᳚भिः॒(स्वाहा᳚) || 3 || |
उप॑क्षरन्ति॒सिन्ध॑वोमयो॒भुव॑ईजा॒नंच॑य॒क्ष्यमा᳚णंचधे॒नवः॑ |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | जगती} पृ॒णन्तं᳚च॒पपु॑रिंचश्रव॒स्यवो᳚घृ॒तस्य॒धारा॒,उप॑यन्तिवि॒श्वतः॒(स्वाहा᳚) || 4 || |
नाक॑स्यपृ॒ष्ठे,अधि॑तिष्ठतिश्रि॒तोयःपृ॒णाति॒सह॑दे॒वेषु॑गच्छति |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | जगती} तस्मा॒,आपो᳚घृ॒तम॑र्षन्ति॒सिन्ध॑व॒स्तस्मा᳚,इ॒यंदक्षि॑णापिन्वते॒सदा॒(स्वाहा᳚) || 5 || |
दक्षि॑णावता॒मिदि॒मानि॑चि॒त्रादक्षि॑णावतांदि॒विसूर्या᳚सः |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्} दक्षि॑णावन्तो,अ॒मृतं᳚भजन्ते॒दक्षि॑णावन्तः॒प्रति॑रन्त॒आयुः॒(स्वाहा᳚) || 6 || |
मापृ॒णन्तो॒दुरि॑त॒मेन॒आर॒न्माजा᳚रिषुःसू॒रयः॑सुव्र॒तासः॑ |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्} अ॒न्यस्तेषां᳚परि॒धिर॑स्तु॒कश्चि॒दपृ॑णन्तम॒भिसंय᳚न्तु॒शोकाः᳚(स्वाहा᳚) || 7 || |
[5] अमंदानिति सप्तर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानृषिः आगधितेत्यस्यभावयव्यऋषिः रोमशादेवता उपोपमइत्यस्यरोमशाऋषिकास्वनयोदेवतात्रिष्टुप् अंत्येद्वेअनुष्टुभौ | (स्वनयएवभावयव्यशब्देनोच्यते रोमशास्वनयभार्याअंत्येद्वेऋचौतयोः परस्परंसंवादः आद्याभिःपंचभिर्दानुतष्टः कक्षीवान्भावयव्यमस्तौत् ततश्चसएवदेवता) |{अष्टक:2, अध्याय:1}{मंडल:1, सूक्त:126}{अनुवाक:18, सूक्त:6} |
अम᳚न्दा॒न्त्स्तोमा॒न्प्रभ॑रेमनी॒षासिन्धा॒वधि॑क्षिय॒तोभा॒व्यस्य॑ |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्} योमे᳚स॒हस्र॒ममि॑मीतस॒वान॒तूर्तो॒राजा॒श्रव॑इ॒च्छमा᳚नः॒(स्वाहा᳚) || 1 || वर्ग:11 |
श॒तंराज्ञो॒नाध॑मानस्यनि॒ष्काञ्छ॒तमश्वा॒न्प्रय॑तान्त्स॒द्यआद᳚म् |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्} श॒तंक॒क्षीवाँ॒,असु॑रस्य॒गोनां᳚दि॒विश्रवो॒ऽजर॒मात॑तान॒(स्वाहा᳚) || 2 || |
उप॑माश्या॒वाःस्व॒नये᳚नद॒त्ताव॒धूम᳚न्तो॒दश॒रथा᳚सो,अस्थुः |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्} ष॒ष्टिःस॒हस्र॒मनु॒गव्य॒मागा॒त्सन॑त्क॒क्षीवाँ᳚,अभिपि॒त्वे,अह्ना॒म्(स्वाहा᳚) || 3 || |
च॒त्वा॒रिं॒शद्दश॑रथस्य॒शोणाः᳚स॒हस्र॒स्याग्रे॒श्रेणिं᳚नयन्ति |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्} म॒द॒च्युतः॑कृश॒नाव॑तो॒,अत्या᳚न्क॒क्षीव᳚न्त॒उद॑मृक्षन्तप॒ज्राः(स्वाहा᳚) || 4 || |
पूर्वा॒मनु॒प्रय॑ति॒माद॑देव॒स्त्रीन्यु॒क्ताँ,अ॒ष्टाव॒रिधा᳚यसो॒गाः |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्} सु॒बन्ध॑वो॒येवि॒श्या᳚,इव॒व्रा,अन॑स्वन्तः॒श्रव॒ऐष᳚न्तप॒ज्राः(स्वाहा᳚) || 5 || |
आग॑धिता॒परि॑गधिता॒याक॑शी॒केव॒जङ्ग॑हे |{भावयव्यः | रोमशा | अनुष्टुप्} ददा᳚ति॒मह्यं॒यादु॑री॒याशू᳚नांभो॒ज्या᳚श॒ता(स्वाहा᳚) || 6 || |
उपो᳚पमे॒परा᳚मृश॒मामे᳚द॒भ्राणि॑मन्यथाः |{रोमशा | स्वनयो | अनुष्टुप्} सर्वा॒हम॑स्मिरोम॒शाग॒न्धारी᳚णामिवावि॒का(स्वाहा᳚) || 7 || |
[6] अग्निहोतारमित्येकादशर्चस्य सूक्तस्य दैवोदासिःपरुच्छेपोऽग्निरत्यष्टिः षष्ट्यतिधृतिः |{अष्टक:2, अध्याय:1}{मंडल:1, सूक्त:127}{अनुवाक:19, सूक्त:1} |
अ॒ग्निंहोता᳚रंमन्ये॒दास्व᳚न्तं॒वसुं᳚सू॒नुंसह॑सोजा॒तवे᳚दसं॒विप्रं॒नजा॒तवे᳚दसम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} यऊ॒र्ध्वया᳚स्वध्व॒रोदे॒वोदे॒वाच्या᳚कृ॒पा |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} घृ॒तस्य॒विभ्रा᳚ष्टि॒मनु॑वष्टिशो॒चिषा॒ऽऽजुह्वा᳚नस्यस॒र्पिषः॒(स्वाहा᳚) || 1 || वर्ग:12 |
यजि॑ष्ठंत्वा॒यज॑मानाहुवेम॒ज्येष्ठ॒मङ्गि॑रसांविप्र॒मन्म॑भि॒र्विप्रे᳚भिःशुक्र॒मन्म॑भिः |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} परि॑ज्मानमिव॒द्यांहोता᳚रंचर्षणी॒नाम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} शो॒चिष्के᳚शं॒वृष॑णं॒यमि॒माविशः॒प्राव᳚न्तुजू॒तये॒विशः॒(स्वाहा᳚) || 2 || |
सहिपु॒रूचि॒दोज॑सावि॒रुक्म॑ता॒दीद्या᳚नो॒भव॑तिद्रुहंत॒रःप॑र॒शुर्नद्रु॑हंत॒रः |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} वी॒ळुचि॒द्यस्य॒समृ॑तौ॒श्रुव॒द्वने᳚व॒यत्स्थि॒रम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} निः॒षह॑माणोयमते॒नाय॑तेधन्वा॒सहा॒नाय॑ते॒(स्वाहा᳚) || 3 || |
दृ॒ळ्हाचि॑दस्मा॒,अनु॑दु॒र्यथा᳚वि॒देतेजि॑ष्ठाभिर॒रणि॑भिर्दा॒ष्ट्यव॑से॒ऽग्नये᳚दा॒ष्ट्यव॑से |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} प्रयःपु॒रूणि॒गाह॑ते॒तक्ष॒द्वने᳚वशो॒चिषा᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} स्थि॒राचि॒दन्ना॒निरि॑णा॒त्योज॑सा॒निस्थि॒राणि॑चि॒दोज॑सा॒(स्वाहा᳚) || 4 || |
तम॑स्यपृ॒क्षमुप॑रासुधीमहि॒नक्तं॒यःसु॒दर्श॑तरो॒दिवा᳚तरा॒दप्रा᳚युषे॒दिवा᳚तरात् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} आद॒स्यायु॒र्ग्रभ॑णवद्वी॒ळुशर्म॒नसू॒नवे᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} भ॒क्तमभ॑क्त॒मवो॒व्यन्तो᳚,अ॒जरा᳚,अ॒ग्नयो॒व्यन्तो᳚,अ॒जराः᳚(स्वाहा᳚) || 5 || |
सहिशर्धो॒नमारु॑तंतुवि॒ष्वणि॒रप्न॑स्वतीषू॒र्वरा᳚स्वि॒ष्टनि॒रार्त॑नास्वि॒ष्टनिः॑ |{दैवोदासिः परुच्छेपः | अग्निः | अतिधृतिः} आद॑द्ध॒व्यान्या᳚द॒दिर्य॒ज्ञस्य॑के॒तुर॒र्हणा᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अतिधृतिः} अध॑स्मास्य॒हर्ष॑तो॒हृषी᳚वतो॒विश्वे᳚जुषन्त॒पन्थां॒नरः॑शु॒भेनपन्था॒म्(स्वाहा᳚) || 6 || वर्ग:13 |
द्वि॒तायदीं᳚की॒स्तासो᳚,अ॒भिद्य॑वोनम॒स्यन्त॑उप॒वोच᳚न्त॒भृग॑वोम॒थ्नन्तो᳚दा॒शाभृग॑वः |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} अ॒ग्निरी᳚शे॒वसू᳚नां॒शुचि॒र्योध॒र्णिरे᳚षाम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} प्रि॒याँ,अ॑पि॒धीँर्व॑निषीष्ट॒मेधि॑र॒आव॑निषीष्ट॒मेधि॑रः॒(स्वाहा᳚) || 7 || |
विश्वा᳚सांत्वावि॒शांपतिं᳚हवामहे॒सर्वा᳚सांसमा॒नंदम्प॑तिंभु॒जेस॒त्यगि᳚र्वाहसंभु॒जे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} अति॑थिं॒मानु॑षाणांपि॒तुर्नयस्या᳚स॒या |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} अ॒मीच॒विश्वे᳚,अ॒मृता᳚स॒आवयो᳚ह॒व्यादे॒वेष्वावयः॒(स्वाहा᳚) || 8 || |
त्वम॑ग्ने॒सह॑सा॒सह᳚न्तमःशु॒ष्मिन्त॑मोजायसेदे॒वता᳚तयेर॒यिर्नदे॒वता᳚तये |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} शु॒ष्मिन्त॑मो॒हिते॒मदो᳚द्यु॒म्निन्त॑मउ॒तक्रतुः॑ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} अध॑स्माते॒परि॑चरन्त्यजरश्रुष्टी॒वानो॒नाज॑र॒(स्वाहा᳚) || 9 || |
प्रवो᳚म॒हेसह॑सा॒सह॑स्वतउष॒र्बुधे᳚पशु॒षेनाग्नये॒स्तोमो᳚बभूत्व॒ग्नये᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} प्रति॒यदीं᳚ह॒विष्मा॒न्विश्वा᳚सु॒क्षासु॒जोगु॑वे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} अग्रे᳚रे॒भोनज॑रतऋषू॒णांजूर्णि॒र्होत॑ऋषू॒णाम्(स्वाहा᳚) || 10 || |
सनो॒नेदि॑ष्ठं॒ददृ॑शान॒आभ॒राग्ने᳚दे॒वेभिः॒सच॑नाःसुचे॒तुना᳚म॒होरा॒यःसु॑चे॒तुना᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} महि॑शविष्ठनस्कृधिसं॒चक्षे᳚भु॒जे,अ॒स्यै |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} महि॑स्तो॒तृभ्यो᳚मघवन्त्सु॒वीर्यं॒मथी᳚रु॒ग्रोनशव॑सा॒(स्वाहा᳚) || 11 || |
[7] अयंजायतेत्यष्टर्चस्य सूक्तस्य दैवोदासिःपरुच्छेपोग्निरत्यष्टिः |{अष्टक:2, अध्याय:1}{मंडल:1, सूक्त:128}{अनुवाक:19, सूक्त:2} |
अ॒यंजा᳚यत॒मनु॑षो॒धरी᳚मणि॒होता॒यजि॑ष्ठउ॒शिजा॒मनु᳚व्र॒तम॒ग्निःस्वमनु᳚व्र॒तम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} वि॒श्वश्रु॑ष्टिःसखीय॒तेर॒यिरि॑वश्रवस्य॒ते |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} अद॑ब्धो॒होता॒निष॑ददि॒ळस्प॒देपरि॑वीतइ॒ळस्प॒दे(स्वाहा᳚) || 1 || वर्ग:14 |
तंय॑ज्ञ॒साध॒मपि॑वातयामस्यृ॒तस्य॑प॒थानम॑साह॒विष्म॑तादे॒वता᳚ताह॒विष्म॑ता |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} सन॑ऊ॒र्जामु॒पाभृ॑त्य॒याकृ॒पानजू᳚र्यति |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} यंमा᳚त॒रिश्वा॒मन॑वेपरा॒वतो᳚दे॒वंभाःप॑रा॒वतः॒(स्वाहा᳚) || 2 || |
एवे᳚नस॒द्यःपर्ये᳚ति॒पार्थि॑वंमुहु॒र्गीरेतो᳚वृष॒भःकनि॑क्रद॒द्दध॒द्रेतः॒कनि॑क्रदत् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} श॒तंचक्षा᳚णो,अ॒क्षभि॑र्दे॒वोवने᳚षुतु॒र्वणिः॑ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} सदो॒दधा᳚न॒उप॑रेषु॒सानु॑ष्व॒ग्निःपरे᳚षु॒सानु॑षु॒(स्वाहा᳚) || 3 || |
ससु॒क्रतुः॑पु॒रोहि॑तो॒दमे᳚दमे॒ऽग्निर्य॒ज्ञस्या᳚ध्व॒रस्य॑चेतति॒क्रत्वा᳚य॒ज्ञस्य॑चेतति |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} क्रत्वा᳚वे॒धा,इ॑षूय॒तेविश्वा᳚जा॒तानि॑पस्पशे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} यतो᳚घृत॒श्रीरति॑थि॒रजा᳚यत॒वह्नि᳚र्वे॒धा,अजा᳚यत॒(स्वाहा᳚) || 4 || |
क्रत्वा॒यद॑स्य॒तवि॑षीषुपृ॒ञ्चते॒ऽग्नेरवे᳚णम॒रुतां॒नभो॒ज्ये᳚षि॒राय॒नभो॒ज्या᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} सहिष्मा॒दान॒मिन्व॑ति॒वसू᳚नांचम॒ज्मना᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} सन॑स्त्रासतेदुरि॒ताद॑भि॒ह्रुतः॒शंसा᳚द॒घाद॑भि॒ह्रुतः॒(स्वाहा᳚) || 5 || |
विश्वो॒विहा᳚या,अर॒तिर्वसु॑र्दधे॒हस्ते॒दक्षि॑णेत॒रणि॒र्नशि॑श्रथच्छ्रव॒स्यया॒नशि॑श्रथत् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} विश्व॑स्मा॒,इदि॑षुध्य॒तेदे᳚व॒त्राह॒व्यमोहि॑षे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} विश्व॑स्मा॒,इत्सु॒कृते॒वार॑मृण्वत्य॒ग्निर्द्वारा॒व्यृ᳚ण्वति॒(स्वाहा᳚) || 6 || वर्ग:15 |
समानु॑षेवृ॒जने॒शंत॑मोहि॒तो॒३॑(ओ॒)ऽग्निर्य॒ज्ञेषु॒जेन्यो॒नवि॒श्पतिः॑प्रि॒योय॒ज्ञेषु॑वि॒श्पतिः॑ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} सह॒व्यामानु॑षाणामि॒ळाकृ॒तानि॑पत्यते |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} सन॑स्त्रासते॒वरु॑णस्यधू॒र्तेर्म॒होदे॒वस्य॑धू॒र्तेः(स्वाहा᳚) || 7 || |
अ॒ग्निंहोता᳚रमीळते॒वसु॑धितिंप्रि॒यंचेति॑ष्ठमर॒तिंन्ये᳚रिरेहव्य॒वाहं॒न्ये᳚रिरे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} वि॒श्वायुं᳚वि॒श्ववे᳚दसं॒होता᳚रंयज॒तंक॒विम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} दे॒वासो᳚र॒ण्वमव॑सेवसू॒यवो᳚गी॒र्भीर॒ण्वंव॑सू॒यवः॒(स्वाहा᳚) || 8 || |
[8] यंत्वंरथमित्येकादशर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रः षष्ट्याइंदुरत्यष्टिः अष्टमीनवम्यावतिशक्वर्यावेकादश्यष्टिः |{अष्टक:2, अध्याय:1}{मंडल:1, सूक्त:129}{अनुवाक:19, सूक्त:3} |
यंत्वंरथ॑मिन्द्रमे॒धसा᳚तयेऽपा॒कासन्त॑मिषिरप्र॒णय॑सि॒प्रान॑वद्य॒नय॑सि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} स॒द्यश्चि॒त्तम॒भिष्ट॑ये॒करो॒वश॑श्चवा॒जिन᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} सास्माक॑मनवद्यतूतुजानवे॒धसा᳚मि॒मांवाचं॒नवे॒धसा॒म्(स्वाहा᳚) || 1 || वर्ग:16 |
सश्रु॑धि॒यःस्मा॒पृत॑नासु॒कासु॑चिद्द॒क्षाय्य॑इन्द्र॒भर॑हूतये॒नृभि॒रसि॒प्रतू᳚र्तये॒नृभिः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} यःशूरैः॒स्व१॑(अः॒)सनि॑ता॒योविप्रै॒र्वाजं॒तरु॑ता |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} तमी᳚शा॒नास॑इरधन्तवा॒जिनं᳚पृ॒क्षमत्यं॒नवा॒जिन॒म्(स्वाहा᳚) || 2 || |
द॒स्मोहिष्मा॒वृष॑णं॒पिन्व॑सि॒त्वचं॒कंचि॑द्यावीर॒ररुं᳚शूर॒मर्त्यं᳚परिवृ॒णक्षि॒मर्त्य᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} इन्द्रो॒ततुभ्यं॒तद्दि॒वेतद्रु॒द्राय॒स्वय॑शसे |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} मि॒त्राय॑वोचं॒वरु॑णायस॒प्रथः॑सुमृळी॒काय॑स॒प्रथः॒(स्वाहा᳚) || 3 || |
अ॒स्माकं᳚व॒इन्द्र॑मुश्मसी॒ष्टये॒सखा᳚यंवि॒श्वायुं᳚प्रा॒सहं॒युजं॒वाजे᳚षुप्रा॒सहं॒युज᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} अ॒स्माकं॒ब्रह्मो॒तयेऽवा᳚पृ॒त्सुषु॒कासु॑चित् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} न॒हित्वा॒शत्रुः॒स्तर॑तेस्तृ॒णोषि॒यंविश्वं॒शत्रुं᳚स्तृ॒णोषि॒यम्(स्वाहा᳚) || 4 || |
निषून॒माति॑मतिं॒कय॑स्यचि॒त्तेजि॑ष्ठाभिर॒रणि॑भि॒र्नोतिभि॑रु॒ग्राभि॑रुग्रो॒तिभिः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} नेषि॑णो॒यथा᳚पु॒राने॒नाःशू᳚र॒मन्य॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} विश्वा᳚निपू॒रोरप॑पर्षि॒वह्नि॑रा॒सावह्नि᳚र्नो॒,अच्छ॒(स्वाहा᳚) || 5 || |
प्रतद्वो᳚चेयं॒भव्या॒येन्द॑वे॒हव्यो॒नयइ॒षवा॒न्मन्म॒रेज॑तिरक्षो॒हामन्म॒रेज॑ति |{दैवोदासिः परुच्छेपः | इन्दुः | अत्यष्टिः} स्व॒यंसो,अ॒स्मदानि॒दोव॒धैर॑जेतदुर्म॒तिम् |{दैवोदासिः परुच्छेपः | इन्दुः | अत्यष्टिः} अव॑स्रवेद॒घशं᳚सोऽवत॒रमव॑क्षु॒द्रमि॑वस्रवे॒त्(स्वाहा᳚) || 6 || वर्ग:17 |
व॒नेम॒तद्धोत्र॑याचि॒तन्त्या᳚व॒नेम॑र॒यिंर॑यिवःसु॒वीर्यं᳚र॒ण्वंसन्तं᳚सु॒वीर्य᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} दु॒र्मन्मा᳚नंसु॒मन्तु॑भि॒रेमि॒षापृ॑चीमहि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} आस॒त्याभि॒रिन्द्रं᳚द्यु॒म्नहू᳚तिभि॒र्यज॑त्रंद्यु॒म्नहू᳚तिभिः॒(स्वाहा᳚) || 7 || |
प्रप्रा᳚वो,अ॒स्मेस्वय॑शोभिरू॒तीप॑रिव॒र्गइन्द्रो᳚दुर्मती॒नांदरी᳚मन्दुर्मती॒नाम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी} स्व॒यंसारि॑ष॒यध्यै॒यान॑उपे॒षे,अ॒त्रैः |{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी} ह॒तेम॑स॒न्नव॑क्षतिक्षि॒प्ताजू॒र्णिर्नव॑क्षति॒(स्वाहा᳚) || 8 || |
त्वंन॑इन्द्ररा॒यापरी᳚णसाया॒हिप॒थाँ,अ॑ने॒हसा᳚पु॒रोया᳚ह्यर॒क्षसा᳚ |{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी} सच॑स्वनःपरा॒कआसच॑स्वास्तमी॒कआ |{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी} पा॒हिनो᳚दू॒रादा॒राद॒भिष्टि॑भिः॒सदा᳚पाह्य॒भिष्टि॑भिः॒(स्वाहा᳚) || 9 || |
त्वंन॑इन्द्ररा॒यातरू᳚षसो॒ऽग्रंचि॑त्त्वामहि॒मास॑क्ष॒दव॑सेम॒हेमि॒त्रंनाव॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} ओजि॑ष्ठ॒त्रात॒रवि॑ता॒रथं॒कंचि॑दमर्त्य |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} अ॒न्यम॒स्मद्रि॑रिषेः॒कंचि॑दद्रिवो॒रिरि॑क्षन्तंचिदद्रिवः॒(स्वाहा᳚) || 10 || |
पा॒हिन॑इन्द्रसुष्टुतस्रि॒धो᳚ऽवया॒तासद॒मिद्दु᳚र्मती॒नांदे॒वःसन्दु᳚र्मती॒नाम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः} ह॒न्तापा॒पस्य॑र॒क्षस॑स्त्रा॒ताविप्र॑स्य॒माव॑तः |{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः} अधा॒हित्वा᳚जनि॒ताजीज॑नद्वसोरक्षो॒हणं᳚त्वा॒जीज॑नद्वसो॒(स्वाहा᳚) || 11 || |
[9] एंद्रयाहीतिदशर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रोत्यष्टिरंत्यात्रिष्टुप् | (अष्टिरित्येवप्रयोगः साधुः)|{अष्टक:2, अध्याय:1}{मंडल:1, सूक्त:130}{अनुवाक:19, सूक्त:4} |
एन्द्र॑या॒ह्युप॑नःपरा॒वतो॒नायमच्छा᳚वि॒दथा᳚नीव॒सत्प॑ति॒रस्तं॒राजे᳚व॒सत्प॑तिः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} हवा᳚महेत्वाव॒यंप्रय॑स्वन्तःसु॒तेसचा᳚ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} पु॒त्रासो॒नपि॒तरं॒वाज॑सातये॒मंहि॑ष्ठं॒वाज॑सातये॒(स्वाहा᳚) || 1 || वर्ग:18 |
पिबा॒सोम॑मिन्द्रसुवा॒नमद्रि॑भिः॒कोशे᳚नसि॒क्तम॑व॒तंनवंस॑गस्तातृषा॒णोनवंस॑गः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} मदा᳚यहर्य॒ताय॑तेतु॒विष्ट॑माय॒धाय॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} आत्वा᳚यच्छन्तुह॒रितो॒नसूर्य॒महा॒विश्वे᳚व॒सूर्य॒म्(स्वाहा᳚) || 2 || |
अवि᳚न्दद्दि॒वोनिहि॑तं॒गुहा᳚नि॒धिंवेर्नगर्भं॒परि॑वीत॒मश्म᳚न्यन॒न्ते,अ॒न्तरश्म॑नि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} व्र॒जंव॒ज्रीगवा᳚मिव॒सिषा᳚स॒न्नङ्गि॑रस्तमः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} अपा᳚वृणो॒दिष॒इन्द्रः॒परी᳚वृता॒द्वार॒इषः॒परी᳚वृताः॒(स्वाहा᳚) || 3 || |
दा॒दृ॒हा॒णोवज्र॒मिन्द्रो॒गभ॑स्त्योः॒,क्षद्मे᳚वति॒ग्ममस॑नाय॒संश्य॑दहि॒हत्या᳚य॒संश्य॑त् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} सं॒वि॒व्या॒नओज॑सा॒शवो᳚भिरिन्द्रम॒ज्मना᳚ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} तष्टे᳚ववृ॒क्षंव॒निनो॒निवृ॑श्चसिपर॒श्वेव॒निवृ॑श्चसि॒(स्वाहा᳚) || 4 || |
त्वंवृथा᳚न॒द्य॑इन्द्र॒सर्त॒वेऽच्छा᳚समु॒द्रम॑सृजो॒रथाँ᳚,इववाजय॒तोरथाँ᳚,इव |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} इ॒तऊ॒तीर॑युञ्जतसमा॒नमर्थ॒मक्षि॑तम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} धे॒नूरि॑व॒मन॑वेवि॒श्वदो᳚हसो॒जना᳚यवि॒श्वदो᳚हसः॒(स्वाहा᳚) || 5 || |
इ॒मांते॒वाचं᳚वसू॒यन्त॑आ॒यवो॒रथं॒नधीरः॒स्वपा᳚,अतक्षिषुःसु॒म्नाय॒त्वाम॑तक्षिषुः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} शु॒म्भन्तो॒जेन्यं᳚यथा॒वाजे᳚षुविप्रवा॒जिन᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} अत्य॑मिव॒शव॑सेसा॒तये॒धना॒विश्वा॒धना᳚निसा॒तये॒(स्वाहा᳚) || 6 || वर्ग:19 |
भि॒नत्पुरो᳚नव॒तिमि᳚न्द्रपू॒रवे॒दिवो᳚दासाय॒महि॑दा॒शुषे᳚नृतो॒वज्रे᳚णदा॒शुषे᳚नृतो |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} अ॒ति॒थि॒ग्वाय॒शम्ब॑रंगि॒रेरु॒ग्रो,अवा᳚भरत् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} म॒होधना᳚नि॒दय॑मान॒ओज॑सा॒विश्वा॒धना॒न्योज॑सा॒(स्वाहा᳚) || 7 || |
इन्द्रः॑स॒मत्सु॒यज॑मान॒मार्यं॒प्राव॒द्विश्वे᳚षुश॒तमू᳚तिरा॒जिषु॒स्व᳚र्मीळ्हेष्वा॒जिषु॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} मन॑वे॒शास॑दव्र॒तान्त्वचं᳚कृ॒ष्णाम॑रन्धयत् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} दक्ष॒न्नविश्वं᳚ततृषा॒णमो᳚षति॒न्य॑र्शसा॒नमो᳚षति॒(स्वाहा᳚) || 8 || |
सूर॑श्च॒क्रंप्रवृ॑हज्जा॒तओज॑साऽप्रपि॒त्वेवाच॑मरु॒णोमु॑षायतीशा॒नआमु॑षायति |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} उ॒शना॒यत्प॑रा॒वतोऽज॑गन्नू॒तये᳚कवे |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} सु॒म्नानि॒विश्वा॒मनु॑षेवतु॒र्वणि॒रहा॒विश्वे᳚वतु॒र्वणिः॒(स्वाहा᳚) || 9 || |
सनो॒नव्ये᳚भिर्वृषकर्मन्नु॒क्थैःपुरां᳚दर्तःपा॒युभिः॑पाहिश॒ग्मैः |{दैवोदासिः परुच्छेपः | इन्द्रः | त्रिष्टुप्} दि॒वो॒दा॒सेभि॑रिन्द्र॒स्तवा᳚नोवावृधी॒था,अहो᳚भिरिव॒द्यौः(स्वाहा᳚) || 10 || |
[10] इंद्रायहीति सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रोत्यष्टिः |{अष्टक:2, अध्याय:1}{मंडल:1, सूक्त:131}{अनुवाक:19, सूक्त:5} |
इन्द्रा᳚य॒हिद्यौरसु॑रो॒,अन᳚म्न॒तेन्द्रा᳚यम॒हीपृ॑थि॒वीवरी᳚मभिर्द्यु॒म्नसा᳚ता॒वरी᳚मभिः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} इन्द्रं॒विश्वे᳚स॒जोष॑सोदे॒वासो᳚दधिरेपु॒रः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} इन्द्रा᳚य॒विश्वा॒सव॑नानि॒मानु॑षारा॒तानि॑सन्तु॒मानु॑षा॒(स्वाहा᳚) || 1 || वर्ग:20 |
विश्वे᳚षु॒हित्वा॒सव॑नेषुतु॒ञ्जते᳚समा॒नमेकं॒वृष॑मण्यवः॒पृथ॒क्स्वः॑सनि॒ष्यवः॒पृथ॑क् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} तंत्वा॒नावं॒नप॒र्षणिं᳚शू॒षस्य॑धु॒रिधी᳚महि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} इन्द्रं॒नय॒ज्ञैश्चि॒तय᳚न्तआ॒यवः॒स्तोमे᳚भि॒रिन्द्र॑मा॒यवः॒(स्वाहा᳚) || 2 || |
वित्वा᳚ततस्रेमिथु॒ना,अ॑व॒स्यवो᳚व्र॒जस्य॑सा॒तागव्य॑स्यनिः॒सृजः॒सक्ष᳚न्तइन्द्रनिः॒सृजः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} यद्ग॒व्यन्ता॒द्वाजना॒स्व१॑(अ॒)र्यन्ता᳚स॒मूह॑सि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} आ॒विष्करि॑क्र॒द्वृष॑णंसचा॒भुवं॒वज्र॑मिन्द्रसचा॒भुव॒म्(स्वाहा᳚) || 3 || |
वि॒दुष्टे᳚,अ॒स्यवी॒र्य॑स्यपू॒रवः॒पुरो॒यदि᳚न्द्र॒शार॑दीर॒वाति॑रःसासहा॒नो,अ॒वाति॑रः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} शास॒स्तमि᳚न्द्र॒मर्त्य॒मय॑ज्युंशवसस्पते |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} म॒हीम॑मुष्णाःपृथि॒वीमि॒मा,अ॒पोम᳚न्दसा॒नइ॒मा,अ॒पः(स्वाहा᳚) || 4 || |
आदित्ते᳚,अ॒स्यवी॒र्य॑स्यचर्किर॒न्मदे᳚षुवृषन्नु॒शिजो॒यदावि॑थसखीय॒तोयदावि॑थ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} च॒कर्थ॑का॒रमे᳚भ्यः॒पृत॑नासु॒प्रव᳚न्तवे |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} ते,अ॒न्याम᳚न्यांन॒द्यं᳚सनिष्णतश्रव॒स्यन्तः॑सनिष्णत॒(स्वाहा᳚) || 5 || |
उ॒तोनो᳚,अ॒स्या,उ॒षसो᳚जु॒षेत॒ह्य१॑(अ॒)र्कस्य॑बोधिह॒विषो॒हवी᳚मभिः॒स्व॑र्षाता॒हवी᳚मभिः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} यदि᳚न्द्र॒हन्त॑वे॒मृधो॒वृषा᳚वज्रि॒ञ्चिके᳚तसि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} आमे᳚,अ॒स्यवे॒धसो॒नवी᳚यसो॒मन्म॑श्रुधि॒नवी᳚यसः॒(स्वाहा᳚) || 6 || |
त्वंतमि᳚न्द्रवावृधा॒नो,अ॑स्म॒युर॑मित्र॒यन्तं᳚तुविजात॒मर्त्यं॒वज्रे᳚णशूर॒मर्त्य᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} ज॒हियोनो᳚,अघा॒यति॑शृणु॒ष्वसु॒श्रव॑स्तमः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} रि॒ष्टंनयाम॒न्नप॑भूतुदुर्म॒तिर्विश्वाप॑भूतुदुर्म॒तिः(स्वाहा᳚) || 7 || |
[11] त्वयावयमिति षडृचस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रोयुवंतमिंद्रेत्यर्धचइंद्रापर्वतावत्यष्टिः{अष्टक:2, अध्याय:1}{मंडल:1, सूक्त:132}{अनुवाक:19, सूक्त:6} |
त्वया᳚व॒यंम॑घव॒न्पूर्व्ये॒धन॒इन्द्र॑त्वोताःसासह्यामपृतन्य॒तोव॑नु॒याम॑वनुष्य॒तः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} नेदि॑ष्ठे,अ॒स्मिन्नह॒न्यधि॑वोचा॒नुसु᳚न्व॒ते |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} अ॒स्मिन्य॒ज्ञेविच॑येमा॒भरे᳚कृ॒तंवा᳚ज॒यन्तो॒भरे᳚कृ॒तम्(स्वाहा᳚) || 1 || वर्ग:21 |
स्व॒र्जे॒षेभर॑आ॒प्रस्य॒वक्म᳚न्युष॒र्बुधः॒स्वस्मि॒न्नञ्ज॑सिक्रा॒णस्य॒स्वस्मि॒न्नञ्ज॑सि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} अह॒न्निन्द्रो॒यथा᳚वि॒देशी॒र्ष्णाशी᳚र्ष्णोप॒वाच्यः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} अ॒स्म॒त्राते᳚स॒ध्र्य॑क्सन्तुरा॒तयो᳚भ॒द्राभ॒द्रस्य॑रा॒तयः॒(स्वाहा᳚) || 2 || |
तत्तुप्रयः॑प्र॒त्नथा᳚तेशुशुक्व॒नंयस्मि᳚न्य॒ज्ञेवार॒मकृ᳚ण्वत॒क्षय॑मृ॒तस्य॒वार॑सि॒क्षय᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} वितद्वो᳚चे॒रध॑द्वि॒ताऽन्तःप॑श्यन्तिर॒श्मिभिः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} सघा᳚विदे॒,अन्विन्द्रो᳚ग॒वेष॑णोबन्धु॒क्षिद्भ्यो᳚ग॒वेष॑णः॒(स्वाहा᳚) || 3 || |
नू,इ॒त्थाते᳚पू॒र्वथा᳚चप्र॒वाच्यं॒यदङ्गि॑रो॒भ्योऽवृ॑णो॒रप᳚व्र॒जमिन्द्र॒शिक्ष॒न्नप᳚व्र॒जम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} ऐभ्यः॑समा॒न्यादि॒शाऽस्मभ्यं᳚जेषि॒योत्सि॑च |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} सु॒न्वद्भ्यो᳚रन्धया॒कंचि॑दव्र॒तंहृ॑णा॒यन्तं᳚चिदव्र॒तम्(स्वाहा᳚) || 4 || |
संयज्जना॒न्क्रतु॑भिः॒शूर॑ई॒क्षय॒द्धने᳚हि॒तेत॑रुषन्तश्रव॒स्यवः॒प्रय॑क्षन्तश्रव॒स्यवः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} तस्मा॒,आयुः॑प्र॒जाव॒दिद्बाधे᳚,अर्च॒न्त्योज॑सा |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} इन्द्र॑ओ॒क्यं᳚दिधिषन्तधी॒तयो᳚दे॒वाँ,अच्छा॒नधी॒तयः॒(स्वाहा᳚) || 5 || |
यु॒वंतमि᳚न्द्रापर्वतापुरो॒युधा॒योनः॑पृत॒न्यादप॒तंत॒मिद्ध॑तं॒वज्रे᳚ण॒तंत॒मिद्ध॑तम् |{दैवोदासिः परुच्छेपः | १/२:इंद्रापर्वतौ २/२:इन्द्रः | अत्यष्टिः} दू॒रेच॒त्ताय॑च्छन्त्स॒द्गह॑नं॒यदिन॑क्षत् |{दैवोदासिः परुच्छेपः | १/२:इंद्रापर्वतौ २/२:इन्द्रः | अत्यष्टिः} अ॒स्माकं॒शत्रू॒न्परि॑शूरवि॒श्वतो᳚द॒र्माद॑र्षीष्टवि॒श्वतः॒(स्वाहा᳚) || 6 || |
[12] उभेपुनामीति सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्र आद्यात्रिष्टुप् द्वितीयादितिस्रोनुष्टुभः पंचमीगायत्री षष्ठीधृतिः सप्तम्यष्टिः |{अष्टक:2, अध्याय:1}{मंडल:1, सूक्त:133}{अनुवाक:19, सूक्त:7} |
उ॒भेपु॑नामि॒रोद॑सी,ऋ॒तेन॒द्रुहो᳚दहामि॒संम॒हीर॑नि॒न्द्राः |{दैवोदासिः परुच्छेपः | इन्द्रः | त्रिष्टुप्} अ॒भि॒व्लग्य॒यत्र॑ह॒ता,अ॒मित्रा᳚वैलस्था॒नंपरि॑तृ॒ळ्हा,अशे᳚र॒न्(स्वाहा᳚) || 1 || वर्ग:22 |
अ॒भि॒व्लग्या᳚चिदद्रिवःशी॒र्षाया᳚तु॒मती᳚नाम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अनुष्टुप्} छि॒न्धिव॑टू॒रिणा᳚प॒दाम॒हाव॑टूरिणाप॒दा(स्वाहा᳚) || 2 || |
अवा᳚सांमघवञ्जहि॒शर्धो᳚यातु॒मती᳚नाम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अनुष्टुप्} वै॒ल॒स्था॒न॒के,अ᳚र्म॒केम॒हावै᳚लस्थे,अर्म॒के(स्वाहा᳚) || 3 || |
यासां᳚ति॒स्रःप᳚ञ्चा॒शतो᳚ऽभिव्ल॒ङ्गैर॒पाव॑पः |{दैवोदासिः परुच्छेपः | इन्द्रः | अनुष्टुप्} तत्सुते᳚मनायतित॒कत्सुते᳚मनायति॒(स्वाहा᳚) || 4 || |
पि॒शङ्ग॑भृष्टिमम्भृ॒णंपि॒शाचि॑मिन्द्र॒संमृ॑ण |{दैवोदासिः परुच्छेपः | इन्द्रः | गायत्री} सर्वं॒रक्षो॒निब᳚र्हय॒(स्वाहा᳚) || 5 || |
अ॒वर्म॒हइ᳚न्द्रदादृ॒हिश्रु॒धीनः॑शु॒शोच॒हिद्यौः,क्षानभी॒षाँ,अ॑द्रिवोघृ॒णान्नभी॒षाँ,अ॑द्रिवः |{दैवोदासिः परुच्छेपः | इन्द्रः | धृतिः} शु॒ष्मिन्त॑मो॒हिशु॒ष्मिभि᳚र्व॒धैरु॒ग्रेभि॒रीय॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | धृतिः} अपू᳚रुषघ्नो,अप्रतीतशूर॒सत्व॑भिस्त्रिस॒प्तैःशू᳚र॒सत्व॑भिः॒(स्वाहा᳚) || 6 || |
व॒नोति॒हिसु॒न्वन्क्षयं॒परी᳚णसःसुन्वा॒नोहिष्मा॒यज॒त्यव॒द्विषो᳚दे॒वाना॒मव॒द्विषः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः} सु॒न्वा॒नइत्सि॑षासतिस॒हस्रा᳚वा॒ज्यवृ॑तः |{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः} सु॒न्वा॒नायेन्द्रो᳚ददात्या॒भुवं᳚र॒यिंद॑दात्या॒भुव॒म्(स्वाहा᳚) || 7 || |
[13] आत्वाजुवइति षडृचस्य सूक्तस्य दैवोदासिः परुच्छेपोवायुरत्यष्टिरंत्याष्टिः |{अष्टक:2, अध्याय:1}{मंडल:1, सूक्त:134}{अनुवाक:20, सूक्त:1} |
आत्वा॒जुवो᳚रारहा॒णा,अ॒भिप्रयो॒वायो॒वह᳚न्त्वि॒हपू॒र्वपी᳚तये॒सोम॑स्यपू॒र्वपी᳚तये |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} ऊ॒र्ध्वाते॒,अनु॑सू॒नृता॒मन॑स्तिष्ठतुजान॒ती |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} नि॒युत्व॑ता॒रथे॒नाया᳚हिदा॒वने॒वायो᳚म॒खस्य॑दा॒वने॒(स्वाहा᳚) || 1 || वर्ग:23 |
मन्द᳚न्तुत्वाम॒न्दिनो᳚वाय॒विन्द॑वो॒ऽस्मत्क्रा॒णासः॒सुकृ॑ता,अ॒भिद्य॑वो॒गोभिः॑क्रा॒णा,अ॒भिद्य॑वः |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} यद्ध॑क्रा॒णा,इ॒रध्यै॒दक्षं॒सच᳚न्तऊ॒तयः॑ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} स॒ध्री॒ची॒नानि॒युतो᳚दा॒वने॒धिय॒उप॑ब्रुवतईं॒धियः॒(स्वाहा᳚) || 2 || |
वा॒युर्यु᳚ङ्क्ते॒रोहि॑तावा॒युर॑रु॒णावा॒यूरथे᳚,अजि॒राधु॒रिवोळ्ह॑वे॒वहि॑ष्ठाधु॒रिवोळ्ह॑वे |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} प्रबो᳚धया॒पुरं᳚धिंजा॒रआस॑स॒तीमि॑व |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} प्रच॑क्षय॒रोद॑सीवासयो॒षसः॒श्रव॑सेवासयो॒षसः॒(स्वाहा᳚) || 3 || |
तुभ्य॑मु॒षासः॒शुच॑यःपरा॒वति॑भ॒द्रावस्त्रा᳚तन्वते॒दंसु॑र॒श्मिषु॑चि॒त्रानव्ये᳚षुर॒श्मिषु॑ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} तुभ्यं᳚धे॒नुःस॑ब॒र्दुघा॒विश्वा॒वसू᳚निदोहते |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} अज॑नयोम॒रुतो᳚व॒क्षणा᳚भ्योदि॒वआव॒क्षणा᳚भ्यः॒(स्वाहा᳚) || 4 || |
तुभ्यं᳚शु॒क्रासः॒शुच॑यस्तुर॒ण्यवो॒मदे᳚षू॒ग्रा,इ॑षणन्तभु॒र्वण्य॒पामि॑षन्तभु॒र्वणि॑ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} त्वांत्सा॒रीदस॑मानो॒भग॑मीट्टेतक्व॒वीये᳚ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} त्वंविश्व॑स्मा॒द्भुव॑नात्पासि॒धर्म॑णाऽसु॒र्या᳚त्पासि॒धर्म॑णा॒(स्वाहा᳚) || 5 || |
त्वंनो᳚वायवेषा॒मपू᳚र्व्यः॒सोमा᳚नांप्रथ॒मःपी॒तिम᳚र्हसिसु॒तानां᳚पी॒तिम᳚र्हसि |{दैवोदासिः परुच्छेपः | वायुः | अष्टिः} उ॒तोवि॒हुत्म॑तीनांवि॒शांव॑व॒र्जुषी᳚णाम् |{दैवोदासिः परुच्छेपः | वायुः | अष्टिः} विश्वा॒,इत्ते᳚धे॒नवो᳚दुह्रआ॒शिरं᳚घृ॒तंदु॑ह्रतआ॒शिर॒म्(स्वाहा᳚) || 6 || |
[14] स्तीर्णम्बर्हिरिति नवर्चस्य सूक्तस्य दैवोदासिः परुच्छेपोवायुश्चतुर्थ्यादिपंचानामिंद्रोवाअत्यष्टिः सप्तम्यष्टम्यावष्टी |{अष्टक:2, अध्याय:1}{मंडल:1, सूक्त:135}{अनुवाक:20, सूक्त:2} |
स्ती॒र्णंब॒र्हिरुप॑नोयाहिवी॒तये᳚स॒हस्रे᳚णनि॒युता᳚नियुत्वतेश॒तिनी᳚भिर्नियुत्वते |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} तुभ्यं॒हिपू॒र्वपी᳚तयेदे॒वादे॒वाय॑येमि॒रे |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} प्रते᳚सु॒तासो॒मधु॑मन्तो,अस्थिर॒न्मदा᳚य॒क्रत्वे᳚,अस्थिर॒न्(स्वाहा᳚) || 1 || वर्ग:24 |
तुभ्या॒यंसोमः॒परि॑पूतो॒,अद्रि॑भिःस्पा॒र्हावसा᳚नः॒परि॒कोश॑मर्षतिशु॒क्रावसा᳚नो,अर्षति |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} तवा॒यंभा॒गआ॒युषु॒सोमो᳚दे॒वेषु॑हूयते |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} वह॑वायोनि॒युतो᳚याह्यस्म॒युर्जु॑षा॒णोया᳚ह्यस्म॒युः(स्वाहा᳚) || 2 || |
आनो᳚नि॒युद्भिः॑श॒तिनी᳚भिरध्व॒रंस॑ह॒स्रिणी᳚भि॒रुप॑याहिवी॒तये॒वायो᳚ह॒व्यानि॑वी॒तये᳚ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} तवा॒यंभा॒गऋ॒त्वियः॒सर॑श्मिः॒सूर्ये॒सचा᳚ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} अ॒ध्व॒र्युभि॒र्भर॑माणा,अयंसत॒वायो᳚शु॒क्रा,अ॑यंसत॒(स्वाहा᳚) || 3 || |
आवां॒रथो᳚नि॒युत्वा᳚न्वक्ष॒दव॑से॒ऽभिप्रयां᳚सि॒सुधि॑तानिवी॒तये॒वायो᳚ह॒व्यानि॑वी॒तये᳚ |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः} पिब॑तं॒मध्वो॒,अन्ध॑सःपूर्व॒पेयं॒हिवां᳚हि॒तम् |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः} वाय॒वाच॒न्द्रेण॒राध॒साग॑त॒मिन्द्र॑श्च॒राध॒साग॑त॒म्(स्वाहा᳚) || 4 || |
आवां॒धियो᳚ववृत्युरध्व॒राँ,उपे॒ममिन्दुं᳚मर्मृजन्तवा॒जिन॑मा॒शुमत्यं॒नवा॒जिन᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः} तेषां᳚पिबतमस्म॒यू,आनो᳚गन्तमि॒होत्या |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः} इन्द्र॑वायूसु॒ताना॒मद्रि॑भिर्यु॒वंमदा᳚यवाजदायु॒वम्(स्वाहा᳚) || 5 || |
इ॒मेवां॒सोमा᳚,अ॒प्स्वासु॒ता,इ॒हाध्व॒र्युभि॒र्भर॑माणा,अयंसत॒वायो᳚शु॒क्रा,अ॑यंसत |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः} ए॒तेवा᳚म॒भ्य॑सृक्षतति॒रःप॒वित्र॑मा॒शवः॑ |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः} यु॒वा॒यवोऽति॒रोमा᳚ण्य॒व्यया॒सोमा᳚सो॒,अत्य॒व्यया॒(स्वाहा᳚) || 6 || वर्ग:25 |
अति॑वायोसस॒तोया᳚हि॒शश्व॑तो॒यत्र॒ग्रावा॒वद॑ति॒तत्र॑गच्छतंगृ॒हमिन्द्र॑श्चगच्छतम् |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अष्टिः} विसू॒नृता॒ददृ॑शे॒रीय॑तेघृ॒तमापू॒र्णया᳚नि॒युता᳚याथो,अध्व॒रमिन्द्र॑श्चयाथो,अध्व॒रम्(स्वाहा᳚) || 7 || |
अत्राह॒तद्व॑हेथे॒मध्व॒आहु॑तिं॒यम॑श्व॒त्थमु॑प॒तिष्ठ᳚न्तजा॒यवो॒ऽस्मेतेस᳚न्तुजा॒यवः॑ |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अष्टिः} सा॒कंगावः॒सुव॑ते॒पच्य॑ते॒यवो॒नते᳚वाय॒उप॑दस्यन्तिधे॒नवो॒नाप॑दस्यन्तिधे॒नवः॒(स्वाहा᳚) || 8 || |
इ॒मेयेते॒सुवा᳚योबा॒ह्वो᳚जसो॒ऽन्तर्न॒दीते᳚प॒तय᳚न्त्यु॒क्षणो॒महि॒व्राध᳚न्तउ॒क्षणः॑ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} धन्व᳚ञ्चि॒द्ये,अ॑ना॒शवो᳚जी॒राश्चि॒दगि॑रौकसः |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः} सूर्य॑स्येवर॒श्मयो᳚दुर्नि॒यन्त॑वो॒हस्त॑योर्दुर्नि॒यन्त॑वः॒(स्वाहा᳚) || 9 || |
[15] प्रसुज्येष्ठमिति सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेपोमित्रावरुणौ नमोदिवइत्यस्यारोदसी मित्रावरुणेंद्राग्न्यर्यमभगसोमा देवताः ऊतीदेवानामित्यस्यादेवमरुदग्निमित्रवरुणमघवंतोदेवता अत्यष्टिः अंत्यात्रिष्टुप् |{अष्टक:2, अध्याय:1}{मंडल:1, सूक्त:136}{अनुवाक:20, सूक्त:3} |
प्रसुज्येष्ठं᳚निचि॒राभ्यां᳚बृ॒हन्नमो᳚ह॒व्यंम॒तिंभ॑रतामृळ॒यद्भ्यां॒स्वादि॑ष्ठंमृळ॒यद्भ्या᳚म् |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} तास॒म्राजा᳚घृ॒तासु॑तीय॒ज्ञेय॑ज्ञ॒उप॑स्तुता |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} अथै᳚नोः,क्ष॒त्रंनकुत॑श्च॒नाधृषे᳚देव॒त्वंनूचि॑दा॒धृषे॒(स्वाहा᳚) || 1 || वर्ग:26 |
अद॑र्शिगा॒तुरु॒रवे॒वरी᳚यसी॒पन्था᳚ऋ॒तस्य॒सम॑यंस्तर॒श्मिभि॒श्चक्षु॒र्भग॑स्यर॒श्मिभिः॑ |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} द्यु॒क्षंमि॒त्रस्य॒साद॑नमर्य॒म्णोवरु॑णस्यच |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} अथा᳚दधातेबृ॒हदु॒क्थ्य१॑(अं॒)वय॑उप॒स्तुत्यं᳚बृ॒हद्वयः॒(स्वाहा᳚) || 2 || |
ज्योति॑ष्मती॒मदि॑तिंधार॒यत्क्षि॑तिं॒स्व᳚र्वती॒मास॑चेतेदि॒वेदि॑वेजागृ॒वांसा᳚दि॒वेदि॑वे |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} ज्योति॑ष्मत्क्ष॒त्रमा᳚शाते,आदि॒त्यादानु॑न॒स्पती᳚ |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} मि॒त्रस्तयो॒र्वरु॑णोयात॒यज्ज॑नोऽर्य॒माया᳚त॒यज्ज॑नः॒(स्वाहा᳚) || 3 || |
अ॒यंमि॒त्राय॒वरु॑णाय॒शंत॑मः॒सोमो᳚भूत्वव॒पाने॒ष्वाभ॑गोदे॒वोदे॒वेष्वाभ॑गः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} तंदे॒वासो᳚जुषेरत॒विश्वे᳚,अ॒द्यस॒जोष॑सः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} तथा᳚राजानाकरथो॒यदीम॑ह॒ऋता᳚वाना॒यदीम॑हे॒(स्वाहा᳚) || 4 || |
योमि॒त्राय॒वरु॑णा॒यावि॑ध॒ज्जनो᳚ऽन॒र्वाणं॒तंपरि॑पातो॒,अंह॑सोदा॒श्वांसं॒मर्त॒मंह॑सः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} तम᳚र्य॒माभिर॑क्षत्यृजू॒यन्त॒मनु᳚व्र॒तम् |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} उ॒क्थैर्यए᳚नोःपरि॒भूष॑तिव्र॒तंस्तोमै᳚रा॒भूष॑तिव्र॒तम्(स्वाहा᳚) || 5 || |
नमो᳚दि॒वेबृ॑ह॒तेरोद॑सीभ्यांमि॒त्राय॑वोचं॒वरु॑णायमी॒ळ्हुषे᳚सुमृळी॒काय॑मी॒ळ्हुषे᳚ |{दैवोदासिः परुच्छेपः | लिङ्गोक्ता | अत्यष्टिः} इन्द्र॑म॒ग्निमुप॑स्तुहिद्यु॒क्षम᳚र्य॒मणं॒भग᳚म् |{दैवोदासिः परुच्छेपः | लिङ्गोक्ता | अत्यष्टिः} ज्योग्जीव᳚न्तःप्र॒जया᳚सचेमहि॒सोम॑स्यो॒तीस॑चेमहि॒(स्वाहा᳚) || 6 || |
ऊ॒तीदे॒वानां᳚व॒यमिन्द्र॑वन्तोमंसी॒महि॒स्वय॑शसोम॒रुद्भिः॑ |{दैवोदासिः परुच्छेपः | लिङ्गोक्ता | त्रिष्टुप्} अ॒ग्निर्मि॒त्रोवरु॑णः॒शर्म॑यंस॒न्तद॑श्यामम॒घवा᳚नोव॒यंच॒(स्वाहा᳚) || 7 || |
[16] सुषुमेति तृचस्य सूक्तस्य दैवोदासिःपरुच्छेपोमित्रावरुणावतिशक्वरी |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:137}{अनुवाक:20, सूक्त:4} |
सु॒षु॒माया᳚त॒मद्रि॑भि॒र्गोश्री᳚तामत्स॒रा,इ॒मेसोमा᳚सोमत्स॒रा,इ॒मे |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी} आरा᳚जानादिविस्पृशाऽस्म॒त्राग᳚न्त॒मुप॑नः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी} इ॒मेवां᳚मित्रावरुणा॒गवा᳚शिरः॒सोमाः᳚शु॒क्रागवा᳚शिरः॒(स्वाहा᳚) || 1 || वर्ग:1 |
इ॒मआया᳚त॒मिन्द॑वः॒सोमा᳚सो॒दध्या᳚शिरःसु॒तासो॒दध्या᳚शिरः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी} उ॒तवा᳚मु॒षसो᳚बु॒धिसा॒कंसूर्य॑स्यर॒श्मिभिः॑ |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी} सु॒तोमि॒त्राय॒वरु॑णायपी॒तये॒चारु᳚रृ॒ताय॑पी॒तये॒(स्वाहा᳚) || 2 || |
तांवां᳚धे॒नुंनवा᳚स॒रीमं॒शुंदु॑ह॒न्त्यद्रि॑भिः॒सोमं᳚दुह॒न्त्यद्रि॑भिः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी} अ॒स्म॒त्राग᳚न्त॒मुप॑नो॒ऽर्वाञ्चा॒सोम॑पीतये |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी} अ॒यंवां᳚मित्रावरुणा॒नृभिः॑सु॒तःसोम॒आपी॒तये᳚सु॒तः(स्वाहा᳚) || 3 || |
[17] प्रप्रपूष्णइति चतुरृचस्य सूक्तस्य दैवोदासिःपरुच्छेपःपूषात्यष्टिः |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:138}{अनुवाक:20, सूक्त:5} |
प्रप्र॑पू॒ष्णस्तु॑विजा॒तस्य॑शस्यतेमहि॒त्वम॑स्यत॒वसो॒नत᳚न्दतेस्तो॒त्रम॑स्य॒नत᳚न्दते |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि} अर्चा᳚मिसुम्न॒यन्न॒हमन्त्यू᳚तिंमयो॒भुव᳚म् |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि} विश्व॑स्य॒योमन॑आयुयु॒वेम॒खोदे॒वआ᳚युयु॒वेम॒खः(स्वाहा᳚) || 1 || वर्ग:2 |
प्रहित्वा᳚पूषन्नजि॒रंनयाम॑नि॒स्तोमे᳚भिःकृ॒ण्वऋ॒णवो॒यथा॒मृध॒उष्ट्रो॒नपी᳚परो॒मृधः॑ |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि} हु॒वेयत्त्वा᳚मयो॒भुवं᳚दे॒वंस॒ख्याय॒मर्त्यः॑ |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि} अ॒स्माक॑माङ्गू॒षान्द्यु॒म्निन॑स्कृधि॒वाजे᳚षुद्यु॒म्निन॑स्कृधि॒(स्वाहा᳚) || 2 || |
यस्य॑तेपूषन्त्स॒ख्येवि॑प॒न्यवः॒क्रत्वा᳚चि॒त्सन्तोऽव॑साबुभुज्रि॒रइति॒क्रत्वा᳚बुभुज्रि॒रे |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि} तामनु॑त्वा॒नवी᳚यसींनि॒युतं᳚रा॒यई᳚महे |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि} अहे᳚ळमानउरुशंस॒सरी᳚भव॒वाजे᳚वाजे॒सरी᳚भव॒(स्वाहा᳚) || 3 || |
अ॒स्या,ऊ॒षुण॒उप॑सा॒तये᳚भु॒वोऽहे᳚ळमानोररि॒वाँ,अ॑जाश्वश्रवस्य॒ताम॑जाश्व |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि} ओषुत्वा᳚ववृतीमहि॒स्तोमे᳚भिर्दस्मसा॒धुभिः॑ |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि} न॒हित्वा᳚पूषन्नति॒मन्य॑आघृणे॒नते᳚स॒ख्यम॑पह्नु॒वे(स्वाहा᳚) || 4 || |
[18] अस्तुश्रौषडित्येकादशर्चस्य सूक्तस्य दैवोदासिःपरुच्छेप आद्यायाविश्वेदेवाः द्वितीयायामित्रावरुणौ तृतीयादितिसृणामाश्विनौ षष्ठ्याइंद्रः सप्तम्याअग्निरष्टम्यामरुतो नवम्याइंद्राग्नी दशम्याबृहस्पतिरंत्यायाविश्वेदेवाअत्यष्टिः पंचमीबृहत्यंत्यात्रिष्टुप् | ( वैश्वदेवमेतत्सूक्तं | अत्रप्रत्येकं देवताविभागस्त्वाकरएवपठितः | अनयैवदिशासर्वत्रापिवैश्वदेवसूक्ते देवताविभागः कर्तव्यइतिहितदनुज्ञा | यथाह - एवमन्यासामपिसूक्तप्रयोगेवैश्वदेवत्वं सूक्तभेदप्रयोगेतुयल्लिंगंसादेवतेति) |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:139}{अनुवाक:20, सूक्त:6} |
अस्तु॒श्रौष॑ट्पु॒रो,अ॒ग्निंधि॒याद॑ध॒आनुतच्छर्धो᳚दि॒व्यंवृ॑णीमहइन्द्रवा॒यूवृ॑णीमहे |{दैवोदासिः परुच्छेपः | विश्वदेवाः | अत्यष्टिः} यद्ध॑क्रा॒णावि॒वस्व॑ति॒नाभा᳚सं॒दायि॒नव्य॑सी |{दैवोदासिः परुच्छेपः | विश्वदेवाः | अत्यष्टिः} अध॒प्रसून॒उप॑यन्तुधी॒तयो᳚दे॒वाँ,अच्छा॒नधी॒तयः॒(स्वाहा᳚) || 1 || वर्ग:3 |
यद्ध॒त्यन्मि॑त्रावरुणावृ॒तादध्या᳚द॒दाथे॒,अनृ॑तं॒स्वेन॑म॒न्युना॒दक्ष॑स्य॒स्वेन॑म॒न्युना᳚ |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} यु॒वोरि॒त्थाधि॒सद्म॒स्वप॑श्यामहिर॒ण्यय᳚म् |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः} धी॒भिश्च॒नमन॑सा॒स्वेभि॑र॒क्षभिः॒सोम॑स्य॒स्वेभि॑र॒क्षभिः॒(स्वाहा᳚) || 2 || |
यु॒वांस्तोमे᳚भिर्देव॒यन्तो᳚,अश्विनाऽऽश्रा॒वय᳚न्तइव॒श्लोक॑मा॒यवो᳚यु॒वांह॒व्याभ्या॒३॑(आ॒)यवः॑ |{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः} यु॒वोर्विश्वा॒,अधि॒श्रियः॒पृक्ष॑श्चविश्ववेदसा |{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः} प्रु॒षा॒यन्ते᳚वांप॒वयो᳚हिर॒ण्यये॒रथे᳚दस्राहिर॒ण्यये॒(स्वाहा᳚) || 3 || |
अचे᳚तिदस्रा॒व्यु१॑(उ॒)नाक॑मृण्वथोयु॒ञ्जते᳚वांरथ॒युजो॒दिवि॑ष्टिष्वध्व॒स्मानो॒दिवि॑ष्टिषु |{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः} अधि॑वां॒स्थाम॑व॒न्धुरे॒रथे᳚दस्राहिर॒ण्यये᳚ |{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः} प॒थेव॒यन्ता᳚वनु॒शास॑ता॒रजोऽञ्ज॑सा॒शास॑ता॒रजः॒(स्वाहा᳚) || 4 || |
शची᳚भिर्नःशचीवसू॒दिवा॒नक्तं᳚दशस्यतम् |{दैवोदासिः परुच्छेपः | अश्विनौ | बृहतिः} मावां᳚रा॒तिरुप॑दस॒त्कदा᳚च॒नाऽस्मद्रा॒तिःकदा᳚च॒न(स्वाहा᳚) || 5 || |
वृष᳚न्निन्द्रवृष॒पाणा᳚स॒इन्द॑वइ॒मेसु॒ता,अद्रि॑षुतासउ॒द्भिद॒स्तुभ्यं᳚सु॒तास॑उ॒द्भिदः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} तेत्वा᳚मन्दन्तुदा॒वने᳚म॒हेचि॒त्राय॒राध॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः} गी॒र्भिर्गि᳚र्वाहः॒स्तव॑मान॒आग॑हिसुमृळी॒कोन॒आग॑हि॒(स्वाहा᳚) || 6 || वर्ग:4 |
ओषूणो᳚,अग्नेशृणुहि॒त्वमी᳚ळि॒तोदे॒वेभ्यो᳚ब्रवसिय॒ज्ञिये᳚भ्यो॒राज॑भ्योय॒ज्ञिये᳚भ्यः |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} यद्ध॒त्यामङ्गि॑रोभ्योधे॒नुंदे᳚वा॒,अद॑त्तन |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः} वितांदु॑ह्रे,अर्य॒माक॒र्तरी॒सचाँ᳚,ए॒षतांवे᳚दमे॒सचा॒(स्वाहा᳚) || 7 || |
मोषुवो᳚,अ॒स्मद॒भितानि॒पौंस्या॒सना᳚भूवन्द्यु॒म्नानि॒मोतजा᳚रिषुर॒स्मत्पु॒रोतजा᳚रिषुः |{दैवोदासिः परुच्छेपः | मरुतः | अत्यष्टिः} यद्व॑श्चि॒त्रंयु॒गेयु॑गे॒नव्यं॒घोषा॒दम॑र्त्यम् |{दैवोदासिः परुच्छेपः | मरुतः | अत्यष्टिः} अ॒स्मासु॒तन्म॑रुतो॒यच्च॑दु॒ष्टरं᳚दिधृ॒तायच्च॑दु॒ष्टर॒म्(स्वाहा᳚) || 8 || |
द॒ध्यङ्ह॑मेज॒नुषं॒पूर्वो॒,अङ्गि॑राःप्रि॒यमे᳚धः॒कण्वो॒,अत्रि॒र्मनु᳚र्विदु॒स्तेमे॒पूर्वे॒मनु᳚र्विदुः |{दैवोदासिः परुच्छेपः | इन्द्राग्नी | अत्यष्टिः} तेषां᳚दे॒वेष्वाय॑तिर॒स्माकं॒तेषु॒नाभ॑यः |{दैवोदासिः परुच्छेपः | इन्द्राग्नी | अत्यष्टिः} तेषां᳚प॒देन॒मह्यान॑मेगि॒रेन्द्रा॒ग्नी,आन॑मेगि॒रा(स्वाहा᳚) || 9 || |
होता᳚यक्षद्व॒निनो᳚वन्त॒वार्यं॒बृह॒स्पति᳚र्यजतिवे॒नउ॒क्षभिः॑पुरु॒वारे᳚भिरु॒क्षभिः॑ |{दैवोदासिः परुच्छेपः | बृहस्पतिः | अत्यष्टिः} ज॒गृ॒भ्मादू॒रआ᳚दिशं॒श्लोक॒मद्रे॒रध॒त्मना᳚ |{दैवोदासिः परुच्छेपः | बृहस्पतिः | अत्यष्टिः} अधा᳚रयदर॒रिन्दा᳚निसु॒क्रतुः॑पु॒रूसद्मा᳚निसु॒क्रतुः॒(स्वाहा᳚) || 10 || |
येदे᳚वासोदि॒व्येका᳚दश॒स्थपृ॑थि॒व्यामध्येका᳚दश॒स्थ |{दैवोदासिः परुच्छेपः | विश्वदेवाः | त्रिष्टुप्} अ॒प्सु॒क्षितो᳚महि॒नैका᳚दश॒स्थतेदे᳚वासोय॒ज्ञमि॒मंजु॑षध्व॒म्(स्वाहा᳚) || 11 || |
[19] वेदिषदइति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्जगती अंत्येद्वेत्रिष्टुभौदशमीत्रिष्टुब्वा |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:140}{अनुवाक:21, सूक्त:1} |
वे॒दि॒षदे᳚प्रि॒यधा᳚मायसु॒द्युते᳚धा॒सिमि॑व॒प्रभ॑रा॒योनि॑म॒ग्नये᳚ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} वस्त्रे᳚णेववासया॒मन्म॑ना॒शुचिं᳚ज्यो॒तीर॑थंशु॒क्रव᳚र्णंतमो॒हन॒म्(स्वाहा᳚) || 1 || वर्ग:5 |
अ॒भिद्वि॒जन्मा᳚त्रि॒वृदन्न॑मृज्यतेसंवत्स॒रेवा᳚वृधेज॒ग्धमी॒पुनः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अ॒न्यस्या॒साजि॒ह्वया॒जेन्यो॒वृषा॒न्य१॑(अ॒)न्येन॑व॒निनो᳚मृष्टवार॒णः(स्वाहा᳚) || 2 || |
कृ॒ष्ण॒प्रुतौ᳚वेवि॒जे,अ॑स्यस॒क्षिता᳚,उ॒भात॑रेते,अ॒भिमा॒तरा॒शिशु᳚म् |{औचथ्यो दीर्घतमाः | अग्निः | जगती} प्रा॒चाजि॑ह्वंध्व॒सय᳚न्तंतृषु॒च्युत॒मासाच्यं॒कुप॑यं॒वर्ध॑नंपि॒तुः(स्वाहा᳚) || 3 || |
मु॒मु॒क्ष्वो॒३॑(ओ॒)मन॑वेमानवस्य॒तेर॑घु॒द्रुवः॑कृ॒ष्णसी᳚तासऊ॒जुवः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अ॒स॒म॒ना,अ॑जि॒रासो᳚रघु॒ष्यदो॒वात॑जूता॒,उप॑युज्यन्तआ॒शवः॒(स्वाहा᳚) || 4 || |
आद॑स्य॒तेध्व॒सय᳚न्तो॒वृथे᳚रतेकृ॒ष्णमभ्वं॒महि॒वर्पः॒करि॑क्रतः |{औचथ्यो दीर्घतमाः | अग्निः | जगती} यत्सीं᳚म॒हीम॒वनिं॒प्राभिमर्मृ॑शदभिश्व॒सन्त्स्त॒नय॒न्नेति॒नान॑द॒त्(स्वाहा᳚) || 5 || |
भूष॒न्नयोधि॑ब॒भ्रूषु॒नम्न॑ते॒वृषे᳚व॒पत्नी᳚र॒भ्ये᳚ति॒रोरु॑वत् |{औचथ्यो दीर्घतमाः | अग्निः | जगती} ओ॒जा॒यमा᳚नस्त॒न्व॑श्चशुम्भतेभी॒मोनशृङ्गा᳚दविधावदु॒र्गृभिः॒(स्वाहा᳚) || 6 || वर्ग:6 |
ससं॒स्तिरो᳚वि॒ष्टिरः॒संगृ॑भायतिजा॒नन्ने॒वजा᳚न॒तीर्नित्य॒आश॑ये |{औचथ्यो दीर्घतमाः | अग्निः | जगती} पुन᳚र्वर्धन्ते॒,अपि॑यन्तिदे॒व्य॑म॒न्यद्वर्पः॑पि॒त्रोःकृ᳚ण्वते॒सचा॒(स्वाहा᳚) || 7 || |
तम॒ग्रुवः॑के॒शिनीः॒संहिरे᳚भि॒रऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषीः॒प्रायवे॒पुनः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} तासां᳚ज॒रांप्र॑मु॒ञ्चन्ने᳚ति॒नान॑द॒दसुं॒परं᳚ज॒नय᳚ञ्जी॒वमस्तृ॑त॒म्(स्वाहा᳚) || 8 || |
अ॒धी॒वा॒संपरि॑मा॒तूरि॒हन्नह॑तुवि॒ग्रेभिः॒सत्व॑भिर्याति॒विज्रयः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} वयो॒दध॑त्प॒द्वते॒रेरि॑ह॒त्सदाऽनु॒श्येनी᳚सचतेवर्त॒नीरह॒(स्वाहा᳚) || 9 || |
अ॒स्माक॑मग्नेम॒घव॑त्सुदीदि॒ह्यध॒श्वसी᳚वान्वृष॒भोदमू᳚नाः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुब्वा} अ॒वास्या॒शिशु॑मतीरदीदे॒र्वर्मे᳚वयु॒त्सुप॑रि॒जर्भु॑राणः॒(स्वाहा᳚) || 10 || |
इ॒दम॑ग्ने॒सुधि॑तं॒दुर्धि॑ता॒दधि॑प्रि॒यादु॑चि॒न्मन्म॑नः॒प्रेयो᳚,अस्तुते |{औचथ्यो दीर्घतमाः | अग्निः | जगती} यत्ते᳚शु॒क्रंत॒न्वो॒३॑(ओ॒)रोच॑ते॒शुचि॒तेना॒स्मभ्यं᳚वनसे॒रत्न॒मात्वम्(स्वाहा᳚) || 11 || वर्ग:7 |
रथा᳚य॒नाव॑मु॒तनो᳚गृ॒हाय॒नित्या᳚रित्रांप॒द्वतीं᳚रास्यग्ने |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} अ॒स्माकं᳚वी॒राँ,उ॒तनो᳚म॒घोनो॒जनाँ᳚श्च॒यापा॒रया॒च्छर्म॒याच॒(स्वाहा᳚) || 12 || |
अ॒भीनो᳚,अग्नउ॒क्थमिज्जु॑गुर्या॒द्यावा॒क्षामा॒सिन्ध॑वश्च॒स्वगू᳚र्ताः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} गव्यं॒यव्यं॒यन्तो᳚दी॒र्घाहेषं॒वर॑मरु॒ण्यो᳚वरन्त॒(स्वाहा᳚) || 13 || |
[20] बळित्थेति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्जगती अंत्येद्वेत्रिष्टुभौ|{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:141}{अनुवाक:21, सूक्त:2} |
बळि॒त्थातद्वपु॑षेधायिदर्श॒तंदे॒वस्य॒भर्गः॒सह॑सो॒यतो॒जनि॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} यदी॒मुप॒ह्वर॑ते॒साध॑तेम॒तिरृ॒तस्य॒धेना᳚,अनयन्तस॒स्रुतः॒(स्वाहा᳚) || 1 || वर्ग:8 |
पृ॒क्षोवपुः॑पितु॒मान्नित्य॒आश॑येद्वि॒तीय॒मास॒प्तशि॑वासुमा॒तृषु॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} तृ॒तीय॑मस्यवृष॒भस्य॑दो॒हसे॒दश॑प्रमतिंजनयन्त॒योष॑णः॒(स्वाहा᳚) || 2 || |
निर्यदीं᳚बु॒ध्नान्म॑हि॒षस्य॒वर्प॑सईशा॒नासः॒शव॑सा॒क्रन्त॑सू॒रयः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} यदी॒मनु॑प्र॒दिवो॒मध्व॑आध॒वेगुहा॒सन्तं᳚मात॒रिश्वा᳚मथा॒यति॒(स्वाहा᳚) || 3 || |
प्रयत्पि॒तुःप॑र॒मान्नी॒यते॒पर्यापृ॒क्षुधो᳚वी॒रुधो॒दंसु॑रोहति |{औचथ्यो दीर्घतमाः | अग्निः | जगती} उ॒भायद॑स्यज॒नुषं॒यदिन्व॑त॒आदिद्यवि॑ष्ठो,अभवद्घृ॒णाशुचिः॒(स्वाहा᳚) || 4 || |
आदिन्मा॒तॄरावि॑श॒द्यास्वाशुचि॒रहिं᳚स्यमानउर्वि॒याविवा᳚वृधे |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अनु॒यत्पूर्वा॒,अरु॑हत्सना॒जुवो॒निनव्य॑सी॒ष्वव॑रासुधावते॒(स्वाहा᳚) || 5 || |
आदिद्धोता᳚रंवृणते॒दिवि॑ष्टिषु॒भग॑मिवपपृचा॒नास॑ऋञ्जते |{औचथ्यो दीर्घतमाः | अग्निः | जगती} दे॒वान्यत्क्रत्वा᳚म॒ज्मना᳚पुरुष्टु॒तोमर्तं॒शंसं᳚वि॒श्वधा॒वेति॒धाय॑से॒(स्वाहा᳚) || 6 || वर्ग:9 |
वियदस्था᳚द्यज॒तोवात॑चोदितोह्वा॒रोनवक्वा᳚ज॒रणा॒,अना᳚कृतः |{औचथ्यो दीर्घतमाः | अग्निः | जगती} तस्य॒पत्म᳚न्द॒क्षुषः॑कृ॒ष्णजं᳚हसः॒शुचि॑जन्मनो॒रज॒आव्य॑ध्वनः॒(स्वाहा᳚) || 7 || |
रथो॒नया॒तःशिक्व॑भिःकृ॒तोद्यामङ्गे᳚भिररु॒षेभि॑रीयते |{औचथ्यो दीर्घतमाः | अग्निः | जगती} आद॑स्य॒तेकृ॒ष्णासो᳚दक्षिसू॒रयः॒शूर॑स्येवत्वे॒षथा᳚दीषते॒वयः॒(स्वाहा᳚) || 8 || |
त्वया॒ह्य॑ग्ने॒वरु॑णोधृ॒तव्र॑तोमि॒त्रःशा᳚श॒द्रे,अ᳚र्य॒मासु॒दान॑वः |{औचथ्यो दीर्घतमाः | अग्निः | जगती} यत्सी॒मनु॒क्रतु॑नावि॒श्वथा᳚वि॒भुर॒रान्नने॒मिःप॑रि॒भूरजा᳚यथाः॒(स्वाहा᳚) || 9 || |
त्वम॑ग्नेशशमा॒नाय॑सुन्व॒तेरत्नं᳚यविष्ठदे॒वता᳚तिमिन्वसि |{औचथ्यो दीर्घतमाः | अग्निः | जगती} तंत्वा॒नुनव्यं᳚सहसोयुवन्व॒यंभगं॒नका॒रेम॑हिरत्नधीमहि॒(स्वाहा᳚) || 10 || |
अ॒स्मेर॒यिंनस्वर्थं॒दमू᳚नसं॒भगं॒दक्षं॒नप॑पृचासिधर्ण॒सिम् |{औचथ्यो दीर्घतमाः | अग्निः | जगती} र॒श्मीँऽरि॑व॒योयम॑ति॒जन्म॑नी,उ॒भेदे॒वानां॒शंस॑मृ॒तआच॑सु॒क्रतुः॒(स्वाहा᳚) || 11 || |
उ॒तनः॑सु॒द्योत्मा᳚जी॒राश्वो॒होता᳚म॒न्द्रःशृ॑णवच्च॒न्द्रर॑थः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} सनो᳚नेष॒न्नेष॑तमै॒रमू᳚रो॒ऽग्निर्वा॒मंसु॑वि॒तंवस्यो॒,अच्छ॒(स्वाहा᳚) || 12 || |
अस्ता᳚व्य॒ग्निःशिमी᳚वद्भिर॒र्कैःसाम्रा᳚ज्यायप्रत॒रंदधा᳚नः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} अ॒मीच॒येम॒घवा᳚नोव॒यंच॒मिहं॒नसूरो॒,अति॒निष्ट॑तन्युः॒(स्वाहा᳚) || 13 || |
[21] समिद्धोअग्नइति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाऋषिः इध्मस्तनूनपान्नराशंसइळो बर्हिर्देवीर्द्वार उषासानक्ता देव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टावनस्पतिः स्वाहाकृतयइतिक्रमेणदेवताः अंत्याया इंद्रोनुष्टुप् |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:142}{अनुवाक:21, सूक्त:3} |
समि॑द्धो,अग्न॒आव॑हदे॒वाँ,अ॒द्यय॒तस्रु॑चे |{औचथ्यो दीर्घतमाः | इध्मः समिद्धोऽग्निर्वा | अनुष्टुप्} तन्तुं᳚तनुष्वपू॒र्व्यंसु॒तसो᳚मायदा॒शुषे॒(स्वाहा᳚) || 1 || वर्ग:10 |
घृ॒तव᳚न्त॒मुप॑मासि॒मधु॑मन्तंतनूनपात् |{औचथ्यो दीर्घतमाः | तनूनपात् | अनुष्टुप्} य॒ज्ञंविप्र॑स्य॒माव॑तःशशमा॒नस्य॑दा॒शुषः॒(स्वाहा᳚) || 2 || |
शुचिः॑पाव॒को,अद्भु॑तो॒मध्वा᳚य॒ज्ञंमि॑मिक्षति |{औचथ्यो दीर्घतमाः | नराशंसः | अनुष्टुप्} नरा॒शंस॒स्त्रिरादि॒वोदे॒वोदे॒वेषु॑य॒ज्ञियः॒(स्वाहा᳚) || 3 || |
ई॒ळि॒तो,अ॑ग्न॒आव॒हेन्द्रं᳚चि॒त्रमि॒हप्रि॒यम् |{औचथ्यो दीर्घतमाः | इळः | अनुष्टुप्} इ॒यंहित्वा᳚म॒तिर्ममाच्छा᳚सुजिह्वव॒च्यते॒(स्वाहा᳚) || 4 || |
स्तृ॒णा॒नासो᳚य॒तस्रु॑चोब॒र्हिर्य॒ज्ञेस्व॑ध्व॒रे |{औचथ्यो दीर्घतमाः | बर्हिः | अनुष्टुप्} वृ॒ञ्जेदे॒वव्य॑चस्तम॒मिन्द्रा᳚य॒शर्म॑स॒प्रथः॒(स्वाहा᳚) || 5 || |
विश्र॑यन्तामृता॒वृधः॑प्र॒यैदे॒वेभ्यो᳚म॒हीः |{औचथ्यो दीर्घतमाः | देवीर्द्वारः | अनुष्टुप्} पा॒व॒कासः॑पुरु॒स्पृहो॒द्वारो᳚दे॒वीर॑स॒श्चतः॒(स्वाहा᳚) || 6 || |
आभन्द॑माने॒,उपा᳚के॒नक्तो॒षासा᳚सु॒पेश॑सा |{औचथ्यो दीर्घतमाः | उषासानक्ता | अनुष्टुप्} य॒ह्वी,ऋ॒तस्य॑मा॒तरा॒सीद॑तांब॒र्हिरासु॒मत्(स्वाहा᳚) || 7 || वर्ग:11 |
म॒न्द्रजि॑ह्वाजुगु॒र्वणी॒होता᳚रा॒दैव्या᳚क॒वी |{औचथ्यो दीर्घतमाः | देव्यौहोतारौ | अनुष्टुप्} य॒ज्ञंनो᳚यक्षतामि॒मंसि॒ध्रम॒द्यदि॑वि॒स्पृश॒म्(स्वाहा᳚) || 8 || |
शुचि॑र्दे॒वेष्वर्पि॑ता॒होत्रा᳚म॒रुत्सु॒भार॑ती |{औचथ्यो दीर्घतमाः | तिस्रो देव्यः सरस्वतीळाभारत्यः | अनुष्टुप्} इळा॒सर॑स्वतीम॒हीब॒र्हिःसी᳚दन्तुय॒ज्ञियाः᳚(स्वाहा᳚) || 9 || |
तन्न॑स्तु॒रीप॒मद्भु॑तंपु॒रुवारं᳚पु॒रुत्मना᳚ |{औचथ्यो दीर्घतमाः | त्वष्टाः | अनुष्टुप्} त्वष्टा॒पोषा᳚य॒विष्य॑तुरा॒येनाभा᳚नो,अस्म॒युः(स्वाहा᳚) || 10 || |
अ॒व॒सृ॒जन्नुप॒त्मना᳚दे॒वान्य॑क्षिवनस्पते |{औचथ्यो दीर्घतमाः | वनस्पतिः | अनुष्टुप्} अ॒ग्निर्ह॒व्यासु॑षूदतिदे॒वोदे॒वेषु॒मेधि॑रः॒(स्वाहा᳚) || 11 || |
पू॒ष॒ण्वते᳚म॒रुत्व॑तेवि॒श्वदे᳚वायवा॒यवे᳚ |{औचथ्यो दीर्घतमाः | स्वाहाकृतयः | अनुष्टुप्} स्वाहा᳚गाय॒त्रवे᳚पसेह॒व्यमिन्द्रा᳚यकर्तन॒(स्वाहा᳚) || 12 || |
स्वाहा᳚कृता॒न्याग॒ह्युप॑ह॒व्यानि॑वी॒तये᳚ |{औचथ्यो दीर्घतमाः | इन्द्रः | अनुष्टुप्} इन्द्राग॑हिश्रु॒धीहवं॒त्वांह॑वन्ते,अध्व॒रे(स्वाहा᳚) || 13 || |
[22] प्रतव्यसीमित्यष्टर्चस्य सूक्तस्यौचथ्यो दीर्घतमाअग्निर्जगतीअंत्यात्रिष्टुप् |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:143}{अनुवाक:21, सूक्त:4} |
प्रतव्य॑सीं॒नव्य॑सींधी॒तिम॒ग्नये᳚वा॒चोम॒तिंसह॑सःसू॒नवे᳚भरे |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अ॒पांनपा॒द्योवसु॑भिःस॒हप्रि॒योहोता᳚पृथि॒व्यांन्यसी᳚ददृ॒त्वियः॒(स्वाहा᳚) || 1 || वर्ग:12 |
सजाय॑मानःपर॒मेव्यो᳚मन्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अ॒स्यक्रत्वा᳚समिधा॒नस्य॑म॒ज्मना॒प्रद्यावा᳚शो॒चिःपृ॑थि॒वी,अ॑रोचय॒त्(स्वाहा᳚) || 2 || |
अ॒स्यत्वे॒षा,अ॒जरा᳚,अ॒स्यभा॒नवः॑सुसं॒दृशः॑सु॒प्रती᳚कस्यसु॒द्युतः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} भात्व॑क्षसो॒,अत्य॒क्तुर्नसिन्ध॑वो॒ऽग्नेरे᳚जन्ते॒,अस॑सन्तो,अ॒जराः᳚(स्वाहा᳚) || 3 || |
यमे᳚रि॒रेभृग॑वोवि॒श्ववे᳚दसं॒नाभा᳚पृथि॒व्याभुव॑नस्यम॒ज्मना᳚ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अ॒ग्निंतंगी॒र्भिर्हि॑नुहि॒स्वआदमे॒यएको॒वस्वो॒वरु॑णो॒नराज॑ति॒(स्वाहा᳚) || 4 || |
नयोवरा᳚यम॒रुता᳚मिवस्व॒नःसेने᳚वसृ॒ष्टादि॒व्यायथा॒शनिः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अ॒ग्निर्जम्भै᳚स्तिगि॒तैर॑त्ति॒भर्व॑तियो॒धोनशत्रू॒न्त्सवना॒न्यृ᳚ञ्जते॒(स्वाहा᳚) || 5 || |
कु॒विन्नो᳚,अ॒ग्निरु॒चथ॑स्य॒वीरस॒द्वसु॑ष्कु॒विद्वसु॑भिः॒काम॑मा॒वर॑त् |{औचथ्यो दीर्घतमाः | अग्निः | जगती} चो॒दःकु॒वित्तु॑तु॒ज्यात्सा॒तये॒धियः॒शुचि॑प्रतीकं॒तम॒याधि॒यागृ॑णे॒(स्वाहा᳚) || 6 || |
घृ॒तप्र॑तीकंवऋ॒तस्य॑धू॒र्षद॑म॒ग्निंमि॒त्रंनस॑मिधा॒नऋ᳚ञ्जते |{औचथ्यो दीर्घतमाः | अग्निः | जगती} इन्धा᳚नो,अ॒क्रोवि॒दथे᳚षु॒दीद्य॑च्छु॒क्रव᳚र्णा॒मुदु॑नोयंसते॒धिय॒म्(स्वाहा᳚) || 7 || |
अप्र॑युच्छ॒न्नप्र॑युच्छद्भिरग्नेशि॒वेभि᳚र्नःपा॒युभिः॑पाहिश॒ग्मैः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} अद॑ब्धेभि॒रदृ॑पितेभिरि॒ष्टेऽनि॑मिषद्भिः॒परि॑पाहिनो॒जाः(स्वाहा᳚) || 8 || |
[23] एतीति सप्तर्चस्य सूक्तस्यौचथ्योदीर्घतमाग्निर्जगती |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:144}{अनुवाक:21, सूक्त:5} |
एति॒प्रहोता᳚व्र॒तम॑स्यमा॒ययो॒र्ध्वांदधा᳚नः॒शुचि॑पेशसं॒धिय᳚म् |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अ॒भिस्रुचः॑क्रमतेदक्षिणा॒वृतो॒या,अ॑स्य॒धाम॑प्रथ॒मंह॒निंस॑ते॒(स्वाहा᳚) || 1 || वर्ग:13 |
अ॒भीमृ॒तस्य॑दो॒हना᳚,अनूषत॒योनौ᳚दे॒वस्य॒सद॑ने॒परी᳚वृताः |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अ॒पामु॒पस्थे॒विभृ॑तो॒यदाव॑स॒दध॑स्व॒धा,अ॑धय॒द्याभि॒रीय॑ते॒(स्वाहा᳚) || 2 || |
युयू᳚षतः॒सव॑यसा॒तदिद्वपुः॑समा॒नमर्थं᳚वि॒तरि॑त्रतामि॒थः |{औचथ्यो दीर्घतमाः | अग्निः | जगती} आदीं॒भगो॒नहव्यः॒सम॒स्मदावोळ्हु॒र्नर॒श्मीन्त्सम॑यंस्त॒सार॑थिः॒(स्वाहा᳚) || 3 || |
यमीं॒द्वासव॑यसासप॒र्यतः॑समा॒नेयोना᳚मिथु॒नासमो᳚कसा |{औचथ्यो दीर्घतमाः | अग्निः | जगती} दिवा॒ननक्तं᳚पलि॒तोयुवा᳚जनिपु॒रूचर᳚न्न॒जरो॒मानु॑षायु॒गा(स्वाहा᳚) || 4 || |
तमीं᳚हिन्वन्तिधी॒तयो॒दश॒व्रिशो᳚दे॒वंमर्ता᳚सऊ॒तये᳚हवामहे |{औचथ्यो दीर्घतमाः | अग्निः | जगती} धनो॒रधि॑प्र॒वत॒आसऋ᳚ण्वत्यभि॒व्रज॑द्भिर्व॒युना॒नवा᳚धित॒(स्वाहा᳚) || 5 || |
त्वंह्य॑ग्नेदि॒व्यस्य॒राज॑सि॒त्वंपार्थि॑वस्यपशु॒पा,इ॑व॒त्मना᳚ |{औचथ्यो दीर्घतमाः | अग्निः | जगती} एनी᳚तए॒तेबृ॑ह॒ती,अ॑भि॒श्रिया᳚हिर॒ण्ययी॒वक्व॑रीब॒र्हिरा᳚शाते॒(स्वाहा᳚) || 6 || |
अग्ने᳚जु॒षस्व॒प्रति॑हर्य॒तद्वचो॒मन्द्र॒स्वधा᳚व॒ऋत॑जात॒सुक्र॑तो |{औचथ्यो दीर्घतमाः | अग्निः | जगती} योवि॒श्वतः॑प्र॒त्यङ्ङसि॑दर्श॒तोर॒ण्वःसंदृ॑ष्टौपितु॒माँ,इ॑व॒क्षयः॒(स्वाहा᳚) || 7 || |
[24] तंपृच्छतेति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्जगतीअंत्यात्रिष्टुप् |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:145}{अनुवाक:21, सूक्त:6} |
तंपृ॑च्छता॒सज॑गामा॒सवे᳚द॒सचि॑कि॒त्वाँ,ई᳚यते॒सान्वी᳚यते |{औचथ्यो दीर्घतमाः | अग्निः | जगती} तस्मि᳚न्त्सन्तिप्र॒शिष॒स्तस्मि᳚न्नि॒ष्टयः॒सवाज॑स्य॒शव॑सःशु॒ष्मिण॒स्पतिः॒(स्वाहा᳚) || 1 || वर्ग:14 |
तमित्पृ॑च्छन्ति॒नसि॒मोविपृ॑च्छति॒स्वेने᳚व॒धीरो॒मन॑सा॒यदग्र॑भीत् |{औचथ्यो दीर्घतमाः | अग्निः | जगती} नमृ॑ष्यतेप्रथ॒मंनाप॑रं॒वचो॒ऽस्यक्रत्वा᳚सचते॒,अप्र॑दृपितः॒(स्वाहा᳚) || 2 || |
तमिद्ग॑च्छन्तिजु॒ह्व१॑(अ॒)स्तमर्व॑ती॒र्विश्वा॒न्येकः॑शृणव॒द्वचां᳚सिमे |{औचथ्यो दीर्घतमाः | अग्निः | जगती} पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नोऽच्छि॑द्रोतिः॒शिशु॒राद॑त्त॒संरभः॒(स्वाहा᳚) || 3 || |
उ॒प॒स्थायं᳚चरति॒यत्स॒मार॑तस॒द्योजा॒तस्त॑त्सार॒युज्ये᳚भिः |{औचथ्यो दीर्घतमाः | अग्निः | जगती} अ॒भिश्वा॒न्तंमृ॑शतेना॒न्द्ये᳚मु॒देयदीं॒गच्छ᳚न्त्युश॒तीर॑पिष्ठि॒तम्(स्वाहा᳚) || 4 || |
सईं᳚मृ॒गो,अप्यो᳚वन॒र्गुरुप॑त्व॒च्यु॑प॒मस्यां॒निधा᳚यि |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} व्य॑ब्रवीद्व॒युना॒मर्त्ये᳚भ्यो॒ऽग्निर्वि॒द्वाँ,ऋ॑त॒चिद्धिस॒त्यः(स्वाहा᳚) || 5 || |
[25] त्रिमूर्धानमिति पंचर्चस्य सूक्तस्यौचथ्यो दीर्घतमाअग्निस्त्रिष्टुप् |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:146}{अनुवाक:21, सूक्त:7} |
त्रि॒मू॒र्धानं᳚स॒प्तर॑श्मिंगृणी॒षेऽनू᳚नम॒ग्निंपि॒त्रोरु॒पस्थे᳚ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} नि॒ष॒त्तम॑स्य॒चर॑तोध्रु॒वस्य॒विश्वा᳚दि॒वोरो᳚च॒नाप॑प्रि॒वांस॒म्(स्वाहा᳚) || 1 || वर्ग:15 |
उ॒क्षाम॒हाँ,अ॒भिव॑वक्षएने,अ॒जर॑स्तस्थावि॒तऊ᳚तिरृ॒ष्वः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} उ॒र्व्याःप॒दोनिद॑धाति॒सानौ᳚रि॒हन्त्यूधो᳚,अरु॒षासो᳚,अस्य॒(स्वाहा᳚) || 2 || |
स॒मा॒नंव॒त्सम॒भिसं॒चर᳚न्ती॒विष्व॑ग्धे॒नूविच॑रतःसु॒मेके᳚ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} अ॒न॒प॒वृ॒ज्याँ,अध्व॑नो॒मिमा᳚ने॒विश्वा॒न्केताँ॒,अधि॑म॒होदधा᳚ने॒(स्वाहा᳚) || 3 || |
धीरा᳚सःप॒दंक॒वयो᳚नयन्ति॒नाना᳚हृ॒दारक्ष॑माणा,अजु॒र्यम् |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} सिषा᳚सन्तः॒पर्य॑पश्यन्त॒सिन्धु॑मा॒विरे᳚भ्यो,अभव॒त्सूर्यो॒नॄ॒न्(स्वाहा᳚) || 4 || |
दि॒दृ॒क्षेण्यः॒परि॒काष्ठा᳚सु॒जेन्य॑ई॒ळेन्यो᳚म॒हो,अर्भा᳚यजी॒वसे᳚ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} पु॒रु॒त्रायदभ॑व॒त्सूरहै᳚भ्यो॒गर्भे᳚भ्योम॒घवा᳚वि॒श्वद॑र्शतः॒(स्वाहा᳚) || 5 || |
[26] कथातइतिपंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्नित्रिष्टुप् |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:147}{अनुवाक:21, सूक्त:8} |
क॒थाते᳚,अग्नेशु॒चय᳚न्तआ॒योर्द॑दा॒शुर्वाजे᳚भिराशुषा॒णाः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} उ॒भेयत्तो॒केतन॑ये॒दधा᳚ना,ऋ॒तस्य॒साम᳚न्र॒णय᳚न्तदे॒वाः(स्वाहा᳚) || 1 || वर्ग:16 |
बोधा᳚मे,अ॒स्यवच॑सोयविष्ठ॒मंहि॑ष्ठस्य॒प्रभृ॑तस्यस्वधावः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} पीय॑तित्वो॒,अनु॑त्वोगृणातिव॒न्दारु॑स्तेत॒न्वं᳚वन्दे,अग्ने॒(स्वाहा᳚) || 2 || |
येपा॒यवो᳚मामते॒यंते᳚,अग्ने॒पश्य᳚न्तो,अ॒न्धंदु॑रि॒तादर॑क्षन् |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} र॒रक्ष॒तान्त्सु॒कृतो᳚वि॒श्ववे᳚दा॒दिप्स᳚न्त॒इद्रि॒पवो॒नाह॑देभुः॒(स्वाहा᳚) || 3 || |
योनो᳚,अग्ने॒,अर॑रिवाँ,अघा॒युर॑राती॒वाम॒र्चय॑तिद्व॒येन॑ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} मन्त्रो᳚गु॒रुःपुन॑रस्तु॒सो,अ॑स्मा॒,अनु॑मृक्षीष्टत॒न्वं᳚दुरु॒क्तैः(स्वाहा᳚) || 4 || |
उ॒तवा॒यःस॑हस्यप्रवि॒द्वान्मर्तो॒मर्तं᳚म॒र्चय॑तिद्व॒येन॑ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} अतः॑पाहिस्तवमानस्तु॒वन्त॒मग्ने॒माकि᳚र्नोदुरि॒ताय॑धायीः॒(स्वाहा᳚) || 5 || |
[27] मथीद्यदीमिति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निस्त्रिष्टुप् |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:148}{अनुवाक:21, सूक्त:9} |
मथी॒द्यदीं᳚वि॒ष्टोमा᳚त॒रिश्वा॒होता᳚रंवि॒श्वाप्सुं᳚वि॒श्वदे᳚व्यम् |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} नियंद॒धुर्म॑नु॒ष्या᳚सुवि॒क्षुस्व१॑(अ॒)र्णचि॒त्रंवपु॑षेवि॒भाव॒म्(स्वाहा᳚) || 1 || वर्ग:17 |
द॒दा॒नमिन्नद॑दभन्त॒मन्मा॒ग्निर्वरू᳚थं॒मम॒तस्य॑चाकन् |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} जु॒षन्त॒विश्वा᳚न्यस्य॒कर्मोप॑स्तुतिं॒भर॑माणस्यका॒रोः(स्वाहा᳚) || 2 || |
नित्ये᳚चि॒न्नुयंसद॑नेजगृ॒भ्रेप्रश॑स्तिभिर्दधि॒रेय॒ज्ञिया᳚सः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} प्रसून॑यन्तगृ॒भय᳚न्तइ॒ष्टावश्वा᳚सो॒नर॒थ्यो᳚रारहा॒णाः(स्वाहा᳚) || 3 || |
पु॒रूणि॑द॒स्मोनिरि॑णाति॒जम्भै॒राद्रो᳚चते॒वन॒आवि॒भावा᳚ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} आद॑स्य॒वातो॒,अनु॑वातिशो॒चिरस्तु॒र्नशर्या᳚मस॒नामनु॒द्यून्(स्वाहा᳚) || 4 || |
नयंरि॒पवो॒नरि॑ष॒ण्यवो॒गर्भे॒सन्तं᳚रेष॒णारे॒षय᳚न्ति |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्} अ॒न्धा,अ॑प॒श्यानद॑भन्नभि॒ख्यानित्या᳚सईंप्रे॒तारो᳚,अरक्ष॒न्(स्वाहा᳚) || 5 || |
[28] महः सरायइति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्विराट् |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:149}{अनुवाक:21, सूक्त:10} |
म॒हःसरा॒यएष॑ते॒पति॒र्दन्नि॒नइ॒नस्य॒वसु॑नःप॒दआ |{औचथ्यो दीर्घतमाः | अग्निः | विराट्} उप॒ध्रज᳚न्त॒मद्र॑योवि॒धन्नित्(स्वाहा᳚) || 1 || वर्ग:18 |
सयोवृषा᳚न॒रांनरोद॑स्योः॒श्रवो᳚भि॒रस्ति॑जी॒वपी᳚तसर्गः |{औचथ्यो दीर्घतमाः | अग्निः | विराट्} प्रयःस॑स्रा॒णःशि॑श्री॒तयोनौ॒(स्वाहा᳚) || 2 || |
आयःपुरं॒नार्मि॑णी॒मदी᳚दे॒दत्यः॑क॒विर्न॑भ॒न्यो॒३॑(ओ॒)नार्वा᳚ |{औचथ्यो दीर्घतमाः | अग्निः | विराट्} सूरो॒नरु॑रु॒क्वाञ्छ॒तात्मा॒(स्वाहा᳚) || 3 || |
अ॒भिद्वि॒जन्मा॒त्रीरो᳚च॒नानि॒विश्वा॒रजां᳚सिशुशुचा॒नो,अ॑स्थात् |{औचथ्यो दीर्घतमाः | अग्निः | विराट्} होता॒यजि॑ष्ठो,अ॒पांस॒धस्थे॒(स्वाहा᳚) || 4 || |
अ॒यंसहोता॒योद्वि॒जन्मा॒विश्वा᳚द॒धेवार्या᳚णिश्रव॒स्या |{औचथ्यो दीर्घतमाः | अग्निः | विराट्} मर्तो॒यो,अ॑स्मैसु॒तुको᳚द॒दाश॒(स्वाहा᳚) || 5 || |
[29] पुरुत्वेति तृचस्य सूक्तस्यौचथ्योदीर्घतमाअग्निरुष्णिक् |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:150}{अनुवाक:21, सूक्त:11} |
पु॒रुत्वा᳚दा॒श्वान्वो᳚चे॒ऽरिर॑ग्ने॒तव॑स्वि॒दा |{औचथ्यो दीर्घतमाः | अग्निः | उष्णिक्} तो॒दस्ये᳚वशर॒णआम॒हस्य॒(स्वाहा᳚) || 1 || वर्ग:19 |
व्य॑नि॒नस्य॑ध॒निनः॑प्रहो॒षेचि॒दर॑रुषः |{औचथ्यो दीर्घतमाः | अग्निः | उष्णिक्} क॒दाच॒नप्र॒जिग॑तो॒,अदे᳚वयोः॒(स्वाहा᳚) || 2 || |
सच॒न्द्रोवि॑प्र॒मर्त्यो᳚म॒होव्राध᳚न्तमोदि॒वि |{औचथ्यो दीर्घतमाः | अग्निः | उष्णिक्} प्रप्रेत्ते᳚,अग्नेव॒नुषः॑स्याम॒(स्वाहा᳚) || 3 || |
[30] मित्रंनयमिति नवर्चस्य सूक्तस्यौचथ्योदीर्घतमामित्रावरुणावाद्यायामित्रोजगती |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:151}{अनुवाक:21, सूक्त:12} |
मि॒त्रंनयंशिम्या॒गोषु॑ग॒व्यवः॑स्वा॒ध्यो᳚वि॒दथे᳚,अ॒प्सुजीज॑नन् |{औचथ्यो दीर्घतमाः | मित्रः | जगती} अरे᳚जेतां॒रोद॑सी॒पाज॑सागि॒राप्रति॑प्रि॒यंय॑ज॒तंज॒नुषा॒मवः॒(स्वाहा᳚) || 1 || वर्ग:20 |
यद्ध॒त्यद्वां᳚पुरुमी॒ळ्हस्य॑सो॒मिनः॒प्रमि॒त्रासो॒नद॑धि॒रेस्वा॒भुवः॑ |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती} अध॒क्रतुं᳚विदतंगा॒तुमर्च॑तउ॒तश्रु॑तंवृषणाप॒स्त्या᳚वतः॒(स्वाहा᳚) || 2 || |
आवां᳚भूषन्क्षि॒तयो॒जन्म॒रोद॑स्योःप्र॒वाच्यं᳚वृषणा॒दक्ष॑सेम॒हे |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती} यदी᳚मृ॒ताय॒भर॑थो॒यदर्व॑ते॒प्रहोत्र॑या॒शिम्या᳚वीथो,अध्व॒रम्(स्वाहा᳚) || 3 || |
प्रसाक्षि॒तिर॑सुर॒यामहि॑प्रि॒यऋता᳚वानावृ॒तमाघो᳚षथोबृ॒हत् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती} यु॒वंदि॒वोबृ॑ह॒तोदक्ष॑मा॒भुवं॒गांनधु॒र्युप॑युञ्जाथे,अ॒पः(स्वाहा᳚) || 4 || |
म॒ही,अत्र॑महि॒नावार॑मृण्वथोऽरे॒णव॒स्तुज॒आसद्म᳚न्धे॒नवः॑ |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती} स्वर᳚न्ति॒ता,उ॑प॒रता᳚ति॒सूर्य॒मानि॒म्रुच॑उ॒षस॑स्तक्व॒वीरि॑व॒(स्वाहा᳚) || 5 || |
आवा᳚मृ॒ताय॑के॒शिनी᳚रनूषत॒मित्र॒यत्र॒वरु॑णगा॒तुमर्च॑थः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती} अव॒त्मना᳚सृ॒जतं॒पिन्व॑तं॒धियो᳚यु॒वंविप्र॑स्य॒मन्म॑नामिरज्यथः॒(स्वाहा᳚) || 6 || वर्ग:21 |
योवां᳚य॒ज्ञैःश॑शमा॒नोह॒दाश॑तिक॒विर्होता॒यज॑तिमन्म॒साध॑नः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती} उपाह॒तंगच्छ॑थोवी॒थो,अ॑ध्व॒रमच्छा॒गिरः॑सुम॒तिंग᳚न्तमस्म॒यू(स्वाहा᳚) || 7 || |
यु॒वांय॒ज्ञैःप्र॑थ॒मागोभि॑रञ्जत॒ऋता᳚वाना॒मन॑सो॒नप्रयु॑क्तिषु |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती} भर᳚न्तिवां॒मन्म॑नासं॒यता॒गिरोऽदृ॑प्यता॒मन॑सारे॒वदा᳚शाथे॒(स्वाहा᳚) || 8 || |
रे॒वद्वयो᳚दधाथेरे॒वदा᳚शाथे॒नरा᳚मा॒याभि॑रि॒तऊ᳚ति॒माहि॑नम् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती} नवां॒द्यावोऽह॑भि॒र्नोतसिन्ध॑वो॒नदे᳚व॒त्वंप॒णयो॒नान॑शुर्म॒घम्(स्वाहा᳚) || 9 || |
[31] युवंवस्त्राणीति सप्तर्चस्य सूक्तस्यौचथ्योदीर्घतमामित्रावरुणौत्रिष्टुप् |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:152}{अनुवाक:21, सूक्त:13} |
यु॒वंवस्त्रा᳚णिपीव॒साव॑साथेयु॒वोरच्छि॑द्रा॒मन्त॑वोह॒सर्गाः᳚ |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} अवा᳚तिरत॒मनृ॑तानि॒विश्व॑ऋ॒तेन॑मित्रावरुणासचेथे॒(स्वाहा᳚) || 1 || वर्ग:22 |
ए॒तच्च॒नत्वो॒विचि॑केतदेषांस॒त्योमन्त्रः॑कविश॒स्तऋघा᳚वान् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} त्रि॒रश्रिं᳚हन्ति॒चतु॑रश्रिरु॒ग्रोदे᳚व॒निदो᳚हप्र॑थ॒मा,अ॑जूर्य॒न्(स्वाहा᳚) || 2 || |
अ॒पादे᳚तिप्रथ॒माप॒द्वती᳚नां॒कस्तद्वां᳚मित्रावरु॒णाचि॑केत |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} गर्भो᳚भा॒रंभ॑र॒त्याचि॑दस्यऋ॒तंपिप॒र्त्यनृ॑तं॒निता᳚री॒त्(स्वाहा᳚) || 3 || |
प्र॒यन्त॒मित्परि॑जा॒रंक॒नीनां॒पश्या᳚मसि॒नोप॑नि॒पद्य॑मानम् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} अन॑वपृग्णा॒वित॑ता॒वसा᳚नंप्रि॒यंमि॒त्रस्य॒वरु॑णस्य॒धाम॒(स्वाहा᳚) || 4 || |
अ॒न॒श्वोजा॒तो,अ॑नभी॒शुरर्वा॒कनि॑क्रदत्पतयदू॒र्ध्वसा᳚नुः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} अ॒चित्तं॒ब्रह्म॑जुजुषु॒र्युवा᳚नः॒प्रमि॒त्रेधाम॒वरु॑णेगृ॒णन्तः॒(स्वाहा᳚) || 5 || |
आधे॒नवो᳚मामते॒यमव᳚न्तीर्ब्रह्म॒प्रियं᳚पीपय॒न्त्सस्मि॒न्नूध॑न् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} पि॒त्वोभि॑क्षेतव॒युना᳚निवि॒द्वाना॒साविवा᳚स॒न्नदि॑तिमुरुष्ये॒त्(स्वाहा᳚) || 6 || |
आवां᳚मित्रावरुणाह॒व्यजु॑ष्टिं॒नम॑सादेवा॒वव॑साववृत्याम् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} अ॒स्माकं॒ब्रह्म॒पृत॑नासुसह्या,अ॒स्माकं᳚वृ॒ष्टिर्दि॒व्यासु॑पा॒रा(स्वाहा᳚) || 7 || |
[32] यजामहइति चतुरृचस्य सूक्तस्यौचथ्योदीर्घतमामित्रावरुणौत्रिष्टुप् |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:153}{अनुवाक:21, सूक्त:14} |
यजा᳚महेवांम॒हःस॒जोषा᳚ह॒व्येभि᳚र्मित्रावरुणा॒नमो᳚भिः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} घृ॒तैर्घृ॑तस्नू॒,अध॒यद्वा᳚म॒स्मे,अ॑ध्व॒र्यवो॒नधी॒तिभि॒र्भर᳚न्ति॒(स्वाहा᳚) || 1 || वर्ग:23 |
प्रस्तु॑तिर्वां॒धाम॒नप्रयु॑क्ति॒रया᳚मिमित्रावरुणासुवृ॒क्तिः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} अ॒नक्ति॒यद्वां᳚वि॒दथे᳚षु॒होता᳚सु॒म्नंवां᳚सू॒रिर्वृ॑षणा॒विय॑क्ष॒न्(स्वाहा᳚) || 2 || |
पी॒पाय॑धे॒नुरदि॑तिरृ॒ताय॒जना᳚यमित्रावरुणाहवि॒र्दे |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} हि॒नोति॒यद्वां᳚वि॒दथे᳚सप॒र्यन्त्सरा॒तह᳚व्यो॒मानु॑षो॒नहोता॒(स्वाहा᳚) || 3 || |
उ॒तवां᳚वि॒क्षुमद्या॒स्वन्धो॒गाव॒आप॑श्चपीपयन्तदे॒वीः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्} उ॒तोनो᳚,अ॒स्यपू॒र्व्यःपति॒र्दन्वी॒तंपा॒तंपय॑सउ॒स्रिया᳚याः॒(स्वाहा᳚) || 4 || |
[33] विष्णोर्नुकमिति षडृचस्य सूक्तस्यौचध्योदीर्घतमा विष्णुस्त्रिष्टुप् |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:154}{अनुवाक:21, सूक्त:15} |
विष्णो॒र्नुकं᳚वी॒र्या᳚णि॒प्रवो᳚चं॒यःपार्थि॑वानिविम॒मेरजां᳚सि |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} यो,अस्क॑भाय॒दुत्त॑रंस॒धस्थं᳚विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः(स्वाहा᳚) || 1 || वर्ग:24 |
प्रतद्विष्णुः॑स्तवतेवी॒र्ये᳚णमृ॒गोनभी॒मःकु॑च॒रोगि॑रि॒ष्ठाः |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} यस्यो॒रुषु॑त्रि॒षुवि॒क्रम॑णेष्वधिक्षि॒यन्ति॒भुव॑नानि॒विश्वा॒(स्वाहा᳚) || 2 || |
प्रविष्ण॑वेशू॒षमे᳚तु॒मन्म॑गिरि॒क्षित॑उरुगा॒याय॒वृष्णे᳚ |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} यइ॒दंदी॒र्घंप्रय॑तंस॒धस्थ॒मेको᳚विम॒मेत्रि॒भिरित्प॒देभिः॒(स्वाहा᳚) || 3 || |
यस्य॒त्रीपू॒र्णामधु॑नाप॒दान्यक्षी᳚यमाणास्व॒धया॒मद᳚न्ति |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} यउ॑त्रि॒धातु॑पृथि॒वीमु॒तद्यामेको᳚दा॒धार॒भुव॑नानि॒विश्वा॒(स्वाहा᳚) || 4 || |
तद॑स्यप्रि॒यम॒भिपाथो᳚,अश्यां॒नरो॒यत्र॑देव॒यवो॒मद᳚न्ति |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} उ॒रु॒क्र॒मस्य॒सहिबन्धु॑रि॒त्थाविष्णोः᳚प॒देप॑र॒मेमध्व॒उत्सः॒(स्वाहा᳚) || 5 || |
तावां॒वास्तू᳚न्युश्मसि॒गम॑ध्यै॒यत्र॒गावो॒भूरि॑शृङ्गा,अ॒यासः॑ |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्} अत्राह॒तदु॑रुगा॒यस्य॒वृष्णः॑पर॒मंप॒दमव॑भाति॒भूरि॒(स्वाहा᳚) || 6 || |
[34] प्रवःपांतमिति षडृचस्य सूक्तस्यौचथ्योदीर्घतमा आद्यानांतिसृणामिंद्राविष्णू ततस्तिसृणांविष्णुर्जगती |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:155}{अनुवाक:21, सूक्त:16} |
प्रवः॒पान्त॒मन्ध॑सोधियाय॒तेम॒हेशूरा᳚य॒विष्ण॑वेचार्चत |{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती} यासानु॑नि॒पर्व॑ताना॒मदा᳚भ्याम॒हस्त॒स्थतु॒रर्व॑तेवसा॒धुना॒(स्वाहा᳚) || 1 || वर्ग:25 |
त्वे॒षमि॒त्थास॒मर॑णं॒शिमी᳚वतो॒रिन्द्रा᳚विष्णूसुत॒पावा᳚मुरुष्यति |{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती} यामर्त्या᳚यप्रतिधी॒यमा᳚न॒मित्कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथः॒(स्वाहा᳚) || 2 || |
ता,ईं᳚वर्धन्ति॒मह्य॑स्य॒पौंस्यं॒निमा॒तरा᳚नयति॒रेत॑सेभु॒जे |{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती} दधा᳚तिपु॒त्रोऽव॑रं॒परं᳚पि॒तुर्नाम॑तृ॒तीय॒मधि॑रोच॒नेदि॒वः(स्वाहा᳚) || 3 || |
तत्त॒दिद॑स्य॒पौंस्यं᳚गृणीमसी॒नस्य॑त्रा॒तुर॑वृ॒कस्य॑मी॒ळ्हुषः॑ |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} यःपार्थि॑वानित्रि॒भिरिद्विगा᳚मभिरु॒रुक्रमि॑ष्टोरुगा॒याय॑जी॒वसे॒(स्वाहा᳚) || 4 || |
द्वे,इद॑स्य॒क्रम॑णेस्व॒र्दृशो᳚ऽभि॒ख्याय॒मर्त्यो᳚भुरण्यति |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} तृ॒तीय॑मस्य॒नकि॒राद॑धर्षति॒वय॑श्च॒नप॒तय᳚न्तःपत॒त्रिणः॒(स्वाहा᳚) || 5 || |
च॒तुर्भिः॑सा॒कंन॑व॒तिंच॒नाम॑भिश्च॒क्रंनवृ॒त्तंव्यतीँ᳚रवीविपत् |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} बृ॒हच्छ॑रीरोवि॒मिमा᳚न॒ऋक्व॑भिर्॒युवाकु॑मारः॒प्रत्ये᳚त्याह॒वम्(स्वाहा᳚) || 6 || |
[35] भवामित्रइति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाविष्णुर्जगती |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:156}{अनुवाक:21, सूक्त:17} |
भवा᳚मि॒त्रोनशेव्यो᳚घृ॒तासु॑तिर्॒विभू᳚तद्युम्नएव॒या,उ॑स॒प्रथाः᳚ |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} अधा᳚तेविष्णोवि॒दुषा᳚चि॒दर्ध्यः॒स्तोमो᳚य॒ज्ञश्च॒राध्यो᳚ह॒विष्म॑ता॒(स्वाहा᳚) || 1 || वर्ग:26 |
यःपू॒र्व्याय॑वे॒धसे॒नवी᳚यसेसु॒मज्जा᳚नये॒विष्ण॑वे॒ददा᳚शति |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} योजा॒तम॑स्यमह॒तोमहि॒ब्रव॒त्सेदु॒श्रवो᳚भि॒र्युज्यं᳚चिद॒भ्य॑स॒त्(स्वाहा᳚) || 2 || |
तमु॑स्तोतारःपू॒र्व्यंयथा᳚वि॒दऋ॒तस्य॒गर्भं᳚ज॒नुषा᳚पिपर्तन |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} आस्य॑जा॒नन्तो॒नाम॑चिद्विवक्तनम॒हस्ते᳚विष्णोसुम॒तिंभ॑जामहे॒(स्वाहा᳚) || 3 || |
तम॑स्य॒राजा॒वरु॑ण॒स्तम॒श्विना॒क्रतुं᳚सचन्त॒मारु॑तस्यवे॒धसः॑ |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} दा॒धार॒दक्ष॑मुत्त॒मम॑ह॒र्विदं᳚व्र॒जंच॒विष्णुः॒सखि॑वाँ,अपोर्णु॒ते(स्वाहा᳚) || 4 || |
आयोवि॒वाय॑स॒चथा᳚य॒दैव्य॒इन्द्रा᳚य॒विष्णुः॑सु॒कृते᳚सु॒कृत्त॑रः |{औचथ्यो दीर्घतमाः | विष्णुः | जगती} वे॒धा,अ॑जिन्वत्त्रिषध॒स्थआर्य॑मृ॒तस्य॑भा॒गेयज॑मान॒माभ॑ज॒त्(स्वाहा᳚) || 5 || |
[36] अबोध्यग्निरिति षडृचस्य सूक्तस्यौचथ्योदीर्घतमाअश्विनौ जगत्यंत्येद्वेत्रिष्टुभौ |{अष्टक:2, अध्याय:2}{मंडल:1, सूक्त:157}{अनुवाक:22, सूक्त:1} |
अबो᳚ध्य॒ग्निर्ज्मउदे᳚ति॒सूर्यो॒व्यु१॑(उ॒)षाश्च॒न्द्राम॒ह्या᳚वो,अ॒र्चिषा᳚ |{औचथ्यो दीर्घतमाः | अश्विनौ | जगती} आयु॑क्षाताम॒श्विना॒यात॑वे॒रथं॒प्रासा᳚वीद्दे॒वःस॑वि॒ताजग॒त्पृथ॑क्॒(स्वाहा᳚) || 1 || वर्ग:27 |
यद्यु॒ञ्जाथे॒वृष॑णमश्विना॒रथं᳚घृ॒तेन॑नो॒मधु॑नाक्ष॒त्रमु॑क्षतम् |{औचथ्यो दीर्घतमाः | अश्विनौ | जगती} अ॒स्माकं॒ब्रह्म॒पृत॑नासुजिन्वतंव॒यंधना॒शूर॑साताभजेमहि॒(स्वाहा᳚) || 2 || |
अ॒र्वाङ्त्रि॑च॒क्रोम॑धु॒वाह॑नो॒रथो᳚जी॒राश्वो᳚,अ॒श्विनो᳚र्यातु॒सुष्टु॑तः |{औचथ्यो दीर्घतमाः | अश्विनौ | जगती} त्रि॒व॒न्धु॒रोम॒घवा᳚वि॒श्वसौ᳚भगः॒शंन॒आव॑क्षद्द्वि॒पदे॒चतु॑ष्पदे॒(स्वाहा᳚) || 3 || |
आन॒ऊर्जं᳚वहतमश्विनायु॒वंमधु॑मत्यानः॒कश॑यामिमिक्षतम् |{औचथ्यो दीर्घतमाः | अश्विनौ | जगती} प्रायु॒स्तारि॑ष्टं॒नीरपां᳚सिमृक्षतं॒सेध॑तं॒द्वेषो॒भव॑तंसचा॒भुवा॒(स्वाहा᳚) || 4 || |
यु॒वंह॒गर्भं॒जग॑तीषुधत्थोयु॒वंविश्वे᳚षु॒भुव॑नेष्व॒न्तः |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्} यु॒वम॒ग्निंच॑वृषणाव॒पश्च॒वन॒स्पतीँ᳚रश्विना॒वैर॑येथा॒म्(स्वाहा᳚) || 5 || |
यु॒वंह॑स्थोभि॒षजा᳚भेष॒जेभि॒रथो᳚हस्थोर॒थ्या॒३॑(आ॒)राथ्ये᳚भिः |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्} अथो᳚हक्ष॒त्रमधि॑धत्थउग्रा॒योवां᳚ह॒विष्मा॒न्मन॑साद॒दाश॒(स्वाहा᳚) || 6 || |
[37] वसूरुद्राइति षडृचस्य सूक्तस्यौचथ्योदीर्घतमाअश्विनौत्रिष्टुबन्त्यानुष्टुप् |{अष्टक:2, अध्याय:3}{मंडल:1, सूक्त:158}{अनुवाक:22, सूक्त:2} |
वसू᳚रु॒द्रापु॑रु॒मन्तू᳚वृ॒धन्ता᳚दश॒स्यतं᳚नोवृषणाव॒भिष्टौ᳚ |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्} दस्रा᳚ह॒यद्रेक्ण॑औच॒थ्योवां॒प्रयत्स॒स्राथे॒,अक॑वाभिरू॒ती(स्वाहा᳚) || 1 || वर्ग:1 |
कोवां᳚दाशत्सुम॒तये᳚चिद॒स्यैवसू॒यद्धेथे॒नम॑साप॒देगोः |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्} जि॒गृ॒तम॒स्मेरे॒वतीः॒पुरं᳚धीःकाम॒प्रेणे᳚व॒मन॑सा॒चर᳚न्ता॒(स्वाहा᳚) || 2 || |
यु॒क्तोह॒यद्वां᳚तौ॒ग्र्याय॑पे॒रुर्विमध्ये॒,अर्ण॑सो॒धायि॑प॒ज्रः |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्} उप॑वा॒मवः॑शर॒णंग॑मेयं॒शूरो॒नाज्म॑प॒तय॑द्भि॒रेवैः᳚(स्वाहा᳚) || 3 || |
उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒न्मामामि॒मेप॑त॒त्रिणी॒विदु॑ग्धाम् |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्} मामामेधो॒दश॑तयश्चि॒तोधा॒क्प्रयद्वां᳚ब॒द्धस्त्मनि॒खाद॑ति॒क्षाम्(स्वाहा᳚) || 4 || |
नमा᳚गरन्न॒द्यो᳚मा॒तृत॑मादा॒सायदीं॒सुस॑मुब्धम॒वाधुः॑ |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्} शिरो॒यद॑स्यत्रैत॒नोवि॒तक्ष॑त्स्व॒यंदा॒सउरो॒,अंसा॒वपि॑ग्ध॒(स्वाहा᳚) || 5 || |
दी॒र्घत॑मामामते॒योजु॑जु॒र्वान्द॑श॒मेयु॒गे |{औचथ्यो दीर्घतमाः | अश्विनौ | अनुष्टुप्} अ॒पामर्थं᳚य॒तीनां᳚ब्र॒ह्माभ॑वति॒सार॑थिः॒(स्वाहा᳚) || 6 || |
[38] प्रद्यावायज्ञैरिति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाद्यावापृथिव्यौजगती |{अष्टक:2, अध्याय:3}{मंडल:1, सूक्त:159}{अनुवाक:22, सूक्त:3} |
प्रद्यावा᳚य॒ज्ञैःपृ॑थि॒वी,ऋ॑ता॒वृधा᳚म॒हीस्तु॑षेवि॒दथे᳚षु॒प्रचे᳚तसा |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} दे॒वेभि॒र्येदे॒वपु॑त्रेसु॒दंस॑से॒त्थाधि॒यावार्या᳚णिप्र॒भूष॑तः॒(स्वाहा᳚) || 1 || वर्ग:2 |
उ॒तम᳚न्येपि॒तुर॒द्रुहो॒मनो᳚मा॒तुर्महि॒स्वत॑व॒स्तद्धवी᳚मभिः |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} सु॒रेत॑सापि॒तरा॒भूम॑चक्रतुरु॒रुप्र॒जाया᳚,अ॒मृतं॒वरी᳚मभिः॒(स्वाहा᳚) || 2 || |
तेसू॒नवः॒स्वप॑सःसु॒दंस॑सोम॒हीज॑ज्ञुर्मा॒तरा᳚पू॒र्वचि॑त्तये |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} स्था॒तुश्च॑स॒त्यंजग॑तश्च॒धर्म॑णिपु॒त्रस्य॑पाथःप॒दमद्व॑याविनः॒(स्वाहा᳚) || 3 || |
तेमा॒यिनो᳚ममिरेसु॒प्रचे᳚तसोजा॒मीसयो᳚नीमिथु॒नासमो᳚कसा |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} नव्यं᳚नव्यं॒तन्तु॒मात᳚न्वतेदि॒विस॑मु॒द्रे,अ॒न्तःक॒वयः॑सुदी॒तयः॒(स्वाहा᳚) || 4 || |
तद्राधो᳚,अ॒द्यस॑वि॒तुर्वरे᳚ण्यंव॒यंदे॒वस्य॑प्रस॒वेम॑नामहे |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} अ॒स्मभ्यं᳚द्यावापृथिवीसुचे॒तुना᳚र॒यिंध॑त्तं॒वसु॑मन्तंशत॒ग्विन॒म्(स्वाहा᳚) || 5 || |
[39] तेहीति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाद्यावापृथिव्यौजगती |{अष्टक:2, अध्याय:3}{मंडल:1, सूक्त:160}{अनुवाक:22, सूक्त:4} |
तेहिद्यावा᳚पृथि॒वीवि॒श्वश᳚म्भुवऋ॒ताव॑री॒रज॑सोधार॒यत्क॑वी |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} सु॒जन्म॑नीधि॒षणे᳚,अ॒न्तरी᳚यतेदे॒वोदे॒वीधर्म॑णा॒सूर्यः॒शुचिः॒(स्वाहा᳚) || 1 || वर्ग:3 |
उ॒रु॒व्यच॑साम॒हिनी᳚,अस॒श्चता᳚पि॒तामा॒ताच॒भुव॑नानिरक्षतः |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} सु॒धृष्ट॑मेवपु॒ष्ये॒३॑(ए॒)नरोद॑सीपि॒तायत्सी᳚म॒भिरू॒पैरवा᳚सय॒त्(स्वाहा᳚) || 2 || |
सवह्निः॑पु॒त्रःपि॒त्रोःप॒वित्र॑वान्पु॒नाति॒धीरो॒भुव॑नानिमा॒यया᳚ |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} धे॒नुंच॒पृश्निं᳚वृष॒भंसु॒रेत॑संवि॒श्वाहा᳚शु॒क्रंपयो᳚,अस्यदुक्षत॒(स्वाहा᳚) || 3 || |
अ॒यंदे॒वाना᳚म॒पसा᳚म॒पस्त॑मो॒योज॒जान॒रोद॑सीवि॒श्वश᳚म्भुवा |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} वियोम॒मेरज॑सीसुक्रतू॒यया॒जरे᳚भिः॒स्कम्भ॑नेभिः॒समा᳚नृचे॒(स्वाहा᳚) || 4 || |
तेनो᳚गृणा॒नेम॑हिनी॒महि॒श्रवः॑,क्ष॒त्रंद्या᳚वापृथिवीधासथोबृ॒हत् |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती} येना॒भिकृ॒ष्टीस्त॒तना᳚मवि॒श्वहा᳚प॒नाय्य॒मोजो᳚,अ॒स्मेसमि᳚न्वत॒म्(स्वाहा᳚) || 5 || |
[40] किमुश्रेष्ठइति चतुर्दशर्चस्य सूक्तस्यौचथ्योदीर्घतमाऋभवोजगत्यंत्या त्रिष्टुप् |{अष्टक:2, अध्याय:3}{मंडल:1, सूक्त:161}{अनुवाक:22, सूक्त:5} |
किमु॒श्रेष्ठः॒किंयवि॑ष्ठोन॒आज॑ग॒न्किमी᳚यतेदू॒त्य१॑(अं॒)कद्यदू᳚चि॒म |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} ननि᳚न्दिमचम॒संयोम॑हाकु॒लोऽग्ने᳚भ्रात॒र्द्रुण॒इद्भू॒तिमू᳚दिम॒(स्वाहा᳚) || 1 || वर्ग:4 |
एकं᳚चम॒संच॒तुरः॑कृणोतन॒तद्वो᳚दे॒वा,अ॑ब्रुव॒न्तद्व॒आग॑मम् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} सौध᳚न्वना॒यद्ये॒वाक॑रि॒ष्यथ॑सा॒कंदे॒वैर्य॒ज्ञिया᳚सोभविष्यथ॒(स्वाहा᳚) || 2 || |
अ॒ग्निंदू॒तंप्रति॒यदब्र॑वीत॒नाश्वः॒कर्त्वो॒रथ॑उ॒तेहकर्त्वः॑ |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} धे॒नुःकर्त्वा᳚युव॒शाकर्त्वा॒द्वातानि॑भ्रात॒रनु॑वःकृ॒त्व्येम॑सि॒(स्वाहा᳚) || 3 || |
च॒कृ॒वांस॑ऋभव॒स्तद॑पृच्छत॒क्वेद॑भू॒द्यःस्यदू॒तोन॒आज॑गन् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} य॒दावाख्य॑च्चम॒साञ्च॒तुरः॑कृ॒तानादित्त्वष्टा॒ग्नास्व॒न्तर्न्या᳚नजे॒(स्वाहा᳚) || 4 || |
हना᳚मैनाँ॒,इति॒त्वष्टा॒यदब्र॑वीच्चम॒संयेदे᳚व॒पान॒मनि᳚न्दिषुः |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} अ॒न्यानामा᳚निकृण्वतेसु॒तेसचाँ᳚,अ॒न्यैरे᳚नान्क॒न्या॒३॑(आ॒)नाम॑भिःस्पर॒त्(स्वाहा᳚) || 5 || |
इन्द्रो॒हरी᳚युयु॒जे,अ॒श्विना॒रथं॒बृह॒स्पति᳚र्वि॒श्वरू᳚पा॒मुपा᳚जत |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} ऋ॒भुर्विभ्वा॒वाजो᳚दे॒वाँ,अ॑गच्छत॒स्वप॑सोय॒ज्ञियं᳚भा॒गमै᳚तन॒(स्वाहा᳚) || 6 || वर्ग:5 |
निश्चर्म॑णो॒गाम॑रिणीतधी॒तिभि॒र्याजर᳚न्तायुव॒शाताकृ॑णोतन |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} सौध᳚न्वना॒,अश्वा॒दश्व॑मतक्षतयु॒क्त्वारथ॒मुप॑दे॒वाँ,अ॑यातन॒(स्वाहा᳚) || 7 || |
इ॒दमु॑द॒कंपि॑ब॒तेत्य॑ब्रवीतने॒दंवा᳚घापिबतामुञ्ज॒नेज॑नम् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} सौध᳚न्वना॒यदि॒तन्नेव॒हर्य॑थतृ॒तीये᳚घा॒सव॑नेमादयाध्वै॒(स्वाहा᳚) || 8 || |
आपो॒भूयि॑ष्ठा॒,इत्येको᳚,अब्रवीद॒ग्निर्भूयि॑ष्ठ॒इत्य॒न्यो,अ॑ब्रवीत् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} व॒ध॒र्यन्तीं᳚ब॒हुभ्यः॒प्रैको᳚,अब्रवीदृ॒तावद᳚न्तश्चम॒साँ,अ॑पिंशत॒(स्वाहा᳚) || 9 || |
श्रो॒णामेक॑उद॒कंगामवा᳚जतिमां॒समेकः॑पिंशतिसू॒नयाभृ॑तम् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} आनि॒म्रुचः॒शकृ॒देको॒,अपा᳚भर॒त्किंस्वि॑त्पु॒त्रेभ्यः॑पि॒तरा॒,उपा᳚वतुः॒(स्वाहा᳚) || 10 || |
उ॒द्वत्स्व॑स्मा,अकृणोतना॒तृणं᳚नि॒वत्स्व॒पःस्व॑प॒स्यया᳚नरः |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} अगो᳚ह्यस्य॒यदस॑स्तनागृ॒हेतद॒द्येदमृ॑भवो॒नानु॑गच्छथ॒(स्वाहा᳚) || 11 || वर्ग:6 |
स॒म्मील्य॒यद्भुव॑नाप॒र्यस॑र्पत॒क्व॑स्वित्ता॒त्यापि॒तरा᳚वआसतुः |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} अश॑पत॒यःक॒रस्नं᳚वआद॒देयःप्राब्र॑वी॒त्प्रोतस्मा᳚,अब्रवीतन॒(स्वाहा᳚) || 12 || |
सु॒षु॒प्वांस॑ऋभव॒स्तद॑पृच्छ॒तागो᳚ह्य॒कइ॒दंनो᳚,अबूबुधत् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती} श्वानं᳚ब॒स्तोबो᳚धयि॒तार॑मब्रवीत्संवत्स॒रइ॒दम॒द्याव्य॑ख्यत॒(स्वाहा᳚) || 13 || |
दि॒वाया᳚न्तिम॒रुतो॒भूम्या॒ग्निर॒यंवातो᳚,अ॒न्तरि॑क्षेणयाति |{औचथ्यो दीर्घतमाः | ऋभवः | त्रिष्टुप्} अ॒द्भिर्या᳚ति॒वरु॑णःसमु॒द्रैर्यु॒ष्माँ,इ॒च्छन्तः॑शवसोनपातः॒(स्वाहा᳚) || 14 || |
[41] मानोमित्रइति द्वाविंशत्यृचस्य सूक्तस्य औचथ्योदीर्घतमाअश्वस्त्रिष्टुप् तृतीयाषष्ट्यौजगत्यौ | (अश्वस्तुत्याश्वोदेवता) |{अष्टक:2, अध्याय:3}{मंडल:1, सूक्त:162}{अनुवाक:22, सूक्त:6} |
मानो᳚मि॒त्रोवरु॑णो,अर्य॒मायुरिन्द्र॑ऋभु॒क्षाम॒रुतः॒परि॑ख्यन् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} यद्वा॒जिनो᳚दे॒वजा᳚तस्य॒सप्तेः᳚प्रव॒क्ष्यामो᳚वि॒दथे᳚वी॒र्या᳚णि॒(स्वाहा᳚) || 1 || वर्ग:7 |
यन्नि॒र्णिजा॒रेक्ण॑सा॒प्रावृ॑तस्यरा॒तिंगृ॑भी॒तांमु॑ख॒तोनय᳚न्ति |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} सुप्रा᳚ङ॒जोमेम्य॑द्वि॒श्वरू᳚पइन्द्रापू॒ष्णोःप्रि॒यमप्ये᳚ति॒पाथः॒(स्वाहा᳚) || 2 || |
ए॒षच्छागः॑पु॒रो,अश्वे᳚नवा॒जिना᳚पू॒ष्णोभा॒गोनी᳚यतेवि॒श्वदे᳚व्यः |{औचथ्यो दीर्घतमाः | अश्वः | जगती} अ॒भि॒प्रियं॒यत्पु॑रो॒ळाश॒मर्व॑ता॒त्वष्टेदे᳚नंसौश्रव॒साय॑जिन्वति॒(स्वाहा᳚) || 3 || |
यद्ध॑वि॒ष्य॑मृतु॒शोदे᳚व॒यानं॒त्रिर्मानु॑षाः॒पर्यश्वं॒नय᳚न्ति |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} अत्रा᳚पू॒ष्णःप्र॑थ॒मोभा॒गए᳚तिय॒ज्ञंदे॒वेभ्यः॑प्रतिवे॒दय᳚न्न॒जः(स्वाहा᳚) || 4 || |
होता᳚ध्व॒र्युराव॑या,अग्निमि॒न्धोग्रा᳚वग्रा॒भउ॒तशंस्ता॒सुवि॑प्रः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} तेन॑य॒ज्ञेन॒स्व॑रंकृतेन॒स्वि॑ष्टेनव॒क्षणा॒,आपृ॑णध्व॒म्(स्वाहा᳚) || 5 || |
यू॒प॒व्र॒स्का,उ॒तयेयू᳚पवा॒हाश्च॒षालं॒ये,अ॑श्वयू॒पाय॒तक्ष॑ति |{औचथ्यो दीर्घतमाः | अश्वः | जगती} येचार्व॑ते॒पच॑नंस॒म्भर᳚न्त्यु॒तोतेषा᳚म॒भिगू᳚र्तिर्नइन्वतु॒(स्वाहा᳚) || 6 || वर्ग:8 |
उप॒प्रागा᳚त्सु॒मन्मे᳚ऽधायि॒मन्म॑दे॒वाना॒माशा॒,उप॑वी॒तपृ॑ष्ठः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} अन्वे᳚नं॒विप्रा॒ऋष॑योमदन्तिदे॒वानां᳚पु॒ष्टेच॑कृमासु॒बन्धु॒म्(स्वाहा᳚) || 7 || |
यद्वा॒जिनो॒दाम॑सं॒दान॒मर्व॑तो॒याशी᳚र्ष॒ण्या᳚रश॒नारज्जु॑रस्य |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} यद्वा᳚घास्य॒प्रभृ॑तमा॒स्ये॒३॑(ए॒)तृणं॒सर्वा॒ताते॒,अपि॑दे॒वेष्व॑स्तु॒(स्वाहा᳚) || 8 || |
यदश्व॑स्यक्र॒विषो॒मक्षि॒काश॒यद्वा॒स्वरौ॒स्वधि॑तौरि॒प्तमस्ति॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} यद्धस्त॑योःशमि॒तुर्यन्न॒खेषु॒सर्वा॒ताते॒,अपि॑दे॒वेष्व॑स्तु॒(स्वाहा᳚) || 9 || |
यदूव॑ध्यमु॒दर॑स्याप॒वाति॒यआ॒मस्य॑क्र॒विषो᳚ग॒न्धो,अस्ति॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} सु॒कृ॒तातच्छ॑मि॒तारः॑कृण्वन्तू॒तमेधं᳚शृत॒पाकं᳚पचन्तु॒(स्वाहा᳚) || 10 || |
यत्ते॒गात्रा᳚द॒ग्निना᳚प॒च्यमा᳚नाद॒भिशूलं॒निह॑तस्याव॒धाव॑ति |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} मातद्भूम्या॒माश्रि॑ष॒न्मातृणे᳚षुदे॒वेभ्य॒स्तदु॒शद्भ्यो᳚रा॒तम॑स्तु॒(स्वाहा᳚) || 11 || वर्ग:9 |
येवा॒जिनं᳚परि॒पश्य᳚न्तिप॒क्वंयई᳚मा॒हुःसु॑र॒भिर्निर्ह॒रेति॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} येचार्व॑तोमांसभि॒क्षामु॒पास॑तउ॒तोतेषा᳚म॒भिगू᳚र्तिर्नइन्वतु॒(स्वाहा᳚) || 12 || |
यन्नीक्ष॑णंमां॒स्पच᳚न्या,उ॒खाया॒यापात्रा᳚णियू॒ष्णआ॒सेच॑नानि |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} ऊ॒ष्म॒ण्या᳚पि॒धाना᳚चरू॒णाम॒ङ्काःसू॒नाःपरि॑भूष॒न्त्यश्व॒म्(स्वाहा᳚) || 13 || |
नि॒क्रम॑णंनि॒षद॑नंवि॒वर्त॑नं॒यच्च॒पड्बी᳚श॒मर्व॑तः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} यच्च॑प॒पौयच्च॑घा॒सिंज॒घास॒सर्वा॒ताते॒,अपि॑दे॒वेष्व॑स्तु॒(स्वाहा᳚) || 14 || |
मात्वा॒ग्निर्ध्व॑नयीद्धू॒मग᳚न्धि॒र्मोखाभ्राज᳚न्त्य॒भिवि॑क्त॒जघ्रिः॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} इ॒ष्टंवी॒तम॒भिगू᳚र्तं॒वष॑ट्कृतं॒तंदे॒वासः॒प्रति॑गृभ्ण॒न्त्यश्व॒म्(स्वाहा᳚) || 15 || |
यदश्वा᳚य॒वास॑उपस्तृ॒णन्त्य॑धीवा॒संयाहिर᳚ण्यान्यस्मै |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} सं॒दान॒मर्व᳚न्तं॒पड्बी᳚शंप्रि॒यादे॒वेष्वाया᳚मयन्ति॒(स्वाहा᳚) || 16 || वर्ग:10 |
यत्ते᳚सा॒देमह॑सा॒शूकृ॑तस्य॒पार्ष्ण्या᳚वा॒कश॑यावातु॒तोद॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} स्रु॒चेव॒ताह॒विषो᳚,अध्व॒रेषु॒सर्वा॒ताते॒ब्रह्म॑णासूदयामि॒(स्वाहा᳚) || 17 || |
चतु॑स्त्रिंशद्वा॒जिनो᳚दे॒वब᳚न्धोर्॒वङ्क्री॒रश्व॑स्य॒स्वधि॑तिः॒समे᳚ति |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} अच्छि॑द्रा॒गात्रा᳚व॒युना᳚कृणोत॒परु॑ष्परुरनु॒घुष्या॒विश॑स्त॒(स्वाहा᳚) || 18 || |
एक॒स्त्वष्टु॒रश्व॑स्याविश॒स्ताद्वाय॒न्तारा᳚भवत॒स्तथ॑ऋ॒तुः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} याते॒गात्रा᳚णामृतु॒थाकृ॒णोमि॒ताता॒पिण्डा᳚नां॒प्रजु॑होम्य॒ग्नौ(स्वाहा᳚) || 19 || |
मात्वा᳚तपत्प्रि॒यआ॒त्मापि॒यन्तं॒मास्वधि॑तिस्त॒न्व१॑(अ॒)आति॑ष्ठिपत्ते |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} माते᳚गृ॒ध्नुर॑विश॒स्ताति॒हाय॑छि॒द्रागात्रा᳚ण्य॒सिना॒मिथू᳚कः॒(स्वाहा᳚) || 20 || |
नवा,उ॑ए॒तन्म्रि॑यसे॒नरि॑ष्यसिदे॒वाँ,इदे᳚षिप॒थिभिः॑सु॒गेभिः॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} हरी᳚ते॒युञ्जा॒पृष॑ती,अभूता॒मुपा᳚स्थाद्वा॒जीधु॒रिरास॑भस्य॒(स्वाहा᳚) || 21 || |
सु॒गव्यं᳚नोवा॒जीस्वश्व्यं᳚पुं॒सःपु॒त्राँ,उ॒तवि॑श्वा॒पुषं᳚र॒यिम् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} अ॒ना॒गा॒स्त्वंनो॒,अदि॑तिःकृणोतुक्ष॒त्रंनो॒,अश्वो᳚वनतांह॒विष्मा॒न्त्(स्वाहा᳚) || 22 || |
[42] यदक्रंदइति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाअश्वस्त्रिष्टुप् |{अष्टक:2, अध्याय:3}{मंडल:1, सूक्त:163}{अनुवाक:22, सूक्त:7} |
यदक्र᳚न्दःप्रथ॒मंजाय॑मानउ॒द्यन्त्स॑मु॒द्रादु॒तवा॒पुरी᳚षात् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} श्ये॒नस्य॑प॒क्षाह॑रि॒णस्य॑बा॒हू,उ॑प॒स्तुत्यं॒महि॑जा॒तंते᳚,अर्व॒न्(स्वाहा᳚) || 1 || वर्ग:11 |
य॒मेन॑द॒त्तंत्रि॒तए᳚नमायुन॒गिन्द्र॑एणंप्रथ॒मो,अध्य॑तिष्ठत् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} ग॒न्ध॒र्वो,अ॑स्यरश॒नाम॑गृभ्णा॒त्सूरा॒दश्वं᳚वसवो॒निर॑तष्ट॒(स्वाहा᳚) || 2 || |
असि॑य॒मो,अस्या᳚दि॒त्यो,अ᳚र्व॒न्नसि॑त्रि॒तोगुह्ये᳚नव्र॒तेन॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} असि॒सोमे᳚नस॒मया॒विपृ॑क्तआ॒हुस्ते॒त्रीणि॑दि॒विबन्ध॑नानि॒(स्वाहा᳚) || 3 || |
त्रीणि॑तआहुर्दि॒विबन्ध॑नानि॒त्रीण्य॒प्सुत्रीण्य॒न्तःस॑मु॒द्रे |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} उ॒तेव॑मे॒वरु॑णश्छन्त्स्यर्व॒न्यत्रा᳚तआ॒हुःप॑र॒मंज॒नित्र॒म्(स्वाहा᳚) || 4 || |
इ॒माते᳚वाजिन्नव॒मार्ज॑नानी॒माश॒फानां᳚सनि॒तुर्नि॒धाना᳚ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} अत्रा᳚तेभ॒द्रार॑श॒ना,अ॑पश्यमृ॒तस्य॒या,अ॑भि॒रक्ष᳚न्तिगो॒पाः(स्वाहा᳚) || 5 || |
आ॒त्मानं᳚ते॒मन॑सा॒राद॑जानाम॒वोदि॒वाप॒तय᳚न्तंपतं॒गम् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} शिरो᳚,अपश्यंप॒थिभिः॑सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानंपत॒त्रि(स्वाहा᳚) || 6 || वर्ग:12 |
अत्रा᳚तेरू॒पमु॑त्त॒मम॑पश्यं॒जिगी᳚षमाणमि॒षआप॒देगोः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} य॒दाते॒मर्तो॒,अनु॒भोग॒मान॒ळादिद्ग्रसि॑ष्ठ॒ओष॑धीरजीगः॒(स्वाहा᳚) || 7 || |
अनु॑त्वा॒रथो॒,अनु॒मर्यो᳚,अर्व॒न्ननु॒गावोऽनु॒भगः॑क॒नीना᳚म् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} अनु॒व्राता᳚स॒स्तव॑स॒ख्यमी᳚यु॒रनु॑दे॒वाम॑मिरेवी॒र्यं᳚ते॒(स्वाहा᳚) || 8 || |
हिर᳚ण्यशृ॒ङ्गोऽयो᳚,अस्य॒पादा॒मनो᳚जवा॒,अव॑र॒इन्द्र॑आसीत् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} दे॒वा,इद॑स्यहवि॒रद्य॑माय॒न्यो,अर्व᳚न्तंप्रथ॒मो,अ॒ध्यति॑ष्ठ॒त्(स्वाहा᳚) || 9 || |
ई॒र्मान्ता᳚सः॒सिलि॑कमध्यमासः॒संशूर॑णासोदि॒व्यासो॒,अत्याः᳚ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} हं॒सा,इ॑वश्रेणि॒शोय॑तन्ते॒यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः᳚(स्वाहा᳚) || 10 || |
तव॒शरी᳚रंपतयि॒ष्ण्व᳚र्व॒न्तव॑चि॒त्तंवात॑इव॒ध्रजी᳚मान् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} तव॒शृङ्गा᳚णि॒विष्ठि॑तापुरु॒त्रार᳚ण्येषु॒जर्भु॑राणाचरन्ति॒(स्वाहा᳚) || 11 || वर्ग:13 |
उप॒प्रागा॒च्छस॑नंवा॒ज्यर्वा᳚देव॒द्रीचा॒मन॑सा॒दीध्या᳚नः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} अ॒जःपु॒रोनी᳚यते॒नाभि॑र॒स्यानु॑प॒श्चात्क॒वयो᳚यन्तिरे॒भाः(स्वाहा᳚) || 12 || |
उप॒प्रागा᳚त्पर॒मंयत्स॒धस्थ॒मर्वाँ॒,अच्छा᳚पि॒तरं᳚मा॒तरं᳚च |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्} अ॒द्यादे॒वाञ्जुष्ट॑तमो॒हिग॒म्या,अथाशा᳚स्तेदा॒शुषे॒वार्या᳚णि॒(स्वाहा᳚) || 13 || |
[43] अस्यवामस्येति द्विपंचाशदृचस्य सूक्तस्य औचथ्योदीर्घतमा आद्यानामेकचत्वारिंशटृचां विश्वेदेवास्तस्याः समुद्राइत्यस्यावाक्समुद्राक्षरापः शकमयमित्यस्याःशकधूमसोमौत्रयः केशिनइत्यस्याअग्निसूर्यवायवो (केशिनइतिगुणः) चत्वारिवागित्यस्यावाक्इंद्रंमित्रमितिद्वयोः सूर्योद्वादशप्रधयइत्यस्याः कालचक्रं (अत्रसंवत्सरसंस्थंकालचक्रवर्णनं) यस्तइत्यस्याः सरस्वतीयज्ञेनेत्यस्याः साध्याःसमानमित्यस्याः सूर्यः (पर्जन्याग्नीवा) दिव्यंसुपर्णमित्यस्याः सरस्वान् (सूर्योवा) त्रिष्टुप् द्वादशी पंचदशी त्रयोविंशी एकोनत्रिंशी षट्त्रिंश्येकचत्वारिं- शीचजगत्यः द्विचत्वारिंशी प्रस्तारपंक्तिः एकपंचाश्यनुष्टुप् |{अष्टक:2, अध्याय:3}{मंडल:1, सूक्त:164}{अनुवाक:22, सूक्त:8} |
अ॒स्यवा॒मस्य॑पलि॒तस्य॒होतु॒स्तस्य॒भ्राता᳚मध्य॒मो,अ॒स्त्यश्नः॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} तृ॒तीयो॒भ्राता᳚घृ॒तपृ॑ष्ठो,अ॒स्यात्रा᳚पश्यंवि॒श्पतिं᳚स॒प्तपु॑त्र॒म्(स्वाहा᳚) || 1 || वर्ग:14 |
स॒प्तयु᳚ञ्जन्ति॒रथ॒मेक॑चक्र॒मेको॒,अश्वो᳚वहतिस॒प्तना᳚मा |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} त्रि॒नाभि॑च॒क्रम॒जर॑मन॒र्वंयत्रे॒माविश्वा॒भुव॒नाधि॑त॒स्थुः(स्वाहा᳚) || 2 || |
इ॒मंरथ॒मधि॒येस॒प्तत॒स्थुःस॒प्तच॑क्रंस॒प्तव॑ह॒न्त्यश्वाः᳚ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} स॒प्तस्वसा᳚रो,अ॒भिसंन॑वन्ते॒यत्र॒गवां॒निहि॑तास॒प्तनाम॒(स्वाहा᳚) || 3 || |
कोद॑दर्शप्रथ॒मंजाय॑मानमस्थ॒न्वन्तं॒यद॑न॒स्थाबिभ॑र्ति |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} भूम्या॒,असु॒रसृ॑गा॒त्माक्व॑स्वि॒त्कोवि॒द्वांस॒मुप॑गा॒त्प्रष्टु॑मे॒तत्(स्वाहा᳚) || 4 || |
पाकः॑पृच्छामि॒मन॒सावि॑जानन्दे॒वाना᳚मे॒नानिहि॑ताप॒दानि॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} व॒त्सेब॒ष्कयेऽधि॑स॒प्ततन्तू॒न्वित॑त्निरेक॒वय॒ओत॒वा,उ॒(स्वाहा᳚) || 5 || |
अचि॑कित्वाञ्चिकि॒तुष॑श्चि॒दत्र॑क॒वीन्पृ॑च्छामिवि॒द्मने॒नवि॒द्वान् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} वियस्त॒स्तम्भ॒षळि॒मारजां᳚स्य॒जस्य॑रू॒पेकिमपि॑स्वि॒देक॒म्(स्वाहा᳚) || 6 || वर्ग:15 |
इ॒हब्र॑वीतु॒यई᳚म॒ङ्गवेदा॒स्यवा॒मस्य॒निहि॑तंप॒दंवेः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} शी॒र्ष्णः,क्षी॒रंदु॑ह्रते॒गावो᳚,अस्यव॒व्रिंवसा᳚ना,उद॒कंप॒दापुः॒(स्वाहा᳚) || 7 || |
मा॒तापि॒तर॑मृ॒तआब॑भाजधी॒त्यग्रे॒मन॑सा॒संहिज॒ग्मे |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} साबी᳚भ॒त्सुर्गर्भ॑रसा॒निवि॑द्धा॒नम॑स्वन्त॒इदु॑पवा॒कमी᳚युः॒(स्वाहा᳚) || 8 || |
यु॒क्तामा॒तासी᳚द्धु॒रिदक्षि॑णाया॒,अति॑ष्ठ॒द्गर्भो᳚वृज॒नीष्व॒न्तः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} अमी᳚मेद्व॒त्सो,अनु॒गाम॑पश्यद्विश्वरू॒प्यं᳚त्रि॒षुयोज॑नेषु॒(स्वाहा᳚) || 9 || |
ति॒स्रोमा॒तॄस्त्रीन्पि॒तॄन्बिभ्र॒देक॑ऊ॒र्ध्वस्त॑स्थौ॒नेमव॑ग्लापयन्ति |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} म॒न्त्रय᳚न्तेदि॒वो,अ॒मुष्य॑पृ॒ष्ठेवि॑श्व॒विदं॒वाच॒मवि॑श्वमिन्वा॒म्(स्वाहा᳚) || 10 || |
द्वाद॑शारंन॒हितज्जरा᳚य॒वर्व॑र्तिच॒क्रंपरि॒द्यामृ॒तस्य॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} आपु॒त्रा,अ॑ग्नेमिथु॒नासो॒,अत्र॑स॒प्तश॒तानि॑विंश॒तिश्च॑तस्थुः॒(स्वाहा᳚) || 11 || वर्ग:16 |
पञ्च॑पादंपि॒तरं॒द्वाद॑शाकृतिंदि॒वआ᳚हुः॒परे॒,अर्धे᳚पुरी॒षिण᳚म् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती} अथे॒मे,अ॒न्यउप॑रेविचक्ष॒णंस॒प्तच॑क्रे॒षळ॑रआहु॒रर्पि॑त॒म्(स्वाहा᳚) || 12 || |
पञ्चा᳚रेच॒क्रेप॑रि॒वर्त॑माने॒तस्मि॒न्नात॑स्थु॒र्भुव॑नानि॒विश्वा᳚ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} तस्य॒नाक्ष॑स्तप्यते॒भूरि॑भारःस॒नादे॒वनशी᳚र्यते॒सना᳚भिः॒(स्वाहा᳚) || 13 || |
सने᳚मिच॒क्रम॒जरं॒विवा᳚वृतउत्ता॒नायां॒दश॑यु॒क्ताव॑हन्ति |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} सूर्य॑स्य॒चक्षू॒रज॑सै॒त्यावृ॑तं॒तस्मि॒न्नार्पि॑ता॒भुव॑नानि॒विश्वा॒(स्वाहा᳚) || 14 || |
सा॒कं॒जानां᳚स॒प्तथ॑माहुरेक॒जंषळिद्य॒मा,ऋष॑योदेव॒जा,इति॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती} तेषा᳚मि॒ष्टानि॒विहि॑तानिधाम॒शःस्था॒त्रेरे᳚जन्ते॒विकृ॑तानिरूप॒शः(स्वाहा᳚) || 15 || |
स्त्रियः॑स॒तीस्ताँ,उ॑मेपुं॒सआ᳚हुः॒पश्य॑दक्ष॒ण्वान्नविचे᳚तद॒न्धः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} क॒विर्यःपु॒त्रःसई॒माचि॑केत॒यस्तावि॑जा॒नात्सपि॒तुष्पि॒तास॒॑त्(स्वाहा᳚) || 16 || वर्ग:17 |
अ॒वःपरे᳚णप॒रए॒नाव॑रेणप॒दाव॒त्संबिभ्र॑ती॒गौरुद॑स्थात् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} साक॒द्रीची॒कंस्वि॒दर्धं॒परा᳚गा॒त्क्व॑स्वित्सूतेन॒हियू॒थे,अ॒न्तः(स्वाहा᳚) || 17 || |
अ॒वःपरे᳚णपि॒तरं॒यो,अ॑स्यानु॒वेद॑प॒रए॒नाव॑रेण |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} क॒वी॒यमा᳚नः॒कइ॒हप्रवो᳚चद्दे॒वंमनः॒कुतो॒,अधि॒प्रजा᳚त॒म्(स्वाहा᳚) || 18 || |
ये,अ॒र्वाञ्च॒स्ताँ,उ॒परा᳚चआहु॒र्येपरा᳚ञ्च॒स्ताँ,उ॑अ॒र्वाच॑आहुः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} इन्द्र॑श्च॒याच॒क्रथुः॑सोम॒तानि॑धु॒रानयु॒क्तारज॑सोवहन्ति॒(स्वाहा᳚) || 19 || |
द्वासु॑प॒र्णास॒युजा॒सखा᳚यासमा॒नंवृ॒क्षंपरि॑षस्वजाते |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} तयो᳚र॒न्यःपिप्प॑लंस्वा॒द्वत्त्यन॑श्नन्न॒न्यो,अ॒भिचा᳚कशीति॒(स्वाहा᳚) || 20 || |
यत्रा᳚सुप॒र्णा,अ॒मृत॑स्यभा॒गमनि॑मेषंवि॒दथा᳚भि॒स्वर᳚न्ति |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} इ॒नोविश्व॑स्य॒भुव॑नस्यगो॒पाःसमा॒धीरः॒पाक॒मत्रावि॑वेश॒(स्वाहा᳚) || 21 || वर्ग:18 |
यस्मि᳚न्वृ॒क्षेम॒ध्वदः॑सुप॒र्णानि॑वि॒शन्ते॒सुव॑ते॒चाधि॒विश्वे᳚ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} तस्येदा᳚हुः॒पिप्प॑लंस्वा॒द्वग्रे॒तन्नोन्न॑श॒द्यःपि॒तरं॒नवेद॒(स्वाहा᳚) || 22 || |
यद्गा᳚य॒त्रे,अधि॑गाय॒त्रमाहि॑तं॒त्रैष्टु॑भाद्वा॒त्रैष्टु॑भंनि॒रत॑क्षत |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती} यद्वा॒जग॒ज्जग॒त्याहि॑तंप॒दंयइत्तद्वि॒दुस्ते,अ॑मृत॒त्वमा᳚नशुः॒(स्वाहा᳚) || 23 || |
गा॒य॒त्रेण॒प्रति॑मिमीते,अ॒र्कम॒र्केण॒साम॒त्रैष्टु॑भेनवा॒कम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} वा॒केन॑वा॒कंद्वि॒पदा॒चतु॑ष्पदा॒क्षरे᳚णमिमतेस॒प्तवाणीः᳚(स्वाहा᳚) || 24 || |
जग॑ता॒सिन्धुं᳚दि॒व्य॑स्तभायद्रथंत॒रेसूर्यं॒पर्य॑पश्यत् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} गा॒य॒त्रस्य॑स॒मिध॑स्ति॒स्रआ᳚हु॒स्ततो᳚म॒ह्नाप्ररि॑रिचेमहि॒त्वा(स्वाहा᳚) || 25 || |
उप॑ह्वयेसु॒दुघां᳚धे॒नुमे॒तांसु॒हस्तो᳚गो॒धुगु॒तदो᳚हदेनाम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} श्रेष्ठं᳚स॒वंस॑वि॒तासा᳚विषन्नो॒ऽभी᳚द्धोघ॒र्मस्तदु॒षुप्रवो᳚च॒म्(स्वाहा᳚) || 26 || वर्ग:19 |
हि॒ङ्कृ॒ण्व॒तीव॑सु॒पत्नी॒वसू᳚नांव॒त्समि॒च्छन्ती॒मन॑सा॒भ्यागा᳚त् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} दु॒हाम॒श्विभ्यां॒पयो᳚,अ॒घ्न्येयंसाव॑र्धतांमह॒तेसौभ॑गाय॒(स्वाहा᳚) || 27 || |
गौर॑मीमे॒दनु॑व॒त्संमि॒षन्तं᳚मू॒र्धानं॒हिङ्ङ॑कृणो॒न्मात॒वा,उ॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} सृक्वा᳚णंघ॒र्मम॒भिवा᳚वशा॒नामिमा᳚तिमा॒युंपय॑ते॒पयो᳚भिः॒(स्वाहा᳚) || 28 || |
अ॒यंसशि᳚ङ्क्ते॒येन॒गौर॒भीवृ॑ता॒मिमा᳚तिमा॒युंध्व॒सना॒वधि॑श्रि॒ता |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती} साचि॒त्तिभि॒र्निहिच॒कार॒मर्त्यं᳚वि॒द्युद्भव᳚न्ती॒प्रति॑व॒व्रिमौ᳚हत॒(स्वाहा᳚) || 29 || |
अ॒नच्छ॑येतु॒रगा᳚तुजी॒वमेज॑द्ध्रु॒वंमध्य॒आप॒स्त्या᳚नाम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} जी॒वोमृ॒तस्य॑चरतिस्व॒धाभि॒रम॑र्त्यो॒मर्त्ये᳚ना॒सयो᳚निः॒(स्वाहा᳚) || 30 || |
अप॑श्यंगो॒पामनि॑पद्यमान॒माच॒परा᳚चप॒थिभि॒श्चर᳚न्तम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} सस॒ध्रीचीः॒सविषू᳚ची॒र्वसा᳚न॒आव॑रीवर्ति॒भुव॑नेष्व॒न्तः(स्वाहा᳚) || 31 || वर्ग:20 |
यईं᳚च॒कार॒नसो,अ॒स्यवे᳚द॒यईं᳚द॒दर्श॒हिरु॒गिन्नुतस्मा᳚त् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} समा॒तुर्योना॒परि॑वीतो,अ॒न्तर्ब॑हुप्र॒जानिरृ॑ति॒मावि॑वेश॒(स्वाहा᳚) || 32 || |
द्यौर्मे᳚पि॒ताज॑नि॒तानाभि॒रत्र॒बन्धु᳚र्मेमा॒तापृ॑थि॒वीम॒हीयम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} उ॒त्ता॒नयो᳚श्च॒म्वो॒३॑(ओ॒)र्योनि॑र॒न्तरत्रा᳚पि॒तादु॑हि॒तुर्गर्भ॒माधा॒त्(स्वाहा᳚) || 33 || |
पृ॒च्छामि॑त्वा॒पर॒मन्तं᳚पृथि॒व्याःपृ॒च्छामि॒यत्र॒भुव॑नस्य॒नाभिः॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} पृ॒च्छामि॑त्वा॒वृष्णो॒,अश्व॑स्य॒रेतः॑पृ॒च्छामि॑वा॒चःप॑र॒मंव्यो᳚म॒(स्वाहा᳚) || 34 || |
इ॒यंवेदिः॒परो॒,अन्तः॑पृथि॒व्या,अ॒यंय॒ज्ञोभुव॑नस्य॒नाभिः॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} अ॒यंसोमो॒वृष्णो॒,अश्व॑स्य॒रेतो᳚ब्र॒ह्मायंवा॒चःप॑र॒मंव्यो᳚म॒(स्वाहा᳚) || 35 || |
स॒प्तार्ध॑ग॒र्भाभुव॑नस्य॒रेतो॒विष्णो᳚स्तिष्ठन्तिप्र॒दिशा॒विध᳚र्मणि |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती} तेधी॒तिभि॒र्मन॑सा॒तेवि॑प॒श्चितः॑परि॒भुवः॒परि॑भवन्तिवि॒श्वतः॒(स्वाहा᳚) || 36 || वर्ग:21 |
नविजा᳚नामि॒यदि॑वे॒दमस्मि॑नि॒ण्यःसंन॑द्धो॒मन॑साचरामि |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} य॒दामाग᳚न्प्रथम॒जा,ऋ॒तस्यादिद्वा॒चो,अ॑श्नुवेभा॒गम॒स्याः(स्वाहा᳚) || 37 || |
अपा॒ङ्प्राङे᳚तिस्व॒धया᳚गृभी॒तोऽम॑र्त्यो॒मर्त्ये᳚ना॒सयो᳚निः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} ताशश्व᳚न्ताविषू॒चीना᳚वि॒यन्ता॒न्य१॑(अ॒)न्यंचि॒क्युर्ननिचि॑क्युर॒न्यम्(स्वाहा᳚) || 38 || |
ऋ॒चो,अ॒क्षरे᳚पर॒मेव्यो᳚म॒न्यस्मि᳚न्दे॒वा,अधि॒विश्वे᳚निषे॒दुः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} यस्तन्नवेद॒किमृ॒चाक॑रिष्यति॒यइत्तद्वि॒दुस्तइ॒मेसमा᳚सते॒(स्वाहा᳚) || 39 || |
सू॒य॒व॒साद्भग॑वती॒हिभू॒या,अथो᳚व॒यंभग॑वन्तःस्याम |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्} अ॒द्धितृण॑मघ्न्येविश्व॒दानीं॒पिब॑शु॒द्धमु॑द॒कमा॒चर᳚न्ती॒(स्वाहा᳚) || 40 || |
गौ॒रीर्मि॑मायसलि॒लानि॒तक्ष॒त्येक॑पदीद्वि॒पदी॒साचतु॑ष्पदी |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती} अ॒ष्टाप॑दी॒नव॑पदीबभू॒वुषी᳚स॒हस्रा᳚क्षरापर॒मेव्यो᳚म॒न्(स्वाहा᳚) || 41 || वर्ग:22 |
तस्याः᳚समु॒द्रा,अधि॒विक्ष॑रन्ति॒तेन॑जीवन्तिप्र॒दिश॒श्चत॑स्रः |{औचथ्यो दीर्घतमाः | १/२: वाक् २/२: चापः | प्रस्तारपङ्क्तिः} ततः॑,क्षरत्य॒क्षरं॒तद्विश्व॒मुप॑जीवति॒(स्वाहा᳚) || 42 || |
श॒क॒मयं᳚धू॒ममा॒राद॑पश्यंविषू॒वता᳚प॒रए॒नाव॑रेण |{औचथ्यो दीर्घतमाः | १/२:शकधूमः २/२:सोमः | त्रिष्टुप्} उ॒क्षाणं॒पृश्नि॑मपचन्तवी॒रास्तानि॒धर्मा᳚णिप्रथ॒मान्या᳚स॒न्(स्वाहा᳚) || 43 || |
त्रयः॑के॒शिन॑ऋतु॒थाविच॑क्षतेसंवत्स॒रेव॑पत॒एक॑एषाम् |{औचथ्यो दीर्घतमाः | केशिनः (अग्निः सूर्यो वायुश्च) | त्रिष्टुप्} विश्व॒मेको᳚,अ॒भिच॑ष्टे॒शची᳚भि॒र्ध्राजि॒रेक॑स्यददृशे॒नरू॒पम्(स्वाहा᳚) || 44 || |
च॒त्वारि॒वाक्परि॑मिताप॒दानि॒तानि॑विदुर्ब्राह्म॒णायेम॑नी॒षिणः॑ |{औचथ्यो दीर्घतमाः | वाक् | त्रिष्टुप्} गुहा॒त्रीणि॒निहि॑ता॒नेङ्ग॑यन्तितु॒रीयं᳚वा॒चोम॑नु॒ष्या᳚वदन्ति॒(स्वाहा᳚) || 45 || |
इन्द्रं᳚मि॒त्रंवरु॑णम॒ग्निमा᳚हु॒रथो᳚दि॒व्यःससु॑प॒र्णोग॒रुत्मा॑न् |{औचथ्यो दीर्घतमाः | सूर्यः | त्रिष्टुप्} एकं॒सद्विप्रा᳚बहु॒धाव॑दन्त्य॒ग्निंय॒मंमा᳚त॒रिश्वा᳚नमाहुः॒(स्वाहा᳚) || 46 || |
कृ॒ष्णंनि॒यानं॒हर॑यःसुप॒र्णा,अ॒पोवसा᳚ना॒दिव॒मुत्प॑तन्ति |{औचथ्यो दीर्घतमाः | सूर्यः | त्रिष्टुप्} तआव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद्घृ॒तेन॑पृथि॒वीव्यु॑द्यते॒(स्वाहा᳚) || 47 || वर्ग:23 |
द्वाद॑शप्र॒धय॑श्च॒क्रमेकं॒त्रीणि॒नभ्या᳚नि॒कउ॒तच्चि॑केत |{औचथ्यो दीर्घतमाः | संवत्सरात्मा कालः | त्रिष्टुप्} तस्मि᳚न्त्सा॒कंत्रि॑श॒तानश॒ङ्कवो᳚ऽर्पि॒ताःष॒ष्टिर्नच॑लाच॒लासः॒(स्वाहा᳚) || 48 || |
यस्ते॒स्तनः॑शश॒योयोम॑यो॒भूर्येन॒विश्वा॒पुष्य॑सि॒वार्या᳚णि |{औचथ्यो दीर्घतमाः | सरस्वती | त्रिष्टुप्} योर॑त्न॒धाव॑सु॒विद्यःसु॒दत्रः॒सर॑स्वति॒तमि॒हधात॑वेकः॒(स्वाहा᳚) || 49 || |
य॒ज्ञेन॑य॒ज्ञम॑यजन्तदे॒वास्तानि॒धर्मा᳚णिप्रथ॒मान्या᳚सन् |{औचथ्यो दीर्घतमाः | साध्याः | त्रिष्टुप्} तेह॒नाकं᳚महि॒मानः॑सचन्त॒यत्र॒पूर्वे᳚सा॒ध्याःसन्ति॑दे॒वाः(स्वाहा᳚) || 50 || |
स॒मा॒नमे॒तदु॑द॒कमुच्चैत्यव॒चाह॑भिः |{औचथ्यो दीर्घतमाः | सूर्यः पर्जन्योऽग्नयो वा | अनुष्टुप्} भूमिं᳚प॒र्जन्या॒जिन्व᳚न्ति॒दिवं᳚जिन्वन्त्य॒ग्नयः॒(स्वाहा᳚) || 51 || |
दि॒व्यंसु॑प॒र्णंवा᳚य॒संबृ॒हन्त॑म॒पांगर्भं᳚दर्श॒तमोष॑धीनाम् |{औचथ्यो दीर्घतमाः | सरस्वान् सूर्यो वा | त्रिष्टुप्} अ॒भी॒प॒तोवृ॒ष्टिभि॑स्त॒र्पय᳚न्तं॒सर॑स्वन्त॒मव॑सेजोहवीमि॒(स्वाहा᳚) || 52 || |
[44] कयाशुभेति पंचदशर्चस्य सूक्तस्य तृतीयाद्ययुगृचामेकादशीवर्ज्यानां मरुतः त्रयोदश्यादितिसृणामगस्त्यः शिष्टानामिंद्रऋषिः | सर्वसूक्तस्यमरुत्वानिंद्रोदेवतात्रिष्टुप्छंदः |{अष्टक:2, अध्याय:3}{मंडल:1, सूक्त:165}{अनुवाक:23, सूक्त:1} |
कया᳚शु॒भासव॑यसः॒सनी᳚ळाःसमा॒न्याम॒रुतः॒संमि॑मिक्षुः |{इन्द्रः | इन्द्रः | त्रिष्टुप्} कया᳚म॒तीकुत॒एता᳚सए॒तेऽर्च᳚न्ति॒शुष्मं॒वृष॑णोवसू॒या(स्वाहा᳚) || 1 || वर्ग:24 |
कस्य॒ब्रह्मा᳚णिजुजुषु॒र्युवा᳚नः॒को,अ॑ध्व॒रेम॒रुत॒आव॑वर्त |{इन्द्रः | इन्द्रः | त्रिष्टुप्} श्ये॒नाँ,इ॑व॒ध्रज॑तो,अ॒न्तरि॑क्षे॒केन॑म॒हामन॑सारीरमाम॒(स्वाहा᳚) || 2 || |
कुत॒स्त्वमि᳚न्द्र॒माहि॑नः॒सन्नेको᳚यासिसत्पते॒किंत॑इ॒त्था |{मरुतः | इन्द्रः | त्रिष्टुप्} संपृ॑च्छसेसमरा॒णःशु॑भा॒नैर्वो॒चेस्तन्नो᳚हरिवो॒यत्ते᳚,अ॒स्मे(स्वाहा᳚) || 3 || |
ब्रह्मा᳚णिमेम॒तयः॒शंसु॒तासः॒शुष्म॑इयर्ति॒प्रभृ॑तोमे॒,अद्रिः॑ |{इन्द्रः | इन्द्रः | त्रिष्टुप्} आशा᳚सते॒प्रति॑हर्यन्त्यु॒क्थेमाहरी᳚वहत॒स्तानो॒,अच्छ॒(स्वाहा᳚) || 4 || |
अतो᳚व॒यम᳚न्त॒मेभि᳚र्युजा॒नाःस्वक्ष॑त्रेभिस्त॒न्व१॑(अः॒)शुम्भ॑मानाः |{मरुतः | इन्द्रः | त्रिष्टुप्} महो᳚भि॒रेताँ॒,उप॑युज्महे॒न्विन्द्र॑स्व॒धामनु॒हिनो᳚ब॒भूथ॒(स्वाहा᳚) || 5 || |
क्व१॑(अ॒)स्यावो᳚मरुतःस्व॒धासी॒द्यन्मामेकं᳚स॒मध॑त्ताहि॒हत्ये᳚ |{इन्द्रः | इन्द्रः | त्रिष्टुप्} अ॒हंह्यु१॑(उ॒)ग्रस्त॑वि॒षस्तुवि॑ष्मा॒न्विश्व॑स्य॒शत्रो॒रन॑मंवध॒स्नैः(स्वाहा᳚) || 6 || वर्ग:25 |
भूरि॑चकर्थ॒युज्ये᳚भिर॒स्मेस॑मा॒नेभि᳚र्वृषभ॒पौंस्ये᳚भिः |{मरुतः | इन्द्रः | त्रिष्टुप्} भूरी᳚णि॒हिकृ॒णवा᳚माशवि॒ष्ठेन्द्र॒क्रत्वा᳚मरुतो॒यद्वशा᳚म॒(स्वाहा᳚) || 7 || |
वधीं᳚वृ॒त्रंम॑रुतइन्द्रि॒येण॒स्वेन॒भामे᳚नतवि॒षोब॑भू॒वान् |{इन्द्रः | इन्द्रः | त्रिष्टुप्} अ॒हमे॒तामन॑वेवि॒श्वश्च᳚न्द्राःसु॒गा,अ॒पश्च॑कर॒वज्र॑बाहुः॒(स्वाहा᳚) || 8 || |
अनु॑त्त॒माते᳚मघव॒न्नकि॒र्नुनत्वावाँ᳚,अस्तिदे॒वता॒विदा᳚नः |{मरुतः | इन्द्रः | त्रिष्टुप्} नजाय॑मानो॒नश॑ते॒नजा॒तोयानि॑करि॒ष्याकृ॑णु॒हिप्र॑वृद्ध॒(स्वाहा᳚) || 9 || |
एक॑स्यचिन्मेवि॒भ्व१॑(अ॒)स्त्वोजो॒यानुद॑धृ॒ष्वान्कृ॒णवै᳚मनी॒षा |{इन्द्रः | इन्द्रः | त्रिष्टुप्} अ॒हंह्यु१॑(उ॒)ग्रोम॑रुतो॒विदा᳚नो॒यानि॒च्यव॒मिन्द्र॒इदी᳚शएषा॒म्(स्वाहा᳚) || 10 || |
अम᳚न्दन्मामरुतः॒स्तोमो॒,अत्र॒यन्मे᳚नरः॒श्रुत्यं॒ब्रह्म॑च॒क्र |{इन्द्रः | इन्द्रः | त्रिष्टुप्} इन्द्रा᳚य॒वृष्णे॒सुम॑खाय॒मह्यं॒सख्ये॒सखा᳚यस्त॒न्वे᳚त॒नूभिः॒(स्वाहा᳚) || 11 || वर्ग:26 |
ए॒वेदे॒तेप्रति॑मा॒रोच॑माना॒,अने᳚द्यः॒श्रव॒एषो॒दधा᳚नाः |{इन्द्रः | इन्द्रः | त्रिष्टुप्} सं॒चक्ष्या᳚मरुतश्च॒न्द्रव᳚र्णा॒,अच्छा᳚न्तमेछ॒दया᳚थाचनू॒नम्(स्वाहा᳚) || 12 || |
कोन्वत्र॑मरुतोमामहेवः॒प्रया᳚तन॒सखीँ॒रच्छा᳚सखायः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} मन्मा᳚निचित्रा,अपिवा॒तय᳚न्तए॒षांभू᳚त॒नवे᳚दामऋ॒ताना॒म्(स्वाहा᳚) || 13 || |
आयद्दु॑व॒स्याद्दु॒वसे॒नका॒रुर॒स्माञ्च॒क्रेमा॒न्यस्य॑मे॒धा |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} ओषुव॑र्त्तमरुतो॒विप्र॒मच्छे॒माब्रह्मा᳚णिजरि॒तावो᳚,अर्च॒त्(स्वाहा᳚) || 14 || |
ए॒षवः॒स्तोमो᳚मरुतइ॒यंगीर्मा᳚न्दा॒र्यस्य॑मा॒न्यस्य॑का॒रोः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} एषाया᳚सीष्टत॒न्वे᳚व॒यांवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 15 || |
[45] तन्नुवोचामेति पंचदशर्चस्य सूक्तस्यमैत्रावरुणिरगस्त्योमरुतोजगत्यंत्येद्वेत्रिष्टुभौ |{अष्टक:2, अध्याय:4}{मंडल:1, सूक्त:166}{अनुवाक:23, सूक्त:2} |
तन्नुवो᳚चामरभ॒साय॒जन्म॑ने॒पूर्वं᳚महि॒त्वंवृ॑ष॒भस्य॑के॒तवे᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} ऐ॒धेव॒याम᳚न्मरुतस्तुविष्वणोयु॒धेव॑शक्रास्तवि॒षाणि॑कर्तन॒(स्वाहा᳚) || 1 || वर्ग:1 |
नित्यं॒नसू॒नुंमधु॒बिभ्र॑त॒उप॒क्रीळ᳚न्तिक्री॒ळावि॒दथे᳚षु॒घृष्व॑यः |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} नक्ष᳚न्तिरु॒द्रा,अव॑सानम॒स्विनं॒नम॑र्धन्ति॒स्वत॑वसोहवि॒ष्कृत॒म्(स्वाहा᳚) || 2 || |
यस्मा॒,ऊमा᳚सो,अ॒मृता॒,अरा᳚सतरा॒यस्पोषं᳚चह॒विषा᳚ददा॒शुषे᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} उ॒क्षन्त्य॑स्मैम॒रुतो᳚हि॒ता,इ॑वपु॒रूरजां᳚सि॒पय॑सामयो॒भुवः॒(स्वाहा᳚) || 3 || |
आयेरजां᳚सि॒तवि॑षीभि॒रव्य॑त॒प्रव॒एवा᳚सः॒स्वय॑तासो,अध्रजन् |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} भय᳚न्ते॒विश्वा॒भुव॑नानिह॒र्म्याचि॒त्रोवो॒यामः॒प्रय॑तास्वृ॒ष्टिषु॒(स्वाहा᳚) || 4 || |
यत्त्वे॒षया᳚मान॒दय᳚न्त॒पर्व॑तान्दि॒वोवा᳚पृ॒ष्ठंनर्या॒,अचु॑च्यवुः |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} विश्वो᳚वो॒,अज्म᳚न्भयते॒वन॒स्पती᳚रथी॒यन्ती᳚व॒प्रजि॑हीत॒ओष॑धिः॒(स्वाहा᳚) || 5 || |
यू॒यंन॑उग्रामरुतःसुचे॒तुनारि॑ष्टग्रामाःसुम॒तिंपि॑पर्तन |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} यत्रा᳚वोदि॒द्युद्रद॑ति॒क्रिवि॑र्दतीरि॒णाति॑प॒श्वःसुधि॑तेवब॒र्हणा॒(स्वाहा᳚) || 6 || वर्ग:2 |
प्रस्क॒म्भदे᳚ष्णा,अनव॒भ्ररा᳚धसोऽलातृ॒णासो᳚वि॒दथे᳚षु॒सुष्टु॑ताः |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} अर्च᳚न्त्य॒र्कंम॑दि॒रस्य॑पी॒तये᳚वि॒दुर्वी॒रस्य॑प्रथ॒मानि॒पौंस्या॒(स्वाहा᳚) || 7 || |
श॒तभु॑जिभि॒स्तम॒भिह्रु॑तेर॒घात्पू॒र्भीर॑क्षतामरुतो॒यमाव॑त |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} जनं॒यमु॑ग्रास्तवसोविरप्शिनःपा॒थना॒शंसा॒त्तन॑यस्यपु॒ष्टिषु॒(स्वाहा᳚) || 8 || |
विश्वा᳚निभ॒द्राम॑रुतो॒रथे᳚षुवोमिथ॒स्पृध्ये᳚वतवि॒षाण्याहि॑ता |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} अंसे॒ष्वावः॒प्रप॑थेषुखा॒दयोऽक्षो᳚वश्च॒क्रास॒मया॒विवा᳚वृते॒(स्वाहा᳚) || 9 || |
भूरी᳚णिभ॒द्रानर्ये᳚षुबा॒हुषु॒वक्ष॑स्सुरु॒क्मार॑भ॒सासो᳚,अ॒ञ्जयः॑ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} अंसे॒ष्वेताः᳚प॒विषु॑क्षु॒रा,अधि॒वयो॒नप॒क्षान्व्यनु॒श्रियो᳚धिरे॒(स्वाहा᳚) || 10 || |
म॒हान्तो᳚म॒ह्नावि॒भ्वो॒३॑(ओ॒)विभू᳚तयोदूरे॒दृशो॒येदि॒व्या,इ॑व॒स्तृभिः॑ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} म॒न्द्राःसु॑जि॒ह्वाःस्वरि॑तारआ॒सभिः॒सम्मि॑श्ला॒,इन्द्रे᳚म॒रुतः॑परि॒ष्टुभः॒(स्वाहा᳚) || 11 || वर्ग:3 |
तद्वः॑सुजातामरुतोमहित्व॒नंदी॒र्घंवो᳚दा॒त्रमदि॑तेरिवव्र॒तम् |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} इन्द्र॑श्च॒नत्यज॑सा॒विह्रु॑णाति॒तज्जना᳚य॒यस्मै᳚सु॒कृते॒,अरा᳚ध्व॒म्(स्वाहा᳚) || 12 || |
तद्वो᳚जामि॒त्वंम॑रुतः॒परे᳚यु॒गेपु॒रूयच्छंस॑ममृतास॒आव॑त |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} अ॒याधि॒यामन॑वेश्रु॒ष्टिमाव्या᳚सा॒कंनरो᳚दं॒सनै॒राचि॑कित्रिरे॒(स्वाहा᳚) || 13 || |
येन॑दी॒र्घंम॑रुतःशू॒शवा᳚मयु॒ष्माके᳚न॒परी᳚णसातुरासः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} आयत्त॒तन᳚न्वृ॒जने॒जना᳚सए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि॑मश्या॒म्(स्वाहा᳚) || 14 || |
ए॒षवः॒स्तोमो᳚मरुतइ॒यंगीर्मा᳚न्दा॒र्यस्य॑मा॒न्यस्य॑का॒रोः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} एषाया᳚सीष्टत॒न्वे᳚व॒यांवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 15 || |
[46] सहस्रंतइत्येकादशर्चस्य सूक्तस्यमैत्रावरुणिरगस्त्यो मरुत आद्यायाइंद्रस्त्रिष्टुप् |{अष्टक:2, अध्याय:4}{मंडल:1, सूक्त:167}{अनुवाक:23, सूक्त:3} |
स॒हस्रं᳚तइन्द्रो॒तयो᳚नःस॒हस्र॒मिषो᳚हरिवोगू॒र्तत॑माः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} स॒हस्रं॒रायो᳚माद॒यध्यै᳚सह॒स्रिण॒उप॑नोयन्तु॒वाजाः᳚(स्वाहा᳚) || 1 || वर्ग:4 |
आनोऽवो᳚भिर्म॒रुतो᳚या॒न्त्वच्छा॒ज्येष्ठे᳚भिर्वाबृ॒हद्दि॑वैःसुमा॒याः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} अध॒यदे᳚षांनि॒युतः॑पर॒माःस॑मु॒द्रस्य॑चिद्ध॒नय᳚न्तपा॒रे(स्वाहा᳚) || 2 || |
मि॒म्यक्ष॒येषु॒सुधि॑ताघृ॒ताची॒हिर᳚ण्यनिर्णि॒गुप॑रा॒नऋ॒ष्टिः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} गुहा॒चर᳚न्ती॒मनु॑षो॒नयोषा᳚स॒भाव॑तीविद॒थ्ये᳚व॒संवाक्(स्वाहा᳚) || 3 || |
परा᳚शु॒भ्रा,अ॒यासो᳚य॒व्यासा᳚धार॒ण्येव॑म॒रुतो᳚मिमिक्षुः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} नरो᳚द॒सी,अप॑नुदन्तघो॒राजु॒षन्त॒वृधं᳚स॒ख्याय॑दे॒वाः(स्वाहा᳚) || 4 || |
जोष॒द्यदी᳚मसु॒र्या᳚स॒चध्यै॒विषि॑तस्तुकारोद॒सीनृ॒मणाः᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} आसू॒र्येव॑विध॒तोरथं᳚गात्त्वे॒षप्र॑तीका॒नभ॑सो॒नेत्या(स्वाहा᳚) || 5 || |
आस्था᳚पयन्तयुव॒तिंयुवा᳚नःशु॒भेनिमि॑श्लांवि॒दथे᳚षुप॒ज्राम् |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} अ॒र्कोयद्वो᳚मरुतोह॒विष्मा॒न्गाय॑द्गा॒थंसु॒तसो᳚मोदुव॒स्यन्(स्वाहा᳚) || 6 || वर्ग:5 |
प्रतंवि॑वक्मि॒वक्म्यो॒यए᳚षांम॒रुतां᳚महि॒मास॒त्यो,अस्ति॑ |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} सचा॒यदीं॒वृष॑मणा,अहं॒युःस्थि॒राचि॒ज्जनी॒र्वह॑तेसुभा॒गाः(स्वाहा᳚) || 7 || |
पान्ति॑मि॒त्रावरु॑णावव॒द्याच्चय॑तईमर्य॒मो,अप्र॑शस्तान् |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} उ॒तच्य॑वन्ते॒,अच्यु॑ताध्रु॒वाणि॑वावृ॒धईं᳚मरुतो॒दाति॑वारः॒(स्वाहा᳚) || 8 || |
न॒हीनुवो᳚मरुतो॒,अन्त्य॒स्मे,आ॒रात्ता᳚च्चि॒च्छव॑सो॒,अन्त॑मा॒पुः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} तेधृ॒ष्णुना॒शव॑साशूशु॒वांसोऽर्णो॒नद्वेषो᳚धृष॒तापरि॑ष्ठुः॒(स्वाहा᳚) || 9 || |
व॒यम॒द्येन्द्र॑स्य॒प्रेष्ठा᳚व॒यंश्वोवो᳚चेमहिसम॒र्ये |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} व॒यंपु॒रामहि॑चनो॒,अनु॒द्यून्तन्न॑ऋभु॒क्षान॒रामनु॑ष्या॒त्(स्वाहा᳚) || 10 || |
ए॒षवः॒स्तोमो᳚मरुतइ॒यंगीर्मा᳚न्दा॒र्यस्य॑मा॒न्यस्य॑का॒रोः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} एषाया᳚सीष्टत॒न्वे᳚व॒यांवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 11 || |
[47] यज्ञायज्ञेति दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यो मरुतोजगती अंत्यास्तिस्रस्त्रिष्टुभः |{अष्टक:2, अध्याय:4}{मंडल:1, सूक्त:168}{अनुवाक:23, सूक्त:4} |
य॒ज्ञाय॑ज्ञावःसम॒नातु॑तु॒र्वणि॒र्धियं᳚धियंवोदेव॒या,उ॑दधिध्वे |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} आवो॒ऽर्वाचः॑सुवि॒ताय॒रोद॑स्योर्म॒हेव॑वृत्या॒मव॑सेसुवृ॒क्तिभिः॒(स्वाहा᳚) || 1 || वर्ग:6 |
व॒व्रासो॒नयेस्व॒जाःस्वत॑वस॒इषं॒स्व॑रभि॒जाय᳚न्त॒धूत॑यः |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} स॒ह॒स्रिया᳚सो,अ॒पांनोर्मय॑आ॒सागावो॒वन्द्या᳚सो॒नोक्षणः॒(स्वाहा᳚) || 2 || |
सोमा᳚सो॒नयेसु॒तास्तृ॒प्तांश॑वोहृ॒त्सुपी॒तासो᳚दु॒वसो॒नास॑ते |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} ऐषा॒मंसे᳚षुर॒म्भिणी᳚वरारभे॒हस्ते᳚षुखा॒दिश्च॑कृ॒तिश्च॒संद॑धे॒(स्वाहा᳚) || 3 || |
अव॒स्वयु॑क्तादि॒वआवृथा᳚ययु॒रम॑र्त्याः॒कश॑याचोदत॒त्मना᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} अ॒रे॒णव॑स्तुविजा॒ता,अ॑चुच्यवुर्दृ॒ळ्हानि॑चिन्म॒रुतो॒भ्राज॑दृष्टयः॒(स्वाहा᳚) || 4 || |
कोवो॒ऽन्तर्म॑रुतऋष्टिविद्युतो॒रेज॑ति॒त्मना॒हन्वे᳚वजि॒ह्वया᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} ध॒न्व॒च्युत॑इ॒षांनयाम॑निपुरु॒प्रैषा᳚,अह॒न्यो॒३॑(ओ॒)नैत॑शः॒(स्वाहा᳚) || 5 || |
क्व॑स्विद॒स्यरज॑सोम॒हस्परं॒क्वाव॑रंमरुतो॒यस्मि᳚न्नाय॒य |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} यच्च्या॒वय॑थविथु॒रेव॒संहि॑तं॒व्यद्रि॑णापतथत्वे॒षम᳚र्ण॒वम्(स्वाहा᳚) || 6 || वर्ग:7 |
सा॒तिर्नवोऽम॑वती॒स्व᳚र्वतीत्वे॒षाविपा᳚कामरुतः॒पिपि॑ष्वती |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती} भ॒द्रावो᳚रा॒तिःपृ॑ण॒तोनदक्षि॑णापृथु॒ज्रयी᳚,असु॒र्ये᳚व॒जञ्ज॑ती॒(स्वाहा᳚) || 7 || |
प्रति॑ष्टोभन्ति॒सिन्ध॑वःप॒विभ्यो॒यद॒भ्रियां॒वाच॑मुदी॒रय᳚न्ति |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} अव॑स्मयन्तवि॒द्युतः॑पृथि॒व्यांयदी᳚घृ॒तंम॒रुतः॑प्रुष्णु॒वन्ति॒(स्वाहा᳚) || 8 || |
असू᳚त॒पृश्नि᳚र्मह॒तेरणा᳚यत्वे॒षम॒यासां᳚म॒रुता॒मनी᳚कम् |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} तेस॑प्स॒रासो᳚ऽजनय॒न्ताभ्व॒मादित्स्व॒धामि॑षि॒रांपर्य॑पश्य॒न्(स्वाहा᳚) || 9 || |
ए॒षवः॒स्तोमो᳚मरुतइ॒यंगीर्मा᳚न्दा॒र्यस्य॑मा॒न्यस्य॑का॒रोः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} एषाया᳚सीष्टत॒न्वे᳚व॒यांवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 10 || |
[48] महश्चिदित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् द्वितीयाविराट् |{अष्टक:2, अध्याय:4}{मंडल:1, सूक्त:169}{अनुवाक:23, सूक्त:5} |
म॒हश्चि॒त्त्वमि᳚न्द्रय॒तए॒तान्म॒हश्चि॑दसि॒त्यज॑सोवरू॒ता |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} सनो᳚वेधोम॒रुतां᳚चिकि॒त्वान्त्सु॒म्नाव॑नुष्व॒तव॒हिप्रेष्ठा॒(स्वाहा᳚) || 1 || वर्ग:8 |
अयु॑ज्र॒न्तइ᳚न्द्रवि॒श्वकृ॑ष्टीर्विदा॒नासो᳚नि॒ष्षिधो᳚मर्त्य॒त्रा |{मैत्रावरुणिरगस्त्यः | इन्द्रः | विराट्} म॒रुतां᳚पृत्सु॒तिर्हास॑माना॒स्व᳚र्मीळ्हस्यप्र॒धन॑स्यसा॒तौ(स्वाहा᳚) || 2 || |
अम्य॒क्सात॑इन्द्रऋ॒ष्टिर॒स्मेसने॒म्यभ्वं᳚म॒रुतो᳚जुनन्ति |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} अ॒ग्निश्चि॒द्धिष्मा᳚त॒सेशु॑शु॒क्वानापो॒नद्वी॒पंदध॑ति॒प्रयां᳚सि॒(स्वाहा᳚) || 3 || |
त्वंतून॑इन्द्र॒तंर॒यिंदा॒,ओजि॑ष्ठया॒दक्षि॑णयेवरा॒तिम् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} स्तुत॑श्च॒यास्ते᳚च॒कन᳚न्तवा॒योःस्तनं॒नमध्वः॑पीपयन्त॒वाजैः᳚(स्वाहा᳚) || 4 || |
त्वेराय॑इन्द्रतो॒शत॑माःप्रणे॒तारः॒कस्य॑चिदृता॒योः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} तेषुणो᳚म॒रुतो᳚मृळयन्तु॒येस्मा᳚पु॒रागा᳚तू॒यन्ती᳚वदे॒वाः(स्वाहा᳚) || 5 || |
प्रति॒प्रया᳚हीन्द्रमी॒ळ्हुषो॒नॄन्म॒हःपार्थि॑वे॒सद॑नेयतस्व |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} अध॒यदे᳚षांपृथुबु॒ध्नास॒एता᳚स्ती॒र्थेनार्यःपौंस्या᳚नित॒स्थुः(स्वाहा᳚) || 6 || वर्ग:9 |
प्रति॑घो॒राणा॒मेता᳚नाम॒यासां᳚म॒रुतां᳚शृण्वआय॒तामु॑प॒ब्दिः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} येमर्त्यं᳚पृतना॒यन्त॒मूमै᳚रृणा॒वानं॒नप॒तय᳚न्त॒सर्गैः᳚(स्वाहा᳚) || 7 || |
त्वंमाने᳚भ्यइन्द्रवि॒श्वज᳚न्या॒रदा᳚म॒रुद्भिः॑शु॒रुधो॒गो,अ॑ग्राः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} स्तवा᳚नेभिःस्तवसेदेवदे॒वैर्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 8 || |
[49] ननूनमिति पंचर्चस्य सूक्तस्यप्रथमतृतीयाचतुर्थीनामृचामिंद्रोगस्त्यो द्वितीयापंचम्योरगस्यऋषिरिंद्रोदेवता आद्याबृहती ततस्तिस्रोनुष्टुभोंत्यात्रिष्टुप् |{अष्टक:2, अध्याय:4}{मंडल:1, सूक्त:170}{अनुवाक:23, सूक्त:6} |
ननू॒नमस्ति॒नोश्वःकस्तद्वे᳚द॒यदद्भु॑तम् |{इंद्रोगस्त्यो | इन्द्रः | बृहती} अ॒न्यस्य॑चि॒त्तम॒भिसं᳚च॒रेण्य॑मु॒ताधी᳚तं॒विन॑श्यति॒(स्वाहा᳚) || 1 || वर्ग:10 |
किंन॑इन्द्रजिघांससि॒भ्रात॑रोम॒रुत॒स्तव॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} तेभिः॑कल्पस्वसाधु॒यामानः॑स॒मर॑णेवधीः॒(स्वाहा᳚) || 2 || |
किंनो᳚भ्रातरगस्त्य॒सखा॒सन्नति॑मन्यसे |{इंद्रोगस्त्यो | इन्द्रः | अनुष्टुप्} वि॒द्माहिते॒यथा॒मनो॒ऽस्मभ्य॒मिन्नदि॑त्ससि॒(स्वाहा᳚) || 3 || |
अरं᳚कृण्वन्तु॒वेदिं॒सम॒ग्निमि᳚न्धतांपु॒रः |{इंद्रोगस्त्यो | इन्द्रः | अनुष्टुप्} तत्रा॒मृत॑स्य॒चेत॑नंय॒ज्ञंते᳚तनवावहै॒(स्वाहा᳚) || 4 || |
त्वमी᳚शिषेवसुपते॒वसू᳚नां॒त्वंमि॒त्राणां᳚मित्रपते॒धेष्ठः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} इन्द्र॒त्वंम॒रुद्भिः॒संव॑द॒स्वाध॒प्राशा᳚नऋतु॒थाह॒वींषि॒(स्वाहा᳚) || 5 || |
[50] प्रतिवइति षडृचस्य सूक्तस्यागस्त्योमरुतः अंत्यानांचतसृणांमरुत्वानिंद्रस्त्रिष्टुप् |{अष्टक:2, अध्याय:4}{मंडल:1, सूक्त:171}{अनुवाक:23, सूक्त:7} |
प्रति॑वए॒नानम॑सा॒हमे᳚मिसू॒क्तेन॑भिक्षेसुम॒तिंतु॒राणा᳚म् |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} र॒रा॒णता᳚मरुतोवे॒द्याभि॒र्निहेळो᳚ध॒त्तविमु॑चध्व॒मश्वा॒न्त्(स्वाहा᳚) || 1 || वर्ग:11 |
ए॒षवः॒स्तोमो᳚मरुतो॒नम॑स्वान्हृ॒दात॒ष्टोमन॑साधायिदेवाः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्} उपे॒माया᳚त॒मन॑साजुषा॒णायू॒यंहिष्ठानम॑स॒इद्वृ॒धासः॒(स्वाहा᳚) || 2 || |
स्तु॒तासो᳚नोम॒रुतो᳚मृळयन्तू॒तस्तु॒तोम॒घवा॒शम्भ॑विष्ठः |{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्} ऊ॒र्ध्वानः॑सन्तुको॒म्यावना॒न्यहा᳚नि॒विश्वा᳚मरुतोजिगी॒षा(स्वाहा᳚) || 3 || |
अ॒स्माद॒हंत॑वि॒षादीष॑माण॒इन्द्रा᳚द्भि॒याम॑रुतो॒रेज॑मानः |{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्} यु॒ष्मभ्यं᳚ह॒व्यानिशि॑तान्यास॒न्तान्या॒रेच॑कृमामृ॒ळता᳚नः॒(स्वाहा᳚) || 4 || |
येन॒माना᳚सश्चि॒तय᳚न्तउ॒स्राव्यु॑ष्टिषु॒शव॑सा॒शश्व॑तीनाम् |{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्} सनो᳚म॒रुद्भि᳚र्वृषभ॒श्रवो᳚धा,उ॒ग्रउ॒ग्रेभिः॒स्थवि॑रःसहो॒दाः(स्वाहा᳚) || 5 || |
त्वंपा᳚हीन्द्र॒सही᳚यसो॒नॄन्भवा᳚म॒रुद्भि॒रव॑यातहेळाः |{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्} सु॒प्र॒के॒तेभिः॑सास॒हिर्दधा᳚नोवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 6 || |
[51] चित्रोवइति तृचस्य सूक्तस्य मैत्रावरुणिरगस्त्यो मरुतो गायत्री |{अष्टक:2, अध्याय:4}{मंडल:1, सूक्त:172}{अनुवाक:23, सूक्त:8} |
चि॒त्रोवो᳚ऽस्तु॒याम॑श्चि॒त्रऊ॒तीसु॑दानवः |{मैत्रावरुणिरगस्त्यः | मरुतः | गायत्री} मरु॑तो॒,अहि॑भानवः॒(स्वाहा᳚) || 1 || वर्ग:12 |
आ॒रेसावः॑सुदानवो॒मरु॑तऋञ्ज॒तीशरुः॑ |{मैत्रावरुणिरगस्त्यः | मरुतः | गायत्री} आ॒रे,अश्मा॒यमस्य॑थ॒(स्वाहा᳚) || 2 || |
तृ॒ण॒स्क॒न्दस्य॒नुविशः॒परि॑वृङ्क्तसुदानवः |{मैत्रावरुणिरगस्त्यः | मरुतः | गायत्री} ऊ॒र्ध्वान्नः॑कर्तजी॒वसे॒(स्वाहा᳚) || 3 || |
[52] गायत्सामेति त्रयोदशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |{अष्टक:2, अध्याय:4}{मंडल:1, सूक्त:173}{अनुवाक:23, सूक्त:9} |
गाय॒त्साम॑नभ॒न्य१॑(अं॒)यथा॒वेरर्चा᳚म॒तद्वा᳚वृधा॒नंस्व᳚र्वत् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} गावो᳚धे॒नवो᳚ब॒र्हिष्यद॑ब्धा॒,आयत्स॒द्मानं᳚दि॒व्यंविवा᳚सा॒न्(स्वाहा᳚) || 1 || वर्ग:13 |
अर्च॒द्वृषा॒वृष॑भिः॒स्वेदु॑हव्यैर्मृ॒गोनाश्नो॒,अति॒यज्जु॑गु॒र्यात् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} प्रम᳚न्द॒युर्म॒नांगू᳚र्त॒होता॒भर॑ते॒मर्यो᳚मिथु॒नायज॑त्रः॒(स्वाहा᳚) || 2 || |
नक्ष॒द्धोता॒परि॒सद्म॑मि॒तायन्भर॒द्गर्भ॒माश॒रदः॑पृथि॒व्याः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} क्रन्द॒दश्वो॒नय॑मानोरु॒वद्गौर॒न्तर्दू॒तोनरोद॑सीचर॒द्वाक्॒(स्वाहा᳚) || 3 || |
ताक॒र्माष॑तरास्मै॒प्रच्यौ॒त्नानि॑देव॒यन्तो᳚भरन्ते |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} जुजो᳚ष॒दिन्द्रो᳚द॒स्मव॑र्चा॒नास॑त्येव॒सुग्म्यो᳚रथे॒ष्ठाः(स्वाहा᳚) || 4 || |
तमु॑ष्टु॒हीन्द्रं॒योह॒सत्वा॒यःशूरो᳚म॒घवा॒योर॑थे॒ष्ठाः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} प्र॒ती॒चश्चि॒द्योधी᳚या॒न्वृष᳚ण्वान्वव॒व्रुष॑श्चि॒त्तम॑सोविह॒न्ता(स्वाहा᳚) || 5 || |
प्रयदि॒त्थाम॑हि॒नानृभ्यो॒,अस्त्यरं॒रोद॑सीक॒क्ष्ये॒३॑(ए॒)नास्मै᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} संवि᳚व्य॒इन्द्रो᳚वृ॒जनं॒नभूमा॒भर्ति॑स्व॒धावाँ᳚,ओप॒शमि॑व॒द्याम्(स्वाहा᳚) || 6 || वर्ग:14 |
स॒मत्सु॑त्वाशूरस॒तामु॑रा॒णंप्र॑प॒थिन्त॑मंपरितंस॒यध्यै᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} स॒जोष॑स॒इन्द्रं॒मदे᳚क्षो॒णीःसू॒रिंचि॒द्ये,अ॑नु॒मद᳚न्ति॒वाजैः᳚(स्वाहा᳚) || 7 || |
ए॒वाहिते॒शंसव॑नासमु॒द्रआपो॒यत्त॑आ॒सुमद᳚न्तिदे॒वीः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} विश्वा᳚ते॒,अनु॒जोष्या᳚भू॒द्गौःसू॒रीँश्चि॒द्यदि॑धि॒षावेषि॒जना॒न्त्(स्वाहा᳚) || 8 || |
असा᳚म॒यथा᳚सुष॒खाय॑एनस्वभि॒ष्टयो᳚न॒रांनशंसैः᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} अस॒द्यथा᳚न॒इन्द्रो᳚वन्दने॒ष्ठास्तु॒रोनकर्म॒नय॑मानउ॒क्था(स्वाहा᳚) || 9 || |
विष्प॑र्धसोन॒रांनशंसै᳚र॒स्माका᳚स॒दिन्द्रो॒वज्र॑हस्तः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} मि॒त्रा॒युवो॒नपूर्प॑तिं॒सुशि॑ष्टौमध्या॒युव॒उप॑शिक्षन्तिय॒ज्ञैः॒(स्वाहा᳚) || 10 || |
य॒ज्ञोहिष्मेन्द्रं॒कश्चि॑दृ॒न्धञ्जु॑हुरा॒णश्चि॒न्मन॑सापरि॒यन् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} ती॒र्थेनाच्छा᳚तातृषा॒णमोको᳚दी॒र्घोनसि॒ध्रमाकृ॑णो॒त्यध्वा॒(स्वाहा᳚) || 11 || वर्ग:15 |
मोषूण॑इ॒न्द्रात्र॑पृ॒त्सुदे॒वैरस्ति॒हिष्मा᳚तेशुष्मिन्नव॒याः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} म॒हश्चि॒द्यस्य॑मी॒ळ्हुषो᳚य॒व्याह॒विष्म॑तोम॒रुतो॒वन्द॑ते॒गीः(स्वाहा᳚) || 12 || |
ए॒षस्तोम॑इन्द्र॒तुभ्य॑म॒स्मे,ए॒तेन॑गा॒तुंह॑रिवोविदोनः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} आनो᳚ववृत्याःसुवि॒ताय॑देववि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 13 || |
[53] त्वंराजेति दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |{अष्टक:2, अध्याय:4}{मंडल:1, सूक्त:174}{अनुवाक:23, सूक्त:10} |
त्वंराजे᳚न्द्र॒येच॑दे॒वारक्षा॒नॄन्पा॒ह्य॑सुर॒त्वम॒स्मान् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} त्वंसत्प॑तिर्म॒घवा᳚न॒स्तरु॑त्र॒स्त्वंस॒त्योवस॑वानःसहो॒दाः(स्वाहा᳚) || 1 || वर्ग:16 |
दनो॒विश॑इन्द्रमृ॒ध्रवा᳚चःस॒प्तयत्पुरः॒शर्म॒शार॑दी॒र्दर्त् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} ऋ॒णोर॒पो,अ॑नव॒द्यार्णा॒यूने᳚वृ॒त्रंपु॑रु॒कुत्सा᳚यरन्धीः॒(स्वाहा᳚) || 2 || |
अजा॒वृत॑इन्द्र॒शूर॑पत्नी॒र्द्यांच॒येभिः॑पुरुहूतनू॒नम् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} रक्षो᳚,अ॒ग्निम॒शुषं॒तूर्व॑याणंसिं॒होनदमे॒,अपां᳚सि॒वस्तोः᳚(स्वाहा᳚) || 3 || |
शेष॒न्नुतइ᳚न्द्र॒सस्मि॒न्योनौ॒प्रश॑स्तये॒पवी᳚रवस्यम॒ह्ना |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} सृ॒जदर्णां॒स्यव॒यद्यु॒धागास्तिष्ठ॒द्धरी᳚धृष॒तामृ॑ष्ट॒वाजा॒न्त्(स्वाहा᳚) || 4 || |
वह॒कुत्स॑मिन्द्र॒यस्मि᳚ञ्चा॒कन्त्स्यू᳚म॒न्यू,ऋ॒ज्रावात॒स्याश्वा᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} प्रसूर॑श्च॒क्रंवृ॑हताद॒भीके॒ऽभिस्पृधो᳚यासिष॒द्वज्र॑बाहुः॒(स्वाहा᳚) || 5 || |
ज॒घ॒न्वाँ,इ᳚न्द्रमि॒त्रेरू᳚ञ्चो॒दप्र॑वृद्धोहरिवो॒,अदा᳚शून् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} प्रयेपश्य᳚न्नर्य॒मणं॒सचा॒योस्त्वया᳚शू॒र्तावह॑माना॒,अप॑त्य॒म्(स्वाहा᳚) || 6 || वर्ग:17 |
रप॑त्क॒विरि᳚न्द्रा॒र्कसा᳚तौ॒क्षांदा॒सायो᳚प॒बर्ह॑णींकः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} कर॑त्ति॒स्रोम॒घवा॒दानु॑चित्रा॒निदु᳚र्यो॒णेकुय॑वाचंमृ॒धिश्रे॒त्(स्वाहा᳚) || 7 || |
सना॒तात॑इन्द्र॒नव्या॒,आगुः॒सहो॒नभोऽवि॑रणायपू॒र्वीः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} भि॒नत्पुरो॒नभिदो॒,अदे᳚वीर्न॒नमो॒वध॒रदे᳚वस्यपी॒योः(स्वाहा᳚) || 8 || |
त्वंधुनि॑रिन्द्र॒धुनि॑मतीरृ॒णोर॒पःसी॒रानस्रव᳚न्तीः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} प्रयत्स॑मु॒द्रमति॑शूर॒पर्षि॑पा॒रया᳚तु॒र्वशं॒यदुं᳚स्व॒स्ति(स्वाहा᳚) || 9 || |
त्वम॒स्माक॑मिन्द्रवि॒श्वध॑स्या,अवृ॒कत॑मोन॒रांनृ॑पा॒ता |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} सनो॒विश्वा᳚सांस्पृ॒धांस॑हो॒दावि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 10 || |
[54] मत्स्यपायीति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्य इंद्रोनुष्टुप् आद्यास्कंधोग्रीवी अंत्यात्रिष्टुप् |{अष्टक:2, अध्याय:4}{मंडल:1, सूक्त:175}{अनुवाक:23, सूक्त:11} |
मत्स्यपा᳚यिते॒महः॒पात्र॑स्येवहरिवोमत्स॒रोमदः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | स्कन्धोग्रीवीबृहती} वृषा᳚ते॒वृष्ण॒इन्दु᳚र्वा॒जीस॑हस्र॒सात॑मः॒(स्वाहा᳚) || 1 || वर्ग:18 |
आन॑स्तेगन्तुमत्स॒रोवृषा॒मदो॒वरे᳚ण्यः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} स॒हावाँ᳚,इन्द्रसान॒सिःपृ॑तना॒षाळम॑र्त्यः॒(स्वाहा᳚) || 2 || |
त्वंहिशूरः॒सनि॑ताचो॒दयो॒मनु॑षो॒रथ᳚म् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} स॒हावा॒न्दस्यु॑मव्र॒तमोषः॒पात्रं॒नशो॒चिषा॒(स्वाहा᳚) || 3 || |
मु॒षा॒यसूर्यं᳚कवेच॒क्रमीशा᳚न॒ओज॑सा |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} वह॒शुष्णा᳚यव॒धंकुत्सं॒वात॒स्याश्वैः᳚(स्वाहा᳚) || 4 || |
शु॒ष्मिन्त॑मो॒हिते॒मदो᳚द्यु॒म्निन्त॑मउ॒तक्रतुः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} वृ॒त्र॒घ्नाव॑रिवो॒विदा᳚मंसी॒ष्ठा,अ॑श्व॒सात॑मः॒(स्वाहा᳚) || 5 || |
यथा॒पूर्वे᳚भ्योजरि॒तृभ्य॑इन्द्र॒मय॑इ॒वापो॒नतृष्य॑तेब॒भूथ॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} तामनु॑त्वानि॒विदं᳚जोहवीमिवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 6 || |
[55] मत्सिनइति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्य इंद्रोनुष्टुबन्त्या त्रिष्टुप् |{अष्टक:2, अध्याय:4}{मंडल:1, सूक्त:176}{अनुवाक:23, सूक्त:12} |
मत्सि॑नो॒वस्य॑इष्टय॒इन्द्र॑मिन्दो॒वृषावि॑श |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} ऋ॒घा॒यमा᳚णइन्वसि॒शत्रु॒मन्ति॒नवि᳚न्दसि॒(स्वाहा᳚) || 1 || वर्ग:19 |
तस्मि॒न्नावे᳚शया॒गिरो॒यएक॑श्चर्षणी॒नाम् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} अनु॑स्व॒धायमु॒प्यते॒यवं॒नचर्कृ॑ष॒द्वृषा॒(स्वाहा᳚) || 2 || |
यस्य॒विश्वा᳚नि॒हस्त॑योः॒पञ्च॑क्षिती॒नांवसु॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} स्पा॒शय॑स्व॒यो,अ॑स्म॒ध्रुग्दि॒व्येवा॒शनि॑र्जहि॒(स्वाहा᳚) || 3 || |
असु᳚न्वन्तंसमंजहिदू॒णाशं॒योनते॒मयः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} अ॒स्मभ्य॑मस्य॒वेद॑नंद॒द्धिसू॒रिश्चि॑दोहते॒(स्वाहा᳚) || 4 || |
आवो॒यस्य॑द्वि॒बर्ह॑सो॒ऽर्केषु॑सानु॒षगस॑त् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्} आ॒जाविन्द्र॑स्येन्दो॒प्रावो॒वाजे᳚षुवा॒जिन॒म्(स्वाहा᳚) || 5 || |
यथा॒पूर्वे᳚भ्योजरि॒तृभ्य॑इन्द्र॒मय॑इ॒वापो॒नतृष्य॑तेब॒भूथ॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} तामनु॑त्वानि॒विदं᳚जोहवीमिवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 6 || |
[56] आचर्षणिप्राइति पंचर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |{अष्टक:2, अध्याय:4}{मंडल:1, सूक्त:177}{अनुवाक:23, सूक्त:13} |
आच॑र्षणि॒प्रावृ॑ष॒भोजना᳚नां॒राजा᳚कृष्टी॒नांपु॑रुहू॒तइन्द्रः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} स्तु॒तःश्र॑व॒स्यन्नव॒सोप॑म॒द्रिग्यु॒क्त्वाहरी॒वृष॒णाया᳚ह्य॒र्वाङ्॒(स्वाहा᳚) || 1 || वर्ग:20 |
येते॒वृष॑णोवृष॒भास॑इन्द्रब्रह्म॒युजो॒वृष॑रथासो॒,अत्याः᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} ताँ,आति॑ष्ठ॒तेभि॒राया᳚ह्य॒र्वाङ्हवा᳚महेत्वासु॒तइ᳚न्द्र॒सोमे॒(स्वाहा᳚) || 2 || |
आति॑ष्ठ॒रथं॒वृष॑णं॒वृषा᳚तेसु॒तःसोमः॒परि॑षिक्ता॒मधू᳚नि |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} यु॒क्त्वावृष॑भ्यांवृषभक्षिती॒नांहरि॑भ्यांयाहिप्र॒वतोप॑म॒द्रिक्(स्वाहा᳚) || 3 || |
अ॒यंय॒ज्ञोदे᳚व॒या,अ॒यंमि॒येध॑इ॒माब्रह्मा᳚ण्य॒यमि᳚न्द्र॒सोमः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} स्ती॒र्णंब॒र्हिरातुश॑क्र॒प्रया᳚हि॒पिबा᳚नि॒षद्य॒विमु॑चा॒हरी᳚,इ॒ह(स्वाहा᳚) || 4 || |
ओसुष्टु॑तइन्द्रयाह्य॒र्वाङुप॒ब्रह्मा᳚णिमा॒न्यस्य॑का॒रोः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} वि॒द्याम॒वस्तो॒रव॑सागृ॒णन्तो᳚वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 5 || |
[57] यद्धस्यातइति पंचर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |{अष्टक:2, अध्याय:4}{मंडल:1, सूक्त:178}{अनुवाक:23, सूक्त:14} |
यद्ध॒स्यात॑इन्द्रश्रु॒ष्टिरस्ति॒यया᳚ब॒भूथ॑जरि॒तृभ्य॑ऊ॒ती |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} मानः॒कामं᳚म॒हय᳚न्त॒माध॒ग्विश्वा᳚ते,अश्यां॒पर्याप॑आ॒योः(स्वाहा᳚) || 1 || वर्ग:21 |
नघा॒राजेन्द्र॒आद॑भन्नो॒यानुस्वसा᳚राकृ॒णव᳚न्त॒योनौ᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} आप॑श्चिदस्मैसु॒तुका᳚,अवेष॒न्गम᳚न्न॒इन्द्रः॑स॒ख्यावय॑श्च॒(स्वाहा᳚) || 2 || |
जेता॒नृभि॒रिन्द्रः॑पृ॒त्सुशूरः॒श्रोता॒हवं॒नाध॑मानस्यका॒रोः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} प्रभ॑र्ता॒रथं᳚दा॒शुष॑उपा॒कउद्य᳚न्ता॒गिरो॒यदि॑च॒त्मना॒भूत्(स्वाहा᳚) || 3 || |
ए॒वानृभि॒रिन्द्रः॑सुश्रव॒स्याप्र॑खा॒दःपृ॒क्षो,अ॒भिमि॒त्रिणो᳚भूत् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} स॒म॒र्यइ॒षःस्त॑वते॒विवा᳚चिसत्राक॒रोयज॑मानस्य॒शंसः॒(स्वाहा᳚) || 4 || |
त्वया᳚व॒यंम॑घवन्निन्द्र॒शत्रू᳚न॒भिष्या᳚ममह॒तोमन्य॑मानान् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्} त्वंत्रा॒तात्वमु॑नोवृ॒धेभू᳚र्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 5 || |
[58] पूर्वीरमिति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्यः आद्ययोर्द्वयोर्लोपामुद्राऋषिका अंत्ययोर्द्वयोरगस्त्यांतेवासीब्रह्मचारीऋषिः सर्वासांरतिर्देवता त्रिष्टुप् पंचमी बृहती |{अष्टक:2, अध्याय:4}{मंडल:1, सूक्त:179}{अनुवाक:23, सूक्त:15} |
पू॒र्वीर॒हंश॒रदः॑शश्रमा॒णादो॒षावस्तो᳚रु॒षसो᳚ज॒रय᳚न्तीः |{लोपामुद्रा ऋषिका | रतिः | त्रिष्टुप्} मि॒नाति॒श्रियं᳚जरि॒मात॒नूना॒मप्यू॒नुपत्नी॒र्वृष॑णोजगम्युः॒(स्वाहा᳚) || 1 || वर्ग:22 |
येचि॒द्धिपूर्व॑ऋत॒साप॒आस᳚न्त्सा॒कंदे॒वेभि॒रव॑दन्नृ॒तानि॑ |{लोपामुद्रा ऋषिका | रतिः | त्रिष्टुप्} तेचि॒दवा᳚सुर्न॒ह्यन्त॑मा॒पुःसमू॒नुपत्नी॒र्वृष॑भिर्जगम्युः॒(स्वाहा᳚) || 2 || |
नमृषा᳚श्रा॒न्तंयदव᳚न्तिदे॒वाविश्वा॒,इत्स्पृधो᳚,अ॒भ्य॑श्नवाव |{मैत्रावरुणिरगस्त्यः | रतिः | त्रिष्टुप्} जया॒वेदत्र॑श॒तनी᳚थमा॒जिंयत्स॒म्यञ्चा᳚मिथु॒नाव॒भ्यजा᳚व॒(स्वाहा᳚) || 3 || |
न॒दस्य॑मारुध॒तःकाम॒आग᳚न्नि॒तआजा᳚तो,अ॒मुतः॒कुत॑श्चित् |{मैत्रावरुणिरगस्त्यः | रतिः | त्रिष्टुप्} लोपा᳚मुद्रा॒वृष॑णं॒नीरि॑णाति॒धीर॒मधी᳚राधयतिश्व॒सन्त॒म्(स्वाहा᳚) || 4 || |
इ॒मंनुसोम॒मन्ति॑तोहृ॒त्सुपी॒तमुप॑ब्रुवे |{अगस्त्यान्तेवासी ब्रह्मचारी | रतिः | त्रिष्टुप्} यत्सी॒माग॑श्चकृ॒मातत्सुमृ॑ळतुपुलु॒कामो॒हिमर्त्यः॒(स्वाहा᳚) || 5 || |
अ॒गस्त्यः॒खन॑मानःख॒नित्रैः᳚प्र॒जामप॑त्यं॒बल॑मि॒च्छमा᳚नः |{अगस्त्यान्तेवासी ब्रह्मचारी | रतिः | त्रिष्टुप्} उ॒भौवर्णा॒वृषि॑रु॒ग्रःपु॑पोषस॒त्यादे॒वेष्वा॒शिषो᳚जगाम॒(स्वाहा᳚) || 6 || |
[59] युवोरजांसीति दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |{अष्टक:2, अध्याय:4}{मंडल:1, सूक्त:180}{अनुवाक:24, सूक्त:1} |
यु॒वोरजां᳚सिसु॒यमा᳚सो॒,अश्वा॒रथो॒यद्वां॒पर्यर्णां᳚सि॒दीय॑त् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} हि॒र॒ण्यया᳚वांप॒वयः॑प्रुषाय॒न्मध्वः॒पिब᳚न्ता,उ॒षसः॑सचेथे॒(स्वाहा᳚) || 1 || वर्ग:23 |
यु॒वमत्य॒स्याव॑नक्षथो॒यद्विप॑त्मनो॒नर्य॑स्य॒प्रय॑ज्योः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} स्वसा॒यद्वां᳚विश्वगूर्ती॒भरा᳚ति॒वाजा॒येट्टे᳚मधुपावि॒षेच॒(स्वाहा᳚) || 2 || |
यु॒वंपय॑उ॒स्रिया᳚यामधत्तंप॒क्वमा॒माया॒मव॒पूर्व्यं॒गोः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} अ॒न्तर्यद्व॒निनो᳚वामृतप्सूह्वा॒रोनशुचि॒र्यज॑तेह॒विष्मा॒न्त्(स्वाहा᳚) || 3 || |
यु॒वंह॑घ॒र्मंमधु॑मन्त॒मत्र॑ये॒ऽपोनक्षोदो᳚ऽवृणीतमे॒षे |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} तद्वां᳚नरावश्विना॒पश्व॑इष्टी॒रथ्ये᳚वच॒क्राप्रति॑यन्ति॒मध्वः॒(स्वाहा᳚) || 4 || |
आवां᳚दा॒नाय॑ववृतीयदस्रा॒गोरोहे᳚णतौ॒ग्र्योनजिव्रिः॑ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} अ॒पः,क्षो॒णीस॑चते॒माहि॑नावांजू॒र्णोवा॒मक्षु॒रंह॑सोयजत्रा॒(स्वाहा᳚) || 5 || |
नियद्यु॒वेथे᳚नि॒युतः॑सुदानू॒,उप॑स्व॒धाभिः॑सृजथः॒पुरं᳚धिम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} प्रेष॒द्वेष॒द्वातो॒नसू॒रिराम॒हेद॑देसुव्र॒तोनवाज॒म्(स्वाहा᳚) || 6 || वर्ग:24 |
व॒यंचि॒द्धिवां᳚जरि॒तारः॑स॒त्यावि॑प॒न्याम॑हे॒विप॒णिर्हि॒तावा॑न् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} अधा᳚चि॒द्धिष्मा᳚श्विनावनिन्द्यापा॒थोहिष्मा᳚वृषणा॒वन्ति॑देव॒म्(स्वाहा᳚) || 7 || |
यु॒वांचि॒द्धिष्मा᳚श्विना॒वनु॒द्यून्विरु॑द्रस्यप्र॒स्रव॑णस्यसा॒तौ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} अ॒गस्त्यो᳚न॒रांनृषु॒प्रश॑स्तः॒कारा᳚धुनीवचितयत्स॒हस्रैः᳚(स्वाहा᳚) || 8 || |
प्रयद्वहे᳚थेमहि॒नारथ॑स्य॒प्रस्प᳚न्द्रायाथो॒मनु॑षो॒नहोता᳚ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} ध॒त्तंसू॒रिभ्य॑उ॒तवा॒स्वश्व्यं॒नास॑त्यारयि॒षाचः॑स्याम॒(स्वाहा᳚) || 9 || |
तंवां॒रथं᳚व॒यम॒द्याहु॑वेम॒स्तोमै᳚रश्विनासुवि॒ताय॒नव्य᳚म् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} अरि॑ष्टनेमिं॒परि॒द्यामि॑या॒नंवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 10 || |
[60] कदुप्रेष्ठाविति नवर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |{अष्टक:2, अध्याय:4}{मंडल:1, सूक्त:181}{अनुवाक:24, सूक्त:2} |
कदु॒प्रेष्टा᳚वि॒षांर॑यी॒णाम॑ध्व॒र्यन्ता॒यदु᳚न्निनी॒थो,अ॒पाम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} अ॒यंवां᳚य॒ज्ञो,अ॑कृत॒प्रश॑स्तिं॒वसु॑धिती॒,अवि॑ताराजनाना॒म्(स्वाहा᳚) || 1 || वर्ग:25 |
आवा॒मश्वा᳚सः॒शुच॑यःपय॒स्पावात॑रंहसोदि॒व्यासो॒,अत्याः᳚ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} म॒नो॒जुवो॒वृष॑णोवी॒तपृ॑ष्ठा॒,एहस्व॒राजो᳚,अ॒श्विना᳚वहन्तु॒(स्वाहा᳚) || 2 || |
आवां॒रथो॒ऽवनि॒र्नप्र॒वत्वा᳚न्त्सृ॒प्रव᳚न्धुरःसुवि॒ताय॑गम्याः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} वृष्णः॑स्थातारा॒मन॑सो॒जवी᳚यानहम्पू॒र्वोय॑ज॒तोधि॑ष्ण्या॒यः(स्वाहा᳚) || 3 || |
इ॒हेह॑जा॒तासम॑वावशीतामरे॒पसा᳚त॒न्वा॒३॑(आ॒)नाम॑भिः॒स्वैः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} जि॒ष्णुर्वा᳚म॒न्यःसुम॑खस्यसू॒रिर्दि॒वो,अ॒न्यःसु॒भगः॑पु॒त्रऊ᳚हे॒(स्वाहा᳚) || 4 || |
प्रवां᳚निचे॒रुःक॑कु॒होवशाँ॒,अनु॑पि॒शङ्ग॑रूपः॒सद॑नानिगम्याः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} हरी᳚,अ॒न्यस्य॑पी॒पय᳚न्त॒वाजै᳚र्म॒थ्रारजां᳚स्यश्विना॒विघोषैः᳚(स्वाहा᳚) || 5 || |
प्रवां᳚श॒रद्वा᳚न्वृष॒भोननि॒ष्षाट्पू॒र्वीरिष॑श्चरति॒मध्व॑इ॒ष्णन् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} एवै᳚र॒न्यस्य॑पी॒पय᳚न्त॒वाजै॒र्वेष᳚न्तीरू॒र्ध्वान॒द्यो᳚न॒आगुः॒(स्वाहा᳚) || 6 || वर्ग:26 |
अस॑र्जिवां॒स्थवि॑रावेधसा॒गीर्बा॒ळ्हे,अ॑श्विनात्रे॒धाक्षर᳚न्ती |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} उप॑स्तुताववतं॒नाध॑मानं॒याम॒न्नया᳚मञ्छृणुतं॒हवं᳚मे॒(स्वाहा᳚) || 7 || |
उ॒तस्यावां॒रुश॑तो॒वप्स॑सो॒गीस्त्रि॑ब॒र्हिषि॒सद॑सिपिन्वते॒नॄन् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} वृषा᳚वांमे॒घोवृ॑षणापीपाय॒गोर्नसेके॒मनु॑षोदश॒स्यन्(स्वाहा᳚) || 8 || |
यु॒वांपू॒षेवा᳚श्विना॒पुरं᳚धिर॒ग्निमु॒षांनज॑रतेह॒विष्मा॑न् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} हु॒वेयद्वां᳚वरिव॒स्यागृ॑णा॒नोवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 9 || |
[61] अभूदिदमित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौजगती षष्ठ्यंत्येत्रिष्टुभौ |{अष्टक:2, अध्याय:4}{मंडल:1, सूक्त:182}{अनुवाक:24, सूक्त:3} |
अभू᳚दि॒दंव॒युन॒मोषुभू᳚षता॒रथो॒वृष᳚ण्वा॒न्मद॑तामनीषिणः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती} धि॒यं॒जि॒न्वाधिष्ण्या᳚वि॒श्पला᳚वसूदि॒वोनपा᳚तासु॒कृते॒शुचि᳚व्रता॒(स्वाहा᳚) || 1 || वर्ग:27 |
इन्द्र॑तमा॒हिधिष्ण्या᳚म॒रुत्त॑माद॒स्रादंसि॑ष्ठार॒थ्या᳚र॒थीत॑मा |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती} पू॒र्णंरथं᳚वहेथे॒मध्व॒आचि॑तं॒तेन॑दा॒श्वांस॒मुप॑याथो,अश्विना॒(स्वाहा᳚) || 2 || |
किमत्र॑दस्राकृणुथः॒किमा᳚साथे॒जनो॒यःकश्चि॒दह॑विर्मही॒यते᳚ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती} अति॑क्रमिष्टंजु॒रतं᳚प॒णेरसुं॒ज्योति॒र्विप्रा᳚यकृणुतंवच॒स्यवे॒(स्वाहा᳚) || 3 || |
ज॒म्भय॑तम॒भितो॒राय॑तः॒शुनो᳚ह॒तंमृधो᳚वि॒दथु॒स्तान्य॑श्विना |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती} वाचं᳚वाचंजरि॒तूर॒त्निनीं᳚कृतमु॒भाशंसं᳚नासत्यावतं॒मम॒(स्वाहा᳚) || 4 || |
यु॒वमे॒तंच॑क्रथुः॒सिन्धु॑षुप्ल॒वमा᳚त्म॒न्वन्तं᳚प॒क्षिणं᳚तौ॒ग्र्याय॒कम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती} येन॑देव॒त्रामन॑सानिरू॒हथुः॑सुपप्त॒नीपे᳚तथुः॒,क्षोद॑सोम॒हः(स्वाहा᳚) || 5 || |
अव॑विद्धंतौ॒ग्र्यम॒प्स्व१॑(अ॒)न्तर॑नारम्भ॒णेतम॑सि॒प्रवि॑द्धम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} चत॑स्रो॒नावो॒जठ॑लस्य॒जुष्टा॒,उद॒श्विभ्या᳚मिषि॒ताःपा᳚रयन्ति॒(स्वाहा᳚) || 6 || वर्ग:28 |
कःस्वि॑द्वृ॒क्षोनिष्ठि॑तो॒मध्ये॒,अर्ण॑सो॒यंतौ॒ग्र्योना᳚धि॒तःप॒र्यष॑स्वजत् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती} प॒र्णामृ॒गस्य॑प॒तरो᳚रिवा॒रभ॒उद॑श्विना,ऊहथुः॒श्रोम॑ताय॒कम्(स्वाहा᳚) || 7 || |
तद्वां᳚नरानासत्या॒वनु॑ष्या॒द्यद्वां॒माना᳚सउ॒चथ॒मवो᳚चन् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} अ॒स्माद॒द्यसद॑सःसो॒म्यादावि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 8 || |
[62] तंयुञ्जाथामिति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |{अष्टक:2, अध्याय:4}{मंडल:1, सूक्त:183}{अनुवाक:24, सूक्त:4} |
तंयु᳚ञ्जाथां॒मन॑सो॒योजवी᳚यान्त्रिवन्धु॒रोवृ॑षणा॒यस्त्रि॑च॒क्रः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} येनो᳚पया॒थःसु॒कृतो᳚दुरो॒णंत्रि॒धातु॑नापतथो॒विर्नप॒र्णैः(स्वाहा᳚) || 1 || वर्ग:29 |
सु॒वृद्रथो᳚वर्तते॒यन्न॒भिक्षांयत्तिष्ठ॑थः॒क्रतु॑म॒न्तानु॑पृ॒क्षे |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} वपु᳚र्वपु॒ष्यास॑चतामि॒यंगीर्दि॒वोदु॑हि॒त्रोषसा᳚सचेथे॒(स्वाहा᳚) || 2 || |
आति॑ष्ठतंसु॒वृतं॒योरथो᳚वा॒मनु᳚व्र॒तानि॒वर्त॑तेह॒विष्मा॑न् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} येन॑नरानासत्येष॒यध्यै᳚व॒र्तिर्या॒थस्तन॑याय॒त्मने᳚च॒(स्वाहा᳚) || 3 || |
मावां॒वृको॒मावृ॒कीराद॑धर्षी॒न्मापरि॑वर्क्तमु॒तमाति॑धक्तम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} अ॒यंवां᳚भा॒गोनिहि॑तइ॒यंगीर्दस्रा᳚वि॒मेवां᳚नि॒धयो॒मधू᳚ना॒म्(स्वाहा᳚) || 4 || |
यु॒वांगोत॑मःपुरुमी॒ळ्हो,अत्रि॒र्दस्रा॒हव॒तेऽव॑सेह॒विष्मा॑न् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} दिशं॒नदि॒ष्टामृ॑जू॒येव॒यन्तामे॒हवं᳚नास॒त्योप॑यात॒म्(स्वाहा᳚) || 5 || |
अता᳚रिष्म॒तम॑सस्पा॒रम॒स्यप्रति॑वां॒स्तोमो᳚,अश्विनावधायि |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} एहया᳚तंप॒थिभि॑र्देव॒यानै᳚र्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 6 || |
[63] तावामिति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |{अष्टक:2, अध्याय:5}{मंडल:1, सूक्त:184}{अनुवाक:24, सूक्त:5} |
तावा᳚म॒द्यताव॑प॒रंहु॑वेमो॒च्छन्त्या᳚मु॒षसि॒वह्नि॑रु॒क्थैः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} नास॑त्या॒कुह॑चि॒त्सन्ता᳚व॒र्योदि॒वोनपा᳚तासु॒दास्त॑राय॒(स्वाहा᳚) || 1 || वर्ग:1 |
अ॒स्मे,ऊ॒षुवृ॑षणामादयेथा॒मुत्प॒णीँर्ह॑तमू॒र्म्यामद᳚न्ता |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} श्रु॒तंमे॒,अच्छो᳚क्तिभिर्मती॒नामेष्टा᳚नरा॒निचे᳚ताराच॒कर्णैः᳚(स्वाहा᳚) || 2 || |
श्रि॒येपू᳚षन्निषु॒कृते᳚वदे॒वानास॑त्यावह॒तुंसू॒र्यायाः᳚ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} व॒च्यन्ते᳚वांककु॒हा,अ॒प्सुजा॒तायु॒गाजू॒र्णेव॒वरु॑णस्य॒भूरेः᳚(स्वाहा᳚) || 3 || |
अ॒स्मेसावां᳚माध्वीरा॒तिर॑स्तु॒स्तोमं᳚हिनोतंमा॒न्यस्य॑का॒रोः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} अनु॒यद्वां᳚श्रव॒स्या᳚सुदानूसु॒वीर्या᳚यचर्ष॒णयो॒मद᳚न्ति॒(स्वाहा᳚) || 4 || |
ए॒षवां॒स्तोमो᳚,अश्विनावकारि॒माने᳚भिर्मघवानासुवृ॒क्ति |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} या॒तंव॒र्तिस्तन॑याय॒त्मने᳚चा॒गस्त्ये᳚नासत्या॒मद᳚न्ता॒(स्वाहा᳚) || 5 || |
अता᳚रिष्म॒तम॑सस्पा॒रम॒स्यप्रति॑वां॒स्तोमो᳚,अश्विनावधायि |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्} एहया᳚तंप॒थिभि॑र्देव॒यानै᳚र्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 6 || |
[64] कतरेत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योद्यावापृथिवीत्रिष्टुप् |{अष्टक:2, अध्याय:5}{मंडल:1, सूक्त:185}{अनुवाक:24, सूक्त:6} |
क॒त॒रापूर्वा᳚कत॒राप॑रा॒योःक॒थाजा॒तेक॑वयः॒कोविवे᳚द |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} विश्वं॒त्मना᳚बिभृतो॒यद्ध॒नाम॒विव॑र्तेते॒,अह॑नीच॒क्रिये᳚व॒(स्वाहा᳚) || 1 || वर्ग:2 |
भूरिं॒द्वे,अच॑रन्ती॒चर᳚न्तंप॒द्वन्तं॒गर्भ॑म॒पदी᳚दधाते |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} नित्यं॒नसू॒नुंपि॒त्रोरु॒पस्थे॒द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा॒त्(स्वाहा᳚) || 2 || |
अ॒ने॒होदा॒त्रमदि॑तेरन॒र्वंहु॒वेस्व᳚र्वदव॒धंनम॑स्वत् |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} तद्रो᳚दसीजनयतंजरि॒त्रेद्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा॒त्(स्वाहा᳚) || 3 || |
अत॑प्यमाने॒,अव॒साव᳚न्ती॒,अनु॑ष्याम॒रोद॑सीदे॒वपु॑त्रे |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} उ॒भेदे॒वाना᳚मु॒भये᳚भि॒रह्नां॒द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा॒त्(स्वाहा᳚) || 4 || |
सं॒गच्छ॑मानेयुव॒तीसम᳚न्ते॒स्वसा᳚राजा॒मीपि॒त्रोरु॒पस्थे᳚ |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} अ॒भि॒जिघ्र᳚न्ती॒भुव॑नस्य॒नाभिं॒द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा॒त्(स्वाहा᳚) || 5 || |
उ॒र्वीसद्म॑नीबृह॒ती,ऋ॒तेन॑हु॒वेदे॒वाना॒मव॑सा॒जनि॑त्री |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} द॒धाते॒ये,अ॒मृतं᳚सु॒प्रती᳚के॒द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा॒त्(स्वाहा᳚) || 6 || वर्ग:3 |
उ॒र्वीपृ॒थ्वीब॑हु॒लेदू॒रे,अ᳚न्ते॒,उप॑ब्रुवे॒नम॑साय॒ज्ञे,अ॒स्मिन् |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} द॒धाते॒येसु॒भगे᳚सु॒प्रतू᳚र्ती॒द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा॒त्(स्वाहा᳚) || 7 || |
दे॒वान्वा॒यच्च॑कृ॒माकच्चि॒दागः॒सखा᳚यंवा॒सद॒मिज्जास्प॑तिंवा |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} इ॒यंधीर्भू᳚या,अव॒यान॑मेषां॒द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा॒त्(स्वाहा᳚) || 8 || |
उ॒भाशंसा॒नर्या॒माम॑विष्टामु॒भेमामू॒ती,अव॑सासचेताम् |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} भूरि॑चिद॒र्यःसु॒दास्त॑राये॒षामद᳚न्तइषयेमदेवाः॒(स्वाहा᳚) || 9 || |
ऋ॒तंदि॒वेतद॑वोचंपृथि॒व्या,अ॑भिश्रा॒वाय॑प्रथ॒मंसु॑मे॒धाः |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} पा॒ताम॑व॒द्याद्दु॑रि॒ताद॒भीके᳚पि॒तामा॒ताच॑रक्षता॒मवो᳚भिः॒(स्वाहा᳚) || 10 || |
इ॒दंद्या᳚वापृथिवीस॒त्यम॑स्तु॒पित॒र्मात॒र्यदि॒होप॑ब्रु॒वेवा᳚म् |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्} भू॒तंदे॒वाना᳚मव॒मे,अवो᳚भिर्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 11 || |
[65] आनइळाभिरित्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योविश्वेदेवास्त्रिष्टुप् | (सूक्तभेदप्रयोगेतु-आद्यचतसृणां विश्वेदेवाः ततएकस्याअहिर्बुध्न्यः ततएकस्यास्त्वष्टा ततएकस्याइंद्रः ततोद्वयोर्मरुतः ततोद्वयोर्विश्वेदेवाः एवमेकादश) |{अष्टक:2, अध्याय:5}{मंडल:1, सूक्त:186}{अनुवाक:24, सूक्त:7} |
आन॒इळा᳚भिर्वि॒दथे᳚सुश॒स्तिवि॒श्वान॑रःसवि॒तादे॒वए᳚तु |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} अपि॒यथा᳚युवानो॒मत्स॑थानो॒विश्वं॒जग॑दभिपि॒त्वेम॑नी॒षा(स्वाहा᳚) || 1 || वर्ग:4 |
आनो॒विश्व॒आस्क्रा᳚गमन्तुदे॒वामि॒त्रो,अ᳚र्य॒मावरु॑णःस॒जोषाः᳚ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} भुव॒न्यथा᳚नो॒विश्वे᳚वृ॒धासः॒कर᳚न्त्सु॒षाहा᳚विथु॒रंनशवः॒(स्वाहा᳚) || 2 || |
प्रेष्ठं᳚वो॒,अति॑थिंगृणीषे॒ऽग्निंश॒स्तिभि॑स्तु॒र्वणिः॑स॒जोषाः᳚ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} अस॒द्यथा᳚नो॒वरु॑णःसुकी॒र्तिरिष॑श्चपर्षदरिगू॒र्तःसू॒रिः(स्वाहा᳚) || 3 || |
उप॑व॒एषे॒नम॑साजिगी॒षोषासा॒नक्ता᳚सु॒दुघे᳚वधे॒नुः |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} स॒मा॒ने,अह᳚न्वि॒मिमा᳚नो,अ॒र्कंविषु॑रूपे॒पय॑सि॒सस्मि॒न्नूध॒न्त्(स्वाहा᳚) || 4 || |
उ॒तनोऽहि॑र्बु॒ध्न्यो॒३॑(ओ॒)मय॑स्कः॒शिशुं॒नपि॒प्युषी᳚ववेति॒सिन्धुः॑ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} येन॒नपा᳚तम॒पांजु॒नाम॑मनो॒जुवो॒वृष॑णो॒यंवह᳚न्ति॒(स्वाहा᳚) || 5 || |
उ॒तन॑ईं॒त्वष्टाग॒न्त्वच्छा॒स्मत्सू॒रिभि॑रभिपि॒त्वेस॒जोषाः᳚ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} आवृ॑त्र॒हेन्द्र॑श्चर्षणि॒प्रास्तु॒विष्ट॑मोन॒रांन॑इ॒हग᳚म्याः॒(स्वाहा᳚) || 6 || वर्ग:5 |
उ॒तन॑ईंम॒तयोऽश्व॑योगाः॒शिशुं॒नगाव॒स्तरु॑णंरिहन्ति |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} तमीं॒गिरो॒जन॑यो॒नपत्नीः᳚सुर॒भिष्ट॑मंन॒रांन॑सन्त॒(स्वाहा᳚) || 7 || |
उ॒तन॑ईंम॒रुतो᳚वृ॒द्धसे᳚नाः॒स्मद्रोद॑सी॒सम॑नसःसदन्तु |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} पृष॑दश्वासो॒ऽवन॑यो॒नरथा᳚रि॒शाद॑सोमित्र॒युजो॒नदे॒वाः(स्वाहा᳚) || 8 || |
प्रनुयदे᳚षांमहि॒नाचि॑कि॒त्रेप्रयु᳚ञ्जतेप्र॒युज॒स्तेसु॑वृ॒क्ति |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} अध॒यदे᳚षांसु॒दिने॒नशरु॒र्विश्व॒मेरि॑णंप्रुषा॒यन्त॒सेनाः᳚(स्वाहा᳚) || 9 || |
प्रो,अ॒श्विना॒वव॑सेकृणुध्वं॒प्रपू॒षणं॒स्वत॑वसो॒हिसन्ति॑ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} अ॒द्वे॒षोविष्णु॒र्वात॑ऋभु॒क्षा,अच्छा᳚सु॒म्नाय॑ववृतीयदे॒वान्(स्वाहा᳚) || 10 || |
इ॒यंसावो᳚,अ॒स्मेदीधि॑तिर्यजत्रा,अपि॒प्राणी᳚च॒सद॑नीचभूयाः |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्} नियादे॒वेषु॒यत॑तेवसू॒युर्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 11 || |
[66] पितुंन्वित्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योन्नं गायत्री आद्यानुष्टुगर्भा तृतीयापंचम्याद्याश्चतस्रोनुष्टुभोन्त्याबृहतीवा |{अष्टक:2, अध्याय:5}{मंडल:1, सूक्त:187}{अनुवाक:24, सूक्त:8} |
पि॒तुंनुस्तो᳚षंम॒होध॒र्माणं॒तवि॑षीम् |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुगर्भोष्णिक्} यस्य॑त्रि॒तोव्योज॑सावृ॒त्रंविप᳚र्वम॒र्दय॒॑त्(स्वाहा᳚) || 1 || वर्ग:6 |
स्वादो᳚पितो॒मधो᳚पितोव॒यंत्वा᳚ववृमहे |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री} अ॒स्माक॑मवि॒ताभ॑व॒(स्वाहा᳚) || 2 || |
उप॑नःपित॒वाच॑रशि॒वःशि॒वाभि॑रू॒तिभिः॑ |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्} म॒यो॒भुर॑द्विषे॒ण्यःसखा᳚सु॒शेवो॒,अद्व॑याः॒(स्वाहा᳚) || 3 || |
तव॒त्येपि॑तो॒रसा॒रजां॒स्यनु॒विष्ठि॑ताः |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री} दि॒विवाता᳚,इवश्रि॒ताः(स्वाहा᳚) || 4 || |
तव॒त्येपि॑तो॒दद॑त॒स्तव॑स्वादिष्ठ॒तेपि॑तो |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्} प्रस्वा॒द्मानो॒रसा᳚नांतुवि॒ग्रीवा᳚,इवेरते॒(स्वाहा᳚) || 5 || |
त्वेपि॑तोम॒हानां᳚दे॒वानां॒मनो᳚हि॒तम् |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्} अका᳚रि॒चारु॑के॒तुना॒तवाहि॒मव॑सावधी॒त्(स्वाहा᳚) || 6 || वर्ग:7 |
यद॒दोपि॑तो॒,अज॑गन्वि॒वस्व॒पर्व॑तानाम् |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्} अत्रा᳚चिन्नोमधोपि॒तोऽरं᳚भ॒क्षाय॑गम्याः॒(स्वाहा᳚) || 7 || |
यद॒पामोष॑धीनांपरिं॒शमा᳚रि॒शाम॑हे |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री} वाता᳚पे॒पीव॒इद्भ॑व॒(स्वाहा᳚) || 8 || |
यत्ते᳚सोम॒गवा᳚शिरो॒यवा᳚शिरो॒भजा᳚महे |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री} वाता᳚पे॒पीव॒इद्भ॑व॒(स्वाहा᳚) || 9 || |
क॒र॒म्भओ᳚षधेभव॒पीवो᳚वृ॒क्कउ॑दार॒थिः |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री} वाता᳚पे॒पीव॒इद्भ॑व॒(स्वाहा᳚) || 10 || |
तंत्वा᳚व॒यंपि॑तो॒वचो᳚भि॒र्गावो॒नह॒व्यासु॑षूदिम |{मैत्रावरुणिरगस्त्यः | अन्नं | बृहती} दे॒वेभ्य॑स्त्वासध॒माद॑म॒स्मभ्यं᳚त्वासध॒माद॒म्(स्वाहा᳚) || 11 || |
[67] समिद्धइत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य इध्मस्तनूनपादिळोबर्हिर्देवीर्द्वार उषासानक्तादैव्यौहोतारौ सरस्वतीळा भारत्यस्त्वष्टा वनस्पति स्वाहाकृतयइतिक्रमेणदेवताः गायत्रीच्छंदः |{अष्टक:2, अध्याय:5}{मंडल:1, सूक्त:188}{अनुवाक:24, सूक्त:9} |
समि॑द्धो,अ॒द्यरा᳚जसिदे॒वोदे॒वैःस॑हस्रजित् |{मैत्रावरुणिरगस्त्यः | इध्मः समिद्धोऽग्निर्वा | गायत्री} दू॒तोह॒व्याक॒विर्व॑ह॒(स्वाहा᳚) || 1 || वर्ग:8 |
तनू᳚नपादृ॒तंय॒तेमध्वा᳚य॒ज्ञःसम॑ज्यते |{मैत्रावरुणिरगस्त्यः | तनूनपात् | गायत्री} दध॑त्सह॒स्रिणी॒रिषः॒(स्वाहा᳚) || 2 || |
आ॒जुह्वा᳚नोन॒ईड्यो᳚दे॒वाँ,आव॑क्षिय॒ज्ञिया॑न् |{मैत्रावरुणिरगस्त्यः | इळः | गायत्री} अग्ने᳚सहस्र॒सा,अ॑सि॒(स्वाहा᳚) || 3 || |
प्रा॒चीनं᳚ब॒र्हिरोज॑सास॒हस्र॑वीरमस्तृणन् |{मैत्रावरुणिरगस्त्यः | बर्हिः | गायत्री} यत्रा᳚दित्यावि॒राज॑थ॒(स्वाहा᳚) || 4 || |
वि॒राट्स॒म्राड्वि॒भ्वीःप्र॒भ्वीर्ब॒ह्वीश्च॒भूय॑सीश्च॒याः |{मैत्रावरुणिरगस्त्यः | देवीर्द्वारः | गायत्री} दुरो᳚घृ॒तान्य॑क्षर॒न्(स्वाहा᳚) || 5 || |
सु॒रु॒क्मेहिसु॒पेश॒साधि॑श्रि॒यावि॒राज॑तः |{मैत्रावरुणिरगस्त्यः | उषासानक्ता | गायत्री} उ॒षासा॒वेहसी᳚दता॒म्(स्वाहा᳚) || 6 || वर्ग:9 |
प्र॒थ॒माहिसु॒वाच॑सा॒होता᳚रा॒दैव्या᳚क॒वी |{मैत्रावरुणिरगस्त्यः | दैव्यौ होतारौ प्रचेतसौ | गायत्री} य॒ज्ञंनो᳚यक्षतामि॒मम्(स्वाहा᳚) || 7 || |
भार॒तीळे॒सर॑स्वति॒यावः॒सर्वा᳚,उपब्रु॒वे |{मैत्रावरुणिरगस्त्यः | तिस्रो देव्यः सरस्वतीळाभारत्यः | गायत्री} तान॑श्चोदयतश्रि॒ये(स्वाहा᳚) || 8 || |
त्वष्टा᳚रू॒पाणि॒हिप्र॒भुःप॒शून्विश्वा᳚न्त्समान॒जे |{मैत्रावरुणिरगस्त्यः | त्वष्टा | गायत्री} तेषां᳚नःस्फा॒तिमाय॑ज॒(स्वाहा᳚) || 9 || |
उप॒त्मन्या᳚वनस्पते॒पाथो᳚दे॒वेभ्यः॑सृज |{मैत्रावरुणिरगस्त्यः | वनस्पतिः | गायत्री} अ॒ग्निर्ह॒व्यानि॑सिष्वद॒त्(स्वाहा᳚) || 10 || |
पु॒रो॒गा,अ॒ग्निर्दे॒वानां᳚गाय॒त्रेण॒सम॑ज्यते |{मैत्रावरुणिरगस्त्यः | स्वाहाकृतयः | गायत्री} स्वाहा᳚कृतीषुरोचते॒(स्वाहा᳚) || 11 || |
[68] अग्नेनयेत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योग्निस्त्रिष्टुप् |{अष्टक:2, अध्याय:5}{मंडल:1, सूक्त:189}{अनुवाक:24, सूक्त:10} |
अग्ने॒नय॑सु॒पथा᳚रा॒ये,अ॒स्मान्विश्वा᳚निदेवव॒युना᳚निवि॒द्वान् |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्} यु॒यो॒ध्य१॑(अ॒)स्मज्जु॑हुरा॒णमेनो॒भूयि॑ष्ठांते॒नम॑उक्तिंविधेम॒(स्वाहा᳚) || 1 || वर्ग:10 |
अग्ने॒त्वंपा᳚रया॒नव्यो᳚,अ॒स्मान्त्स्व॒स्तिभि॒रति॑दु॒र्गाणि॒विश्वा᳚ |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्} पूश्च॑पृ॒थ्वीब॑हु॒लान॑उ॒र्वीभवा᳚तो॒काय॒तन॑याय॒शंयोः(स्वाहा᳚) || 2 || |
अग्ने॒त्वम॒स्मद्यु॑यो॒ध्यमी᳚वा॒,अन॑ग्नित्रा,अ॒भ्यम᳚न्तकृ॒ष्टीः |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्} पुन॑र॒स्मभ्यं᳚सुवि॒ताय॑देव॒क्षांविश्वे᳚भिर॒मृते᳚भिर्यजत्र॒(स्वाहा᳚) || 3 || |
पा॒हिनो᳚,अग्नेपा॒युभि॒रज॑स्रैरु॒तप्रि॒येसद॑न॒आशु॑शु॒क्वान् |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्} माते᳚भ॒यंज॑रि॒तारं᳚यविष्ठनू॒नंवि॑द॒न्माप॒रंस॑हस्वः॒(स्वाहा᳚) || 4 || |
मानो᳚,अ॒ग्नेऽव॑सृजो,अ॒घाया᳚वि॒ष्यवे᳚रि॒पवे᳚दु॒च्छुना᳚यै |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्} माद॒त्वते॒दश॑ते॒मादते᳚नो॒मारीष॑तेसहसाव॒न्परा᳚दाः॒(स्वाहा᳚) || 5 || |
विघ॒त्वावाँ᳚,ऋतजातयंसद्गृणा॒नो,अ॑ग्नेत॒न्वे॒३॑(ए॒)वरू᳚थम् |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्} विश्वा᳚द्रिरि॒क्षोरु॒तवा᳚निनि॒त्सोर॑भि॒ह्रुता॒मसि॒हिदे᳚ववि॒ष्पट्(स्वाहा᳚) || 6 || वर्ग:11 |
त्वंताँ,अ॑ग्नउ॒भया॒न्विवि॒द्वान्वेषि॑प्रपि॒त्वेमनु॑षोयजत्र |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्} अ॒भि॒पि॒त्वेमन॑वे॒शास्यो᳚भूर्मर्मृ॒जेन्य॑उ॒शिग्भि॒र्नाक्रः(स्वाहा᳚) || 7 || |
अवो᳚चामनि॒वच॑नान्यस्मि॒न्मान॑स्यसू॒नुःस॑हसा॒ने,अ॒ग्नौ |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्} व॒यंस॒हस्र॒मृषि॑भिःसनेमवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 8 || |
[69] अनर्वाणमित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यो बृहस्पतिस्त्रिष्टुप् |{अष्टक:2, अध्याय:5}{मंडल:1, सूक्त:190}{अनुवाक:24, सूक्त:11} |
अ॒न॒र्वाणं᳚वृष॒भंम॒न्द्रजि॑ह्वं॒बृह॒स्पतिं᳚वर्धया॒नव्य॑म॒र्कैः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्} गा॒था॒न्यः॑सु॒रुचो॒यस्य॑दे॒वा,आ᳚शृ॒ण्वन्ति॒नव॑मानस्य॒मर्ताः᳚(स्वाहा᳚) || 1 || वर्ग:12 |
तमृ॒त्विया॒,उप॒वाचः॑सचन्ते॒सर्गो॒नयोदे᳚वय॒तामस॑र्जि |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पतिः॒सह्यञ्जो॒वरां᳚सि॒विभ्वाभ॑व॒त्समृ॒तेमा᳚त॒रिश्वा॒(स्वाहा᳚) || 2 || |
उप॑स्तुतिं॒नम॑स॒उद्य॑तिंच॒श्लोकं᳚यंसत्सवि॒तेव॒प्रबा॒हू |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्} अ॒स्यक्रत्वा᳚ह॒न्यो॒३॑(ओ॒)यो,अस्ति॑मृ॒गोनभी॒मो,अ॑र॒क्षस॒स्तुवि॑ष्मा॒न्(स्वाहा᳚) || 3 || |
अ॒स्यश्लोको᳚दि॒वीय॑तेपृथि॒व्यामत्यो॒नयं᳚सद्यक्ष॒भृद्विचे᳚ताः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्} मृ॒गाणां॒नहे॒तयो॒यन्ति॑चे॒माबृह॒स्पते॒रहि॑मायाँ,अ॒भिद्यून्(स्वाहा᳚) || 4 || |
येत्वा᳚देवोस्रि॒कंमन्य॑मानाःपा॒पाभ॒द्रमु॑प॒जीव᳚न्तिप॒ज्राः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्} नदू॒ढ्ये॒३॑(ए॒)अनु॑ददासिवा॒मंबृह॑स्पते॒चय॑स॒इत्पिया᳚रु॒म्(स्वाहा᳚) || 5 || |
सु॒प्रैतुः॑सू॒यव॑सो॒नपन्था᳚दुर्नि॒यन्तुः॒परि॑प्रीतो॒नमि॒त्रः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्} अ॒न॒र्वाणो᳚,अ॒भियेचक्ष॑ते॒नोऽपी᳚वृता,अपोर्णु॒वन्तो᳚,अस्थुः॒(स्वाहा᳚) || 6 || वर्ग:13 |
संयंस्तुभो॒ऽवन॑यो॒नयन्ति॑समु॒द्रंनस्र॒वतो॒रोध॑चक्राः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्} सवि॒द्वाँ,उ॒भयं᳚चष्टे,अ॒न्तर्बृह॒स्पति॒स्तर॒आप॑श्च॒गृध्रः॒(स्वाहा᳚) || 7 || |
ए॒वाम॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न्बृह॒स्पति᳚र्वृष॒भोधा᳚यिदे॒वः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्} सनः॑स्तु॒तोवी॒रव॑द्धातु॒गोम॑द्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नु॒म्(स्वाहा᳚) || 8 || |
[70] कङ्कतइति षोळशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योप्तृणसूर्याअनुष्टुप् दशम्याद्यास्तिस्रो महापंक्तयस्त्रयोदशी महाबृहती | (विषन्नसूक्तं) |{अष्टक:2, अध्याय:5}{मंडल:1, सूक्त:191}{अनुवाक:24, सूक्त:12} |
कङ्क॑तो॒नकङ्क॒तोऽथो᳚सती॒नक᳚ङ्कतः |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} द्वाविति॒प्लुषी॒,इति॒न्य१॑(अ॒)दृष्टा᳚,अलिप्सत॒(स्वाहा᳚) || 1 || वर्ग:14 |
अ॒दृष्टा᳚न्हन्त्याय॒त्यथो᳚हन्तिपराय॒ती |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} अथो᳚,अवघ्न॒तीह॒न्त्यथो᳚पिनष्टिपिंष॒ती(स्वाहा᳚) || 2 || |
श॒रासः॒कुश॑रासोद॒र्भासः॑सै॒र्या,उ॒त |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} मौ॒ञ्जा,अ॒दृष्टा᳚वैरि॒णाःसर्वे᳚सा॒कंन्य॑लिप्सत॒(स्वाहा᳚) || 3 || |
निगावो᳚गो॒ष्ठे,अ॑सद॒न्निमृ॒गासो᳚,अविक्षत |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} निके॒तवो॒जना᳚नां॒न्य१॑(अ॒)दृष्टा᳚,अलिप्सत॒(स्वाहा᳚) || 4 || |
ए॒तउ॒त्येप्रत्य॑दृश्रन्प्रदो॒षंतस्क॑रा,इव |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} अदृ॑ष्टा॒विश्व॑दृष्टाः॒प्रति॑बुद्धा,अभूतन॒(स्वाहा᳚) || 5 || |
द्यौर्वः॑पि॒तापृ॑थि॒वीमा॒तासोमो॒भ्रातादि॑तिः॒स्वसा᳚ |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} अदृ॑ष्टा॒विश्व॑दृष्टा॒स्तिष्ठ॑ते॒लय॑ता॒सुक॒म्(स्वाहा᳚) || 6 || वर्ग:15 |
ये,अंस्या॒ये,अङ्ग्याः᳚सू॒चीका॒येप्र॑कङ्क॒ताः |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} अदृ॑ष्टाः॒किंच॒नेहवः॒सर्वे᳚सा॒कंनिज॑स्यत॒(स्वाहा᳚) || 7 || |
उत्पु॒रस्ता॒त्सूर्य॑एतिवि॒श्वदृ॑ष्टो,अदृष्ट॒हा |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} अ॒दृष्टा॒न्त्सर्वा᳚ञ्ज॒म्भय॒न्त्सर्वा᳚श्चयातुधा॒न्य॑१(अः॒)(स्वाहा᳚) || 8 || |
उद॑पप्तद॒सौसूर्यः॑पु॒रुविश्वा᳚नि॒जूर्व॑न् |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} आ॒दि॒त्यःपर्व॑तेभ्योवि॒श्वदृ॑ष्टो,अदृष्ट॒हा(स्वाहा᳚) || 9 || |
सूर्ये᳚वि॒षमास॑जामि॒दृतिं॒सुरा᳚वतोगृ॒हे |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महापङ्क्तिः} सोचि॒न्नुनम॑राति॒नोव॒यंम॑रामा॒रे,अ॑स्य॒योज॑नंहरि॒ष्ठामधु॑त्वामधु॒लाच॑कार॒(स्वाहा᳚) || 10 || |
इ॒य॒त्ति॒काश॑कुन्ति॒कास॒काज॑घासतेवि॒षम् |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महापङ्क्तिः} सोचि॒न्नुनम॑राति॒नोव॒यंम॑रामा॒रे,अ॑स्य॒योज॑नंहरि॒ष्ठामधु॑त्वामधु॒लाच॑कार॒(स्वाहा᳚) || 11 || वर्ग:16 |
त्रिःस॒प्तवि॑ष्पुलिङ्ग॒कावि॒षस्य॒पुष्प॑मक्षन् |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महापङ्क्तिः} ताश्चि॒न्नुनम॑रन्ति॒नोव॒यंम॑रामा॒रे,अ॑स्य॒योज॑नंहरि॒ष्ठामधु॑त्वामधु॒लाच॑कार॒(स्वाहा᳚) || 12 || |
न॒वा॒नांन॑वती॒नांवि॒षस्य॒रोपु॑षीणाम् |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महाबृहती} सर्वा᳚सामग्रभं॒नामा॒रे,अ॑स्य॒योज॑नंहरि॒ष्ठामधु॑त्वामधु॒लाच॑कार॒(स्वाहा᳚) || 13 || |
त्रिःस॒प्तम॑यू॒र्यः॑स॒प्तस्वसा᳚रो,अ॒ग्रुवः॑ |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} तास्ते᳚वि॒षंविज॑भ्रिरउद॒कंकु॒म्भिनी᳚रिव॒(स्वाहा᳚) || 14 || |
इ॒य॒त्त॒कःकु॑षुम्भ॒कस्त॒कंभि॑न॒द्म्यश्म॑ना |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} ततो᳚वि॒षंप्रवा᳚वृते॒परा᳚ची॒रनु॑सं॒वतः॒(स्वाहा᳚) || 15 || |
कु॒षु॒म्भ॒कस्तद॑ब्रवीद्गि॒रेःप्र॑वर्तमान॒कः |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्} वृश्चि॑कस्यार॒संवि॒षम॑र॒संवृ॑श्चिकतेवि॒षम्(स्वाहा᳚) || 16 || |
[71] त्वमग्नइतिषोळशर्चस्य सूक्तस्य शौनकोगृत्समदोग्निर्जगती |{अष्टक:2, अध्याय:5}{मंडल:2, सूक्त:1}{अनुवाक:1, सूक्त:1} |
त्वम॑ग्ने॒द्युभि॒स्त्वमा᳚शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ |{शौनको गृत्समदः | अग्निः | जगती} त्वंवने᳚भ्य॒स्त्वमोष॑धीभ्य॒स्त्वंनृ॒णांनृ॑पतेजायसे॒शुचिः॒(स्वाहा᳚) || 1 || वर्ग:17 |
तवा᳚ग्नेहो॒त्रंतव॑पो॒त्रमृ॒त्वियं॒तव॑ने॒ष्ट्रंत्वम॒ग्निदृ॑ताय॒तः |{शौनको गृत्समदः | अग्निः | जगती} तव॑प्रशा॒स्त्रंत्वम॑ध्वरीयसिब्र॒ह्माचासि॑गृ॒हप॑तिश्चनो॒दमे॒(स्वाहा᳚) || 2 || |
त्वम॑ग्न॒इन्द्रो᳚वृष॒भःस॒ताम॑सि॒त्वंविष्णु॑रुरुगा॒योन॑म॒स्यः॑ |{शौनको गृत्समदः | अग्निः | जगती} त्वंब्र॒ह्मार॑यि॒विद्ब्र᳚ह्मणस्पते॒त्वंवि॑धर्तःसचसे॒पुरं᳚ध्या॒(स्वाहा᳚) || 3 || |
त्वम॑ग्ने॒राजा॒वरु॑णोधृ॒तव्र॑त॒स्त्वंमि॒त्रोभ॑वसिद॒स्मईड्यः॑ |{शौनको गृत्समदः | अग्निः | जगती} त्वम᳚र्य॒मासत्प॑ति॒र्यस्य॑स॒म्भुजं॒त्वमंशो᳚वि॒दथे᳚देवभाज॒युः(स्वाहा᳚) || 4 || |
त्वम॑ग्ने॒त्वष्टा᳚विध॒तेसु॒वीर्यं॒तव॒ग्नावो᳚मित्रमहःसजा॒त्य᳚म् |{शौनको गृत्समदः | अग्निः | जगती} त्वमा᳚शु॒हेमा᳚ररिषे॒स्वश्व्यं॒त्वंन॒रांशर्धो᳚,असिपुरू॒वसुः॒(स्वाहा᳚) || 5 || |
त्वम॑ग्नेरु॒द्रो,असु॑रोम॒होदि॒वस्त्वंशर्धो॒मारु॑तंपृ॒क्षई᳚शिषे |{शौनको गृत्समदः | अग्निः | जगती} त्वंवातै᳚ररु॒णैर्या᳚सिशंग॒यस्त्वंपू॒षावि॑ध॒तःपा᳚सि॒नुत्मना॒(स्वाहा᳚) || 6 || वर्ग:18 |
त्वम॑ग्नेद्रविणो॒दा,अ॑रं॒कृते॒त्वंदे॒वःस॑वि॒तार॑त्न॒धा,अ॑सि |{शौनको गृत्समदः | अग्निः | जगती} त्वंभगो᳚नृपते॒वस्व॑ईशिषे॒त्वंपा॒युर्दमे॒यस्तेऽवि॑ध॒त्(स्वाहा᳚) || 7 || |
त्वाम॑ग्ने॒दम॒आवि॒श्पतिं॒विश॒स्त्वांराजा᳚नंसुवि॒दत्र॑मृञ्जते |{शौनको गृत्समदः | अग्निः | जगती} त्वंविश्वा᳚निस्वनीकपत्यसे॒त्वंस॒हस्रा᳚णिश॒तादश॒प्रति॒(स्वाहा᳚) || 8 || |
त्वाम॑ग्नेपि॒तर॑मि॒ष्टिभि॒र्नर॒स्त्वांभ्रा॒त्राय॒शम्या᳚तनू॒रुच᳚म् |{शौनको गृत्समदः | अग्निः | जगती} त्वंपु॒त्रोभ॑वसि॒यस्तेऽवि॑ध॒त्त्वंसखा᳚सु॒शेवः॑पास्या॒धृषः॒(स्वाहा᳚) || 9 || |
त्वम॑ग्नऋ॒भुरा॒केन॑म॒स्य१॑(अ॒)स्त्वंवाज॑स्यक्षु॒मतो᳚रा॒यई᳚शिषे |{शौनको गृत्समदः | अग्निः | जगती} त्वंविभा॒स्यनु॑दक्षिदा॒वने॒त्वंवि॒शिक्षु॑रसिय॒ज्ञमा॒तनिः॒(स्वाहा᳚) || 10 || |
त्वम॑ग्ने॒,अदि॑तिर्देवदा॒शुषे॒त्वंहोत्रा॒भार॑तीवर्धसेगि॒रा |{शौनको गृत्समदः | अग्निः | जगती} त्वमिळा᳚श॒तहि॑मासि॒दक्ष॑से॒त्वंवृ॑त्र॒हाव॑सुपते॒सर॑स्वती॒(स्वाहा᳚) || 11 || वर्ग:19 |
त्वम॑ग्ने॒सुभृ॑तउत्त॒मंवय॒स्तव॑स्पा॒र्हेवर्ण॒आसं॒दृशि॒श्रियः॑ |{शौनको गृत्समदः | अग्निः | जगती} त्वंवाजः॑प्र॒तर॑णोबृ॒हन्न॑सि॒त्वंर॒यिर्ब॑हु॒लोवि॒श्वत॑स्पृ॒थुः(स्वाहा᳚) || 12 || |
त्वाम॑ग्नआदि॒त्यास॑आ॒स्य१॑(अं॒)त्वांजि॒ह्वांशुच॑यश्चक्रिरेकवे |{शौनको गृत्समदः | अग्निः | जगती} त्वांरा᳚ति॒षाचो᳚,अध्व॒रेषु॑सश्चिरे॒त्वेदे॒वाह॒विर॑द॒न्त्याहु॑त॒म्(स्वाहा᳚) || 13 || |
त्वे,अ॑ग्ने॒विश्वे᳚,अ॒मृता᳚सो,अ॒द्रुह॑आ॒सादे॒वाह॒विर॑द॒न्त्याहु॑तम् |{शौनको गृत्समदः | अग्निः | जगती} त्वया॒मर्ता᳚सःस्वदन्तआसु॒तिंत्वंगर्भो᳚वी॒रुधां᳚जज्ञिषे॒शुचिः॒(स्वाहा᳚) || 14 || |
त्वंतान्त्संच॒प्रति॑चासिम॒ज्मनाग्ने᳚सुजात॒प्रच॑देवरिच्यसे |{शौनको गृत्समदः | अग्निः | जगती} पृ॒क्षोयदत्र॑महि॒नाविते॒भुव॒दनु॒द्यावा᳚पृथि॒वीरोद॑सी,उ॒भे(स्वाहा᳚) || 15 || |
येस्तो॒तृभ्यो॒गो,अ॑ग्रा॒मश्व॑पेशस॒मग्ने᳚रा॒तिमु॑पसृ॒जन्ति॑सू॒रयः॑ |{शौनको गृत्समदः | अग्निः | जगती} अ॒स्माञ्च॒ताँश्च॒प्रहिनेषि॒वस्य॒आबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 16 || |
[72] यज्ञेनेति त्रयोदशर्चस्य सूक्तस्य शौनकोगृत्समदोग्निर्जगती |{अष्टक:2, अध्याय:5}{मंडल:2, सूक्त:2}{अनुवाक:1, सूक्त:2} |
य॒ज्ञेन॑वर्धतजा॒तवे᳚दसम॒ग्निंय॑जध्वंह॒विषा॒तना᳚गि॒रा |{शौनको गृत्समदः | अग्निः | जगती} स॒मि॒धा॒नंसु॑प्र॒यसं॒स्व᳚र्णरंद्यु॒क्षंहोता᳚रंवृ॒जने᳚षुधू॒र्षद॒म्(स्वाहा᳚) || 1 || वर्ग:20 |
अ॒भित्वा॒नक्ती᳚रु॒षसो᳚ववाशि॒रेऽग्ने᳚व॒त्संनस्वस॑रेषुधे॒नवः॑ |{शौनको गृत्समदः | अग्निः | जगती} दि॒वइ॒वेद॑र॒तिर्मानु॑षायु॒गाक्षपो᳚भासिपुरुवारसं॒यतः॒(स्वाहा᳚) || 2 || |
तंदे॒वाबु॒ध्नेरज॑सःसु॒दंस॑संदि॒वस्पृ॑थि॒व्योर॑र॒तिंन्ये᳚रिरे |{शौनको गृत्समदः | अग्निः | जगती} रथ॑मिव॒वेद्यं᳚शु॒क्रशो᳚चिषम॒ग्निंमि॒त्रंनक्षि॒तिषु॑प्र॒शंस्य॒म्(स्वाहा᳚) || 3 || |
तमु॒क्षमा᳚णं॒रज॑सि॒स्वआदमे᳚च॒न्द्रमि॑वसु॒रुचं᳚ह्वा॒रआद॑धुः |{शौनको गृत्समदः | अग्निः | जगती} पृश्न्याः᳚पत॒रंचि॒तय᳚न्तम॒क्षभिः॑पा॒थोनपा॒युंजन॑सी,उ॒भे,अनु॒(स्वाहा᳚) || 4 || |
सहोता॒विश्वं॒परि॑भूत्वध्व॒रंतमु॑ह॒व्यैर्मनु॑षऋञ्जतेगि॒रा |{शौनको गृत्समदः | अग्निः | जगती} हि॒रि॒शि॒प्रोवृ॑धसा॒नासु॒जर्भु॑र॒द्द्यौर्नस्तृभि॑श्चितय॒द्रोद॑सी॒,अनु॒(स्वाहा᳚) || 5 || |
सनो᳚रे॒वत्स॑मिधा॒नःस्व॒स्तये᳚संदद॒स्वान्र॒यिम॒स्मासु॑दीदिहि |{शौनको गृत्समदः | अग्निः | जगती} आनः॑कृणुष्वसुवि॒ताय॒रोद॑सी॒,अग्ने᳚ह॒व्यामनु॑षोदेववी॒तये॒(स्वाहा᳚) || 6 || वर्ग:21 |
दानो᳚,अग्नेबृह॒तोदाःस॑ह॒स्रिणो᳚दु॒रोनवाजं॒श्रुत्या॒,अपा᳚वृधि |{शौनको गृत्समदः | अग्निः | जगती} प्राची॒द्यावा᳚पृथि॒वीब्रह्म॑णाकृधि॒स्व१॑(अ॒)र्णशु॒क्रमु॒षसो॒विदि॑द्युतुः॒(स्वाहा᳚) || 7 || |
सइ॑धा॒नउ॒षसो॒राम्या॒,अनु॒स्व१॑(अ॒)र्णदी᳚देदरु॒षेण॑भा॒नुना᳚ |{शौनको गृत्समदः | अग्निः | जगती} होत्रा᳚भिर॒ग्निर्मनु॑षःस्वध्व॒रोराजा᳚वि॒शामति॑थि॒श्चारु॑रा॒यवे॒(स्वाहा᳚) || 8 || |
ए॒वानो᳚,अग्ने,अ॒मृते᳚षुपूर्व्य॒धीष्पी᳚पायबृ॒हद्दि॑वेषु॒मानु॑षा |{शौनको गृत्समदः | अग्निः | जगती} दुहा᳚नाधे॒नुर्वृ॒जने᳚षुका॒रवे॒त्मना᳚श॒तिनं᳚पुरु॒रूप॑मि॒षणि॒(स्वाहा᳚) || 9 || |
व॒यम॑ग्ने॒,अर्व॑तावासु॒वीर्यं॒ब्रह्म॑णावाचितयेमा॒जनाँ॒,अति॑ |{शौनको गृत्समदः | अग्निः | जगती} अ॒स्माकं᳚द्यु॒म्नमधि॒पञ्च॑कृ॒ष्टिषू॒च्चास्व१॑(अ॒)र्णशु॑शुचीतदु॒ष्टर॒म्(स्वाहा᳚) || 10 || |
सनो᳚बोधिसहस्यप्र॒शंस्यो॒यस्मि᳚न्त्सुजा॒ता,इ॒षय᳚न्तसू॒रयः॑ |{शौनको गृत्समदः | अग्निः | जगती} यम॑ग्नेय॒ज्ञमु॑प॒यन्ति॑वा॒जिनो॒नित्ये᳚तो॒केदी᳚दि॒वांसं॒स्वेदमे॒(स्वाहा᳚) || 11 || |
उ॒भया᳚सोजातवेदःस्यामतेस्तो॒तारो᳚,अग्नेसू॒रय॑श्च॒शर्म॑णि |{शौनको गृत्समदः | अग्निः | जगती} वस्वो᳚रा॒यःपु॑रुश्च॒न्द्रस्य॒भूय॑सःप्र॒जाव॑तःस्वप॒त्यस्य॑शग्धिनः॒(स्वाहा᳚) || 12 || |
येस्तो॒तृभ्यो॒गो,अ॑ग्रा॒मश्व॑पेशस॒मग्ने᳚रा॒तिमु॑पसृ॒जन्ति॑सू॒रयः॑ |{शौनको गृत्समदः | अग्निः | जगती} अ॒स्माञ्च॒ताँश्च॒प्रहिनेषि॒वस्य॒आबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 13 || |
[73] समिद्धोअग्निरित्येकादशर्चस्य सूक्तस्य शौनको गृत्समदइध्मो नराशंसइळो बर्हिर्देवीर्द्वारउषासानक्ता दैव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिस्वाहाकृतयइतिक्रमेणदेवतास्त्रिष्टुप् सप्तम्यौजगत्यौ |{अष्टक:2, अध्याय:5}{मंडल:2, सूक्त:3}{अनुवाक:1, सूक्त:3} |
समि॑द्धो,अ॒ग्निर्निहि॑तःपृथि॒व्यांप्र॒त्यङ्विश्वा᳚नि॒भुव॑नान्यस्थात् |{शौनको गृत्समदः | इध्मः समिद्धोऽग्निर्वा | त्रिष्टुप्} होता᳚पाव॒कःप्र॒दिवः॑सुमे॒धादे॒वोदे॒वान्य॑जत्व॒ग्निरर्ह॒न्त्(स्वाहा᳚) || 1 || वर्ग:22 |
नरा॒शंसः॒प्रति॒धामा᳚न्य॒ञ्जन्ति॒स्रोदिवः॒प्रति॑म॒ह्नास्व॒र्चिः |{शौनको गृत्समदः | नराशंसः | त्रिष्टुप्} घृ॒त॒प्रुषा॒मन॑साह॒व्यमु॒न्दन्मू॒र्धन्य॒ज्ञस्य॒सम॑नक्तुदे॒वान्(स्वाहा᳚) || 2 || |
ई॒ळि॒तो,अ॑ग्ने॒मन॑सानो॒,अर्ह᳚न्दे॒वान्य॑क्षि॒मानु॑षा॒त्पूर्वो᳚,अ॒द्य |{शौनको गृत्समदः | इळः | त्रिष्टुप्} सआव॑हम॒रुतां॒शर्धो॒,अच्यु॑त॒मिन्द्रं᳚नरोबर्हि॒षदं᳚यजध्व॒म्(स्वाहा᳚) || 3 || |
देव॑बर्हि॒र्वर्ध॑मानंसु॒वीरं᳚स्ती॒र्णंरा॒येसु॒भरं॒वेद्य॒स्याम् |{शौनको गृत्समदः | बर्हिः | त्रिष्टुप्} घृ॒तेना॒क्तंव॑सवःसीदते॒दंविश्वे᳚देवा,आदित्याय॒ज्ञिया᳚सः॒(स्वाहा᳚) || 4 || |
विश्र॑यन्तामुर्वि॒याहू॒यमा᳚ना॒द्वारो᳚दे॒वीःसु॑प्राय॒णानमो᳚भिः |{शौनको गृत्समदः | देवीर्द्वारः | त्रिष्टुप्} व्यच॑स्वती॒र्विप्र॑थन्तामजु॒र्यावर्णं᳚पुना॒नाय॒शसं᳚सु॒वीर॒म्(स्वाहा᳚) || 5 || |
सा॒ध्वपां᳚सिस॒नता᳚नउक्षि॒ते,उ॒षासा॒नक्ता᳚व॒य्ये᳚वरण्वि॒ते |{शौनको गृत्समदः | उषासानक्ता | त्रिष्टुप्} तन्तुं᳚त॒तंसं॒वय᳚न्तीसमी॒चीय॒ज्ञस्य॒पेशः॑सु॒दुघे॒पय॑स्वती॒(स्वाहा᳚) || 6 || वर्ग:23 |
दैव्या॒होता᳚राप्रथ॒मावि॒दुष्ट॑रऋ॒जुय॑क्षतः॒समृ॒चाव॒पुष्ट॑रा |{शौनको गृत्समदः | दैव्यौ होतारौ प्रचेतसौ | जगती} दे॒वान्यज᳚न्तावृतु॒थासम᳚ञ्जतो॒नाभा᳚पृथि॒व्या,अधि॒सानु॑षुत्रि॒षु(स्वाहा᳚) || 7 || |
सर॑स्वतीसा॒धय᳚न्ती॒धियं᳚न॒इळा᳚दे॒वीभार॑तीवि॒श्वतू᳚र्तिः |{शौनको गृत्समदः | तिस्रो देव्यः सरस्वतीळाभारत्यः | त्रिष्टुप्} ति॒स्रोदे॒वीःस्व॒धया᳚ब॒र्हिरेदमच्छि॑द्रंपान्तुशर॒णंनि॒षद्य॒(स्वाहा᳚) || 8 || |
पि॒शङ्ग॑रूपःसु॒भरो᳚वयो॒धाःश्रु॒ष्टीवी॒रोजा᳚यतेदे॒वका᳚मः |{शौनको गृत्समदः | त्वष्टा | त्रिष्टुप्} प्र॒जांत्वष्टा॒विष्य॑तु॒नाभि॑म॒स्मे,अथा᳚दे॒वाना॒मप्ये᳚तु॒पाथः॒(स्वाहा᳚) || 9 || |
वन॒स्पति॑रवसृ॒जन्नुप॑स्थाद॒ग्निर्ह॒विःसू᳚दयाति॒प्रधी॒भिः |{शौनको गृत्समदः | वनस्पतिः | त्रिष्टुप्} त्रिधा॒सम॑क्तंनयतुप्रजा॒नन्दे॒वेभ्यो॒दैव्यः॑शमि॒तोप॑ह॒व्यम्(स्वाहा᳚) || 10 || |
घृ॒तंमि॑मिक्षेघृ॒तम॑स्य॒योनि॑र्घृ॒तेश्रि॒तोघृ॒तम्व॑स्य॒धाम॑ |{शौनको गृत्समदः | स्वाहाकृतयः | त्रिष्टुप्} अ॒नु॒ष्व॒धमाव॑हमा॒दय॑स्व॒स्वाहा᳚कृतंवृषभवक्षिह॒व्यम्(स्वाहा᳚) || 11 || |
[74] हुवेवइति नवर्चस्य सूक्तस्य भार्गवःसोमाहुतिरग्निस्त्रिष्टुप् |{अष्टक:2, अध्याय:5}{मंडल:2, सूक्त:4}{अनुवाक:1, सूक्त:4} |
हु॒वेवः॑सु॒द्योत्मा᳚नंसुवृ॒क्तिंवि॒शाम॒ग्निमति॑थिंसुप्र॒यस᳚म् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} मि॒त्रइ॑व॒योदि॑धि॒षाय्यो॒भूद्दे॒वआदे᳚वे॒जने᳚जा॒तवे᳚दाः॒(स्वाहा᳚) || 1 || वर्ग:24 |
इ॒मंवि॒धन्तो᳚,अ॒पांस॒धस्थे᳚द्वि॒ताद॑धु॒र्भृग॑वोवि॒क्ष्वा॒३॑(आ॒)योः |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} ए॒षविश्वा᳚न्य॒भ्य॑स्तु॒भूमा᳚दे॒वाना᳚म॒ग्निर॑र॒तिर्जी॒राश्वः॒(स्वाहा᳚) || 2 || |
अ॒ग्निंदे॒वासो॒मानु॑षीषुवि॒क्षुप्रि॒यंधुः॑,क्षे॒ष्यन्तो॒नमि॒त्रम् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} सदी᳚दयदुश॒तीरूर्म्या॒,आद॒क्षाय्यो॒योदास्व॑ते॒दम॒आ(स्वाहा᳚) || 3 || |
अ॒स्यर॒ण्वास्वस्ये᳚वपु॒ष्टिःसंदृ॑ष्टिरस्यहिया॒नस्य॒दक्षोः᳚ |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} वियोभरि॑भ्र॒दोष॑धीषुजि॒ह्वामत्यो॒नरथ्यो᳚दोधवीति॒वारा॒न्त्(स्वाहा᳚) || 4 || |
आयन्मे॒,अभ्वं᳚व॒नदः॒पन᳚न्तो॒शिग्भ्यो॒नामि॑मीत॒वर्ण᳚म् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} सचि॒त्रेण॑चिकिते॒रंसु॑भा॒साजु॑जु॒र्वाँऽयोमुहु॒रायुवा॒भूत्(स्वाहा᳚) || 5 || |
आयोवना᳚तातृषा॒णोनभाति॒वार्णप॒थारथ्ये᳚वस्वानीत् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} कृ॒ष्णाध्वा॒तपू᳚र॒ण्वश्चि॑केत॒द्यौरि॑व॒स्मय॑मानो॒नभो᳚भिः॒(स्वाहा᳚) || 6 || वर्ग:25 |
सयोव्यस्था᳚द॒भिदक्ष॑दु॒र्वींप॒शुर्नैति॑स्व॒युरगो᳚पाः |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} अ॒ग्निःशो॒चिष्माँ᳚,अत॒सान्यु॒ष्णन्कृ॒ष्णव्य॑थिरस्वदय॒न्नभूम॒(स्वाहा᳚) || 7 || |
नूते॒पूर्व॒स्याव॑सो॒,अधी᳚तौतृ॒तीये᳚वि॒दथे॒मन्म॑शंसि |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} अ॒स्मे,अ॑ग्नेसं॒यद्वी᳚रंबृ॒हन्तं᳚क्षु॒मन्तं॒वाजं᳚स्वप॒त्यंर॒यिंदाः᳚(स्वाहा᳚) || 8 || |
त्वया॒यथा᳚गृत्सम॒दासो᳚,अग्ने॒गुहा᳚व॒न्वन्त॒उप॑राँ,अ॒भिष्युः |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} सु॒वीरा᳚सो,अभिमाति॒षाहः॒स्मत्सू॒रिभ्यो᳚गृण॒तेतद्वयो᳚धाः॒(स्वाहा᳚) || 9 || |
[75] होताजनिष्ठेत्यष्टर्चस्य सूक्तस्य भार्गवः सोमाहुतिरग्निरनुष्टुप् |{अष्टक:2, अध्याय:5}{मंडल:2, सूक्त:5}{अनुवाक:1, सूक्त:5} |
होता᳚जनिष्ट॒चेत॑नःपि॒तापि॒तृभ्य॑ऊ॒तये᳚ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} प्र॒यक्ष॒ञ्जेन्यं॒वसु॑श॒केम॑वा॒जिनो॒यम॒म्(स्वाहा᳚) || 1 || वर्ग:26 |
आयस्मि᳚न्त्स॒प्तर॒श्मय॑स्त॒ताय॒ज्ञस्य॑ने॒तरि॑ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} म॒नु॒ष्वद्दैव्य॑मष्ट॒मंपोता॒विश्वं॒तदि᳚न्वति॒(स्वाहा᳚) || 2 || |
द॒ध॒न्वेवा॒यदी॒मनु॒वोच॒द्ब्रह्मा᳚णि॒वेरु॒तत् |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} परि॒विश्वा᳚नि॒काव्या᳚ने॒मिश्च॒क्रमि॑वाभव॒त्(स्वाहा᳚) || 3 || |
सा॒कंहिशुचि॑ना॒शुचिः॑प्रशा॒स्ताक्रतु॒नाज॑नि |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} वि॒द्वाँ,अ॑स्यव्र॒ताध्रु॒वाव॒या,इ॒वानु॑रोहते॒(स्वाहा᳚) || 4 || |
ता,अ॑स्य॒वर्ण॑मा॒युवो॒नेष्टुः॑सचन्तधे॒नवः॑ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} कु॒वित्ति॒सृभ्य॒आवरं॒स्वसा᳚रो॒या,इ॒दंय॒युः(स्वाहा᳚) || 5 || |
यदी᳚मा॒तुरुप॒स्वसा᳚घृ॒तंभर॒न्त्यस्थि॑त |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} तासा᳚मध्व॒र्युराग॑तौ॒यवो᳚वृ॒ष्टीव॑मोदते॒(स्वाहा᳚) || 6 || |
स्वःस्वाय॒धाय॑सेकृणु॒तामृ॒त्विगृ॒त्विज᳚म् |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} स्तोमं᳚य॒ज्ञंचादरं᳚व॒नेमा᳚ररि॒माव॒यम्(स्वाहा᳚) || 7 || |
यथा᳚वि॒द्वाँ,अरं॒कर॒द्विश्वे᳚भ्योयज॒तेभ्यः॑ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} अ॒यम॑ग्ने॒त्वे,अपि॒यंय॒ज्ञंच॑कृ॒माव॒यम्(स्वाहा᳚) || 8 || |
[76] इमांमइत्यष्टर्चस्य सूक्तस्य भार्गवःसोमाहुतिरग्निर्गायत्री |{अष्टक:2, अध्याय:5}{मंडल:2, सूक्त:6}{अनुवाक:1, सूक्त:6} |
इ॒मांमे᳚,अग्नेस॒मिध॑मि॒मामु॑प॒सदं᳚वनेः |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} इ॒मा,उ॒षुश्रु॑धी॒गिरः॒(स्वाहा᳚) || 1 || वर्ग:27 |
अ॒याते᳚,अग्नेविधे॒मोर्जो᳚नपा॒दश्व॑मिष्टे |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} ए॒नासू॒क्तेन॑सुजात॒(स्वाहा᳚) || 2 || |
तंत्वा᳚गी॒र्भिर्गिर्व॑णसंद्रविण॒स्युंद्र॑विणोदः |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} स॒प॒र्येम॑सप॒र्यवः॒(स्वाहा᳚) || 3 || |
सबो᳚धिसू॒रिर्म॒घवा॒वसु॑पते॒वसु॑दावन् |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} यु॒यो॒ध्य१॑(अ॒)स्मद्द्वेषां᳚सि॒(स्वाहा᳚) || 4 || |
सनो᳚वृ॒ष्टिंदि॒वस्परि॒सनो॒वाज॑मन॒र्वाण᳚म् |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} सनः॑सह॒स्रिणी॒रिषः॒(स्वाहा᳚) || 5 || |
ईळा᳚नायाव॒स्यवे॒यवि॑ष्ठदूतनोगि॒रा |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} यजि॑ष्ठहोत॒राग॑हि॒(स्वाहा᳚) || 6 || |
अ॒न्तर्ह्य॑ग्न॒ईय॑सेवि॒द्वाञ्जन्मो॒भया᳚कवे |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} दू॒तोजन्ये᳚व॒मित्र्यः॒(स्वाहा᳚) || 7 || |
सवि॒द्वाँ,आच॑पिप्रयो॒यक्षि॑चिकित्वआनु॒षक् |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} आचा॒स्मिन्त्स॑त्सिब॒र्हिषि॒(स्वाहा᳚) || 8 || |
[77] श्रेष्ठमिति षडृचस्य सूक्तस्य भार्गवः सोमाहुतिरग्निर्गायत्री |{अष्टक:2, अध्याय:5}{मंडल:2, सूक्त:7}{अनुवाक:1, सूक्त:7} |
श्रेष्ठं᳚यविष्ठभार॒ताग्ने᳚द्यु॒मन्त॒माभ॑र |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} वसो᳚पुरु॒स्पृहं᳚र॒यिम्(स्वाहा᳚) || 1 || वर्ग:28 |
मानो॒,अरा᳚तिरीशतदे॒वस्य॒मर्त्य॑स्यच |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} पर्षि॒तस्या᳚,उ॒तद्वि॒षः(स्वाहा᳚) || 2 || |
विश्वा᳚,उ॒तत्वया᳚व॒यंधारा᳚,उद॒न्या᳚,इव |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} अति॑गाहेमहि॒द्विषः॒(स्वाहा᳚) || 3 || |
शुचिः॑पावक॒वन्द्योऽग्ने᳚बृ॒हद्विरो᳚चसे |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} त्वंघृ॒तेभि॒राहु॑तः॒(स्वाहा᳚) || 4 || |
त्वंनो᳚,असिभार॒ताग्ने᳚व॒शाभि॑रु॒क्षभिः॑ |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} अ॒ष्टाप॑दीभि॒राहु॑तः॒(स्वाहा᳚) || 5 || |
द्र्व᳚न्नःस॒र्पिरा᳚सुतिःप्र॒त्नोहोता॒वरे᳚ण्यः |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} सह॑सस्पु॒त्रो,अद्भु॑तः॒(स्वाहा᳚) || 6 || |
[78] वाजयन्नितिषडृचस्य सूक्तस्य शौनकोगृत्समदोग्निर्गायत्र्यंत्यानुष्टुप् |{अष्टक:2, अध्याय:5}{मंडल:2, सूक्त:8}{अनुवाक:1, सूक्त:8} |
वा॒ज॒यन्नि॑व॒नूरथा॒न्योगाँ᳚,अ॒ग्नेरुप॑स्तुहि |{शौनको गृत्समदः | अग्निः | गायत्री} य॒शस्त॑मस्यमी॒ळ्हुषः॒(स्वाहा᳚) || 1 || वर्ग:29 |
यःसु॑नी॒थोद॑दा॒शुषे᳚ऽजु॒र्योज॒रय᳚न्न॒रिम् |{शौनको गृत्समदः | अग्निः | गायत्री} चारु॑प्रतीक॒आहु॑तः॒(स्वाहा᳚) || 2 || |
यउ॑श्रि॒यादमे॒ष्वादो॒षोषसि॑प्रश॒स्यते᳚ |{शौनको गृत्समदः | अग्निः | गायत्री} यस्य᳚व्र॒तंनमीय॑ते॒(स्वाहा᳚) || 3 || |
आयःस्व१॑(अ॒)र्णभा॒नुना᳚चि॒त्रोवि॒भात्य॒र्चिषा᳚ |{शौनको गृत्समदः | अग्निः | गायत्री} अ॒ञ्जा॒नो,अ॒जरै᳚र॒भि(स्वाहा᳚) || 4 || |
अत्रि॒मनु॑स्व॒राज्य॑म॒ग्निमु॒क्थानि॑वावृधुः |{शौनको गृत्समदः | अग्निः | गायत्री} विश्वा॒,अधि॒श्रियो᳚दधे॒(स्वाहा᳚) || 5 || |
अ॒ग्नेरिन्द्र॑स्य॒सोम॑स्यदे॒वाना᳚मू॒तिभि᳚र्व॒यम् |{शौनको गृत्समदः | अग्निः | अनुष्टुप्} अरि॑ष्यन्तःसचेमह्य॒भिष्या᳚मपृतन्य॒तः(स्वाहा᳚) || 6 || |
[79] निहोतेति षडृचस्य सूक्तस्य शौनकोगृत्समदोग्निस्त्रिष्टुप् |{अष्टक:2, अध्याय:6}{मंडल:2, सूक्त:9}{अनुवाक:1, सूक्त:9} |
निहोता᳚होतृ॒षद॑ने॒विदा᳚नस्त्वे॒षोदी᳚दि॒वाँ,अ॑सदत्सु॒दक्षः॑ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठःसहस्रम्भ॒रःशुचि॑जिह्वो,अ॒ग्निः(स्वाहा᳚) || 1 || वर्ग:1 |
त्वंदू॒तस्त्वमु॑नःपर॒स्पास्त्वंवस्य॒आवृ॑षभप्रणे॒ता |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} अग्ने᳚तो॒कस्य॑न॒स्तने᳚त॒नूना॒मप्र॑युच्छ॒न्दीद्य॑द्बोधिगो॒पाः(स्वाहा᳚) || 2 || |
वि॒धेम॑तेपर॒मेजन्म᳚न्नग्नेवि॒धेम॒स्तोमै॒रव॑रेस॒धस्थे᳚ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} यस्मा॒द्योने᳚रु॒दारि॑था॒यजे॒तंप्रत्वेह॒वींषि॑जुहुरे॒समि॑द्धे॒(स्वाहा᳚) || 3 || |
अग्ने॒यज॑स्वह॒विषा॒यजी᳚याञ्छ्रु॒ष्टीदे॒ष्णम॒भिगृ॑णीहि॒राधः॑ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} त्वंह्यसि॑रयि॒पती᳚रयी॒णांत्वंशु॒क्रस्य॒वच॑सोम॒नोता॒(स्वाहा᳚) || 4 || |
उ॒भयं᳚ते॒नक्षी᳚यतेवस॒व्यं᳚दि॒वेदि॑वे॒जाय॑मानस्यदस्म |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} कृ॒धिक्षु॒मन्तं᳚जरि॒तार॑मग्नेकृ॒धिपतिं᳚स्वप॒त्यस्य॑रा॒यः(स्वाहा᳚) || 5 || |
सैनानी᳚केनसुवि॒दत्रो᳚,अ॒स्मेयष्टा᳚दे॒वाँ,आय॑जिष्ठःस्व॒स्ति |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} अद॑ब्धोगो॒पा,उ॒तनः॑पर॒स्पा,अग्ने᳚द्यु॒मदु॒तरे॒वद्दि॑दीहि॒(स्वाहा᳚) || 6 || |
[80] जोहूत्रइति षडृचस्य सूक्तस्य शौनकोगृत्समदोग्निस्त्रिष्टुप् |{अष्टक:2, अध्याय:6}{मंडल:2, सूक्त:10}{अनुवाक:1, सूक्त:10} |
जो॒हूत्रो᳚,अ॒ग्निःप्र॑थ॒मःपि॒तेवे॒ळस्प॒देमनु॑षा॒यत्समि॑द्धः |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} श्रियं॒वसा᳚नो,अ॒मृतो॒विचे᳚तामर्मृ॒जेन्यः॑श्रव॒स्य१॑(अः॒)सवा॒जी(स्वाहा᳚) || 1 || वर्ग:2 |
श्रू॒या,अ॒ग्निश्चि॒त्रभा᳚नु॒र्हवं᳚मे॒विश्वा᳚भिर्गी॒र्भिर॒मृतो॒विचे᳚ताः |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} श्या॒वारथं᳚वहतो॒रोहि॑तावो॒तारु॒षाह॑चक्रे॒विभृ॑त्रः॒(स्वाहा᳚) || 2 || |
उ॒त्ता॒नाया᳚मजनय॒न्त्सुषू᳚तं॒भुव॑द॒ग्निःपु॑रु॒पेशा᳚सु॒गर्भः॑ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} शिरि॑णायांचिद॒क्तुना॒महो᳚भि॒रप॑रीवृतोवसति॒प्रचे᳚ताः॒(स्वाहा᳚) || 3 || |
जिघ᳚र्म्य॒ग्निंह॒विषा᳚घृ॒तेन॑प्रतिक्षि॒यन्तं॒भुव॑नानि॒विश्वा᳚ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} पृ॒थुंति॑र॒श्चावय॑साबृ॒हन्तं॒व्यचि॑ष्ठ॒मन्नै᳚रभ॒संदृशा᳚न॒म्(स्वाहा᳚) || 4 || |
आवि॒श्वतः॑प्र॒त्यञ्चं᳚जिघर्म्यर॒क्षसा॒मन॑सा॒तज्जु॑षेत |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} मर्य॑श्रीःस्पृह॒यद्व᳚र्णो,अ॒ग्निर्नाभि॒मृशे᳚त॒न्वा॒३॑(आ॒)जर्भु॑राणः॒(स्वाहा᳚) || 5 || |
ज्ञे॒याभा॒गंस॑हसा॒नोवरे᳚ण॒त्वादू᳚तासोमनु॒वद्व॑देम |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} अनू᳚नम॒ग्निंजु॒ह्वा᳚वच॒स्याम॑धु॒पृचं᳚धन॒साजो᳚हवीमि॒(स्वाहा᳚) || 6 || |
[81] श्रुधीहवमित्येकविंशत्यृचस्य सूक्तस्य शौनकोगृत्समदइंद्रोविराट्स्थानाअंत्यात्रिष्टुप् |{अष्टक:2, अध्याय:6}{मंडल:2, सूक्त:11}{अनुवाक:1, सूक्त:11} |
श्रु॒धीहव॑मिन्द्र॒मारि॑षण्यः॒स्याम॑तेदा॒वने॒वसू᳚नाम् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} इ॒माहित्वामूर्जो᳚व॒र्धय᳚न्तिवसू॒यवः॒सिन्ध॑वो॒नक्षर᳚न्तः॒(स्वाहा᳚) || 1 || वर्ग:3 |
सृ॒जोम॒हीरि᳚न्द्र॒या,अपि᳚न्वः॒परि॑ष्ठिता॒,अहि॑नाशूरपू॒र्वीः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अम॑र्त्यंचिद्दा॒संमन्य॑मान॒मवा᳚भिनदु॒क्थैर्वा᳚वृधा॒नः(स्वाहा᳚) || 2 || |
उ॒क्थेष्विन्नुशू᳚र॒येषु॑चा॒कन्त्स्तोमे᳚ष्विन्द्ररु॒द्रिये᳚षुच |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} तुभ्येदे॒तायासु॑मन्दसा॒नःप्रवा॒यवे᳚सिस्रते॒नशु॒भ्राः(स्वाहा᳚) || 3 || |
शु॒भ्रंनुते॒शुष्मं᳚व॒र्धय᳚न्तःशु॒भ्रंवज्रं᳚बा॒ह्वोर्दधा᳚नाः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} शु॒भ्रस्त्वमि᳚न्द्रवावृधा॒नो,अ॒स्मेदासी॒र्विशः॒सूर्ये᳚णसह्याः॒(स्वाहा᳚) || 4 || |
गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्स्वपी᳚वृतंमा॒यिनं᳚क्षि॒यन्त᳚म् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} उ॒तो,अ॒पोद्यांत॑स्त॒भ्वांस॒मह॒न्नहिं᳚शूरवी॒र्ये᳚ण॒(स्वाहा᳚) || 5 || |
स्तवा॒नुत॑इन्द्रपू॒र्व्याम॒हान्यु॒तस्त॑वाम॒नूत॑नाकृ॒तानि॑ |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} स्तवा॒वज्रं᳚बा॒ह्वोरु॒शन्तं॒स्तवा॒हरी॒सूर्य॑स्यके॒तू(स्वाहा᳚) || 6 || वर्ग:4 |
हरी॒नुत॑इन्द्रवा॒जय᳚न्ताघृत॒श्चुतं᳚स्वा॒रम॑स्वार्ष्टाम् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} विस॑म॒नाभूमि॑रप्रथि॒ष्टारं᳚स्त॒पर्व॑तश्चित्सरि॒ष्यन्(स्वाहा᳚) || 7 || |
निपर्व॑तःसा॒द्यप्र॑युच्छ॒न्त्संमा॒तृभि᳚र्वावशा॒नो,अ॑क्रान् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} दू॒रेपा॒रेवाणीं᳚व॒र्धय᳚न्त॒इन्द्रे᳚षितांध॒मनिं᳚पप्रथ॒न्नि॒(स्वाहा᳚) || 8 || |
इन्द्रो᳚म॒हांसिन्धु॑मा॒शया᳚नंमाया॒विनं᳚वृ॒त्रम॑स्फुर॒न्निः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अरे᳚जेतां॒रोद॑सीभिया॒नेकनि॑क्रदतो॒वृष्णो᳚,अस्य॒वज्रा॒त्(स्वाहा᳚) || 9 || |
अरो᳚रवी॒द्वृष्णो᳚,अस्य॒वज्रोऽमा᳚नुषं॒यन्मानु॑षोनि॒जूर्वा᳚त् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} निमा॒यिनो᳚दान॒वस्य॑मा॒या,अपा᳚दयत्पपि॒वान्त्सु॒तस्य॒(स्वाहा᳚) || 10 || |
पिबा᳚पि॒बेदि᳚न्द्रशूर॒सोमं॒मन्द᳚न्तुत्वाम॒न्दिनः॑सु॒तासः॑ |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} पृ॒णन्त॑स्तेकु॒क्षीव॑र्धयन्त्वि॒त्थासु॒तःपौ॒रइन्द्र॑माव॒(स्वाहा᳚) || 11 || वर्ग:5 |
त्वे,इ॒न्द्राप्य॑भूम॒विप्रा॒धियं᳚वनेमऋत॒यासप᳚न्तः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अ॒व॒स्यवो᳚धीमहि॒प्रश॑स्तिंस॒द्यस्ते᳚रा॒योदा॒वने᳚स्याम॒(स्वाहा᳚) || 12 || |
स्याम॒तेत॑इन्द्र॒येत॑ऊ॒ती,अ॑व॒स्यव॒ऊर्जं᳚व॒र्धय᳚न्तः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} शु॒ष्मिन्त॑मं॒यंचा॒कना᳚मदेवा॒स्मेर॒यिंरा᳚सिवी॒रव᳚न्त॒म्(स्वाहा᳚) || 13 || |
रासि॒क्षयं॒रासि॑मि॒त्रम॒स्मेरासि॒शर्ध॑इन्द्र॒मारु॑तंनः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} स॒जोष॑सो॒येच॑मन्दसा॒नाःप्रवा॒यवः॑पा॒न्त्यग्र॑णीति॒म्(स्वाहा᳚) || 14 || |
व्यन्त्विन्नुयेषु॑मन्दसा॒नस्तृ॒पत्सोमं᳚पाहिद्र॒ह्यदि᳚न्द्र |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अ॒स्मान्त्सुपृ॒त्स्वात॑रु॒त्राव॑र्धयो॒द्यांबृ॒हद्भि॑र॒र्कैः(स्वाहा᳚) || 15 || |
बृ॒हन्त॒इन्नुयेते᳚तरुत्रो॒क्थेभि᳚र्वासु॒म्नमा॒विवा᳚सान् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} स्तृ॒णा॒नासो᳚ब॒र्हिःप॒स्त्या᳚व॒त्त्वोता॒,इदि᳚न्द्र॒वाज॑मग्म॒न्(स्वाहा᳚) || 16 || वर्ग:6 |
उ॒ग्रेष्विन्नुशू᳚रमन्दसा॒नस्त्रिक॑द्रुकेषुपाहि॒सोम॑मिन्द्र |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} प्र॒दोधु॑व॒च्छ्मश्रु॑षुप्रीणा॒नोया॒हिहरि॑भ्यांसु॒तस्य॑पी॒तिम्(स्वाहा᳚) || 17 || |
धि॒ष्वाशवः॑शूर॒येन॑वृ॒त्रम॒वाभि॑न॒द्दानु॑मौर्णवा॒भम् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अपा᳚वृणो॒र्ज्योति॒रार्या᳚य॒निस᳚व्य॒तःसा᳚दि॒दस्यु॑रिन्द्र॒(स्वाहा᳚) || 18 || |
सने᳚म॒येत॑ऊ॒तिभि॒स्तर᳚न्तो॒विश्वाः॒स्पृध॒आर्ये᳚ण॒दस्यू॑न् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अ॒स्मभ्यं॒तत्त्वा॒ष्ट्रंवि॒श्वरू᳚प॒मर᳚न्धयःसा॒ख्यस्य॑त्रि॒ताय॒(स्वाहा᳚) || 19 || |
अ॒स्यसु॑वा॒नस्य॑म॒न्दिन॑स्त्रि॒तस्य॒न्यर्बु॑दंवावृधा॒नो,अ॑स्तः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अव॑र्तय॒त्सूर्यो॒नच॒क्रंभि॒नद्व॒लमिन्द्रो॒,अङ्गि॑रस्वा॒न्(स्वाहा᳚) || 20 || |
नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 21 || |
[82] योजातइति पंचदशर्चस्य सूक्तस्य शौनकोगृत्समद इंद्रस्त्रिष्टुप् |{अष्टक:2, अध्याय:6}{मंडल:2, सूक्त:12}{अनुवाक:2, सूक्त:1} |
योजा॒तए॒वप्र॑थ॒मोमन॑स्वान्दे॒वोदे॒वान्क्रतु॑नाप॒र्यभू᳚षत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यस्य॒शुष्मा॒द्रोद॑सी॒,अभ्य॑सेतांनृ॒म्णस्य॑म॒ह्नासज॑नास॒इन्द्रः॒(स्वाहा᳚) || 1 || वर्ग:7 |
यःपृ॑थि॒वींव्यथ॑माना॒मदृं᳚ह॒द्यःपर्व॑ता॒न्प्रकु॑पिताँ॒,अर᳚म्णात् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यो,अ॒न्तरि॑क्षंविम॒मेवरी᳚यो॒योद्यामस्त॑भ्ना॒त्सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 2 || |
योह॒त्वाहि॒मरि॑णात्स॒प्तसिन्धू॒न्योगा,उ॒दाज॑दप॒धाव॒लस्य॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यो,अश्म॑नोर॒न्तर॒ग्निंज॒जान॑सं॒वृक्स॒मत्सु॒सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 3 || |
येने॒माविश्वा॒च्यव॑नाकृ॒तानि॒योदासं॒वर्ण॒मध॑रं॒गुहाकः॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} श्व॒घ्नीव॒योजि॑गी॒वाँल॒क्षमाद॑द॒र्यःपु॒ष्टानि॒सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 4 || |
यंस्मा᳚पृ॒च्छन्ति॒कुह॒सेति॑घो॒रमु॒तेमा᳚हु॒र्नैषो,अ॒स्तीत्ये᳚नम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} सो,अ॒र्यःपु॒ष्टीर्विज॑इ॒वामि॑नाति॒श्रद॑स्मैधत्त॒सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 5 || |
योर॒ध्रस्य॑चोदि॒तायःकृ॒शस्य॒योब्र॒ह्मणो॒नाध॑मानस्यकी॒रेः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यु॒क्तग्रा᳚व्णो॒यो᳚वि॒तासु॑शि॒प्रःसु॒तसो᳚मस्य॒सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 6 || वर्ग:8 |
यस्याश्वा᳚सःप्र॒दिशि॒यस्य॒गावो॒यस्य॒ग्रामा॒यस्य॒विश्वे॒रथा᳚सः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यःसूर्यं॒यउ॒षसं᳚ज॒जान॒यो,अ॒पांने॒तासज॑नास॒इन्द्रः॒(स्वाहा᳚) || 7 || |
यंक्रन्द॑सीसंय॒तीवि॒ह्वये᳚ते॒परेऽव॑रउ॒भया᳚,अ॒मित्राः᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} स॒मा॒नंचि॒द्रथ॑मातस्थि॒वांसा॒नाना᳚हवेते॒सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 8 || |
यस्मा॒न्नऋ॒तेवि॒जय᳚न्ते॒जना᳚सो॒यंयुध्य॑माना॒,अव॑से॒हव᳚न्ते |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} योविश्व॑स्यप्रति॒मानं᳚ब॒भूव॒यो,अ॑च्युत॒च्युत्सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 9 || |
यःशश्व॑तो॒मह्येनो॒दधा᳚ना॒नम᳚न्यमाना॒ञ्छर्वा᳚ज॒घान॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यःशर्ध॑ते॒नानु॒ददा᳚तिशृ॒ध्यांयोदस्यो᳚र्ह॒न्तासज॑नास॒इन्द्रः॒(स्वाहा᳚) || 10 || |
यःशम्ब॑रं॒पर्व॑तेषुक्षि॒यन्तं᳚चत्वारिं॒श्यांश॒रद्य॒न्ववि᳚न्दत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} ओ॒जा॒यमा᳚नं॒यो,अहिं᳚ज॒घान॒दानुं॒शया᳚नं॒सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 11 || वर्ग:9 |
यःस॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्सर्त॑वेस॒प्तसिन्धू॑न् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} योरौ᳚हि॒णमस्फु॑र॒द्वज्र॑बाहु॒र्द्यामा॒रोह᳚न्तं॒सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 12 || |
द्यावा᳚चिदस्मैपृथि॒वीन॑मेते॒शुष्मा᳚च्चिदस्य॒पर्व॑ताभयन्ते |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यःसो᳚म॒पानि॑चि॒तोवज्र॑बाहु॒र्योवज्र॑हस्तः॒सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 13 || |
यःसु॒न्वन्त॒मव॑ति॒यःपच᳚न्तं॒यःशंस᳚न्तं॒यःश॑शमा॒नमू॒ती |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यस्य॒ब्रह्म॒वर्ध॑नं॒यस्य॒सोमो॒यस्ये॒दंराधः॒सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 14 || |
यःसु᳚न्व॒तेपच॑तेदु॒ध्रआचि॒द्वाजं॒दर्द॑र्षि॒सकिला᳚सिस॒त्यः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} व॒यंत॑इन्द्रवि॒श्वह॑प्रि॒यासः॑सु॒वीरा᳚सोवि॒दथ॒माव॑देम॒(स्वाहा᳚) || 15 || |
[83] ऋतुर्जनित्रीति त्रयोदशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रोजगत्यंत्यात्रिष्टुप् |{अष्टक:2, अध्याय:6}{मंडल:2, सूक्त:13}{अनुवाक:2, सूक्त:2} |
ऋ॒तुर्जनि॑त्री॒तस्या᳚,अ॒पस्परि॑म॒क्षूजा॒तआवि॑श॒द्यासु॒वर्ध॑ते |{शौनको गृत्समदः | इन्द्रः | जगती} तदा᳚ह॒ना,अ॑भवत्पि॒प्युषी॒पयों॒ऽशोःपी॒यूषं᳚प्रथ॒मंतदु॒क्थ्य॑१(अं॒)(स्वाहा᳚) || 1 || वर्ग:10 |
स॒ध्रीमाय᳚न्ति॒परि॒बिभ्र॑तीः॒पयो᳚वि॒श्वप्स्न्या᳚य॒प्रभ॑रन्त॒भोज॑नम् |{शौनको गृत्समदः | इन्द्रः | जगती} स॒मा॒नो,अध्वा᳚प्र॒वता᳚मनु॒ष्यदे॒यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 2 || |
अन्वेको᳚वदति॒यद्ददा᳚ति॒तद्रू॒पामि॒नन्तद॑पा॒,एक॑ईयते |{शौनको गृत्समदः | इन्द्रः | जगती} विश्वा॒,एक॑स्यवि॒नुद॑स्तितिक्षते॒यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 3 || |
प्र॒जाभ्यः॑पु॒ष्टिंवि॒भज᳚न्तआसतेर॒यिमि॑वपृ॒ष्ठंप्र॒भव᳚न्तमाय॒ते |{शौनको गृत्समदः | इन्द्रः | जगती} असि᳚न्व॒न्दंष्ट्रैः᳚पि॒तुर॑त्ति॒भोज॑नं॒यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 4 || |
अधा᳚कृणोःपृथि॒वींसं॒दृशे᳚दि॒वेयोधौ᳚ती॒नाम॑हिह॒न्नारि॑णक्प॒थः |{शौनको गृत्समदः | इन्द्रः | जगती} तंत्वा॒स्तोमे᳚भिरु॒दभि॒र्नवा॒जिनं᳚दे॒वंदे॒वा,अ॑जन॒न्त्सास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 5 || |
योभोज॑नंच॒दय॑सेच॒वर्ध॑नमा॒र्द्रादाशुष्कं॒मधु॑मद्दु॒दोहि॑थ |{शौनको गृत्समदः | इन्द्रः | जगती} सशे᳚व॒धिंनिद॑धिषेवि॒वस्व॑ति॒विश्व॒स्यैक॑ईशिषे॒सास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 6 || वर्ग:11 |
यःपु॒ष्पिणी᳚श्चप्र॒स्व॑श्च॒धर्म॒णाधि॒दाने॒व्य१॑(अ॒)वनी॒रधा᳚रयः |{शौनको गृत्समदः | इन्द्रः | जगती} यश्चास॑मा॒,अज॑नोदि॒द्युतो᳚दि॒वउ॒रुरू॒र्वाँ,अ॒भितः॒सास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 7 || |
योना᳚र्म॒रंस॒हव॑सुं॒निह᳚न्तवेपृ॒क्षाय॑चदा॒सवे᳚शाय॒चाव॑हः |{शौनको गृत्समदः | इन्द्रः | जगती} ऊ॒र्जय᳚न्त्या॒,अप॑रिविष्टमा॒स्य॑मु॒तैवाद्यपु॑रुकृ॒त्सास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 8 || |
श॒तंवा॒यस्य॒दश॑सा॒कमाद्य॒एक॑स्यश्रु॒ष्टौयद्ध॑चो॒दमावि॑थ |{शौनको गृत्समदः | इन्द्रः | जगती} अ॒र॒ज्जौदस्यू॒न्त्समु॑नब्द॒भीत॑येसुप्रा॒व्यो᳚,अभवः॒सास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 9 || |
विश्वेदनु॑रोध॒ना,अ॑स्य॒पौंस्यं᳚द॒दुर॑स्मैदधि॒रेकृ॒त्नवे॒धन᳚म् |{शौनको गृत्समदः | इन्द्रः | जगती} षळ॑स्तभ्नावि॒ष्टिरः॒पञ्च॑सं॒दृशः॒परि॑प॒रो,अ॑भवः॒सास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 10 || |
सु॒प्र॒वा॒च॒नंतव॑वीरवी॒र्य१॑(अं॒)यदेके᳚न॒क्रतु॑नावि॒न्दसे॒वसु॑ |{शौनको गृत्समदः | इन्द्रः | जगती} जा॒तूष्ठि॑रस्य॒प्रवयः॒सह॑स्वतो॒याच॒कर्थ॒सेन्द्र॒विश्वा᳚स्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 11 || वर्ग:12 |
अर॑मयः॒सर॑पस॒स्तरा᳚य॒कंतु॒र्वीत॑येचव॒य्या᳚यचस्रु॒तिम् |{शौनको गृत्समदः | इन्द्रः | जगती} नी॒चासन्त॒मुद॑नयःपरा॒वृजं॒प्रान्धंश्रो॒णंश्र॒वय॒न्त्सास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 12 || |
अ॒स्मभ्यं॒तद्व॑सोदा॒नाय॒राधः॒सम॑र्थयस्वब॒हुते᳚वस॒व्य᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} इन्द्र॒यच्चि॒त्रंश्र॑व॒स्या,अनु॒द्यून्बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 13 || |
[84] अध्वर्यवइति द्वादशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |{अष्टक:2, अध्याय:6}{मंडल:2, सूक्त:14}{अनुवाक:2, सूक्त:3} |
अध्व᳚र्यवो॒भर॒तेन्द्रा᳚य॒सोम॒माम॑त्रेभिःसिञ्चता॒मद्य॒मन्धः॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} का॒मीहिवी॒रःसद॑मस्यपी॒तिंजु॒होत॒वृष्णे॒तदिदे॒षव॑ष्टि॒(स्वाहा᳚) || 1 || वर्ग:13 |
अध्व᳚र्यवो॒यो,अ॒पोव᳚व्रि॒वांसं᳚वृ॒त्रंज॒घाना॒शन्ये᳚ववृ॒क्षम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} तस्मा᳚,ए॒तंभ॑रततद्व॒शायँ᳚,ए॒षइन्द्रो᳚,अर्हतिपी॒तिम॑स्य॒(स्वाहा᳚) || 2 || |
अध्व᳚र्यवो॒योदृभी᳚कंज॒घान॒योगा,उ॒दाज॒दप॒हिव॒लंवः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} तस्मा᳚,ए॒तम॒न्तरि॑क्षे॒नवात॒मिन्द्रं॒सोमै॒रोर्णु॑त॒जूर्नवस्त्रैः᳚(स्वाहा᳚) || 3 || |
अध्व᳚र्यवो॒यउर॑णंज॒घान॒नव॑च॒ख्वांसं᳚नव॒तिंच॑बा॒हून् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यो,अर्बु॑द॒मव॑नी॒चाब॑बा॒धेतमिन्द्रं॒सोम॑स्यभृ॒थेहि॑नोत॒(स्वाहा᳚) || 4 || |
अध्व᳚र्यवो॒यःस्वश्नं᳚ज॒घान॒यःशुष्ण॑म॒शुषं॒योव्यं᳚सम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यःपिप्रुं॒नमु॑चिं॒योरु॑धि॒क्रांतस्मा॒,इन्द्रा॒यान्ध॑सोजुहोत॒(स्वाहा᳚) || 5 || |
अध्व᳚र्यवो॒यःश॒तंशम्ब॑रस्य॒पुरो᳚बि॒भेदाश्म॑नेवपू॒र्वीः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} योव॒र्चिनः॑श॒तमिन्द्रः॑स॒हस्र॑म॒पाव॑प॒द्भर॑ता॒सोम॑मस्मै॒(स्वाहा᳚) || 6 || |
अध्व᳚र्यवो॒यःश॒तमास॒हस्रं॒भूम्या᳚,उ॒पस्थेऽव॑पज्जघ॒न्वान् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑वी॒रान्न्यावृ॑ण॒ग्भर॑ता॒सोम॑मस्मै॒(स्वाहा᳚) || 7 || वर्ग:14 |
अध्व᳚र्यवो॒यन्न॑रःका॒मया᳚ध्वेश्रु॒ष्टीवह᳚न्तोनशथा॒तदिन्द्रे᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} गभ॑स्तिपूतंभरतश्रु॒तायेन्द्रा᳚य॒सोमं᳚यज्यवोजुहोत॒(स्वाहा᳚) || 8 || |
अध्व᳚र्यवः॒कर्त॑नाश्रु॒ष्टिम॑स्मै॒वने॒निपू᳚तं॒वन॒उन्न॑यध्वम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} जु॒षा॒णोहस्त्य॑म॒भिवा᳚वशेव॒इन्द्रा᳚य॒सोमं᳚मदि॒रंजु॑होत॒(स्वाहा᳚) || 9 || |
अध्व᳚र्यवः॒पय॒सोध॒र्यथा॒गोःसोमे᳚भिरींपृणताभो॒जमिन्द्र᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} वेदा॒हम॑स्य॒निभृ॑तंमए॒तद्दित्स᳚न्तं॒भूयो᳚यज॒तश्चि॑केत॒(स्वाहा᳚) || 10 || |
अध्व᳚र्यवो॒योदि॒व्यस्य॒वस्वो॒यःपार्थि॑वस्य॒क्षम्य॑स्य॒राजा᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} तमूर्द॑रं॒नपृ॑णता॒यवे॒नेन्द्रं॒सोमे᳚भि॒स्तदपो᳚वो,अस्तु॒(स्वाहा᳚) || 11 || |
अ॒स्मभ्यं॒तद्व॑सोदा॒नाय॒राधः॒सम॑र्थयस्वब॒हुते᳚वस॒व्य᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} इन्द्र॒यच्चि॒त्रंश्र॑व॒स्या,अनु॒द्यून्बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 12 || |
[85] प्रघान्विति दशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |{अष्टक:2, अध्याय:6}{मंडल:2, सूक्त:15}{अनुवाक:2, सूक्त:4} |
प्रघा॒न्व॑स्यमह॒तोम॒हानि॑स॒त्यास॒त्यस्य॒कर॑णानिवोचम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} त्रिक॑द्रुकेष्वपिबत्सु॒तस्या॒स्यमदे॒,अहि॒मिन्द्रो᳚जघान॒(स्वाहा᳚) || 1 || वर्ग:15 |
अ॒वं॒शेद्याम॑स्तभायद्बृ॒हन्त॒मारोद॑सी,अपृणद॒न्तरि॑क्षम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} सधा᳚रयत्पृथि॒वींप॒प्रथ॑च्च॒सोम॑स्य॒तामद॒इन्द्र॑श्चकार॒(स्वाहा᳚) || 2 || |
सद्मे᳚व॒प्राचो॒विमि॑माय॒मानै॒र्वज्रे᳚ण॒खान्य॑तृणन्न॒दीना᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} वृथा᳚सृजत्प॒थिभि॑र्दीर्घया॒थैःसोम॑स्य॒तामद॒इन्द्र॑श्चकार॒(स्वाहा᳚) || 3 || |
सप्र॑वो॒ळ्हॄन्प॑रि॒गत्या᳚द॒भीते॒र्विश्व॑मधा॒गायु॑धमि॒द्धे,अ॒ग्नौ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} संगोभि॒रश्वै᳚रसृज॒द्रथे᳚भिः॒सोम॑स्य॒तामद॒इन्द्र॑श्चकार॒(स्वाहा᳚) || 4 || |
सईं᳚म॒हींधुनि॒मेतो᳚ररम्णा॒त्सो,अ॑स्ना॒तॄन॑पारयत्स्व॒स्ति |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} तउ॒त्स्नाय॑र॒यिम॒भिप्रत॑स्थुः॒सोम॑स्य॒तामद॒इन्द्र॑श्चकार॒(स्वाहा᳚) || 5 || |
सोद᳚ञ्चं॒सिन्धु॑मरिणान्महि॒त्वावज्रे॒णान॑उ॒षसः॒संपि॑पेष |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अ॒ज॒वसो᳚ज॒विनी᳚भिर्विवृ॒श्चन्त्सोम॑स्य॒तामद॒इन्द्र॑श्चकार॒(स्वाहा᳚) || 6 || वर्ग:16 |
सवि॒द्वाँ,अ॑पगो॒हंक॒नीना᳚मा॒विर्भव॒न्नुद॑तिष्ठत्परा॒वृक् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} प्रति॑श्रो॒णःस्था॒द्व्य१॑(अ॒)नग॑चष्ट॒सोम॑स्य॒तामद॒इन्द्र॑श्चकार॒(स्वाहा᳚) || 7 || |
भि॒नद्व॒लमङ्गि॑रोभिर्गृणा॒नोविपर्व॑तस्यदृंहि॒तान्यै᳚रत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} रि॒णग्रोधां᳚सिकृ॒त्रिमा᳚ण्येषां॒सोम॑स्य॒तामद॒इन्द्र॑श्चकार॒(स्वाहा᳚) || 8 || |
स्वप्ने᳚ना॒भ्युप्या॒चुमु॑रिं॒धुनिं᳚चज॒घन्थ॒दस्युं॒प्रद॒भीति॑मावः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} र॒म्भीचि॒दत्र॑विविदे॒हिर᳚ण्यं॒सोम॑स्य॒तामद॒इन्द्र॑श्चकार॒(स्वाहा᳚) || 9 || |
नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 10 || |
[86] प्रवः सतामिति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रो जगत्यंत्यात्रिष्टुप् |{अष्टक:2, अध्याय:6}{मंडल:2, सूक्त:16}{अनुवाक:2, सूक्त:5} |
प्रवः॑स॒तांज्येष्ठ॑तमायसुष्टु॒तिम॒ग्नावि॑वसमिधा॒नेह॒विर्भ॑रे |{शौनको गृत्समदः | इन्द्रः | जगती} इन्द्र॑मजु॒र्यंज॒रय᳚न्तमुक्षि॒तंस॒नाद्युवा᳚न॒मव॑सेहवामहे॒(स्वाहा᳚) || 1 || वर्ग:17 |
यस्मा॒दिन्द्रा᳚द्बृह॒तःकिंच॒नेमृ॒तेविश्वा᳚न्यस्मि॒न्त्सम्भृ॒ताधि॑वी॒र्या᳚ |{शौनको गृत्समदः | इन्द्रः | जगती} ज॒ठरे॒सोमं᳚त॒न्वी॒३॑(ई॒)सहो॒महो॒हस्ते॒वज्रं॒भर॑तिशी॒र्षणि॒क्रतु॒म्(स्वाहा᳚) || 2 || |
नक्षो॒णीभ्यां᳚परि॒भ्वे᳚तइन्द्रि॒यंनस॑मु॒द्रैःपर्व॑तैरिन्द्रते॒रथः॑ |{शौनको गृत्समदः | इन्द्रः | जगती} नते॒वज्र॒मन्व॑श्नोति॒कश्च॒नयदा॒शुभिः॒पत॑सि॒योज॑नापु॒रु(स्वाहा᳚) || 3 || |
विश्वे॒ह्य॑स्मैयज॒ताय॑धृ॒ष्णवे॒क्रतुं॒भर᳚न्तिवृष॒भाय॒सश्च॑ते |{शौनको गृत्समदः | इन्द्रः | जगती} वृषा᳚यजस्वह॒विषा᳚वि॒दुष्ट॑रः॒पिबे᳚न्द्र॒सोमं᳚वृष॒भेण॑भा॒नुना॒(स्वाहा᳚) || 4 || |
वृष्णः॒कोशः॑पवते॒मध्व॑ऊ॒र्मिर्वृ॑ष॒भान्ना᳚यवृष॒भाय॒पात॑वे |{शौनको गृत्समदः | इन्द्रः | जगती} वृष॑णाध्व॒र्यूवृ॑ष॒भासो॒,अद्र॑यो॒वृष॑णं॒सोमं᳚वृष॒भाय॑सुष्वति॒(स्वाहा᳚) || 5 || |
वृषा᳚ते॒वज्र॑उ॒तते॒वृषा॒रथो॒वृष॑णा॒हरी᳚वृष॒भाण्यायु॑धा |{शौनको गृत्समदः | इन्द्रः | जगती} वृष्णो॒मद॑स्यवृषभ॒त्वमी᳚शिष॒इन्द्र॒सोम॑स्यवृष॒भस्य॑तृप्णुहि॒(स्वाहा᳚) || 6 || वर्ग:18 |
प्रते॒नावं॒नसम॑नेवच॒स्युवं॒ब्रह्म॑णायामि॒सव॑नेषु॒दाधृ॑षिः |{शौनको गृत्समदः | इन्द्रः | जगती} कु॒विन्नो᳚,अ॒स्यवच॑सोनि॒बोधि॑ष॒दिन्द्र॒मुत्सं॒नवसु॑नःसिचामहे॒(स्वाहा᳚) || 7 || |
पु॒रास᳚म्बा॒धाद॒भ्याव॑वृत्स्वनोधे॒नुर्नव॒त्संयव॑सस्यपि॒प्युषी᳚ |{शौनको गृत्समदः | इन्द्रः | जगती} स॒कृत्सुते᳚सुम॒तिभिः॑शतक्रतो॒संपत्नी᳚भि॒र्नवृष॑णोनसीमहि॒(स्वाहा᳚) || 8 || |
नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 9 || |
[87] तदस्माइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रोजगत्यंत्येद्वेत्रिष्टुभौ |{अष्टक:2, अध्याय:6}{मंडल:2, सूक्त:17}{अनुवाक:2, सूक्त:6} |
तद॑स्मै॒नव्य॑मङ्गिर॒स्वद॑र्चत॒शुष्मा॒यद॑स्यप्र॒त्नथो॒दीर॑ते |{शौनको गृत्समदः | इन्द्रः | जगती} विश्वा॒यद्गो॒त्रासह॑सा॒परी᳚वृता॒मदे॒सोम॑स्यदृंहि॒तान्यैर॑य॒त्(स्वाहा᳚) || 1 || वर्ग:19 |
सभू᳚तु॒योह॑प्रथ॒माय॒धाय॑स॒ओजो॒मिमा᳚नोमहि॒मान॒माति॑रत् |{शौनको गृत्समदः | इन्द्रः | जगती} शूरो॒योयु॒त्सुत॒न्वं᳚परि॒व्यत॑शी॒र्षणि॒द्यांम॑हि॒नाप्रत्य॑मुञ्चत॒(स्वाहा᳚) || 2 || |
अधा᳚कृणोःप्रथ॒मंवी॒र्यं᳚म॒हद्यद॒स्याग्रे॒ब्रह्म॑णा॒शुष्म॒मैर॑यः |{शौनको गृत्समदः | इन्द्रः | जगती} र॒थे॒ष्ठेन॒हर्य॑श्वेन॒विच्यु॑ताः॒प्रजी॒रयः॑सिस्रतेस॒ध्र्य१॑(अ॒)क्पृथ॑क्॒(स्वाहा᳚) || 3 || |
अधा॒योविश्वा॒भुव॑ना॒भिम॒ज्मने᳚शान॒कृत्प्रव॑या,अ॒भ्यव॑र्धत |{शौनको गृत्समदः | इन्द्रः | जगती} आद्रोद॑सी॒ज्योति॑षा॒वह्नि॒रात॑नो॒त्सीव्य॒न्तमां᳚सि॒दुधि॑ता॒सम᳚व्यय॒त्(स्वाहा᳚) || 4 || |
सप्रा॒चीना॒न्पर्व॑तान्दृंह॒दोज॑साधरा॒चीन॑मकृणोद॒पामपः॑ |{शौनको गृत्समदः | इन्द्रः | जगती} अधा᳚रयत्पृथि॒वींवि॒श्वधा᳚यस॒मस्त॑भ्नान्मा॒यया॒द्याम॑व॒स्रसः॒(स्वाहा᳚) || 5 || |
सास्मा॒,अरं᳚बा॒हुभ्यां॒यंपि॒ताकृ॑णो॒द्विश्व॑स्मा॒दाज॒नुषो॒वेद॑स॒स्परि॑ |{शौनको गृत्समदः | इन्द्रः | जगती} येना᳚पृथि॒व्यांनिक्रिविं᳚श॒यध्यै॒वज्रे᳚णह॒त्व्यवृ॑णक्तुवि॒ष्वणिः॒(स्वाहा᳚) || 6 || वर्ग:20 |
अ॒मा॒जूरि॑वपि॒त्रोःसचा᳚स॒तीस॑मा॒नादासद॑स॒स्त्वामि॑ये॒भग᳚म् |{शौनको गृत्समदः | इन्द्रः | जगती} कृ॒धिप्र॑के॒तमुप॑मा॒स्याभ॑रद॒द्धिभा॒गंत॒न्वो॒३॑(ओ॒)येन॑मा॒महः॒(स्वाहा᳚) || 7 || |
भो॒जंत्वामि᳚न्द्रव॒यंहु॑वेमद॒दिष्ट्वमि॒न्द्रापां᳚सि॒वाजा॑न् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अ॒वि॒ड्ढी᳚न्द्रचि॒त्रया᳚नऊ॒तीकृ॒धिवृ॑षन्निन्द्र॒वस्य॑सोनः॒(स्वाहा᳚) || 8 || |
नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 9 || |
[88] प्रातारथइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |{अष्टक:2, अध्याय:6}{मंडल:2, सूक्त:18}{अनुवाक:2, सूक्त:7} |
प्रा॒तारथो॒नवो᳚योजि॒सस्नि॒श्चतु᳚र्युगस्त्रिक॒शःस॒प्तर॑श्मिः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} दशा᳚रित्रोमनु॒ष्यः॑स्व॒र्षाःसइ॒ष्टिभि᳚र्म॒तिभी॒रंह्यो᳚भू॒त्(स्वाहा᳚) || 1 || वर्ग:21 |
सास्मा॒,अरं᳚प्रथ॒मंसद्वि॒तीय॑मु॒तोतृ॒तीयं॒मनु॑षः॒सहोता᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अ॒न्यस्या॒गर्भ॑म॒न्यऊ᳚जनन्त॒सो,अ॒न्येभिः॑सचते॒जेन्यो॒वृषा॒(स्वाहा᳚) || 2 || |
हरी॒नुकं॒रथ॒इन्द्र॑स्ययोजमा॒यैसू॒क्तेन॒वच॑सा॒नवे᳚न |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} मोषुत्वामत्र॑ब॒हवो॒हिविप्रा॒निरी᳚रम॒न्यज॑मानासो,अ॒न्ये(स्वाहा᳚) || 3 || |
आद्वाभ्यां॒हरि॑भ्यामिन्द्रया॒ह्याच॒तुर्भि॒राष॒ड्भिर्हू॒यमा᳚नः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} आष्टा॒भिर्द॒शभिः॑सोम॒पेय॑म॒यंसु॒तःसु॑मख॒मामृध॑स्कः॒(स्वाहा᳚) || 4 || |
आविं᳚श॒त्यात्रिं॒शता᳚याह्य॒र्वाङाच॑त्वारिं॒शता॒हरि॑भिर्युजा॒नः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} आप᳚ञ्चा॒शता᳚सु॒रथे᳚भिरि॒न्द्राऽऽष॒ष्ट्यास॑प्त॒त्यासो᳚म॒पेय॒म्(स्वाहा᳚) || 5 || |
आशी॒त्यान॑व॒त्याया᳚ह्य॒र्वाङाश॒तेन॒हरि॑भिरु॒ह्यमा᳚नः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अ॒यंहिते᳚शु॒नहो᳚त्रेषु॒सोम॒इन्द्र॑त्वा॒यापरि॑षिक्तो॒मदा᳚य॒(स्वाहा᳚) || 6 || वर्ग:22 |
मम॒ब्रह्मे᳚न्द्रया॒ह्यच्छा॒विश्वा॒हरी᳚धु॒रिधि॑ष्वा॒रथ॑स्य |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} पु॒रु॒त्राहिवि॒हव्यो᳚ब॒भूथा॒स्मिञ्छू᳚र॒सव॑नेमादयस्व॒(स्वाहा᳚) || 7 || |
नम॒इन्द्रे᳚णस॒ख्यंवियो᳚षद॒स्मभ्य॑मस्य॒दक्षि॑णादुहीत |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} उप॒ज्येष्ठे॒वरू᳚थे॒गभ॑स्तौप्रा॒येप्रा᳚येजिगी॒वांसः॑स्याम॒(स्वाहा᳚) || 8 || |
नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 9 || |
[89] अपाय्यस्येति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |{अष्टक:2, अध्याय:6}{मंडल:2, सूक्त:19}{अनुवाक:2, सूक्त:8} |
अपा᳚य्य॒स्यान्ध॑सो॒मदा᳚य॒मनी᳚षिणःसुवा॒नस्य॒प्रय॑सः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यस्मि॒न्निन्द्रः॑प्र॒दिवि॑वावृधा॒नओको᳚द॒धेब्र᳚ह्म॒ण्यन्त॑श्च॒नरः॒(स्वाहा᳚) || 1 || वर्ग:23 |
अ॒स्यम᳚न्दा॒नोमध्वो॒वज्र॑ह॒स्तोऽहि॒मिन्द्रो᳚,अर्णो॒वृतं॒विवृ॑श्चत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} प्रयद्वयो॒नस्वस॑रा॒ण्यच्छा॒प्रयां᳚सिचन॒दीनां॒चक्र॑मन्त॒(स्वाहा᳚) || 2 || |
समाहि॑न॒इन्द्रो॒,अर्णो᳚,अ॒पांप्रैर॑यदहि॒हाच्छा᳚समु॒द्रम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अज॑नय॒त्सूर्यं᳚वि॒दद्गा,अ॒क्तुनाह्नां᳚व॒युना᳚निसाध॒त्(स्वाहा᳚) || 3 || |
सो,अ॑प्र॒तीनि॒मन॑वेपु॒रूणीन्द्रो᳚दाशद्दा॒शुषे॒हन्ति॑वृ॒त्रम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} स॒द्योयोनृभ्यो᳚,अत॒साय्यो॒भूत्प॑स्पृधा॒नेभ्यः॒सूर्य॑स्यसा॒तौ(स्वाहा᳚) || 4 || |
ससु᳚न्व॒तइन्द्रः॒सूर्य॒माऽऽदे॒वोरि॑ण॒ङ्मर्त्या᳚यस्त॒वान् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} आयद्र॒यिंगु॒हद॑वद्यमस्मै॒भर॒दंशं॒नैत॑शोदश॒स्यन्(स्वाहा᳚) || 5 || |
सर᳚न्धयत्स॒दिवः॒सार॑थये॒शुष्ण॑म॒शुषं॒कुय॑वं॒कुत्सा᳚य |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} दिवो᳚दासायनव॒तिंच॒नवेन्द्रः॒पुरो॒व्यै᳚र॒च्छम्ब॑रस्य॒(स्वाहा᳚) || 6 || वर्ग:24 |
ए॒वात॑इन्द्रो॒चथ॑महेमश्रव॒स्यानत्मना᳚वा॒जय᳚न्तः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अ॒श्याम॒तत्साप्त॑माशुषा॒णान॒नमो॒वध॒रदे᳚वस्यपी॒योः(स्वाहा᳚) || 7 || |
ए॒वाते᳚गृत्सम॒दाःशू᳚र॒मन्मा᳚व॒स्यवो॒नव॒युना᳚नितक्षुः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} ब्र॒ह्म॒ण्यन्त॑इन्द्रते॒नवी᳚य॒इष॒मूर्जं᳚सुक्षि॒तिंसु॒म्नम॑श्युः॒(स्वाहा᳚) || 8 || |
नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 9 || |
[90] वयंतइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् तृतीयाविराड्रूपा |{अष्टक:2, अध्याय:6}{मंडल:2, सूक्त:20}{अनुवाक:2, सूक्त:9} |
व॒यंते॒वय॑इन्द्रवि॒द्धिषुणः॒प्रभ॑रामहेवाज॒युर्नरथ᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} वि॒प॒न्यवो॒दीध्य॑तोमनी॒षासु॒म्नमिय॑क्षन्त॒स्त्वाव॑तो॒नॄ॒न्(स्वाहा᳚) || 1 || वर्ग:25 |
त्वंन॑इन्द्र॒त्वाभि॑रू॒तीत्वा᳚य॒तो,अ॑भिष्टि॒पासि॒जना॑न् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} त्वमि॒नोदा॒शुषो᳚वरू॒तेत्थाधी᳚र॒भियोनक्ष॑तित्वा॒(स्वाहा᳚) || 2 || |
सनो॒युवेन्द्रो᳚जो॒हूत्रः॒सखा᳚शि॒वोन॒राम॑स्तुपा॒ता |{शौनको गृत्समदः | इन्द्रः | विराड्रूपा} यःशंस᳚न्तं॒यःश॑शमा॒नमू॒तीपच᳚न्तंचस्तु॒वन्तं᳚चप्र॒णेष॒॑त्(स्वाहा᳚) || 3 || |
तमु॑स्तुष॒इन्द्रं॒तंगृ॑णीषे॒यस्मि᳚न्पु॒रावा᳚वृ॒धुःशा᳚श॒दुश्च॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} सवस्वः॒कामं᳚पीपरदिया॒नोब्र᳚ह्मण्य॒तोनूत॑नस्या॒योः(स्वाहा᳚) || 4 || |
सो,अङ्गि॑रसामु॒चथा᳚जुजु॒ष्वान्ब्रह्मा᳚तूतो॒दिन्द्रो᳚गा॒तुमि॒ष्णन् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} मु॒ष्णन्नु॒षसः॒सूर्ये᳚णस्त॒वानश्न॑स्यचिच्छिश्नथत्पू॒र्व्याणि॒(स्वाहा᳚) || 5 || |
सह॑श्रु॒तइन्द्रो॒नाम॑दे॒वऊ॒र्ध्वोभु॑व॒न्मनु॑षेद॒स्मत॑मः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अव॑प्रि॒यम॑र्शसा॒नस्य॑सा॒ह्वाञ्छिरो᳚भरद्दा॒सस्य॑स्व॒धावा॒न्त्(स्वाहा᳚) || 6 || वर्ग:26 |
सवृ॑त्र॒हेन्द्रः॑कृ॒ष्णयो᳚नीःपुरंद॒रोदासी᳚रैरय॒द्वि |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अज॑नय॒न्मन॑वे॒क्षाम॒पश्च॑स॒त्राशंसं॒यज॑मानस्यतूतो॒त्(स्वाहा᳚) || 7 || |
तस्मै᳚तव॒स्य१॑(अ॒)मनु॑दायिस॒त्रेन्द्रा᳚यदे॒वेभि॒रर्ण॑सातौ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} प्रति॒यद॑स्य॒वज्रं᳚बा॒ह्वोर्धुर्ह॒त्वीदस्यू॒न्पुर॒आय॑सी॒र्निता᳚री॒त्(स्वाहा᳚) || 8 || |
नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 9 || |
[91] विश्वजित इति षडृचस्य सूक्तस्यशौनकोगृत्समदइंद्रोजगत्यंत्यात्रिष्टुप् |{अष्टक:2, अध्याय:6}{मंडल:2, सूक्त:21}{अनुवाक:2, सूक्त:10} |
वि॒श्व॒जिते᳚धन॒जिते᳚स्व॒र्जिते᳚सत्रा॒जिते᳚नृ॒जित॑उर्वरा॒जिते᳚ |{शौनको गृत्समदः | इन्द्रः | जगती} अ॒श्व॒जिते᳚गो॒जिते᳚,अ॒ब्जिते᳚भ॒रेन्द्रा᳚य॒सोमं᳚यज॒ताय॑हर्य॒तम्(स्वाहा᳚) || 1 || वर्ग:27 |
अ॒भि॒भुवे᳚ऽभिभ॒ङ्गाय॑वन्व॒तेऽषा᳚ळ्हाय॒सह॑मानायवे॒धसे᳚ |{शौनको गृत्समदः | इन्द्रः | जगती} तु॒वि॒ग्रये॒वह्न॑येदु॒ष्टरी᳚तवेसत्रा॒साहे॒नम॒इन्द्रा᳚यवोचत॒(स्वाहा᳚) || 2 || |
स॒त्रा॒सा॒होज॑नभ॒क्षोज॑नंस॒हश्च्यव॑नोयु॒ध्मो,अनु॒जोष॑मुक्षि॒तः |{शौनको गृत्समदः | इन्द्रः | जगती} वृ॒तं॒च॒यःसहु॑रिर्वि॒क्ष्वा᳚रि॒तइन्द्र॑स्यवोचं॒प्रकृ॒तानि॑वी॒र्या॒३॑(आ॒)(स्वाहा᳚) || 3 || |
अ॒ना॒नु॒दोवृ॑ष॒भोदोध॑तोव॒धोग᳚म्भी॒रऋ॒ष्वो,अस॑मष्टकाव्यः |{शौनको गृत्समदः | इन्द्रः | जगती} र॒ध्र॒चो॒दःश्नथ॑नोवीळि॒तस्पृ॒थुरिन्द्रः॑सुय॒ज्ञउ॒षसः॒स्व॑र्जन॒त्(स्वाहा᳚) || 4 || |
य॒ज्ञेन॑गा॒तुम॒प्तुरो᳚विविद्रिरे॒धियो᳚हिन्वा॒ना,उ॒शिजो᳚मनी॒षिणः॑ |{शौनको गृत्समदः | इन्द्रः | जगती} अ॒भि॒स्वरा᳚नि॒षदा॒गा,अ॑व॒स्यव॒इन्द्रे᳚हिन्वा॒नाद्रवि॑णान्याशत॒(स्वाहा᳚) || 5 || |
इन्द्र॒श्रेष्ठा᳚नि॒द्रवि॑णानिधेहि॒चित्तिं॒दक्ष॑स्यसुभग॒त्वम॒स्मे |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} पोषं᳚रयी॒णामरि॑ष्टिंत॒नूनां᳚स्वा॒द्मानं᳚वा॒चःसु॑दिन॒त्वमह्ना॒म्(स्वाहा᳚) || 6 || |
[92] त्रिकद्रुकेष्विति चतुरृचस्य सूक्तस्य शौनकोगृत्समद आद्याष्टिस्ततोद्वे अतिशक्वर्यावंत्याष्टिर्वा |{अष्टक:2, अध्याय:6}{मंडल:2, सूक्त:22}{अनुवाक:2, सूक्त:11} |
त्रिक॑द्रुकेषुमहि॒षोयवा᳚शिरंतुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑नासु॒तंयथाव॑शत् |{शौनको गृत्समदः | इन्द्रः | अष्टिः} सईं᳚ममाद॒महि॒कर्म॒कर्त॑वेम॒हामु॒रुंसैनं᳚सश्चद्दे॒वोदे॒वंस॒त्यमिन्द्रं᳚स॒त्यइन्दुः॒(स्वाहा᳚) || 1 || वर्ग:28 |
अध॒त्विषी᳚माँ,अ॒भ्योज॑सा॒क्रिविं᳚यु॒धाभ॑व॒दारोद॑सी,अपृणदस्यम॒ज्मना॒प्रवा᳚वृधे |{शौनको गृत्समदः | इन्द्रः | अतिशक्वरी} अध॑त्ता॒न्यंज॒ठरे॒प्रेम॑रिच्यत॒सैनं᳚सश्चद्दे॒वोदे॒वंस॒त्यमिन्द्रं᳚स॒त्यइन्दुः॒(स्वाहा᳚) || 2 || |
सा॒कंजा॒तःक्रतु॑नासा॒कमोज॑साववक्षिथसा॒कंवृ॒द्धोवी॒र्यैः᳚सास॒हिर्मृधो॒विच॑र्षणिः |{शौनको गृत्समदः | इन्द्रः | अतिशक्वरी} दाता॒राधः॑स्तुव॒तेकाम्यं॒वसु॒सैनं᳚सश्चद्दे॒वोदे॒वंस॒त्यमिन्द्रं᳚स॒त्यइन्दुः॒(स्वाहा᳚) || 3 || |
तव॒त्यन्नर्यं᳚नृ॒तोऽप॑इन्द्रप्रथ॒मंपू॒र्व्यंदि॒विप्र॒वाच्यं᳚कृ॒तम् |{शौनको गृत्समदः | इन्द्रः | अष्टिः अतिशक्वरी वा} यद्दे॒वस्य॒शव॑सा॒प्रारि॑णा॒,असुं᳚रि॒णन्न॒पः |{शौनको गृत्समदः | इन्द्रः | अष्टिः अतिशक्वरी वा} भुव॒द्विश्व॑म॒भ्यादे᳚व॒मोज॑सावि॒दादूर्जं᳚श॒तक्र॑तुर्वि॒दादिष॒म्(स्वाहा᳚) || 4 || |
[93] गणानामित्येकोन विंशत्यृचस्य सूक्तस्य शौनकोगृत्समदः आद्यापंचमीनवम्येकादशीसप्तदश्यंत्यानां ब्रह्मणस्पतिः शिष्टानां बृहस्पतिर्जगती पंचदश्यंत्येत्रिष्टुभौ |{अष्टक:2, अध्याय:6}{मंडल:2, सूक्त:23}{अनुवाक:3, सूक्त:1} |
ग॒णानां᳚त्वाग॒णप॑तिंहवामहेक॒विंक॑वी॒नामु॑प॒मश्र॑वस्तमम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} ज्ये॒ष्ठ॒राजं॒ब्रह्म॑णांब्रह्मणस्पत॒आनः॑शृ॒ण्वन्नू॒तिभिः॑सीद॒साद॑न॒म्(स्वाहा᳚) || 1 || वर्ग:29 |
दे॒वाश्चि॑त्ते,असुर्य॒प्रचे᳚तसो॒बृह॑स्पतेय॒ज्ञियं᳚भा॒गमा᳚नशुः |{शौनको गृत्समदः | बृहस्पतिः | जगती} उ॒स्रा,इ॑व॒सूर्यो॒ज्योति॑षाम॒होविश्वे᳚षा॒मिज्ज॑नि॒ताब्रह्म॑णामसि॒(स्वाहा᳚) || 2 || |
आवि॒बाध्या᳚परि॒राप॒स्तमां᳚सिच॒ज्योति॑ष्मन्तं॒रथ॑मृ॒तस्य॑तिष्ठसि |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पतेभी॒मम॑मित्र॒दम्भ॑नंरक्षो॒हणं᳚गोत्र॒भिदं᳚स्व॒र्विद॒म्(स्वाहा᳚) || 3 || |
सु॒नी॒तिभि᳚र्नयसि॒त्राय॑से॒जनं॒यस्तुभ्यं॒दाशा॒न्नतमंहो᳚,अश्नवत् |{शौनको गृत्समदः | बृहस्पतिः | जगती} ब्र॒ह्म॒द्विष॒स्तप॑नोमन्यु॒मीर॑सि॒बृह॑स्पते॒महि॒तत्ते᳚महित्व॒नम्(स्वाहा᳚) || 4 || |
नतमंहो॒नदु॑रि॒तंकुत॑श्च॒ननारा᳚तयस्तितिरु॒र्नद्व॑या॒विनः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} विश्वा॒,इद॑स्माद्ध्व॒रसो॒विबा᳚धसे॒यंसु॑गो॒पारक्ष॑सिब्रह्मणस्पते॒(स्वाहा᳚) || 5 || |
त्वंनो᳚गो॒पाःप॑थि॒कृद्वि॑चक्ष॒णस्तव᳚व्र॒ताय॑म॒तिभि॑र्जरामहे |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पते॒योनो᳚,अ॒भिह्वरो᳚द॒धेस्वातंम᳚र्मर्तुदु॒च्छुना॒हर॑स्वती॒(स्वाहा᳚) || 6 || वर्ग:30 |
उ॒तवा॒योनो᳚म॒र्चया॒दना᳚गसोऽराती॒वामर्तः॑सानु॒कोवृकः॑ |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पते॒,अप॒तंव॑र्तयाप॒थःसु॒गंनो᳚,अ॒स्यैदे॒ववी᳚तयेकृधि॒(स्वाहा᳚) || 7 || |
त्रा॒तारं᳚त्वात॒नूनां᳚हवाम॒हेऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम् |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पतेदेव॒निदो॒निब᳚र्हय॒मादु॒रेवा॒,उत्त॑रंसु॒म्नमुन्न॑श॒न्(स्वाहा᳚) || 8 || |
त्वया᳚व॒यंसु॒वृधा᳚ब्रह्मणस्पतेस्पा॒र्हावसु॑मनु॒ष्याद॑दीमहि |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} यानो᳚दू॒रेत॒ळितो॒या,अरा᳚तयो॒ऽभिसन्ति॑ज॒म्भया॒ता,अ॑न॒प्नसः॒(स्वाहा᳚) || 9 || |
त्वया᳚व॒यमु॑त्त॒मंधी᳚महे॒वयो॒बृह॑स्पते॒पप्रि॑णा॒सस्नि॑नायु॒जा |{शौनको गृत्समदः | बृहस्पतिः | जगती} मानो᳚दुः॒शंसो᳚,अभिदि॒प्सुरी᳚शत॒प्रसु॒शंसा᳚म॒तिभि॑स्तारिषीमहि॒(स्वाहा᳚) || 10 || |
अ॒ना॒नु॒दोवृ॑ष॒भोजग्मि॑राह॒वंनिष्ट॑प्ता॒शत्रुं॒पृत॑नासुसास॒हिः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} असि॑स॒त्यऋ॑ण॒याब्र᳚ह्मणस्पतउ॒ग्रस्य॑चिद्दमि॒तावी᳚ळुह॒र्षिणः॒(स्वाहा᳚) || 11 || वर्ग:31 |
अदे᳚वेन॒मन॑सा॒योरि॑ष॒ण्यति॑शा॒सामु॒ग्रोमन्य॑मानो॒जिघां᳚सति |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पते॒माप्रण॒क्तस्य॑नोव॒धोनिक᳚र्मम॒न्युंदु॒रेव॑स्य॒शर्ध॑तः॒(स्वाहा᳚) || 12 || |
भरे᳚षु॒हव्यो॒नम॑सोप॒सद्यो॒गन्ता॒वाजे᳚षु॒सनि॑ता॒धनं᳚धनम् |{शौनको गृत्समदः | बृहस्पतिः | जगती} विश्वा॒,इद॒र्यो,अ॑भिदि॒प्स्वो॒३॑(ओ॒)मृधो॒बृह॒स्पति॒र्विव॑वर्हा॒रथाँ᳚,इव॒(स्वाहा᳚) || 13 || |
तेजि॑ष्ठयातप॒नीर॒क्षस॑स्तप॒येत्वा᳚नि॒देद॑धि॒रेदृ॒ष्टवी᳚र्यम् |{शौनको गृत्समदः | बृहस्पतिः | जगती} आ॒विस्तत्कृ॑ष्व॒यदस॑त्तउ॒क्थ्य१॑(अं॒)बृह॑स्पते॒विप॑रि॒रापो᳚,अर्दय॒(स्वाहा᳚) || 14 || |
बृह॑स्पते॒,अति॒यद॒र्यो,अर्हा᳚द्द्यु॒मद्वि॒भाति॒क्रतु॑म॒ज्जने᳚षु |{शौनको गृत्समदः | बृहस्पतिः | त्रिष्टुप्} यद्दी॒दय॒च्छव॑सऋतप्रजात॒तद॒स्मासु॒द्रवि॑णंधेहिचि॒त्रम्(स्वाहा᳚) || 15 || |
मानः॑स्ते॒नेभ्यो॒ये,अ॒भिद्रु॒हस्प॒देनि॑रा॒मिणो᳚रि॒पवोऽन्ने᳚षुजागृ॒धुः |{शौनको गृत्समदः | बृहस्पतिः | जगती} आदे॒वाना॒मोह॑ते॒विव्रयो᳚हृ॒दिबृह॑स्पते॒नप॒रःसाम्नो᳚विदुः॒(स्वाहा᳚) || 16 || वर्ग:32 |
विश्वे᳚भ्यो॒हित्वा॒भुव॑नेभ्य॒स्परि॒त्वष्टाज॑न॒त्साम्नः॑साम्नःक॒विः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} सऋ॑ण॒चिदृ॑ण॒याब्रह्म॑ण॒स्पति॑र्द्रु॒होह॒न्ताम॒हऋ॒तस्य॑ध॒र्तरि॒(स्वाहा᳚) || 17 || |
तव॑श्रि॒येव्य॑जिहीत॒पर्व॑तो॒गवां᳚गो॒त्रमु॒दसृ॑जो॒यद᳚ङ्गिरः |{शौनको गृत्समदः | बृहस्पतिः | जगती} इन्द्रे᳚णयु॒जातम॑सा॒परी᳚वृतं॒बृह॑स्पते॒निर॒पामौ᳚ब्जो,अर्ण॒वम्(स्वाहा᳚) || 18 || |
ब्रह्म॑णस्पते॒त्वम॒स्यय॒न्तासू॒क्तस्य॑बोधि॒तन॑यंचजिन्व |{शौनको गृत्समदः | ब्रह्मणस्पतिः | त्रिष्टुप्} विश्वं॒तद्भ॒द्रंयदव᳚न्तिदे॒वाबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 19 || |
[94] सेमामिति षोळशर्चस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिः प्रथमादशम्योबृहस्पतिर्द्वादश्यैंद्राब्रह्मणस्पती जगतीद्वादश्यंत्येत्रिष्टुभौ |{अष्टक:2, अध्याय:7}{मंडल:2, सूक्त:24}{अनुवाक:3, सूक्त:2} |
सेमाम॑विड्ढि॒प्रभृ॑तिं॒यईशि॑षे॒ऽयावि॑धेम॒नव॑याम॒हागि॒रा |{शौनको गृत्समदः | बृहस्पतिः | जगती} यथा᳚नोमी॒ढ्वान्त्स्तव॑ते॒सखा॒तव॒बृह॑स्पते॒सीष॑धः॒सोतनो᳚म॒तिम्(स्वाहा᳚) || 1 || वर्ग:1 |
योनन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒शम्ब॑राणि॒वि |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} प्राच्या᳚वय॒दच्यु॑ता॒ब्रह्म॑ण॒स्पति॒राचावि॑श॒द्वसु॑मन्तं॒विपर्व॑त॒म्(स्वाहा᳚) || 2 || |
तद्दे॒वानां᳚दे॒वत॑माय॒कर्त्व॒मश्र॑थ्नन्दृ॒ळ्हाव्र॑दन्तवीळि॒ता |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} उद्गा,आ᳚ज॒दभि॑न॒द्ब्रह्म॑णाव॒लमगू᳚ह॒त्तमो॒व्य॑चक्षय॒त्स्व॑१(अः॒)(स्वाहा᳚) || 3 || |
अश्मा᳚स्यमव॒तंब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भियमोज॒सातृ॑णत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} तमे॒वविश्वे᳚पपिरेस्व॒र्दृशो᳚ब॒हुसा॒कंसि॑सिचु॒रुत्स॑मु॒द्रिण॒म्(स्वाहा᳚) || 4 || |
सना॒ताकाचि॒द्भुव॑ना॒भवी᳚त्वामा॒द्भिःश॒रद्भि॒र्दुरो᳚वरन्तवः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} अय॑तन्ताचरतो,अ॒न्यद᳚न्य॒दिद्याच॒कार॑व॒युना॒ब्रह्म॑ण॒स्पतिः॒(स्वाहा᳚) || 5 || |
अ॒भि॒नक्ष᳚न्तो,अ॒भियेतमा᳚न॒शुर्नि॒धिंप॑णी॒नांप॑र॒मंगुहा᳚हि॒तम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} तेवि॒द्वांसः॑प्रति॒चक्ष्यानृ॑ता॒पुन॒र्यत॑उ॒आय॒न्तदुदी᳚युरा॒विश॒म्(स्वाहा᳚) || 6 || वर्ग:2 |
ऋ॒तावा᳚नःप्रति॒चक्ष्यानृ॑ता॒पुन॒रात॒आत॑स्थुःक॒वयो᳚म॒हस्प॒थः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} तेबा॒हुभ्यां᳚धमि॒तम॒ग्निमश्म॑नि॒नकिः॒षो,अ॒स्त्यर॑णोज॒हुर्हितम्(स्वाहा᳚) || 7 || |
ऋ॒तज्ये᳚नक्षि॒प्रेण॒ब्रह्म॑ण॒स्पति॒र्यत्र॒वष्टि॒प्रतद॑श्नोति॒धन्व॑ना |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} तस्य॑सा॒ध्वीरिष॑वो॒याभि॒रस्य॑तिनृ॒चक्ष॑सोदृ॒शये॒कर्ण॑योनयः॒(स्वाहा᳚) || 8 || |
ससं᳚न॒यःसवि॑न॒यःपु॒रोहि॑तः॒ससुष्टु॑तः॒सयु॒धिब्रह्म॑ण॒स्पतिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} चा॒क्ष्मोयद्वाजं॒भर॑तेम॒तीधनाऽऽदित्सूर्य॑स्तपतितप्य॒तुर्वृथा॒(स्वाहा᳚) || 9 || |
वि॒भुप्र॒भुप्र॑थ॒मंमे॒हना᳚वतो॒बृह॒स्पतेः᳚सुवि॒दत्रा᳚णि॒राध्या᳚ |{शौनको गृत्समदः | बृहस्पतिः | जगती} इ॒मासा॒तानि॑वे॒न्यस्य॑वा॒जिनो॒येन॒जना᳚,उ॒भये᳚भुञ्ज॒तेविशः॒(स्वाहा᳚) || 10 || |
योऽव॑रेवृ॒जने᳚वि॒श्वथा᳚वि॒भुर्म॒हामु॑र॒ण्वःशव॑साव॒वक्षि॑थ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} सदे॒वोदे॒वान्प्रति॑पप्रथेपृ॒थुविश्वेदु॒ताप॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॒(स्वाहा᳚) || 11 || वर्ग:3 |
विश्वं᳚स॒त्यंम॑घवानायु॒वोरिदाप॑श्च॒नप्रमि॑नन्तिव्र॒तंवा᳚म् |{शौनको गृत्समदः | इंद्राब्रह्मणस्पतीः | त्रिष्टुप्} अच्छे᳚न्द्राब्रह्मणस्पतीह॒विर्नोऽन्नं॒युजे᳚ववा॒जिना᳚जिगात॒म्(स्वाहा᳚) || 12 || |
उ॒ताशि॑ष्ठा॒,अनु॑शृण्वन्ति॒वह्न॑यःस॒भेयो॒विप्रो᳚भरतेम॒तीधना᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} वी॒ळु॒द्वेषा॒,अनु॒वश॑ऋ॒णमा᳚द॒दिःसह॑वा॒जीस॑मि॒थेब्रह्म॑ण॒स्पतिः॒(स्वाहा᳚) || 13 || |
ब्रह्म॑ण॒स्पते᳚रभवद्यथाव॒शंस॒त्योम॒न्युर्महि॒कर्मा᳚करिष्य॒तः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} योगा,उ॒दाज॒त्सदि॒वेविचा᳚भजन्म॒हीव॑री॒तिःशव॑सासर॒त्पृथ॑क्॒(स्वाहा᳚) || 14 || |
ब्रह्म॑णस्पतेसु॒यम॑स्यवि॒श्वहा᳚रा॒यःस्या᳚मर॒थ्यो॒३॑(ओ॒)वय॑स्वतः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} वी॒रेषु॑वी॒राँ,उप॑पृङ्धिन॒स्त्वंयदीशा᳚नो॒ब्रह्म॑णा॒वेषि॑मे॒हव॒म्(स्वाहा᳚) || 15 || |
ब्रह्म॑णस्पते॒त्वम॒स्यय॒न्तासू॒क्तस्य॑बोधि॒तन॑यंचजिन्व |{शौनको गृत्समदः | ब्रह्मणस्पतिः | त्रिष्टुप्} विश्वं॒तद्भ॒द्रंयदव᳚न्तिदे॒वाबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 16 || |
[95] इंधानइति पंचर्चस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिर्जगती |{अष्टक:2, अध्याय:7}{मंडल:2, सूक्त:25}{अनुवाक:3, सूक्त:3} |
इन्धा᳚नो,अ॒ग्निंव॑नवद्वनुष्य॒तःकृ॒तब्र᳚ह्माशूशुवद्रा॒तह᳚व्य॒इत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} जा॒तेन॑जा॒तमति॒सप्रस॑र्सृते॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॒(स्वाहा᳚) || 1 || वर्ग:4 |
वी॒रेभि᳚र्वी॒रान्व॑नवद्वनुष्य॒तोगोभी᳚र॒यिंप॑प्रथ॒द्बोध॑ति॒त्मना᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} तो॒कंच॒तस्य॒तन॑यंचवर्धते॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॒(स्वाहा᳚) || 2 || |
सिन्धु॒र्नक्षोदः॒शिमी᳚वाँ,ऋघाय॒तोवृषे᳚व॒वध्रीँ᳚र॒भिव॒ष्ट्योज॑सा |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} अ॒ग्नेरि॑व॒प्रसि॑ति॒र्नाह॒वर्त॑वे॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॒(स्वाहा᳚) || 3 || |
तस्मा᳚,अर्षन्तिदि॒व्या,अ॑स॒श्चतः॒ससत्व॑भिःप्रथ॒मोगोषु॑गच्छति |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॒(स्वाहा᳚) || 4 || |
तस्मा॒,इद्विश्वे᳚धुनयन्त॒सिन्ध॒वोऽच्छि॑द्रा॒शर्म॑दधिरेपु॒रूणि॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} दे॒वानां᳚सु॒म्नेसु॒भगः॒सए᳚धते॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॒(स्वाहा᳚) || 5 || |
[96] ऋजुरिदिति चतुरृचस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिर्जगती |{अष्टक:2, अध्याय:7}{मंडल:2, सूक्त:26}{अनुवाक:3, सूक्त:4} |
ऋ॒जुरिच्छंसो᳚वनवद्वनुष्य॒तोदे᳚व॒यन्निददे᳚वयन्तम॒भ्य॑सत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} सु॒प्रा॒वीरिद्व॑नवत्पृ॒त्सुदु॒ष्टरं॒यज्वेदय॑ज्यो॒र्विभ॑जाति॒भोज॑न॒म्(स्वाहा᳚) || 1 || वर्ग:5 |
यज॑स्ववीर॒प्रवि॑हिमनाय॒तोभ॒द्रंमनः॑कृणुष्ववृत्र॒तूर्ये᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} ह॒विष्कृ॑णुष्वसु॒भगो॒यथास॑सि॒ब्रह्म॑ण॒स्पते॒रव॒आवृ॑णीमहे॒(स्वाहा᳚) || 2 || |
सइज्जने᳚न॒सवि॒शासजन्म॑ना॒सपु॒त्रैर्वाजं᳚भरते॒धना॒नृभिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} दे॒वानां॒यःपि॒तर॑मा॒विवा᳚सतिश्र॒द्धाम॑नाह॒विषा॒ब्रह्म॑ण॒स्पति॒म्(स्वाहा᳚) || 3 || |
यो,अ॑स्मैह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्प्रतंप्रा॒चान॑यति॒ब्रह्म॑ण॒स्पतिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} उ॒रु॒ष्यती॒मंह॑सो॒रक्ष॑तीरि॒षो॒३॑(ओं॒)ऽहोश्चि॑दस्मा,उरु॒चक्रि॒रद्भु॑तः॒(स्वाहा᳚) || 4 || |
[97] इमागिरइति सप्तदशर्चस्य सूक्तस्य गार्त्समदः कूर्म आदित्यात्रिष्टुप् |{अष्टक:2, अध्याय:7}{मंडल:2, सूक्त:27}{अनुवाक:3, सूक्त:5} |
इ॒मागिर॑आदि॒त्येभ्यो᳚घृ॒तस्नूः᳚स॒नाद्राज॑भ्योजु॒ह्वा᳚जुहोमि |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} शृ॒णोतु॑मि॒त्रो,अ᳚र्य॒माभगो᳚नस्तुविजा॒तोवरु॑णो॒दक्षो॒,अंशः॒(स्वाहा᳚) || 1 || वर्ग:6 |
इ॒मंस्तोमं॒सक्र॑तवोमे,अ॒द्यमि॒त्रो,अ᳚र्य॒मावरु॑णोजुषन्त |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} आ॒दि॒त्यासः॒शुच॑यो॒धार॑पूता॒,अवृ॑जिना,अनव॒द्या,अरि॑ष्टाः॒(स्वाहा᳚) || 2 || |
तआ᳚दि॒त्यास॑उ॒रवो᳚गभी॒रा,अद॑ब्धासो॒दिप्स᳚न्तोभूर्य॒क्षाः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} अ॒न्तःप॑श्यन्तिवृजि॒नोतसा॒धुसर्वं॒राज॑भ्यःपर॒माचि॒दन्ति॒(स्वाहा᳚) || 3 || |
धा॒रय᳚न्तआदि॒त्यासो॒जग॒त्स्थादे॒वाविश्व॑स्य॒भुव॑नस्यगो॒पाः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} दी॒र्घाधि॑यो॒रक्ष॑माणा,असु॒र्य॑मृ॒तावा᳚न॒श्चय॑माना,ऋ॒णानि॒(स्वाहा᳚) || 4 || |
वि॒द्यामा᳚दित्या॒,अव॑सोवो,अ॒स्ययद᳚र्यमन्भ॒यआचि᳚न्मयो॒भु |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} यु॒ष्माकं᳚मित्रावरुणा॒प्रणी᳚तौ॒परि॒श्वभ्रे᳚वदुरि॒तानि॑वृज्या॒म्(स्वाहा᳚) || 5 || |
सु॒गोहिवो᳚,अर्यमन्मित्र॒पन्था᳚,अनृक्ष॒रोव॑रुणसा॒धुरस्ति॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} तेना᳚दित्या॒,अधि॑वोचतानो॒यच्छ॑तानोदुष्परि॒हन्तु॒शर्म॒(स्वाहा᳚) || 6 || वर्ग:7 |
पिप॑र्तुनो॒,अदि॑ती॒राज॑पु॒त्राति॒द्वेषां᳚स्यर्य॒मासु॒गेभिः॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} बृ॒हन्मि॒त्रस्य॒वरु॑णस्य॒शर्मोप॑स्यामपुरु॒वीरा॒,अरि॑ष्टाः॒(स्वाहा᳚) || 7 || |
ति॒स्रोभूमी᳚र्धारय॒न्त्रीँरु॒तद्यून्त्रीणि᳚व्र॒तावि॒दथे᳚,अ॒न्तरे᳚षाम् |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} ऋ॒तेना᳚दित्या॒महि॑वोमहि॒त्वंतद᳚र्यमन्वरुणमित्र॒चारु॒(स्वाहा᳚) || 8 || |
त्रीरो᳚च॒नादि॒व्याधा᳚रयन्तहिर॒ण्ययाः॒शुच॑यो॒धार॑पूताः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} अस्व॑प्नजो,अनिमि॒षा,अद॑ब्धा,उरु॒शंसा᳚ऋ॒जवे॒मर्त्या᳚य॒(स्वाहा᳚) || 9 || |
त्वंविश्वे᳚षांवरुणासि॒राजा॒येच॑दे॒वा,अ॑सुर॒येच॒मर्ताः᳚ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} श॒तंनो᳚रास्वश॒रदो᳚वि॒चक्षे॒ऽश्यामायूं᳚षि॒सुधि॑तानि॒पूर्वा॒(स्वाहा᳚) || 10 || |
नद॑क्षि॒णाविचि॑किते॒नस॒व्यानप्रा॒चीन॑मादित्या॒नोतप॒श्चा |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} पा॒क्या᳚चिद्वसवोधी॒र्या᳚चिद्यु॒ष्मानी᳚तो॒,अभ॑यं॒ज्योति॑रश्या॒म्(स्वाहा᳚) || 11 || वर्ग:8 |
योराज॑भ्यऋत॒निभ्यो᳚द॒दाश॒यंव॒र्धय᳚न्तिपु॒ष्टय॑श्च॒नित्याः᳚ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} सरे॒वान्या᳚तिप्रथ॒मोरथे᳚नवसु॒दावा᳚वि॒दथे᳚षुप्रश॒स्तः(स्वाहा᳚) || 12 || |
शुचि॑र॒पःसू॒यव॑सा॒,अद॑ब्ध॒उप॑क्षेतिवृ॒द्धव॑याःसु॒वीरः॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} नकि॒ष्टंघ्न॒न्त्यन्ति॑तो॒नदू॒राद्यआ᳚दि॒त्यानां॒भव॑ति॒प्रणी᳚तौ॒(स्वाहा᳚) || 13 || |
अदि॑ते॒मित्र॒वरु॑णो॒तमृ॑ळ॒यद्वो᳚व॒यंच॑कृ॒माकच्चि॒दागः॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} उ॒र्व॑श्या॒मभ॑यं॒ज्योति॑रिन्द्र॒मानो᳚दी॒र्घा,अ॒भिन॑श॒न्तमि॑स्राः॒(स्वाहा᳚) || 14 || |
उ॒भे,अ॑स्मैपीपयतःसमी॒चीदि॒वोवृ॒ष्टिंसु॒भगो॒नाम॒पुष्य॑न् |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} उ॒भाक्षया᳚वा॒जय᳚न्यातिपृ॒त्सूभावर्धौ᳚भवतःसा॒धू,अ॑स्मै॒(स्वाहा᳚) || 15 || |
यावो᳚मा॒या,अ॑भि॒द्रुहे᳚यजत्राः॒पाशा᳚,आदित्यारि॒पवे॒विचृ॑त्ताः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} अ॒श्वीव॒ताँ,अति॑येषं॒रथे॒नारि॑ष्टा,उ॒रावाशर्म᳚न्त्स्याम॒(स्वाहा᳚) || 16 || |
माहंम॒घोनो᳚वरुणप्रि॒यस्य॑भूरि॒दाव्न॒आवि॑दं॒शून॑मा॒पेः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} मारा॒योरा᳚जन्त्सु॒यमा॒दव॑स्थांबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 17 || |
[98] इदंकवेरित्येकादशर्चस्य सूक्तस्य गार्त्समदःकूर्मोवरुणस्त्रिष्टुप् |(दशमी दुःस्वप्ननाशिनीत्रिष्वपिसूक्तेषु पाक्षिको गृत्समदोस्त्येव)|{अष्टक:2, अध्याय:7}{मंडल:2, सूक्त:28}{अनुवाक:3, सूक्त:6} |
इ॒दंक॒वेरा᳚दि॒त्यस्य॑स्व॒राजो॒विश्वा᳚नि॒सान्त्य॒भ्य॑स्तुम॒ह्ना |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} अति॒योम॒न्द्रोय॒जथा᳚यदे॒वःसु॑की॒र्तिंभि॑क्षे॒वरु॑णस्य॒भूरेः᳚(स्वाहा᳚) || 1 || वर्ग:9 |
तव᳚व्र॒तेसु॒भगा᳚सःस्यामस्वा॒ध्यो᳚वरुणतुष्टु॒वांसः॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} उ॒पाय॑नउ॒षसां॒गोम॑तीनाम॒ग्नयो॒नजर॑माणा॒,अनु॒द्यून्(स्वाहा᳚) || 2 || |
तव॑स्यामपुरु॒वीर॑स्य॒शर्म᳚न्नुरु॒शंस॑स्यवरुणप्रणेतः |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} यू॒यंनः॑पुत्रा,अदितेरदब्धा,अ॒भिक्ष॑मध्वं॒युज्या᳚यदेवाः॒(स्वाहा᳚) || 3 || |
प्रसी᳚मादि॒त्यो,अ॑सृजद्विध॒र्ताँ,ऋ॒तंसिन्ध॑वो॒वरु॑णस्ययन्ति |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} नश्रा᳚म्यन्ति॒नविमु॑चन्त्ये॒तेवयो॒नप॑प्तूरघु॒यापरि॑ज्म॒न्(स्वाहा᳚) || 4 || |
विमच्छ्र॑थायरश॒नामि॒वाग॑ऋ॒ध्याम॑तेवरुण॒खामृ॒तस्य॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} मातन्तु॑श्छेदि॒वय॑तो॒धियं᳚मे॒मामात्रा᳚शार्य॒पसः॑पु॒रऋ॒तोः(स्वाहा᳚) || 5 || |
अपो॒सुम्य॑क्षवरुणभि॒यसं॒मत्सम्रा॒ळृता॒वोऽनु॑मागृभाय |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} दामे᳚वव॒त्साद्विमु॑मु॒ग्ध्यंहो᳚न॒हित्वदा॒रेनि॒मिष॑श्च॒नेशे॒(स्वाहा᳚) || 6 || वर्ग:10 |
मानो᳚व॒धैर्व॑रुण॒येत॑इ॒ष्टावेनः॑कृ॒ण्वन्त॑मसुरभ्री॒णन्ति॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} माज्योति॑षःप्रवस॒थानि॑गन्म॒विषूमृधः॑शिश्रथोजी॒वसे᳚नः॒(स्वाहा᳚) || 7 || |
नमः॑पु॒राते᳚वरुणो॒तनू॒नमु॒ताप॒रंतु॑विजातब्रवाम |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} त्वेहिकं॒पर्व॑ते॒नश्रि॒तान्यप्र॑च्युतानिदूळभव्र॒तानि॒(स्वाहा᳚) || 8 || |
पर॑ऋ॒णासा᳚वी॒रध॒मत्कृ॑तानि॒माहंरा᳚जन्न॒न्यकृ॑तेनभोजम् |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} अव्यु॑ष्टा॒,इन्नुभूय॑सीरु॒षास॒आनो᳚जी॒वान्व॑रुण॒तासु॑शाधि॒(स्वाहा᳚) || 9 || |
योमे᳚राज॒न्युज्यो᳚वा॒सखा᳚वा॒स्वप्ने᳚भ॒यंभी॒रवे॒मह्य॒माह॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} स्ते॒नोवा॒योदिप्स॑तिनो॒वृको᳚वा॒त्वंतस्मा᳚द्वरुणपाह्य॒स्मान्(स्वाहा᳚) || 10 || |
माहंम॒घोनो᳚वरुणप्रि॒यस्य॑भूरि॒दाव्न॒आवि॑दं॒शून॑मा॒पेः |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} मारा॒योरा᳚जन्त्सु॒यमा॒दव॑स्थांबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 11 || |
[99] धृतव्रता इति सप्तर्चस्य सूक्तस्य गार्त्समदःकूर्मोविश्वेदेवास्त्रिष्टुप् | (भेदप्रयोगे - आद्यानांषण्णां विश्वेदेवाः अंत्यायावरुणः) |{अष्टक:2, अध्याय:7}{मंडल:2, सूक्त:29}{अनुवाक:3, सूक्त:7} |
धृत᳚व्रता॒,आदि॑त्या॒,इषि॑रा,आ॒रेमत्क॑र्तरह॒सूरि॒वागः॑ |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} शृ॒ण्व॒तोवो॒वरु॑ण॒मित्र॒देवा᳚भ॒द्रस्य॑वि॒द्वाँ,अव॑सेहुवेवः॒(स्वाहा᳚) || 1 || वर्ग:11 |
यू॒यंदे᳚वाः॒प्रम॑तिर्यू॒यमोजो᳚यू॒यंद्वेषां᳚सिसनु॒तर्यु॑योत |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} अ॒भि॒क्ष॒त्तारो᳚,अ॒भिच॒क्षम॑ध्वम॒द्याच॑नोमृ॒ळय॑ताप॒रंच॒(स्वाहा᳚) || 2 || |
किमू॒नुवः॑कृणवा॒माप॑रेण॒किंसने᳚नवसव॒आप्ये᳚न |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} यू॒यंनो᳚मित्रावरुणादितेचस्व॒स्तिमि᳚न्द्रामरुतोदधात॒(स्वाहा᳚) || 3 || |
ह॒येदे᳚वायू॒यमिदा॒पयः॑स्थ॒तेमृ॑ळत॒नाध॑मानाय॒मह्य᳚म् |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} मावो॒रथो᳚मध्यम॒वाळृ॒तेभू॒न्मायु॒ष्माव॑त्स्वा॒पिषु॑श्रमिष्म॒(स्वाहा᳚) || 4 || |
प्रव॒एको᳚मिमय॒भूर्यागो॒यन्मा᳚पि॒तेव॑कित॒वंश॑शा॒स |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} आ॒रेपाशा᳚,आ॒रे,अ॒घानि॑देवा॒मामाधि॑पु॒त्रेविमि॑वग्रभीष्ट॒(स्वाहा᳚) || 5 || |
अ॒र्वाञ्चो᳚,अ॒द्याभ॑वतायजत्रा॒,आवो॒हार्दि॒भय॑मानोव्ययेयम् |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} त्राध्वं᳚नोदेवानि॒जुरो॒वृक॑स्य॒त्राध्वं᳚क॒र्ताद॑व॒पदो᳚यजत्राः॒(स्वाहा᳚) || 6 || |
माहंम॒घोनो᳚वरुणप्रि॒यस्य॑भूरि॒दाव्न॒आवि॑दं॒शून॑मा॒पेः |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} मारा॒योरा᳚जन्त्सु॒यमा॒दव॑स्थांबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 7 || |
[100] ऋतंदेवायेत्येकादशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रः षष्ठ्याइंद्रासोमौ अष्टम्याः सरस्वती नवम्याबृहस्पतिरेकादश्यामरुतस्त्रिष्टुबन्त्याजगती |{अष्टक:2, अध्याय:7}{मंडल:2, सूक्त:30}{अनुवाक:3, सूक्त:8} |
ऋ॒तंदे॒वाय॑कृण्व॒तेस॑वि॒त्रइन्द्रा᳚याहि॒घ्नेनर॑मन्त॒आपः॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अह॑रहर्यात्य॒क्तुर॒पांकिया॒त्याप्र॑थ॒मःसर्ग॑आसा॒म्(स्वाहा᳚) || 1 || वर्ग:12 |
योवृ॒त्राय॒सिन॒मत्राभ॑रिष्य॒त्प्रतंजनि॑त्रीवि॒दुष॑उवाच |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} प॒थोरद᳚न्ती॒रनु॒जोष॑मस्मैदि॒वेदि॑वे॒धुन॑योय॒न्त्यर्थ॒म्(स्वाहा᳚) || 2 || |
ऊ॒र्ध्वोह्यस्था॒दध्य॒न्तरि॒क्षेऽधा᳚वृ॒त्राय॒प्रव॒धंज॑भार |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} मिहं॒वसा᳚न॒उप॒हीमदु॑द्रोत्ति॒ग्मायु॑धो,अजय॒च्छत्रु॒मिन्द्रः॒(स्वाहा᳚) || 3 || |
बृह॑स्पते॒तपु॒षाश्ने᳚वविध्य॒वृक॑द्वरसो॒,असु॑रस्यवी॒रान् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यथा᳚ज॒घन्थ॑धृष॒तापु॒राचि॑दे॒वाज॑हि॒शत्रु॑म॒स्माक॑मिन्द्र॒(स्वाहा᳚) || 4 || |
अव॑क्षिपदि॒वो,अश्मा᳚नमु॒च्चायेन॒शत्रुं᳚मन्दसा॒नोनि॒जूर्वाः᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} तो॒कस्य॑सा॒तौतन॑यस्य॒भूरे᳚र॒स्माँ,अ॒र्धंकृ॑णुतादिन्द्र॒गोना॒म्(स्वाहा᳚) || 5 || |
प्रहिक्रतुं᳚वृ॒हथो॒यंव॑नु॒थोर॒ध्रस्य॑स्थो॒यज॑मानस्यचो॒दौ |{शौनको गृत्समदः | इन्द्रासोमौ | त्रिष्टुप्} इन्द्रा᳚सोमायु॒वम॒स्माँ,अ॑विष्टम॒स्मिन्भ॒यस्थे᳚कृणुतमुलो॒कम्(स्वाहा᳚) || 6 || वर्ग:13 |
नमा᳚तम॒न्नश्र॑म॒न्नोतत᳚न्द्र॒न्नवो᳚चाम॒मासु॑नो॒तेति॒सोम᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} योमे᳚पृ॒णाद्योदद॒द्योनि॒बोधा॒द्योमा᳚सु॒न्वन्त॒मुप॒गोभि॒राय॒॑त्(स्वाहा᳚) || 7 || |
सर॑स्वति॒त्वम॒स्माँ,अ॑विड्ढिम॒रुत्व॑तीधृष॒तीजे᳚षि॒शत्रू॑न् |{शौनको गृत्समदः | १/२: सरस्वती २/२:इन्द्रः | त्रिष्टुप्} त्यंचि॒च्छर्ध᳚न्तंतविषी॒यमा᳚ण॒मिन्द्रो᳚हन्तिवृष॒भंशण्डि॑काना॒म्(स्वाहा᳚) || 8 || |
योनः॒सनु॑त्यउ॒तवा᳚जिघ॒त्नुर॑भि॒ख्याय॒तंति॑गि॒तेन॑विध्य |{शौनको गृत्समदः | बृहस्पतिः | त्रिष्टुप्} बृह॑स्पत॒आयु॑धैर्जेषि॒शत्रू᳚न्द्रु॒हेरीष᳚न्तं॒परि॑धेहिराज॒न्(स्वाहा᳚) || 9 || |
अ॒स्माके᳚भिः॒सत्व॑भिःशूर॒शूरै᳚र्वी॒र्या᳚कृधि॒यानि॑ते॒कर्त्वा᳚नि |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} ज्योग॑भूव॒न्ननु॑धूपितासोह॒त्वीतेषा॒माभ॑रानो॒वसू᳚नि॒(स्वाहा᳚) || 10 || |
तंवः॒शर्धं॒मारु॑तंसुम्न॒युर्गि॒रोप॑ब्रुवे॒नम॑सा॒दैव्यं॒जन᳚म् |{शौनको गृत्समदः | मरुतः | जगती} यथा᳚र॒यिंसर्व॑वीरं॒नशा᳚महा,अपत्य॒साचं॒श्रुत्यं᳚दि॒वेदि॑वे॒(स्वाहा᳚) || 11 || |
[101] अस्माकमिति सप्तर्चस्य सूक्तस्य शौनकोगृत्समदो विश्वेदेवाजगत्यंत्यात्रिष्टुप् | ( भेदपक्षे - आद्यायामित्रावरुणौ द्वितीयाचतुर्थीपंचमीनांविश्वेदेवाः तृतीयाया उषासानक्ता षष्ट्याद्यावापृथिवी सप्तम्याइंद्रः) |{अष्टक:2, अध्याय:7}{मंडल:2, सूक्त:31}{अनुवाक:3, सूक्त:9} |
अ॒स्माकं᳚मित्रावरुणावतं॒रथ॑मादि॒त्यैरु॒द्रैर्वसु॑भिःसचा॒भुवा᳚ |{शौनको गृत्समदः | विश्वदेवाः | जगती} प्रयद्वयो॒नपप्त॒न्वस्म॑न॒स्परि॑श्रव॒स्यवो॒हृषी᳚वन्तोवन॒र्षदः॒(स्वाहा᳚) || 1 || वर्ग:14 |
अध॑स्मान॒उद॑वतासजोषसो॒रथं᳚देवासो,अ॒भिवि॒क्षुवा᳚ज॒युम् |{शौनको गृत्समदः | विश्वदेवाः | जगती} यदा॒शवः॒पद्या᳚भि॒स्तित्र॑तो॒रजः॑पृथि॒व्याःसानौ॒जङ्घ॑नन्तपा॒णिभिः॒(स्वाहा᳚) || 2 || |
उ॒तस्यन॒इन्द्रो᳚वि॒श्वच॑र्षणिर्दि॒वःशर्धे᳚न॒मारु॑तेनसु॒क्रतुः॑ |{शौनको गृत्समदः | विश्वदेवाः | जगती} अनु॒नुस्था᳚त्यवृ॒काभि॑रू॒तिभी॒रथं᳚म॒हेस॒नये॒वाज॑सातये॒(स्वाहा᳚) || 3 || |
उ॒तस्यदे॒वोभुव॑नस्यस॒क्षणि॒स्त्वष्टा॒ग्नाभिः॑स॒जोषा᳚जूजुव॒द्रथ᳚म् |{शौनको गृत्समदः | विश्वदेवाः | जगती} इळा॒भगो᳚बृहद्दि॒वोतरोद॑सीपू॒षापुरं᳚धिर॒श्विना॒वधा॒पती॒(स्वाहा᳚) || 4 || |
उ॒तत्येदे॒वीसु॒भगे᳚मिथू॒दृशो॒षासा॒नक्ता॒जग॑तामपी॒जुवा᳚ |{शौनको गृत्समदः | विश्वदेवाः | जगती} स्तु॒षेयद्वां᳚पृथिवि॒नव्य॑सा॒वचः॑स्था॒तुश्च॒वय॒स्त्रिव॑या,उप॒स्तिरे॒(स्वाहा᳚) || 5 || |
उ॒तवः॒शंस॑मु॒शिजा᳚मिवश्म॒स्यहि॑र्बु॒ध्न्यो॒३॑(ओ॒)ऽजएक॑पादु॒त |{शौनको गृत्समदः | विश्वदेवाः | जगती} त्रि॒तऋ॑भु॒क्षाःस॑वि॒ताचनो᳚दधे॒ऽपांनपा᳚दाशु॒हेमा᳚धि॒याशमि॒(स्वाहा᳚) || 6 || |
ए॒तावो᳚व॒श्म्युद्य॑तायजत्रा॒,अत॑क्षन्ना॒यवो॒नव्य॑से॒सम् |{शौनको गृत्समदः | विश्वदेवाः | त्रिष्टुप्} श्र॒व॒स्यवो॒वाजं᳚चका॒नाःसप्ति॒र्नरथ्यो॒,अह॑धी॒तिम॑श्याः॒(स्वाहा᳚) || 7 || |
[102] अस्यमइत्यष्टर्चस्य सूक्तस्य शौनकोगृत्समदाद्याया द्यावापृथिवी द्वितीयातृतीययोरिंद्रः (त्वष्टावा) चतुर्थीपंचम्योराका षष्ठीसप्तम्योःसिनीवाली अंत्यायागुंगूसिनीवाली राकासरस्वतींद्राणीवरुणान्योजगती अंत्यास्तिस्रोनुष्टुभः |{अष्टक:2, अध्याय:7}{मंडल:2, सूक्त:32}{अनुवाक:3, सूक्त:10} |
अ॒स्यमे᳚द्यावापृथिवी,ऋताय॒तोभू॒तम॑वि॒त्रीवच॑सः॒सिषा᳚सतः |{शौनको गृत्समदः | द्यावापृथिव्यौ | जगती} ययो॒रायुः॑प्रत॒रंते,इ॒दंपु॒रउप॑स्तुतेवसू॒युर्वां᳚म॒होद॑धे॒(स्वाहा᳚) || 1 || वर्ग:15 |
मानो॒गुह्या॒रिप॑आ॒योरह᳚न्दभ॒न्मान॑आ॒भ्योरी᳚रधोदु॒च्छुना᳚भ्यः |{शौनको गृत्समदः | इन्द्रस्त्वष्टा वा | जगती} मानो॒वियौः᳚स॒ख्यावि॒द्धितस्य॑नःसुम्नाय॒तामन॑सा॒तत्त्वे᳚महे॒(स्वाहा᳚) || 2 || |
अहे᳚ळता॒मन॑साश्रु॒ष्टिमाव॑ह॒दुहा᳚नांधे॒नुंपि॒प्युषी᳚मस॒श्चत᳚म् |{शौनको गृत्समदः | इन्द्रस्त्वष्टा वा | जगती} पद्या᳚भिरा॒शुंवच॑साचवा॒जिनं॒त्वांहि॑नोमिपुरुहूतवि॒श्वहा॒(स्वाहा᳚) || 3 || |
रा॒काम॒हंसु॒हवां᳚सुष्टु॒तीहु॑वेशृ॒णोतु॑नःसु॒भगा॒बोध॑तु॒त्मना᳚ |{शौनको गृत्समदः | राका | जगती} सीव्य॒त्वपः॑सू॒च्याच्छि॑द्यमानया॒ददा᳚तुवी॒रंश॒तदा᳚यमु॒क्थ्य॑१(अं॒)(स्वाहा᳚) || 4 || |
यास्ते᳚राकेसुम॒तयः॑सु॒पेश॑सो॒याभि॒र्ददा᳚सिदा॒शुषे॒वसू᳚नि |{शौनको गृत्समदः | राका | जगती} ताभि᳚र्नो,अ॒द्यसु॒मना᳚,उ॒पाग॑हिसहस्रपो॒षंसु॑भगे॒ररा᳚णा॒(स्वाहा᳚) || 5 || |
सिनी᳚वालि॒पृथु॑ष्टुके॒यादे॒वाना॒मसि॒स्वसा᳚ |{शौनको गृत्समदः | सिनीवाली | अनुष्टुप्} जु॒षस्व॑ह॒व्यमाहु॑तंप्र॒जांदे᳚विदिदिड्ढिनः॒(स्वाहा᳚) || 6 || |
यासु॑बा॒हुःस्व᳚ङ्गु॒रिःसु॒षूमा᳚बहु॒सूव॑री |{शौनको गृत्समदः | सिनीवाली | अनुष्टुप्} तस्यै᳚वि॒श्पत्न्यै᳚ह॒विःसि॑नीवा॒ल्यैजु॑होतन॒(स्वाहा᳚) || 7 || |
यागु॒ङ्गूर्यासि॑नीवा॒लीयारा॒कायासर॑स्वती |{शौनको गृत्समदः | लिङ्गोक्ताः | अनुष्टुप्} इ॒न्द्रा॒णीम॑ह्वऊ॒तये᳚वरुणा॒नींस्व॒स्तये॒(स्वाहा᳚) || 8 || |
[103] आतेपितरिति पंचदशर्चस्य सूक्तस्य शौनको गृत्समदोरुद्रोजगत्यंत्यात्रिष्टुप् |{अष्टक:2, अध्याय:7}{मंडल:2, सूक्त:33}{अनुवाक:4, सूक्त:1} |
आते᳚पितर्मरुतांसु॒म्नमे᳚तु॒मानः॒सूर्य॑स्यसं॒दृशो᳚युयोथाः |{शौनको गृत्समदः | रुद्रः | जगती} अ॒भिनो᳚वी॒रो,अर्व॑तिक्षमेत॒प्रजा᳚येमहिरुद्रप्र॒जाभिः॒(स्वाहा᳚) || 1 || वर्ग:16 |
त्वाद॑त्तेभीरुद्र॒शंत॑मेभिःश॒तंहिमा᳚,अशीयभेष॒जेभिः॑ |{शौनको गृत्समदः | रुद्रः | जगती} व्य१॑(अ॒)स्मद्द्वेषो᳚वित॒रंव्यंहो॒व्यमी᳚वाश्चातयस्वा॒विषू᳚चीः॒(स्वाहा᳚) || 2 || |
श्रेष्ठो᳚जा॒तस्य॑रुद्रश्रि॒यासि॑त॒वस्त॑मस्त॒वसां᳚वज्रबाहो |{शौनको गृत्समदः | रुद्रः | जगती} पर्षि॑णःपा॒रमंह॑सःस्व॒स्तिविश्वा᳚,अ॒भी᳚ती॒रप॑सोयुयोधि॒(स्वाहा᳚) || 3 || |
मात्वा᳚रुद्रचुक्रुधामा॒नमो᳚भि॒र्मादुष्टु॑तीवृषभ॒मासहू᳚ती |{शौनको गृत्समदः | रुद्रः | जगती} उन्नो᳚वी॒राँ,अ॑र्पयभेष॒जेभि॑र्भि॒षक्त॑मंत्वाभि॒षजां᳚शृणोमि॒(स्वाहा᳚) || 4 || |
हवी᳚मभि॒र्हव॑ते॒योह॒विर्भि॒रव॒स्तोमे᳚भीरु॒द्रंदि॑षीय |{शौनको गृत्समदः | रुद्रः | जगती} ऋ॒दू॒दरः॑सु॒हवो॒मानो᳚,अ॒स्यैब॒भ्रुःसु॒शिप्रो᳚रीरधन्म॒नायै॒(स्वाहा᳚) || 5 || |
उन्मा᳚ममन्दवृष॒भोम॒रुत्वा॒न्त्वक्षी᳚यसा॒वय॑सा॒नाध॑मानम् |{शौनको गृत्समदः | रुद्रः | जगती} घृणी᳚वच्छा॒याम॑र॒पा,अ॑शी॒याऽऽवि॑वासेयंरु॒द्रस्य॑सु॒म्नम्(स्वाहा᳚) || 6 || वर्ग:17 |
क्व१॑(अ॒)स्यते᳚रुद्रमृळ॒याकु॒र्हस्तो॒यो,अस्ति॑भेष॒जोजला᳚षः |{शौनको गृत्समदः | रुद्रः | जगती} अ॒प॒भ॒र्तारप॑सो॒दैव्य॑स्या॒भीनुमा᳚वृषभचक्षमीथाः॒(स्वाहा᳚) || 7 || |
प्रब॒भ्रवे᳚वृष॒भाय॑श्विती॒चेम॒होम॒हींसु॑ष्टु॒तिमी᳚रयामि |{शौनको गृत्समदः | रुद्रः | जगती} न॒म॒स्याक᳚ल्मली॒किनं॒नमो᳚भिर्गृणी॒मसि॑त्वे॒षंरु॒द्रस्य॒नाम॒(स्वाहा᳚) || 8 || |
स्थि॒रेभि॒रङ्गैः᳚पुरु॒रूप॑उ॒ग्रोब॒भ्रुःशु॒क्रेभिः॑पिपिशे॒हिर᳚ण्यैः |{शौनको गृत्समदः | रुद्रः | जगती} ईशा᳚नाद॒स्यभुव॑नस्य॒भूरे॒र्नवा,उ॑योषद्रु॒द्राद॑सु॒र्य॑१(अं॒)(स्वाहा᳚) || 9 || |
अर्ह᳚न्बिभर्षि॒साय॑कानि॒धन्वार्ह᳚न्नि॒ष्कंय॑ज॒तंवि॒श्वरू᳚पम् |{शौनको गृत्समदः | रुद्रः | जगती} अर्ह᳚न्नि॒दंद॑यसे॒विश्व॒मभ्वं॒नवा,ओजी᳚योरुद्र॒त्वद॑स्ति॒(स्वाहा᳚) || 10 || |
स्तु॒हिश्रु॒तंग॑र्त॒सदं॒युवा᳚नंमृ॒गंनभी॒ममु॑पह॒त्नुमु॒ग्रम् |{शौनको गृत्समदः | रुद्रः | जगती} मृ॒ळाज॑रि॒त्रेरु॑द्र॒स्तवा᳚नो॒ऽन्यंते᳚,अ॒स्मन्निव॑पन्तु॒सेनाः᳚(स्वाहा᳚) || 11 || वर्ग:18 |
कु॒मा॒रश्चि॑त्पि॒तरं॒वन्द॑मानं॒प्रति॑नानामरुद्रोप॒यन्त᳚म् |{शौनको गृत्समदः | रुद्रः | जगती} भूरे᳚र्दा॒तारं॒सत्प॑तिंगृणीषेस्तु॒तस्त्वंभे᳚ष॒जारा᳚स्य॒स्मे(स्वाहा᳚) || 12 || |
यावो᳚भेष॒जाम॑रुतः॒शुची᳚नि॒याशंत॑मावृषणो॒याम॑यो॒भु |{शौनको गृत्समदः | रुद्रः | जगती} यानि॒मनु॒रवृ॑णीतापि॒तान॒स्ताशंच॒योश्च॑रु॒द्रस्य॑वश्मि॒(स्वाहा᳚) || 13 || |
परि॑णोहे॒तीरु॒द्रस्य॑वृज्याः॒परि॑त्वे॒षस्य॑दुर्म॒तिर्म॒हीगा᳚त् |{शौनको गृत्समदः | रुद्रः | जगती} अव॑स्थि॒राम॒घव॑द्भ्यस्तनुष्व॒मीढ्व॑स्तो॒काय॒तन॑यायमृळ॒(स्वाहा᳚) || 14 || |
ए॒वाब॑भ्रोवृषभचेकितान॒यथा᳚देव॒नहृ॑णी॒षेनहंसि॑ |{शौनको गृत्समदः | रुद्रः | त्रिष्टुप्} ह॒व॒न॒श्रुन्नो᳚रुद्रे॒हबो᳚धिबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 15 || |
[104] धारावराइति पंचदशर्चस्य सूक्तस्यशौनको गृत्समदोमरुतोजगत्यंत्यात्रिष्टुप् |{अष्टक:2, अध्याय:7}{मंडल:2, सूक्त:34}{अनुवाक:4, सूक्त:2} |
धा॒रा॒व॒राम॒रुतो᳚धृ॒ष्ण्वो᳚जसोमृ॒गानभी॒मास्तवि॑षीभिर॒र्चिनः॑ |{शौनको गृत्समदः | मरुतः | जगती} अ॒ग्नयो॒नशु॑शुचा॒ना,ऋ॑जी॒षिणो॒भृमिं॒धम᳚न्तो॒,अप॒गा,अ॑वृण्वत॒(स्वाहा᳚) || 1 || वर्ग:19 |
द्यावो॒नस्तृभि॑श्चितयन्तखा॒दिनो॒व्य१॑(अ॒)भ्रिया॒नद्यु॑तयन्तवृ॒ष्टयः॑ |{शौनको गृत्समदः | मरुतः | जगती} रु॒द्रोयद्वो᳚मरुतोरुक्मवक्षसो॒वृषाज॑नि॒पृश्न्याः᳚शु॒क्रऊध॑नि॒(स्वाहा᳚) || 2 || |
उ॒क्षन्ते॒,अश्वाँ॒,अत्याँ᳚,इवा॒जिषु॑न॒दस्य॒कर्णै᳚स्तुरयन्तआ॒शुभिः॑ |{शौनको गृत्समदः | मरुतः | जगती} हिर᳚ण्यशिप्रामरुतो॒दवि॑ध्वतःपृ॒क्षंया᳚थ॒पृष॑तीभिःसमन्यवः॒(स्वाहा᳚) || 3 || |
पृ॒क्षेताविश्वा॒भुव॑नाववक्षिरेमि॒त्राय॑वा॒सद॒माजी॒रदा᳚नवः |{शौनको गृत्समदः | मरुतः | जगती} पृष॑दश्वासो,अनव॒भ्ररा᳚धसऋजि॒प्यासो॒नव॒युने᳚षुधू॒र्षदः॒(स्वाहा᳚) || 4 || |
इन्ध᳚न्वभिर्धे॒नुभी᳚र॒प्शदू᳚धभिरध्व॒स्मभिः॑प॒थिभि॑र्भ्राजदृष्टयः |{शौनको गृत्समदः | मरुतः | जगती} आहं॒सासो॒नस्वस॑राणिगन्तन॒मधो॒र्मदा᳚यमरुतःसमन्यवः॒(स्वाहा᳚) || 5 || |
आनो॒ब्रह्मा᳚णिमरुतःसमन्यवोन॒रांनशंसः॒सव॑नानिगन्तन |{शौनको गृत्समदः | मरुतः | जगती} अश्वा᳚मिवपिप्यतधे॒नुमूध॑नि॒कर्ता॒धियं᳚जरि॒त्रेवाज॑पेशस॒म्(स्वाहा᳚) || 6 || वर्ग:20 |
तंनो᳚दातमरुतोवा॒जिनं॒रथ॑आपा॒नंब्रह्म॑चि॒तय॑द्दि॒वेदि॑वे |{शौनको गृत्समदः | मरुतः | जगती} इषं᳚स्तो॒तृभ्यो᳚वृ॒जने᳚षुका॒रवे᳚स॒निंमे॒धामरि॑ष्टंदु॒ष्टरं॒सहः॒(स्वाहा᳚) || 7 || |
यद्यु॒ञ्जते᳚म॒रुतो᳚रु॒क्मव॑क्ष॒सोऽश्वा॒न्रथे᳚षु॒भग॒आसु॒दान॑वः |{शौनको गृत्समदः | मरुतः | जगती} धे॒नुर्नशिश्वे॒स्वस॑रेषुपिन्वते॒जना᳚यरा॒तह॑विषेम॒हीमिष॒म्(स्वाहा᳚) || 8 || |
योनो᳚मरुतोवृ॒कता᳚ति॒मर्त्यो᳚रि॒पुर्द॒धेव॑सवो॒रक्ष॑तारि॒षः |{शौनको गृत्समदः | मरुतः | जगती} व॒र्तय॑त॒तपु॑षाच॒क्रिया॒भितमव॑रुद्रा,अ॒शसो᳚हन्तना॒वधः॒(स्वाहा᳚) || 9 || |
चि॒त्रंतद्वो᳚मरुतो॒याम॑चेकिते॒पृश्न्या॒यदूध॒रप्या॒पयो᳚दु॒हुः |{शौनको गृत्समदः | मरुतः | जगती} यद्वा᳚नि॒देनव॑मानस्यरुद्रियास्त्रि॒तंजरा᳚यजुर॒ताम॑दाभ्याः॒(स्वाहा᳚) || 10 || |
तान्वो᳚म॒होम॒रुत॑एव॒याव्नो॒विष्णो᳚रे॒षस्य॑प्रभृ॒थेह॑वामहे |{शौनको गृत्समदः | मरुतः | जगती} हिर᳚ण्यवर्णान्ककु॒हान्य॒तस्रु॑चोब्रह्म॒ण्यन्तः॒शंस्यं॒राध॑ईमहे॒(स्वाहा᳚) || 11 || वर्ग:21 |
तेदश॑ग्वाःप्रथ॒माय॒ज्ञमू᳚हिरे॒तेनो᳚हिन्वन्तू॒षसो॒व्यु॑ष्टिषु |{शौनको गृत्समदः | मरुतः | जगती} उ॒षानरा॒मीर॑रु॒णैरपो᳚र्णुतेम॒होज्योति॑षाशुच॒तागो,अ᳚र्णसा॒(स्वाहा᳚) || 12 || |
तेक्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी᳚रु॒द्रा,ऋ॒तस्य॒सद॑नेषुवावृधुः |{शौनको गृत्समदः | मरुतः | जगती} नि॒मेघ॑माना॒,अत्ये᳚न॒पाज॑सासुश्च॒न्द्रंवर्णं᳚दधिरेसु॒पेश॑स॒म्(स्वाहा᳚) || 13 || |
ताँ,इ॑या॒नोमहि॒वरू᳚थमू॒तय॒उप॒घेदे॒नानम॑सागृणीमसि |{शौनको गृत्समदः | मरुतः | जगती} त्रि॒तोनयान्पञ्च॒होतॄ᳚न॒भिष्ट॑यआव॒वर्त॒दव॑राञ्च॒क्रियाव॑से॒(स्वाहा᳚) || 14 || |
यया᳚र॒ध्रंपा॒रय॒थात्यंहो॒यया᳚नि॒दोमु॒ञ्चथ॑वन्दि॒तार᳚म् |{शौनको गृत्समदः | मरुतः | त्रिष्टुप्} अ॒र्वाची॒साम॑रुतो॒याव॑ऊ॒तिरोषुवा॒श्रेव॑सुम॒तिर्जि॑गातु॒(स्वाहा᳚) || 15 || |
[105] उपेमिति पंचदशर्चस्य सूक्तस्य शौनको गृत्समदोपांनपात्त्रिष्टुप् |{अष्टक:2, अध्याय:7}{मंडल:2, सूक्त:35}{अनुवाक:4, सूक्त:3} |
उपे᳚मसृक्षिवाज॒युर्व॑च॒स्यांचनो᳚दधीतना॒द्योगिरो᳚मे |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} अ॒पांनपा᳚दाशु॒हेमा᳚कु॒वित्ससु॒पेश॑सस्करति॒जोषि॑ष॒द्धि(स्वाहा᳚) || 1 || वर्ग:22 |
इ॒मंस्व॑स्मैहृ॒दआसुत॑ष्टं॒मन्त्रं᳚वोचेमकु॒विद॑स्य॒वेद॑त् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} अ॒पांनपा᳚दसु॒र्य॑स्यम॒ह्नाविश्वा᳚न्य॒र्योभुव॑नाजजान॒(स्वाहा᳚) || 2 || |
सम॒न्यायन्त्युप॑यन्त्य॒न्याःस॑मा॒नमू॒र्वंन॒द्यः॑पृणन्ति |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} तमू॒शुचिं॒शुच॑योदीदि॒वांस॑म॒पांनपा᳚तं॒परि॑तस्थु॒रापः॒(स्वाहा᳚) || 3 || |
तमस्मे᳚रायुव॒तयो॒युवा᳚नंमर्मृ॒ज्यमा᳚नाः॒परि॑य॒न्त्यापः॑ |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} सशु॒क्रेभिः॒शिक्व॑भीरे॒वद॒स्मेदी॒दाया᳚नि॒ध्मोघृ॒तनि᳚र्णिग॒प्सु(स्वाहा᳚) || 4 || |
अ॒स्मैति॒स्रो,अ᳚व्य॒थ्याय॒नारी᳚र्दे॒वाय॑दे॒वीर्दि॑धिष॒न्त्यन्न᳚म् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} कृता᳚,इ॒वोप॒हिप्र॑स॒र्स्रे,अ॒प्सुसपी॒यूषं᳚धयतिपूर्व॒सूना॒म्(स्वाहा᳚) || 5 || |
अश्व॒स्यात्र॒जनि॑मा॒स्यच॒स्व॑र्द्रु॒होरि॒षःस॒म्पृचः॑पाहिसू॒रीन् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} आ॒मासु॑पू॒र्षुप॒रो,अ॑प्रमृ॒ष्यंनारा᳚तयो॒विन॑श॒न्नानृ॑तानि॒(स्वाहा᳚) || 6 || वर्ग:23 |
स्वआदमे᳚सु॒दुघा॒यस्य॑धे॒नुःस्व॒धांपी᳚पायसु॒भ्वन्न॑मत्ति |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} सो,अ॒पांनपा᳚दू॒र्जय᳚न्न॒प्स्व१॑(अ॒)न्तर्व॑सु॒देया᳚यविध॒तेविभा᳚ति॒(स्वाहा᳚) || 7 || |
यो,अ॒प्स्वाशुचि॑ना॒दैव्ये᳚नऋ॒तावाज॑स्रउर्वि॒यावि॒भाति॑ |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} व॒या,इद॒न्याभुव॑नान्यस्य॒प्रजा᳚यन्तेवी॒रुध॑श्चप्र॒जाभिः॒(स्वाहा᳚) || 8 || |
अ॒पांनपा॒दाह्यस्था᳚दु॒पस्थं᳚जि॒ह्माना᳚मू॒र्ध्वोवि॒द्युतं॒वसा᳚नः |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} तस्य॒ज्येष्ठं᳚महि॒मानं॒वह᳚न्ती॒र्हिर᳚ण्यवर्णाः॒परि॑यन्तिय॒ह्वीः(स्वाहा᳚) || 9 || |
हिर᳚ण्यरूपः॒सहिर᳚ण्यसंदृग॒पांनपा॒त्सेदु॒हिर᳚ण्यवर्णः |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} हि॒र॒ण्यया॒त्परि॒योने᳚र्नि॒षद्या᳚हिरण्य॒दाद॑द॒त्यन्न॑मस्मै॒(स्वाहा᳚) || 10 || |
तद॒स्यानी᳚कमु॒तचारु॒नामा᳚पी॒च्यं᳚वर्धते॒नप्तु॑र॒पाम् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} यमि॒न्धते᳚युव॒तयः॒समि॒त्थाहिर᳚ण्यवर्णंघृ॒तमन्न॑मस्य॒(स्वाहा᳚) || 11 || वर्ग:24 |
अ॒स्मैब॑हू॒नाम॑व॒माय॒सख्ये᳚य॒ज्ञैर्वि॑धेम॒नम॑साह॒विर्भिः॑ |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} संसानु॒मार्ज्मि॒दिधि॑षामि॒बिल्मै॒र्दधा॒म्यन्नैः॒परि॑वन्दऋ॒ग्भिः(स्वाहा᳚) || 12 || |
सईं॒वृषा᳚जनय॒त्तासु॒गर्भं॒सईं॒शिशु॑र्धयति॒तंरि॑हन्ति |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} सो,अ॒पांनपा॒दन॑भिम्लातवर्णो॒ऽन्यस्ये᳚वे॒हत॒न्वा᳚विवेष॒(स्वाहा᳚) || 13 || |
अ॒स्मिन्प॒देप॑र॒मेत॑स्थि॒वांस॑मध्व॒स्मभि᳚र्वि॒श्वहा᳚दीदि॒वांस᳚म् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} आपो॒नप्त्रे᳚घृ॒तमन्नं॒वह᳚न्तीःस्व॒यमत्कैः॒परि॑दीयन्तिय॒ह्वीः(स्वाहा᳚) || 14 || |
अयां᳚समग्नेसुक्षि॒तिंजना॒यायां᳚समुम॒घव॑द्भ्यःसुवृ॒क्तिम् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} विश्वं॒तद्भ॒द्रंयदव᳚न्तिदे॒वाबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 15 || |
[106] तुभ्यमिति षडृचस्य सूक्तस्य शौनकोगृत्समदः इंद्रोमरुतस्त्वष्टाग्निरिंद्रोमित्रावरुणाविति क्रमेणदेवताजगती | (एताऋतुदेवताः) | १ इतः षटृतुदेवताः{अष्टक:2, अध्याय:7}{मंडल:2, सूक्त:36}{अनुवाक:4, सूक्त:4} |
तुभ्यं᳚हिन्वा॒नोव॑सिष्ट॒गा,अ॒पोऽधु॑क्षन्त्सी॒मवि॑भि॒रद्रि॑भि॒र्नरः॑ |{शौनको गृत्समदः | इन्द्र्रः | जगती} पिबे᳚न्द्र॒स्वाहा॒प्रहु॑तं॒वष॑ट्कृतंहो॒त्रादासोमं᳚प्रथ॒मोयईशि॑षे || 1 || वर्ग:25 |
य॒ज्ञैःसम्मि॑श्लाः॒पृष॑तीभिरृ॒ष्टिभि॒र्याम᳚ञ्छु॒भ्रासो᳚,अ॒ञ्जिषु॑प्रि॒या,उ॒त |{शौनको गृत्समदः | मरुतः | जगती} आ॒सद्या᳚ब॒र्हिर्भ॑रतस्यसूनवःपो॒त्रादासोमं᳚पिबतादिवोनरः॒(स्वाहा᳚) || 2 || |
अ॒मेव॑नःसुहवा॒,आहिगन्त॑न॒निब॒र्हिषि॑सदतना॒रणि॑ष्टन |{शौनको गृत्समदः | त्वष्टाः | जगती} अथा᳚मन्दस्वजुजुषा॒णो,अन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिःसु॒मद्ग॑णः॒(स्वाहा᳚) || 3 || |
आव॑क्षिदे॒वाँ,इ॒हवि॑प्र॒यक्षि॑चो॒शन्हो᳚त॒र्निष॑दा॒योनि॑षुत्रि॒षु |{शौनको गृत्समदः | अग्निः | जगती} प्रति॑वीहि॒प्रस्थि॑तंसो॒म्यंमधु॒पिबाग्नी᳚ध्रा॒त्तव॑भा॒गस्य॑तृप्णुहि॒(स्वाहा᳚) || 4 || |
ए॒षस्यते᳚त॒न्वो᳚नृम्ण॒वर्ध॑नः॒सह॒ओजः॑प्र॒दिवि॑बा॒ह्वोर्हि॒तः |{शौनको गृत्समदः | इन्द्रः | जगती} तुभ्यं᳚सु॒तोम॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ब्राह्म॑णा॒दातृ॒पत्पि॑ब॒(स्वाहा᳚) || 5 || |
जु॒षेथां᳚य॒ज्ञंबोध॑तं॒हव॑स्यमेस॒त्तोहोता᳚नि॒विदः॑पू॒र्व्या,अनु॑ |{शौनको गृत्समदः | मित्रावरुणौ | जगती} अच्छा॒राजा᳚ना॒नम॑एत्या॒वृतं᳚प्रशा॒स्त्रादापि॑बतंसो॒म्यंमधु॒(स्वाहा᳚) || 6 || |
[107] मन्दस्वेतिषडृचस्य सूक्तस्य शौनकोगृत्समदः आद्यानांचतसृणां द्रविणोदाः पंचम्याआश्विनौ षष्ठ्या अग्निर्जगती |{अष्टक:2, अध्याय:8}{मंडल:2, सूक्त:37}{अनुवाक:4, सूक्त:5} |
मन्द॑स्वहो॒त्रादनु॒जोष॒मन्ध॒सोऽध्व᳚र्यवः॒सपू॒र्णांव॑ष्ट्या॒सिच᳚म् |{शौनको गृत्समदः | द्रविणोदाः | जगती} तस्मा᳚,ए॒तंभ॑रततद्व॒शोद॒दिर्हो॒त्रात्सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॒(स्वाहा᳚) || 1 || वर्ग:1 |
यमु॒पूर्व॒महु॑वे॒तमि॒दंहु॑वे॒सेदु॒हव्यो᳚द॒दिर्योनाम॒पत्य॑ते |{शौनको गृत्समदः | द्रविणोदाः | जगती} अ॒ध्व॒र्युभिः॒प्रस्थि॑तंसो॒म्यंमधु॑पो॒त्रात्सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॒(स्वाहा᳚) || 2 || |
मेद्य᳚न्तुते॒वह्न॑यो॒येभि॒रीय॒सेऽरि॑षण्यन्वीळयस्वावनस्पते |{शौनको गृत्समदः | द्रविणोदाः | जगती} आ॒यूया᳚धृष्णो,अभि॒गूर्या॒त्वंने॒ष्ट्रात्सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॒(स्वाहा᳚) || 3 || |
अपा᳚द्धो॒त्रादु॒तपो॒त्राद॑मत्तो॒तने॒ष्ट्राद॑जुषत॒प्रयो᳚हि॒तम् |{शौनको गृत्समदः | द्रविणोदाः | जगती} तु॒रीयं॒पात्र॒ममृ॑क्त॒मम॑र्त्यंद्रविणो॒दाःपि॑बतुद्राविणोद॒सः(स्वाहा᳚) || 4 || |
अ॒र्वाञ्च॑म॒द्यय॒य्यं᳚नृ॒वाह॑णं॒रथं᳚युञ्जाथामि॒हवां᳚वि॒मोच॑नम् |{शौनको गृत्समदः | अश्विनौ | जगती} पृ॒ङ्क्तंह॒वींषि॒मधु॒नाहिकं᳚ग॒तमथा॒सोमं᳚पिबतंवाजिनीवसू॒(स्वाहा᳚) || 5 || |
जोष्य॑ग्नेस॒मिधं॒जोष्याहु॑तिं॒जोषि॒ब्रह्म॒जन्यं॒जोषि॑सुष्टु॒तिम् |{शौनको गृत्समदः | अग्निः | जगती} विश्वे᳚भि॒र्विश्वाँ᳚,ऋ॒तुना᳚वसोम॒हउ॒शन्दे॒वाँ,उ॑श॒तःपा᳚ययाह॒विः(स्वाहा᳚) || 6 || |
[108] उदुष्यइत्येकादशर्चस्य सूक्तस्य शौनकोगृत्समदः सवितात्रिष्टुप् |{अष्टक:2, अध्याय:8}{मंडल:2, सूक्त:38}{अनुवाक:4, सूक्त:6} |
उदु॒ष्यदे॒वःस॑वि॒तास॒वाय॑शश्वत्त॒मंतद॑पा॒वह्नि॑रस्थात् |{शौनको गृत्समदः | सविता | त्रिष्टुप्} नू॒नंदे॒वेभ्यो॒विहिधाति॒रत्न॒मथाभ॑जद्वी॒तिहो᳚त्रंस्व॒स्तौ(स्वाहा᳚) || 1 || वर्ग:2 |
विश्व॑स्य॒हिश्रु॒ष्टये᳚दे॒वऊ॒र्ध्वःप्रबा॒हवा᳚पृ॒थुपा᳚णिः॒सिस॑र्ति |{शौनको गृत्समदः | सविता | त्रिष्टुप्} आप॑श्चिदस्यव्र॒तआनिमृ॑ग्रा,अ॒यंचि॒द्वातो᳚रमते॒परि॑ज्म॒न्(स्वाहा᳚) || 2 || |
आ॒शुभि॑श्चि॒द्यान्विमु॑चातिनू॒नमरी᳚रम॒दत॑मानंचि॒देतोः᳚ |{शौनको गृत्समदः | सविता | त्रिष्टुप्} अ॒ह्यर्षू᳚णांचि॒न्न्य॑याँ,अवि॒ष्यामनु᳚व्र॒तंस॑वि॒तुर्मोक्यागा॒त्(स्वाहा᳚) || 3 || |
पुनः॒सम᳚व्य॒द्वित॑तं॒वय᳚न्तीम॒ध्याकर्तो॒र्न्य॑धा॒च्छक्म॒धीरः॑ |{शौनको गृत्समदः | सविता | त्रिष्टुप्} उत्सं॒हाया᳚स्था॒द्व्यृ१॑(ऋ॒)तूँर॑दर्धर॒रम॑तिःसवि॒तादे॒वआगा॒त्(स्वाहा᳚) || 4 || |
नानौकां᳚सि॒दुर्यो॒विश्व॒मायु॒र्विति॑ष्ठतेप्रभ॒वःशोको᳚,अ॒ग्नेः |{शौनको गृत्समदः | सविता | त्रिष्टुप्} ज्येष्ठं᳚मा॒तासू॒नवे᳚भा॒गमाधा॒दन्व॑स्य॒केत॑मिषि॒तंस॑वि॒त्रा(स्वाहा᳚) || 5 || |
स॒माव॑वर्ति॒विष्ठि॑तोजिगी॒षुर्विश्वे᳚षां॒काम॒श्चर॑ताम॒माभू᳚त् |{शौनको गृत्समदः | सविता | त्रिष्टुप्} शश्वाँ॒,अपो॒विकृ॑तंहि॒त्व्यागा॒दनु᳚व्र॒तंस॑वि॒तुर्दैव्य॑स्य॒(स्वाहा᳚) || 6 || वर्ग:3 |
त्वया᳚हि॒तमप्य॑म॒प्सुभा॒गंधन्वान्वामृ॑ग॒यसो॒वित॑स्थुः |{शौनको गृत्समदः | सविता | त्रिष्टुप्} वना᳚नि॒विभ्यो॒नकि॑रस्य॒तानि᳚व्र॒तादे॒वस्य॑सवि॒तुर्मि॑नन्ति॒(स्वाहा᳚) || 7 || |
या॒द्रा॒ध्य१॑(अं॒)वरु॑णो॒योनि॒मप्य॒मनि॑शितंनि॒मिषि॒जर्भु॑राणः |{शौनको गृत्समदः | सविता | त्रिष्टुप्} विश्वो᳚मार्ता॒ण्डोव्र॒जमाप॒शुर्गा᳚त्स्थ॒शोजन्मा᳚निसवि॒ताव्याकः॒(स्वाहा᳚) || 8 || |
नयस्येन्द्रो॒वरु॑णो॒नमि॒त्रोव्र॒तम᳚र्य॒मानमि॒नन्ति॑रु॒द्रः |{शौनको गृत्समदः | सविता | त्रिष्टुप्} नारा᳚तय॒स्तमि॒दंस्व॒स्तिहु॒वेदे॒वंस॑वि॒तारं॒नमो᳚भिः॒(स्वाहा᳚) || 9 || |
भगं॒धियं᳚वा॒जय᳚न्तः॒पुरं᳚धिं॒नरा॒शंसो॒ग्नास्पति᳚र्नो,अव्याः |{शौनको गृत्समदः | सविता | त्रिष्टुप्} आ॒येवा॒मस्य॑संग॒थेर॑यी॒णांप्रि॒यादे॒वस्य॑सवि॒तुःस्या᳚म॒(स्वाहा᳚) || 10 || |
अ॒स्मभ्यं॒तद्दि॒वो,अ॒द्भ्यःपृ॑थि॒व्यास्त्वया᳚द॒त्तंकाम्यं॒राध॒आगा᳚त् |{शौनको गृत्समदः | सविता | त्रिष्टुप्} शंयत्स्तो॒तृभ्य॑आ॒पये॒भवा᳚त्युरु॒शंसा᳚यसवितर्जरि॒त्रे(स्वाहा᳚) || 11 || |
[109] ग्रावाणेवेत्यष्टर्चस्य सूक्तस्य शौनको गृत्समदोश्विनौत्रिष्टुप्{अष्टक:2, अध्याय:8}{मंडल:2, सूक्त:39}{अनुवाक:4, सूक्त:7} |
ग्रावा᳚णेव॒तदिदर्थं᳚जरेथे॒गृध्रे᳚ववृ॒क्षंनि॑धि॒मन्त॒मच्छ॑ |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} ब्र॒ह्माणे᳚ववि॒दथ॑उक्थ॒शासा᳚दू॒तेव॒हव्या॒जन्या᳚पुरु॒त्रा(स्वाहा᳚) || 1 || वर्ग:4 |
प्रा॒त॒र्यावा᳚णार॒थ्ये᳚ववी॒राजेव॑य॒मावर॒मास॑चेथे |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} मेने᳚,इवत॒न्वा॒३॑(आ॒)शुम्भ॑माने॒दम्प॑तीवक्रतु॒विदा॒जने᳚षु॒(स्वाहा᳚) || 2 || |
शृङ्गे᳚वनःप्रथ॒माग᳚न्तम॒र्वाक्छ॒फावि॑व॒जर्भु॑राणा॒तरो᳚भिः |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} च॒क्र॒वा॒केव॒प्रति॒वस्तो᳚रुस्रा॒र्वाञ्चा᳚यातंर॒थ्ये᳚वशक्रा॒(स्वाहा᳚) || 3 || |
ना॒वेव॑नःपारयतंयु॒गेव॒नभ्ये᳚वनउप॒धीव॑प्र॒धीव॑ |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} श्वाने᳚वनो॒,अरि॑षण्यात॒नूनां॒खृग॑लेववि॒स्रसः॑पातम॒स्मान्(स्वाहा᳚) || 4 || |
वाते᳚वाजु॒र्यान॒द्ये᳚वरी॒तिर॒क्षी,इ॑व॒चक्षु॒षाया᳚तम॒र्वाक् |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} हस्ता᳚विवत॒न्वे॒३॑(ए॒)शम्भ॑विष्ठा॒पादे᳚वनोनयतं॒वस्यो॒,अच्छ॒(स्वाहा᳚) || 5 || |
ओष्ठा᳚विव॒मध्वा॒स्नेवद᳚न्ता॒स्तना᳚विवपिप्यतंजी॒वसे᳚नः |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} नासे᳚वनस्त॒न्वो᳚रक्षि॒तारा॒कर्णा᳚विवसु॒श्रुता᳚भूतम॒स्मे(स्वाहा᳚) || 6 || वर्ग:5 |
हस्ते᳚वश॒क्तिम॒भिसं᳚द॒दीनः॒,क्षामे᳚वनः॒सम॑जतं॒रजां᳚सि |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} इ॒मागिरो᳚,अश्विनायुष्म॒यन्तीः॒,क्ष्णोत्रे᳚णेव॒स्वधि॑तिं॒संशि॑शीत॒म्(स्वाहा᳚) || 7 || |
ए॒तानि॑वामश्विना॒वर्ध॑नानि॒ब्रह्म॒स्तोमं᳚गृत्सम॒दासो᳚,अक्रन् |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} तानि॑नराजुजुषा॒णोप॑यातंबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 8 || |
[110] सोमापूषणेतिपडृचस्य सूक्तस्य शौनकोगृत्समदःसोमापूषणौ अंत्यायाःसोमपूषादित्यास्त्रिष्टुप् |{अष्टक:2, अध्याय:8}{मंडल:2, सूक्त:40}{अनुवाक:4, सूक्त:8} |
सोमा᳚पूषणा॒जन॑नारयी॒णांजन॑नादि॒वोजन॑नापृथि॒व्याः |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्} जा॒तौविश्व॑स्य॒भुव॑नस्यगो॒पौदे॒वा,अ॑कृण्वन्न॒मृत॑स्य॒नाभि॒म्(स्वाहा᳚) || 1 || वर्ग:6 |
इ॒मौदे॒वौजाय॑मानौजुषन्ते॒मौतमां᳚सिगूहता॒मजु॑ष्टा |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्} आ॒भ्यामिन्द्रः॑प॒क्वमा॒मास्व॒न्तःसो᳚मापू॒षभ्यां᳚जनदु॒स्रिया᳚सु॒(स्वाहा᳚) || 2 || |
सोमा᳚पूषणा॒रज॑सोवि॒मानं᳚स॒प्तच॑क्रं॒रथ॒मवि॑श्वमिन्वम् |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्} वि॒षू॒वृतं॒मन॑सायु॒ज्यमा᳚नं॒तंजि᳚न्वथोवृषणा॒पञ्च॑रश्मि॒म्(स्वाहा᳚) || 3 || |
दि॒व्य१॑(अ॒)न्यःसद॑नंच॒क्रउ॒च्चापृ॑थि॒व्याम॒न्यो,अध्य॒न्तरि॑क्षे |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्} ताव॒स्मभ्यं᳚पुरु॒वारं᳚पुरु॒क्षुंरा॒यस्पोषं॒विष्य॑तां॒नाभि॑म॒स्मे(स्वाहा᳚) || 4 || |
विश्वा᳚न्य॒न्योभुव॑नाज॒जान॒विश्व॑म॒न्यो,अ॑भि॒चक्षा᳚णएति |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्} सोमा᳚पूषणा॒वव॑तं॒धियं᳚मेयु॒वाभ्यां॒विश्वाः॒पृत॑नाजयेम॒(स्वाहा᳚) || 5 || |
धियं᳚पू॒षाजि᳚न्वतुविश्वमि॒न्वोर॒यिंसोमो᳚रयि॒पति॑र्दधातु |{शौनको गृत्समदः | १/२: सोमापूषणौ, २/२: अदितिदेर्वताः | त्रिष्टुप्} अव॑तुदे॒व्यदि॑तिरन॒र्वाबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 6 || |
[111] वायोइत्येकविंशत्यृचस्य सूक्तस्य शौनकोगृत्समदः आद्ययोर्द्वयोर्वायुस्तृतीयाया इंद्रवायू चतुर्थ्यादितिसृणांमित्रावरुणौ सप्तम्यादितिसृणामश्विनौ दशम्यादितिसृणाइंद्रः त्रयोदश्यादितिसृणांविश्वेदेवाः षोडश्यादितिसृणांसरस्वती अंत्यानांतिसृणांद्यावापृथिवी (हविर्धानावा) गायत्री अंबितमइतिद्वेअनुष्टुभौ इमाब्रह्मेतिबृहती |{अष्टक:2, अध्याय:8}{मंडल:2, सूक्त:41}{अनुवाक:4, सूक्त:9} |
वायो॒येते᳚सह॒स्रिणो॒रथा᳚स॒स्तेभि॒राग॑हि |{शौनको गृत्समदः | वायुः | गायत्री} नि॒युत्वा॒न्त्सोम॑पीतये॒(स्वाहा᳚) || 1 || वर्ग:7 |
नि॒युत्वा᳚न्वाय॒वाग॑ह्य॒यंशु॒क्रो,अ॑यामिते |{शौनको गृत्समदः | वायुः | गायत्री} गन्ता᳚सिसुन्व॒तोगृ॒हम्(स्वाहा᳚) || 2 || |
शु॒क्रस्या॒द्यगवा᳚शिर॒इन्द्र॑वायूनि॒युत्व॑तः |{शौनको गृत्समदः | इंद्रवायू | गायत्री} आया᳚तं॒पिब॑तंनरा॒(स्वाहा᳚) || 3 || |
अ॒यंवां᳚मित्रावरुणासु॒तःसोम॑ऋतावृधा |{शौनको गृत्समदः | मित्रावरुणौ | गायत्री} ममेदि॒हश्रु॑तं॒हव॒म्(स्वाहा᳚) || 4 || |
राजा᳚ना॒वन॑भिद्रुहाध्रु॒वेसद॑स्युत्त॒मे |{शौनको गृत्समदः | मित्रावरुणौ | गायत्री} स॒हस्र॑स्थूणआसाते॒(स्वाहा᳚) || 5 || |
तास॒म्राजा᳚घृ॒तासु॑ती,आदि॒त्यादानु॑न॒स्पती᳚ |{शौनको गृत्समदः | मित्रावरुणौ | गायत्री} सचे᳚ते॒,अन॑वह्वर॒म्(स्वाहा᳚) || 6 || वर्ग:8 |
गोम॑दू॒षुना᳚स॒त्याश्वा᳚वद्यातमश्विना |{शौनको गृत्समदः | अश्विनौ | गायत्री} व॒र्तीरु॑द्रानृ॒पाय्य॒म्(स्वाहा᳚) || 7 || |
नयत्परो॒नान्त॑रआद॒धर्ष॑द्वृषण्वसू |{शौनको गृत्समदः | अश्विनौ | गायत्री} दुः॒शंसो॒मर्त्यो᳚रि॒पुः(स्वाहा᳚) || 8 || |
तान॒आवो᳚ळ्हमश्विनार॒यिंपि॒शङ्ग॑संदृशम् |{शौनको गृत्समदः | अश्विनौ | गायत्री} धिष्ण्या᳚वरिवो॒विद॒म्(स्वाहा᳚) || 9 || |
इन्द्रो᳚,अ॒ङ्गम॒हद्भ॒यम॒भीषदप॑चुच्यवत् |{शौनको गृत्समदः | इन्द्रः | गायत्री} सहिस्थि॒रोविच॑र्षणिः॒(स्वाहा᳚) || 10 || |
इन्द्र॑श्चमृ॒ळया᳚तिनो॒ननः॑प॒श्चाद॒घंन॑शत् |{शौनको गृत्समदः | इन्द्रः | गायत्री} भ॒द्रंभ॑वातिनःपु॒रः(स्वाहा᳚) || 11 || वर्ग:9 |
इन्द्र॒आशा᳚भ्य॒स्परि॒सर्वा᳚भ्यो॒,अभ॑यंकरत् |{शौनको गृत्समदः | इन्द्रः | गायत्री} जेता॒शत्रू॒न्विच॑र्षणिः॒(स्वाहा᳚) || 12 || |
विश्वे᳚देवास॒आग॑तशृणु॒ताम॑इ॒मंहव᳚म् |{शौनको गृत्समदः | विश्वदेवाः | गायत्री} एदंब॒र्हिर्निषी᳚दत॒(स्वाहा᳚) || 13 || |
ती॒व्रोवो॒मधु॑माँ,अ॒यंशु॒नहो᳚त्रेषुमत्स॒रः |{शौनको गृत्समदः | विश्वदेवाः | गायत्री} ए॒तंपि॑बत॒काम्य॒म्(स्वाहा᳚) || 14 || |
इन्द्र॑ज्येष्ठा॒मरु॑द्गणा॒देवा᳚सः॒पूष॑रातयः |{शौनको गृत्समदः | विश्वदेवाः | गायत्री} विश्वे॒मम॑श्रुता॒हव॒म्(स्वाहा᳚) || 15 || |
अम्बि॑तमे॒नदी᳚तमे॒देवि॑तमे॒सर॑स्वति |{शौनको गृत्समदः | सरस्वती | अनुष्टुप्} अ॒प्र॒श॒स्ता,इ॑वस्मसि॒प्रश॑स्तिमम्बनस्कृधि॒(स्वाहा᳚) || 16 || वर्ग:10 |
त्वेविश्वा᳚सरस्वतिश्रि॒तायूं᳚षिदे॒व्याम् |{शौनको गृत्समदः | सरस्वती | अनुष्टुप्} शु॒नहो᳚त्रेषुमत्स्वप्र॒जांदे᳚विदिदिड्ढिनः॒(स्वाहा᳚) || 17 || |
इ॒माब्रह्म॑सरस्वतिजु॒षस्व॑वाजिनीवति |{शौनको गृत्समदः | सरस्वती | बृहती} याते॒मन्म॑गृत्सम॒दा,ऋ॑तावरिप्रि॒यादे॒वेषु॒जुह्व॑ति॒(स्वाहा᳚) || 18 || |
प्रेतां᳚य॒ज्ञस्य॑श॒म्भुवा᳚यु॒वामिदावृ॑णीमहे |{शौनको गृत्समदः | द्यावापृथिव्यौ हविर्धाने वा | गायत्री} अ॒ग्निंच॑हव्य॒वाह॑न॒म्(स्वाहा᳚) || 19 || |
द्यावा᳚नःपृथि॒वी,इ॒मंसि॒ध्रम॒द्यदि॑वि॒स्पृश᳚म् |{शौनको गृत्समदः | द्यावापृथिव्यौ हविर्धाने वा | गायत्री} य॒ज्ञंदे॒वेषु॑यच्छता॒म्(स्वाहा᳚) || 20 || |
आवा᳚मु॒पस्थ॑मद्रुहादे॒वाःसी᳚दन्तुय॒ज्ञियाः᳚ |{शौनको गृत्समदः | द्यावापृथिव्यौ हविर्धाने वा | गायत्री} इ॒हाद्यसोम॑पीतये॒(स्वाहा᳚) || 21 || |
[112] कनिक्रददिति तृचस्य सूक्तस्य शौनकोगृत्समदःशकुंतस्त्रिष्टुप् |{अष्टक:2, अध्याय:8}{मंडल:2, सूक्त:42}{अनुवाक:4, सूक्त:10} |
कनि॑क्रदज्ज॒नुषं᳚प्रब्रुवा॒णइय॑र्ति॒वाच॑मरि॒तेव॒नाव᳚म् |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | त्रिष्टुप्} सु॒म॒ङ्गल॑श्चशकुने॒भवा᳚सि॒मात्वा॒काचि॑दभि॒भाविश्व्या᳚विद॒त्(स्वाहा᳚) || 1 || वर्ग:11 |
मात्वा᳚श्ये॒नउद्व॑धी॒न्मासु॑प॒र्णोमात्वा᳚विद॒दिषु॑मान्वी॒रो,अस्ता᳚ |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | त्रिष्टुप्} पित्र्या॒मनु॑प्र॒दिशं॒कनि॑क्रदत्सुम॒ङ्गलो᳚भद्रवा॒दीव॑दे॒ह(स्वाहा᳚) || 2 || |
अव॑क्रन्ददक्षिण॒तोगृ॒हाणां᳚सुम॒ङ्गलो᳚भद्रवा॒दीश॑कुन्ते |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | त्रिष्टुप्} मानः॑स्ते॒नई᳚शत॒माघशं᳚सोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 3 || |
[113] प्रदक्षिणिदिति तृचस्य सूक्तस्य शौनकोगृत्समदः शकुंतोजगती द्वितीयातिशक्वरी अष्टिर्वा |{अष्टक:2, अध्याय:8}{मंडल:2, सूक्त:43}{अनुवाक:4, सूक्त:11} |
प्र॒द॒क्षि॒णिद॒भिगृ॑णन्तिका॒रवो॒वयो॒वद᳚न्तऋतु॒थाश॒कुन्त॑यः |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | जगती} उ॒भेवाचौ᳚वदतिसाम॒गा,इ॑वगाय॒त्रंच॒त्रैष्टु॑भं॒चानु॑राजति॒(स्वाहा᳚) || 1 || वर्ग:12 |
उ॒द्गा॒तेव॑शकुने॒साम॑गायसिब्रह्मपु॒त्रइ॑व॒सव॑नेषुशंससि |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | अतिशक्वरी अष्टिर्वा} वृषे᳚ववा॒जीशिशु॑मतीर॒पीत्या᳚स॒र्वतो᳚नःशकुनेभ॒द्रमाव॑दवि॒श्वतो᳚नःशकुने॒पुण्य॒माव॑द॒(स्वाहा᳚) || 2 || |
आ॒वदँ॒स्त्वंश॑कुनेभ॒द्रमाव॑दतू॒ष्णीमासी᳚नःसुम॒तिंचि॑किद्धिनः |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | जगती} यदु॒त्पत॒न्वद॑सिकर्क॒रिर्य॑थाबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 3 || |
[114] सोमस्यमेति त्रयोविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |{अष्टक:2, अध्याय:8}{मंडल:3, सूक्त:1}{अनुवाक:1, सूक्त:1} |
सोम॑स्यमात॒वसं॒वक्ष्य॑ग्ने॒वह्निं᳚चकर्थवि॒दथे॒यज॑ध्यै |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दे॒वाँ,अच्छा॒दीद्य॑द्यु॒ञ्जे,अद्रिं᳚शमा॒ये,अ॑ग्नेत॒न्वं᳚जुषस्व॒(स्वाहा᳚) || 1 || वर्ग:13 |
प्राञ्चं᳚य॒ज्ञंच॑कृम॒वर्ध॑तां॒गीःस॒मिद्भि॑र॒ग्निंनम॑सादुवस्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दि॒वःश॑शासुर्वि॒दथा᳚कवी॒नांगृत्सा᳚यचित्त॒वसे᳚गा॒तुमी᳚षुः॒(स्वाहा᳚) || 2 || |
मयो᳚दधे॒मेधि॑रःपू॒तद॑क्षोदि॒वःसु॒बन्धु॑र्ज॒नुषा᳚पृथि॒व्याः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अवि᳚न्दन्नुदर्श॒तम॒प्स्व१॑(अ॒)न्तर्दे॒वासो᳚,अ॒ग्निम॒पसि॒स्वसॄ᳚णा॒म्(स्वाहा᳚) || 3 || |
अव॑र्धयन्त्सु॒भगं᳚स॒प्तय॒ह्वीःश्वे॒तंज॑ज्ञा॒नम॑रु॒षंम॑हि॒त्वा |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} शिशुं॒नजा॒तम॒भ्या᳚रु॒रश्वा᳚दे॒वासो᳚,अ॒ग्निंजनि॑मन्वपुष्य॒न्(स्वाहा᳚) || 4 || |
शु॒क्रेभि॒रङ्गै॒रज॑आतत॒न्वान्क्रतुं᳚पुना॒नःक॒विभिः॑प॒वित्रैः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} शो॒चिर्वसा᳚नः॒पर्यायु॑र॒पांश्रियो᳚मिमीतेबृह॒तीरनू᳚नाः॒(स्वाहा᳚) || 5 || |
व॒व्राजा᳚सी॒मन॑दती॒रद॑ब्धादि॒वोय॒ह्वीरव॑साना॒,अन॑ग्नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} सना॒,अत्र॑युव॒तयः॒सयो᳚नी॒रेकं॒गर्भं᳚दधिरेस॒प्तवाणीः᳚(स्वाहा᳚) || 6 || वर्ग:14 |
स्ती॒र्णा,अ॑स्यसं॒हतो᳚वि॒श्वरू᳚पाघृ॒तस्य॒योनौ᳚स्र॒वथे॒मधू᳚नाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अस्थु॒रत्र॑धे॒नवः॒पिन्व॑मानाम॒हीद॒स्मस्य॑मा॒तरा᳚समी॒ची(स्वाहा᳚) || 7 || |
ब॒भ्रा॒णःसू᳚नोसहसो॒व्य॑द्यौ॒द्दधा᳚नःशु॒क्रार॑भ॒सावपूं᳚षि |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} श्चोत᳚न्ति॒धारा॒मधु॑नोघृ॒तस्य॒वृषा॒यत्र॑वावृ॒धेकाव्ये᳚न॒(स्वाहा᳚) || 8 || |
पि॒तुश्चि॒दूध॑र्ज॒नुषा᳚विवेद॒व्य॑स्य॒धारा᳚,असृज॒द्विधेनाः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} गुहा॒चर᳚न्तं॒सखि॑भिःशि॒वेभि॑र्दि॒वोय॒ह्वीभि॒र्नगुहा᳚बभूव॒(स्वाहा᳚) || 9 || |
पि॒तुश्च॒गर्भं᳚जनि॒तुश्च॑बभ्रेपू॒र्वीरेको᳚,अधय॒त्पीप्या᳚नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} वृष्णे᳚स॒पत्नी॒शुच॑ये॒सब᳚न्धू,उ॒भे,अ॑स्मैमनु॒ष्ये॒३॑(ए॒)निपा᳚हि॒(स्वाहा᳚) || 10 || |
उ॒रौम॒हाँ,अ॑निबा॒धेव॑व॒र्धाऽऽपो᳚,अ॒ग्निंय॒शसः॒संहिपू॒र्वीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ऋ॒तस्य॒योना᳚वशय॒द्दमू᳚नाजामी॒नाम॒ग्निर॒पसि॒स्वसॄ᳚णा॒म्(स्वाहा᳚) || 11 || वर्ग:15 |
अ॒क्रोनब॒भ्रिःस॑मि॒थेम॒हीनां᳚दिदृ॒क्षेयः॑सू॒नवे॒भा,ऋ॑जीकः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} उदु॒स्रिया॒जनि॑ता॒योज॒जाना॒पांगर्भो॒नृत॑मोय॒ह्वो,अ॒ग्निः(स्वाहा᳚) || 12 || |
अ॒पांगर्भं᳚दर्श॒तमोष॑धीनां॒वना᳚जजानसु॒भगा॒विरू᳚पम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दे॒वास॑श्चि॒न्मन॑सा॒संहिज॒ग्मुःपनि॑ष्ठंजा॒तंत॒वसं᳚दुवस्य॒न्(स्वाहा᳚) || 13 || |
बृ॒हन्त॒इद्भा॒नवो॒भा,ऋ॑जीकम॒ग्निंस॑चन्तवि॒द्युतो॒नशु॒क्राः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} गुहे᳚ववृ॒द्धंसद॑सि॒स्वे,अ॒न्तर॑पा॒रऊ॒र्वे,अ॒मृतं॒दुहा᳚नाः॒(स्वाहा᳚) || 14 || |
ईळे᳚चत्वा॒यज॑मानोह॒विर्भि॒रीळे᳚सखि॒त्वंसु॑म॒तिंनिका᳚मः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दे॒वैरवो᳚मिमीहि॒संज॑रि॒त्रेरक्षा᳚चनो॒दम्ये᳚भि॒रनी᳚कैः॒(स्वाहा᳚) || 15 || |
उ॒प॒क्षे॒तार॒स्तव॑सुप्रणी॒तेऽग्ने॒विश्वा᳚नि॒धन्या॒दधा᳚नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} सु॒रेत॑सा॒श्रव॑सा॒तुञ्ज॑माना,अ॒भिष्या᳚मपृतना॒यूँरदे᳚वा॒न्(स्वाहा᳚) || 16 || वर्ग:16 |
आदे॒वाना᳚मभवःके॒तुर॑ग्नेम॒न्द्रोविश्वा᳚नि॒काव्या᳚निवि॒द्वान् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्रति॒मर्ताँ᳚,अवासयो॒दमू᳚ना॒,अनु॑दे॒वान्र॑थि॒रोया᳚सि॒साध॒न्त्(स्वाहा᳚) || 17 || |
निदु॑रो॒णे,अ॒मृतो॒मर्त्या᳚नां॒राजा᳚ससादवि॒दथा᳚नि॒साध॑न् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} घृ॒तप्र॑तीकउर्वि॒याव्य॑द्यौद॒ग्निर्विश्वा᳚नि॒काव्या᳚निवि॒द्वान्(स्वाहा᳚) || 18 || |
आनो᳚गहिस॒ख्येभिः॑शि॒वेभि᳚र्म॒हान्म॒हीभि॑रू॒तिभिः॑सर॒ण्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अ॒स्मेर॒यिंब॑हु॒लंसंत॑रुत्रंसु॒वाचं᳚भा॒गंय॒शसं᳚कृधीनः॒(स्वाहा᳚) || 19 || |
ए॒ताते᳚,अग्ने॒जनि॑मा॒सना᳚नि॒प्रपू॒र्व्याय॒नूत॑नानिवोचम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} म॒हान्ति॒वृष्णे॒सव॑नाकृ॒तेमाजन्म᳚ञ्जन्म॒न्निहि॑तोजा॒तवे᳚दाः॒(स्वाहा᳚) || 20 || |
जन्म᳚ञ्जन्म॒न्निहि॑तोजा॒तवे᳚दावि॒श्वामि॑त्रेभिरिध्यते॒,अज॑स्रः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्यापि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म॒(स्वाहा᳚) || 21 || |
इ॒मंय॒ज्ञंस॑हसाव॒न्त्वंनो᳚देव॒त्राधे᳚हिसुक्रतो॒ररा᳚णः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्रयं᳚सिहोतर्बृह॒तीरिषो॒नोऽग्ने॒महि॒द्रवि॑ण॒माय॑जस्व॒(स्वाहा᳚) || 22 || |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे(स्वाहा᳚) || 23 || |
[115] वैश्वानरायेति पंचदशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती |{अष्टक:2, अध्याय:8}{मंडल:3, सूक्त:2}{अनुवाक:1, सूक्त:2} |
वै॒श्वा॒न॒राय॑धि॒षणा᳚मृता॒वृधे᳚घृ॒तंनपू॒तम॒ग्नये᳚जनामसि |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} द्वि॒ताहोता᳚रं॒मनु॑षश्चवा॒घतो᳚धि॒यारथं॒नकुलि॑शः॒समृ᳚ण्वति॒(स्वाहा᳚) || 1 || वर्ग:17 |
सरो᳚चयज्ज॒नुषा॒रोद॑सी,उ॒भेसमा॒त्रोर॑भवत्पु॒त्रईड्यः॑ |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो᳚हितोदू॒ळभो᳚वि॒शामति॑थिर्वि॒भाव॑सुः॒(स्वाहा᳚) || 2 || |
क्रत्वा॒दक्ष॑स्य॒तरु॑षो॒विध᳚र्मणिदे॒वासो᳚,अ॒ग्निंज॑नयन्त॒चित्ति॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} रु॒रु॒चा॒नंभा॒नुना॒ज्योति॑षाम॒हामत्यं॒नवाजं᳚सनि॒ष्यन्नुप॑ब्रुवे॒(स्वाहा᳚) || 3 || |
आम॒न्द्रस्य॑सनि॒ष्यन्तो॒वरे᳚ण्यंवृणी॒महे॒,अह्र॑यं॒वाज॑मृ॒ग्मिय᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} रा॒तिंभृगू᳚णामु॒शिजं᳚क॒विक्र॑तुम॒ग्निंराज᳚न्तंदि॒व्येन॑शो॒चिषा॒(स्वाहा᳚) || 4 || |
अ॒ग्निंसु॒म्नाय॑दधिरेपु॒रोजना॒वाज॑श्रवसमि॒हवृ॒क्तब᳚र्हिषः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} य॒तस्रु॑चःसु॒रुचं᳚वि॒श्वदे᳚व्यंरु॒द्रंय॒ज्ञानां॒साध॑दिष्टिम॒पसा॒म्(स्वाहा᳚) || 5 || |
पाव॑कशोचे॒तव॒हिक्षयं॒परि॒होत᳚र्य॒ज्ञेषु॑वृ॒क्तब᳚र्हिषो॒नरः॑ |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अग्ने॒दुव॑इ॒च्छमा᳚नास॒आप्य॒मुपा᳚सते॒द्रवि॑णंधेहि॒तेभ्यः॒(स्वाहा᳚) || 6 || वर्ग:18 |
आरोद॑सी,अपृण॒दास्व᳚र्म॒हज्जा॒तंयदे᳚नम॒पसो॒,अधा᳚रयन् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} सो,अ॑ध्व॒राय॒परि॑णीयतेक॒विरत्यो॒नवाज॑सातये॒चनो᳚हितः॒(स्वाहा᳚) || 7 || |
न॒म॒स्यत॑ह॒व्यदा᳚तिंस्वध्व॒रंदु॑व॒स्यत॒दम्यं᳚जा॒तवे᳚दसम् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} र॒थीरृ॒तस्य॑बृह॒तोविच॑र्षणिर॒ग्निर्दे॒वाना᳚मभवत्पु॒रोहि॑तः॒(स्वाहा᳚) || 8 || |
ति॒स्रोय॒ह्वस्य॑स॒मिधः॒परि॑ज्मनो॒ऽग्नेर॑पुनन्नु॒शिजो॒,अमृ॑त्यवः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} तासा॒मेका॒मद॑धु॒र्मर्त्ये॒भुज॑मुलो॒कमु॒द्वे,उप॑जा॒मिमी᳚यतुः॒(स्वाहा᳚) || 9 || |
वि॒शांक॒विंवि॒श्पतिं॒मानु॑षी॒रिषः॒संसी᳚मकृण्व॒न्त्स्वधि॑तिं॒नतेज॑से |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} सउ॒द्वतो᳚नि॒वतो᳚याति॒वेवि॑ष॒त्सगर्भ॑मे॒षुभुव॑नेषुदीधर॒त्(स्वाहा᳚) || 10 || |
सजि᳚न्वतेज॒ठरे᳚षुप्रजज्ञि॒वान्वृषा᳚चि॒त्रेषु॒नान॑द॒न्नसिं॒हः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} वै॒श्वा॒न॒रःपृ॑थु॒पाजा॒,अम॑र्त्यो॒वसु॒रत्ना॒दय॑मानो॒विदा॒शुषे॒(स्वाहा᳚) || 11 || वर्ग:19 |
वै॒श्वा॒न॒रःप्र॒त्नथा॒नाक॒मारु॑हद्दि॒वस्पृ॒ष्ठंभन्द॑मानःसु॒मन्म॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} सपू᳚र्व॒वज्ज॒नय᳚ञ्ज॒न्तवे॒धनं᳚समा॒नमज्मं॒पर्ये᳚ति॒जागृ॑विः॒(स्वाहा᳚) || 12 || |
ऋ॒तावा᳚नंय॒ज्ञियं॒विप्र॑मु॒क्थ्य१॑(अ॒)मायंद॒धेमा᳚त॒रिश्वा᳚दि॒विक्षय᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} तंचि॒त्रया᳚मं॒हरि॑केशमीमहेसुदी॒तिम॒ग्निंसु॑वि॒ताय॒नव्य॑से॒(स्वाहा᳚) || 13 || |
शुचिं॒नयाम᳚न्निषि॒रंस्व॒र्दृशं᳚के॒तुंदि॒वोरो᳚चन॒स्थामु॑ष॒र्बुध᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अ॒ग्निंमू॒र्धानं᳚दि॒वो,अप्र॑तिष्कुतं॒तमी᳚महे॒नम॑सावा॒जिनं᳚बृ॒हत्(स्वाहा᳚) || 14 || |
म॒न्द्रंहोता᳚रं॒शुचि॒मद्व॑याविनं॒दमू᳚नसमु॒क्थ्यं᳚वि॒श्वच॑र्षणिम् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} रथं॒नचि॒त्रंवपु॑षायदर्श॒तंमनु᳚र्हितं॒सद॒मिद्रा॒यई᳚महे॒(स्वाहा᳚) || 15 || |
[116] वैश्वानरायेत्येकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती |{अष्टक:2, अध्याय:8}{मंडल:3, सूक्त:3}{अनुवाक:1, सूक्त:3} |
वै॒श्वा॒न॒राय॑पृथु॒पाज॑से॒विपो॒रत्ना᳚विधन्तध॒रुणे᳚षु॒गात॑वे |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अ॒ग्निर्हिदे॒वाँ,अ॒मृतो᳚दुव॒स्यत्यथा॒धर्मा᳚णिस॒नता॒नदू᳚दुष॒त्(स्वाहा᳚) || 1 || वर्ग:20 |
अ॒न्तर्दू॒तोरोद॑सीद॒स्मई᳚यते॒होता॒निष॑त्तो॒मनु॑षःपु॒रोहि॑तः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} क्षयं᳚बृ॒हन्तं॒परि॑भूषति॒द्युभि॑र्दे॒वेभि॑र॒ग्निरि॑षि॒तोधि॒याव॑सुः॒(स्वाहा᳚) || 2 || |
के॒तुंय॒ज्ञानां᳚वि॒दथ॑स्य॒साध॑नं॒विप्रा᳚सो,अ॒ग्निंम॑हयन्त॒चित्ति॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अपां᳚सि॒यस्मि॒न्नधि॑संद॒धुर्गिर॒स्तस्मि᳚न्त्सु॒म्नानि॒यज॑मान॒आच॑के॒(स्वाहा᳚) || 3 || |
पि॒ताय॒ज्ञाना॒मसु॑रोविप॒श्चितां᳚वि॒मान॑म॒ग्निर्व॒युनं᳚चवा॒घता᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} आवि॑वेश॒रोद॑सी॒भूरि॑वर्पसापुरुप्रि॒योभ᳚न्दते॒धाम॑भिःक॒विः(स्वाहा᳚) || 4 || |
च॒न्द्रम॒ग्निंच॒न्द्रर॑थं॒हरि᳚व्रतंवैश्वान॒रम॑प्सु॒षदं᳚स्व॒र्विद᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} वि॒गा॒हंतूर्णिं॒तवि॑षीभि॒रावृ॑तं॒भूर्णिं᳚दे॒वास॑इ॒हसु॒श्रियं᳚दधुः॒(स्वाहा᳚) || 5 || |
अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्चज॒न्तुभि॑स्तन्वा॒नोय॒ज्ञंपु॑रु॒पेश॑संधि॒या |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} र॒थीर॒न्तरी᳚यते॒साध॑दिष्टिभिर्जी॒रोदमू᳚ना,अभिशस्ति॒चात॑नः॒(स्वाहा᳚) || 6 || वर्ग:21 |
अग्ने॒जर॑स्वस्वप॒त्यआयु᳚न्यू॒र्जापि᳚न्वस्व॒समिषो᳚दिदीहिनः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} वयां᳚सिजिन्वबृह॒तश्च॑जागृवउ॒शिग्दे॒वाना॒मसि॑सु॒क्रतु᳚र्वि॒पाम्(स्वाहा᳚) || 7 || |
वि॒श्पतिं᳚य॒ह्वमति॑थिं॒नरः॒सदा᳚य॒न्तारं᳚धी॒नामु॒शिजं᳚चवा॒घता᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अ॒ध्व॒राणां॒चेत॑नंजा॒तवे᳚दसं॒प्रशं᳚सन्ति॒नम॑साजू॒तिभि᳚र्वृ॒धे(स्वाहा᳚) || 8 || |
वि॒भावा᳚दे॒वःसु॒रणः॒परि॑क्षि॒तीर॒ग्निर्ब॑भूव॒शव॑सासु॒मद्र॑थः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} तस्य᳚व्र॒तानि॑भूरिपो॒षिणो᳚व॒यमुप॑भूषेम॒दम॒आसु॑वृ॒क्तिभिः॒(स्वाहा᳚) || 9 || |
वैश्वा᳚नर॒तव॒धामा॒न्याच॑के॒येभिः॑स्व॒र्विदभ॑वोविचक्षण |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} जा॒तआपृ॑णो॒भुव॑नानि॒रोद॑सी॒,अग्ने॒ताविश्वा᳚परि॒भूर॑सि॒त्मना॒(स्वाहा᳚) || 10 || |
वै॒श्वा॒न॒रस्य॑दं॒सना᳚भ्योबृ॒हदरि॑णा॒देकः॑स्वप॒स्यया᳚क॒विः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} उ॒भापि॒तरा᳚म॒हय᳚न्नजायता॒ग्निर्द्यावा᳚पृथि॒वीभूरि॑रेतसा॒(स्वाहा᳚) || 11 || |
[117] समित्समिदित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रइध्मस्तनूनपादिळोबर्हिर्देवीर्द्वारउषासानक्तादैव्यौ होतारौ सरस्वतीळाभारत्यस्त्वष्टावनस्पतिस्वाहाकृतयइतिक्रमेणदेवतास्त्रिष्टुप् |{अष्टक:2, अध्याय:8}{मंडल:3, सूक्त:4}{अनुवाक:1, सूक्त:4} |
स॒मित्स॑मित्सु॒मना᳚बोध्य॒स्मेशु॒चाशु॑चासुम॒तिंरा᳚सि॒वस्वः॑ |{गाथिनो विश्वामित्रः | इध्मः समिद्धोऽग्निर्वा | त्रिष्टुप्} आदे᳚वदे॒वान्य॒जथा᳚यवक्षि॒सखा॒सखी᳚न्त्सु॒मना᳚यक्ष्यग्ने॒(स्वाहा᳚) || 1 || वर्ग:22 |
यंदे॒वास॒स्त्रिरह᳚न्ना॒यज᳚न्तेदि॒वेदि॑वे॒वरु॑णोमि॒त्रो,अ॒ग्निः |{गाथिनो विश्वामित्रः | तनूनपात् | त्रिष्टुप्} सेमंय॒ज्ञंमधु॑मन्तंकृधीन॒स्तनू᳚नपाद्घृ॒तयो᳚निंवि॒धन्त॒म्(स्वाहा᳚) || 2 || |
प्रदीधि॑तिर्वि॒श्ववा᳚राजिगाति॒होता᳚रमि॒ळःप्र॑थ॒मंयज॑ध्यै |{गाथिनो विश्वामित्रः | इळः | त्रिष्टुप्} अच्छा॒नमो᳚भिर्वृष॒भंव॒न्दध्यै॒सदे॒वान्य॑क्षदिषि॒तोयजी᳚या॒न्(स्वाहा᳚) || 3 || |
ऊ॒र्ध्वोवां᳚गा॒तुर॑ध्व॒रे,अ॑कार्यू॒र्ध्वाशो॒चींषि॒प्रस्थि॑ता॒रजां᳚सि |{गाथिनो विश्वामित्रः | बर्हिः | त्रिष्टुप्} दि॒वोवा॒नाभा॒न्य॑सादि॒होता᳚स्तृणी॒महि॑दे॒वव्य॑चा॒विब॒र्हिः(स्वाहा᳚) || 4 || |
स॒प्तहो॒त्राणि॒मन॑सावृणा॒ना,इन्व᳚न्तो॒विश्वं॒प्रति॑यन्नृ॒तेन॑ |{गाथिनो विश्वामित्रः | देवीर्द्वारः | त्रिष्टुप्} नृ॒पेश॑सोवि॒दथे᳚षु॒प्रजा॒ता,अ॒भी॒३॑(ई॒)मंय॒ज्ञंविच॑रन्तपू॒र्वीः(स्वाहा᳚) || 5 || |
आभन्द॑माने,उ॒षसा॒,उपा᳚के,उ॒तस्म॑येतेत॒न्वा॒३॑(आ॒)विरू᳚पे |{गाथिनो विश्वामित्रः | उषासानक्ता | त्रिष्टुप्} यथा᳚नोमि॒त्रोवरु॑णो॒जुजो᳚ष॒दिन्द्रो᳚म॒रुत्वाँ᳚,उ॒तवा॒महो᳚भिः॒(स्वाहा᳚) || 6 || वर्ग:23 |
दैव्या॒होता᳚राप्रथ॒मान्यृ᳚ञ्जेस॒प्तपृ॒क्षासः॑स्व॒धया᳚मदन्ति |{गाथिनो विश्वामित्रः | दैव्यौ होतारौ प्रचेतसौ | त्रिष्टुप्} ऋ॒तंशंस᳚न्तऋ॒तमित्तआ᳚हु॒रनु᳚व्र॒तंव्र॑त॒पादीध्या᳚नाः॒(स्वाहा᳚) || 7 || |
आभार॑ती॒भार॑तीभिःस॒जोषा॒,इळा᳚दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः |{गाथिनो विश्वामित्रः | तिस्रो देव्यः सरस्वतीळाभारत्यः | त्रिष्टुप्} सर॑स्वतीसारस्व॒तेभि॑र॒र्वाक्ति॒स्रोदे॒वीर्ब॒र्हिरेदंस॑दन्तु॒(स्वाहा᳚) || 8 || |
तन्न॑स्तु॒रीप॒मध॑पोषयि॒त्नुदेव॑त्वष्ट॒र्विर॑रा॒णःस्य॑स्व |{गाथिनो विश्वामित्रः | त्वष्टाः | त्रिष्टुप्} यतो᳚वी॒रःक᳚र्म॒ण्यः॑सु॒दक्षो᳚यु॒क्तग्रा᳚वा॒जाय॑तेदे॒वका᳚मः॒(स्वाहा᳚) || 9 || |
वन॑स्प॒तेऽव॑सृ॒जोप॑दे॒वान॒ग्निर्ह॒विःश॑मि॒तासू᳚दयाति |{गाथिनो विश्वामित्रः | वनस्पतिः | त्रिष्टुप्} सेदु॒होता᳚स॒त्यत॑रोयजाति॒यथा᳚दे॒वानां॒जनि॑मानि॒वेद॒(स्वाहा᳚) || 10 || |
आया᳚ह्यग्नेसमिधा॒नो,अ॒र्वाङिन्द्रे᳚णदे॒वैःस॒रथं᳚तु॒रेभिः॑ |{गाथिनो विश्वामित्रः | स्वाहाकृतयः | त्रिष्टुप्} ब॒र्हिर्न॒आस्ता॒मदि॑तिःसुपु॒त्रास्वाहा᳚दे॒वा,अ॒मृता᳚मादयन्ता॒म्(स्वाहा᳚) || 11 || |
[118] प्रत्यग्निरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् (प्रत्यग्निःप्रकारवः सूक्तयोरन्त्यासांद्यावापृथिव्यादीनांनिपातादृश्यन्तेअतस्तयोर्लिंगोक्तादेवताः पाक्षिकाः) |{अष्टक:2, अध्याय:8}{मंडल:3, सूक्त:5}{अनुवाक:1, सूक्त:5} |
प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नोऽबो᳚धि॒विप्रः॑पद॒वीःक॑वी॒नाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} पृ॒थु॒पाजा᳚देव॒यद्भिः॒समि॒द्धोऽप॒द्वारा॒तम॑सो॒वह्नि॑रावः॒(स्वाहा᳚) || 1 || वर्ग:24 |
प्रेद्व॒ग्निर्वा᳚वृधे॒स्तोमे᳚भिर्गी॒र्भिःस्तो᳚तॄ॒णांन॑म॒स्य॑उ॒क्थैः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} पू॒र्वीरृ॒तस्य॑सं॒दृश॑श्चका॒नःसंदू॒तो,अ॑द्यौदु॒षसो᳚विरो॒के(स्वाहा᳚) || 2 || |
अधा᳚य्य॒ग्निर्मानु॑षीषुवि॒क्ष्व१॑(अ॒)पांगर्भो᳚मि॒त्रऋ॒तेन॒साध॑न् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} आह᳚र्य॒तोय॑ज॒तःसान्व॑स्था॒दभू᳚दु॒विप्रो॒हव्यो᳚मती॒नाम्(स्वाहा᳚) || 3 || |
मि॒त्रो,अ॒ग्निर्भ॑वति॒यत्समि॑द्धोमि॒त्रोहोता॒वरु॑णोजा॒तवे᳚दाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} मि॒त्रो,अ॑ध्व॒र्युरि॑षि॒रोदमू᳚नामि॒त्रःसिन्धू᳚नामु॒तपर्व॑ताना॒म्(स्वाहा᳚) || 4 || |
पाति॑प्रि॒यंरि॒पो,अग्रं᳚प॒दंवेःपाति॑य॒ह्वश्चर॑णं॒सूर्य॑स्य |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} पाति॒नाभा᳚स॒प्तशी᳚र्षाणम॒ग्निःपाति॑दे॒वाना᳚मुप॒माद॑मृ॒ष्वः(स्वाहा᳚) || 5 || |
ऋ॒भुश्च॑क्र॒ईड्यं॒चारु॒नाम॒विश्वा᳚निदे॒वोव॒युना᳚निवि॒द्वान् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स॒सस्य॒चर्म॑घृ॒तव॑त्प॒दंवेस्तदिद॒ग्नीर॑क्ष॒त्यप्र॑युच्छ॒न्(स्वाहा᳚) || 6 || वर्ग:25 |
आयोनि॑म॒ग्निर्घृ॒तव᳚न्तमस्थात्पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दीद्या᳚नः॒शुचि᳚रृ॒ष्वःपा᳚व॒कःपुनः॑पुनर्मा॒तरा॒नव्य॑सीकः॒(स्वाहा᳚) || 7 || |
स॒द्योजा॒तओष॑धीभिर्ववक्षे॒यदी॒वर्ध᳚न्तिप्र॒स्वो᳚घृ॒तेन॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} आप॑इवप्र॒वता॒शुम्भ॑माना,उरु॒ष्यद॒ग्निःपि॒त्रोरु॒पस्थे॒(स्वाहा᳚) || 8 || |
उदु॑ष्टु॒तःस॒मिधा᳚य॒ह्वो,अ॑द्यौ॒द्वर्ष्म᳚न्दि॒वो,अधि॒नाभा᳚पृथि॒व्याः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} मि॒त्रो,अ॒ग्निरीड्यो᳚मात॒रिश्वाऽऽदू॒तोव॑क्षद्य॒जथा᳚यदे॒वान्(स्वाहा᳚) || 9 || |
उद॑स्तम्भीत्स॒मिधा॒नाक॑मृ॒ष्वो॒३॑(ओ॒)ऽग्निर्भव᳚न्नुत्त॒मोरो᳚च॒नाना᳚म् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} यदी॒भृगु॑भ्यः॒परि॑मात॒रिश्वा॒गुहा॒सन्तं᳚हव्य॒वाहं᳚समी॒धे(स्वाहा᳚) || 10 || |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे(स्वाहा᳚) || 11 || |
[119] प्रकारवइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |{अष्टक:2, अध्याय:8}{मंडल:3, सूक्त:6}{अनुवाक:1, सूक्त:6} |
प्रका᳚रवोमन॒नाव॒च्यमा᳚नादेव॒द्रीचीं᳚नयतदेव॒यन्तः॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} द॒क्षि॒णा॒वाड्वा॒जिनी॒प्राच्ये᳚तिह॒विर्भर᳚न्त्य॒ग्नये᳚घृ॒ताची॒(स्वाहा᳚) || 1 || वर्ग:26 |
आरोद॑सी,अपृणा॒जाय॑मानउ॒तप्ररि॑क्था॒,अध॒नुप्र॑यज्यो |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दि॒वश्चि॑दग्नेमहि॒नापृ॑थि॒व्याव॒च्यन्तां᳚ते॒वह्न॑यःस॒प्तजि॑ह्वाः॒(स्वाहा᳚) || 2 || |
द्यौश्च॑त्वापृथि॒वीय॒ज्ञिया᳚सो॒निहोता᳚रंसादयन्ते॒दमा᳚य |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} यदी॒विशो॒मानु॑षीर्देव॒यन्तीः॒प्रय॑स्वती॒रीळ॑तेशु॒क्रम॒र्चिः(स्वाहा᳚) || 3 || |
म॒हान्त्स॒धस्थे᳚ध्रु॒वआनिष॑त्तो॒ऽन्तर्द्यावा॒माहि॑ने॒हर्य॑माणः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} आस्क्रे᳚स॒पत्नी᳚,अ॒जरे॒,अमृ॑क्तेसब॒र्दुघे᳚,उरुगा॒यस्य॑धे॒नू(स्वाहा᳚) || 4 || |
व्र॒ताते᳚,अग्नेमह॒तोम॒हानि॒तव॒क्रत्वा॒रोद॑सी॒,आत॑तन्थ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} त्वंदू॒तो,अ॑भवो॒जाय॑मान॒स्त्वंने॒तावृ॑षभचर्षणी॒नाम्(स्वाहा᳚) || 5 || |
ऋ॒तस्य॑वाके॒शिना᳚यो॒ग्याभि॑र्घृत॒स्नुवा॒रोहि॑ताधु॒रिधि॑ष्व |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अथाव॑हदे॒वान्दे᳚व॒विश्वा᳚न्त्स्वध्व॒राकृ॑णुहिजातवेदः॒(स्वाहा᳚) || 6 || वर्ग:27 |
दि॒वश्चि॒दाते᳚रुचयन्तरो॒का,उ॒षोवि॑भा॒तीरनु॑भासिपू॒र्वीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अ॒पोयद॑ग्नउ॒शध॒ग्वने᳚षु॒होतु᳚र्म॒न्द्रस्य॑प॒नय᳚न्तदे॒वाः(स्वाहा᳚) || 7 || |
उ॒रौवा॒ये,अ॒न्तरि॑क्षे॒मद᳚न्तिदि॒वोवा॒येरो᳚च॒नेसन्ति॑दे॒वाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ऊमा᳚वा॒येसु॒हवा᳚सो॒यज॑त्रा,आयेमि॒रेर॒थ्यो᳚,अग्ने॒,अश्वाः᳚(स्वाहा᳚) || 8 || |
ऐभि॑रग्नेस॒रथं᳚याह्य॒र्वाङ्ना᳚नार॒थंवा᳚वि॒भवो॒ह्यश्वाः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} पत्नी᳚वतस्त्रिं॒शतं॒त्रींश्च॑दे॒वान॑नुष्व॒धमाव॑हमा॒दय॑स्व॒(स्वाहा᳚) || 9 || |
सहोता॒यस्य॒रोद॑सीचिदु॒र्वीय॒ज्ञंय॑ज्ञम॒भिवृ॒धेगृ॑णी॒तः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्राची᳚,अध्व॒रेव॑तस्थतुःसु॒मेके᳚ऋ॒ताव॑री,ऋ॒तजा᳚तस्यस॒त्ये(स्वाहा᳚) || 10 || |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे(स्वाहा᳚) || 11 || |