|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (अष्टक: 04) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
[Last updated on: 03-Apr-2025]

[1] त्वामग्नइति सप्तर्चस्य सूक्तस्यात्रेयोगयोग्निरनुष्टुप्‌ पंचमी सप्तम्यौपङ्क्ती |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:9}{अनुवाक:1, सूक्त:9}
त्वाम॑ग्नेह॒विष्म᳚न्तोदे॒वंमर्ता᳚सईळते |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

मन्ये᳚त्वाजा॒तवे᳚दसं॒सह॒व्याव॑क्ष्यानु॒षक्(स्वाहा᳚) || 1 || वर्ग:1

अ॒ग्निर्होता॒दास्व॑तः॒,क्षय॑स्यवृ॒क्तब᳚र्हिषः |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

संय॒ज्ञास॒श्चर᳚न्ति॒यंसंवाजा᳚सःश्रव॒स्यवः॒(स्वाहा᳚) || 2 ||

उ॒तस्म॒यंशिशुं᳚यथा॒नवं॒जनि॑ष्टा॒रणी᳚ |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

ध॒र्तारं॒मानु॑षीणांवि॒शाम॒ग्निंस्व॑ध्व॒रम्(स्वाहा᳚) || 3 ||

उ॒तस्म॑दुर्गृभीयसेपु॒त्रोनह्वा॒र्याणा᳚म् |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

पु॒रूयोदग्धासि॒वनाऽग्ने᳚प॒शुर्नयव॑से॒(स्वाहा᳚) || 4 ||

अध॑स्म॒यस्या॒र्चयः॑स॒म्यक्‌सं॒यन्ति॑धू॒मिनः॑ |{आत्रेयो गयः | अग्निः | पङ्क्तिः}

यदी॒मह॑त्रि॒तोदि॒व्युप॒ध्माते᳚व॒धम॑ति॒शिशी᳚तेध्मा॒तरी᳚यथा॒(स्वाहा᳚) || 5 ||

तवा॒हम॑ग्नऊ॒तिभि᳚र्मि॒त्रस्य॑च॒प्रश॑स्तिभिः |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

द्वे॒षो॒युतो॒नदु॑रि॒तातु॒र्याम॒मर्त्या᳚ना॒‌म्(स्वाहा᳚) || 6 ||

तंनो᳚,अग्ने,अ॒भीनरो᳚र॒यिंस॑हस्व॒आभ॑र |{आत्रेयो गयः | अग्निः | पङ्क्तिः}

सक्षे᳚पय॒त्‌सपो᳚षय॒द्भुव॒द्‌वाज॑स्यसा॒तय॑उ॒तैधि॑पृ॒त्सुनो᳚वृ॒धे(स्वाहा᳚) || 7 ||

[2] अग्नओजिष्टमिति सप्तर्चस्य सूक्तस्यात्रेयोगयोग्निरनुष्टुप्‌ चतुर्थीसप्तम्यौपङ्क्ती |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:10}{अनुवाक:1, सूक्त:10}
अग्न॒ओजि॑ष्ठ॒माभ॑रद्यु॒म्नम॒स्मभ्य॑मध्रिगो |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

प्रनो᳚रा॒यापरी᳚णसा॒रत्सि॒वाजा᳚य॒पन्था॒‌म्(स्वाहा᳚) || 1 || वर्ग:2

त्वंनो᳚,अग्ने,अद्भुत॒क्रत्वा॒दक्ष॑स्यमं॒हना᳚ |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

त्वे,अ॑सु॒र्य१॑(अ॒)मारु॑हत्क्रा॒णामि॒त्रोनय॒ज्ञियः॒(स्वाहा᳚) || 2 ||

त्वंनो᳚,अग्नएषां॒गयं᳚पु॒ष्टिंच॑वर्धय |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

येस्तोमे᳚भिः॒प्रसू॒रयो॒नरो᳚म॒घान्या᳚न॒शुः(स्वाहा᳚) || 3 ||

ये,अ॑ग्नेचन्द्रते॒गिरः॑शु॒म्भन्त्यश्व॑राधसः |{आत्रेयो गयः | अग्निः | पङ्क्तिः}

शुष्मे᳚भिःशु॒ष्मिणो॒नरो᳚दि॒वश्चि॒द्‌येषां᳚बृ॒हत्सु॑की॒र्तिर्बोध॑ति॒त्मना॒(स्वाहा᳚) || 4 ||

तव॒त्ये,अ॑ग्ने,अ॒र्चयो॒भ्राज᳚न्तोयन्तिधृष्णु॒या |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

परि॑ज्मानो॒नवि॒द्युतः॑स्वा॒नोरथो॒नवा᳚ज॒युः(स्वाहा᳚) || 5 ||

नूनो᳚,अग्नऊ॒तये᳚स॒बाध॑सश्चरा॒तये᳚ |{आत्रेयो गयः | अग्निः | अनुष्टुप्}

अ॒स्माका᳚सश्चसू॒रयो॒विश्वा॒,आशा᳚स्तरी॒षणि॒(स्वाहा᳚) || 6 ||

त्वंनो᳚,अग्ने,अङ्गिरःस्तु॒तःस्तवा᳚न॒आभ॑र |{आत्रेयो गयः | अग्निः | पङ्क्तिः}

होत᳚र्विभ्वा॒सहं᳚र॒यिंस्तो॒तृभ्यः॒स्तव॑सेचनउ॒तैधि॑पृ॒त्सुनो᳚वृ॒धे(स्वाहा᳚) || 7 ||

[3] जनस्येति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्जगती |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:11}{अनुवाक:1, सूक्त:11}
जन॑स्यगो॒पा,अ॑जनिष्ट॒जागृ॑विर॒ग्निःसु॒दक्षः॑सुवि॒ताय॒नव्य॑से |{आत्रेयः सुतम्भरः | अग्निः | जगती}

घृ॒तप्र॑तीकोबृह॒तादि॑वि॒स्पृशा᳚द्यु॒मद्‌विभा᳚तिभर॒तेभ्यः॒शुचिः॒(स्वाहा᳚) || 1 || वर्ग:3

य॒ज्ञस्य॑के॒तुंप्र॑थ॒मंपु॒रोहि॑तम॒ग्निंनर॑स्त्रिषध॒स्थेसमी᳚धिरे |{आत्रेयः सुतम्भरः | अग्निः | जगती}

इन्द्रे᳚णदे॒वैःस॒रथं॒सब॒र्हिषि॒सीद॒न्निहोता᳚य॒जथा᳚यसु॒क्रतुः॒(स्वाहा᳚) || 2 ||

अस᳚म्मृष्टोजायसेमा॒त्रोःशुचि᳚र्म॒न्द्रःक॒विरुद॑तिष्ठोवि॒वस्व॑तः |{आत्रेयः सुतम्भरः | अग्निः | जगती}

घृ॒तेन॑त्वावर्धयन्नग्नआहुतधू॒मस्ते᳚के॒तुर॑भवद्‌दि॒विश्रि॒तः(स्वाहा᳚) || 3 ||

अ॒ग्निर्नो᳚य॒ज्ञमुप॑वेतुसाधु॒याऽग्निंनरो॒विभ॑रन्तेगृ॒हेगृ॑हे |{आत्रेयः सुतम्भरः | अग्निः | जगती}

अ॒ग्निर्दू॒तो,अ॑भवद्धव्य॒वाह॑नो॒ऽग्निंवृ॑णा॒नावृ॑णतेक॒विक्र॑तु॒‌म्(स्वाहा᳚) || 4 ||

तुभ्ये॒दम॑ग्ने॒मधु॑मत्तमं॒वच॒स्तुभ्यं᳚मनी॒षा,इ॒यम॑स्तु॒शंहृ॒दे |{आत्रेयः सुतम्भरः | अग्निः | जगती}

त्वांगिरः॒सिन्धु॑मिवा॒वनी᳚र्म॒हीरापृ॑णन्ति॒शव॑साव॒र्धय᳚न्तिच॒(स्वाहा᳚) || 5 ||

त्वाम॑ग्ने॒,अङ्गि॑रसो॒गुहा᳚हि॒तमन्व॑विन्दञ्छिश्रिया॒णंवने᳚वने |{आत्रेयः सुतम्भरः | अग्निः | जगती}

सजा᳚यसेम॒थ्यमा᳚नः॒सहो᳚म॒हत्त्वामा᳚हुः॒सह॑सस्पु॒त्रम᳚ङ्गिरः॒(स्वाहा᳚) || 6 ||

[4] प्राग्नयइति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:12}{अनुवाक:1, सूक्त:12}
प्राग्नये᳚बृह॒तेय॒ज्ञिया᳚यऋ॒तस्य॒वृष्णे॒,असु॑राय॒मन्म॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

घृ॒तंनय॒ज्ञआ॒स्ये॒३॑(ए॒)सुपू᳚तं॒गिरं᳚भरेवृष॒भाय॑प्रती॒चीम्(स्वाहा᳚) || 1 || वर्ग:4

ऋ॒तंचि॑कित्वऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒धारा॒,अनु॑तृन्धिपू॒र्वीः |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

नाहंया॒तुंसह॑सा॒नद्व॒येन॑ऋ॒तंस॑पाम्यरु॒षस्य॒वृष्णः॒(स्वाहा᳚) || 2 ||

कया᳚नो,अग्नऋ॒तय᳚न्नृ॒तेन॒भुवो॒नवे᳚दा,उ॒चथ॑स्य॒नव्यः॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

वेदा᳚मेदे॒वऋ॑तु॒पा,ऋ॑तू॒नांनाहंपतिं᳚सनि॒तुर॒स्यरा॒यः(स्वाहा᳚) || 3 ||

केते᳚,अग्नेरि॒पवे॒बन्ध॑नासः॒केपा॒यवः॑सनिषन्तद्यु॒मन्तः॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

केधा॒सिम॑ग्ने॒,अनृ॑तस्यपान्ति॒कआस॑तो॒वच॑सःसन्तिगो॒पाः(स्वाहा᳚) || 4 ||

सखा᳚यस्ते॒विषु॑णा,अग्नए॒तेशि॒वासः॒सन्तो॒,अशि॑वा,अभूवन् |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

अधू᳚र्षतस्व॒यमे॒तेवचो᳚भिरृजूय॒तेवृ॑जि॒नानि॑ब्रु॒वन्तः॒(स्वाहा᳚) || 5 ||

यस्ते᳚,अग्ने॒नम॑साय॒ज्ञमीट्ट॑ऋ॒तंसपा᳚त्यरु॒षस्य॒वृष्णः॑ |{आत्रेयः सुतम्भरः | अग्निः | त्रिष्टुप्}

तस्य॒क्षयः॑पृ॒थुरासा॒धुरे᳚तुप्र॒सर्स्रा᳚णस्य॒नहु॑षस्य॒शेषः॒(स्वाहा᳚) || 6 ||

[5] अर्चतइति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्गायत्री |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:13}{अनुवाक:1, सूक्त:13}
अर्च᳚न्तस्त्वाहवाम॒हेऽर्च᳚न्तः॒समि॑धीमहि |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

अग्ने॒,अर्च᳚न्तऊ॒तये॒(स्वाहा᳚) || 1 || वर्ग:5

अ॒ग्नेःस्तोमं᳚मनामहेसि॒ध्रम॒द्यदि॑वि॒स्पृशः॑ |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

दे॒वस्य॑द्रविण॒स्यवः॒(स्वाहा᳚) || 2 ||

अ॒ग्निर्जु॑षतनो॒गिरो॒होता॒योमानु॑षे॒ष्वा |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

सय॑क्ष॒द्‌दैव्यं॒जन॒‌म्(स्वाहा᳚) || 3 ||

त्वम॑ग्नेस॒प्रथा᳚,असि॒जुष्टो॒होता॒वरे᳚ण्यः |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

त्वया᳚य॒ज्ञंवित᳚न्वते॒(स्वाहा᳚) || 4 ||

त्वाम॑ग्नेवाज॒सात॑मं॒विप्रा᳚वर्धन्ति॒सुष्टु॑तम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

सनो᳚रास्वसु॒वीर्य॒‌म्(स्वाहा᳚) || 5 ||

अग्ने᳚ने॒मिर॒राँ,इ॑वदे॒वाँस्त्वंप॑रि॒भूर॑सि |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

आराध॑श्चि॒त्रमृ᳚ञ्जसे॒(स्वाहा᳚) || 6 ||

[6] अग्निंस्तोमेनेति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्गायत्री |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:14}{अनुवाक:1, सूक्त:14}
अ॒ग्निंस्तोमे᳚नबोधयसमिधा॒नो,अम॑र्त्यम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

ह॒व्यादे॒वेषु॑नोदध॒‌त्(स्वाहा᳚) || 1 || वर्ग:6

तम॑ध्व॒रेष्वी᳚ळतेदे॒वंमर्ता॒,अम॑र्त्यम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

यजि॑ष्ठं॒मानु॑षे॒जने॒(स्वाहा᳚) || 2 ||

तंहिशश्व᳚न्त॒ईळ॑तेस्रु॒चादे॒वंघृ॑त॒श्चुता᳚ |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

अ॒ग्निंह॒व्याय॒वोळ्ह॑वे॒(स्वाहा᳚) || 3 ||

अ॒ग्निर्जा॒तो,अ॑रोचत॒घ्नन्‌दस्यू॒ञ्ज्योति॑षा॒तमः॑ |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

अवि᳚न्द॒द्‌गा,अ॒पःस्वः॒(स्वाहा᳚) || 4 ||

अ॒ग्निमी॒ळेन्यं᳚क॒विंघृ॒तपृ॑ष्ठंसपर्यत |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

वेतु॑मेशृ॒णव॒द्धव॒‌म्(स्वाहा᳚) || 5 ||

अ॒ग्निंघृ॒तेन॑वावृधुः॒स्तोमे᳚भिर्वि॒श्वच॑र्षणिम् |{आत्रेयः सुतम्भरः | अग्निः | गायत्री}

स्वा॒धीभि᳚र्वच॒स्युभिः॒(स्वाहा᳚) || 6 ||

[7] प्रवेधसइति पंचर्चस्य सूक्तस्यांगिरसोधरुणोऽग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:15}{अनुवाक:2, सूक्त:1}
प्रवे॒धसे᳚क॒वये॒वेद्या᳚य॒गिरं᳚भरेय॒शसे᳚पू॒र्व्याय॑ |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

घृ॒तप्र॑सत्तो॒,असु॑रःसु॒शेवो᳚रा॒योध॒र्ताध॒रुणो॒वस्वो᳚,अ॒ग्निः(स्वाहा᳚) || 1 || वर्ग:7

ऋ॒तेन॑ऋ॒तंध॒रुणं᳚धारयन्तय॒ज्ञस्य॑शा॒केप॑र॒मेव्यो᳚मन् |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

दि॒वोधर्म᳚न्‌ध॒रुणे᳚से॒दुषो॒नॄञ्जा॒तैरजा᳚ताँ,अ॒भियेन॑न॒क्षुः(स्वाहा᳚) || 2 ||

अं॒हो॒युव॑स्त॒न्व॑स्तन्वते॒विवयो᳚म॒हद्‌दु॒ष्टरं᳚पू॒र्व्याय॑ |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

ससं॒वतो॒नव॑जातस्तुतुर्यात्सिं॒हंनक्रु॒द्धम॒भितः॒परि॑ष्ठुः॒(स्वाहा᳚) || 3 ||

मा॒तेव॒यद्‌भर॑सेपप्रथा॒नोजनं᳚जनं॒धाय॑से॒चक्ष॑सेच |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

वयो᳚वयोजरसे॒यद्‌दधा᳚नः॒परि॒त्मना॒विषु॑रूपोजिगासि॒(स्वाहा᳚) || 4 ||

वाजो॒नुते॒शव॑सस्पा॒त्वन्त॑मु॒रुंदोघं᳚ध॒रुणं᳚देवरा॒यः |{आङ्गिरसो धरुणः | अग्निः | त्रिष्टुप्}

प॒दंनता॒युर्गुहा॒दधा᳚नोम॒होरा॒येचि॒तय॒न्नत्रि॑मस्पः॒(स्वाहा᳚) || 5 ||

[8] बृहद्वयइति पंचर्चस्य सूक्तस्यात्रेयः पूरुरग्निरनुष्टुप्‌ अंत्या पङ्क्तिः |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:16}{अनुवाक:2, सूक्त:2}
बृ॒हद्वयो॒हिभा॒नवेऽर्चा᳚दे॒वाया॒ग्नये᳚ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

यंमि॒त्रंनप्रश॑स्तिभि॒र्मर्ता᳚सोदधि॒रेपु॒रः(स्वाहा᳚) || 1 || वर्ग:8

सहिद्युभि॒र्जना᳚नां॒होता॒दक्ष॑स्यबा॒ह्वोः |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

विह॒व्यम॒ग्निरा᳚नु॒षग्भगो॒नवार॑मृण्वति॒(स्वाहा᳚) || 2 ||

अ॒स्यस्तोमे᳚म॒घोनः॑स॒ख्येवृ॒द्धशो᳚चिषः |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

विश्वा॒यस्मि᳚न्‌तुवि॒ष्वणि॒सम॒र्येशुष्म॑माद॒धुः(स्वाहा᳚) || 3 ||

अधा॒ह्य॑ग्नएषांसु॒वीर्य॑स्यमं॒हना᳚ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

तमिद्‌य॒ह्वंनरोद॑सी॒परि॒श्रवो᳚बभूवतुः॒(स्वाहा᳚) || 4 ||

नून॒एहि॒वार्य॒मग्ने᳚गृणा॒नआभ॑र |{आत्रेयः पूरुः | अग्निः | पङ्क्तिः}

येव॒यंयेच॑सू॒रयः॑स्व॒स्तिधाम॑हे॒सचो॒तैधि॑पृ॒त्सुनो᳚वृ॒धे(स्वाहा᳚) || 5 ||

[9] आयज्ञैरिति पंचर्चस्य सूक्तस्यात्रेयः पूरुरग्निरनुष्टुप्‌ अंत्या पङ्क्तिः |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:17}{अनुवाक:2, सूक्त:3}
आय॒ज्ञैर्दे᳚व॒मर्त्य॑इ॒त्थातव्यां᳚समू॒तये᳚ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

अ॒ग्निंकृ॒तेस्व॑ध्व॒रेपू॒रुरी᳚ळी॒ताव॑से॒(स्वाहा᳚) || 1 || वर्ग:9

अस्य॒हिस्वय॑शस्तरआ॒सावि॑धर्म॒न्‌मन्य॑से |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

तंनाकं᳚चि॒त्रशो᳚चिषंम॒न्द्रंप॒रोम॑नी॒षया॒(स्वाहा᳚) || 2 ||

अ॒स्यवासा,उ॑अ॒र्चिषा॒यआयु॑क्ततु॒जागि॒रा |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

दि॒वोनयस्य॒रेत॑साबृ॒हच्छोच᳚न्त्य॒र्चयः॒(स्वाहा᳚) || 3 ||

अ॒स्यक्रत्वा॒विचे᳚तसोद॒स्मस्य॒वसु॒रथ॒आ |{आत्रेयः पूरुः | अग्निः | अनुष्टुप्}

अधा॒विश्वा᳚सु॒हव्यो॒ऽग्निर्वि॒क्षुप्रश॑स्यते॒(स्वाहा᳚) || 4 ||

नून॒इद्धिवार्य॑मा॒सास॑चन्तसू॒रयः॑ |{आत्रेयः पूरुः | अग्निः | पङ्क्तिः}

ऊर्जो᳚नपाद॒भिष्ट॑येपा॒हिश॒ग्धिस्व॒स्तय॑उ॒तैधि॑पृ॒त्सुनो᳚वृ॒धे(स्वाहा᳚) || 5 ||

[10] प्रातरग्निरिति पंचर्चस्य सूक्तस्यात्रेयोमृक्तवाहाद्वितोग्निरनुष्टुप् अंत्या पङ्क्तिः |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:18}{अनुवाक:2, सूक्त:4}
प्रा॒तर॒ग्निःपु॑रुप्रि॒योवि॒शःस्त॑वे॒ताति॑थिः |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

विश्वा᳚नि॒यो,अम॑र्त्योह॒व्यामर्ते᳚षु॒रण्य॑ति॒(स्वाहा᳚) || 1 || वर्ग:10

द्वि॒ताय॑मृ॒क्तवा᳚हसे॒स्वस्य॒दक्ष॑स्यमं॒हना᳚ |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

इन्दुं॒सध॑त्तआनु॒षक्स्तो॒ताचि॑त्ते,अमर्त्य॒(स्वाहा᳚) || 2 ||

तंवो᳚दी॒र्घायु॑शोचिषंगि॒राहु॑वेम॒घोना᳚म् |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

अरि॑ष्टो॒येषां॒रथो॒व्य॑श्वदाव॒न्नीय॑ते॒(स्वाहा᳚) || 3 ||

चि॒त्रावा॒येषु॒दीधि॑तिरा॒सन्नु॒क्थापान्ति॒ये |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | अनुष्टुप्}

स्ती॒र्णंब॒र्हिःस्व᳚र्णरे॒श्रवां᳚सिदधिरे॒परि॒(स्वाहा᳚) || 4 ||

येमे᳚पञ्चा॒शतं᳚द॒दुरश्वा᳚नांस॒धस्तु॑ति |{आत्रेयो मृक्तवाहा द्वितः | अग्निः | पङ्क्तिः}

द्यु॒मद॑ग्ने॒महि॒श्रवो᳚बृ॒हत्‌कृ॑धिम॒घोनां᳚नृ॒वद॑मृतनृ॒णाम्(स्वाहा᳚) || 5 ||

[11] अभ्यवस्थाइति पंचर्चस्य सूक्तस्यात्रेयोवव्रिरग्निः आद्येद्वेगायत्र्यौ तृतीया चतुर्थ्यां वनुष्टुभौ पंचमीविराड्रूपा |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:19}{अनुवाक:2, सूक्त:5}
अ॒भ्य॑व॒स्थाःप्रजा᳚यन्ते॒प्रव॒व्रेर्व॒व्रिश्चि॑केत |{आत्रेयो वव्रिः | अग्निः | गायत्री}

उ॒पस्थे᳚मा॒तुर्विच॑ष्टे॒(स्वाहा᳚) || 1 || वर्ग:11

जु॒हु॒रेविचि॒तय॒न्तोऽनि॑मिषंनृ॒म्णंपा᳚न्ति |{आत्रेयो वव्रिः | अग्निः | गायत्री}

आदृ॒ळ्हांपुरं᳚विविशुः॒(स्वाहा᳚) || 2 ||

आश्वै᳚त्रे॒यस्य॑ज॒न्तवो᳚द्यु॒मद्‌व॑र्धन्तकृ॒ष्टयः॑ |{आत्रेयो वव्रिः | अग्निः | अनुष्टुप्}

नि॒ष्कग्री᳚वोबृ॒हदु॑क्थए॒नामध्वा॒नवा᳚ज॒युः(स्वाहा᳚) || 3 ||

प्रि॒यंदु॒ग्धंनकाम्य॒मजा᳚मिजा॒म्योःसचा᳚ |{आत्रेयो वव्रिः | अग्निः | अनुष्टुप्}

घ॒र्मोनवाज॑जठ॒रोऽद॑ब्धः॒शश्व॑तो॒दभः॒(स्वाहा᳚) || 4 ||

क्रीळ᳚न्नोरश्म॒आभु॑वः॒संभस्म॑नावा॒युना॒वेवि॑दानः |{आत्रेयो वव्रिः | अग्निः | विराड्रूपा}

ता,अ॑स्यसन्‌धृ॒षजो॒नति॒ग्माःसुसं᳚शिताव॒क्ष्यो᳚वक्षणे॒स्थाः(स्वाहा᳚) || 5 ||

[12] यमग्न इति चतुरृचस्य सूक्तस्यात्रेयः प्रयस्वंतोग्निरनुष्टुप् अंत्या पङ्क्तिः |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:20}{अनुवाक:2, सूक्त:6}
यम॑ग्नेवाजसातम॒त्वंचि॒न्‌मन्य॑सेर॒यिम् |{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्}

तंनो᳚गी॒र्भिःश्र॒वाय्यं᳚देव॒त्राप॑नया॒युज॒‌म्(स्वाहा᳚) || 1 || वर्ग:12

ये,अ॑ग्ने॒नेरय᳚न्तितेवृ॒द्धा,उ॒ग्रस्य॒शव॑सः |{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्}

अप॒द्वेषो॒,अप॒ह्वरो॒ऽन्यव्र॑तस्यसश्चिरे॒(स्वाहा᳚) || 2 ||

होता᳚रंत्वावृणीम॒हेऽग्ने॒दक्ष॑स्य॒साध॑नम् |{आत्रेयः प्रयस्वंतः | अग्निः | अनुष्टुप्}

य॒ज्ञेषु॑पू॒र्व्यंगि॒राप्रय॑स्वन्तोहवामहे॒(स्वाहा᳚) || 3 ||

इ॒त्थायथा᳚तऊ॒तये॒सह॑सावन्‌दि॒वेदि॑वे |{आत्रेयः प्रयस्वंतः | अग्निः | पङ्क्तिः}

रा॒यऋ॒ताय॑सुक्रतो॒गोभिः॑ष्यामसध॒मादो᳚वी॒रैःस्या᳚मसध॒मादः॒(स्वाहा᳚) || 4 ||

[13] मनुष्वदिति चतुरृचस्य सूक्तस्यात्रेयःससोग्निरनुष्टुप् अंत्या पङ्क्तिः |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:21}{अनुवाक:2, सूक्त:7}
म॒नु॒ष्वत्‌त्वा॒निधी᳚महिमनु॒ष्वत्‌समि॑धीमहि |{आत्रेयः ससः | अग्निः | अनुष्टुप्}

अग्ने᳚मनु॒ष्वद᳚ङ्गिरोदे॒वान्‌दे᳚वय॒तेय॑ज॒(स्वाहा᳚) || 1 || वर्ग:13

त्वंहिमानु॑षे॒जनेऽग्ने॒सुप्री᳚तइ॒ध्यसे᳚ |{आत्रेयः ससः | अग्निः | अनुष्टुप्}

स्रुच॑स्त्वायन्त्यानु॒षक्सुजा᳚त॒सर्पि॑रासुते॒(स्वाहा᳚) || 2 ||

त्वांविश्वे᳚स॒जोष॑सोदे॒वासो᳚दू॒तम॑क्रत |{आत्रेयः ससः | अग्निः | अनुष्टुप्}

स॒प॒र्यन्त॑स्त्वाकवेय॒ज्ञेषु॑दे॒वमी᳚ळते॒(स्वाहा᳚) || 3 ||

दे॒वंवो᳚देवय॒ज्यया॒ऽग्निमी᳚ळीत॒मर्त्यः॑ |{आत्रेयः ससः | अग्निः | पङ्क्तिः}

समि॑द्धःशुक्रदीदिह्यृ॒तस्य॒योनि॒मास॑दःस॒सस्य॒योनि॒मास॑दः॒(स्वाहा᳚) || 4 ||

[14] प्रविश्वसामन्निति चतुरृचस्य सूक्तस्यात्रेयोविश्वसामाग्निरनुष्टुप् अंत्या पङ्क्तिः |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:22}{अनुवाक:2, सूक्त:8}
प्रवि॑श्वसामन्नत्रि॒वदर्चा᳚पाव॒कशो᳚चिषे |{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्}

यो,अ॑ध्व॒रेष्वीड्यो॒होता᳚म॒न्द्रत॑मोवि॒शि(स्वाहा᳚) || 1 || वर्ग:14

न्य१॑(अ॒)ग्निंजा॒तवे᳚दसं॒दधा᳚तादे॒वमृ॒त्विज᳚म् |{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्}

प्रय॒ज्ञए᳚त्वानु॒षग॒द्यादे॒वव्य॑चस्तमः॒(स्वाहा᳚) || 2 ||

चि॒कि॒त्विन्म॑नसंत्वादे॒वंमर्ता᳚सऊ॒तये᳚ |{आत्रेयो विश्वसामा | अग्निः | अनुष्टुप्}

वरे᳚ण्यस्य॒तेऽव॑सइया॒नासो᳚,अमन्महि॒(स्वाहा᳚) || 3 ||

अग्ने᳚चिकि॒द्ध्य१॑(अ॒)स्यन॑इ॒दंवचः॑सहस्य |{आत्रेयो विश्वसामा | अग्निः | पङ्क्तिः}

तंत्वा᳚सुशिप्रदम्पते॒स्तोमै᳚र्वर्ध॒न्त्यत्र॑योगी॒र्भिःशु᳚म्भ॒न्त्यत्र॑यः॒(स्वाहा᳚) || 4 ||

[15] अग्नेसहंतमिति चतुरृचस्य सूक्तस्यात्रेयोद्युम्नोविश्वचर्षणिरग्निरनुष्टुप् अंत्या पङ्क्तिः |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:23}{अनुवाक:2, सूक्त:9}
अग्ने॒सह᳚न्त॒माभ॑रद्यु॒म्नस्य॑प्रा॒सहा᳚र॒यिम् |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्}

विश्वा॒यश्च॑र्ष॒णीर॒भ्या॒३॑(आ॒)सावाजे᳚षुसा॒सह॒॑‌त्(स्वाहा᳚) || 1 || वर्ग:15

तम॑ग्नेपृतना॒षहं᳚र॒यिंस॑हस्व॒आभ॑र |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्}

त्वंहिस॒त्यो,अद्भु॑तोदा॒तावाज॑स्य॒गोम॑तः॒(स्वाहा᳚) || 2 ||

विश्वे॒हित्वा᳚स॒जोष॑सो॒जना᳚सोवृ॒क्तब᳚र्हिषः |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | अनुष्टुप्}

होता᳚रं॒सद्म॑सुप्रि॒यंव्यन्ति॒वार्या᳚पु॒रु(स्वाहा᳚) || 3 ||

सहिष्मा᳚वि॒श्वच॑र्षणिर॒भिमा᳚ति॒सहो᳚द॒धे |{आत्रेयो द्युम्नो विश्वचर्षणिः | अग्निः | पङ्क्तिः}

अग्न॑ए॒षुक्षये॒ष्वारे॒वन्नः॑शुक्रदीदिहिद्यु॒मत्‌पा᳚वकदीदिहि॒(स्वाहा᳚) || 4 ||

[16] अग्नेत्वंनइति चतुरृचस्य सूक्तस्य गौपायना लौपायनावाबंधुः सुबंधुः श्रुतबंधुर्विप्रबंधुश्चक्रमेणर्षयोऽग्निर्द्विपदा विराट् |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:24}{अनुवाक:2, सूक्त:10}
अग्ने॒त्वंनो॒,अन्त॑मउ॒तत्रा॒ताशि॒वोभ॑वावरू॒थ्य॑१(अः॒)(स्वाहा᳚) || {गौपायना लौपायनावाबंधुः | अग्निः | द्विपदाविराट्}1 || वर्ग:16
वसु॑र॒ग्निर्वसु॑श्रवा॒,अच्छा᳚नक्षिद्यु॒मत्त॑मंर॒यिंदाः᳚(स्वाहा᳚) || {गौपायना लौपायनावा सुबंधुः | अग्निः | द्विपदाविराट्}2 ||
सनो᳚बोधिश्रु॒धीहव॑मुरु॒ष्याणो᳚,अघाय॒तःस॑मस्मा॒‌त्(स्वाहा᳚) || {गौपायना लौपायनावा श्रुतबंधुः | अग्निः | द्विपदाविराट्}3 ||
तंत्वा᳚शोचिष्ठदीदिवःसु॒म्नाय॑नू॒नमी᳚महे॒सखि॑भ्यः॒(स्वाहा᳚) || {गौपायना लौपायनावा विप्रबंधुः | अग्निः | द्विपदाविराट्}4 ||
[17] अच्छावइति नवर्चस्य सूक्तस्यात्रेयो वसूयवोग्निरनुष्टुप् |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:25}{अनुवाक:2, सूक्त:11}
अच्छा᳚वो,अ॒ग्निमव॑सेदे॒वंगा᳚सि॒सनो॒वसुः॑ |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

रास॑त्‌पु॒त्रऋ॑षू॒णामृ॒तावा᳚पर्षतिद्वि॒षः(स्वाहा᳚) || 1 || वर्ग:17

सहिस॒त्योयंपूर्वे᳚चिद्दे॒वास॑श्चि॒द्‌यमी᳚धि॒रे |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

होता᳚रंम॒न्द्रजि॑ह्व॒मित्सु॑दी॒तिभि᳚र्वि॒भाव॑सु॒‌म्(स्वाहा᳚) || 2 ||

सनो᳚धी॒तीवरि॑ष्ठया॒श्रेष्ठ॑याचसुम॒त्या |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अग्ने᳚रा॒योदि॑दीहिनःसुवृ॒क्तिभि᳚र्वरेण्य॒(स्वाहा᳚) || 3 ||

अ॒ग्निर्दे॒वेषु॑राजत्य॒ग्निर्मर्ते᳚ष्वावि॒शन् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अ॒ग्निर्नो᳚हव्य॒वाह॑नो॒ऽग्निंधी॒भिःस॑पर्यत॒(स्वाहा᳚) || 4 ||

अ॒ग्निस्तु॒विश्र॑वस्तमंतु॒विब्र᳚ह्माणमुत्त॒मम् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अ॒तूर्तं᳚श्राव॒यत्प॑तिंपु॒त्रंद॑दातिदा॒शुषे॒(स्वाहा᳚) || 5 ||

अ॒ग्निर्द॑दाति॒सत्प॑तिंसा॒साह॒योयु॒धानृभिः॑ |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

अ॒ग्निरत्यं᳚रघु॒ष्यदं॒जेता᳚र॒मप॑राजित॒‌म्(स्वाहा᳚) || 6 || वर्ग:18

यद्वाहि॑ष्ठं॒तद॒ग्नये᳚बृ॒हद॑र्चविभावसो |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

महि॑षीव॒त्वद्‌र॒यिस्त्वद्‌वाजा॒,उदी᳚रते॒(स्वाहा᳚) || 7 ||

तव॑द्यु॒मन्तो᳚,अ॒र्चयो॒ग्रावे᳚वोच्यतेबृ॒हत् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

उ॒तोते᳚तन्य॒तुर्य॑थास्वा॒नो,अ॑र्त॒त्मना᳚दि॒वः(स्वाहा᳚) || 8 ||

ए॒वाँ,अ॒ग्निंव॑सू॒यवः॑सहसा॒नंव॑वन्दिम |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

सनो॒विश्वा॒,अति॒द्विषः॒पर्ष᳚न्ना॒वेव॑सु॒क्रतुः॒(स्वाहा᳚) || 9 ||

[18] अग्नेपावकेति नवर्चस्य सूक्तस्यात्रेयोवसूयवोग्निरंत्यायाविश्वेदेवागायत्री |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:26}{अनुवाक:2, सूक्त:12}
अग्ने᳚पावकरो॒चिषा᳚म॒न्द्रया᳚देवजि॒ह्वया᳚ |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

आदे॒वान्‌व॑क्षि॒यक्षि॑च॒(स्वाहा᳚) || 1 || वर्ग:19

तंत्वा᳚घृतस्नवीमहे॒चित्र॑भानोस्व॒र्दृश᳚म् |{आत्रेयो वसूयवः | अग्निः | अनुष्टुप्}

दे॒वाँ,आवी॒तये᳚वह॒(स्वाहा᳚) || 2 ||

वी॒तिहो᳚त्रंत्वाकवेद्यु॒मन्तं॒समि॑धीमहि |{आत्रेयो वसूयवः | अग्निः | गायत्री}

अग्ने᳚बृ॒हन्त॑मध्व॒रे(स्वाहा᳚) || 3 ||

अग्ने॒विश्वे᳚भि॒राग॑हिदे॒वेभि᳚र्ह॒व्यदा᳚तये |{आत्रेयो वसूयवः | अग्निः | गायत्री}

होता᳚रंत्वावृणीमहे॒(स्वाहा᳚) || 4 ||

यज॑मानायसुन्व॒तआग्ने᳚सु॒वीर्यं᳚वह |{आत्रेयो वसूयवः | अग्निः | गायत्री}

दे॒वैरास॑त्सिब॒र्हिषि॒(स्वाहा᳚) || 5 ||

स॒मि॒धा॒नःस॑हस्रजि॒दग्ने॒धर्मा᳚णिपुष्यसि |{आत्रेयो वसूयवः | अग्निः | गायत्री}

दे॒वानां᳚दू॒तउ॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 6 || वर्ग:20

न्य१॑(अ॒)ग्निंजा॒तवे᳚दसंहोत्र॒वाहं॒यवि॑ष्ठ्यम् |{आत्रेयो वसूयवः | अग्निः | गायत्री}

दधा᳚तादे॒वमृ॒त्विज॒‌म्(स्वाहा᳚) || 7 ||

प्रय॒ज्ञए᳚त्वानु॒षग॒द्यादे॒वव्य॑चस्तमः |{आत्रेयो वसूयवः | अग्निः | गायत्री}

स्तृ॒णी॒तब॒र्हिरा॒सदे॒(स्वाहा᳚) || 8 ||

एदंम॒रुतो᳚,अ॒श्विना᳚मि॒त्रःसी᳚दन्तु॒वरु॑णः |{आत्रेयो वसूयवः | विश्वेदेवाः | गायत्री}

दे॒वासः॒सर्व॑यावि॒शा(स्वाहा᳚) || 9 ||

[19] अनस्वंतेति षडृचस्य सूक्तस्य त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्चैतेऋषयोऽग्निरंत्यायाइंद्राग्नीत्रिष्टुप् अंत्यास्तिस्रोनुष्टुभः | ( अस्मिन्सूक्तेभौमोत्रिरेवदेवतेतिकेचित् अन्यथायोमेशताचविंशतिंचगोनामित्यादिदातृ क्रियायाअनुपपक्तेः | नैतदन्ये मन्यंतेआत्माध्यासपक्षस्वीकारेणतथाप्युपपक्तेः){अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:27}{अनुवाक:2, सूक्त:13}
अन॑स्वन्ता॒सत्प॑तिर्मामहेमे॒गावा॒चेति॑ष्ठो॒,असु॑रोम॒घोनः॑ |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्}

त्रै॒वृ॒ष्णो,अ॑ग्नेद॒शभिः॑स॒हस्रै॒र्वैश्वा᳚नर॒त्र्य॑रुणश्चिकेत॒(स्वाहा᳚) || 1 || वर्ग:21

योमे᳚श॒ताच॑विंश॒तिंच॒गोनां॒हरी᳚चयु॒क्तासु॒धुरा॒ददा᳚ति |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्}

वैश्वा᳚नर॒सुष्टु॑तोवावृधा॒नोऽग्ने॒यच्छ॒त्र्य॑रुणाय॒शर्म॒(स्वाहा᳚) || 2 ||

ए॒वाते᳚,अग्नेसुम॒तिंच॑का॒नोनवि॑ष्ठायनव॒मंत्र॒सद॑स्युः |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | त्रिष्टुप्}

योमे॒गिर॑स्तुविजा॒तस्य॑पू॒र्वीर्यु॒क्तेना॒भित्र्य॑रुणोगृ॒णाति॒(स्वाहा᳚) || 3 ||

योम॒इति॑प्र॒वोच॒त्यश्व॑मेधायसू॒रये᳚ |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | अनुष्टुप्}

दद॑दृ॒चास॒निंय॒तेदद᳚न्मे॒धामृ॑ताय॒ते(स्वाहा᳚) || 4 ||

यस्य॑मापरु॒षाःश॒तमु॑द्ध॒र्षय᳚न्त्यु॒क्षणः॑ |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | अग्निः | अनुष्टुप्}

अश्व॑मेधस्य॒दानाः॒सोमा᳚,इव॒त्र्या᳚शिरः॒(स्वाहा᳚) || 5 ||

इन्द्रा᳚ग्नीशत॒दाव्न्यश्व॑मेधेसु॒वीर्य᳚म् |{त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्च | इन्द्राग्नी | अनुष्टुप्}

क्ष॒त्रंधा᳚रयतंबृ॒हद्दि॒विसूर्य॑मिवा॒जर॒‌म्(स्वाहा᳚) || 6 ||

[20] समिद्धइति षडृचस्य सूक्तस्यात्रेयी विश्ववाराऋषिकाग्निः आद्याःक्रमेणत्रिष्टुब्जगतीत्रिष्टुबनुष्टुभः अंत्येद्वेगायत्र्यौ |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:28}{अनुवाक:2, सूक्त:14}
समि॑द्धो,अ॒ग्निर्दि॒विशो॒चिर॑श्रेत्प्र॒त्यङ्ङु॒षस॑मुर्वि॒याविभा᳚ति |{आत्रेयी विश्ववारा ऋषिका | अग्निः | त्रिष्टुप्}

एति॒प्राची᳚वि॒श्ववा᳚रा॒नमो᳚भिर्दे॒वाँ,ईळा᳚नाह॒विषा᳚घृ॒ताची॒(स्वाहा᳚) || 1 || वर्ग:22

स॒मि॒ध्यमा᳚नो,अ॒मृत॑स्यराजसिह॒विष्कृ॒ण्वन्तं᳚सचसेस्व॒स्तये᳚ |{आत्रेयी विश्ववारा ऋषिका | अग्निः | जगती}

विश्वं॒सध॑त्ते॒द्रवि॑णं॒यमिन्व॑स्याति॒थ्यम॑ग्ने॒निच॑धत्त॒इत्‌पु॒रः(स्वाहा᳚) || 2 ||

अग्ने॒शर्ध॑मह॒तेसौभ॑गाय॒तव॑द्यु॒म्नान्यु॑त्त॒मानि॑सन्तु |{आत्रेयी विश्ववारा ऋषिका | अग्निः | त्रिष्टुप्}

संजा᳚स्प॒त्यंसु॒यम॒माकृ॑णुष्वशत्रूय॒ताम॒भिति॑ष्ठा॒महां᳚सि॒(स्वाहा᳚) || 3 ||

समि॑द्धस्य॒प्रम॑ह॒सोऽग्ने॒वन्दे॒तव॒श्रिय᳚म् |{आत्रेयी विश्ववारा ऋषिका | अग्निः | अनुष्टुप्}

वृ॒ष॒भोद्यु॒म्नवाँ᳚,असि॒सम॑ध्व॒रेष्वि॑ध्यसे॒(स्वाहा᳚) || 4 ||

समि॑द्धो,अग्नआहुतदे॒वान्‌य॑क्षिस्वध्वर |{आत्रेयी विश्ववारा ऋषिका | अग्निः | गायत्री}

त्वंहिह᳚व्य॒वाळसि॒(स्वाहा᳚) || 5 ||

आजु॑होतादुव॒स्यता॒ऽग्निंप्र॑य॒त्य॑ध्व॒रे |{आत्रेयी विश्ववारा ऋषिका | अग्निः | गायत्री}

वृ॒णी॒ध्वंह᳚व्य॒वाह॑न॒‌म्(स्वाहा᳚) || 6 ||

[21] त्र्यर्यमेति पंचदशर्चस्य सूक्तस्य शाक्त्योगौरिवीतिरिंद्रः (उशनायदितिपादस्योशनावा) त्रिष्टुप् |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:29}{अनुवाक:2, सूक्त:15}
त्र्य᳚र्य॒मामनु॑षोदे॒वता᳚ता॒त्रीरो᳚च॒नादि॒व्याधा᳚रयन्त |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अर्च᳚न्तित्वाम॒रुतः॑पू॒तद॑क्षा॒स्त्वमे᳚षा॒मृषि॑रिन्द्रासि॒धीरः॒(स्वाहा᳚) || 1 || वर्ग:23

अनु॒यदीं᳚म॒रुतो᳚मन्दसा॒नमार्च॒न्निन्द्रं᳚पपि॒वांसं᳚सु॒तस्य॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

आद॑त्त॒वज्र॑म॒भियदहिं॒हन्न॒पोय॒ह्वीर॑सृज॒त्‌सर्त॒वा,उ॒(स्वाहा᳚) || 2 ||

उ॒तब्र᳚ह्माणोमरुतोमे,अ॒स्येन्द्रः॒सोम॑स्य॒सुषु॑तस्यपेयाः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

तद्धिह॒व्यंमनु॑षे॒गा,अवि᳚न्द॒दह॒न्नहिं᳚पपि॒वाँ,इन्द्रो᳚,अस्य॒(स्वाहा᳚) || 3 ||

आद्रोद॑सीवित॒रंविष्क॑भायत्संविव्या॒नश्चि॑द्‌भि॒यसे᳚मृ॒गंकः॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

जिग॑र्ति॒मिन्द्रो᳚,अप॒जर्गु॑राणः॒प्रति॑श्व॒सन्त॒मव॑दान॒वंह॒न्त्(स्वाहा᳚) || 4 ||

अध॒क्रत्वा᳚मघव॒न्‌तुभ्यं᳚दे॒वा,अनु॒विश्वे᳚,अददुःसोम॒पेय᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

यत्सूर्य॑स्यह॒रितः॒पत᳚न्तीःपु॒रःस॒तीरुप॑रा॒,एत॑शे॒कः(स्वाहा᳚) || 5 ||

नव॒यद॑स्यनव॒तिंच॑भो॒गान्त्सा॒कंवज्रे᳚णम॒घवा᳚विवृ॒श्चत् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अर्च॒न्तीन्द्रं᳚म॒रुतः॑स॒धस्थे॒त्रैष्टु॑भेन॒वच॑साबाधत॒द्याम्(स्वाहा᳚) || 6 || वर्ग:24

सखा॒सख्ये᳚,अपच॒त्‌तूय॑म॒ग्निर॒स्यक्रत्वा᳚महि॒षात्रीश॒तानि॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

त्रीसा॒कमिन्द्रो॒मनु॑षः॒सरां᳚सिसु॒तंपि॑बद्‌वृत्र॒हत्या᳚य॒सोम॒‌म्(स्वाहा᳚) || 7 ||

त्रीयच्छ॒ताम॑हि॒षाणा॒मघो॒मास्त्रीसरां᳚सिम॒घवा᳚सो॒म्यापाः᳚ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

का॒रंनविश्वे᳚,अह्वन्तदे॒वाभर॒मिन्द्रा᳚य॒यदहिं᳚ज॒घान॒(स्वाहा᳚) || 8 ||

उ॒शना॒यत्स॑ह॒स्यै॒३॑(ऐ॒)रया᳚तंगृ॒हमि᳚न्द्रजूजुवा॒नेभि॒रश्वैः᳚ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

व॒न्वा॒नो,अत्र॑स॒रथं᳚ययाथ॒कुत्से᳚नदे॒वैरव॑नोर्ह॒शुष्ण॒‌म्(स्वाहा᳚) || 9 ||

प्रान्यच्च॒क्रम॑वृहः॒सूर्य॑स्य॒कुत्सा᳚या॒न्यद्वरि॑वो॒यात॑वेऽकः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अ॒नासो॒दस्यूँ᳚रमृणोव॒धेन॒निदु᳚र्यो॒णआ᳚वृणङ्‌मृ॒ध्रवा᳚चः॒(स्वाहा᳚) || 10 ||

स्तोमा᳚सस्त्वा॒गौरि॑वीतेरवर्ध॒न्नर᳚न्धयोवैदथि॒नाय॒पिप्रु᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

आत्वामृ॒जिश्वा᳚स॒ख्याय॑चक्रे॒पच᳚न्‌प॒क्तीरपि॑बः॒सोम॑मस्य॒(स्वाहा᳚) || 11 || वर्ग:25

नव॑ग्वासःसु॒तसो᳚मास॒इन्द्रं॒दश॑ग्वासो,अ॒भ्य॑र्चन्त्य॒र्कैः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

गव्यं᳚चिदू॒र्वम॑पि॒धान॑वन्तं॒तंचि॒न्नरः॑शशमा॒ना,अप᳚व्र॒‌न्(स्वाहा᳚) || 12 ||

क॒थोनुते॒परि॑चराणिवि॒द्वान्वी॒र्या᳚मघव॒न्याच॒कर्थ॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

याचो॒नुनव्या᳚कृ॒णवः॑शविष्ठ॒प्रेदु॒ताते᳚वि॒दथे᳚षुब्रवाम॒(स्वाहा᳚) || 13 ||

ए॒ताविश्वा᳚चकृ॒वाँ,इ᳚न्द्र॒भूर्यप॑रीतोज॒नुषा᳚वी॒र्ये᳚ण |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

याचि॒न्नुव॑ज्रिन्‌कृ॒णवो᳚दधृ॒ष्वान्नते᳚व॒र्तातवि॑ष्या,अस्ति॒तस्याः᳚(स्वाहा᳚) || 14 ||

इन्द्र॒ब्रह्म॑क्रि॒यमा᳚णाजुषस्व॒याते᳚शविष्ठ॒नव्या॒,अक᳚र्म |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

वस्त्रे᳚वभ॒द्रासुकृ॑तावसू॒यूरथं॒नधीरः॒स्वपा᳚,अतक्ष॒‌म्(स्वाहा᳚) || 15 ||

[22] क्वस्येति पंचदशर्चस्य सूक्तस्यात्रेयोबभ्रुरिंद्रोंत्यानांचतसृणामृणंचयेंद्रौदेवतेत्रिष्टुप् |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:30}{अनुवाक:2, सूक्त:16}
क्व१॑(अ॒)स्यवी॒रःको,अ॑पश्य॒दिन्द्रं᳚सु॒खर॑थ॒मीय॑मानं॒हरि॑भ्याम् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

योरा॒याव॒ज्रीसु॒तसो᳚ममि॒च्छन्तदोको॒गन्ता᳚पुरुहू॒तऊ॒ती(स्वाहा᳚) || 1 || वर्ग:26

अवा᳚चचक्षंप॒दम॑स्यस॒स्वरु॒ग्रंनि॑धा॒तुरन्वा᳚यमि॒च्छन् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अपृ॑च्छम॒न्याँ,उ॒ततेम॑आहु॒रिन्द्रं॒नरो᳚बुबुधा॒ना,अ॑शेम॒(स्वाहा᳚) || 2 ||

प्रनुव॒यंसु॒तेयाते᳚कृ॒तानीन्द्र॒ब्रवा᳚म॒यानि॑नो॒जुजो᳚षः |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

वेद॒दवि॑द्वाञ्छृ॒णव॑च्चवि॒द्वान्वह॑ते॒ऽयंम॒घवा॒सर्व॑सेनः॒(स्वाहा᳚) || 3 ||

स्थि॒रंमन॑श्चकृषेजा॒तइ᳚न्द्र॒वेषीदेको᳚यु॒धये॒भूय॑सश्चित् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अश्मा᳚नंचि॒च्छव॑सादिद्युतो॒विवि॒दोगवा᳚मू॒र्वमु॒स्रिया᳚णा॒‌म्(स्वाहा᳚) || 4 ||

प॒रोयत्‌त्वंप॑र॒मआ॒जनि॑ष्ठाःपरा॒वति॒श्रुत्यं॒नाम॒बिभ्र॑त् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अत॑श्चि॒दिन्द्रा᳚दभयन्तदे॒वाविश्वा᳚,अ॒पो,अ॑जयद्‌दा॒सप॑त्नीः॒(स्वाहा᳚) || 5 ||

तुभ्येदे॒तेम॒रुतः॑सु॒शेवा॒,अर्च᳚न्त्य॒र्कंसु॒न्वन्त्यन्धः॑ |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अहि॑मोहा॒नम॒पआ॒शया᳚नं॒प्रमा॒याभि᳚र्मा॒यिनं᳚सक्ष॒दिन्द्रः॒(स्वाहा᳚) || 6 || वर्ग:27

विषूमृधो᳚ज॒नुषा॒दान॒मिन्व॒न्नह॒न्‌गवा᳚मघवन्‌त्संचका॒नः |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अत्रा᳚दा॒सस्य॒नमु॑चेः॒शिरो॒यदव॑र्तयो॒मन॑वेगा॒तुमि॒च्छन्(स्वाहा᳚) || 7 ||

युजं॒हिमामकृ॑था॒,आदिदि᳚न्द्र॒शिरो᳚दा॒सस्य॒नमु॑चेर्मथा॒यन् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अश्मा᳚नंचित्‌स्व॒र्य१॑(अं॒)वर्त॑मानं॒प्रच॒क्रिये᳚व॒रोद॑सीम॒रुद्भ्यः॒(स्वाहा᳚) || 8 ||

स्त्रियो॒हिदा॒सआयु॑धानिच॒क्रेकिंमा᳚करन्नब॒ला,अ॑स्य॒सेनाः᳚ |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

अ॒न्तर्ह्यख्य॑दु॒भे,अ॑स्य॒धेने॒,अथोप॒प्रैद्‌यु॒धये॒दस्यु॒मिन्द्रः॒(स्वाहा᳚) || 9 ||

समत्र॒गावो॒ऽभितो᳚ऽनवन्ते॒हेह॑व॒त्सैर्वियु॑ता॒यदास॑न् |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

संता,इन्द्रो᳚,असृजदस्यशा॒कैर्यदीं॒सोमा᳚सः॒सुषु॑ता॒,अम᳚न्द॒‌न्(स्वाहा᳚) || 10 ||

यदीं॒सोमा᳚ब॒भ्रुधू᳚ता॒,अम᳚न्द॒न्नरो᳚रवीद्‌वृष॒भःसाद॑नेषु |{आत्रेयो बभ्रुः | इन्द्रः | त्रिष्टुप्}

पु॒रं॒द॒रःप॑पि॒वाँ,इन्द्रो᳚,अस्य॒पुन॒र्गवा᳚मददादु॒स्रिया᳚णा॒‌म्(स्वाहा᳚) || 11 || वर्ग:28

भ॒द्रमि॒दंरु॒शमा᳚,अग्ने,अक्र॒न्गवां᳚च॒त्वारि॒दद॑तःस॒हस्रा᳚ |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

ऋ॒णं॒च॒यस्य॒प्रय॑ताम॒घानि॒प्रत्य॑ग्रभीष्म॒नृत॑मस्यनृ॒णाम्(स्वाहा᳚) || 12 ||

सु॒पेश॑सं॒माव॑सृज॒न्त्यस्तं॒गवां᳚स॒हस्रै᳚रु॒शमा᳚सो,अग्ने |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

ती॒व्रा,इन्द्र॑मममन्दुःसु॒तासो॒ऽक्तोर्व्यु॑ष्टौ॒परि॑तक्म्यायाः॒(स्वाहा᳚) || 13 ||

औच्छ॒त्सारात्री॒परि॑तक्म्या॒याँ,ऋ॑णंच॒येराज॑निरु॒शमा᳚नाम् |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

अत्यो॒नवा॒जीर॒घुर॒ज्यमा᳚नोब॒भ्रुश्च॒त्वार्य॑सनत्‌स॒हस्रा॒(स्वाहा᳚) || 14 ||

चतुः॑सहस्रं॒गव्य॑स्यप॒श्वःप्रत्य॑ग्रभीष्मरु॒शमे᳚ष्वग्ने |{आत्रेयो बभ्रुः | ऋणामृणंचयेंद्रौ | त्रिष्टुप्}

घ॒र्मश्चि॑त्‌त॒प्तःप्र॒वृजे॒यआसी᳚दय॒स्मय॒स्तम्वादा᳚म॒विप्राः᳚(स्वाहा᳚) || 15 ||

[23] इंद्रोरथायेति त्रयोदशर्चस्य सूक्तस्यात्रेयोवस्युरिंद्रः | ( उग्रमयातमित्यादि पादौ कुत्सदैवत्यौ‌उशनोदैवत्यौवा) नवम्या इंद्रा कुत्सौत्रिष्टुप् |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:31}{अनुवाक:2, सूक्त:17}
इन्द्रो॒रथा᳚यप्र॒वतं᳚कृणोति॒यम॒ध्यस्था᳚न्म॒घवा᳚वाज॒यन्त᳚म् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

यू॒थेव॑प॒श्वोव्यु॑नोतिगो॒पा,अरि॑ष्टोयातिप्रथ॒मःसिषा᳚स॒‌न्(स्वाहा᳚) || 1 || वर्ग:29

आप्रद्र॑वहरिवो॒माविवे᳚नः॒पिश᳚ङ्गराते,अ॒भिनः॑सचस्व |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

न॒हित्वदि᳚न्द्र॒वस्यो᳚,अ॒न्यदस्त्य॑मे॒नाँश्चि॒ज्जनि॑वतश्चकर्थ॒(स्वाहा᳚) || 2 ||

उद्यत्‌सहः॒सह॑स॒आज॑निष्ट॒देदि॑ष्ट॒इन्द्र॑इन्द्रि॒याणि॒विश्वा᳚ |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

प्राचो᳚दयत्‌सु॒दुघा᳚व॒व्रे,अ॒न्तर्विज्योति॑षासंववृ॒त्वत्‌तमो᳚ऽवः॒(स्वाहा᳚) || 3 ||

अन॑वस्ते॒रथ॒मश्वा᳚यतक्ष॒न्त्वष्टा॒वज्रं᳚पुरुहूतद्यु॒मन्त᳚म् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

ब्र॒ह्माण॒इन्द्रं᳚म॒हय᳚न्तो,अ॒र्कैरव॑र्धय॒न्नह॑ये॒हन्त॒वा,उ॒(स्वाहा᳚) || 4 ||

वृष्णे॒यत्ते॒वृष॑णो,अ॒र्कमर्चा॒निन्द्र॒ग्रावा᳚णो॒,अदि॑तिःस॒जोषाः᳚ |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

अ॒न॒श्वासो॒येप॒वयो᳚ऽर॒था,इन्द्रे᳚षिता,अ॒भ्यव॑र्तन्त॒दस्यू॒न्त्(स्वाहा᳚) || 5 ||

प्रते॒पूर्वा᳚णि॒कर॑णानिवोचं॒प्रनूत॑नामघव॒न्याच॒कर्थ॑ |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

शक्ती᳚वो॒यद्‌वि॒भरा॒रोद॑सी,उ॒भेजय᳚न्न॒पोमन॑वे॒दानु॑चित्राः॒(स्वाहा᳚) || 6 || वर्ग:30

तदिन्नुते॒कर॑णंदस्मवि॒प्राहिं॒यद्‌घ्नन्नोजो॒,अत्रामि॑मीथाः |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

शुष्ण॑स्यचि॒त्‌परि॑मा॒या,अ॑गृभ्णाःप्रपि॒त्वंयन्नप॒दस्यूँ᳚रसेधः॒(स्वाहा᳚) || 7 ||

त्वम॒पोयद॑वेतु॒र्वशा॒याऽर॑मयःसु॒दुघाः᳚पा॒रइ᳚न्द्र |{आत्रेयो वस्युः | १/२:इन्द्रः, २/२:इन्द्र कुत्सो वा, इन्द्र उशना वा | त्रिष्टुप्}

उ॒ग्रम॑यात॒मव॑होह॒कुत्सं॒संह॒यद्वा᳚मु॒शनार᳚न्तदे॒वाः(स्वाहा᳚) || 8 ||

इन्द्रा᳚कुत्सा॒वह॑माना॒रथे॒नावा॒मत्या॒,अपि॒कर्णे᳚वहन्तु |{आत्रेयो वस्युः | इन्द्र कुत्सो वा | त्रिष्टुप्}

निःषी᳚म॒द्भ्योधम॑थो॒निःष॒धस्था᳚न्म॒घोनो᳚हृ॒दोव॑रथ॒स्तमां᳚सि॒(स्वाहा᳚) || 9 ||

वात॑स्ययु॒क्तान्‌त्सु॒युज॑श्चि॒दश्वा᳚न्क॒विश्चि॑दे॒षो,अ॑जगन्नव॒स्युः |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

विश्वे᳚ते॒,अत्र॑म॒रुतः॒सखा᳚य॒इन्द्र॒ब्रह्मा᳚णि॒तवि॑षीमवर्ध॒‌न्(स्वाहा᳚) || 10 ||

सूर॑श्चि॒द्रथं॒परि॑तक्म्यायां॒पूर्वं᳚कर॒दुप॑रंजूजु॒वांस᳚म् |{आत्रेयो वस्युः | इन्द्रः कुत्सश्च | त्रिष्टुप्}

भर॑च्च॒क्रमेत॑शः॒संरि॑णातिपु॒रोदध॑त्‌सनिष्यति॒क्रतुं᳚नः॒(स्वाहा᳚) || 11 || वर्ग:31

आयंज॑ना,अभि॒चक्षे᳚जगा॒मेन्द्रः॒सखा᳚यंसु॒तसो᳚ममि॒च्छन् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

वद॒न्‌ग्रावाव॒वेदिं᳚भ्रियाते॒यस्य॑जी॒रम॑ध्व॒र्यव॒श्चर᳚न्ति॒(स्वाहा᳚) || 12 ||

येचा॒कन᳚न्तचा॒कन᳚न्त॒नूतेमर्ता᳚,अमृत॒मोते,अंह॒आर॑न् |{आत्रेयो वस्युः | इन्द्रः | त्रिष्टुप्}

वा॒व॒न्धियज्यूँ᳚रु॒ततेषु॑धे॒ह्योजो॒जने᳚षु॒येषु॑ते॒स्याम॒(स्वाहा᳚) || 13 ||

[24] अदुर्दरुत्समिति द्वादशर्चस्य सूक्तस्यात्रेयोगातुरिंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:1}{मंडल:5, सूक्त:32}{अनुवाक:2, सूक्त:18}
अद॑र्द॒रुत्स॒मसृ॑जो॒विखानि॒त्वम᳚र्ण॒वान्‌ब॑द्बधा॒नाँ,अ॑रम्णाः |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

म॒हान्त॑मिन्द्र॒पर्व॑तं॒वियद्‌वःसृ॒जोविधारा॒,अव॑दान॒वंह॒न्त्(स्वाहा᳚) || 1 || वर्ग:32

त्वमुत्साँ᳚,ऋ॒तुभि॑र्बद्बधा॒नाँ,अरं᳚ह॒ऊधः॒पर्व॑तस्यवज्रिन् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

अहिं᳚चिदुग्र॒प्रयु॑तं॒शया᳚नंजघ॒न्वाँ,इ᳚न्द्र॒तवि॑षीमधत्थाः॒(स्वाहा᳚) || 2 ||

त्यस्य॑चिन्मह॒तोनिर्मृ॒गस्य॒वध॑र्जघान॒तवि॑षीभि॒रिन्द्रः॑ |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

यएक॒इद॑प्र॒तिर्मन्य॑मान॒आद॑स्माद॒न्यो,अ॑जनिष्ट॒तव्या॒न्त्(स्वाहा᳚) || 3 ||

त्यंचि॑देषांस्व॒धया॒मद᳚न्तंमि॒होनपा᳚तंसु॒वृधं᳚तमो॒गाम् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

वृष॑प्रभर्मादान॒वस्य॒भामं॒वज्रे᳚णव॒ज्रीनिज॑घान॒शुष्ण॒‌म्(स्वाहा᳚) || 4 ||

त्यंचि॑दस्य॒क्रतु॑भि॒र्निष॑त्तमम॒र्मणो᳚वि॒ददिद॑स्य॒मर्म॑ |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

यदीं᳚सुक्षत्र॒प्रभृ॑ता॒मद॑स्य॒युयु॑त्सन्तं॒तम॑सिह॒र्म्येधाः(स्वाहा᳚) || 5 ||

त्यंचि॑दि॒त्थाक॑त्प॒यंशया᳚नमसू॒र्येतम॑सिवावृधा॒नम् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

तंचि᳚न्मन्दा॒नोवृ॑ष॒भःसु॒तस्यो॒च्चैरिन्द्रो᳚,अप॒गूर्या᳚जघान॒(स्वाहा᳚) || 6 ||

उद्‌यदिन्द्रो᳚मह॒तेदा᳚न॒वाय॒वध॒र्यमि॑ष्ट॒सहो॒,अप्र॑तीतम् |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

यदीं॒वज्र॑स्य॒प्रभृ॑तौद॒दाभ॒विश्व॑स्यज॒न्तोर॑ध॒मंच॑कार॒(स्वाहा᳚) || 7 || वर्ग:33

त्यंचि॒दर्णं᳚मधु॒पंशया᳚नमसि॒न्वंव॒व्रंमह्याद॑दु॒ग्रः |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

अ॒पाद॑म॒त्रंम॑ह॒ताव॒धेन॒निदु᳚र्यो॒णआ᳚वृणङ्‌मृ॒ध्रवा᳚च॒‌म्(स्वाहा᳚) || 8 ||

को,अ॑स्य॒शुष्मं॒तवि॑षींवरात॒एको॒धना᳚भरते॒,अप्र॑तीतः |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

इ॒मेचि॑दस्य॒ज्रय॑सो॒नुदे॒वी,इन्द्र॒स्यौज॑सोभि॒यसा᳚जिहाते॒(स्वाहा᳚) || 9 ||

न्य॑स्मैदे॒वीस्वधि॑तिर्जिहीत॒इन्द्रा᳚यगा॒तुरु॑श॒तीव॑येमे |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

संयदोजो᳚यु॒वते॒विश्व॑माभि॒रनु॑स्व॒धाव्ने᳚क्षि॒तयो᳚नमन्त॒(स्वाहा᳚) || 10 ||

एकं॒नुत्वा॒सत्प॑तिं॒पाञ्च॑जन्यंजा॒तंशृ॑णोमिय॒शसं॒जने᳚षु |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

तंमे᳚जगृभ्रआ॒शसो॒नवि॑ष्ठंदो॒षावस्तो॒र्हव॑मानास॒इन्द्र॒‌म्(स्वाहा᳚) || 11 ||

ए॒वाहित्वामृ॑तु॒थाया॒तय᳚न्तंम॒घाविप्रे᳚भ्यो॒दद॑तंशृ॒णोमि॑ |{आत्रेयो गातुः | इन्द्रः | त्रिष्टुप्}

किंते᳚ब्र॒ह्माणो᳚गृहते॒सखा᳚यो॒येत्वा॒यानि॑द॒धुःकाम॑मिन्द्र॒(स्वाहा᳚) || 12 ||

[25] महिमहइति दशर्चस्य सूक्तस्य प्राजापत्यः संवरणइंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:33}{अनुवाक:3, सूक्त:1}
महि॑म॒हेत॒वसे᳚दीध्ये॒नॄनिन्द्रा᳚ये॒त्थात॒वसे॒,अत᳚व्यान् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

यो,अ॑स्मैसुम॒तिंवाज॑सातौस्तु॒तोजने᳚सम॒र्य॑श्चि॒केत॒(स्वाहा᳚) || 1 || वर्ग:1

सत्वंन॑इन्द्रधियसा॒नो,अ॒र्कैर्हरी᳚णांवृष॒न्‌योक्त्र॑मश्रेः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

या,इ॒त्थाम॑घव॒न्ननु॒जोषं॒वक्षो᳚,अ॒भिप्रार्यःस॑क्षि॒जना॒न्त्(स्वाहा᳚) || 2 ||

नतेत॑इन्द्रा॒भ्य१॑(अ॒)स्मदृ॒ष्वाऽयु॑क्तासो,अब्र॒ह्मता॒यदस॑न् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

तिष्ठा॒रथ॒मधि॒तंव॑ज्रह॒स्तार॒श्मिंदे᳚वयमसे॒स्वश्वः॒(स्वाहा᳚) || 3 ||

पु॒रूयत्त॑इन्द्र॒सन्त्यु॒क्थागवे᳚च॒कर्थो॒र्वरा᳚सु॒युध्य॑न् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

त॒त॒क्षेसूर्या᳚यचि॒दोक॑सि॒स्वेवृषा᳚स॒मत्सु॑दा॒सस्य॒नाम॑चि॒‌त्(स्वाहा᳚) || 4 ||

व॒यंतेत॑इन्द्र॒येच॒नरः॒शर्धो᳚जज्ञा॒नाया॒ताश्च॒रथाः᳚ |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

आस्माञ्ज॑गम्यादहिशुष्म॒सत्वा॒भगो॒नहव्यः॑प्रभृ॒थेषु॒चारुः॒(स्वाहा᳚) || 5 ||

प॒पृ॒क्षेण्य॑मिन्द्र॒त्वेह्योजो᳚नृ॒म्णानि॑चनृ॒तमा᳚नो॒,अम॑र्तः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

सन॒एनीं᳚वसवानोर॒यिंदाः॒प्रार्यःस्तु॑षेतुविम॒घस्य॒दान॒‌म्(स्वाहा᳚) || 6 || वर्ग:2

ए॒वान॑इन्द्रो॒तिभि॑रवपा॒हिगृ॑ण॒तःशू᳚रका॒रून् |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

उ॒तत्वचं॒दद॑तो॒वाज॑सातौपिप्री॒हिमध्वः॒सुषु॑तस्य॒चारोः᳚(स्वाहा᳚) || 7 ||

उ॒तत्येमा᳚पौरुकु॒त्स्यस्य॑सू॒रेस्त्र॒सद॑स्योर्हिर॒णिनो॒ररा᳚णाः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

वह᳚न्तुमा॒दश॒श्येता᳚सो,अस्यगैरिक्षि॒तस्य॒क्रतु॑भि॒र्नुस॑श्चे॒(स्वाहा᳚) || 8 ||

उ॒तत्येमा᳚मारु॒ताश्व॑स्य॒शोणाः॒क्रत्वा᳚मघासोवि॒दथ॑स्यरा॒तौ |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

स॒हस्रा᳚मे॒च्यव॑तानो॒ददा᳚नआनू॒कम॒र्योवपु॑षे॒नार्च॒॑‌त्(स्वाहा᳚) || 9 ||

उ॒तत्येमा᳚ध्व॒न्य॑स्य॒जुष्टा᳚लक्ष्म॒ण्य॑स्यसु॒रुचो॒यता᳚नाः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

म॒ह्नारा॒यःसं॒वर॑णस्य॒ऋषे᳚र्व्र॒जंनगावः॒प्रय॑ता॒,अपि॑ग्म॒‌न्(स्वाहा᳚) || 10 ||

[26] अजातशत्रुमिति नवर्चस्य सूक्तस्य प्राजापत्यः संवरणइंद्रोजगत्यंत्यात्रिष्टुप् |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:34}{अनुवाक:3, सूक्त:2}
अजा᳚तशत्रुम॒जरा॒स्व᳚र्व॒त्यनु॑स्व॒धामि॑ताद॒स्ममी᳚यते |{प्राजापत्यः संवरण | इन्द्रः | जगती}

सु॒नोत॑न॒पच॑त॒ब्रह्म॑वाहसेपुरुष्टु॒ताय॑प्रत॒रंद॑धातन॒(स्वाहा᳚) || 1 || वर्ग:3

आयःसोमे᳚नज॒ठर॒मपि॑प्र॒ताऽम᳚न्दतम॒घवा॒मध्वो॒,अन्ध॑सः |{प्राजापत्यः संवरण | इन्द्रः | जगती}

यदीं᳚मृ॒गाय॒हन्त॑वेम॒हाव॑धःस॒हस्र॑भृष्टिमु॒शना᳚व॒धंयम॒॑‌त्(स्वाहा᳚) || 2 ||

यो,अ॑स्मैघ्रं॒सउ॒तवा॒यऊध॑नि॒सोमं᳚सु॒नोति॒भव॑तिद्यु॒माँ,अह॑ |{प्राजापत्यः संवरण | इन्द्रः | जगती}

अपा᳚पश॒क्रस्त॑त॒नुष्टि॑मूहतित॒नूशु॑भ्रंम॒घवा॒यःक॑वास॒खः(स्वाहा᳚) || 3 ||

यस्याव॑धीत्‌पि॒तरं॒यस्य॑मा॒तरं॒यस्य॑श॒क्रोभ्रात॑रं॒नात॑ईषते |{प्राजापत्यः संवरण | इन्द्रः | जगती}

वेतीद्व॑स्य॒प्रय॑तायतंक॒रोनकिल्बि॑षादीषते॒वस्व॑आक॒रः(स्वाहा᳚) || 4 ||

नप॒ञ्चभि॑र्द॒शभि᳚र्वष्ट्या॒रभं॒नासु᳚न्वतासचते॒पुष्य॑ताच॒न |{प्राजापत्यः संवरण | इन्द्रः | जगती}

जि॒नाति॒वेद॑मु॒याहन्ति॑वा॒धुनि॒रादे᳚व॒युंभ॑जति॒गोम॑तिव्र॒जे(स्वाहा᳚) || 5 ||

वि॒त्वक्ष॑णः॒समृ॑तौचक्रमास॒जोऽसु᳚न्वतो॒विषु॑णःसुन्व॒तोवृ॒धः |{प्राजापत्यः संवरण | इन्द्रः | जगती}

इन्द्रो॒विश्व॑स्यदमि॒तावि॒भीष॑णोयथाव॒शंन॑यति॒दास॒मार्यः॒(स्वाहा᳚) || 6 || वर्ग:4

समीं᳚प॒णेर॑जति॒भोज॑नंमु॒षेविदा॒शुषे᳚भजतिसू॒नरं॒वसु॑ |{प्राजापत्यः संवरण | इन्द्रः | जगती}

दु॒र्गेच॒नध्रि॑यते॒विश्व॒आपु॒रुजनो॒यो,अ॑स्य॒तवि॑षी॒मचु॑क्रुध॒‌त्(स्वाहा᳚) || 7 ||

संयज्जनौ᳚सु॒धनौ᳚वि॒श्वश॑र्धसा॒ववे॒दिन्द्रो᳚म॒घवा॒गोषु॑शु॒भ्रिषु॑ |{प्राजापत्यः संवरण | इन्द्रः | जगती}

युजं॒ह्य१॑(अ॒)न्यमकृ॑तप्रवेप॒न्युदीं॒गव्यं᳚सृजते॒सत्व॑भि॒र्धुनिः॒(स्वाहा᳚) || 8 ||

स॒ह॒स्र॒सामाग्नि॑वेशिंगृणीषे॒शत्रि॑मग्नउप॒मांके॒तुम॒र्यः |{प्राजापत्यः संवरण | इन्द्रः | त्रिष्टुप्}

तस्मा॒,आपः॑सं॒यतः॑पीपयन्त॒तस्मि᳚न्‌क्ष॒त्रमम॑वत्‌त्वे॒षम॑स्तु॒(स्वाहा᳚) || 9 ||

[27] यस्तेसाधिष्टइत्यष्टर्चस्य सूक्तस्याङ्गिरसः प्रभूवसुरिंद्रोनुष्टुबंत्यापंक्तिः |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:35}{अनुवाक:3, सूक्त:3}
यस्ते॒साधि॒ष्ठोऽव॑स॒इन्द्र॒क्रतु॒ष्टमाभ॑र |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

अ॒स्मभ्यं᳚चर्षणी॒सहं॒सस्निं॒वाजे᳚षुदु॒ष्टर॒‌म्(स्वाहा᳚) || 1 || वर्ग:5

यदि᳚न्द्रते॒चत॑स्रो॒यच्छू᳚र॒सन्ति॑ति॒स्रः |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

यद्वा॒पञ्च॑क्षिती॒नामव॒स्तत्‌सुन॒आभ॑र॒(स्वाहा᳚) || 2 ||

आतेऽवो॒वरे᳚ण्यं॒वृष᳚न्तमस्यहूमहे |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

वृष॑जूति॒र्हिज॑ज्ञि॒षआ॒भूभि॑रिन्द्रतु॒र्वणिः॒(स्वाहा᳚) || 3 ||

वृषा॒ह्यसि॒राध॑सेजज्ञि॒षेवृष्णि॑ते॒शवः॑ |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

स्वक्ष॑त्रंतेधृ॒षन्मनः॑सत्रा॒हमि᳚न्द्र॒पौंस्य॒‌म्(स्वाहा᳚) || 4 ||

त्वंतमि᳚न्द्र॒मर्त्य॑ममित्र॒यन्त॑मद्रिवः |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

स॒र्व॒र॒थाश॑तक्रतो॒निया᳚हिशवसस्पते॒(स्वाहा᳚) || 5 ||

त्वामिद्‌वृ॑त्रहन्तम॒जना᳚सोवृ॒क्तब᳚र्हिषः |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

उ॒ग्रंपू॒र्वीषु॑पू॒र्व्यंहव᳚न्ते॒वाज॑सातये॒(स्वाहा᳚) || 6 || वर्ग:6

अ॒स्माक॑मिन्द्रदु॒ष्टरं᳚पुरो॒यावा᳚नमा॒जिषु॑ |{आंगिरसः प्रभूवसुः | इन्द्रः | अनुष्टुप्}

स॒यावा᳚नं॒धने᳚धनेवाज॒यन्त॑मवा॒रथ॒‌म्(स्वाहा᳚) || 7 ||

अ॒स्माक॑मि॒न्द्रेहि॑नो॒रथ॑मवा॒पुरं᳚ध्या |{आंगिरसः प्रभूवसुः | इन्द्रः | पङ्क्तिः}

व॒यंश॑विष्ठ॒वार्यं᳚दि॒विश्रवो᳚दधीमहिदि॒विस्तोमं᳚मनामहे॒(स्वाहा᳚) || 8 ||

[28] सआगमदिति षडृचस्य सूक्तस्याङ्गिरसःप्रभूवसुरिंद्रस्त्रिष्टुप् तृतीयाजगती |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:36}{अनुवाक:3, सूक्त:4}
सआग॑म॒दिन्द्रो॒योवसू᳚नां॒चिके᳚त॒द्‌दातुं॒दाम॑नोरयी॒णाम् |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

ध॒न्व॒च॒रोनवंस॑गस्तृषा॒णश्च॑कमा॒नःपि॑बतुदु॒ग्धमं॒शुम्(स्वाहा᳚) || 1 || वर्ग:7

आते॒हनू᳚हरिवःशूर॒शिप्रे॒रुह॒त्‌सोमो॒नपर्व॑तस्यपृ॒ष्ठे |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

अनु॑त्वाराज॒न्नर्व॑तो॒नहि॒न्वन्गी॒र्भिर्म॑देमपुरुहूत॒विश्वे॒(स्वाहा᳚) || 2 ||

च॒क्रंनवृ॒त्तंपु॑रुहूतवेपते॒मनो᳚भि॒यामे॒,अम॑ते॒रिद॑द्रिवः |{आंगिरसः प्रभूवसुः | इन्द्रः | जगती}

रथा॒दधि॑त्वाजरि॒तास॑दावृधकु॒विन्नुस्तो᳚षन्मघवन्‌पुरू॒वसुः॒(स्वाहा᳚) || 3 ||

ए॒षग्रावे᳚वजरि॒तात॑इ॒न्द्रेय॑र्ति॒वाचं᳚बृ॒हदा᳚शुषा॒णः |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

प्रस॒व्येन॑मघव॒न्‌यंसि॑रा॒यःप्रद॑क्षि॒णिद्ध॑रिवो॒माविवे᳚नः॒(स्वाहा᳚) || 4 ||

वृषा᳚त्वा॒वृष॑णंवर्धतु॒द्यौर्वृषा॒वृष॑भ्यांवहसे॒हरि॑भ्याम् |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

सनो॒वृषा॒वृष॑रथःसुशिप्र॒वृष॑क्रतो॒वृषा᳚वज्रि॒न्‌भरे᳚धाः॒(स्वाहा᳚) || 5 ||

योरोहि॑तौवा॒जिनौ᳚वा॒जिनी᳚वान्त्रि॒भिःश॒तैःसच॑माना॒वदि॑ष्ट |{आंगिरसः प्रभूवसुः | इन्द्रः | त्रिष्टुप्}

यूने॒सम॑स्मैक्षि॒तयो᳚नमन्तांश्रु॒तर॑थायमरुतोदुवो॒या(स्वाहा᳚) || 6 ||

[29] संभानुनेति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:37}{अनुवाक:3, सूक्त:5}
संभा॒नुना᳚यतते॒सूर्य॑स्या॒ऽऽजुह्वा᳚नोघृ॒तपृ॑ष्ठः॒स्वञ्चाः᳚ |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

तस्मा॒,अमृ॑ध्रा,उ॒षसो॒व्यु॑च्छा॒न्यइन्द्रा᳚यसु॒नवा॒मेत्याह॒(स्वाहा᳚) || 1 || वर्ग:8

समि॑द्धाग्निर्वनवत्‌स्ती॒र्णब᳚र्हिर्यु॒क्तग्रा᳚वासु॒तसो᳚मोजराते |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

ग्रावा᳚णो॒यस्ये᳚षि॒रंवद॒न्त्यय॑दध्व॒र्युर्ह॒विषाव॒सिन्धु॒‌म्(स्वाहा᳚) || 2 ||

व॒धूरि॒यंपति॑मि॒च्छन्त्ये᳚ति॒यईं॒वहा᳚ते॒महि॑षीमिषि॒राम् |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

आस्य॑श्रवस्या॒द्‌रथ॒आच॑घोषात्पु॒रूस॒हस्रा॒परि॑वर्तयाते॒(स्वाहा᳚) || 3 ||

नसराजा᳚व्यथते॒यस्मि॒न्निन्द्र॑स्ती॒व्रंसोमं॒पिब॑ति॒गोस॑खायम् |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

आस॑त्व॒नैरज॑ति॒हन्ति॑वृ॒त्रंक्षेति॑क्षि॒तीःसु॒भगो॒नाम॒पुष्य॒न्त्(स्वाहा᳚) || 4 ||

पुष्या॒त्‌क्षेमे᳚,अ॒भियोगे᳚भवात्यु॒भेवृतौ᳚संय॒तीसंज॑याति |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

प्रि॒यःसूर्ये᳚प्रि॒यो,अ॒ग्नाभ॑वाति॒यइन्द्रा᳚यसु॒तसो᳚मो॒ददा᳚श॒‌त्(स्वाहा᳚) || 5 ||

[30] उरोष्टइति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रोनुष्टुप् |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:38}{अनुवाक:3, सूक्त:6}
उ॒रोष्ट॑इन्द्र॒राध॑सोवि॒भ्वीरा॒तिःश॑तक्रतो |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

अधा᳚नोविश्वचर्षणेद्यु॒म्नासु॑क्षत्रमंहय॒(स्वाहा᳚) || 1 || वर्ग:9

यदी᳚मिन्द्रश्र॒वाय्य॒मिषं᳚शविष्ठदधि॒षे |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

प॒प्र॒थेदी᳚र्घ॒श्रुत्त॑मं॒हिर᳚ण्यवर्णदु॒ष्टर॒‌म्(स्वाहा᳚) || 2 ||

शुष्मा᳚सो॒येते᳚,अद्रिवोमे॒हना᳚केत॒सापः॑ |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

उ॒भादे॒वाव॒भिष्ट॑येदि॒वश्च॒ग्मश्च॑राजथः॒(स्वाहा᳚) || 3 ||

उ॒तोनो᳚,अ॒स्यकस्य॑चि॒द्दक्ष॑स्य॒तव॑वृत्रहन् |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

अ॒स्मभ्यं᳚नृ॒म्णमाभ॑रा॒ऽस्मभ्यं᳚नृमणस्यसे॒(स्वाहा᳚) || 4 ||

नूत॑आ॒भिर॒भिष्टि॑भि॒स्तव॒शर्म᳚ञ्छतक्रतो |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

इन्द्र॒स्याम॑सुगो॒पाःशूर॒स्याम॑सुगो॒पाः(स्वाहा᳚) || 5 ||

[31] यदिंद्रेति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रोनुष्ठुबंत्यापंक्तिः |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:39}{अनुवाक:3, सूक्त:7}
यदि᳚न्द्रचित्रमे॒हनाऽस्ति॒त्वादा᳚तमद्रिवः |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

राध॒स्तन्नो᳚विदद्वसउभयाह॒स्त्याभ॑र॒(स्वाहा᳚) || 1 || वर्ग:10

यन्मन्य॑से॒वरे᳚ण्य॒मिन्द्र॑द्यु॒क्षंतदाभ॑र |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

वि॒द्याम॒तस्य॑तेव॒यमकू᳚पारस्यदा॒वने॒(स्वाहा᳚) || 2 ||

यत्ते᳚दि॒त्सुप्र॒राध्यं॒मनो॒,अस्ति॑श्रु॒तंबृ॒हत् |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

तेन॑दृ॒ळ्हाचि॑दद्रिव॒आवाजं᳚दर्षिसा॒तये॒(स्वाहा᳚) || 3 ||

मंहि॑ष्ठंवोम॒घोनां॒राजा᳚नंचर्षणी॒नाम् |{भौमोत्रिः | इन्द्रः | अनुष्टुप्}

इन्द्र॒मुप॒प्रश॑स्तयेपू॒र्वीभि॑र्जुजुषे॒गिरः॒(स्वाहा᳚) || 4 ||

अस्मा॒,इत्‌काव्यं॒वच॑उ॒क्थमिन्द्रा᳚य॒शंस्य᳚म् |{भौमोत्रिः | इन्द्रः | पङ्क्तिः}

तस्मा᳚,उ॒ब्रह्म॑वाहसे॒गिरो᳚वर्ध॒न्त्यत्र॑यो॒गिरः॑शुम्भ॒न्त्यत्र॑यः॒(स्वाहा᳚) || 5 ||

[32] आयाहीति नवर्चस्य सूक्तस्य भौमोत्रिः आद्यानांचतसृणामिंद्रः पंचम्याःसूर्यः षष्ट्यादिचतसृणामत्रिर्देवता आद्यास्तिस्रउष्णिहः पंचम्यंत्येऽनुष्टुभौ शिष्टास्त्रिष्टुभः |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:40}{अनुवाक:3, सूक्त:8}
आया॒ह्यद्रि॑भिःसु॒तंसोमं᳚सोमपतेपिब |{भौमोत्रिः | इन्द्रः | उष्णिक्}

वृष᳚न्निन्द्र॒वृष॑भिर्वृत्रहन्तम॒(स्वाहा᳚) || 1 || वर्ग:11

वृषा॒ग्रावा॒वृषा॒मदो॒वृषा॒सोमो᳚,अ॒यंसु॒तः |{भौमोत्रिः | इन्द्रः | उष्णिक्}

वृष᳚न्निन्द्र॒वृष॑भिर्वृत्रहन्तम॒(स्वाहा᳚) || 2 ||

वृषा᳚त्वा॒वृष॑णंहुवे॒वज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑ |{भौमोत्रिः | इन्द्रः | उष्णिक्}

वृष᳚न्निन्द्र॒वृष॑भिर्वृत्रहन्तम॒(स्वाहा᳚) || 3 ||

ऋ॒जी॒षीव॒ज्रीवृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मीराजा᳚वृत्र॒हासो᳚म॒पावा᳚ |{भौमोत्रिः | इन्द्रः | त्रिष्टुप्}

यु॒क्त्वाहरि॑भ्या॒मुप॑यासद॒र्वाङ्माध्यं᳚दिने॒सव॑नेमत्स॒दिन्द्रः॒(स्वाहा᳚) || 4 ||

यत्‌त्वा᳚सूर्य॒स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः |{भौमोत्रिः | सूर्यः | अनुष्टुप्}

अक्षे᳚त्रवि॒द्‌यथा᳚मु॒ग्धोभुव॑नान्यदीधयुः॒(स्वाहा᳚) || 5 ||

स्व॑र्भानो॒रध॒यदि᳚न्द्रमा॒या,अ॒वोदि॒वोवर्त॑माना,अ॒वाह॑न् |{भौमोत्रिः | अत्रिः | त्रिष्टुप्}

गू॒ळ्हंसूर्यं॒तम॒साप᳚व्रतेनतु॒रीये᳚ण॒ब्रह्म॑णाविन्द॒दत्रिः॒(स्वाहा᳚) || 6 || वर्ग:12

मामामि॒मंतव॒सन्त॑मत्रइर॒स्याद्रु॒ग्धोभि॒यसा॒निगा᳚रीत् |{भौमोत्रिः | अत्रिः | त्रिष्टुप्}

त्वंमि॒त्रो,अ॑सिस॒त्यरा᳚धा॒स्तौमे॒हाव॑तं॒वरु॑णश्च॒राजा॒(स्वाहा᳚) || 7 ||

ग्राव्णो᳚ब्र॒ह्मायु॑युजा॒नःस॑प॒र्यन्की॒रिणा᳚दे॒वान्‌नम॑सोप॒शिक्ष॑न् |{भौमोत्रिः | अत्रिः | त्रिष्टुप्}

अत्रिः॒सूर्य॑स्यदि॒विचक्षु॒राधा॒त्स्व॑र्भानो॒रप॑मा॒या,अ॑घुक्ष॒‌त्(स्वाहा᳚) || 8 ||

यंवैसूर्यं॒स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः |{भौमोत्रिः | अत्रिः | अनुष्टुप्}

अत्र॑य॒स्तमन्व॑विन्दन्न॒ह्य१॑(अ॒)न्ये,अश॑क्नुव॒‌न्(स्वाहा᳚) || 9 ||

[33] कोनुवामिति विंशत्यृचस्य सूक्तस्य भौमोत्रिर्विश्वेदेवास्त्रिष्टुप्‌ षोडशीसप्तदश्यावतिजगत्यावन्त्यैकपदा | (भेदपक्षे - मित्रावरुणौ १ विश्वेदेवाः १ अश्विनौ १ विश्वेदेवाः १ मरुतः १ विश्वेदेवाः १ उषासानक्ते १ विश्वेदेवाः २ अग्निः १ | विश्वेदेवाः २ मरुतः १ विश्वेदेवाः १ भूमिः १ विश्वेदेवाः ३ भूमिः १ विश्वेदेवाः १ एवं २०)|{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:41}{अनुवाक:3, सूक्त:9}
कोनुवां᳚मित्रावरुणावृता॒यन्दि॒वोवा᳚म॒हःपार्थि॑वस्यवा॒दे |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तस्य॑वा॒सद॑सि॒त्रासी᳚थांनोयज्ञाय॒तेवा᳚पशु॒षोनवाजा॒न्त्(स्वाहा᳚) || 1 || वर्ग:13

तेनो᳚मि॒त्रोवरु॑णो,अर्य॒मायुरिन्द्र॑ऋभु॒क्षाम॒रुतो᳚जुषन्त |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

नमो᳚भिर्वा॒येदध॑तेसुवृ॒क्तिंस्तोमं᳚रु॒द्राय॑मी॒ळ्हुषे᳚स॒जोषाः᳚(स्वाहा᳚) || 2 ||

आवां॒येष्ठा᳚श्विनाहु॒वध्यै॒वात॑स्य॒पत्म॒न्‌रथ्य॑स्यपु॒ष्टौ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

उ॒तवा᳚दि॒वो,असु॑राय॒मन्म॒प्रान्धां᳚सीव॒यज्य॑वेभरध्व॒‌म्(स्वाहा᳚) || 3 ||

प्रस॒क्षणो᳚दि॒व्यःकण्व॑होतात्रि॒तोदि॒वःस॒जोषा॒वातो᳚,अ॒ग्निः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पू॒षाभगः॑प्रभृ॒थेवि॒श्वभो᳚जा,आ॒जिंनज॑ग्मुरा॒श्व॑श्वतमाः॒(स्वाहा᳚) || 4 ||

प्रवो᳚र॒यिंयु॒क्ताश्वं᳚भरध्वंरा॒यएषेऽव॑सेदधीत॒धीः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सु॒शेव॒एवै᳚रौशि॒जस्य॒होता॒येव॒एवा᳚मरुतस्तु॒राणा॒‌म्(स्वाहा᳚) || 5 ||

प्रवो᳚वा॒युंर॑थ॒युजं᳚कृणुध्वं॒प्रदे॒वंविप्रं᳚पनि॒तार॑म॒र्कैः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

इ॒षु॒ध्यव॑ऋत॒सापः॒पुरं᳚धी॒र्वस्वी᳚र्नो॒,अत्र॒पत्नी॒राधि॒येधुः॒(स्वाहा᳚) || 6 || वर्ग:14

उप॑व॒एषे॒वन्द्ये᳚भिःशू॒षैःप्रय॒ह्वीदि॒वश्चि॒तय॑द्भिर॒र्कैः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

उ॒षासा॒नक्ता᳚वि॒दुषी᳚व॒विश्व॒माहा᳚वहतो॒मर्त्या᳚यय॒ज्ञ॒‌म्(स्वाहा᳚) || 7 ||

अ॒भिवो᳚,अर्चेपो॒ष्याव॑तो॒नॄन्वास्तो॒ष्पतिं॒त्वष्टा᳚रं॒ररा᳚णः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

धन्या᳚स॒जोषा᳚धि॒षणा॒नमो᳚भि॒र्वन॒स्पतीँ॒रोष॑धीरा॒यएषे॒(स्वाहा᳚) || 8 ||

तु॒जेन॒स्तने॒पर्व॑ताःसन्तु॒स्वैत॑वो॒येवस॑वो॒नवी॒राः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

प॒नि॒तआ॒प्त्योय॑ज॒तःसदा᳚नो॒वर्धा᳚न्नः॒शंसं॒नर्यो᳚,अ॒भिष्टौ॒(स्वाहा᳚) || 9 ||

वृष्णो᳚,अस्तोषिभू॒म्यस्य॒गर्भं᳚त्रि॒तोनपा᳚तम॒पांसु॑वृ॒क्ति |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

गृ॒णी॒ते,अ॒ग्निरे॒तरी॒नशू॒षैःशो॒चिष्के᳚शो॒निरि॑णाति॒वना॒(स्वाहा᳚) || 10 ||

क॒थाम॒हेरु॒द्रिया᳚यब्रवाम॒कद्रा॒येचि॑कि॒तुषे॒भगा᳚य |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

आप॒ओष॑धीरु॒तनो᳚ऽवन्तु॒द्यौर्वना᳚गि॒रयो᳚वृ॒क्षके᳚शाः॒(स्वाहा᳚) || 11 || वर्ग:15

शृ॒णोतु॑नऊ॒र्जांपति॒र्गिरः॒सनभ॒स्तरी᳚याँ,इषि॒रःपरि॑ज्मा |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

शृ॒ण्वन्त्वापः॒पुरो॒नशु॒भ्राःपरि॒स्रुचो᳚बबृहा॒णस्याद्रेः᳚(स्वाहा᳚) || 12 ||

वि॒दाचि॒न्नुम॑हान्तो॒येव॒एवा॒ब्रवा᳚मदस्मा॒वार्यं॒दधा᳚नाः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

वय॑श्च॒नसु॒भ्व१॑(अ॒)आव॑यन्तिक्षु॒भामर्त॒मनु॑यतंवध॒स्नैः(स्वाहा᳚) || 13 ||

आदैव्या᳚नि॒पार्थि॑वानि॒जन्मा॒ऽपश्चाच्छा॒सुम॑खायवोचम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

वर्ध᳚न्तां॒द्यावो॒गिर॑श्च॒न्द्राग्रा᳚,उ॒दाव॑र्धन्ताम॒भिषा᳚ता॒,अर्णाः᳚(स्वाहा᳚) || 14 ||

प॒देप॑देमेजरि॒मानिधा᳚यि॒वरू᳚त्रीवाश॒क्रायापा॒युभि॑श्च |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सिष॑क्तुमा॒ताम॒हीर॒सानः॒स्मत्‌सू॒रिभि᳚रृजु॒हस्त॑ऋजु॒वनिः॒(स्वाहा᳚) || 15 ||

क॒थादा᳚शेम॒नम॑सासु॒दानू᳚नेव॒याम॒रुतो॒,अच्छो᳚क्तौ॒प्रश्र॑वसोम॒रुतो॒,अच्छो᳚क्तौ |{भौमोत्रिः | विश्वदेवाः | अतिजगती}

मानोऽहि॑र्बु॒ध्न्यो᳚रि॒षेधा᳚द॒स्माकं᳚भूदुपमाति॒वनिः॒(स्वाहा᳚) || 16 || वर्ग:16

इति॑चि॒न्नुप्र॒जायै᳚पशु॒मत्यै॒देवा᳚सो॒वन॑ते॒मर्त्यो᳚व॒आदे᳚वासोवनते॒मर्त्यो᳚वः |{भौमोत्रिः | विश्वदेवाः | अतिजगती}

अत्रा᳚शि॒वांत॒न्वो᳚धा॒सिम॒स्याज॒रांचि᳚न्मे॒निरृ॑तिर्जग्रसीत॒(स्वाहा᳚) || 17 ||

तांवो᳚देवाःसुम॒तिमू॒र्जय᳚न्ती॒मिष॑मश्यामवसवः॒शसा॒गोः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सानः॑सु॒दानु᳚र्मृ॒ळय᳚न्तीदे॒वीप्रति॒द्रव᳚न्तीसुवि॒ताय॑गम्याः॒(स्वाहा᳚) || 18 ||

अ॒भिन॒इळा᳚यू॒थस्य॑मा॒तास्मन्न॒दीभि॑रु॒र्वशी᳚वागृणातु |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

उ॒र्वशी᳚वाबृहद्दि॒वागृ॑णा॒नाऽभ्यू᳚र्ण्वा॒नाप्र॑भृ॒थस्या॒योः(स्वाहा᳚) || 19 ||

सिष॑क्तुनऊर्ज॒व्य॑स्यपु॒ष्टेः(स्वाहा᳚) || {भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}20 ||
[34] प्रशंतमेत्यष्टादशर्चस्य सूक्तस्य भौमोत्रिर्विश्वेदेवाः एकादश्यारुद्रत्रिष्टुप् सप्तदश्येकपदा | (भेदपक्षे - विश्वेदेवाः २ सविता १ इंद्रः १ विश्वेदेवाः ९ इंद्रः १ बृहस्पतिः ३ मरुतः १ रुद्रः १ विश्वेदेवाः ९ पर्जन्यः २ मरुतः १ विश्वेदेवाः २ अश्विनौ १ एवं १८) |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:42}{अनुवाक:3, सूक्त:10}
प्रशंत॑मा॒वरु॑णं॒दीधि॑ती॒गीर्मि॒त्रंभग॒मदि॑तिंनू॒नम॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पृष॑द्योनिः॒पञ्च॑होताशृणो॒त्वतू᳚र्तपन्था॒,असु॑रोमयो॒भुः(स्वाहा᳚) || 1 || वर्ग:17

प्रति॑मे॒स्तोम॒मदि॑तिर्जगृभ्यात्सू॒नुंनमा॒ताहृद्यं᳚सु॒शेव᳚म् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुपि}

ब्रह्म॑प्रि॒यंदे॒वहि॑तं॒यदस्त्य॒हंमि॒त्रेवरु॑णे॒यन्म॑यो॒भु(स्वाहा᳚) || 2 ||

उदी᳚रयक॒वित॑मंकवी॒नामु॒नत्तै᳚नम॒भिमध्वा᳚घृ॒तेन॑ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सनो॒वसू᳚नि॒प्रय॑ताहि॒तानि॑च॒न्द्राणि॑दे॒वःस॑वि॒तासु॑वाति॒(स्वाहा᳚) || 3 ||

समि᳚न्द्रणो॒मन॑सानेषि॒गोभिः॒संसू॒रिभि᳚र्हरिवः॒संस्व॒स्ति |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

संब्रह्म॑णादे॒वहि॑तं॒यदस्ति॒संदे॒वानां᳚सुम॒त्याय॒ज्ञिया᳚ना॒‌म्(स्वाहा᳚) || 4 ||

दे॒वोभगः॑सवि॒तारा॒यो,अंश॒इन्द्रो᳚वृ॒त्रस्य॑सं॒जितो॒धना᳚नाम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒भु॒क्षावाज॑उ॒तवा॒पुरं᳚धि॒रव᳚न्तुनो,अ॒मृता᳚सस्तु॒रासः॒(स्वाहा᳚) || 5 ||

म॒रुत्व॑तो॒,अप्र॑तीतस्यजि॒ष्णोरजू᳚र्यतः॒प्रब्र॑वामाकृ॒तानि॑ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

नते॒पूर्वे᳚मघव॒न्‌नाप॑रासो॒नवी॒र्य१॑(अं॒)नूत॑नः॒कश्च॒नाप॒(स्वाहा᳚) || 6 || वर्ग:18

उप॑स्तुहिप्रथ॒मंर॑त्न॒धेयं॒बृह॒स्पतिं᳚सनि॒तारं॒धना᳚नाम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

यःशंस॑तेस्तुव॒तेशम्भ॑विष्ठःपुरू॒वसु॑रा॒गम॒ज्जोहु॑वान॒‌म्(स्वाहा᳚) || 7 ||

तवो॒तिभिः॒सच॑माना॒,अरि॑ष्टा॒बृह॑स्पतेम॒घवा᳚नःसु॒वीराः᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ये,अ॑श्व॒दा,उ॒तवा॒सन्ति॑गो॒दायेव॑स्त्र॒दाःसु॒भगा॒स्तेषु॒रायः॒(स्वाहा᳚) || 8 ||

वि॒स॒र्माणं᳚कृणुहिवि॒त्तमे᳚षां॒येभु॒ञ्जते॒,अपृ॑णन्तोनउ॒क्थैः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

अप᳚व्रतान्‌प्रस॒वेवा᳚वृधा॒नान्ब्र᳚ह्म॒द्विषः॒सूर्या᳚द्‌यावयस्व॒(स्वाहा᳚) || 9 ||

यओह॑तेर॒क्षसो᳚दे॒ववी᳚तावच॒क्रेभि॒स्तंम॑रुतो॒निया᳚त |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

योवः॒शमीं᳚शशमा॒नस्य॒निन्दा᳚त्तु॒च्छ्यान्‌कामा᳚न्‌करतेसिष्विदा॒नः(स्वाहा᳚) || 10 ||

तमु॑ष्टुहि॒यःस्वि॒षुःसु॒धन्वा॒योविश्व॑स्य॒क्षय॑तिभेष॒जस्य॑ |{भौमोत्रिः | रुद्रः | त्रिष्टुप्}

यक्ष्वा᳚म॒हेसौ᳚मन॒साय॑रु॒द्रंनमो᳚भिर्दे॒वमसु॑रंदुवस्य॒(स्वाहा᳚) || 11 || वर्ग:19

दमू᳚नसो,अ॒पसो॒येसु॒हस्ता॒वृष्णः॒पत्नी᳚र्न॒द्यो᳚विभ्वत॒ष्टाः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सर॑स्वतीबृहद्दि॒वोतरा॒काद॑श॒स्यन्ती᳚र्वरिवस्यन्तुशु॒भ्राः(स्वाहा᳚) || 12 ||

प्रसूम॒हेसु॑शर॒णाय॑मे॒धांगिरं᳚भरे॒नव्य॑सीं॒जाय॑मानाम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

यआ᳚ह॒नादु॑हि॒तुर्व॒क्षणा᳚सुरू॒पामि॑ना॒नो,अकृ॑णोदि॒दंनः॒(स्वाहा᳚) || 13 ||

प्रसु॑ष्टु॒तिःस्त॒नय᳚न्तंरु॒वन्त॑मि॒ळस्पतिं᳚जरितर्नू॒नम॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

यो,अ॑ब्दि॒माँ,उ॑दनि॒माँ,इय॑र्ति॒प्रवि॒द्युता॒रोद॑सी,उ॒क्षमा᳚णः॒(स्वाहा᳚) || 14 ||

ए॒षस्तोमो॒मारु॑तं॒शर्धो॒,अच्छा᳚रु॒द्रस्य॑सू॒नूँर्यु॑व॒न्यूँरुद॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

कामो᳚रा॒येह॑वतेमास्व॒स्त्युप॑स्तुहि॒पृष॑दश्वाँ,अ॒यासः॒(स्वाहा᳚) || 15 ||

प्रैषस्तोमः॑पृथि॒वीम॒न्तरि॑क्षं॒वन॒स्पतीँ॒रोष॑धीरा॒ये,अ॑श्याः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

दे॒वोदे᳚वःसु॒हवो᳚भूतु॒मह्यं॒मानो᳚मा॒तापृ॑थि॒वीदु᳚र्म॒तौधा॒‌त्(स्वाहा᳚) || 16 ||

उ॒रौदे᳚वा,अनिबा॒धेस्या᳚म॒(स्वाहा᳚) || {भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}17 ||
सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

आनो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि॒(स्वाहा᳚) || 18 ||

[35] आधेनवइति सप्तदशर्चस्य सूक्तस्य भौमोत्रिर्विश्वेदेवास्त्रिष्टुप् षोडश्येकपदाविराट् (भेदपक्षे - नदी १ द्यावापृथिवी १ वायुः १ सोमः १ इंद्रः १ अग्निः १ धर्मः १ अश्विनौ १ विश्वेदेवाः २ सरस्वती १ बृहस्पतिः १ अग्निः ३ विश्वेदेवाः १ अश्विनौ १ एवं १७) |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:43}{अनुवाक:3, सूक्त:11}
आधे॒नवः॒पय॑सा॒तूर्ण्य॑र्था॒,अम॑र्धन्ती॒रुप॑नोयन्तु॒मध्वा᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

म॒होरा॒येबृ॑ह॒तीःस॒प्तविप्रो᳚मयो॒भुवो᳚जरि॒ताजो᳚हवीति॒(स्वाहा᳚) || 1 || वर्ग:20

आसु॑ष्टु॒तीनम॑सावर्त॒यध्यै॒द्यावा॒वाजा᳚यपृथि॒वी,अमृ॑ध्रे |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पि॒तामा॒तामधु॑वचाःसु॒हस्ता॒भरे᳚भरेनोय॒शसा᳚वविष्टा॒‌म्(स्वाहा᳚) || 2 ||

अध्व᳚र्यवश्चकृ॒वांसो॒मधू᳚नि॒प्रवा॒यवे᳚भरत॒चारु॑शु॒क्रम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

होते᳚वनःप्रथ॒मःपा᳚ह्य॒स्यदेव॒मध्वो᳚ररि॒माते॒मदा᳚य॒(स्वाहा᳚) || 3 ||

दश॒क्षिपो᳚युञ्जतेबा॒हू,अद्रिं॒सोम॑स्य॒याश॑मि॒तारा᳚सु॒हस्ता᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

मध्वो॒रसं᳚सु॒गभ॑स्तिर्गिरि॒ष्ठांचनि॑श्चदद्‌दुदुहेशु॒क्रमं॒शुः(स्वाहा᳚) || 4 ||

असा᳚वितेजुजुषा॒णाय॒सोमः॒क्रत्वे॒दक्षा᳚यबृह॒तेमदा᳚य |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

हरी॒रथे᳚सु॒धुरा॒योगे᳚,अ॒र्वागिन्द्र॑प्रि॒याकृ॑णुहिहू॒यमा᳚नः॒(स्वाहा᳚) || 5 ||

आनो᳚म॒हीम॒रम॑तिंस॒जोषा॒ग्नांदे॒वींनम॑सारा॒तह᳚व्याम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

मधो॒र्मदा᳚यबृह॒तीमृ॑त॒ज्ञामाग्ने᳚वहप॒थिभि॑र्देव॒यानैः᳚(स्वाहा᳚) || 6 || वर्ग:21

अ॒ञ्जन्ति॒यंप्र॒थय᳚न्तो॒नविप्रा᳚व॒पाव᳚न्तं॒नाग्निना॒तप᳚न्तः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

पि॒तुर्नपु॒त्रउ॒पसि॒प्रेष्ठ॒आघ॒र्मो,अ॒ग्निमृ॒तय᳚न्नसादि॒(स्वाहा᳚) || 7 ||

अच्छा᳚म॒हीबृ॑ह॒तीशंत॑मा॒गीर्दू॒तोनग᳚न्त्व॒श्विना᳚हु॒वध्यै᳚ |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

म॒यो॒भुवा᳚स॒रथाया᳚तम॒र्वाग्ग॒न्तंनि॒धिंधुर॑मा॒णिर्ननाभि॒‌म्(स्वाहा᳚) || 8 ||

प्रतव्य॑सो॒नम॑उक्तिंतु॒रस्या॒ऽहंपू॒ष्णउ॒तवा॒योर॑दिक्षि |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

याराध॑साचोदि॒तारा᳚मती॒नांयावाज॑स्यद्रविणो॒दा,उ॒तत्मन्(स्वाहा᳚) || 9 ||

आनाम॑भिर्म॒रुतो᳚वक्षि॒विश्वा॒नारू॒पेभि॑र्जातवेदोहुवा॒नः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

य॒ज्ञंगिरो᳚जरि॒तुःसु॑ष्टु॒तिंच॒विश्वे᳚गन्तमरुतो॒विश्व॑ऊ॒ती(स्वाहा᳚) || 10 ||

आनो᳚दि॒वोबृ॑ह॒तःपर्व॑ता॒दासर॑स्वतीयज॒ताग᳚न्तुय॒ज्ञम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

हवं᳚दे॒वीजु॑जुषा॒णाघृ॒ताची᳚श॒ग्मांनो॒वाच॑मुश॒तीशृ॑णोतु॒(स्वाहा᳚) || 11 || वर्ग:22

आवे॒धसं॒नील॑पृष्ठंबृ॒हन्तं॒बृह॒स्पतिं॒सद॑नेसादयध्वम् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सा॒दद्यो᳚निं॒दम॒आदी᳚दि॒वांसं॒हिर᳚ण्यवर्णमरु॒षंस॑पेम॒(स्वाहा᳚) || 12 ||

आध᳚र्ण॒सिर्बृ॒हद्दि॑वो॒ररा᳚णो॒विश्वे᳚भिर्ग॒न्त्वोम॑भिर्हुवा॒नः |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

ग्नावसा᳚न॒ओष॑धी॒रमृ॑ध्रस्त्रि॒धातु॑शृङ्गोवृष॒भोव॑यो॒धाः(स्वाहा᳚) || 13 ||

मा॒तुष्प॒देप॑र॒मेशु॒क्रआ॒योर्वि॑प॒न्यवो᳚रास्पि॒रासो᳚,अग्मन् |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

सु॒शेव्यं॒नम॑सारा॒तह᳚व्याः॒शिशुं᳚मृजन्त्या॒यवो॒नवा॒से(स्वाहा᳚) || 14 ||

बृ॒हद्वयो᳚बृह॒तेतुभ्य॑मग्नेधिया॒जुरो᳚मिथु॒नासः॑सचन्त |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

दे॒वोदे᳚वःसु॒हवो᳚भूतु॒मह्यं॒मानो᳚मा॒तापृ॑थि॒वीदु᳚र्म॒तौधा॒‌त्(स्वाहा᳚) || 15 ||

उ॒रौदे᳚वा,अनिबा॒धेस्या᳚म॒(स्वाहा᳚) || {भौमोत्रिः | विश्वदेवाः | एकपदाविराट्}16 ||
सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |{भौमोत्रिः | विश्वदेवाः | त्रिष्टुप्}

आनो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि॒(स्वाहा᳚) || 17 ||

[36] तंप्रत्नथेति पंचदशर्चस्य सूक्तस्य काश्यपोवत्सारोविश्वेदेवाजगत्यंत्येद्वेत्रिष्टुभौ (भेदपक्षे - इंद्रः २ अग्निः १ सूर्यः १ अग्निः १ विश्वेदेवाः १ सूर्यः १ अग्निः १ सूर्यः २ विश्वेदेवाः २ सुतंभरः १ अग्निः २ एवं १५) |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:44}{अनुवाक:3, सूक्त:12}
तंप्र॒त्नथा᳚पू॒र्वथा᳚वि॒श्वथे॒मथा᳚ज्ये॒ष्ठता᳚तिंबर्हि॒षदं᳚स्व॒र्विद᳚म् |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

प्र॒ती॒ची॒नंवृ॒जनं᳚दोहसेगि॒राऽऽशुंजय᳚न्त॒मनु॒यासु॒वर्ध॑से॒(स्वाहा᳚) || 1 || वर्ग:23

श्रि॒येसु॒दृशी॒रुप॑रस्य॒याःस्व᳚र्वि॒रोच॑मानःक॒कुभा᳚मचो॒दते᳚ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

सु॒गो॒पा,अ॑सि॒नदभा᳚यसुक्रतोप॒रोमा॒याभि᳚रृ॒तआ᳚स॒नाम॑ते॒(स्वाहा᳚) || 2 ||

अत्यं᳚ह॒विःस॑चते॒सच्च॒धातु॒चारि॑ष्टगातुः॒सहोता᳚सहो॒भरिः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

प्र॒सर्स्रा᳚णो॒,अनु॑ब॒र्हिर्वृषा॒शिशु॒र्मध्ये॒युवा॒जरो᳚वि॒स्रुहा᳚हि॒तः(स्वाहा᳚) || 3 ||

प्रव॑ए॒तेसु॒युजो॒याम᳚न्नि॒ष्टये॒नीची᳚र॒मुष्मै᳚य॒म्य॑ऋता॒वृधः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

सु॒यन्तु॑भिःसर्वशा॒सैर॒भीशु॑भिः॒क्रिवि॒र्नामा᳚निप्रव॒णेमु॑षायति॒(स्वाहा᳚) || 4 ||

सं॒जर्भु॑राण॒स्तरु॑भिःसुते॒गृभं᳚वया॒किनं᳚चि॒त्तग॑र्भासुसु॒स्वरुः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

धा॒र॒वा॒केष्वृ॑जुगाथशोभसे॒वर्ध॑स्व॒पत्नी᳚र॒भिजी॒वो,अ॑ध्व॒रे(स्वाहा᳚) || 5 ||

या॒दृगे॒वददृ॑शेता॒दृगु॑च्यते॒संछा॒यया᳚दधिरेसि॒ध्रया॒प्स्वा |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

म॒हीम॒स्मभ्य॑मुरु॒षामु॒रुज्रयो᳚बृ॒हत्‌सु॒वीर॒मन॑पच्युतं॒सहः॒(स्वाहा᳚) || 6 || वर्ग:24

वेत्यग्रु॒र्जनि॑वा॒न्‌वा,अति॒स्पृधः॑समर्य॒तामन॑सा॒सूर्यः॑क॒विः |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

घ्रं॒संरक्ष᳚न्तं॒परि॑वि॒श्वतो॒गय॑म॒स्माकं॒शर्म॑वनव॒त्‌स्वाव॑सुः॒(स्वाहा᳚) || 7 ||

ज्यायां᳚सम॒स्यय॒तुन॑स्यके॒तुन॑ऋषिस्व॒रंच॑रति॒यासु॒नाम॑ते |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

या॒दृश्मि॒न्‌धायि॒तम॑प॒स्यया᳚विद॒द्‌यउ॑स्व॒यंवह॑ते॒सो,अरं᳚कर॒‌त्(स्वाहा᳚) || 8 ||

स॒मु॒द्रमा᳚सा॒मव॑तस्थे,अग्रि॒मानरि॑ष्यति॒सव॑नं॒यस्मि॒न्नाय॑ता |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

अत्रा॒नहार्दि॑क्रव॒णस्य॑रेजते॒यत्रा᳚म॒तिर्वि॒द्यते᳚पूत॒बन्ध॑नी॒(स्वाहा᳚) || 9 ||

सहिक्ष॒त्रस्य॑मन॒सस्य॒चित्ति॑भिरेवाव॒दस्य॑यज॒तस्य॒सध्रेः᳚ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

अ॒व॒त्सा॒रस्य॑स्पृणवाम॒रण्व॑भिः॒शवि॑ष्ठं॒वाजं᳚वि॒दुषा᳚चि॒दर्ध्य॒‌म्(स्वाहा᳚) || 10 ||

श्ये॒नआ᳚सा॒मदि॑तिःक॒क्ष्यो॒३॑(ओ॒)मदो᳚वि॒श्ववा᳚रस्ययज॒तस्य॑मा॒यिनः॑ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

सम॒न्यम᳚न्यमर्थय॒न्त्येत॑वेवि॒दुर्वि॒षाणं᳚परि॒पान॒मन्ति॒ते(स्वाहा᳚) || 11 || वर्ग:25

स॒दा॒पृ॒णोय॑ज॒तोविद्विषो᳚वधीद्बाहुवृ॒क्तःश्रु॑त॒वित्तर्यो᳚वः॒सचा᳚ |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

उ॒भासवरा॒प्रत्ये᳚ति॒भाति॑च॒यदीं᳚ग॒णंभज॑तेसुप्र॒याव॑भिः॒(स्वाहा᳚) || 12 ||

सु॒त॒म्भ॒रोयज॑मानस्य॒सत्प॑ति॒र्विश्वा᳚सा॒मूधः॒सधि॒यामु॒दञ्च॑नः |{काश्यपो वत्सारः | विश्वदेवाः | जगती}

भर॑द्‌धे॒नूरस॑वच्छिश्रिये॒पयो᳚ऽनुब्रुवा॒णो,अध्ये᳚ति॒नस्व॒पन्(स्वाहा᳚) || 13 ||

योजा॒गार॒तमृचः॑कामयन्ते॒योजा॒गार॒तमु॒सामा᳚नियन्ति |{काश्यपो वत्सारः | विश्वदेवाः | त्रिष्टुप्}

योजा॒गार॒तम॒यंसोम॑आह॒तवा॒हम॑स्मिस॒ख्येन्यो᳚काः॒(स्वाहा᳚) || 14 ||

अ॒ग्निर्जा᳚गार॒तमृचः॑कामयन्ते॒ऽग्निर्जा᳚गार॒तमु॒सामा᳚नियन्ति |{काश्यपो वत्सारः | विश्वदेवाः | त्रिष्टुप्}

अ॒ग्निर्जा᳚गार॒तम॒यंसोम॑आह॒तवा॒हम॑स्मिस॒ख्येन्यो᳚काः॒(स्वाहा᳚) || 15 ||

[37] विदादिवइत्येकादशर्चस्य सूक्तस्यात्रेयः सदापृणो विश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - इंद्रसूर्यौ १ विश्वेदेवाः २ इंद्राग्नी १ विश्वेदेवाः ६ आपः १ एवं ११ (अत्रसूक्ते सदापृणर्षेर्यजतइत्यादि लिंगोक्तऋषिभिः समुच्चयइति केचित्) |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:45}{अनुवाक:4, सूक्त:1}
वि॒दादि॒वोवि॒ष्यन्नद्रि॑मु॒क्थैरा᳚य॒त्या,उ॒षसो᳚,अ॒र्चिनो᳚गुः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

अपा᳚वृतव्र॒जिनी॒रुत्‌स्व॑र्गा॒द्विदुरो॒मानु॑षीर्दे॒वआ᳚वः॒(स्वाहा᳚) || 1 || वर्ग:26

विसूर्यो᳚,अ॒मतिं॒नश्रियं᳚सा॒दोर्वाद्‌गवां᳚मा॒ताजा᳚न॒तीगा᳚त् |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

धन्व᳚र्णसोन॒द्य१॑(अः॒)खादो᳚अर्णाः॒स्थूणे᳚व॒सुमि॑तादृंहत॒द्यौः(स्वाहा᳚) || 2 ||

अ॒स्मा,उ॒क्थाय॒पर्व॑तस्य॒गर्भो᳚म॒हीनां᳚ज॒नुषे᳚पू॒र्व्याय॑ |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

विपर्व॑तो॒जिही᳚त॒साध॑त॒द्यौरा॒विवा᳚सन्तोदसयन्त॒भूम॒(स्वाहा᳚) || 3 ||

सू॒क्तेभि᳚र्वो॒वचो᳚भिर्दे॒वजु॑ष्टै॒रिन्द्रा॒न्व१॑(अ॒)ग्नी,अव॑सेहु॒वध्यै᳚ |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

उ॒क्थेभि॒र्हिष्मा᳚क॒वयः॑सुय॒ज्ञा,आ॒विवा᳚सन्तोम॒रुतो॒यज᳚न्ति॒(स्वाहा᳚) || 4 ||

एतो॒न्व१॑(अ॒)द्यसु॒ध्यो॒३॑(ओ॒)भवा᳚म॒प्रदु॒च्छुना᳚मिनवामा॒वरी᳚यः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

आ॒रेद्वेषां᳚सिसनु॒तर्द॑धा॒माऽया᳚म॒प्राञ्चो॒यज॑मान॒मच्छ॒(स्वाहा᳚) || 5 ||

एता॒धियं᳚कृ॒णवा᳚मासखा॒योऽप॒यामा॒ताँ,ऋ॑णु॒तव्र॒जंगोः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

यया॒मनु᳚र्विशिशि॒प्रंजि॒गाय॒यया᳚व॒णिग्व॒ङ्कुरापा॒पुरी᳚ष॒‌म्(स्वाहा᳚) || 6 || वर्ग:27

अनू᳚नो॒दत्र॒हस्त॑यतो॒,अद्रि॒रार्च॒न्‌येन॒दश॑मा॒सोनव॑ग्वाः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तंय॒तीस॒रमा॒गा,अ॑विन्द॒द्विश्वा᳚निस॒त्याङ्गि॑राश्चकार॒(स्वाहा᳚) || 7 ||

विश्वे᳚,अ॒स्याव्युषि॒माहि॑नायाः॒संयद्‌गोभि॒रङ्गि॑रसो॒नव᳚न्त |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

उत्स॑आसांपर॒मेस॒धस्थ॑ऋ॒तस्य॑प॒थास॒रमा᳚विद॒द्‌गाः॒(स्वाहा᳚) || 8 ||

आसूर्यो᳚यातुस॒प्ताश्वः॒,क्षेत्रं॒यद॑स्योर्वि॒यादी᳚र्घया॒थे |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

र॒घुःश्ये॒नःप॑तय॒दन्धो॒,अच्छा॒युवा᳚क॒विर्दी᳚दय॒द्‌गोषु॒गच्छ॒न्त्(स्वाहा᳚) || 9 ||

आसूर्यो᳚,अरुहच्छु॒क्रमर्णोऽयु॑क्त॒यद्ध॒रितो᳚वी॒तपृ॑ष्ठाः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

उ॒द्नाननाव॑मनयन्त॒धीरा᳚,आशृण्व॒तीरापो᳚,अ॒र्वाग॑तिष्ठ॒‌न्(स्वाहा᳚) || 10 ||

धियं᳚वो,अ॒प्सुद॑धिषेस्व॒र्षांययात॑र॒न्‌दश॑मा॒सोनव॑ग्वाः |{आत्रेयः सदापृणः | विश्वदेवाः | त्रिष्टुप्}

अ॒याधि॒यास्या᳚मदे॒वगो᳚पा,अ॒याधि॒यातु॑तुर्या॒मात्यंहः॒(स्वाहा᳚) || 11 ||

[38] हयोनेत्यष्टर्चस्यसूक्तस्यात्रेयःप्रतिक्षत्रोविश्वेदेवाजगती सप्तम्यष्टम्योर्देवपत्न्यः द्वितीयांत्येत्रिष्टुभौ | (भेदपक्षे-विश्वेदेवाः ६ देवपत्न्यः २ एवं ८) |{अष्टक:4, अध्याय:2}{मंडल:5, सूक्त:46}{अनुवाक:4, सूक्त:2}
हयो॒नवि॒द्वाँ,अ॑युजिस्व॒यंधु॒रितांव॑हामिप्र॒तर॑णीमव॒स्युव᳚म् |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

नास्या᳚वश्मिवि॒मुचं॒नावृतं॒पुन᳚र्वि॒द्वान्‌प॒थःपु॑रए॒तऋ॒जुने᳚षति॒(स्वाहा᳚) || 1 || वर्ग:28

अग्न॒इन्द्र॒वरु॑ण॒मित्र॒देवाः॒शर्धः॒प्रय᳚न्त॒मारु॑तो॒तवि॑ष्णो |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | त्रिष्टुप्}

उ॒भानास॑त्यारु॒द्रो,अध॒ग्नाःपू॒षाभगः॒सर॑स्वतीजुषन्त॒(स्वाहा᳚) || 2 ||

इ॒न्द्रा॒ग्नीमि॒त्रावरु॒णादि॑तिं॒स्वः॑पृथि॒वींद्यांम॒रुतः॒पर्व॑ताँ,अ॒पः |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

हु॒वेविष्णुं᳚पू॒षणं॒ब्रह्म॑ण॒स्पतिं॒भगं॒नुशंसं᳚सवि॒तार॑मू॒तये॒(स्वाहा᳚) || 3 ||

उ॒तनो॒विष्णु॑रु॒तवातो᳚,अ॒स्रिधो᳚द्रविणो॒दा,उ॒तसोमो॒मय॑स्करत् |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

उ॒तऋ॒भव॑उ॒तरा॒येनो᳚,अ॒श्विनो॒तत्वष्टो॒तविभ्वानु॑मंसते॒(स्वाहा᳚) || 4 ||

उ॒तत्यन्नो॒मारु॑तं॒शर्ध॒आग॑मद्दिविक्ष॒यंय॑ज॒तंब॒र्हिरा॒सदे᳚ |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

बृह॒स्पतिः॒शर्म॑पू॒षोतनो᳚यमद्वरू॒थ्य१॑(अं॒)वरु॑णोमि॒त्रो,अ᳚र्य॒मा(स्वाहा᳚) || 5 ||

उ॒तत्येनः॒पर्व॑तासःसुश॒स्तयः॑सुदी॒तयो᳚न॒द्य१॑(अ॒)स्त्राम॑णेभुवन् |{आत्रेयः प्रतिक्षत्रः | विश्वदेवाः | जगती}

भगो᳚विभ॒क्ताशव॒साव॒साग॑मदुरु॒व्यचा॒,अदि॑तिःश्रोतुमे॒हव॒‌म्(स्वाहा᳚) || 6 ||

दे॒वानां॒पत्नी᳚रुश॒तीर॑वन्तुनः॒प्राव᳚न्तुनस्तु॒जये॒वाज॑सातये |{आत्रेयः प्रतिक्षत्रः | देवपत्न्यः | जगती}

याःपार्थि॑वासो॒या,अ॒पामपि᳚व्र॒तेतानो᳚देवीःसुहवाः॒शर्म॑यच्छत॒(स्वाहा᳚) || 7 ||

उ॒तग्नाव्य᳚न्तुदे॒वप॑त्नीरिन्द्रा॒ण्य१॑(अ॒)ग्नाय्य॒श्विनी॒राट् |{आत्रेयः प्रतिक्षत्रः | देवपत्न्यः | त्रिष्टुप्}

आरोद॑सीवरुणा॒नीशृ॑णोतु॒व्यन्तु॑दे॒वीर्यऋ॒तुर्जनी᳚ना॒‌म्(स्वाहा᳚) || 8 ||

[39] प्रयुंजतीति सप्तर्चस्य सूक्तस्यात्रेयः प्रतिरथोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - उषाः १ सूर्यरश्मयः १ सूर्यः ३ विश्वेदेवाः १ मित्रावरुणाग्नयः १ एवं ७) |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:47}{अनुवाक:4, सूक्त:3}
प्र॒यु॒ञ्ज॒तीदि॒वए᳚तिब्रुवा॒णाम॒हीमा॒तादु॑हि॒तुर्बो॒धय᳚न्ती |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

आ॒विवा᳚सन्तीयुव॒तिर्म॑नी॒षापि॒तृभ्य॒आसद॑ने॒जोहु॑वाना॒(स्वाहा᳚) || 1 || वर्ग:1

अ॒जि॒रास॒स्तद॑प॒ईय॑माना,आतस्थि॒वांसो᳚,अ॒मृत॑स्य॒नाभि᳚म् |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

अ॒न॒न्तास॑उ॒रवो᳚वि॒श्वतः॑सीं॒परि॒द्यावा᳚पृथि॒वीय᳚न्ति॒पन्थाः᳚(स्वाहा᳚) || 2 ||

उ॒क्षास॑मु॒द्रो,अ॑रु॒षःसु॑प॒र्णःपूर्व॑स्य॒योनिं᳚पि॒तुरावि॑वेश |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

मध्ये᳚दि॒वोनिहि॑तः॒पृश्नि॒रश्मा॒विच॑क्रमे॒रज॑सस्पा॒त्यन्तौ॒(स्वाहा᳚) || 3 ||

च॒त्वार॑ईंबिभ्रतिक्षेम॒यन्तो॒दश॒गर्भं᳚च॒रसे᳚धापयन्ते |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

त्रि॒धात॑वःपर॒मा,अ॑स्य॒गावो᳚दि॒वश्च॑रन्ति॒परि॑स॒द्यो,अन्ता॒न्त्(स्वाहा᳚) || 4 ||

इ॒दंवपु᳚र्नि॒वच॑नंजनास॒श्चर᳚न्ति॒यन्न॒द्य॑स्त॒स्थुरापः॑ |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

द्वेयदीं᳚बिभृ॒तोमा॒तुर॒न्ये,इ॒हेह॑जा॒तेय॒म्या॒३॑(आ॒)सब᳚न्धू॒(स्वाहा᳚) || 5 ||

वित᳚न्वते॒धियो᳚,अस्मा॒,अपां᳚सि॒वस्त्रा᳚पु॒त्राय॑मा॒तरो᳚वयन्ति |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

उ॒प॒प्र॒क्षेवृष॑णो॒मोद॑मानादि॒वस्प॒थाव॒ध्वो᳚य॒न्त्यच्छ॒(स्वाहा᳚) || 6 ||

तद॑स्तुमित्रावरुणा॒तद॑ग्ने॒शंयोर॒स्मभ्य॑मि॒दम॑स्तुश॒स्तम् |{आत्रेयः प्रतिरथः | विश्वदेवाः | त्रिष्टुप्}

अ॒शी॒महि॑गा॒धमु॒तप्र॑ति॒ष्ठांनमो᳚दि॒वेबृ॑ह॒तेसाद॑नाय॒(स्वाहा᳚) || 7 ||

[40] कदुप्रियायेति पंचर्चस्य सूक्तस्यात्रेयः प्रतिभानुर्विश्वेदेवाजगती | (भेदपक्षे - विद्युतोग्निः १ उषाः १ इंद्रसूर्यौ १ अग्निः २ एवं ५) |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:48}{अनुवाक:4, सूक्त:4}
कदु॑प्रि॒याय॒धाम्ने᳚मनामहे॒स्वक्ष॑त्राय॒स्वय॑शसेम॒हेव॒यम् |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

आ॒मे॒न्यस्य॒रज॑सो॒यद॒भ्रआँ,अ॒पोवृ॑णा॒नावि॑त॒नोति॑मा॒यिनी॒(स्वाहा᳚) || 1 || वर्ग:2

ता,अ॑त्नतव॒युनं᳚वी॒रव॑क्षणंसमा॒न्यावृ॒तया॒विश्व॒मारजः॑ |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

अपो॒,अपा᳚ची॒रप॑रा॒,अपे᳚जते॒प्रपूर्वा᳚भिस्तिरतेदेव॒युर्जनः॒(स्वाहा᳚) || 2 ||

आग्राव॑भिरह॒न्ये᳚भिर॒क्तुभि॒र्वरि॑ष्ठं॒वज्र॒माजि॑घर्तिमा॒यिनि॑ |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

श॒तंवा॒यस्य॑प्र॒चर॒न्‌त्स्वेदमे᳚संव॒र्तय᳚न्तो॒विच॑वर्तय॒न्नहा॒(स्वाहा᳚) || 3 ||

ताम॑स्यरी॒तिंप॑र॒शोरि॑व॒प्रत्यनी᳚कमख्यंभु॒जे,अ॑स्य॒वर्प॑सः |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

सचा॒यदि॑पितु॒मन्त॑मिव॒क्षयं॒रत्नं॒दधा᳚ति॒भर॑हूतयेवि॒शे(स्वाहा᳚) || 4 ||

सजि॒ह्वया॒चतु॑रनीकऋञ्जते॒चारु॒वसा᳚नो॒वरु॑णो॒यत᳚न्न॒रिम् |{आत्रेयः प्रतिभानुः | विश्वदेवाः | जगती}

नतस्य॑विद्मपुरुष॒त्वता᳚व॒यंयतो॒भगः॑सवि॒तादाति॒वार्य॒‌म्(स्वाहा᳚) || 5 ||

[41] देवंवइति पंचर्चस्य सूक्तस्यात्रेयः प्रतिप्रभुर्विश्वेदेवास्त्रिष्टुप् अंत्यातृणपाणिः | (भेदपक्षे - विश्वेदेवाः १ सूर्यः १ विश्वेदेवाः ३ एवं ५) |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:49}{अनुवाक:4, सूक्त:5}
दे॒वंवो᳚,अ॒द्यस॑वि॒तार॒मेषे॒भगं᳚च॒रत्नं᳚वि॒भज᳚न्तमा॒योः |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

आवां᳚नरापुरुभुजाववृत्यांदि॒वेदि॑वेचिदश्विनासखी॒यन्(स्वाहा᳚) || 1 || वर्ग:3

प्रति॑प्र॒याण॒मसु॑रस्यवि॒द्वान्त्सू॒क्तैर्दे॒वंस॑वि॒तारं᳚दुवस्य |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

उप॑ब्रुवीत॒नम॑साविजा॒नञ्ज्येष्ठं᳚च॒रत्नं᳚वि॒भज᳚न्तमा॒योः(स्वाहा᳚) || 2 ||

अ॒द॒त्र॒याद॑यते॒वार्या᳚णिपू॒षाभगो॒,अदि॑ति॒र्वस्त॑उ॒स्रः |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

इन्द्रो॒विष्णु॒र्वरु॑णोमि॒त्रो,अ॒ग्निरहा᳚निभ॒द्राज॑नयन्तद॒स्माः(स्वाहा᳚) || 3 ||

तन्नो᳚,अन॒र्वास॑वि॒तावरू᳚थं॒तत्‌सिन्ध॑वइ॒षय᳚न्तो॒,अनु॑ग्मन् |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | त्रिष्टुप्}

उप॒यद्‌वोचे᳚,अध्व॒रस्य॒होता᳚रा॒यःस्या᳚म॒पत॑यो॒वाज॑रत्नाः॒(स्वाहा᳚) || 4 ||

प्रयेवसु॑भ्य॒ईव॒दानमो॒दुर्येमि॒त्रेवरु॑णेसू॒क्तवा᳚चः |{आत्रेयः प्रतिप्रभुः | विश्वदेवाः | तृणपाणिः}

अवै॒त्वभ्वं᳚कृणु॒तावरी᳚योदि॒वस्पृ॑थि॒व्योरव॑सामदेम॒(स्वाहा᳚) || 5 ||

[42] विश्वोदेवस्येति पंचर्चस्य सूक्तस्य स्वस्त्यात्रेयोविश्वेदेवाअनुष्टुप्‌अंत्यापङ्क्तिः | (भेदपक्षे - सविता २ विश्वेदेवाः १ सविता २ एवं ५) |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:50}{अनुवाक:4, सूक्त:6}
विश्वो᳚दे॒वस्य॑ने॒तुर्मर्तो᳚वुरीतस॒ख्यम् |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

विश्वो᳚रा॒यइ॑षुध्यतिद्यु॒म्नंवृ॑णीतपु॒ष्यसे॒(स्वाहा᳚) || 1 || वर्ग:4

तेते᳚देवनेत॒र्येचे॒माँ,अ॑नु॒शसे᳚ |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

तेरा॒यातेह्या॒३॑(आ॒)पृचे॒सचे᳚महिसच॒थ्यैः᳚(स्वाहा᳚) || 2 ||

अतो᳚न॒आनॄनति॑थी॒नतः॒पत्नी᳚र्दशस्यत |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

आ॒रेविश्वं᳚पथे॒ष्ठांद्वि॒षोयु॑योतु॒यूयु॑विः॒(स्वाहा᳚) || 3 ||

यत्र॒वह्नि॑र॒भिहि॑तोदु॒द्रव॒द्‌द्रोण्यः॑प॒शुः |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

नृ॒मणा᳚वी॒रप॒स्त्योऽर्णा॒धीरे᳚व॒सनि॑ता॒(स्वाहा᳚) || 4 ||

ए॒षते᳚देवनेता॒रथ॒स्पतिः॒शंर॒यिः |{स्वस्त्यात्रेयः | विश्वदेवाः | पङ्क्तिः}

शंरा॒येशंस्व॒स्तय॑इषः॒स्तुतो᳚मनामहेदेव॒स्तुतो᳚मनामहे॒(स्वाहा᳚) || 5 ||

[43] अग्नेसुतस्येति पंचदशर्चस्य सूक्तस्य स्वस्त्यात्रेयो विश्वेदेवाश्चतुर्थीषष्टीसप्तमीनामिंद्रवायू पंचम्यावायुः आद्याश्चतस्रो गायत्र्यः पंचम्यादिषळुष्णिहः एकादश्यादितिस्रोजगत्यः (त्रिष्टुभोवा) अंत्येद्वेअनुष्टुभौ | (भेदपक्षे - अग्निः २ विश्वेदेवाः १ इंद्रवायू १ वायुः १ इंद्रवायू २ अग्निः ३ विश्वेदेवाः ५ एवं १५) |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:51}{अनुवाक:4, सूक्त:7}
अग्ने᳚सु॒तस्य॑पी॒तये॒विश्वै॒रूमे᳚भि॒राग॑हि |{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री}

दे॒वेभि᳚र्ह॒व्यदा᳚तये॒(स्वाहा᳚) || 1 || वर्ग:5

ऋत॑धीतय॒आग॑त॒सत्य॑धर्माणो,अध्व॒रम् |{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री}

अ॒ग्नेःपि॑बतजि॒ह्वया॒(स्वाहा᳚) || 2 ||

विप्रे᳚भिर्विप्रसन्त्यप्रात॒र्याव॑भि॒राग॑हि |{स्वस्त्यात्रेयः | विश्वदेवाः | गायत्री}

दे॒वेभिः॒सोम॑पीतये॒(स्वाहा᳚) || 3 ||

अ॒यंसोम॑श्च॒मूसु॒तोऽम॑त्रे॒परि॑षिच्यते |{स्वस्त्यात्रेयः | इंद्रवायू | गायत्री}

प्रि॒यइन्द्रा᳚यवा॒यवे॒(स्वाहा᳚) || 4 ||

वाय॒वाया᳚हिवी॒तये᳚जुषा॒णोह॒व्यदा᳚तये |{स्वस्त्यात्रेयः | वायुः | उष्णिक्}

पिबा᳚सु॒तस्यान्ध॑सो,अ॒भिप्रयः॒(स्वाहा᳚) || 5 ||

इन्द्र॑श्चवायवेषांसु॒तानां᳚पी॒तिम᳚र्हथः |{स्वस्त्यात्रेयः | इंद्रवायू | उष्णिक्}

ताञ्जु॑षेथामरे॒पसा᳚व॒भिप्रयः॒(स्वाहा᳚) || 6 || वर्ग:6

सु॒ता,इन्द्रा᳚यवा॒यवे॒सोमा᳚सो॒दध्या᳚शिरः |{स्वस्त्यात्रेयः | इंद्रवायू | उष्णिक्}

नि॒म्नंनय᳚न्ति॒सिन्ध॑वो॒ऽभिप्रयः॒(स्वाहा᳚) || 7 ||

स॒जूर्विश्वे᳚भिर्दे॒वेभि॑र॒श्विभ्या᳚मु॒षसा᳚स॒जूः |{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्}

आया᳚ह्यग्ने,अत्रि॒वत्सु॒तेर॑ण॒(स्वाहा᳚) || 8 ||

स॒जूर्मि॒त्रावरु॑णाभ्यांस॒जूःसोमे᳚न॒विष्णु॑ना |{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्}

आया᳚ह्यग्ने,अत्रि॒वत्सु॒तेर॑ण॒(स्वाहा᳚) || 9 ||

स॒जूरा᳚दि॒त्यैर्वसु॑भिःस॒जूरिन्द्रे᳚णवा॒युना᳚ |{स्वस्त्यात्रेयः | विश्वदेवाः | उष्णिक्}

आया᳚ह्यग्ने,अत्रि॒वत्सु॒तेर॑ण॒(स्वाहा᳚) || 10 ||

स्व॒स्तिनो᳚मिमीताम॒श्विना॒भगः॑स्व॒स्तिदे॒व्यदि॑तिरन॒र्वणः॑ |{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा}

स्व॒स्तिपू॒षा,असु॑रोदधातुनःस्व॒स्तिद्यावा᳚पृथि॒वीसु॑चे॒तुना॒(स्वाहा᳚) || 11 || वर्ग:7

स्व॒स्तये᳚वा॒युमुप॑ब्रवामहै॒सोमं᳚स्व॒स्तिभुव॑नस्य॒यस्पतिः॑ |{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा}

बृह॒स्पतिं॒सर्व॑गणंस्व॒स्तये᳚स्व॒स्तय॑आदि॒त्यासो᳚भवन्तुनः॒(स्वाहा᳚) || 12 ||

विश्वे᳚दे॒वानो᳚,अ॒द्यास्व॒स्तये᳚वैश्वान॒रोवसु॑र॒ग्निःस्व॒स्तये᳚ |{स्वस्त्यात्रेयः | विश्वदेवाः | जगती त्रिष्टुभोवा}

दे॒वा,अ॑वन्त्वृ॒भवः॑स्व॒स्तये᳚स्व॒स्तिनो᳚रु॒द्रःपा॒त्वंह॑सः॒(स्वाहा᳚) || 13 ||

स्व॒स्तिमि॑त्रावरुणास्व॒स्तिप॑थ्येरेवति |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

स्व॒स्तिन॒इन्द्र॑श्चा॒ग्निश्च॑स्व॒स्तिनो᳚,अदितेकृधि॒(स्वाहा᳚) || 14 ||

स्व॒स्तिपन्था॒मनु॑चरेमसूर्याचन्द्र॒मसा᳚विव |{स्वस्त्यात्रेयः | विश्वदेवाः | अनुष्टुप्}

पुन॒र्दद॒ताघ्न॑ताजान॒तासंग॑मेमहि॒(स्वाहा᳚) || 15 ||

[44] प्रश्यावाश्वेति सप्तदशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोनुष्टुप् षष्ठीषोडशीसप्तदश्यःपंक्त्यः |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:52}{अनुवाक:4, सूक्त:8}
प्रश्या᳚वाश्वधृष्णु॒याऽर्चा᳚म॒रुद्भि॒रृक्व॑भिः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

ये,अ॑द्रो॒घम॑नुष्व॒धंश्रवो॒मद᳚न्तिय॒ज्ञियाः᳚(स्वाहा᳚) || 1 || वर्ग:8

तेहिस्थि॒रस्य॒शव॑सः॒सखा᳚यः॒सन्ति॑धृष्णु॒या |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

तेयाम॒न्नाधृ॑ष॒द्विन॒स्त्मना᳚पान्ति॒शश्व॑तः॒(स्वाहा᳚) || 2 ||

तेस्प॒न्द्रासो॒नोक्षणोऽति॑ष्कन्दन्ति॒शर्व॑रीः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

म॒रुता॒मधा॒महो᳚दि॒विक्ष॒माच॑मन्महे॒(स्वाहा᳚) || 3 ||

म॒रुत्सु॑वोदधीमहि॒स्तोमं᳚य॒ज्ञंच॑धृष्णु॒या |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

विश्वे॒येमानु॑षायु॒गापान्ति॒मर्त्यं᳚रि॒षः(स्वाहा᳚) || 4 ||

अर्ह᳚न्तो॒येसु॒दान॑वो॒नरो॒,असा᳚मिशवसः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

प्रय॒ज्ञंय॒ज्ञिये᳚भ्योदि॒वो,अ॑र्चाम॒रुद्भ्यः॒(स्वाहा᳚) || 5 ||

आरु॒क्मैरायु॒धानर॑ऋ॒ष्वा,ऋ॒ष्टीर॑सृक्षत |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

अन्वे᳚नाँ॒,अह॑वि॒द्युतो᳚म॒रुतो॒जज्झ॑तीरिवभा॒नुर॑र्त॒त्मना᳚दि॒वः(स्वाहा᳚) || 6 || वर्ग:9

येवा᳚वृ॒धन्त॒पार्थि॑वा॒यउ॒राव॒न्तरि॑क्ष॒आ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

वृ॒जने᳚वान॒दीनां᳚स॒धस्थे᳚वाम॒होदि॒वः(स्वाहा᳚) || 7 ||

शर्धो॒मारु॑त॒मुच्छं᳚सस॒त्यश॑वस॒मृभ्व॑सम् |{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः}

उ॒तस्म॒तेशु॒भेनरः॒प्रस्प॒न्द्रायु॑जत॒त्मना॒(स्वाहा᳚) || 8 ||

उ॒तस्म॒तेपरु॑ष्ण्या॒मूर्णा᳚वसतशु॒न्ध्यवः॑ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

उ॒तप॒व्यारथा᳚ना॒मद्रिं᳚भिन्द॒न्त्योज॑सा॒(स्वाहा᳚) || 9 ||

आप॑थयो॒विप॑थ॒योऽन्त॑स्पथा॒,अनु॑पथाः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

ए॒तेभि॒र्मह्यं॒नाम॑भिर्य॒ज्ञंवि॑ष्टा॒रओ᳚हते॒(स्वाहा᳚) || 10 ||

अधा॒नरो॒न्यो᳚ह॒तेऽधा᳚नि॒युत॑ओहते |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

अधा॒पारा᳚वता॒,इति॑चि॒त्रारू॒पाणि॒दर्श्या॒(स्वाहा᳚) || 11 || वर्ग:10

छ॒न्दः॒स्तुभः॑कुभ॒न्यव॒उत्स॒माकी॒रिणो᳚नृतुः |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

तेमे॒केचि॒न्नता॒यव॒ऊमा᳚,आसन्‌दृ॒शित्वि॒षे(स्वाहा᳚) || 12 ||

यऋ॒ष्वा,ऋ॒ष्टिवि॑द्युतःक॒वयः॒सन्ति॑वे॒धसः॑ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

तमृ॑षे॒मारु॑तंग॒णंन॑म॒स्यार॒मया᳚गि॒रा(स्वाहा᳚) || 13 ||

अच्छ॑ऋषे॒मारु॑तंग॒णंदा॒नामि॒त्रंनयो॒षणा᳚ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

दि॒वोवा᳚धृष्णव॒ओज॑सास्तु॒ताधी॒भिरि॑षण्यत॒(स्वाहा᳚) || 14 ||

नूम᳚न्वा॒नए᳚षांदे॒वाँ,अच्छा॒नव॒क्षणा᳚ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

दा॒नास॑चेतसू॒रिभि॒र्याम॑श्रुतेभिर॒ञ्जिभिः॒(स्वाहा᳚) || 15 ||

प्रयेमे᳚बन्ध्वे॒षेगांवोच᳚न्तसू॒रयः॒पृश्निं᳚वोचन्तमा॒तर᳚म् |{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः}

अधा᳚पि॒तर॑मि॒ष्मिणं᳚रु॒द्रंवो᳚चन्त॒शिक्व॑सः॒(स्वाहा᳚) || 16 ||

स॒प्तमे᳚स॒प्तशा॒किन॒एक॑मेकाश॒ताद॑दुः |{आत्रेयः श्यावाश्वः | मरुतः | पङ्क्तिः}

य॒मुना᳚या॒मधि॑श्रु॒तमुद्राधो॒गव्यं᳚मृजे॒निराधो॒,अश्व्यं᳚मृजे॒(स्वाहा᳚) || 17 ||

[45] कोवेदेति षोळशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतः क्रमेणककुप्‌बृहत्यनुष्टुप्पुर‌उष्णिक्ककुप्‌ सतोबृहती सतोबृहती गायत्री सतोबृहती ककुप्‌ककुब्गायत्री सतोबृहती सतोबृहती ककुप्‌ सतोबृहत्यः |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:53}{अनुवाक:4, सूक्त:9}
कोवे᳚द॒जान॑मेषां॒कोवा᳚पु॒रासु॒म्नेष्वा᳚सम॒रुता᳚म् |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

यद्‌यु॑यु॒ज्रेकि॑ला॒स्य॑१(अः॒)(स्वाहा᳚) || 1 || वर्ग:11

ऐतान्‌रथे᳚षुत॒स्थुषः॒कःशु॑श्रावक॒थाय॑युः |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

कस्मै᳚सस्रुःसु॒दासे॒,अन्वा॒पय॒इळा᳚भिर्वृ॒ष्टयः॑स॒ह(स्वाहा᳚) || 2 ||

तेम॑आहु॒र्यआ᳚य॒युरुप॒द्युभि॒र्विभि॒र्मदे᳚ |{आत्रेयः श्यावाश्वः | मरुतः | अनुष्टुप्}

नरो॒मर्या᳚,अरे॒पस॑इ॒मान्‌पश्य॒न्निति॑ष्टुहि॒(स्वाहा᳚) || 3 ||

ये,अ॒ञ्जिषु॒येवाशी᳚षु॒स्वभा᳚नवःस्र॒क्षुरु॒क्मेषु॑खा॒दिषु॑ |{आत्रेयः श्यावाश्वः | मरुतः | पुरउष्णिक्}

श्रा॒यारथे᳚षु॒धन्व॑सु॒(स्वाहा᳚) || 4 ||

यु॒ष्माकं᳚स्मा॒रथाँ॒,अनु॑मु॒देद॑धेमरुतोजीरदानवः |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

वृ॒ष्टीद्यावो᳚य॒तीरि॑व॒(स्वाहा᳚) || 5 ||

आयंनरः॑सु॒दान॑वोददा॒शुषे᳚दि॒वःकोश॒मचु॑च्यवुः |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

विप॒र्जन्यं᳚सृजन्ति॒रोद॑सी॒,अनु॒धन्व॑नायन्तिवृ॒ष्टयः॒(स्वाहा᳚) || 6 || वर्ग:12

त॒तृ॒दा॒नाःसिन्ध॑वः॒,क्षोद॑सा॒रजः॒प्रस॑स्रुर्धे॒नवो᳚यथा |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

स्य॒न्ना,अश्वा᳚,इ॒वाध्व॑नोवि॒मोच॑ने॒वियद्‌वर्त᳚न्तए॒न्य॑१(अः॒)(स्वाहा᳚) || 7 ||

आया᳚तमरुतोदि॒वआन्तरि॑क्षाद॒मादु॒त |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

माव॑स्थातपरा॒वतः॒(स्वाहा᳚) || 8 ||

मावो᳚र॒सानि॑तभा॒कुभा॒क्रुमु॒र्मावः॒सिन्धु॒र्निरी᳚रमत् |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

मावः॒परि॑ष्ठात्‌स॒रयुः॑पुरी॒षिण्य॒स्मे,इत्‌सु॒म्नम॑स्तुवः॒(स्वाहा᳚) || 9 ||

तंवः॒शर्धं॒रथा᳚नांत्वे॒षंग॒णंमारु॑तं॒नव्य॑सीनाम् |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

अनु॒प्रय᳚न्तिवृ॒ष्टयः॒(स्वाहा᳚) || 10 ||

शर्धं᳚शर्धंवएषां॒व्रातं᳚व्रातंग॒णंग॑णंसुश॒स्तिभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

अनु॑क्रामेमधी॒तिभिः॒(स्वाहा᳚) || 11 || वर्ग:13

कस्मा᳚,अ॒द्यसुजा᳚तायरा॒तह᳚व्याय॒प्रय॑युः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

ए॒नायामे᳚नम॒रुतः॒(स्वाहा᳚) || 12 ||

येन॑तो॒काय॒तन॑यायधा॒न्य१॑(अं॒)बीजं॒वह॑ध्वे॒,अक्षि॑तम् |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

अ॒स्मभ्यं॒तद्‌ध॑त्तन॒यद्व॒ईम॑हे॒राधो᳚वि॒श्वायु॒सौभ॑ग॒‌म्(स्वाहा᳚) || 13 ||

अती᳚यामनि॒दस्ति॒रःस्व॒स्तिभि᳚र्हि॒त्वाव॒द्यमरा᳚तीः |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

वृ॒ष्ट्वीशंयोराप॑उ॒स्रिभे᳚ष॒जंस्याम॑मरुतःस॒ह(स्वाहा᳚) || 14 ||

सु॒दे॒वःस॑महासतिसु॒वीरो᳚नरोमरुतः॒समर्त्यः॑ |{आत्रेयः श्यावाश्वः | मरुतः | ककुप्}

यंत्राय॑ध्वे॒स्याम॒ते(स्वाहा᳚) || 15 ||

स्तु॒हिभो॒जान्‌त्स्तु॑व॒तो,अ॑स्य॒याम॑नि॒रण॒न्‌गावो॒नयव॑से |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

य॒तःपूर्वाँ᳚,इव॒सखीँ॒रनु॑ह्वयगि॒रागृ॑णीहिका॒मिनः॒(स्वाहा᳚) || 16 ||

[46] प्रशर्धायेति पंचदशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोजगती चतुर्दशीत्रिष्टुप् |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:54}{अनुवाक:4, सूक्त:10}
प्रशर्धा᳚य॒मारु॑ताय॒स्वभा᳚नवइ॒मांवाच॑मनजापर्वत॒च्युते᳚ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

घ॒र्म॒स्तुभे᳚दि॒वआपृ॑ष्ठ॒यज्व॑नेद्यु॒म्नश्र॑वसे॒महि॑नृ॒म्णम॑र्चत॒(स्वाहा᳚) || 1 || वर्ग:14

प्रवो᳚मरुतस्तवि॒षा,उ॑द॒न्यवो᳚वयो॒वृधो᳚,अश्व॒युजः॒परि॑ज्रयः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

संवि॒द्युता॒दध॑ति॒वाश॑तित्रि॒तःस्वर॒न्त्यापो॒ऽवना॒परि॑ज्रयः॒(स्वाहा᳚) || 2 ||

वि॒द्युन्म॑हसो॒नरो॒,अश्म॑दिद्यवो॒वात॑त्विषोम॒रुतः॑पर्वत॒च्युतः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अ॒ब्द॒याचि॒न्मुहु॒राह्रा᳚दुनी॒वृतः॑स्त॒नय॑दमारभ॒सा,उदो᳚जसः॒(स्वाहा᳚) || 3 ||

व्य१॑(अ॒)क्तून्‌रु॑द्रा॒व्यहा᳚निशिक्वसो॒व्य१॑(अ॒)न्तरि॑क्षं॒विरजां᳚सिधूतयः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

वियदज्राँ॒,अज॑थ॒नाव॑ईंयथा॒विदु॒र्गाणि॑मरुतो॒नाह॑रिष्यथ॒(स्वाहा᳚) || 4 ||

तद्‌वी॒र्यं᳚वोमरुतोमहित्व॒नंदी॒र्घंत॑तान॒सूर्यो॒नयोज॑नम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

एता॒नयामे॒,अगृ॑भीतशोचि॒षोऽन॑श्वदां॒यन्न्यया᳚तनागि॒रिम्(स्वाहा᳚) || 5 ||

अभ्रा᳚जि॒शर्धो᳚मरुतो॒यद᳚र्ण॒संमोष॑थावृ॒क्षंक॑प॒नेव॑वेधसः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अध॑स्मानो,अ॒रम॑तिंसजोषस॒श्चक्षु॑रिव॒यन्त॒मनु॑नेषथासु॒गम्(स्वाहा᳚) || 6 || वर्ग:15

नसजी᳚यतेमरुतो॒नह᳚न्यते॒नस्रे᳚धति॒नव्य॑थते॒नरि॑ष्यति |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

नास्य॒राय॒उप॑दस्यन्ति॒नोतय॒ऋषिं᳚वा॒यंराजा᳚नंवा॒सुषू᳚दथ॒(स्वाहा᳚) || 7 ||

नि॒युत्व᳚न्तोग्राम॒जितो॒यथा॒नरो᳚ऽर्य॒मणो॒नम॒रुतः॑कब॒न्धिनः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

पिन्व॒न्त्युत्सं॒यदि॒नासो॒,अस्व॑र॒न्व्यु᳚न्दन्तिपृथि॒वींमध्वो॒,अन्ध॑सा॒(स्वाहा᳚) || 8 ||

प्र॒वत्व॑ती॒यंपृ॑थि॒वीम॒रुद्भ्यः॑प्र॒वत्व॑ती॒द्यौर्भ॑वतिप्र॒यद्भ्यः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

प्र॒वत्व॑तीःप॒थ्या᳚,अ॒न्तरि॑क्ष्याःप्र॒वत्व᳚न्तः॒पर्व॑ताजी॒रदा᳚नवः॒(स्वाहा᳚) || 9 ||

यन्म॑रुतःसभरसःस्वर्णरः॒सूर्य॒उदि॑ते॒मद॑थादिवोनरः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

नवोऽश्वाः᳚श्रथय॒न्ताह॒सिस्र॑तःस॒द्यो,अ॒स्याध्व॑नःपा॒रम॑श्नुथ॒(स्वाहा᳚) || 10 ||

अंसे᳚षुवऋ॒ष्टयः॑प॒त्सुखा॒दयो॒वक्ष॑स्सुरु॒क्माम॑रुतो॒रथे॒शुभः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अ॒ग्निभ्रा᳚जसोवि॒द्युतो॒गभ॑स्त्योः॒शिप्राः᳚शी॒र्षसु॒वित॑ताहिर॒ण्ययीः᳚(स्वाहा᳚) || 11 || वर्ग:16

तंनाक॑म॒र्यो,अगृ॑भीतशोचिषं॒रुश॒त्‌पिप्प॑लंमरुतो॒विधू᳚नुथ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

सम॑च्यन्तवृ॒जनाति॑त्विषन्त॒यत्स्वर᳚न्ति॒घोषं॒वित॑तमृता॒यवः॒(स्वाहा᳚) || 12 ||

यु॒ष्माद॑त्तस्यमरुतोविचेतसोरा॒यःस्या᳚मर॒थ्यो॒३॑(ओ॒)वय॑स्वतः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

नयोयुच्छ॑तिति॒ष्यो॒३॑(ओ॒)यथा᳚दि॒वो॒३॑(ओ॒)ऽस्मेरा᳚रन्तमरुतःसह॒स्रिण॒‌म्(स्वाहा᳚) || 13 ||

यू॒यंर॒यिंम॑रुतःस्पा॒र्हवी᳚रंयू॒यमृषि॑मवथ॒साम॑विप्रम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

यू॒यमर्व᳚न्तंभर॒ताय॒वाजं᳚यू॒यंध॑त्थ॒राजा᳚नंश्रुष्टि॒मन्त॒‌म्(स्वाहा᳚) || 14 ||

तद्‌वो᳚यामि॒द्रवि॑णंसद्यऊतयो॒येना॒स्व१॑(अ॒)र्णत॒तना᳚म॒नॄँर॒भि |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

इ॒दंसुमे᳚मरुतोहर्यता॒वचो॒यस्य॒तरे᳚म॒तर॑साश॒तंहिमाः᳚(स्वाहा᳚) || 15 ||

[47] प्रयज्यवइति दशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतो जगत्यंत्यात्रिष्टुप् |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:55}{अनुवाक:4, सूक्त:11}
प्रय॑ज्यवोम॒रुतो॒भ्राज॑दृष्टयोबृ॒हद्वयो᳚दधिरेरु॒क्मव॑क्षसः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

ईय᳚न्ते॒,अश्वैः᳚सु॒यमे᳚भिरा॒शुभिः॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 1 || वर्ग:17

स्व॒यंद॑धिध्वे॒तवि॑षीं॒यथा᳚वि॒दबृ॒हन्म॑हान्तउर्वि॒याविरा᳚जथ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒तान्तरि॑क्षंममिरे॒व्योज॑सा॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 2 ||

सा॒कंजा॒ताःसु॒भ्वः॑सा॒कमु॑क्षि॒ताःश्रि॒येचि॒दाप्र॑त॒रंवा᳚वृधु॒र्नरः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

वि॒रो॒किणः॒सूर्य॑स्येवर॒श्मयः॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 3 ||

आ॒भू॒षेण्यं᳚वोमरुतोमहित्व॒नंदि॑दृ॒क्षेण्यं॒सूर्य॑स्येव॒चक्ष॑णम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒तो,अ॒स्माँ,अ॑मृत॒त्वेद॑धातन॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 4 ||

उदी᳚रयथामरुतःसमुद्र॒तोयू॒यंवृ॒ष्टिंव॑र्षयथापुरीषिणः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

नवो᳚दस्रा॒,उप॑दस्यन्तिधे॒नवः॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 5 ||

यदश्वा᳚न्‌धू॒र्षुपृष॑ती॒रयु॑ग्ध्वंहिर॒ण्यया॒न्‌प्रत्यत्काँ॒,अमु॑ग्ध्वम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

विश्वा॒,इत्‌स्पृधो᳚मरुतो॒व्य॑स्यथ॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 6 || वर्ग:18

नपर्व॑ता॒नन॒द्यो᳚वरन्तवो॒यत्राचि॑ध्वंमरुतो॒गच्छ॒थेदु॒तत् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒तद्यावा᳚पृथि॒वीया᳚थना॒परि॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 7 ||

यत्‌पू॒र्व्यंम॑रुतो॒यच्च॒नूत॑नं॒यदु॒द्यते᳚वसवो॒यच्च॑श॒स्यते᳚ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

विश्व॑स्य॒तस्य॑भवथा॒नवे᳚दसः॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 8 ||

मृ॒ळत॑नोमरुतो॒माव॑धिष्टना॒ऽस्मभ्यं॒शर्म॑बहु॒लंविय᳚न्तन |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अधि॑स्तो॒त्रस्य॑स॒ख्यस्य॑गातन॒शुभं᳚या॒तामनु॒रथा᳚,अवृत्सत॒(स्वाहा᳚) || 9 ||

यू॒यम॒स्मान्‌न॑यत॒वस्यो॒,अच्छा॒निरं᳚ह॒तिभ्यो᳚मरुतोगृणा॒नाः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

जु॒षध्वं᳚नोह॒व्यदा᳚तिंयजत्राव॒यंस्या᳚म॒पत॑योरयी॒णाम्(स्वाहा᳚) || 10 ||

[48] अग्नेशर्धंतमिति नवर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोबृहती तृतीया सप्तम्यौसतोबृहत्यौ |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:56}{अनुवाक:4, सूक्त:12}
अग्ने॒शर्ध᳚न्त॒माग॒णंपि॒ष्टंरु॒क्मेभि॑र॒ञ्जिभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

विशो᳚,अ॒द्यम॒रुता॒मव॑ह्वयेदि॒वश्चि॑द्‌रोच॒नादधि॒(स्वाहा᳚) || 1 || वर्ग:19

यथा᳚चि॒न्मन्य॑सेहृ॒दातदिन्मे᳚जग्मुरा॒शसः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

येते॒नेदि॑ष्ठं॒हव॑नान्या॒गम॒न्तान्व॑र्धभी॒मसं᳚दृशः॒(स्वाहा᳚) || 2 ||

मी॒ळ्हुष्म॑तीवपृथि॒वीपरा᳚हता॒मद᳚न्त्येत्य॒स्मदा |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

ऋक्षो॒नवो᳚मरुतः॒शिमी᳚वाँ॒,अमो᳚दु॒ध्रोगौरि॑वभीम॒युः(स्वाहा᳚) || 3 ||

नियेरि॒णन्त्योज॑सा॒वृथा॒गावो॒नदु॒र्धुरः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

अश्मा᳚नंचित्‌स्व॒र्य१॑(अं॒)पर्व॑तंगि॒रिंप्रच्या᳚वयन्ति॒याम॑भिः॒(स्वाहा᳚) || 4 ||

उत्ति॑ष्ठनू॒नमे᳚षां॒स्तोमैः॒समु॑क्षितानाम् |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

म॒रुतां᳚पुरु॒तम॒मपू᳚र्व्यं॒गवां॒सर्ग॑मिवह्वये॒(स्वाहा᳚) || 5 ||

यु॒ङ्ग्ध्वंह्यरु॑षी॒रथे᳚यु॒ङ्ग्ध्वंरथे᳚षुरो॒हितः॑ |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

यु॒ङ्ग्ध्वंहरी᳚,अजि॒राधु॒रिवोळ्ह॑वे॒वहि॑ष्ठाधु॒रिवोळ्ह॑वे॒(स्वाहा᳚) || 6 || वर्ग:20

उ॒तस्यवा॒ज्य॑रु॒षस्तु॑वि॒ष्वणि॑रि॒हस्म॑धायिदर्श॒तः |{आत्रेयः श्यावाश्वः | मरुतः | सतोबृहती}

मावो॒यामे᳚षुमरुतश्चि॒रंक॑र॒त्प्रतंरथे᳚षुचोदत॒(स्वाहा᳚) || 7 ||

रथं॒नुमारु॑तंव॒यंश्र॑व॒स्युमाहु॑वामहे |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

आयस्मि᳚न्‌त॒स्थौसु॒रणा᳚नि॒बिभ्र॑ती॒सचा᳚म॒रुत्सु॑रोद॒सी(स्वाहा᳚) || 8 ||

तंवः॒शर्धं᳚रथे॒शुभं᳚त्वे॒षंप॑न॒स्युमाहु॑वे |{आत्रेयः श्यावाश्वः | मरुतः | बृहती}

यस्मि॒न्‌त्सुजा᳚तासु॒भगा᳚मही॒यते॒सचा᳚म॒रुत्सु॑मीळ्हु॒षी(स्वाहा᳚) || 9 ||

[49] आरुद्रासइत्यष्टर्चस्यसूक्तस्यात्रेयः श्यावाश्वोमरुतोजगत्यंत्येद्वेत्रिष्टुभौ |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:57}{अनुवाक:5, सूक्त:1}
आरु॑द्रास॒इन्द्र॑वन्तःस॒जोष॑सो॒हिर᳚ण्यरथाःसुवि॒ताय॑गन्तन |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

इ॒यंवो᳚,अ॒स्मत्‌प्रति॑हर्यतेम॒तिस्तृ॒ष्णजे॒नदि॒वउत्सा᳚,उद॒न्यवे॒(स्वाहा᳚) || 1 || वर्ग:21

वाशी᳚मन्तऋष्टि॒मन्तो᳚मनी॒षिणः॑सु॒धन्वा᳚न॒इषु॑मन्तोनिष॒ङ्गिणः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

स्वश्वाः᳚स्थसु॒रथाः᳚पृश्निमातरःस्वायु॒धाम॑रुतोयाथना॒शुभ॒‌म्(स्वाहा᳚) || 2 ||

धू॒नु॒थद्यांपर्व॑तान्दा॒शुषे॒वसु॒निवो॒वना᳚जिहते॒याम॑नोभि॒या |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

को॒पय॑थपृथि॒वींपृ॑श्निमातरःशु॒भेयदु॑ग्राः॒पृष॑ती॒रयु॑ग्ध्व॒‌म्(स्वाहा᳚) || 3 ||

वात॑त्विषोम॒रुतो᳚व॒र्षनि᳚र्णिजोय॒मा,इ॑व॒सुस॑दृशःसु॒पेश॑सः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

पि॒शङ्गा᳚श्वा,अरु॒णाश्वा᳚,अरे॒पसः॒प्रत्व॑क्षसोमहि॒नाद्यौरि॑वो॒रवः॒(स्वाहा᳚) || 4 ||

पु॒रु॒द्र॒प्सा,अ᳚ञ्जि॒मन्तः॑सु॒दान॑वस्त्वे॒षसं᳚दृशो,अनव॒भ्ररा᳚धसः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

सु॒जा॒तासो᳚ज॒नुषा᳚रु॒क्मव॑क्षसोदि॒वो,अ॒र्का,अ॒मृतं॒नाम॑भेजिरे॒(स्वाहा᳚) || 5 ||

ऋ॒ष्टयो᳚वोमरुतो॒,अंस॑यो॒रधि॒सह॒ओजो᳚बा॒ह्वोर्वो॒बलं᳚हि॒तम् |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

नृ॒म्णाशी॒र्षस्वायु॑धा॒रथे᳚षुवो॒विश्वा᳚वः॒श्रीरधि॑त॒नूषु॑पिपिशे॒(स्वाहा᳚) || 6 || वर्ग:22

गोम॒दश्वा᳚व॒द्‌रथ॑वत्‌सु॒वीरं᳚च॒न्द्रव॒द्‌राधो᳚मरुतोददानः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

प्रश॑स्तिंनःकृणुतरुद्रियासोभक्षी॒यवोऽव॑सो॒दैव्य॑स्य॒(स्वाहा᳚) || 7 ||

ह॒येनरो॒मरु॑तोमृ॒ळता᳚न॒स्तुवी᳚मघासो॒,अमृ॑ता॒ऋत॑ज्ञाः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

सत्य॑श्रुतः॒कव॑यो॒युवा᳚नो॒बृह॑द्गिरयोबृ॒हदु॒क्षमा᳚णाः॒(स्वाहा᳚) || 8 ||

[50] तमुनूनमित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतस्त्रिष्टुप् |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:58}{अनुवाक:5, सूक्त:2}
तमु॑नू॒नंतवि॑षीमन्तमेषांस्तु॒षेग॒णंमारु॑तं॒नव्य॑सीनाम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

यआ॒श्व॑श्वा॒,अम॑व॒द्‌वह᳚न्तउ॒तेशि॑रे,अ॒मृत॑स्यस्व॒राजः॒(स्वाहा᳚) || 1 || वर्ग:23

त्वे॒षंग॒णंत॒वसं॒खादि॑हस्तं॒धुनि᳚व्रतंमा॒यिनं॒दाति॑वारम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

म॒यो॒भुवो॒ये,अमि॑तामहि॒त्वावन्द॑स्वविप्रतुवि॒राध॑सो॒नॄ॒‌न्(स्वाहा᳚) || 2 ||

आवो᳚यन्तूदवा॒हासो᳚,अ॒द्यवृ॒ष्टिंयेविश्वे᳚म॒रुतो᳚जु॒नन्ति॑ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

अ॒यंयो,अ॒ग्निर्म॑रुतः॒समि॑द्धए॒तंजु॑षध्वंकवयोयुवानः॒(स्वाहा᳚) || 3 ||

यू॒यंराजा᳚न॒मिर्यं॒जना᳚यविभ्वत॒ष्टंज॑नयथायजत्राः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

यु॒ष्मदे᳚तिमुष्टि॒हाबा॒हुजू᳚तोयु॒ष्मत्‌सद॑श्वोमरुतःसु॒वीरः॒(स्वाहा᳚) || 4 ||

अ॒रा,इ॒वेदच॑रमा॒,अहे᳚व॒प्रप्र॑जायन्ते॒,अक॑वा॒महो᳚भिः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

पृश्नेः᳚पु॒त्रा,उ॑प॒मासो॒रभि॑ष्ठाः॒स्वया᳚म॒त्याम॒रुतः॒संमि॑मिक्षुः॒(स्वाहा᳚) || 5 ||

यत्‌प्राया᳚सिष्ट॒पृष॑तीभि॒रश्वै᳚र्वीळुप॒विभि᳚र्मरुतो॒रथे᳚भिः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

क्षोद᳚न्त॒आपो᳚रिण॒तेवना॒न्यवो॒स्रियो᳚वृष॒भःक्र᳚न्दतु॒द्यौः(स्वाहा᳚) || 6 ||

प्रथि॑ष्ट॒याम᳚न्‌पृथि॒वीचि॑देषां॒भर्ते᳚व॒गर्भं॒स्वमिच्छवो᳚धुः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

वाता॒न्‌ह्यश्वा᳚न्‌धु॒र्या᳚युयु॒ज्रेव॒र्षंस्वेदं᳚चक्रिरेरु॒द्रिया᳚सः॒(स्वाहा᳚) || 7 ||

ह॒येनरो॒मरु॑तोमृ॒ळता᳚न॒स्तुवी᳚मघासो॒,अमृ॑ता॒ऋत॑ज्ञाः |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

सत्य॑श्रुतः॒कव॑यो॒युवा᳚नो॒बृह॑द्गिरयोबृ॒हदु॒क्षमा᳚णाः॒(स्वाहा᳚) || 8 ||

[51] प्रवःस्पळित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतो जगत्यंत्या त्रिष्टुप् |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:59}{अनुवाक:5, सूक्त:3}
प्रवः॒स्पळ॑क्रन्‌त्सुवि॒ताय॑दा॒वनेऽर्चा᳚दि॒वेप्रपृ॑थि॒व्या,ऋ॒तंभ॑रे |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

उ॒क्षन्ते॒,अश्वा॒न्‌तरु॑षन्त॒आरजोऽनु॒स्वंभा॒नुंश्र॑थयन्ते,अर्ण॒वैः(स्वाहा᳚) || 1 || वर्ग:24

अमा᳚देषांभि॒यसा॒भूमि॑रेजति॒नौर्नपू॒र्णाक्ष॑रति॒व्यथि᳚र्य॒ती |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

दू॒रे॒दृशो॒येचि॒तय᳚न्त॒एम॑भिर॒न्तर्म॒हेवि॒दथे᳚येतिरे॒नरः॒(स्वाहा᳚) || 2 ||

गवा᳚मिवश्रि॒यसे॒शृङ्ग॑मुत्त॒मंसूर्यो॒नचक्षू॒रज॑सोवि॒सर्ज॑ने |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अत्या᳚,इवसु॒भ्व१॑(अ॒)श्चार॑वःस्थन॒मर्या᳚,इवश्रि॒यसे᳚चेतथानरः॒(स्वाहा᳚) || 3 ||

कोवो᳚म॒हान्ति॑मह॒तामुद॑श्नव॒त्कस्काव्या᳚मरुतः॒कोह॒पौंस्या᳚ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

यू॒यंह॒भूमिं᳚कि॒रणं॒नरे᳚जथ॒प्रयद्‌भर॑ध्वेसुवि॒ताय॑दा॒वने॒(स्वाहा᳚) || 4 ||

अश्वा᳚,इ॒वेद॑रु॒षासः॒सब᳚न्धवः॒शूरा᳚,इवप्र॒युधः॒प्रोतयु॑युधुः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

मर्या᳚,इवसु॒वृधो᳚वावृधु॒र्नरः॒सूर्य॑स्य॒चक्षुः॒प्रमि॑नन्तिवृ॒ष्टिभिः॒(स्वाहा᳚) || 5 ||

ते,अ॑ज्ये॒ष्ठा,अक॑निष्ठासउ॒द्भिदोऽम॑ध्यमासो॒मह॑सा॒विवा᳚वृधुः |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

सु॒जा॒तासो᳚ज॒नुषा॒पृश्नि॑मातरोदि॒वोमर्या॒,आनो॒,अच्छा᳚जिगातन॒(स्वाहा᳚) || 6 ||

वयो॒नयेश्रेणीः᳚प॒प्तुरोज॒साऽन्ता᳚न्दि॒वोबृ॑ह॒तःसानु॑न॒स्परि॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

अश्वा᳚सएषामु॒भये॒यथा᳚वि॒दुःप्रपर्व॑तस्यनभ॒नूँर॑चुच्यवुः॒(स्वाहा᳚) || 7 ||

मिमा᳚तु॒द्यौरदि॑तिर्वी॒तये᳚नः॒संदानु॑चित्रा,उ॒षसो᳚यतन्ताम् |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

आचु॑च्यवुर्दि॒व्यंकोश॑मे॒तऋषे᳚रु॒द्रस्य॑म॒रुतो᳚गृणा॒नाः(स्वाहा᳚) || 8 ||

[52] ईळेअग्निमित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतस्त्रिष्टुबंत्येद्वेजगत्यौ | (आग्नेयं च वेत्यनुक्रमण्युक्तेरग्रामरुतोवा) |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:60}{अनुवाक:5, सूक्त:4}
ईळे᳚,अ॒ग्निंस्वव॑सं॒नमो᳚भिरि॒हप्र॑स॒त्तोविच॑यत्‌कृ॒तंनः॑ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

रथै᳚रिव॒प्रभ॑रेवाज॒यद्भिः॑प्रदक्षि॒णिन्म॒रुतां॒स्तोम॑मृध्या॒‌म्(स्वाहा᳚) || 1 || वर्ग:25

आयेत॒स्थुःपृष॑तीषुश्रु॒तासु॑सु॒खेषु॑रु॒द्राम॒रुतो॒रथे᳚षु |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

वना᳚चिदुग्राजिहते॒निवो᳚भि॒यापृ॑थि॒वीचि॑द्‌रेजते॒पर्व॑तश्चि॒‌त्(स्वाहा᳚) || 2 ||

पर्व॑तश्चि॒न्महि॑वृ॒द्धोबि॑भायदि॒वश्चि॒त्‌सानु॑रेजतस्व॒नेवः॑ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

यत्‌क्रीळ॑थमरुतऋष्टि॒मन्त॒आप॑इवस॒ध्र्य᳚ञ्चोधवध्वे॒(स्वाहा᳚) || 3 ||

व॒रा,इ॒वेद्‌रै᳚व॒तासो॒हिर᳚ण्यैर॒भिस्व॒धाभि॑स्त॒न्वः॑पिपिश्रे |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

श्रि॒येश्रेयां᳚सस्त॒वसो॒रथे᳚षुस॒त्रामहां᳚सिचक्रिरेत॒नूषु॒(स्वाहा᳚) || 4 ||

अ॒ज्ये॒ष्ठासो॒,अक॑निष्ठासए॒तेसंभ्रात॑रोवावृधुः॒सौभ॑गाय |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

युवा᳚पि॒तास्वपा᳚रु॒द्रए᳚षांसु॒दुघा॒पृश्निः॑सु॒दिना᳚म॒रुद्भ्यः॒(स्वाहा᳚) || 5 ||

यदु॑त्त॒मेम॑रुतोमध्य॒मेवा॒यद्‌वा᳚व॒मेसु॑भगासोदि॒विष्ठ |{आत्रेयः श्यावाश्वः | मरुतः | त्रिष्टुप्}

अतो᳚नोरुद्रा,उ॒तवा॒न्व१॑(अ॒)स्याऽग्ने᳚वि॒त्ताद्ध॒विषो॒यद्‌यजा᳚म॒(स्वाहा᳚) || 6 ||

अ॒ग्निश्च॒यन्म॑रुतोविश्ववेदसोदि॒वोवह॑ध्व॒उत्त॑रा॒दधि॒ष्णुभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

तेम᳚न्दसा॒नाधुन॑योरिशादसोवा॒मंध॑त्त॒यज॑मानायसुन्व॒ते(स्वाहा᳚) || 7 ||

अग्ने᳚म॒रुद्भिः॑शु॒भय॑द्भि॒रृक्व॑भिः॒सोमं᳚पिबमन्दसा॒नोग॑ण॒श्रिभिः॑ |{आत्रेयः श्यावाश्वः | मरुतः | जगती}

पा॒व॒केभि᳚र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा᳚नरप्र॒दिवा᳚के॒तुना᳚स॒जूः(स्वाहा᳚) || 8 ||

[53] केष्ठानरइत्येकोनविंशत्यृचस्य सूक्तस्यश्यावाश्वः आद्यानांचतसृणां यईम्‌वहन्तइत्यादिषण्णांचमरुतः पंचम्यादिचतसृणांतरंतमहिषीशशीयसी उतमेरपदित्यस्याः पुरुमीळ्होयोमेधेनूनामित्यस्यास्तरंतः एतंमेस्तोममित्यादि तिसृणांरथवीतिर्गायत्री पंचम्यनुष्टुप्‌नवमीसतोबृहती (अवत्यौपुरुमीळ्हतरं तौवैददश्वी रथवीतिर्दार्भ्यः) |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:61}{अनुवाक:5, सूक्त:5}
केष्ठा᳚नरः॒श्रेष्ठ॑तमा॒यएक॑एकआय॒य |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

प॒र॒मस्याः᳚परा॒वतः॒(स्वाहा᳚) || 1 || वर्ग:26

क्व१॑(अ॒)वोऽश्वाः॒क्वा॒३॑(आ॒)भीश॑वःक॒थंशे᳚कक॒थाय॑य |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

पृ॒ष्ठेसदो᳚न॒सोर्यमः॒(स्वाहा᳚) || 2 ||

ज॒घने॒चोद॑एषां॒विस॒क्थानि॒नरो᳚यमुः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

पु॒त्र॒कृ॒थेनजन॑यः॒(स्वाहा᳚) || 3 ||

परा᳚वीरासएतन॒मर्या᳚सो॒भद्र॑जानयः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

अ॒ग्नि॒तपो॒यथास॑थ॒(स्वाहा᳚) || 4 ||

सन॒त्‌साश्व्यं᳚प॒शुमु॒तगव्यं᳚श॒ताव॑यम् |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | अनुष्टुप्}

श्या॒वाश्व॑स्तुताय॒यादोर्वी॒रायो᳚प॒बर्बृ॑ह॒‌त्(स्वाहा᳚) || 5 ||

उ॒तत्वा॒स्त्रीशशी᳚यसीपुं॒सोभ॑वति॒वस्य॑सी |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री}

अदे᳚वत्रादरा॒धसः॒(स्वाहा᳚) || 6 || वर्ग:27

वियाजा॒नाति॒जसु॑रिं॒वितृष्य᳚न्तं॒विका॒मिन᳚म् |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री}

दे॒व॒त्राकृ॑णु॒तेमनः॒(स्वाहा᳚) || 7 ||

उ॒तघा॒नेमो॒,अस्तु॑तः॒पुमाँ॒,इति॑ब्रुवेप॒णिः |{आत्रेयः श्यावाश्वः | तरन्तमहिषी शशीयसी | गायत्री}

सवैर॑देय॒इत्स॒मः(स्वाहा᳚) || 8 ||

उ॒तमे᳚ऽरपद्‌युव॒तिर्म॑म॒न्दुषी॒प्रति॑श्या॒वाय॑वर्त॒निम् |{आत्रेयः श्यावाश्वः | वैददश्विः पुरुमीळ्हः | सतोबृहती}

विरोहि॑तापुरुमी॒ळ्हाय॑येमतु॒र्विप्रा᳚यदी॒र्घय॑शसे॒(स्वाहा᳚) || 9 ||

योमे᳚धेनू॒नांश॒तंवैद॑दश्वि॒र्यथा॒दद॑त् |{आत्रेयः श्यावाश्वः | वैददश्विस्तरन्तः | गायत्री}

त॒र॒न्तइ॑वमं॒हना॒(स्वाहा᳚) || 10 ||

यईं॒वह᳚न्तआ॒शुभिः॒पिब᳚न्तोमदि॒रंमधु॑ |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

अत्र॒श्रवां᳚सिदधिरे॒(स्वाहा᳚) || 11 || वर्ग:28

येषां᳚श्रि॒याधि॒रोद॑सीवि॒भ्राज᳚न्ते॒रथे॒ष्वा |{आत्रेयः श्यावाश्वः | तरन्तो वैददश्विः | गायत्री}

दि॒विरु॒क्मइ॑वो॒परि॒(स्वाहा᳚) || 12 ||

युवा॒समारु॑तोग॒णस्त्वे॒षर॑थो॒,अने᳚द्यः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

शु॒भं॒यावाप्र॑तिष्कुतः॒(स्वाहा᳚) || 13 ||

कोवे᳚दनू॒नमे᳚षां॒यत्रा॒मद᳚न्ति॒धूत॑यः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

ऋ॒तजा᳚ता,अरे॒पसः॒(स्वाहा᳚) || 14 ||

यू॒यंमर्तं᳚विपन्यवःप्रणे॒तार॑इ॒त्थाधि॒या |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

श्रोता᳚रो॒याम॑हूतिषु॒(स्वाहा᳚) || 15 ||

तेनो॒वसू᳚नि॒काम्या᳚पुरुश्च॒न्द्रारि॑शादसः |{आत्रेयः श्यावाश्वः | मरुतः | गायत्री}

आय॑ज्ञियासोववृत्तन॒(स्वाहा᳚) || 16 || वर्ग:29

ए॒तंमे॒स्तोम॑मूर्म्येदा॒र्भ्याय॒परा᳚वह |{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री}

गिरो᳚देविर॒थीरि॑व॒(स्वाहा᳚) || 17 ||

उ॒तमे᳚वोचता॒दिति॑सु॒तसो᳚मे॒रथ॑वीतौ |{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री}

नकामो॒,अप॑वेतिमे॒(स्वाहा᳚) || 18 ||

ए॒षक्षे᳚ति॒रथ॑वीतिर्म॒घवा॒गोम॑ती॒रनु॑ |{आत्रेयः श्यावाश्वः | दार्भ्यो रथवीतिः | गायत्री}

पर्व॑ते॒ष्वप॑श्रितः॒(स्वाहा᳚) || 19 ||

[54] ऋतेनऋतमिति नवर्चस्य सूक्तस्यात्रेयः श्रुतविन्मित्रवारुणौत्रिष्टुप् |{अष्टक:4, अध्याय:3}{मंडल:5, सूक्त:62}{अनुवाक:5, सूक्त:6}
ऋ॒तेन॑ऋ॒तमपि॑हितंध्रु॒वंवां॒सूर्य॑स्य॒यत्र॑विमु॒चन्त्यश्वा॑न् |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

दश॑श॒तास॒हत॑स्थु॒स्तदेकं᳚दे॒वानां॒श्रेष्ठं॒वपु॑षामपश्य॒‌म्(स्वाहा᳚) || 1 || वर्ग:30

तत्सुवां᳚मित्रावरुणामहि॒त्वमी॒र्मात॒स्थुषी॒रह॑भिर्दुदुह्रे |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

विश्वाः᳚पिन्वथः॒स्वस॑रस्य॒धेना॒,अनु॑वा॒मेकः॑प॒विराव॑वर्त॒(स्वाहा᳚) || 2 ||

अधा᳚रयतंपृथि॒वीमु॒तद्यांमित्र॑राजानावरुणा॒महो᳚भिः |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

व॒र्धय॑त॒मोष॑धीः॒पिन्व॑तं॒गा,अव॑वृ॒ष्टिंसृ॑जतंजीरदानू॒(स्वाहा᳚) || 3 ||

आवा॒मश्वा᳚सःसु॒युजो᳚वहन्तुय॒तर॑श्मय॒उप॑यन्त्व॒र्वाक् |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

घृ॒तस्य॑नि॒र्णिगनु॑वर्ततेवा॒मुप॒सिन्ध॑वःप्र॒दिवि॑क्षरन्ति॒(स्वाहा᳚) || 4 ||

अनु॑श्रु॒ताम॒मतिं॒वर्ध॑दु॒र्वींब॒र्हिरि॑व॒यजु॑षा॒रक्ष॑माणा |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

नम॑स्वन्ताधृतद॒क्षाधि॒गर्ते॒मित्रासा᳚थेवरु॒णेळा᳚स्व॒न्तः(स्वाहा᳚) || 5 ||

अक्र॑विहस्तासु॒कृते᳚पर॒स्पायंत्रासा᳚थेवरु॒णेळा᳚स्व॒न्तः |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

राजा᳚नाक्ष॒त्रमहृ॑णीयमानास॒हस्र॑स्थूणंबिभृथःस॒हद्वौ(स्वाहा᳚) || 6 || वर्ग:31

हिर᳚ण्यनिर्णि॒गयो᳚,अस्य॒स्थूणा॒विभ्रा᳚जतेदि॒व्य१॑(अ॒)श्वाज॑नीव |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

भ॒द्रेक्षेत्रे॒निमि॑ता॒तिल्वि॑लेवास॒नेम॒मध्वो॒,अधि॑गर्त्यस्य॒(स्वाहा᳚) || 7 ||

हिर᳚ण्यरूपमु॒षसो॒व्यु॑ष्टा॒वयः॑स्थूण॒मुदि॑ता॒सूर्य॑स्य |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

आरो᳚हथोवरुणमित्र॒गर्त॒मत॑श्चक्षाथे॒,अदि॑तिं॒दितिं᳚च॒(स्वाहा᳚) || 8 ||

यद्‌बंहि॑ष्ठं॒नाति॒विधे᳚सुदानू॒,अच्छि॑द्रं॒शर्म॑भुवनस्यगोपा |{आत्रेयः श्रुतविः | मित्रावरुणौ | त्रिष्टुप्}

तेन॑नोमित्रावरुणावविष्टं॒सिषा᳚सन्तोजिगी॒वांसः॑स्याम॒(स्वाहा᳚) || 9 ||

[55] ऋतस्यगोपाविति सप्तर्चस्य सूक्तस्यात्रेयोर्चनानामित्रावरुणौजगती |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:63}{अनुवाक:5, सूक्त:7}
ऋत॑स्यगोपा॒वधि॑तिष्ठथो॒रथं॒सत्य॑धर्माणापर॒मेव्यो᳚मनि |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

यमत्र॑मित्रावरु॒णाव॑थोयु॒वंतस्मै᳚वृ॒ष्टिर्मधु॑मत्‌पिन्वतेदि॒वः(स्वाहा᳚) || 1 || वर्ग:1

स॒म्राजा᳚व॒स्यभुव॑नस्यराजथो॒मित्रा᳚वरुणावि॒दथे᳚स्व॒र्दृशा᳚ |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

वृ॒ष्टिंवां॒राधो᳚,अमृत॒त्वमी᳚महे॒द्यावा᳚पृथि॒वीविच॑रन्तित॒न्यवः॒(स्वाहा᳚) || 2 ||

स॒म्राजा᳚,उ॒ग्रावृ॑ष॒भादि॒वस्पती᳚पृथि॒व्यामि॒त्रावरु॑णा॒विच॑र्षणी |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

चि॒त्रेभि॑र॒भ्रैरुप॑तिष्ठथो॒रवं॒द्यांव॑र्षयथो॒,असु॑रस्यमा॒यया॒(स्वाहा᳚) || 3 ||

मा॒यावां᳚मित्रावरुणादि॒विश्रि॒तासूर्यो॒ज्योति॑श्चरतिचि॒त्रमायु॑धम् |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

तम॒भ्रेण॑वृ॒ष्ट्यागू᳚हथोदि॒विपर्ज᳚न्यद्र॒प्सामधु॑मन्तईरते॒(स्वाहा᳚) || 4 ||

रथं᳚युञ्जतेम॒रुतः॑शु॒भेसु॒खंशूरो॒नमि॑त्रावरुणा॒गवि॑ष्टिषु |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

रजां᳚सिचि॒त्राविच॑रन्तित॒न्यवो᳚दि॒वःस᳚म्राजा॒पय॑सानउक्षत॒‌म्(स्वाहा᳚) || 5 ||

वाचं॒सुमि॑त्रावरुणा॒विरा᳚वतींप॒र्जन्य॑श्चि॒त्रांव॑दति॒त्विषी᳚मतीम् |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

अ॒भ्राव॑सतम॒रुतः॒सुमा॒यया॒द्यांव॑र्षयतमरु॒णाम॑रे॒पस॒‌म्(स्वाहा᳚) || 6 ||

धर्म॑णामित्रावरुणाविपश्चिताव्र॒तार॑क्षेथे॒,असु॑रस्यमा॒यया᳚ |{आत्रेयोर्चनाना | मित्रावरुणौ | जगती}

ऋ॒तेन॒विश्वं॒भुव॑नं॒विरा᳚जथः॒सूर्य॒माध॑त्थोदि॒विचित्र्यं॒रथ॒‌म्(स्वाहा᳚) || 7 ||

[56] वरुणंवइति सप्तर्चस्य सूक्तस्यार्चनाना मित्रावरुणावनुष्टुबंत्यापंक्तिः |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:64}{अनुवाक:5, सूक्त:8}
वरु॑णंवोरि॒शाद॑समृ॒चामि॒त्रंह॑वामहे |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

परि᳚व्र॒जेव॑बा॒ह्वोर्ज॑ग॒न्वांसा॒स्व᳚र्णर॒‌म्(स्वाहा᳚) || 1 || वर्ग:2

ताबा॒हवा᳚सुचे॒तुना॒प्रय᳚न्तमस्मा॒,अर्च॑ते |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

शेवं॒हिजा॒र्यं᳚वां॒विश्वा᳚सु॒क्षासु॒जोगु॑वे॒(स्वाहा᳚) || 2 ||

यन्नू॒नम॒श्यांगतिं᳚मि॒त्रस्य॑यायांप॒था |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

अस्य॑प्रि॒यस्य॒शर्म॒ण्यहिं᳚सानस्यसश्चिरे॒(स्वाहा᳚) || 3 ||

यु॒वाभ्यां᳚मित्रावरुणोप॒मंधे᳚यामृ॒चा |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

यद्ध॒क्षये᳚म॒घोनां᳚स्तोतॄ॒णांच॑स्पू॒र्धसे॒(स्वाहा᳚) || 4 ||

आनो᳚मित्रसुदी॒तिभि॒र्वरु॑णश्चस॒धस्थ॒आ |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

स्वेक्षये᳚म॒घोनां॒सखी᳚नांचवृ॒धसे॒(स्वाहा᳚) || 5 ||

यु॒वंनो॒येषु॑वरुणक्ष॒त्रंबृ॒हच्च॑बिभृ॒थः |{आत्रेयोर्चनाना | मित्रावरुणौ | अनुष्टुप्}

उ॒रुणो॒वाज॑सातयेकृ॒तंरा॒येस्व॒स्तये॒(स्वाहा᳚) || 6 ||

उ॒च्छन्त्यां᳚मेयज॒तादे॒वक्ष॑त्रे॒रुश॑द्गवि |{आत्रेयोर्चनाना | मित्रावरुणौ | पङ्क्तिः}

सु॒तंसोमं॒नह॒स्तिभि॒राप॒ड्भिर्धा᳚वतंनरा॒बिभ्र॑तावर्च॒नान॑स॒‌म्(स्वाहा᳚) || 7 ||

[57] यश्चिकेतेति षडृचस्य सूक्तस्यात्रेयोरातहव्योमित्रावरुणावनुष्टुबन्त्यापंक्तिः |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:65}{अनुवाक:5, सूक्त:9}
यश्चि॒केत॒ससु॒क्रतु॑र्देव॒त्रासब्र॑वीतुनः |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

वरु॑णो॒यस्य॑दर्श॒तोमि॒त्रोवा॒वन॑ते॒गिरः॒(स्वाहा᳚) || 1 || वर्ग:3

ताहिश्रेष्ठ॑वर्चसा॒राजा᳚नादीर्घ॒श्रुत्त॑मा |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

तासत्प॑ती,ऋता॒वृध॑ऋ॒तावा᳚ना॒जने᳚जने॒(स्वाहा᳚) || 2 ||

तावा᳚मिया॒नोऽव॑से॒पूर्वा॒,उप॑ब्रुवे॒सचा᳚ |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

स्वश्वा᳚सः॒सुचे॒तुना॒वाजाँ᳚,अ॒भिप्रदा॒वने॒(स्वाहा᳚) || 3 ||

मि॒त्रो,अं॒होश्चि॒दादु॒रुक्षया᳚यगा॒तुंव॑नते |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

मि॒त्रस्य॒हिप्र॒तूर्व॑तःसुम॒तिरस्ति॑विध॒तः(स्वाहा᳚) || 4 ||

व॒यंमि॒त्रस्याव॑सि॒स्याम॑स॒प्रथ॑स्तमे |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

अ॒ने॒हस॒स्त्वोत॑यःस॒त्रावरु॑णशेषसः॒(स्वाहा᳚) || 5 ||

यु॒वंमि॑त्रे॒मंजनं॒यत॑थः॒संच॑नयथः |{आत्रेयो रातहव्यः | मित्रावरुणौ | पङ्क्तिः}

माम॒घोनः॒परि॑ख्यतं॒मो,अ॒स्माक॒मृषी᳚णांगोपी॒थेन॑उरुष्यत॒‌म्(स्वाहा᳚) || 6 ||

[58] आचिकितानेति षडृचस्य सूक्तस्यात्रेयोरातहव्योमित्रावरुणावनुष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:66}{अनुवाक:5, सूक्त:10}
आचि॑कितानसु॒क्रतू᳚दे॒वौम॑र्तरि॒शाद॑सा |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

वरु॑णायऋ॒तपे᳚शसेदधी॒तप्रय॑सेम॒हे(स्वाहा᳚) || 1 || वर्ग:4

ताहिक्ष॒त्रमवि॑ह्रुतंस॒म्यग॑सु॒र्य१॑(अ॒)माशा᳚ते |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

अध᳚व्र॒तेव॒मानु॑षं॒स्व१॑(अ॒)र्णधा᳚यिदर्श॒तम्(स्वाहा᳚) || 2 ||

तावा॒मेषे॒रथा᳚नामु॒र्वींगव्यू᳚तिमेषाम् |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

रा॒तह᳚व्यस्यसुष्टु॒तिंद॒धृक्‌स्तोमै᳚र्मनामहे॒(स्वाहा᳚) || 3 ||

अधा॒हिकाव्या᳚यु॒वंदक्ष॑स्यपू॒र्भिर॑द्भुता |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

निके॒तुना॒जना᳚नांचि॒केथे᳚पूतदक्षसा॒(स्वाहा᳚) || 4 ||

तदृ॒तंपृ॑थिविबृ॒हच्छ्र॑वए॒षऋषी᳚णाम् |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

ज्र॒य॒सा॒नावरं᳚पृ॒थ्वति॑क्षरन्ति॒याम॑भिः॒(स्वाहा᳚) || 5 ||

आयद्‌वा᳚मीयचक्षसा॒मित्र॑व॒यंच॑सू॒रयः॑ |{आत्रेयो रातहव्यः | मित्रावरुणौ | अनुष्टुप्}

व्यचि॑ष्ठेबहु॒पाय्ये॒यते᳚महिस्व॒राज्ये॒(स्वाहा᳚) || 6 ||

[59] बळित्थादेवेति पंचर्चस्य सूक्तस्यात्रेयोयजतो मित्रावरुणावनुष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:67}{अनुवाक:5, सूक्त:11}
बळि॒त्थादे᳚वनिष्कृ॒तमादि॑त्यायज॒तंबृ॒हत् |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

वरु॑ण॒मित्रार्य॑म॒न्वर्षि॑ष्ठंक्ष॒त्रमा᳚शाथे॒(स्वाहा᳚) || 1 || वर्ग:5

आयद्‌योनिं᳚हिर॒ण्ययं॒वरु॑ण॒मित्र॒सद॑थः |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

ध॒र्तारा᳚चर्षणी॒नांय॒न्तंसु॒म्नंरि॑शादसा॒(स्वाहा᳚) || 2 ||

विश्वे॒हिवि॒श्ववे᳚दसो॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

व्र॒ताप॒देव॑सश्चिरे॒पान्ति॒मर्त्यं᳚रि॒षः(स्वाहा᳚) || 3 ||

तेहिस॒त्या,ऋ॑त॒स्पृश॑ऋ॒तावा᳚नो॒जने᳚जने |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

सु॒नी॒थासः॑सु॒दान॑वों॒ऽहोश्चि॑दुरु॒चक्र॑यः॒(स्वाहा᳚) || 4 ||

कोनुवां᳚मि॒त्रास्तु॑तो॒वरु॑णोवात॒नूना᳚म् |{आत्रेयो यजतः | मित्रावरुणौ | अनुष्टुप्}

तत्सुवा॒मेष॑तेम॒तिरत्रि॑भ्य॒एष॑तेम॒तिः(स्वाहा᳚) || 5 ||

[60] प्रवोमित्रायेति पंचर्चस्य सूक्तस्यात्रेयो यजतोमित्रावरुणौगायत्री |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:68}{अनुवाक:5, सूक्त:12}
प्रवो᳚मि॒त्राय॑गायत॒वरु॑णायवि॒पागि॒रा |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

महि॑क्षत्रावृ॒तंबृ॒हत्(स्वाहा᳚) || 1 || वर्ग:6

स॒म्राजा॒याघृ॒तयो᳚नीमि॒त्रश्चो॒भावरु॑णश्च |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

दे॒वादे॒वेषु॑प्रश॒स्ता(स्वाहा᳚) || 2 ||

तानः॑शक्तं॒पार्थि॑वस्यम॒होरा॒योदि॒व्यस्य॑ |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

महि॑वांक्ष॒त्रंदे॒वेषु॒(स्वाहा᳚) || 3 ||

ऋ॒तमृ॒तेन॒सप᳚न्तेषि॒रंदक्ष॑माशाते |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

अ॒द्रुहा᳚दे॒वौव॑र्धेते॒(स्वाहा᳚) || 4 ||

वृ॒ष्टिद्या᳚वारी॒त्या᳚पे॒षस्पती॒दानु॑मत्याः |{आत्रेयो यजतः | मित्रावरुणौ | गायत्री}

बृ॒हन्तं॒गर्त॑माशाते॒(स्वाहा᳚) || 5 ||

[61] त्रीरोचनेति चतुरृचस्य सूक्तस्यात्रेय उरुचक्रिर्मित्रावरुणौत्रिष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:69}{अनुवाक:5, सूक्त:13}
त्रीरो᳚च॒नाव॑रुण॒त्रीँरु॒तद्यून्त्रीणि॑मित्रधारयथो॒रजां᳚सि |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

वा॒वृ॒धा॒नाव॒मतिं᳚क्ष॒त्रिय॒स्याऽनु᳚व्र॒तंरक्ष॑माणावजु॒र्यम्(स्वाहा᳚) || 1 || वर्ग:7

इरा᳚वतीर्वरुणधे॒नवो᳚वां॒मधु॑मद्वां॒सिन्ध॑वोमित्रदुह्रे |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

त्रय॑स्तस्थुर्वृष॒भास॑स्तिसॄ॒णांधि॒षणा᳚नांरेतो॒धाविद्यु॒मन्तः॒(स्वाहा᳚) || 2 ||

प्रा॒तर्दे॒वीमदि॑तिंजोहवीमिम॒ध्यंदि॑न॒उदि॑ता॒सूर्य॑स्य |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

रा॒येमि॑त्रावरुणास॒र्वता॒तेळे᳚तो॒काय॒तन॑याय॒शंयोः(स्वाहा᳚) || 3 ||

याध॒र्तारा॒रज॑सोरोच॒नस्यो॒तादि॒त्यादि॒व्यापार्थि॑वस्य |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | त्रिष्टुप्}

नवां᳚दे॒वा,अ॒मृता॒,आमि॑नन्तिव्र॒तानि॑मित्रावरुणाध्रु॒वाणि॒(स्वाहा᳚) || 4 ||

[62] पुरुरुणेति चतुरृचस्य सूक्तस्यात्रेय उरुचक्रिर्मित्रावरुणौगायत्री |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:70}{अनुवाक:5, सूक्त:14}
पु॒रू॒रुणा᳚चि॒द्ध्यस्त्यवो᳚नू॒नंवां᳚वरुण |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

मित्र॒वंसि॑वांसुम॒तिम्(स्वाहा᳚) || 1 || वर्ग:8

तावां᳚स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒धाय॑से |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

व॒यंतेरु॑द्रास्याम॒(स्वाहा᳚) || 2 ||

पा॒तंनो᳚रुद्रापा॒युभि॑रु॒तत्रा᳚येथांसुत्रा॒त्रा |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

तु॒र्याम॒दस्यू᳚न्‌त॒नूभिः॒(स्वाहा᳚) || 3 ||

माकस्या᳚द्भुतक्रतूय॒क्षंभु॑जेमात॒नूभिः॑ |{आत्रेयो उरूचक्रिः | मित्रावरुणौ | गायत्री}

माशेष॑सा॒मातन॑सा॒(स्वाहा᳚) || 4 ||

[63] आनोगंतरिति तृचस्य सूक्तस्यात्रेयोबाहुवृक्तोमित्रावरुणौगायत्री |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:71}{अनुवाक:5, सूक्त:15}
आनो᳚गन्तंरिशादसा॒वरु॑ण॒मित्र॑ब॒र्हणा᳚ |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री}

उपे॒मंचारु॑मध्व॒रम्(स्वाहा᳚) || 1 || वर्ग:9

विश्व॑स्य॒हिप्र॑चेतसा॒वरु॑ण॒मित्र॒राज॑थः |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री}

ई॒शा॒नापि॑प्यतं॒धियः॒(स्वाहा᳚) || 2 ||

उप॑नःसु॒तमाग॑तं॒वरु॑ण॒मित्र॑दा॒शुषः॑ |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | गायत्री}

अ॒स्यसोम॑स्यपी॒तये॒(स्वाहा᳚) || 3 ||

[64] आमित्रइति तृचस्य सूक्तस्यात्रेयोबाहुवृक्तोमित्रावरुणावुष्णिक् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:72}{अनुवाक:5, सूक्त:16}
आमि॒त्रेवरु॑णेव॒यंगी॒र्भिर्जु॑हुमो,अत्रि॒वत् |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्}

निब॒र्हिषि॑सदतं॒सोम॑पीतये॒(स्वाहा᳚) || 1 || वर्ग:10

व्र॒तेन॑स्थोध्रु॒वक्षे᳚मा॒धर्म॑णायात॒यज्ज॑ना |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्}

निब॒र्हिषि॑सदतं॒सोम॑पीतये॒(स्वाहा᳚) || 2 ||

मि॒त्रश्च॑नो॒वरु॑णश्चजु॒षेतां᳚य॒ज्ञमि॒ष्टये᳚ |{आत्रेयो बाहुवृक्तः | मित्रावरुणौ | उष्णिक्}

निब॒र्हिषि॑सदतां॒सोम॑पीतये॒(स्वाहा᳚) || 3 ||

[65] यदद्यस्थइति दशर्चस्यसूतस्यात्रेयः पौरोश्विनावनुष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:73}{अनुवाक:6, सूक्त:1}
यद॒द्यस्थःप॑रा॒वति॒यद᳚र्वा॒वत्य॑श्विना |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यद्‌वा᳚पु॒रूपु॑रुभुजा॒यद॒न्तरि॑क्ष॒आग॑त॒‌म्(स्वाहा᳚) || 1 || वर्ग:11

इ॒हत्यापु॑रु॒भूत॑मापु॒रूदंसां᳚सि॒बिभ्र॑ता |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

व॒र॒स्याया॒म्यध्रि॑गूहु॒वेतु॒विष्ट॑माभु॒जे(स्वाहा᳚) || 2 ||

ई॒र्मान्यद्‌वपु॑षे॒वपु॑श्च॒क्रंरथ॑स्ययेमथुः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

पर्य॒न्यानाहु॑षायु॒गाम॒ह्नारजां᳚सिदीयथः॒(स्वाहा᳚) || 3 ||

तदू॒षुवा᳚मे॒नाकृ॒तंविश्वा॒यद्‌वा॒मनु॒ष्टवे᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

नाना᳚जा॒ताव॑रे॒पसा॒सम॒स्मेबन्धु॒मेय॑थुः॒(स्वाहा᳚) || 4 ||

आयद्‌वां᳚सू॒र्यारथं॒तिष्ठ॑द्‌रघु॒ष्यदं॒सदा᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

परि॑वामरु॒षावयो᳚घृ॒णाव॑रन्तआ॒तपः॒(स्वाहा᳚) || 5 ||

यु॒वोरत्रि॑श्चिकेतति॒नरा᳚सु॒म्नेन॒चेत॑सा |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

घ॒र्मंयद्‌वा᳚मरे॒पसं॒नास॑त्या॒स्नाभु॑र॒ण्यति॒(स्वाहा᳚) || 6 || वर्ग:12

उ॒ग्रोवां᳚ककु॒होय॒यिःशृ॒ण्वेयामे᳚षुसंत॒निः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यद्‌वां॒दंसो᳚भिरश्वि॒नाऽत्रि᳚र्नराव॒वर्त॑ति॒(स्वाहा᳚) || 7 ||

मध्व॑ऊ॒षुम॑धूयुवा॒रुद्रा॒सिष॑क्तिपि॒प्युषी᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यत्‌स॑मु॒द्राति॒पर्ष॑थःप॒क्वाःपृक्षो᳚भरन्तवा॒‌म्(स्वाहा᳚) || 8 ||

स॒त्यमिद्‌वा,उ॑अश्विनायु॒वामा᳚हुर्मयो॒भुवा᳚ |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

तायाम᳚न्‌याम॒हूत॑मा॒याम॒न्नामृ॑ळ॒यत्त॑मा॒(स्वाहा᳚) || 9 ||

इ॒माब्रह्मा᳚णि॒वर्ध॑ना॒ऽश्विभ्यां᳚सन्तु॒शंत॑मा |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यातक्षा᳚म॒रथाँ᳚,इ॒वाऽवो᳚चामबृ॒हन्नमः॒(स्वाहा᳚) || 10 ||

[66] कूष्ठोदेवाविति दशर्चस्य सूक्तस्यात्रेयः पौरोश्विनावनुष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:74}{अनुवाक:6, सूक्त:2}
कूष्ठो᳚देवावश्विना॒ऽद्यादि॒वोम॑नावसू |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

तच्छ्र॑वथोवृषण्वसू॒,अत्रि᳚र्वा॒मावि॑वासति॒(स्वाहा᳚) || 1 || वर्ग:13

कुह॒त्याकुह॒नुश्रु॒तादि॒विदे॒वानास॑त्या |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

कस्मि॒न्नाय॑तथो॒जने॒कोवां᳚न॒दीनां॒सचा॒(स्वाहा᳚) || 2 ||

कंया᳚थः॒कंह॑गच्छथः॒कमच्छा᳚युञ्जाथे॒रथ᳚म् |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

कस्य॒ब्रह्मा᳚णिरण्यथोव॒यंवा᳚मुश्मसी॒ष्टये॒(स्वाहा᳚) || 3 ||

पौ॒रंचि॒द्ध्यु॑द॒प्रुतं॒पौर॑पौ॒राय॒जिन्व॑थः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

यदीं᳚गृभी॒तता᳚तयेसिं॒हमि॑वद्रु॒हस्प॒दे(स्वाहा᳚) || 4 ||

प्रच्यवा᳚नाज्जुजु॒रुषो᳚व॒व्रिमत्कं॒नमु᳚ञ्चथः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

युवा॒यदी᳚कृ॒थःपुन॒राकाम॑मृण्वेव॒ध्व॑१(अः॒)(स्वाहा᳚) || 5 ||

अस्ति॒हिवा᳚मि॒हस्तो॒तास्मसि॑वांसं॒दृशि॑श्रि॒ये |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

नूश्रु॒तंम॒आग॑त॒मवो᳚भिर्वाजिनीवसू॒(स्वाहा᳚) || 6 || वर्ग:14

कोवा᳚म॒द्यपु॑रू॒णामाव᳚व्ने॒मर्त्या᳚नाम् |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

कोविप्रो᳚विप्रवाहसा॒कोय॒ज्ञैर्वा᳚जिनीवसू॒(स्वाहा᳚) || 7 ||

आवां॒रथो॒रथा᳚नां॒येष्ठो᳚यात्वश्विना |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

पु॒रूचि॑दस्म॒युस्ति॒रआ᳚ङ्गू॒षोमर्त्ये॒ष्वा(स्वाहा᳚) || 8 ||

शमू॒षुवां᳚मधूयुवा॒ऽस्माक॑मस्तुचर्कृ॒तिः |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

अ॒र्वा॒ची॒नावि॑चेतसा॒विभिः॑श्ये॒नेव॑दीयत॒‌म्(स्वाहा᳚) || 9 ||

अश्वि॑ना॒यद्ध॒कर्हि॑चिच्छुश्रू॒यात॑मि॒मंहव᳚म् |{आत्रेयः पौरः | अश्विनौ | अनुष्टुप्}

वस्वी᳚रू॒षुवां॒भुजः॑पृ॒ञ्चन्ति॒सुवां॒पृचः॒(स्वाहा᳚) || 10 ||

[67] प्रतिप्रियतममिति नवर्चस्य सूक्तस्यात्रेयोवस्युरश्विनौपङ्क्तिः |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:75}{अनुवाक:6, सूक्त:3}
प्रति॑प्रि॒यत॑मं॒रथं॒वृष॑णंवसु॒वाह॑नम् |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

स्तो॒तावा᳚मश्विना॒वृषिः॒स्तोमे᳚न॒प्रति॑भूषति॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 1 || वर्ग:15

अ॒त्याया᳚तमश्विनाति॒रोविश्वा᳚,अ॒हंसना᳚ |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

दस्रा॒हिर᳚ण्यवर्तनी॒सुषु᳚म्ना॒सिन्धु॑वाहसा॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 2 ||

आनो॒रत्ना᳚नि॒बिभ्र॑ता॒वश्वि॑ना॒गच्छ॑तंयु॒वम् |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

रुद्रा॒हिर᳚ण्यवर्तनीजुषा॒णावा᳚जिनीवसू॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 3 ||

सु॒ष्टुभो᳚वांवृषण्वसू॒रथे॒वाणी॒च्याहि॑ता |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

उ॒तवां᳚ककु॒होमृ॒गःपृक्षः॑कृणोतिवापु॒षोमाध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 4 ||

बो॒धिन्म॑नसार॒थ्ये᳚षि॒राह॑वन॒श्रुता᳚ |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

विभि॒श्च्यवा᳚नमश्विना॒निया᳚थो॒,अद्व॑याविनं॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 5 ||

आवां᳚नरामनो॒युजोऽश्वा᳚सःप्रुषि॒तप्स॑वः |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

वयो᳚वहन्तुपी॒तये᳚स॒हसु॒म्नेभि॑रश्विना॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 6 || वर्ग:16

अश्वि॑ना॒वेहग॑च्छतं॒नास॑त्या॒माविवे᳚नतम् |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

ति॒रश्चि॑दर्य॒यापरि॑व॒र्तिर्या᳚तमदाभ्या॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 7 ||

अ॒स्मिन्‌य॒ज्ञे,अ॑दाभ्याजरि॒तारं᳚शुभस्पती |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

अ॒व॒स्युम॑श्विनायु॒वंगृ॒णन्त॒मुप॑भूषथो॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 8 ||

अभू᳚दु॒षारुश॑त्पशु॒राग्निर॑धाय्यृ॒त्वियः॑ |{आत्रेयो वस्युः | अश्विनौ | पङ्क्तिः}

अयो᳚जिवांवृषण्वसू॒रथो᳚दस्रा॒वम॑र्त्यो॒माध्वी॒मम॑श्रुतं॒हव॒‌म्(स्वाहा᳚) || 9 ||

[68] आभात्यग्निरिति पंचर्चस्य सूक्तस्य भौमोत्रिरश्विनौत्रिष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:76}{अनुवाक:6, सूक्त:4}
आभा᳚त्य॒ग्निरु॒षसा॒मनी᳚क॒मुद्‌विप्रा᳚णांदेव॒यावाचो᳚,अस्थुः |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

अ॒र्वाञ्चा᳚नू॒नंर॑थ्ये॒हया᳚तंपीपि॒वांस॑मश्विनाघ॒र्ममच्छ॒(स्वाहा᳚) || 1 || वर्ग:17

नसं᳚स्कृ॒तंप्रमि॑मीतो॒गमि॒ष्ठाऽन्ति॑नू॒नम॒श्विनोप॑स्तुते॒ह |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

दिवा᳚भिपि॒त्वेऽव॒साग॑मिष्ठा॒प्रत्यव॑र्तिंदा॒शुषे॒शम्भ॑विष्ठा॒(स्वाहा᳚) || 2 ||

उ॒ताया᳚तंसंग॒वेप्रा॒तरह्नो᳚म॒ध्यंदि॑न॒उदि॑ता॒सूर्य॑स्य |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

दिवा॒नक्त॒मव॑सा॒शंत॑मेन॒नेदानीं᳚पी॒तिर॒श्विनात॑तान॒(स्वाहा᳚) || 3 ||

इ॒दंहिवां᳚प्र॒दिवि॒स्थान॒मोक॑इ॒मेगृ॒हा,अ॑श्विने॒दंदु॑रो॒णम् |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

आनो᳚दि॒वोबृ॑ह॒तःपर्व॑ता॒दाऽद्भ्योया᳚त॒मिष॒मूर्जं॒वह᳚न्ता॒(स्वाहा᳚) || 4 ||

सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

आनो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि॒(स्वाहा᳚) || 5 ||

[69] प्रातर्यावाणेति पंचर्चस्य सूक्तस्य भौमोत्रिरश्विनौत्रिष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:77}{अनुवाक:6, सूक्त:5}
प्रा॒त॒र्यावा᳚णाप्रथ॒माय॑जध्वंपु॒रागृध्रा॒दर॑रुषःपिबातः |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

प्रा॒तर्हिय॒ज्ञम॒श्विना᳚द॒धाते॒प्रशं᳚सन्तिक॒वयः॑पूर्व॒भाजः॒(स्वाहा᳚) || 1 || वर्ग:18

प्रा॒तर्य॑जध्वम॒श्विना᳚हिनोत॒नसा॒यम॑स्तिदेव॒या,अजु॑ष्टम् |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

उ॒तान्यो,अ॒स्मद्‌य॑जते॒विचावः॒पूर्वः॑पूर्वो॒यज॑मानो॒वनी᳚या॒‌न्(स्वाहा᳚) || 2 ||

हिर᳚ण्यत्व॒ङ्मधु॑वर्णोघृ॒तस्नुः॒पृक्षो॒वह॒न्नारथो᳚वर्ततेवाम् |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

मनो᳚जवा,अश्विना॒वात॑रंहा॒येना᳚तिया॒थोदु॑रि॒तानि॒विश्वा॒(स्वाहा᳚) || 3 ||

योभूयि॑ष्ठं॒नास॑त्याभ्यांवि॒वेष॒चनि॑ष्ठंपि॒त्वोरर॑तेविभा॒गे |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

सतो॒कम॑स्यपीपर॒च्छमी᳚भि॒रनू᳚र्ध्वभासः॒सद॒मित्‌तु॑तुर्या॒‌त्(स्वाहा᳚) || 4 ||

सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |{भौमोत्रिः | अश्विनौ | त्रिष्टुप्}

आनो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि॒(स्वाहा᳚) || 5 ||

[70] अश्विनाविति नवर्चस्य सूक्तस्यात्रेयःसप्तवध्रिरश्विनावनुष्टुप् आद्यास्तिस्रउष्णिहश्चतुर्थीत्रिष्टुप् ( पंचम्यादिपंचगर्भस्राविण्यउपनिषदः ) |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:78}{अनुवाक:6, सूक्त:6}
अश्वि॑ना॒वेहग॑च्छतं॒नास॑त्या॒माविवे᳚नतम् |{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्}

हं॒सावि॑वपतत॒मासु॒ताँ,उप॒(स्वाहा᳚) || 1 || वर्ग:19

अश्वि॑नाहरि॒णावि॑वगौ॒रावि॒वानु॒यव॑सम् |{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्}

हं॒सावि॑वपतत॒मासु॒ताँ,उप॒(स्वाहा᳚) || 2 ||

अश्वि॑नावाजिनीवसूजु॒षेथां᳚य॒ज्ञमि॒ष्टये᳚ |{आत्रेयः सप्तवध्रिः | अश्विनौ | उष्णिक्}

हं॒सावि॑वपतत॒मासु॒ताँ,उप॒(स्वाहा᳚) || 3 ||

अत्रि॒र्यद्‌वा᳚मव॒रोह᳚न्नृ॒बीस॒मजो᳚हवी॒न्नाध॑मानेव॒योषा᳚ |{आत्रेयः सप्तवध्रिः | अश्विनौ | त्रिष्टुप्}

श्ये॒नस्य॑चि॒ज्जव॑सा॒नूत॑ने॒नाऽऽग॑च्छतमश्विना॒शंत॑मेन॒(स्वाहा᳚) || 4 ||

विजि॑हीष्ववनस्पते॒योनिः॒सूष्य᳚न्त्या,इव |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

श्रु॒तंमे᳚,अश्विना॒हवं᳚स॒प्तव॑ध्रिंचमुञ्चत॒‌म्(स्वाहा᳚) || 5 || वर्ग:20

भी॒ताय॒नाध॑मानाय॒ऋष॑येस॒प्तव॑ध्रये |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

मा॒याभि॑रश्विनायु॒वंवृ॒क्षंसंच॒विचा᳚चथः॒(स्वाहा᳚) || 6 ||

यथा॒वातः॑पुष्क॒रिणीं᳚समि॒ङ्गय॑तिस॒र्वतः॑ |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

ए॒वाते॒गर्भ॑एजतुनि॒रैतु॒दश॑मास्यः॒(स्वाहा᳚) || 7 ||

यथा॒वातो॒यथा॒वनं॒यथा᳚समु॒द्रएज॑ति |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

ए॒वात्वंद॑शमास्यस॒हावे᳚हिज॒रायु॑णा॒(स्वाहा᳚) || 8 ||

दश॒मासा᳚ञ्छशया॒नःकु॑मा॒रो,अधि॑मा॒तरि॑ |{आत्रेयः सप्तवध्रिः | अश्विनौ | अनुष्टुप्}

नि॒रैतु॑जी॒वो,अक्ष॑तोजी॒वोजीव᳚न्त्या॒,अधि॒(स्वाहा᳚) || 9 ||

[71] महेनइति दशर्चस्य सूक्तस्यात्रेयःसत्यश्रवाउषाःपंक्तिः |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:79}{अनुवाक:6, सूक्त:7}
म॒हेनो᳚,अ॒द्यबो᳚ध॒योषो᳚रा॒येदि॒वित्म॑ती |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

यथा᳚चिन्नो॒,अबो᳚धयःस॒त्यश्र॑वसिवा॒य्येसुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 1 || वर्ग:21

यासु॑नी॒थेशौ᳚चद्र॒थेव्यौच्छो᳚दुहितर्दिवः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

साव्यु॑च्छ॒सही᳚यसिस॒त्यश्र॑वसिवा॒य्येसुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 2 ||

सानो᳚,अ॒द्याभ॒रद्व॑सु॒र्व्यु॑च्छादुहितर्दिवः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

योव्यौच्छः॒सही᳚यसिस॒त्यश्र॑वसिवा॒य्येसुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 3 ||

अ॒भियेत्वा᳚विभावरि॒स्तोमै᳚र्गृ॒णन्ति॒वह्न॑यः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

म॒घैर्म॑घोनिसु॒श्रियो॒दाम᳚न्वन्तःसुरा॒तयः॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 4 ||

यच्चि॒द्धिते᳚ग॒णा,इ॒मेछ॒दय᳚न्तिम॒घत्त॑ये |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

परि॑चि॒द्‌वष्ट॑योदधु॒र्दद॑तो॒राधो॒,अह्र॑यं॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 5 ||

ऐषु॑धावी॒रव॒द्‌यश॒उषो᳚मघोनिसू॒रिषु॑ |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

येनो॒राधां॒स्यह्र॑याम॒घवा᳚नो॒,अरा᳚सत॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 6 || वर्ग:22

तेभ्यो᳚द्यु॒म्नंबृ॒हद्‌यश॒उषो᳚मघो॒न्याव॑ह |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

येनो॒राधां॒स्यश्व्या᳚ग॒व्याभज᳚न्तसू॒रयः॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 7 ||

उ॒तनो॒गोम॑ती॒रिष॒आव॑हादुहितर्दिवः |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

सा॒कंसूर्य॑स्यर॒श्मिभिः॑शु॒क्रैःशोच॑द्भिर॒र्चिभिः॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 8 ||

व्यु॑च्छादुहितर्दिवो॒माचि॒रंत॑नुथा॒,अपः॑ |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

नेत्‌त्वा᳚स्ते॒नंयथा᳚रि॒पुंतपा᳚ति॒सूरो᳚,अ॒र्चिषा॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 9 ||

ए॒ताव॒द्‌वेदु॑ष॒स्त्वंभूयो᳚वा॒दातु॑मर्हसि |{आत्रेयः सत्यश्रवाः | उषाः | पङ्क्तिः}

यास्तो॒तृभ्यो᳚विभावर्यु॒च्छन्ती॒नप्र॒मीय॑से॒सुजा᳚ते॒,अश्व॑सूनृते॒(स्वाहा᳚) || 10 ||

[72] द्युतद्यामानमिति षडृचस्य सूक्तस्यात्रेयःसत्यश्रवाउषास्त्रिष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:80}{अनुवाक:6, सूक्त:8}
द्यु॒तद्या᳚मानंबृह॒तीमृ॒तेन॑ऋ॒ताव॑रीमरु॒णप्सुं᳚विभा॒तीम् |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

दे॒वीमु॒षसं॒स्व॑रा॒वह᳚न्तीं॒प्रति॒विप्रा᳚सोम॒तिभि॑र्जरन्ते॒(स्वाहा᳚) || 1 || वर्ग:23

ए॒षाजनं᳚दर्श॒ताबो॒धय᳚न्तीसु॒गान्‌प॒थःकृ᳚ण्व॒तीया॒त्यग्रे᳚ |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

बृ॒ह॒द्र॒थाबृ॑ह॒तीवि॑श्वमि॒न्वोषाज्योति᳚र्यच्छ॒त्यग्रे॒,अह्ना॒‌म्(स्वाहा᳚) || 2 ||

ए॒षागोभि॑ररु॒णेभि᳚र्युजा॒नाऽस्रे᳚धन्तीर॒यिमप्रा᳚युचक्रे |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

प॒थोरद᳚न्तीसुवि॒ताय॑दे॒वीपु॑रुष्टु॒तावि॒श्ववा᳚रा॒विभा᳚ति॒(स्वाहा᳚) || 3 ||

ए॒षाव्ये᳚नीभवतिद्वि॒बर्हा᳚,आविष्कृण्वा॒नात॒न्वं᳚पु॒रस्ता᳚त् |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

ऋ॒तस्य॒पन्था॒मन्वे᳚तिसा॒धुप्र॑जान॒तीव॒नदिशो᳚मिनाति॒(स्वाहा᳚) || 4 ||

ए॒षाशु॒भ्रानत॒न्वो᳚विदा॒नोर्ध्वेव॑स्ना॒तीदृ॒शये᳚नो,अस्थात् |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

अप॒द्वेषो॒बाध॑माना॒तमां᳚स्यु॒षादि॒वोदु॑हि॒ताज्योति॒षागा॒‌त्(स्वाहा᳚) || 5 ||

ए॒षाप्र॑ती॒चीदु॑हि॒तादि॒वोनॄन्योषे᳚वभ॒द्रानिरि॑णीते॒,अप्सः॑ |{आत्रेयः सत्यश्रवाः | उषाः | त्रिष्टुप्}

व्यू॒र्ण्व॒तीदा॒शुषे॒वार्या᳚णि॒पुन॒र्ज्योति᳚र्युव॒तिःपू॒र्वथा᳚कः॒(स्वाहा᳚) || 6 ||

[73] युंजतेमनइति पंचर्चस्य सूक्तस्यात्रेयः श्यावाश्वः सविताजगती |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:81}{अनुवाक:6, सूक्त:9}
यु॒ञ्जते॒मन॑उ॒तयु᳚ञ्जते॒धियो॒विप्रा॒विप्र॑स्यबृह॒तोवि॑प॒श्चितः॑ |{आत्रेयः श्यावाश्वः | सविता | जगती}

विहोत्रा᳚दधेवयुना॒विदेक॒इन्म॒हीदे॒वस्य॑सवि॒तुःपरि॑ष्टुतिः॒(स्वाहा᳚) || 1 || वर्ग:24

विश्वा᳚रू॒पाणि॒प्रति॑मुञ्चतेक॒विःप्रासा᳚वीद्‌भ॒द्रंद्वि॒पदे॒चतु॑ष्पदे |{आत्रेयः श्यावाश्वः | सविता | जगती}

विनाक॑मख्यत्‌सवि॒तावरे॒ण्योऽनु॑प्र॒याण॑मु॒षसो॒विरा᳚जति॒(स्वाहा᳚) || 2 ||

यस्य॑प्र॒याण॒मन्व॒न्यइद्‌य॒युर्दे॒वादे॒वस्य॑महि॒मान॒मोज॑सा |{आत्रेयः श्यावाश्वः | सविता | जगती}

यःपार्थि॑वानिविम॒मेसएत॑शो॒रजां᳚सिदे॒वःस॑वि॒ताम॑हित्व॒ना(स्वाहा᳚) || 3 ||

उ॒तया᳚सिसवित॒स्त्रीणि॑रोच॒नोतसूर्य॑स्यर॒श्मिभिः॒समु॑च्यसि |{आत्रेयः श्यावाश्वः | सविता | जगती}

उ॒तरात्री᳚मुभ॒यतः॒परी᳚यसउ॒तमि॒त्रोभ॑वसिदेव॒धर्म॑भिः॒(स्वाहा᳚) || 4 ||

उ॒तेशि॑षेप्रस॒वस्य॒त्वमेक॒इदु॒तपू॒षाभ॑वसिदेव॒याम॑भिः |{आत्रेयः श्यावाश्वः | सविता | जगती}

उ॒तेदंविश्वं॒भुव॑नं॒विरा᳚जसिश्या॒वाश्व॑स्तेसवितः॒स्तोम॑मानशे॒(स्वाहा᳚) || 5 ||

[74] तत्सवितुरिति नवर्चस्य सूक्तस्यात्रेयःश्यावाश्वः सवितागायत्री आद्यानुष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:82}{अनुवाक:6, सूक्त:10}
तत्‌स॑वि॒तुर्वृ॑णीमहेव॒यंदे॒वस्य॒भोज॑नम् |{आत्रेयः श्यावाश्वः | सविता | अनुष्टुप्}

श्रेष्ठं᳚सर्व॒धात॑मं॒तुरं॒भग॑स्यधीमहि॒(स्वाहा᳚) || 1 || वर्ग:25

अस्य॒हिस्वय॑शस्तरंसवि॒तुःकच्च॒नप्रि॒यम् |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

नमि॒नन्ति॑स्व॒राज्य॒‌म्(स्वाहा᳚) || 2 ||

सहिरत्ना᳚निदा॒शुषे᳚सु॒वाति॑सवि॒ताभगः॑ |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

तंभा॒गंचि॒त्रमी᳚महे॒(स्वाहा᳚) || 3 ||

अ॒द्यानो᳚देवसवितःप्र॒जाव॑त्‌सावीः॒सौभ॑गम् |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

परा᳚दु॒ष्ष्वप्न्यं᳚सुव॒(स्वाहा᳚) || 4 ||

विश्वा᳚निदेवसवितर्दुरि॒तानि॒परा᳚सुव |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

यद्‌भ॒द्रंतन्न॒आसु॑व॒(स्वाहा᳚) || 5 ||

अना᳚गसो॒,अदि॑तयेदे॒वस्य॑सवि॒तुःस॒वे |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

विश्वा᳚वा॒मानि॑धीमहि॒(स्वाहा᳚) || 6 || वर्ग:26

आवि॒श्वदे᳚वं॒सत्प॑तिंसू॒क्तैर॒द्यावृ॑णीमहे |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

स॒त्यस॑वंसवि॒तार॒‌म्(स्वाहा᳚) || 7 ||

यइ॒मे,उ॒भे,अह॑नीपु॒रएत्यप्र॑युच्छन् |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

स्वा॒धीर्दे॒वःस॑वि॒ता(स्वाहा᳚) || 8 ||

यइ॒माविश्वा᳚जा॒तान्या᳚श्रा॒वय॑ति॒श्लोके᳚न |{आत्रेयः श्यावाश्वः | सविता | गायत्री}

प्रच॑सु॒वाति॑सवि॒ता(स्वाहा᳚) || 9 ||

[75] अच्छावदेति दशर्चस्य सूक्तस्य भौमोत्रिः पर्जन्यस्त्रिष्टुप्‌ द्वितीयादितिस्रोजगत्यो नवम्यनुष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:83}{अनुवाक:6, सूक्त:11}
अच्छा᳚वदत॒वसं᳚गी॒र्भिरा॒भिःस्तु॒हिप॒र्जन्यं॒नम॒सावि॑वास |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

कनि॑क्रदद्‌वृष॒भोजी॒रदा᳚नू॒रेतो᳚दधा॒त्योष॑धीषु॒गर्भ॒‌म्(स्वाहा᳚) || 1 || वर्ग:27

विवृ॒क्षान्‌ह᳚न्त्यु॒तह᳚न्तिर॒क्षसो॒विश्वं᳚बिभाय॒भुव॑नंम॒हाव॑धात् |{भौमोत्रिः | पर्जन्यः | जगती}

उ॒ताना᳚गा,ईषते॒वृष्ण्या᳚वतो॒यत्‌प॒र्जन्यः॑स्त॒नय॒न्‌हन्ति॑दु॒ष्कृतः॒(स्वाहा᳚) || 2 ||

र॒थीव॒कश॒याश्वाँ᳚,अभिक्षि॒पन्ना॒विर्दू॒तान्‌कृ॑णुतेव॒र्ष्या॒३॑(आँ॒)अह॑ |{भौमोत्रिः | पर्जन्यः | जगती}

दू॒रात्‌सिं॒हस्य॑स्त॒नथा॒,उदी᳚रते॒यत्‌प॒र्जन्यः॑कृणु॒तेव॒र्ष्य१॑(अं॒)नभः॒(स्वाहा᳚) || 3 ||

प्रवाता॒वान्ति॑प॒तय᳚न्तिवि॒द्युत॒उदोष॑धी॒र्जिह॑ते॒पिन्व॑ते॒स्वः॑ |{भौमोत्रिः | पर्जन्यः | जगती}

इरा॒विश्व॑स्मै॒भुव॑नायजायते॒यत्‌प॒र्जन्यः॑पृथि॒वींरेत॒साव॑ति॒(स्वाहा᳚) || 4 ||

यस्य᳚व्र॒तेपृ॑थि॒वीनन्न॑मीति॒यस्य᳚व्र॒तेश॒फव॒ज्जर्भु॑रीति |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

यस्य᳚व्र॒तओष॑धीर्वि॒श्वरू᳚पाः॒सनः॑पर्जन्य॒महि॒शर्म॑यच्छ॒(स्वाहा᳚) || 5 ||

दि॒वोनो᳚वृ॒ष्टिंम॑रुतोररीध्वं॒प्रपि᳚न्वत॒वृष्णो॒,अश्व॑स्य॒धाराः᳚ |{भौमोत्रिः | पर्जन्यः | जगती}

अ॒र्वाङे॒तेन॑स्तनयि॒त्नुनेह्य॒पोनि॑षि॒ञ्चन्नसु॑रःपि॒तानः॒(स्वाहा᳚) || 6 || वर्ग:28

अ॒भिक्र᳚न्दस्त॒नय॒गर्भ॒माधा᳚,उद॒न्वता॒परि॑दीया॒रथे᳚न |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

दृतिं॒सुक॑र्ष॒विषि॑तं॒न्य᳚ञ्चंस॒माभ॑वन्तू॒द्वतो᳚निपा॒दाः(स्वाहा᳚) || 7 ||

म॒हान्तं॒कोश॒मुद॑चा॒निषि᳚ञ्च॒स्यन्द᳚न्तांकु॒ल्याविषि॑ताःपु॒रस्ता᳚त् |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

घृ॒तेन॒द्यावा᳚पृथि॒वीव्यु᳚न्धिसुप्रपा॒णंभ॑वत्व॒घ्न्याभ्यः॒(स्वाहा᳚) || 8 ||

यत्‌प॑र्जन्य॒कनि॑क्रदत्स्त॒नय॒न्‌हंसि॑दु॒ष्कृतः॑ |{भौमोत्रिः | पर्जन्यः | अनुष्टुप्}

प्रती॒दंविश्वं᳚मोदते॒यत्‌किंच॑पृथि॒व्यामधि॒(स्वाहा᳚) || 9 ||

अव॑र्षीर्व॒र्षमुदु॒षूगृ॑भा॒याऽक॒र्धन्वा॒न्यत्ये᳚त॒वा,उ॑ |{भौमोत्रिः | पर्जन्यः | त्रिष्टुप्}

अजी᳚जन॒ओष॑धी॒र्भोज॑नाय॒कमु॒तप्र॒जाभ्यो᳚ऽविदोमनी॒षाम्(स्वाहा᳚) || 10 ||

[76] बळित्थेति तृचस्य सूक्तस्य भौमोत्रिःपृथिव्यनुष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:84}{अनुवाक:6, सूक्त:12}
बळि॒त्थापर्व॑तानांखि॒द्रंबि॑भर्षिपृथिवि |{भौमोत्रिः | पृथिवी | अनुष्टुप्}

प्रयाभूमिं᳚प्रवत्वतिम॒ह्नाजि॒नोषि॑महिनि॒(स्वाहा᳚) || 1 || वर्ग:29

स्तोमा᳚सस्त्वाविचारिणि॒प्रति॑ष्टोभन्त्य॒क्तुभिः॑ |{भौमोत्रिः | पृथिवी | अनुष्टुप्}

प्रयावाजं॒नहेष᳚न्तंपे॒रुमस्य॑स्यर्जुनि॒(स्वाहा᳚) || 2 ||

दृ॒ळ्हाचि॒द्‌यावन॒स्पती᳚न्क्ष्म॒यादर्ध॒र्ष्योज॑सा |{भौमोत्रिः | पृथिवी | अनुष्टुप्}

यत्ते᳚,अ॒भ्रस्य॑वि॒द्युतो᳚दि॒वोवर्ष᳚न्तिवृ॒ष्टयः॒(स्वाहा᳚) || 3 ||

[77] प्रसम्राजइत्यष्टर्चस्य सूक्तस्य भौमोत्रिर्वरुणत्रिष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:85}{अनुवाक:6, सूक्त:13}
प्रस॒म्राजे᳚बृ॒हद॑र्चागभी॒रंब्रह्म॑प्रि॒यंवरु॑णायश्रु॒ताय॑ |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

वियोज॒घान॑शमि॒तेव॒चर्मो᳚प॒स्तिरे᳚पृथि॒वींसूर्या᳚य॒(स्वाहा᳚) || 1 || वर्ग:30

वने᳚षु॒व्य१॑(अ॒)न्तरि॑क्षंततान॒वाज॒मर्व॑त्सु॒पय॑उ॒स्रिया᳚सु |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

हृ॒त्सुक्रतुं॒वरु॑णो,अ॒प्स्व१॑(अ॒)ग्निंदि॒विसूर्य॑मदधा॒त्‌सोम॒मद्रौ॒(स्वाहा᳚) || 2 ||

नी॒चीन॑बारं॒वरु॑णः॒कव᳚न्धं॒प्रस॑सर्ज॒रोद॑सी,अ॒न्तरि॑क्षम् |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

तेन॒विश्व॑स्य॒भुव॑नस्य॒राजा॒यवं॒नवृ॒ष्टिर्व्यु॑नत्ति॒भूम॒(स्वाहा᳚) || 3 ||

उ॒नत्ति॒भूमिं᳚पृथि॒वीमु॒तद्यांय॒दादु॒ग्धंवरु॑णो॒वष्ट्यादित् |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

सम॒भ्रेण॑वसत॒पर्व॑तासस्तविषी॒यन्तः॑श्रथयन्तवी॒राः(स्वाहा᳚) || 4 ||

इ॒मामू॒ष्वा᳚सु॒रस्य॑श्रु॒तस्य॑म॒हींमा॒यांवरु॑णस्य॒प्रवो᳚चम् |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

माने᳚नेवतस्थि॒वाँ,अ॒न्तरि॑क्षे॒वियोम॒मेपृ॑थि॒वींसूर्ये᳚ण॒(स्वाहा᳚) || 5 ||

इ॒मामू॒नुक॒वित॑मस्यमा॒यांम॒हींदे॒वस्य॒नकि॒राद॑धर्ष |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

एकं॒यदु॒द्नानपृ॒णन्त्येनी᳚रासि॒ञ्चन्ती᳚र॒वन॑यःसमु॒द्रम्(स्वाहा᳚) || 6 || वर्ग:31

अ॒र्य॒म्यं᳚वरुणमि॒त्र्यं᳚वा॒सखा᳚यंवा॒सद॒मिद्‌भ्रात॑रंवा |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

वे॒शंवा॒नित्यं᳚वरु॒णार॑णंवा॒यत्‌सी॒माग॑श्चकृ॒माशि॒श्रथ॒स्तत्(स्वाहा᳚) || 7 ||

कि॒त॒वासो॒यद्‌रि॑रि॒पुर्नदी॒वियद्‌वा᳚घास॒त्यमु॒तयन्नवि॒द्म |{भौमोत्रिः | वरुणः | त्रिष्टुप्}

सर्वा॒ताविष्य॑शिथि॒रेव॑दे॒वाऽधा᳚तेस्यामवरुणप्रि॒यासः॒(स्वाहा᳚) || 8 ||

[78] इंद्राग्नीयमिति षडृचस्य सूक्तस्य भौमोत्रिरिंद्राग्न्यनुष्टुप् अंत्याविराट्‌पूर्वापंक्त्युत्तरावा |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:86}{अनुवाक:6, सूक्त:14}
इन्द्रा᳚ग्नी॒यमव॑थउ॒भावाजे᳚षु॒मर्त्य᳚म् |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

दृ॒ळ्हाचि॒त्‌सप्रभे᳚दतिद्यु॒म्नावाणी᳚रिवत्रि॒तः(स्वाहा᳚) || 1 || वर्ग:32

यापृत॑नासुदु॒ष्टरा॒यावाजे᳚षुश्र॒वाय्या᳚ |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

यापञ्च॑चर्ष॒णीर॒भी᳚न्द्रा॒ग्नीताह॑वामहे॒(स्वाहा᳚) || 2 ||

तयो॒रिदम॑व॒च्छव॑स्ति॒ग्मादि॒द्युन्म॒घोनोः᳚ |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

प्रति॒द्रुणा॒गभ॑स्त्यो॒र्गवां᳚वृत्र॒घ्नएष॑ते॒(स्वाहा᳚) || 3 ||

तावा॒मेषे॒रथा᳚नामिन्द्रा॒ग्नीह॑वामहे |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

पती᳚तु॒रस्य॒राध॑सोवि॒द्वांसा॒गिर्व॑णस्तमा॒(स्वाहा᳚) || 4 ||

तावृ॒धन्ता॒वनु॒द्यून्मर्ता᳚यदे॒वाव॒दभा᳚ |{भौमोत्रिः | इन्द्राग्नी | अनुष्टुप्}

अर्ह᳚न्ताचित्‌पु॒रोद॒धेंऽशे᳚वदे॒वावर्व॑ते॒(स्वाहा᳚) || 5 ||

ए॒वेन्द्रा॒ग्निभ्या॒महा᳚विह॒व्यंशू॒ष्यं᳚घृ॒तंनपू॒तमद्रि॑भिः |{भौमोत्रिः | इन्द्राग्नी | १/२:विराट् २/२:पङ्क्तिः}

तासू॒रिषु॒श्रवो᳚बृ॒हद्र॒यिंगृ॒णत्सु॑दिधृत॒मिषं᳚गृ॒णत्सु॑दिधृत॒‌म्(स्वाहा᳚) || 6 ||

[79] प्रवोमहइति नवर्चस्य सूक्तस्यात्रेय एवयामरुन्मरुतोतिजगती |{अष्टक:4, अध्याय:4}{मंडल:5, सूक्त:87}{अनुवाक:6, सूक्त:15}
प्रवो᳚म॒हेम॒तयो᳚यन्तु॒विष्ण॑वेम॒रुत्व॑तेगिरि॒जा,ए᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

प्रशर्धा᳚य॒प्रय॑ज्यवेसुखा॒दये᳚त॒वसे᳚भ॒न्ददि॑ष्टये॒धुनि᳚व्रताय॒शव॑से॒(स्वाहा᳚) || 1 || वर्ग:33

प्रयेजा॒ताम॑हि॒नायेच॒नुस्व॒यंप्रवि॒द्मना᳚ब्रु॒वत॑एव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

क्रत्वा॒तद्‌वो᳚मरुतो॒नाधृषे॒शवो᳚दा॒नाम॒ह्नातदे᳚षा॒मधृ॑ष्टासो॒नाद्र॑यः॒(स्वाहा᳚) || 2 ||

प्रयेदि॒वोबृ॑ह॒तःशृ᳚ण्वि॒रेगि॒रासु॒शुक्वा᳚नःसु॒भ्व॑एव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

नयेषा॒मिरी᳚स॒धस्थ॒ईष्ट॒आँ,अ॒ग्नयो॒नस्ववि॑द्युतः॒प्रस्प॒न्द्रासो॒धुनी᳚ना॒‌म्(स्वाहा᳚) || 3 ||

सच॑क्रमेमह॒तोनिरु॑रुक्र॒मःस॑मा॒नस्मा॒त्‌सद॑सएव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

य॒दायु॑क्त॒त्मना॒स्वादधि॒ष्णुभि॒र्विष्प॑र्धसो॒विम॑हसो॒जिगा᳚ति॒शेवृ॑धो॒नृभिः॒(स्वाहा᳚) || 4 ||

स्व॒नोनवोऽम॑वान्‌रेजय॒द्‌वृषा᳚त्वे॒षोय॒यिस्त॑वि॒षए᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

येना॒सह᳚न्तऋ॒ञ्जत॒स्वरो᳚चिषः॒स्थार॑श्मानोहिर॒ण्ययाः᳚स्वायु॒धास॑इ॒ष्मिणः॒(स्वाहा᳚) || 5 ||

अ॒पा॒रोवो᳚महि॒मावृ॑द्धशवसस्त्वे॒षंशवो᳚ऽवत्वेव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

स्थाता᳚रो॒हिप्रसि॑तौसं॒दृशि॒स्थन॒तेन॑उरुष्यतानि॒दःशु॑शु॒क्वांसो॒नाग्नयः॒(स्वाहा᳚) || 6 || वर्ग:34

तेरु॒द्रासः॒सुम॑खा,अ॒ग्नयो᳚यथातुविद्यु॒म्ना,अ॑वन्त्वेव॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

दी॒र्घंपृ॒थुप॑प्रथे॒सद्म॒पार्थि॑वं॒येषा॒मज्मे॒ष्वाम॒हःशर्धां॒स्यद्भु॑तैनसा॒‌म्(स्वाहा᳚) || 7 ||

अ॒द्वे॒षोनो᳚मरुतोगा॒तुमेत॑न॒श्रोता॒हवं᳚जरि॒तुरे᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

विष्णो᳚र्म॒हःस॑मन्यवोयुयोतन॒स्मद्‌र॒थ्यो॒३॑(ओ॒)नदं॒सनाऽप॒द्वेषां᳚सिसनु॒तः(स्वाहा᳚) || 8 ||

गन्ता᳚नोय॒ज्ञंय॑ज्ञियाःसु॒शमि॒श्रोता॒हव॑मर॒क्षए᳚व॒याम॑रुत् |{एवयामरुदात्रेयः | मरुतः | अतिजगती}

ज्येष्ठा᳚सो॒नपर्व॑तासो॒व्यो᳚मनियू॒यंतस्य॑प्रचेतसः॒स्यात॑दु॒र्धर्त॑वोनि॒दः(स्वाहा᳚) || 9 ||

[80] त्वंह्यग्नइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:4}{मंडल:6, सूक्त:1}{अनुवाक:1, सूक्त:1}
त्वंह्य॑ग्नेप्रथ॒मोम॒नोता॒ऽस्याधि॒यो,अभ॑वोदस्म॒होता᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

त्वंसीं᳚वृषन्नकृणोर्दु॒ष्टरी᳚तु॒सहो॒विश्व॑स्मै॒सह॑से॒सह॑ध्यै॒(स्वाहा᳚) || 1 || वर्ग:35

अधा॒होता॒न्य॑सीदो॒यजी᳚यानि॒ळस्प॒दइ॒षय॒न्नीड्यः॒सन् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

तंत्वा॒नरः॑प्रथ॒मंदे᳚व॒यन्तो᳚म॒होरा॒येचि॒तय᳚न्तो॒,अनु॑ग्म॒‌न्(स्वाहा᳚) || 2 ||

वृ॒तेव॒यन्तं᳚ब॒हुभि᳚र्वस॒व्यै॒३॑(ऐ॒)स्त्वेर॒यिंजा᳚गृ॒वांसो॒,अनु॑ग्मन् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

रुश᳚न्तम॒ग्निंद॑र्श॒तंबृ॒हन्तं᳚व॒पाव᳚न्तंवि॒श्वहा᳚दीदि॒वांस॒‌म्(स्वाहा᳚) || 3 ||

प॒दंदे॒वस्य॒नम॑सा॒व्यन्तः॑श्रव॒स्यवः॒श्रव॑आप॒न्नमृ॑क्तम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

नामा᳚निचिद्‌दधिरेय॒ज्ञिया᳚निभ॒द्रायां᳚तेरणयन्त॒संदृ॑ष्टौ॒(स्वाहा᳚) || 4 ||

त्वांव॑र्धन्तिक्षि॒तयः॑पृथि॒व्यांत्वांराय॑उ॒भया᳚सो॒जना᳚नाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

त्वंत्रा॒तात॑रणे॒चेत्यो᳚भूःपि॒तामा॒तासद॒मिन्मानु॑षाणा॒‌म्(स्वाहा᳚) || 5 ||

स॒प॒र्येण्यः॒सप्रि॒योवि॒क्ष्व१॑(अ॒)ग्निर्होता᳚म॒न्द्रोनिष॑सादा॒यजी᳚यान् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

तंत्वा᳚व॒यंदम॒आदी᳚दि॒वांस॒मुप॑ज्ञु॒बाधो॒नम॑सासदेम॒(स्वाहा᳚) || 6 || वर्ग:36

तंत्वा᳚व॒यंसु॒ध्यो॒३॑(ओ॒)नव्य॑मग्नेसुम्ना॒यव॑ईमहेदेव॒यन्तः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

त्वंविशो᳚,अनयो॒दीद्या᳚नोदि॒वो,अ॑ग्नेबृह॒तारो᳚च॒नेन॒(स्वाहा᳚) || 7 ||

वि॒शांक॒विंवि॒श्पतिं॒शश्व॑तीनांनि॒तोश॑नंवृष॒भंच॑र्षणी॒नाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

प्रेती᳚षणिमि॒षय᳚न्तंपाव॒कंराज᳚न्तम॒ग्निंय॑ज॒तंर॑यी॒णाम्(स्वाहा᳚) || 8 ||

सो,अ॑ग्नईजेशश॒मेच॒मर्तो॒यस्त॒आन॑ट्‌स॒मिधा᳚ह॒व्यदा᳚तिम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यआहु॑तिं॒परि॒वेदा॒नमो᳚भि॒र्विश्वेत्‌सवा॒माद॑धते॒त्वोतः॒(स्वाहा᳚) || 9 ||

अ॒स्मा,उ॑ते॒महि॑म॒हेवि॑धेम॒नमो᳚भिरग्नेस॒मिधो॒तह॒व्यैः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वेदी᳚सूनोसहसोगी॒र्भिरु॒क्थैराते᳚भ॒द्रायां᳚सुम॒तौय॑तेम॒(स्वाहा᳚) || 10 ||

आयस्त॒तन्थ॒रोद॑सी॒विभा॒साश्रवो᳚भिश्चश्रव॒स्य१॑(अ॒)स्तरु॑त्रः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

बृ॒हद्भि॒र्वाजैः॒स्थवि॑रेभिर॒स्मेरे॒वद्भि॑रग्नेवित॒रंविभा᳚हि॒(स्वाहा᳚) || 11 ||

नृ॒वद्‌व॑सो॒सद॒मिद्धे᳚ह्य॒स्मेभूरि॑तो॒काय॒तन॑यायप॒श्वः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

पू॒र्वीरिषो᳚बृह॒तीरा॒रे,अ॑घा,अ॒स्मेभ॒द्रासौ᳚श्रव॒सानि॑सन्तु॒(स्वाहा᳚) || 12 ||

पु॒रूण्य॑ग्नेपुरु॒धात्वा॒यावसू᳚निराजन्‌व॒सुता᳚ते,अश्याम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

पु॒रूणि॒हित्वेपु॑रुवार॒सन्त्यग्ने॒वसु॑विध॒तेराज॑नि॒त्वे(स्वाहा᳚) || 13 ||

[81] त्वंहिक्षैतवदित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निरनुष्टुबंत्याशक्वरी |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:2}{अनुवाक:1, सूक्त:2}
त्वंहिक्षैत॑व॒द्‌यशोऽग्ने᳚मि॒त्रोनपत्य॑से |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

त्वंवि॑चर्षणे॒श्रवो॒वसो᳚पु॒ष्टिंनपु॑ष्यसि॒(स्वाहा᳚) || 1 || वर्ग:1

त्वांहिष्मा᳚चर्ष॒णयो᳚य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

त्वांवा॒जीया᳚त्यवृ॒कोर॑ज॒स्तूर्वि॒श्वच॑र्षणिः॒(स्वाहा᳚) || 2 ||

स॒जोष॑स्त्वादि॒वोनरो᳚य॒ज्ञस्य॑के॒तुमि᳚न्धते |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

यद्ध॒स्यमानु॑षो॒जनः॑सुम्ना॒युर्जु॒ह्वे,अ॑ध्व॒रे(स्वाहा᳚) || 3 ||

ऋध॒द्‌यस्ते᳚सु॒दान॑वेधि॒यामर्तः॑श॒शम॑ते |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

ऊ॒तीषबृ॑ह॒तोदि॒वोद्वि॒षो,अंहो॒नत॑रति॒(स्वाहा᳚) || 4 ||

स॒मिधा॒यस्त॒आहु॑तिं॒निशि॑तिं॒मर्त्यो॒नश॑त् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

व॒याव᳚न्तं॒सपु॑ष्यति॒क्षय॑मग्नेश॒तायु॑ष॒‌म्(स्वाहा᳚) || 5 ||

त्वे॒षस्ते᳚धू॒मऋ᳚ण्वतिदि॒विषञ्छु॒क्रआत॑तः |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

सूरो॒नहिद्यु॒तात्वंकृ॒पापा᳚वक॒रोच॑से॒(स्वाहा᳚) || 6 || वर्ग:2

अधा॒हिवि॒क्ष्वीड्योऽसि॑प्रि॒योनो॒,अति॑थिः |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

र॒ण्वःपु॒री᳚व॒जूर्यः॑सू॒नुर्नत्र॑य॒याय्यः॒(स्वाहा᳚) || 7 ||

क्रत्वा॒हिद्रोणे᳚,अ॒ज्यसेऽग्ने᳚वा॒जीनकृत्व्यः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

परि॑ज्मेवस्व॒धागयोऽत्यो॒नह्वा॒र्यःशिशुः॒(स्वाहा᳚) || 8 ||

त्वंत्याचि॒दच्यु॒ताऽग्ने᳚प॒शुर्नयव॑से |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

धामा᳚ह॒यत्‌ते᳚,अजर॒वना᳚वृ॒श्चन्ति॒शिक्व॑सः॒(स्वाहा᳚) || 9 ||

वेषि॒ह्य॑ध्वरीय॒तामग्ने॒होता॒दमे᳚वि॒शाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

स॒मृधो᳚विश्पतेकृणुजु॒षस्व॑ह॒व्यम᳚ङ्गिरः॒(स्वाहा᳚) || 10 ||

अच्छा᳚नोमित्रमहोदेवदे॒वानग्ने॒वोचः॑सुम॒तिंरोद॑स्योः |{बार्हस्पत्यो भरद्वाजः | अग्निः | शक्वरी}

वी॒हिस्व॒स्तिंसु॑क्षि॒तिंदि॒वोनॄन्द्वि॒षो,अंहां᳚सिदुरि॒तात॑रेम॒तात॑रेम॒तवाव॑सातरेम॒(स्वाहा᳚) || 11 ||

[82] अग्नेसक्षेषदित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:3}{अनुवाक:1, सूक्त:3}
अग्ने॒सक्षे᳚षदृत॒पा,ऋ॑ते॒जा,उ॒रुज्योति᳚र्नशतेदेव॒युष्टे᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यंत्वंमि॒त्रेण॒वरु॑णःस॒जोषा॒देव॒पासि॒त्यज॑सा॒मर्त॒मंहः॒(स्वाहा᳚) || 1 || वर्ग:3

ई॒जेय॒ज्ञेभिः॑शश॒मेशमी᳚भिरृ॒धद्वा᳚राया॒ग्नये᳚ददाश |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

ए॒वाच॒नतंय॒शसा॒मजु॑ष्टि॒र्नांहो॒मर्तं᳚नशते॒नप्रदृ॑प्तिः॒(स्वाहा᳚) || 2 ||

सूरो॒नयस्य॑दृश॒तिर॑रे॒पाभी॒मायदेति॑शुच॒तस्त॒आधीः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

हेष॑स्वतःशु॒रुधो॒नायम॒क्तोःकुत्रा᳚चिद्‌र॒ण्वोव॑स॒तिर्व॑ने॒जाः(स्वाहा᳚) || 3 ||

ति॒ग्मंचि॒देम॒महि॒वर्पो᳚,अस्य॒भस॒दश्वो॒नय॑मसा॒नआ॒सा |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वि॒जेह॑मानःपर॒शुर्नजि॒ह्वांद्र॒विर्नद्रा᳚वयति॒दारु॒धक्ष॒॑‌त्(स्वाहा᳚) || 4 ||

सइदस्ते᳚व॒प्रति॑धादसि॒ष्यञ्छिशी᳚त॒तेजोऽय॑सो॒नधारा᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

चि॒त्रध्र॑जतिरर॒तिर्यो,अ॒क्तोर्वेर्नद्रु॒षद्वा᳚रघु॒पत्म॑जंहाः॒(स्वाहा᳚) || 5 ||

सईं᳚रे॒भोनप्रति॑वस्तउ॒स्राःशो॒चिषा᳚रारपीतिमि॒त्रम॑हाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

नक्तं॒यई᳚मरु॒षोयोदिवा॒नॄनम॑र्त्यो,अरु॒षोयोदिवा॒नॄ॒‌न्(स्वाहा᳚) || 6 || वर्ग:4

दि॒वोनयस्य॑विध॒तोनवी᳚नो॒द्वृषा᳚रु॒क्षओष॑धीषुनूनोत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

घृणा॒नयोध्रज॑सा॒पत्म॑ना॒यन्नारोद॑सी॒वसु॑ना॒दंसु॒पत्नी॒(स्वाहा᳚) || 7 ||

धायो᳚भिर्वा॒योयुज्ये᳚भिर॒र्कैर्वि॒द्युन्नद॑विद्यो॒त्‌स्वेभिः॒शुष्मैः᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

शर्धो᳚वा॒योम॒रुतां᳚त॒तक्ष॑ऋ॒भुर्नत्वे॒षोर॑भसा॒नो,अ॑द्यौ॒‌त्(स्वाहा᳚) || 8 ||

[83] यथाहोतरित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:4}{अनुवाक:1, सूक्त:4}
यथा᳚होत॒र्मनु॑षोदे॒वता᳚ताय॒ज्ञेभिः॑सूनोसहसो॒यजा᳚सि |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

ए॒वानो᳚,अ॒द्यस॑म॒नास॑मा॒नानु॒शन्न॑ग्नउश॒तोय॑क्षिदे॒वान्(स्वाहा᳚) || 1 || वर्ग:5

सनो᳚वि॒भावा᳚च॒क्षणि॒र्नवस्तो᳚र॒ग्निर्व॒न्दारु॒वेद्य॒श्चनो᳚धात् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वि॒श्वायु॒र्यो,अ॒मृतो॒मर्त्ये᳚षूष॒र्भुद्‌भूदति॑थिर्जा॒तवे᳚दाः॒(स्वाहा᳚) || 2 ||

द्यावो॒नयस्य॑प॒नय॒न्त्यभ्वं॒भासां᳚सिवस्ते॒सूर्यो॒नशु॒क्रः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वियइ॒नोत्य॒जरः॑पाव॒कोऽश्न॑स्यचिच्छिश्नथत्‌पू॒र्व्याणि॒(स्वाहा᳚) || 3 ||

व॒द्माहिसू᳚नो॒,अस्य॑द्म॒सद्वा᳚च॒क्रे,अ॒ग्निर्ज॒नुषाज्मान्न᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

सत्वंन॑ऊर्जसन॒ऊर्जं᳚धा॒राजे᳚वजेरवृ॒केक्षे᳚ष्य॒न्तः(स्वाहा᳚) || 4 ||

निति॑क्ति॒योवा᳚र॒णमन्न॒मत्ति॑वा॒युर्नराष्ट्र्यत्ये᳚त्य॒क्तून् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुपि}

तु॒र्याम॒यस्त॑आ॒दिशा॒मरा᳚ती॒रत्यो॒नह्रुतः॒पत॑तःपरि॒ह्रुत्(स्वाहा᳚) || 5 ||

आसूर्यो॒नभा᳚नु॒मद्भि॑र॒र्कैरग्ने᳚त॒तन्थ॒रोद॑सी॒विभा॒सा |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

चि॒त्रोन॑य॒त्‌परि॒तमां᳚स्य॒क्तःशो॒चिषा॒पत्म᳚न्नौशि॒जोनदीय॒न्त्(स्वाहा᳚) || 6 || वर्ग:6

त्वांहिम॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒महि॑नः॒श्रोष्य॑ग्ने |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

इन्द्रं॒नत्वा॒शव॑सादे॒वता᳚वा॒युंपृ॑णन्ति॒राध॑सा॒नृत॑माः॒(स्वाहा᳚) || 7 ||

नूनो᳚,अग्नेऽवृ॒केभिः॑स्व॒स्तिवेषि॑रा॒यःप॒थिभिः॒पर्ष्यंहः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

तासू॒रिभ्यो᳚गृण॒तेरा᳚सिसु॒म्नंमदे᳚मश॒तहि॑माःसु॒वीराः᳚(स्वाहा᳚) || 8 ||

[84] हुवेवइति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:5}{अनुवाक:1, सूक्त:5}
हु॒वेवः॑सू॒नुंसह॑सो॒युवा᳚न॒मद्रो᳚घवाचंम॒तिभि॒र्यवि॑ष्ठम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यइन्व॑ति॒द्रवि॑णानि॒प्रचे᳚तावि॒श्ववा᳚राणिपुरु॒वारो᳚,अ॒ध्रुक्(स्वाहा᳚) || 1 || वर्ग:7

त्वेवसू᳚निपुर्वणीकहोतर्दो॒षावस्तो॒रेरि॑रेय॒ज्ञिया᳚सः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

क्षामे᳚व॒विश्वा॒भुव॑नानि॒यस्मि॒न्त्संसौभ॑गानिदधि॒रेपा᳚व॒के(स्वाहा᳚) || 2 ||

त्वंवि॒क्षुप्र॒दिवः॑सीदआ॒सुक्रत्वा᳚र॒थीर॑भवो॒वार्या᳚णाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अत॑इनोषिविध॒तेचि॑कित्वो॒व्या᳚नु॒षग्जा᳚तवेदो॒वसू᳚नि॒(स्वाहा᳚) || 3 ||

योनः॒सनु॑त्यो,अभि॒दास॑दग्ने॒यो,अन्त॑रोमित्रमहोवनु॒ष्यात् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

तम॒जरे᳚भि॒र्वृष॑भि॒स्तव॒स्वैस्तपा᳚तपिष्ठ॒तप॑सा॒तप॑स्वा॒‌न्(स्वाहा᳚) || 4 ||

यस्ते᳚य॒ज्ञेन॑स॒मिधा॒यउ॒क्थैर॒र्केभिः॑सूनोसहसो॒ददा᳚शत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

समर्त्ये᳚ष्वमृत॒प्रचे᳚तारा॒याद्यु॒म्नेन॒श्रव॑सा॒विभा᳚ति॒(स्वाहा᳚) || 5 ||

सतत्‌कृ॑धीषि॒तस्तूय॑मग्ने॒स्पृधो᳚बाधस्व॒सह॑सा॒सह॑स्वान् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यच्छ॒स्यसे॒द्युभि॑र॒क्तोवचो᳚भि॒स्तज्जु॑षस्वजरि॒तुर्घोषि॒मन्म॒(स्वाहा᳚) || 6 ||

अ॒श्याम॒तंकाम॑मग्ने॒तवो॒ती,अ॒श्याम॑र॒यिंर॑यिवःसु॒वीर᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अ॒श्याम॒वाज॑म॒भिवा॒जय᳚न्तो॒ऽश्याम॑द्यु॒म्नम॑जरा॒जरं᳚ते॒(स्वाहा᳚) || 7 ||

[85] प्रनव्यसेति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:6}{अनुवाक:1, सूक्त:6}
प्रनव्य॑सा॒सह॑सःसू॒नुमच्छा᳚य॒ज्ञेन॑गा॒तुमव॑इ॒च्छमा᳚नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वृ॒श्चद्व॑नंकृ॒ष्णया᳚मं॒रुश᳚न्तंवी॒तीहोता᳚रंदि॒व्यंजि॑गाति॒(स्वाहा᳚) || 1 || वर्ग:8

सश्वि॑ता॒नस्त᳚न्य॒तूरो᳚चन॒स्था,अ॒जरे᳚भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यःपा᳚व॒कःपु॑रु॒तमः॑पु॒रूणि॑पृ॒थून्य॒ग्निर॑नु॒याति॒भर्व॒न्त्(स्वाहा᳚) || 2 ||

विते॒विष्व॒ग्वात॑जूतासो,अग्ने॒भामा᳚सःशुचे॒शुच॑यश्चरन्ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

तु॒वि॒म्र॒क्षासो᳚दि॒व्यानव॑ग्वा॒वना᳚वनन्तिधृष॒तारु॒जन्तः॒(स्वाहा᳚) || 3 ||

येते᳚शु॒क्रासः॒शुच॑यःशुचिष्मः॒,क्षांवप᳚न्ति॒विषि॑तासो॒,अश्वाः᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अध॑भ्र॒मस्त॑उर्वि॒याविभा᳚तिया॒तय॑मानो॒,अधि॒सानु॒पृश्नेः᳚(स्वाहा᳚) || 4 ||

अध॑जि॒ह्वापा᳚पतीति॒प्रवृष्णो᳚गोषु॒युधो॒नाशनिः॑सृजा॒ना |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

शूर॑स्येव॒प्रसि॑तिः,क्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मोद॑यते॒वना᳚नि॒(स्वाहा᳚) || 5 ||

आभा॒नुना॒पार्थि॑वानि॒ज्रयां᳚सिम॒हस्तो॒दस्य॑धृष॒तात॑तन्थ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

सबा᳚ध॒स्वाप॑भ॒यासहो᳚भिः॒स्पृधो᳚वनु॒ष्यन्‌व॒नुषो॒निजू᳚र्व॒(स्वाहा᳚) || 6 ||

सचि॑त्रचि॒त्रंचि॒तय᳚न्तम॒स्मेचित्र॑क्षत्रचि॒त्रत॑मंवयो॒धाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

च॒न्द्रंर॒यिंपु॑रु॒वीरं᳚बृ॒हन्तं॒चन्द्र॑च॒न्द्राभि॑र्गृण॒तेयु॑वस्व॒(स्वाहा᳚) || 7 ||

[86] मूर्धाननिति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोवैश्वानरस्त्रिष्टुबंत्येद्वेजगत्यौ |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:7}{अनुवाक:1, सूक्त:7}
मू॒र्धानं᳚दि॒वो,अ॑र॒तिंपृ॑थि॒व्यावै᳚श्वान॒रमृ॒तआजा॒तम॒ग्निम् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

क॒विंस॒म्राज॒मति॑थिं॒जना᳚नामा॒सन्नापात्रं᳚जनयन्तदे॒वाः(स्वाहा᳚) || 1 || वर्ग:9

नाभिं᳚य॒ज्ञानां॒सद॑नंरयी॒णांम॒हामा᳚हा॒वम॒भिसंन॑वन्त |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

वै॒श्वा॒न॒रंर॒थ्य॑मध्व॒राणां᳚य॒ज्ञस्य॑के॒तुंज॑नयन्तदे॒वाः(स्वाहा᳚) || 2 ||

त्वद्‌विप्रो᳚जायतेवा॒ज्य॑ग्ने॒त्वद्‌वी॒रासो᳚,अभिमाति॒षाहः॑ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

वैश्वा᳚नर॒त्वम॒स्मासु॑धेहि॒वसू᳚निराजन्‌त्स्पृह॒याय्या᳚णि॒(स्वाहा᳚) || 3 ||

त्वांविश्वे᳚,अमृत॒जाय॑मानं॒शिशुं॒नदे॒वा,अ॒भिसंन॑वन्ते |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

तव॒क्रतु॑भिरमृत॒त्वमा᳚य॒न्वैश्वा᳚नर॒यत्‌पि॒त्रोरदी᳚देः॒(स्वाहा᳚) || 4 ||

वैश्वा᳚नर॒तव॒तानि᳚व्र॒तानि॑म॒हान्य॑ग्ने॒नकि॒राद॑धर्ष |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

यज्जाय॑मानःपि॒त्रोरु॒पस्थेऽवि᳚न्दःके॒तुंव॒युने॒ष्वह्ना॒‌म्(स्वाहा᳚) || 5 ||

वै॒श्वा॒न॒रस्य॒विमि॑तानि॒चक्ष॑सा॒सानू᳚निदि॒वो,अ॒मृत॑स्यके॒तुना᳚ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

तस्येदु॒विश्वा॒भुव॒नाधि॑मू॒र्धनि॑व॒या,इ॑वरुरुहुःस॒प्तवि॒स्रुहः॒(स्वाहा᳚) || 6 ||

वियोरजां॒स्यमि॑मीतसु॒क्रतु᳚र्वैश्वान॒रोविदि॒वोरो᳚च॒नाक॒विः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

परि॒योविश्वा॒भुव॑नानिपप्र॒थेऽद॑ब्धोगो॒पा,अ॒मृत॑स्यरक्षि॒ता(स्वाहा᳚) || 7 ||

[87] पृक्षस्येति सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजोवैश्वानरोग्निर्जगत्यंत्यात्रिष्टुप् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:8}{अनुवाक:1, सूक्त:8}
पृ॒क्षस्य॒वृष्णो᳚,अरु॒षस्य॒नूसहः॒प्रनुवो᳚चंवि॒दथा᳚जा॒तवे᳚दसः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

वै॒श्वा॒न॒राय॑म॒तिर्नव्य॑सी॒शुचिः॒सोम॑इवपवते॒चारु॑र॒ग्नये॒(स्वाहा᳚) || 1 || वर्ग:10

सजाय॑मानःपर॒मेव्यो᳚मनिव्र॒तान्य॒ग्निर्व्र॑त॒पा,अ॑रक्षत |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

व्य१॑(अ॒)न्तरि॑क्षममिमीतसु॒क्रतु᳚र्वैश्वान॒रोम॑हि॒नानाक॑मस्पृश॒‌त्(स्वाहा᳚) || 2 ||

व्य॑स्तभ्ना॒द्‌रोद॑सीमि॒त्रो,अद्भु॑तोऽन्त॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒तमः॑ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

विचर्म॑णीवधि॒षणे᳚,अवर्तयद्वैश्वान॒रोविश्व॑मधत्त॒वृष्ण्य॒‌म्(स्वाहा᳚) || 3 ||

अ॒पामु॒पस्थे᳚महि॒षा,अ॑गृभ्णत॒विशो॒राजा᳚न॒मुप॑तस्थुरृ॒ग्मिय᳚म् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

आदू॒तो,अ॒ग्निम॑भरद्‌वि॒वस्व॑तोवैश्वान॒रंमा᳚त॒रिश्वा᳚परा॒वतः॒(स्वाहा᳚) || 4 ||

यु॒गेयु॑गेविद॒थ्यं᳚गृ॒णद्भ्योऽग्ने᳚र॒यिंय॒शसं᳚धेहि॒नव्य॑सीम् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

प॒व्येव॑राजन्न॒घशं᳚समजरनी॒चानिवृ॑श्चव॒निनं॒नतेज॑सा॒(स्वाहा᳚) || 5 ||

अ॒स्माक॑मग्नेम॒घव॑त्सुधार॒याऽना᳚मिक्ष॒त्रम॒जरं᳚सु॒वीर्य᳚म् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | जगती}

व॒यंज॑येमश॒तिनं᳚सह॒स्रिणं॒वैश्वा᳚नर॒वाज॑मग्ने॒तवो॒तिभिः॒(स्वाहा᳚) || 6 ||

अद॑ब्धेभि॒स्तव॑गो॒पाभि॑रिष्टे॒ऽस्माकं᳚पाहित्रिषधस्थसू॒रीन् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

रक्षा᳚चनोद॒दुषां॒शर्धो᳚,अग्ने॒वैश्वा᳚नर॒प्रच॑तारीः॒स्तवा᳚नः॒(स्वाहा᳚) || 7 ||

[88] अहश्चकृष्णमिति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोवैश्वानरोग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:9}{अनुवाक:1, सूक्त:9}
अह॑श्चकृ॒ष्णमह॒रर्जु॑नंच॒विव॑र्तेते॒रज॑सीवे॒द्याभिः॑ |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

वै॒श्वा॒न॒रोजाय॑मानो॒नराजाऽवा᳚तिर॒ज्ज्योति॑षा॒ग्निस्तमां᳚सि॒(स्वाहा᳚) || 1 || वर्ग:11

नाहंतन्तुं॒नविजा᳚ना॒म्योतुं॒नयंवय᳚न्तिसम॒रेऽत॑मानाः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

कस्य॑स्वित्‌पु॒त्रइ॒हवक्त्वा᳚निप॒रोव॑दा॒त्यव॑रेणपि॒त्रा(स्वाहा᳚) || 2 ||

सइत्‌तन्तुं॒सविजा᳚ना॒त्योतुं॒सवक्त्वा᳚न्यृतु॒थाव॑दाति |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

यईं॒चिके᳚तद॒मृत॑स्यगो॒पा,अ॒वश्चर᳚न्‌प॒रो,अ॒न्येन॒पश्य॒न्त्(स्वाहा᳚) || 3 ||

अ॒यंहोता᳚प्रथ॒मःपश्य॑ते॒ममि॒दंज्योति॑र॒मृतं॒मर्त्ये᳚षु |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

अ॒यंसज॑ज्ञेध्रु॒वआनिष॒त्तोऽम॑र्त्यस्त॒न्वा॒३॑(आ॒)वर्ध॑मानः॒(स्वाहा᳚) || 4 ||

ध्रु॒वंज्योति॒र्निहि॑तंदृ॒शये॒कंमनो॒जवि॑ष्ठंप॒तय॑त्स्व॒न्तः |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

विश्वे᳚दे॒वाःसम॑नसः॒सके᳚ता॒,एकं॒क्रतु॑म॒भिविय᳚न्तिसा॒धु(स्वाहा᳚) || 5 ||

विमे॒कर्णा᳚पतयतो॒विचक्षु॒र्वी॒३॑(ई॒)दंज्योति॒र्हृद॑य॒आहि॑तं॒यत् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

विमे॒मन॑श्चरतिदू॒रआ᳚धीः॒किंस्वि॑द्‌व॒क्ष्यामि॒किमु॒नूम॑निष्ये॒(स्वाहा᳚) || 6 ||

विश्वे᳚दे॒वा,अ॑नमस्यन्‌भिया॒नास्त्वाम॑ग्ने॒तम॑सितस्थि॒वांस᳚म् |{बार्हस्पत्यो भरद्वाजः | वैश्वानरोग्निः | त्रिष्टुप्}

वै॒श्वा॒न॒रो᳚ऽवतू॒तये॒नोऽम॑र्त्योऽवतू॒तये᳚नः॒(स्वाहा᳚) || 7 ||

[89] पुरोवइति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजग्निस्त्रिष्टुबंत्याद्विपदाविराट् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:10}{अनुवाक:1, सूक्त:10}
पु॒रोवो᳚म॒न्द्रंदि॒व्यंसु॑वृ॒क्तिंप्र॑य॒तिय॒ज्ञे,अ॒ग्निम॑ध्व॒रेद॑धिध्वम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

पु॒रउ॒क्थेभिः॒सहिनो᳚वि॒भावा᳚स्वध्व॒राक॑रतिजा॒तवे᳚दाः॒(स्वाहा᳚) || 1 || वर्ग:12

तमु॑द्युमःपुर्वणीकहोत॒रग्ने᳚,अ॒ग्निभि॒र्मनु॑षइधा॒नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

स्तोमं॒यम॑स्मैम॒मते᳚वशू॒षंघृ॒तंनशुचि॑म॒तयः॑पवन्ते॒(स्वाहा᳚) || 2 ||

पी॒पाय॒सश्रव॑सा॒मर्त्ये᳚षु॒यो,अ॒ग्नये᳚द॒दाश॒विप्र॑उ॒क्थैः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो᳚चिर्व्र॒जस्य॑सा॒तागोम॑तोदधाति॒(स्वाहा᳚) || 3 ||

आयःप॒प्रौजाय॑मानउ॒र्वीदू᳚रे॒दृशा᳚भा॒साकृ॒ष्णाध्वा᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अध॑ब॒हुचि॒त्‌तम॒ऊर्म्या᳚यास्ति॒रःशो॒चिषा᳚ददृशेपाव॒कः(स्वाहा᳚) || 4 ||

नून॑श्चि॒त्रंपु॑रु॒वाजा᳚भिरू॒ती,अग्ने᳚र॒यिंम॒घव॑द्भ्यश्चधेहि |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

येराध॑सा॒श्रव॑सा॒चात्य॒न्यान्त्सु॒वीर्ये᳚भिश्चा॒भिसन्ति॒जना॒न्त्(स्वाहा᳚) || 5 ||

इ॒मंय॒ज्ञंचनो᳚धा,अग्नउ॒शन्यंत॑आसा॒नोजु॑हु॒तेह॒विष्मा॑न् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

भ॒रद्वा᳚जेषुदधिषेसुवृ॒क्तिमवी॒र्वाज॑स्य॒गध्य॑स्यसा॒तौ(स्वाहा᳚) || 6 ||

विद्वेषां᳚सीनु॒हिव॒र्धयेळां॒मदे᳚मश॒तहि॑माःसु॒वीराः᳚(स्वाहा᳚) || {बार्हस्पत्यो भरद्वाजः | अग्निः | द्विपदाविराट्}7 ||
[90] यजस्वहोतरिति षडृचस्य सूक्तस्यबार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:11}{अनुवाक:1, सूक्त:11}
यज॑स्वहोतरिषि॒तोयजी᳚या॒नग्ने॒बाधो᳚म॒रुतां॒नप्रयु॑क्ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

आनो᳚मि॒त्रावरु॑णा॒नास॑त्या॒द्यावा᳚हो॒त्राय॑पृथि॒वीव॑वृत्याः॒(स्वाहा᳚) || 1 || वर्ग:13

त्वंहोता᳚म॒न्द्रत॑मोनो,अ॒ध्रुग॒न्तर्दे॒वोवि॒दथा॒मर्त्ये᳚षु |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

पा॒व॒कया᳚जु॒ह्वा॒३॑(आ॒)वह्नि॑रा॒साऽग्ने॒यज॑स्वत॒न्व१॑(अं॒)तव॒स्वाम्(स्वाहा᳚) || 2 ||

धन्या᳚चि॒द्धित्वेधि॒षणा॒वष्टि॒प्रदे॒वाञ्जन्म॑गृण॒तेयज॑ध्यै |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वेपि॑ष्ठो॒,अङ्गि॑रसां॒यद्ध॒विप्रो॒मधु॑च्छ॒न्दोभन॑तिरे॒भइ॒ष्टौ(स्वाहा᳚) || 3 ||

अदि॑द्युत॒त्‌स्वपा᳚कोवि॒भावाऽग्ने॒यज॑स्व॒रोद॑सी,उरू॒ची |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

आ॒युंनयंनम॑सारा॒तह᳚व्या,अ॒ञ्जन्ति॑सुप्र॒यसं॒पञ्च॒जनाः᳚(स्वाहा᳚) || 4 ||

वृ॒ञ्जेह॒यन्नम॑साब॒र्हिर॒ग्नावया᳚मि॒स्रुग्घृ॒तव॑तीसुवृ॒क्तिः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अम्य॑क्षि॒सद्म॒सद॑नेपृथि॒व्या,अश्रा᳚यिय॒ज्ञःसूर्ये॒नचक्षुः॒(स्वाहा᳚) || 5 ||

द॒श॒स्यानः॑पुर्वणीकहोतर्दे॒वेभि॑रग्ने,अ॒ग्निभि॑रिधा॒नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

रा॒यःसू᳚नोसहसोवावसा॒ना,अति॑स्रसेमवृ॒जनं॒नांहः॒(स्वाहा᳚) || 6 ||

[91] मध्येहोतेति षडृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजोऽग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:12}{अनुवाक:1, सूक्त:12}
मध्ये॒होता᳚दुरो॒णेब॒र्हिषो॒राळ॒ग्निस्तो॒दस्य॒रोद॑सी॒यज॑ध्यै |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अ॒यंससू॒नुःसह॑सऋ॒तावा᳚दू॒रात्‌सूर्यो॒नशो॒चिषा᳚ततान॒(स्वाहा᳚) || 1 || वर्ग:14

आयस्मि॒न्‌त्वेस्वपा᳚केयजत्र॒यक्ष॑द्‌राजन्‌त्स॒र्वता᳚तेव॒नुद्यौः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

त्रि॒ष॒धस्थ॑स्तत॒रुषो॒नजंहो᳚ह॒व्याम॒घानि॒मानु॑षा॒यज॑ध्यै॒(स्वाहा᳚) || 2 ||

तेजि॑ष्ठा॒यस्या᳚र॒तिर्व॑ने॒राट्तो॒दो,अध्व॒न्‌नवृ॑धसा॒नो,अ॑द्यौत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अ॒द्रो॒घोनद्र॑वि॒ताचे᳚तति॒त्मन्नम॑र्त्योऽव॒र्त्रओष॑धीषु॒(स्वाहा᳚) || 3 ||

सास्माके᳚भिरे॒तरी॒नशू॒षैर॒ग्निःष्ट॑वे॒दम॒आजा॒तवे᳚दाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

द्र्व᳚न्नोव॒न्वन्‌क्रत्वा॒नार्वो॒स्रःपि॒तेव॑जार॒यायि॑य॒ज्ञैः॒(स्वाहा᳚) || 4 ||

अध॑स्मास्यपनयन्ति॒भासो॒वृथा॒यत्‌तक्ष॑दनु॒याति॑पृ॒थ्वीम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

स॒द्योयःस्य॒न्द्रोविषि॑तो॒धवी᳚यानृ॒णोनता॒युरति॒धन्वा᳚राट्॒(स्वाहा᳚) || 5 ||

सत्वंनो᳚,अर्व॒न्‌निदा᳚या॒विश्वे᳚भिरग्ने,अ॒ग्निभि॑रिधा॒नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

वेषि॑रा॒योविया᳚सिदु॒च्छुना॒मदे᳚मश॒तहि॑माःसु॒वीराः᳚(स्वाहा᳚) || 6 ||

[92] त्वद्विश्वेति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:13}{अनुवाक:1, सूक्त:13}
त्वद्‌विश्वा᳚सुभग॒सौभ॑गा॒न्यग्ने॒विय᳚न्तिव॒निनो॒नव॒याः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

श्रु॒ष्टीर॒यिर्वाजो᳚वृत्र॒तूर्ये᳚दि॒वोवृ॒ष्टिरीड्यो᳚री॒तिर॒पाम्(स्वाहा᳚) || 1 || वर्ग:15

त्वंभगो᳚न॒आहिरत्न॑मि॒षेपरि॑ज्मेवक्षयसिद॒स्मव॑र्चाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

अग्ने᳚मि॒त्रोनबृ॑ह॒तऋ॒तस्याऽसि॑क्ष॒त्तावा॒मस्य॑देव॒भूरेः᳚(स्वाहा᳚) || 2 ||

ससत्प॑तिः॒शव॑साहन्तिवृ॒त्रमग्ने॒विप्रो॒विप॒णेर्भ॑र्ति॒वाज᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

यंत्वंप्र॑चेतऋतजातरा॒यास॒जोषा॒नप्त्रा॒पांहि॒नोषि॒(स्वाहा᳚) || 3 ||

यस्ते᳚सूनोसहसोगी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒निशि॑तिंवे॒द्यान॑ट् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

विश्वं॒सदे᳚व॒प्रति॒वार॑मग्नेध॒त्तेधा॒न्य१॑(अं॒)पत्य॑तेवस॒व्यैः᳚(स्वाहा᳚) || 4 ||

तानृभ्य॒आसौ᳚श्रव॒सासु॒वीराऽग्ने᳚सूनोसहसःपु॒ष्यसे᳚धाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

कृ॒णोषि॒यच्छव॑सा॒भूरि॑प॒श्वोवयो॒वृका᳚या॒रये॒जसु॑रये॒(स्वाहा᳚) || 5 ||

व॒द्मासू᳚नोसहसोनो॒विहा᳚या॒,अग्ने᳚तो॒कंतन॑यंवा॒जिनो᳚दाः |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

विश्वा᳚भिर्गी॒र्भिर॒भिपू॒र्तिम॑श्यां॒मदे᳚मश॒तहि॑माःसु॒वीराः᳚(स्वाहा᳚) || 6 ||

[93] अग्नायइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निरनुष्टुबन्त्याशक्वरी |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:14}{अनुवाक:1, सूक्त:14}
अ॒ग्नायोमर्त्यो॒दुवो॒धियं᳚जु॒जोष॑धी॒तिभिः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

भस॒न्नुषप्रपू॒र्व्यइषं᳚वुरी॒ताव॑से॒(स्वाहा᳚) || 1 || वर्ग:16

अ॒ग्निरिद्धिप्रचे᳚ता,अ॒ग्निर्वे॒धस्त॑म॒ऋषिः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

अ॒ग्निंहोता᳚रमीळतेय॒ज्ञेषु॒मनु॑षो॒विशः॒(स्वाहा᳚) || 2 ||

नाना॒ह्य१॑(अ॒)ग्नेऽव॑से॒स्पर्ध᳚न्ते॒रायो᳚,अ॒र्यः |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

तूर्व᳚न्तो॒दस्यु॑मा॒यवो᳚व्र॒तैःसीक्ष᳚न्तो,अव्र॒तम्(स्वाहा᳚) || 3 ||

अ॒ग्निर॒प्सामृ॑ती॒षहं᳚वी॒रंद॑दाति॒सत्प॑तिम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

यस्य॒त्रस᳚न्ति॒शव॑सःसं॒चक्षि॒शत्र॑वोभि॒या(स्वाहा᳚) || 4 ||

अ॒ग्निर्हिवि॒द्मना᳚नि॒दोदे॒वोमर्त॑मुरु॒ष्यति॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

स॒हावा॒यस्यावृ॑तोर॒यिर्वाजे॒ष्ववृ॑तः॒(स्वाहा᳚) || 5 ||

अच्छा᳚नोमित्रमहोदेवदे॒वानग्ने॒वोचः॑सुम॒तिंरोद॑स्योः |{बार्हस्पत्यो भरद्वाजः | अग्निः | शक्वरी}

वी॒हिस्व॒स्तिंसु॑क्षि॒तिंदि॒वोनॄन्द्वि॒षो,अंहां᳚सिदुरि॒तात॑रेम॒तात॑रेम॒तवाव॑सातरेम॒(स्वाहा᳚) || 6 ||

[94] इममूष्वित्येकोनविंशत्यृचस्य सूक्तस्यांगिरसोवीतहव्यो (भरद्वाजोवा) ग्निर्जगती तृतीयापंचदृश्यौशक्वर्यौ षष्ट्यतिशक्वरी सप्तदश्यनुष्टुप् अष्टादशीबृहती दशम्याद्याः पंचषोडश्येकोनविंशीचत्रिष्टुभः |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:15}{अनुवाक:1, सूक्त:15}
इ॒ममू॒षुवो॒,अति॑थिमुष॒र्बुधं॒विश्वा᳚सांवि॒शांपति॑मृञ्जसेगि॒रा |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

वेतीद्दि॒वोज॒नुषा॒कच्चि॒दाशुचि॒र्ज्योक्चि॑दत्ति॒गर्भो॒यदच्यु॑त॒‌म्(स्वाहा᳚) || 1 || वर्ग:17

मि॒त्रंनयंसुधि॑तं॒भृग॑वोद॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो᳚चिषम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

सत्वंसुप्री᳚तोवी॒तह᳚व्ये,अद्भुत॒प्रश॑स्तिभिर्महयसेदि॒वेदि॑वे॒(स्वाहा᳚) || 2 ||

सत्वंदक्ष॑स्यावृ॒कोवृ॒धोभू᳚र॒र्यःपर॒स्यान्त॑रस्य॒तरु॑षः |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | शक्वरी}

रा॒यःसू᳚नोसहसो॒मर्त्ये॒ष्वाछ॒र्दिर्य॑च्छवी॒तह᳚व्यायस॒प्रथो᳚भ॒रद्वा᳚जायस॒प्रथः॒(स्वाहा᳚) || 3 ||

द्यु॒ता॒नंवो॒,अति॑थिं॒स्व᳚र्णरम॒ग्निंहोता᳚रं॒मनु॑षःस्वध्व॒रम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

विप्रं॒नद्यु॒क्षव॑चसंसुवृ॒क्तिभि᳚र्हव्य॒वाह॑मर॒तिंदे॒वमृ᳚ञ्जसे॒(स्वाहा᳚) || 4 ||

पा॒व॒कया॒यश्चि॒तय᳚न्त्याकृ॒पाक्षाम᳚न्‌रुरु॒चउ॒षसो॒नभा॒नुना᳚ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

तूर्व॒न्नयाम॒न्नेत॑शस्य॒नूरण॒आयोघृ॒णेनत॑तृषा॒णो,अ॒जरः॒(स्वाहा᳚) || 5 ||

अ॒ग्निम॑ग्निंवःस॒मिधा᳚दुवस्यतप्रि॒यम्प्रि॑यंवो॒,अति॑थिंगृणी॒षणि॑ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | अतिशक्वरी}

उप॑वोगी॒र्भिर॒मृतं᳚विवासतदे॒वोदे॒वेषु॒वन॑ते॒हिवार्यं᳚दे॒वोदे॒वेषु॒वन॑ते॒हिनो॒दुवः॒(स्वाहा᳚) || 6 || वर्ग:18

समि॑द्धम॒ग्निंस॒मिधा᳚गि॒रागृ॑णे॒शुचिं᳚पाव॒कंपु॒रो,अ॑ध्व॒रेध्रु॒वम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

विप्रं॒होता᳚रंपुरु॒वार॑म॒द्रुहं᳚क॒विंसु॒म्नैरी᳚महेजा॒तवे᳚दस॒‌म्(स्वाहा᳚) || 7 ||

त्वांदू॒तम॑ग्ने,अ॒मृतं᳚यु॒गेयु॑गेहव्य॒वाहं᳚दधिरेपा॒युमीड्य᳚म् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

दे॒वास॑श्च॒मर्ता᳚सश्च॒जागृ॑विंवि॒भुंवि॒श्पतिं॒नम॑सा॒निषे᳚दिरे॒(स्वाहा᳚) || 8 ||

वि॒भूष᳚न्नग्नउ॒भयाँ॒,अनु᳚व्र॒तादू॒तोदे॒वानां॒रज॑सी॒समी᳚यसे |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | जगती}

यत्ते᳚धी॒तिंसु॑म॒तिमा᳚वृणी॒महेऽध॑स्मानस्त्रि॒वरू᳚थःशि॒वोभ॑व॒(स्वाहा᳚) || 9 ||

तंसु॒प्रती᳚कंसु॒दृशं॒स्वञ्च॒मवि॑द्वांसोवि॒दुष्ट॑रंसपेम |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

सय॑क्ष॒द्विश्वा᳚व॒युना᳚निवि॒द्वान्‌प्रह॒व्यम॒ग्निर॒मृते᳚षुवोच॒‌त्(स्वाहा᳚) || 10 ||

तम॑ग्नेपास्यु॒ततंपि॑पर्षि॒यस्त॒आन॑ट्क॒वये᳚शूरधी॒तिम् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

य॒ज्ञस्य॑वा॒निशि॑तिं॒वोदि॑तिंवा॒तमित्‌पृ॑णक्षि॒शव॑सो॒तरा॒या(स्वाहा᳚) || 11 || वर्ग:19

त्वम॑ग्नेवनुष्य॒तोनिपा᳚हि॒त्वमु॑नःसहसावन्नव॒द्यात् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

संत्वा᳚ध्वस्म॒न्वद॒भ्ये᳚तु॒पाथः॒संर॒यिःस्पृ॑ह॒याय्यः॑सह॒स्री(स्वाहा᳚) || 12 ||

अ॒ग्निर्होता᳚गृ॒हप॑तिः॒सराजा॒विश्वा᳚वेद॒जनि॑माजा॒तवे᳚दाः |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

दे॒वाना᳚मु॒तयोमर्त्या᳚नां॒यजि॑ष्ठः॒सप्रय॑जतामृ॒तावा॒(स्वाहा᳚) || 13 ||

अग्ने॒यद॒द्यवि॒शो,अ॑ध्वरस्यहोतः॒पाव॑कशोचे॒वेष्ट्वंहियज्वा᳚ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

ऋ॒ताय॑जासिमहि॒नावियद्भूर्ह॒व्याव॑हयविष्ठ॒याते᳚,अ॒द्य(स्वाहा᳚) || 14 ||

अ॒भिप्रयां᳚सि॒सुधि॑तानि॒हिख्योनित्वा᳚दधीत॒रोद॑सी॒यज॑ध्यै |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | शक्वरी}

अवा᳚नोमघव॒न्वाज॑साता॒वग्ने॒विश्वा᳚निदुरि॒तात॑रेम॒तात॑रेम॒तवाव॑सातरेम॒(स्वाहा᳚) || 15 ||

अग्ने॒विश्वे᳚भिःस्वनीकदे॒वैरूर्णा᳚वन्तंप्रथ॒मःसी᳚द॒योनि᳚म् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

कु॒ला॒यिनं᳚घृ॒तव᳚न्तंसवि॒त्रेय॒ज्ञंन॑य॒यज॑मानायसा॒धु(स्वाहा᳚) || 16 || वर्ग:20

इ॒ममु॒त्यम॑थर्व॒वद॒ग्निंम᳚न्थन्तिवे॒धसः॑ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | अनुष्टुप्}

यम᳚ङ्कू॒यन्त॒मान॑य॒न्नमू᳚रंश्या॒व्या᳚भ्यः॒(स्वाहा᳚) || 17 ||

जनि॑ष्वादे॒ववी᳚तयेस॒र्वता᳚तास्व॒स्तये᳚ |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | बृहती}

आदे॒वान्‌व॑क्ष्य॒मृताँ᳚,ऋता॒वृधो᳚य॒ज्ञंदे॒वेषु॑पिस्पृशः॒(स्वाहा᳚) || 18 ||

व॒यमु॑त्वागृहपतेजनाना॒मग्ने॒,अक᳚र्मस॒मिधा᳚बृ॒हन्त᳚म् |{आंगिरसो वीतहव्यः (भरद्वाजोवा) | अग्निः | त्रिष्टुप्}

अ॒स्थू॒रिनो॒गार्ह॑पत्यानिसन्तुति॒ग्मेन॑न॒स्तेज॑सा॒संशि॑शाधि॒(स्वाहा᳚) || 19 ||

[95] त्वमग्नेयज्ञानामित्यष्टाचत्वारिंशदृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोग्निर्गायत्री आद्याषष्ठ्यौवर्धमाने सप्तविंश्यनुष्टुप् षट्‌चत्वारिंशीत्रिष्टुप् अंत्येद्वेअनुष्टुभौ |{अष्टक:4, अध्याय:5}{मंडल:6, सूक्त:16}{अनुवाक:2, सूक्त:1}
त्वम॑ग्नेय॒ज्ञानां॒होता॒विश्वे᳚षांहि॒तः |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

दे॒वेभि॒र्मानु॑षे॒जने॒(स्वाहा᳚) || 1 || वर्ग:21

सनो᳚म॒न्द्राभि॑रध्व॒रेजि॒ह्वाभि᳚र्यजाम॒हः |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

आदे॒वान्‌व॑क्षि॒यक्षि॑च॒(स्वाहा᳚) || 2 ||

वेत्था॒हिवे᳚धो॒,अध्व॑नःप॒थश्च॑दे॒वाञ्ज॑सा |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

अग्ने᳚य॒ज्ञेषु॑सुक्रतो॒(स्वाहा᳚) || 3 ||

त्वामी᳚ळे॒,अध॑द्वि॒ताभ॑र॒तोवा॒जिभिः॑शु॒नम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

ई॒जेय॒ज्ञेषु॑य॒ज्ञिय॒‌म्(स्वाहा᳚) || 4 ||

त्वमि॒मावार्या᳚पु॒रुदिवो᳚दासायसुन्व॒ते |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

भ॒रद्वा᳚जायदा॒शुषे॒(स्वाहा᳚) || 5 ||

त्वंदू॒तो,अम॑र्त्य॒आव॑हा॒दैव्यं॒जन᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | वर्धमान गायत्री}

शृ॒ण्वन्‌विप्र॑स्यसुष्टु॒तिम्(स्वाहा᳚) || 6 || वर्ग:22

त्वाम॑ग्नेस्वा॒ध्यो॒३॑(ओ॒)मर्ता᳚सोदे॒ववी᳚तये |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

य॒ज्ञेषु॑दे॒वमी᳚ळते॒(स्वाहा᳚) || 7 ||

तव॒प्रय॑क्षिसं॒दृश॑मु॒तक्रतुं᳚सु॒दान॑वः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

विश्वे᳚जुषन्तका॒मिनः॒(स्वाहा᳚) || 8 ||

त्वंहोता॒मनु᳚र्हितो॒वह्नि॑रा॒सावि॒दुष्ट॑रः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒यक्षि॑दि॒वोविशः॒(स्वाहा᳚) || 9 ||

अग्न॒आया᳚हिवी॒तये᳚गृणा॒नोह॒व्यदा᳚तये |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

निहोता᳚सत्सिब॒र्हिषि॒(स्वाहा᳚) || 10 ||

तंत्वा᳚स॒मिद्भि॑रङ्गिरोघृ॒तेन॑वर्धयामसि |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

बृ॒हच्छो᳚चायविष्ठ्य॒(स्वाहा᳚) || 11 || वर्ग:23

सनः॑पृ॒थुश्र॒वाय्य॒मच्छा᳚देवविवाससि |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

बृ॒हद॑ग्नेसु॒वीर्य॒‌म्(स्वाहा᳚) || 12 ||

त्वाम॑ग्ने॒पुष्क॑रा॒दध्यथ᳚र्वा॒निर॑मन्थत |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

मू॒र्ध्नोविश्व॑स्यवा॒घतः॒(स्वाहा᳚) || 13 ||

तमु॑त्वाद॒ध्यङ्ङृषिः॑पु॒त्रई᳚धे॒,अथ᳚र्वणः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

वृ॒त्र॒हणं᳚पुरंद॒रम्(स्वाहा᳚) || 14 ||

तमु॑त्वापा॒थ्योवृषा॒समी᳚धेदस्यु॒हन्त॑मम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

ध॒नं॒ज॒यंरणे᳚रणे॒(स्वाहा᳚) || 15 ||

एह्यू॒षुब्रवा᳚णि॒तेऽग्न॑इ॒त्थेत॑रा॒गिरः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

ए॒भिर्व॑र्धास॒इन्दु॑भिः॒(स्वाहा᳚) || 16 || वर्ग:24

यत्र॒क्व॑चते॒मनो॒दक्षं᳚दधस॒उत्त॑रम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

तत्रा॒सदः॑कृणवसे॒(स्वाहा᳚) || 17 ||

न॒हिते᳚पू॒र्तम॑क्षि॒पद्भुव᳚न्नेमानांवसो |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अथा॒दुवो᳚वनवसे॒(स्वाहा᳚) || 18 ||

आग्निर॑गामि॒भार॑तोवृत्र॒हापु॑रु॒चेत॑नः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

दिवो᳚दासस्य॒सत्प॑तिः॒(स्वाहा᳚) || 19 ||

सहिविश्वाति॒पार्थि॑वार॒यिंदाश᳚न्महित्व॒ना |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

व॒न्वन्नवा᳚तो॒,अस्तृ॑तः॒(स्वाहा᳚) || 20 ||

सप्र॑त्न॒वन्नवी᳚य॒साग्ने᳚द्यु॒म्नेन॑सं॒यता᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

बृ॒हत्त॑तन्थभा॒नुना॒(स्वाहा᳚) || 21 || वर्ग:25

प्रवः॑सखायो,अ॒ग्नये॒स्तोमं᳚य॒ज्ञंच॑धृष्णु॒या |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अर्च॒गाय॑चवे॒धसे॒(स्वाहा᳚) || 22 ||

सहियोमानु॑षायु॒गासीद॒द्धोता᳚क॒विक्र॑तुः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

दू॒तश्च॑हव्य॒वाह॑नः॒(स्वाहा᳚) || 23 ||

ताराजा᳚ना॒शुचि᳚व्रतादि॒त्यान्मारु॑तंग॒णम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

वसो॒यक्षी॒हरोद॑सी॒(स्वाहा᳚) || 24 ||

वस्वी᳚ते,अग्ने॒संदृ॑ष्टिरिषय॒तेमर्त्या᳚य |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

ऊर्जो᳚नपाद॒मृत॑स्य॒(स्वाहा᳚) || 25 ||

क्रत्वा॒दा,अ॑स्तु॒श्रेष्ठो॒ऽद्यत्वा᳚व॒न्वन्‌त्सु॒रेक्णाः᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

मर्त॑आनाशसुवृ॒क्तिम्(स्वाहा᳚) || 26 || वर्ग:26

तेते᳚,अग्ने॒त्वोता᳚,इ॒षय᳚न्तो॒विश्व॒मायुः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

तर᳚न्तो,अ॒र्यो,अरा᳚तीर्व॒न्वन्तो᳚,अ॒र्यो,अरा᳚तीः॒(स्वाहा᳚) || 27 ||

अ॒ग्निस्ति॒ग्मेन॑शो॒चिषा॒यास॒द्विश्वं॒न्य१॑(अ॒)त्रिण᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अ॒ग्निर्नो᳚वनतेर॒यिम्(स्वाहा᳚) || 28 ||

सु॒वीरं᳚र॒यिमाभ॑र॒जात॑वेदो॒विच॑र्षणे |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

ज॒हिरक्षां᳚सिसुक्रतो॒(स्वाहा᳚) || 29 ||

त्वंनः॑पा॒ह्यंह॑सो॒जात॑वेदो,अघाय॒तः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

रक्षा᳚णोब्रह्मणस्कवे॒(स्वाहा᳚) || 30 ||

योनो᳚,अग्नेदु॒रेव॒आमर्तो᳚व॒धाय॒दाश॑ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

तस्मा᳚न्नःपा॒ह्यंह॑सः॒(स्वाहा᳚) || 31 || वर्ग:27

त्वंतंदे᳚वजि॒ह्वया॒परि॑बाधस्वदु॒ष्कृत᳚म् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

मर्तो॒योनो॒जिघां᳚सति॒(स्वाहा᳚) || 32 ||

भ॒रद्वा᳚जायस॒प्रथः॒शर्म॑यच्छसहन्त्य |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒वरे᳚ण्यं॒वसु॒(स्वाहा᳚) || 33 ||

अ॒ग्निर्वृ॒त्राणि॑जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

समि॑द्धःशु॒क्रआहु॑तः॒(स्वाहा᳚) || 34 ||

गर्भे᳚मा॒तुःपि॒तुष्पि॒तावि॑दिद्युता॒नो,अ॒क्षरे᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

सीद᳚न्नृ॒तस्य॒योनि॒मा(स्वाहा᳚) || 35 ||

ब्रह्म॑प्र॒जाव॒दाभ॑र॒जात॑वेदो॒विच॑र्षणे |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒यद्दी॒दय॑द्दि॒वि(स्वाहा᳚) || 36 || वर्ग:28

उप॑त्वार॒ण्वसं᳚दृशं॒प्रय॑स्वन्तःसहस्कृत |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने᳚ससृ॒ज्महे॒गिरः॒(स्वाहा᳚) || 37 ||

उप॑च्छा॒यामि॑व॒घृणे॒रग᳚न्म॒शर्म॑तेव॒यम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒हिर᳚ण्यसंदृशः॒(स्वाहा᳚) || 38 ||

यउ॒ग्रइ॑वशर्य॒हाति॒ग्मशृ᳚ङ्गो॒नवंस॑गः |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अग्ने॒पुरो᳚रु॒रोजि॑थ॒(स्वाहा᳚) || 39 ||

आयंहस्ते॒नखा॒दिनं॒शिशुं᳚जा॒तंनबिभ्र॑ति |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

वि॒शाम॒ग्निंस्व॑ध्व॒रम्(स्वाहा᳚) || 40 ||

प्रदे॒वंदे॒ववी᳚तये॒भर॑तावसु॒वित्त॑मम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

आस्वेयोनौ॒निषी᳚दतु॒(स्वाहा᳚) || 41 || वर्ग:29

आजा॒तंजा॒तवे᳚दसिप्रि॒यंशि॑शी॒ताति॑थिम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

स्यो॒नआगृ॒हप॑ति॒‌म्(स्वाहा᳚) || 42 ||

अग्ने᳚यु॒क्ष्वाहियेतवाश्वा᳚सोदेवसा॒धवः॑ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

अरं॒वह᳚न्तिम॒न्यवे॒(स्वाहा᳚) || 43 ||

अच्छा᳚नोया॒ह्याव॑हा॒भिप्रयां᳚सिवी॒तये᳚ |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

आदे॒वान्‌त्सोम॑पीतये॒(स्वाहा᳚) || 44 ||

उद॑ग्नेभारतद्यु॒मदज॑स्रेण॒दवि॑द्युतत् |{बार्हस्पत्यो भरद्वाजः | अग्निः | गायत्री}

शोचा॒विभा᳚ह्यजर॒(स्वाहा᳚) || 45 ||

वी॒तीयोदे॒वंमर्तो᳚दुव॒स्येद॒ग्निमी᳚ळीताध्व॒रेह॒विष्मा॑न् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

होता᳚रंसत्य॒यजं॒रोद॑स्योरुत्ता॒नह॑स्तो॒नम॒सावि॑वासे॒‌त्(स्वाहा᳚) || 46 || वर्ग:30

आते᳚,अग्नऋ॒चाह॒विर्हृ॒दात॒ष्टंभ॑रामसि |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

तेते᳚भवन्तू॒क्षण॑ऋष॒भासो᳚व॒शा,उ॒त(स्वाहा᳚) || 47 ||

अ॒ग्निंदे॒वासो᳚,अग्रि॒यमि॒न्धते᳚वृत्र॒हन्त॑मम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | अनुष्टुप्}

येना॒वसू॒न्याभृ॑तातृ॒ळ्हारक्षां᳚सिवा॒जिना॒(स्वाहा᳚) || 48 ||

[96] पिबासोममिति पंचदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजइंद्रत्रिष्टुंबंत्याद्विपदात्रिष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:17}{अनुवाक:2, सूक्त:2}
पिबा॒सोम॑म॒भियमु॑ग्र॒तर्द॑ऊ॒र्वंगव्यं॒महि॑गृणा॒नइ᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वियोधृ॑ष्णो॒वधि॑षोवज्रहस्त॒विश्वा᳚वृ॒त्रम॑मि॒त्रिया॒शवो᳚भिः॒(स्वाहा᳚) || 1 || वर्ग:1

सईं᳚पाहि॒यऋ॑जी॒षीतरु॑त्रो॒यःशिप्र॑वान्‌वृष॒भोयोम॑ती॒नाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

योगो᳚त्र॒भिद्व॑ज्र॒भृद्योह॑रि॒ष्ठाःसइ᳚न्द्रचि॒त्राँ,अ॒भितृ᳚न्धि॒वाजा॒न्त्(स्वाहा᳚) || 2 ||

ए॒वापा᳚हिप्र॒त्नथा॒मन्द॑तुत्वाश्रु॒धिब्रह्म॑वावृ॒धस्वो॒तगी॒र्भिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आ॒विःसूर्यं᳚कृणु॒हिपी᳚पि॒हीषो᳚ज॒हिशत्रूँ᳚र॒भिगा,इ᳚न्द्रतृन्धि॒(स्वाहा᳚) || 3 ||

तेत्वा॒मदा᳚बृ॒हदि᳚न्द्रस्वधावइ॒मेपी॒ता,उ॑क्षयन्तद्यु॒मन्त᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

म॒हामनू᳚नंत॒वसं॒विभू᳚तिंमत्स॒रासो᳚जर्हृषन्तप्र॒साह॒‌म्(स्वाहा᳚) || 4 ||

येभिः॒सूर्य॑मु॒षसं᳚मन्दसा॒नोऽवा᳚स॒योऽप॑दृ॒ळ्हानि॒दर्द्र॑त् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

म॒हामद्रिं॒परि॒गा,इ᳚न्द्र॒सन्तं᳚नु॒त्था,अच्यु॑तं॒सद॑स॒स्परि॒स्वात्(स्वाहा᳚) || 5 ||

तव॒क्रत्वा॒तव॒तद्दं॒सना᳚भिरा॒मासु॑प॒क्वंशच्या॒निदी᳚धः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

और्णो॒र्दुर॑उ॒स्रिया᳚भ्यो॒विदृ॒ळ्होदू॒र्वाद्गा,अ॑सृजो॒,अङ्गि॑रस्वा॒‌न्(स्वाहा᳚) || 6 || वर्ग:2

प॒प्राथ॒क्षांमहि॒दंसो॒व्यु१॑(उ॒)र्वीमुप॒द्यामृ॒ष्वोबृ॒हदि᳚न्द्रस्तभायः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अधा᳚रयो॒रोद॑सीदे॒वपु॑त्रेप्र॒त्नेमा॒तरा᳚य॒ह्वी,ऋ॒तस्य॒(स्वाहा᳚) || 7 ||

अध॑त्वा॒विश्वे᳚पु॒रइ᳚न्द्रदे॒वा,एकं᳚त॒वसं᳚दधिरे॒भरा᳚य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अदे᳚वो॒यद॒भ्यौहि॑ष्टदे॒वान्‌त्स्व॑र्षातावृणत॒इन्द्र॒मत्र॒(स्वाहा᳚) || 8 ||

अध॒द्यौश्चि॑त्ते॒,अप॒सानुवज्रा᳚द्द्वि॒तान॑मद्भि॒यसा॒स्वस्य॑म॒न्योः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अहिं॒यदिन्द्रो᳚,अ॒भ्योह॑सानं॒निचि॑द्वि॒श्वायुः॑श॒यथे᳚ज॒घान॒(स्वाहा᳚) || 9 ||

अध॒त्वष्टा᳚तेम॒हउ॑ग्र॒वज्रं᳚स॒हस्र॑भृष्टिंववृतच्छ॒ताश्रि᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

निका᳚मम॒रम॑णसं॒येन॒नव᳚न्त॒महिं॒संपि॑णगृजीषि॒‌न्(स्वाहा᳚) || 10 ||

वर्धा॒न्यंविश्वे᳚म॒रुतः॑स॒जोषाः॒पच॑च्छ॒तंम॑हि॒षाँ,इ᳚न्द्र॒तुभ्य᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

पू॒षाविष्णु॒स्त्रीणि॒सरां᳚सिधावन्‌वृत्र॒हणं᳚मदि॒रमं॒शुम॑स्मै॒(स्वाहा᳚) || 11 || वर्ग:3

आक्षोदो॒महि॑वृ॒तंन॒दीनां॒परि॑ष्ठितमसृजऊ॒र्मिम॒पाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तासा॒मनु॑प्र॒वत॑इन्द्र॒पन्थां॒प्रार्द॑यो॒नीची᳚र॒पसः॑समु॒द्रम्(स्वाहा᳚) || 12 ||

ए॒वाताविश्वा᳚चकृ॒वांस॒मिन्द्रं᳚म॒हामु॒ग्रम॑जु॒र्यंस॑हो॒दाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सु॒वीरं᳚त्वास्वायु॒धंसु॒वज्र॒माब्रह्म॒नव्य॒मव॑सेववृत्या॒‌त्(स्वाहा᳚) || 13 ||

सनो॒वाजा᳚य॒श्रव॑सइ॒षेच॑रा॒येधे᳚हिद्यु॒मत॑इन्द्र॒विप्रा॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

भ॒रद्वा᳚जेनृ॒वत॑इन्द्रसू॒रीन्दि॒विच॑स्मैधि॒पार्ये᳚नइन्द्र॒(स्वाहा᳚) || 14 ||

अ॒यावाजं᳚दे॒वहि॑तंसनेम॒मदे᳚मश॒तहि॑माःसु॒वीराः᳚(स्वाहा᳚) || {बार्हस्पत्यो भरद्वाजः | इन्द्रः | द्विपदात्रिष्टुप्}15 ||
[97] तमुष्नुहीति पंचदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:18}{अनुवाक:2, सूक्त:3}
तमु॑ष्टुहि॒यो,अ॒भिभू᳚त्योजाव॒न्वन्नवा᳚तःपुरुहू॒तइन्द्रः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अषा᳚ळ्हमु॒ग्रंसह॑मानमा॒भिर्गी॒र्भिर्व॑र्धवृष॒भंच॑र्षणी॒नाम्(स्वाहा᳚) || 1 || वर्ग:4

सयु॒ध्मःसत्वा᳚खज॒कृत्स॒मद्वा᳚तुविम्र॒क्षोन॑दनु॒माँ,ऋ॑जी॒षी |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

बृ॒हद्रे᳚णु॒श्च्यव॑नो॒मानु॑षीणा॒मेकः॑कृष्टी॒नाम॑भवत्स॒हावा॒(स्वाहा᳚) || 2 ||

त्वंह॒नुत्यद॑दमायो॒दस्यूँ॒रेकः॑कृ॒ष्टीर॑वनो॒रार्या᳚य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अस्ति॑स्वि॒न्नुवी॒र्य१॑(अं॒)तत्त॑इन्द्र॒नस्वि॑दस्ति॒तदृ॑तु॒थाविवो᳚चः॒(स्वाहा᳚) || 3 ||

सदिद्धिते᳚तुविजा॒तस्य॒मन्ये॒सहः॑सहिष्ठतुर॒तस्तु॒रस्य॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

उ॒ग्रमु॒ग्रस्य॑त॒वस॒स्तवी॒योऽर॑ध्रस्यरध्र॒तुरो᳚बभूव॒(स्वाहा᳚) || 4 ||

तन्नः॑प्र॒त्नंस॒ख्यम॑स्तुयु॒ष्मे,इ॒त्थावद॑द्भिर्व॒लमङ्गि॑रोभिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

हन्न॑च्युतच्युद्दस्मे॒षय᳚न्तमृ॒णोःपुरो॒विदुरो᳚,अस्य॒विश्वाः᳚(स्वाहा᳚) || 5 ||

सहिधी॒भिर्हव्यो॒,अस्त्यु॒ग्रई᳚शान॒कृन्म॑ह॒तिवृ॑त्र॒तूर्ये᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सतो॒कसा᳚ता॒तन॑ये॒सव॒ज्रीवि॑तन्त॒साय्यो᳚,अभवत्स॒मत्सु॒(स्वाहा᳚) || 6 || वर्ग:5

सम॒ज्मना॒जनि॑म॒मानु॑षाणा॒मम॑र्त्येन॒नाम्नाति॒प्रस॑र्स्रे |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सद्यु॒म्नेन॒सशव॑सो॒तरा॒यासवी॒र्ये᳚ण॒नृत॑मः॒समो᳚काः॒(स्वाहा᳚) || 7 ||

सयोनमु॒हेनमिथू॒जनो॒भूत्सु॒मन्तु॑नामा॒चुमु॑रिं॒धुनिं᳚च |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒णक्पिप्रुं॒शम्ब॑रं॒शुष्ण॒मिन्द्रः॑पु॒रांच्यौ॒त्नाय॑श॒यथा᳚य॒नूचि॒॑‌त्(स्वाहा᳚) || 8 ||

उ॒दाव॑ता॒त्वक्ष॑सा॒पन्य॑साचवृत्र॒हत्या᳚य॒रथ॑मिन्द्रतिष्ठ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

धि॒ष्ववज्रं॒हस्त॒आद॑क्षिण॒त्राभिप्रम᳚न्दपुरुदत्रमा॒याः(स्वाहा᳚) || 9 ||

अ॒ग्निर्नशुष्कं॒वन॑मिन्द्रहे॒तीरक्षो॒निध॑क्ष्य॒शनि॒र्नभी॒मा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ग॒म्भी॒रय॑ऋ॒ष्वया॒योरु॒रोजाध्वा᳚नयद्दुरि॒ताद॒म्भय॑च्च॒(स्वाहा᳚) || 10 ||

आस॒हस्रं᳚प॒थिभि॑रिन्द्ररा॒यातुवि॑द्युम्नतुवि॒वाजे᳚भिर॒र्वाक् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

या॒हिसू᳚नोसहसो॒यस्य॒नूचि॒ददे᳚व॒ईशे᳚पुरुहूत॒योतोः᳚(स्वाहा᳚) || 11 || वर्ग:6

प्रतु॑विद्यु॒म्नस्य॒स्थवि॑रस्य॒घृष्वे᳚र्दि॒वोर॑रप्शेमहि॒मापृ॑थि॒व्याः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

नास्य॒शत्रु॒र्नप्र॑ति॒मान॑मस्ति॒नप्र॑ति॒ष्ठिःपु॑रुमा॒यस्य॒सह्योः᳚(स्वाहा᳚) || 12 ||

प्रतत्ते᳚,अ॒द्याकर॑णंकृ॒तंभू॒त्कुत्सं॒यदा॒युम॑तिथि॒ग्वम॑स्मै |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

पु॒रूस॒हस्रा॒निशि॑शा,अ॒भिक्षामुत्‌तूर्व॑याणंधृष॒तानि॑नेथ॒(स्वाहा᳚) || 13 ||

अनु॒त्वाहि॑घ्ने॒,अध॑देवदे॒वामद॒न्‌विश्वे᳚क॒वित॑मंकवी॒नाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

करो॒यत्र॒वरि॑वोबाधि॒ताय॑दि॒वेजना᳚यत॒न्वे᳚गृणा॒नः(स्वाहा᳚) || 14 ||

अनु॒द्यावा᳚पृथि॒वीतत्त॒ओजोऽम॑र्त्याजिहतइन्द्रदे॒वाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कृ॒ष्वाकृ॑त्नो॒,अकृ॑तं॒यत्ते॒,अस्त्यु॒क्थंनवी᳚योजनयस्वय॒ज्ञैः॒(स्वाहा᳚) || 15 ||

[98] महाँइंद्रइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:19}{अनुवाक:2, सूक्त:4}
म॒हाँ,इन्द्रो᳚नृ॒वदाच॑र्षणि॒प्रा,उ॒तद्वि॒बर्हा᳚,अमि॒नःसहो᳚भिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒स्म॒द्र्य॑ग्वावृधेवी॒र्या᳚यो॒रुःपृ॒थुःसुकृ॑तःक॒र्तृभि॑र्भू॒‌त्(स्वाहा᳚) || 1 || वर्ग:7

इन्द्र॑मे॒वधि॒षणा᳚सा॒तये᳚धाद्बृ॒हन्त॑मृ॒ष्वम॒जरं॒युवा᳚नम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अषा᳚ळ्हेन॒शव॑साशूशु॒वांसं᳚स॒द्यश्चि॒द्योवा᳚वृ॒धे,असा᳚मि॒(स्वाहा᳚) || 2 ||

पृ॒थूक॒रस्ना᳚बहु॒लागभ॑स्ती,अस्म॒द्र्य१॑(अ॒)क्संमि॑मीहि॒श्रवां᳚सि |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यू॒थेव॑प॒श्वःप॑शु॒पादमू᳚ना,अ॒स्माँ,इ᳚न्द्रा॒भ्याव॑वृत्स्वा॒जौ(स्वाहा᳚) || 3 ||

तंव॒इन्द्रं᳚च॒तिन॑मस्यशा॒कैरि॒हनू॒नंवा᳚ज॒यन्तो᳚हुवेम |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यथा᳚चि॒त्पूर्वे᳚जरि॒तार॑आ॒सुरने᳚द्या,अनव॒द्या,अरि॑ष्टाः॒(स्वाहा᳚) || 4 ||

धृ॒तव्र॑तोधन॒दाःसोम॑वृद्धः॒सहिवा॒मस्य॒वसु॑नःपुरु॒क्षुः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

संज॑ग्मिरेप॒थ्या॒३॑(आ॒)रायो᳚,अस्मिन्‌त्समु॒द्रेनसिन्ध॑वो॒याद॑मानाः॒(स्वाहा᳚) || 5 ||

शवि॑ष्ठंन॒आभ॑रशूर॒शव॒ओजि॑ष्ठ॒मोजो᳚,अभिभूतउ॒ग्रम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

विश्वा᳚द्यु॒म्नावृष्ण्या॒मानु॑षाणाम॒स्मभ्यं᳚दाहरिवोमाद॒यध्यै॒(स्वाहा᳚) || 6 || वर्ग:8

यस्ते॒मदः॑पृतना॒षाळमृ॑ध्र॒इन्द्र॒तंन॒आभ॑रशूशु॒वांस᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

येन॑तो॒कस्य॒तन॑यस्यसा॒तौमं᳚सी॒महि॑जिगी॒वांस॒स्त्वोताः᳚(स्वाहा᳚) || 7 ||

आनो᳚भर॒वृष॑णं॒शुष्म॑मिन्द्रधन॒स्पृतं᳚शूशु॒वांसं᳚सु॒दक्ष᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

येन॒वंसा᳚म॒पृत॑नासु॒शत्रू॒न्तवो॒तिभि॑रु॒तजा॒मीँरजा᳚मी॒‌न्(स्वाहा᳚) || 8 ||

आते॒शुष्मो᳚वृष॒भए᳚तुप॒श्चादोत्त॒राद॑ध॒रादापु॒रस्ता᳚त् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आवि॒श्वतो᳚,अ॒भिसमे᳚त्व॒र्वाङिन्द्र॑द्यु॒म्नंस्व᳚र्वद्धेह्य॒स्मे(स्वाहा᳚) || 9 ||

नृ॒वत्त॑इन्द्र॒नृत॑माभिरू॒तीवं᳚सी॒महि॑वा॒मंश्रोम॑तेभिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ईक्षे॒हिवस्व॑उ॒भय॑स्यराज॒न्धारत्नं॒महि॑स्थू॒रंबृ॒हन्त॒‌म्(स्वाहा᳚) || 10 ||

म॒रुत्व᳚न्तंवृष॒भंवा᳚वृधा॒नमक॑वारिंदि॒व्यंशा॒समिन्द्र᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वि॒श्वा॒साह॒मव॑से॒नूत॑नायो॒ग्रंस॑हो॒दामि॒हतंहु॑वेम॒(स्वाहा᳚) || 11 ||

जनं᳚वज्रि॒न्महि॑चि॒न्मन्य॑मानमे॒भ्योनृभ्यो᳚रन्धया॒येष्वस्मि॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अधा॒हित्वा᳚पृथि॒व्यांशूर॑सातौ॒हवा᳚महे॒तन॑ये॒गोष्व॒प्सु(स्वाहा᳚) || 12 ||

व॒यंत॑ए॒भिःपु॑रुहूतस॒ख्यैःशत्रोः᳚शत्रो॒रुत्त॑र॒इत्स्या᳚म |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

घ्नन्तो᳚वृ॒त्राण्यु॒भया᳚निशूररा॒याम॑देमबृह॒तात्वोताः᳚(स्वाहा᳚) || 13 ||

[99] द्यौर्नयइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप्‌सप्तमीविराट्पंक्तिः |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:20}{अनुवाक:2, सूक्त:5}
द्यौर्नयइ᳚न्द्रा॒भिभूमा॒र्यस्त॒स्थौर॒यिःशव॑सापृ॒त्सुजना॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तंनः॑स॒हस्र॑भरमुर्वरा॒सांद॒द्धिसू᳚नोसहसोवृत्र॒तुर॒‌म्(स्वाहा᳚) || 1 || वर्ग:9

दि॒वोनतुभ्य॒मन्‌वि᳚न्द्रस॒त्रासु॒र्यं᳚दे॒वेभि॑र्धायि॒विश्व᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अहिं॒यद्वृ॒त्रम॒पोव᳚व्रि॒वांसं॒हन्नृ॑जीषि॒न्‌विष्णु॑नासचा॒नः(स्वाहा᳚) || 2 ||

तूर्व॒न्नोजी᳚यान्त॒वस॒स्तवी᳚यान्‌कृ॒तब्र॒ह्मेन्द्रो᳚वृ॒द्धम॑हाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

राजा᳚भव॒न्मधु॑नःसो॒म्यस्य॒विश्वा᳚सां॒यत्पु॒रांद॒र्त्नुमाव॒॑‌त्(स्वाहा᳚) || 3 ||

श॒तैर॑पद्रन्‌प॒णय॑इ॒न्द्रात्र॒दशो᳚णयेक॒वये॒ऽर्कसा᳚तौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

व॒धैःशुष्ण॑स्या॒शुष॑स्यमा॒याःपि॒त्वोनारि॑रेची॒त्किंच॒नप्र(स्वाहा᳚) || 4 ||

म॒होद्रु॒हो,अप॑वि॒श्वायु॑धायि॒वज्र॑स्य॒यत्पत॑ने॒पादि॒शुष्णः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

उ॒रुषस॒रथं॒सार॑थयेक॒रिन्द्रः॒कुत्सा᳚य॒सूर्य॑स्यसा॒तौ(स्वाहा᳚) || 5 ||

प्रश्ये॒नोनम॑दि॒रमं॒शुम॑स्मै॒शिरो᳚दा॒सस्य॒नमु॑चेर्मथा॒यन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्राव॒न्नमीं᳚सा॒प्यंस॒सन्तं᳚पृ॒णग्रा॒यासमि॒षासंस्व॒स्ति(स्वाहा᳚) || 6 || वर्ग:10

विपिप्रो॒रहि॑मायस्यदृ॒ळ्हाःपुरो᳚वज्रि॒ञ्छव॑सा॒नद॑र्दः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | पङ्क्तिः}

सुदा᳚म॒न्तद्रेक्णो᳚,अप्रमृ॒ष्यमृ॒जिश्व॑नेदा॒त्रंदा॒शुषे᳚दाः॒(स्वाहा᳚) || 7 ||

सवे᳚त॒सुंदश॑मायं॒दशो᳚णिं॒तूतु॑जि॒मिन्द्रः॑स्वभि॒ष्टिसु᳚म्नः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आतुग्रं॒शश्व॒दिभं॒द्योत॑नायमा॒तुर्नसी॒मुप॑सृजा,इ॒यध्यै॒(स्वाहा᳚) || 8 ||

सईं॒स्पृधो᳚वनते॒,अप्र॑तीतो॒बिभ्र॒द्वज्रं᳚वृत्र॒हणं॒गभ॑स्तौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तिष्ठ॒द्धरी॒,अध्यस्ते᳚व॒गर्ते᳚वचो॒युजा᳚वहत॒इन्द्र॑मृ॒ष्वम्(स्वाहा᳚) || 9 ||

स॒नेम॒तेऽव॑सा॒नव्य॑इन्द्र॒प्रपू॒रवः॑स्तवन्तए॒नाय॒ज्ञैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

स॒प्तयत्पुरः॒शर्म॒शार॑दी॒र्दर्द्धन्दासीः᳚पुरु॒कुत्सा᳚य॒शिक्ष॒न्त्(स्वाहा᳚) || 10 ||

त्वंवृ॒धइ᳚न्द्रपू॒र्व्योभू᳚र्वरिव॒स्यन्नु॒शने᳚का॒व्याय॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

परा॒नव॑वास्त्वमनु॒देयं᳚म॒हेपि॒त्रेद॑दाथ॒स्वंनपा᳚त॒‌म्(स्वाहा᳚) || 11 ||

त्वंधुनि॑रिन्द्र॒धुनि॑मतीरृ॒णोर॒पःसी॒रानस्रव᳚न्तीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्रयत्स॑मु॒द्रमति॑शूर॒पर्षि॑पा॒रया᳚तु॒र्वशं॒यदुं᳚स्व॒स्ति(स्वाहा᳚) || 12 ||

तव॑ह॒त्यदि᳚न्द्र॒विश्व॑मा॒जौस॒स्तोधुनी॒चुमु॑री॒याह॒सिष्व॑प् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

दी॒दय॒दित्तुभ्यं॒सोमे᳚भिःसु॒न्वन्द॒भीति॑रि॒ध्मभृ॑तिःप॒क्थ्य१॑(अ॒)र्कैः॒(स्वाहा᳚) || 13 ||

[100] इमाउत्वेति द्वादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रो नवम्येकादश्योर्विश्वेदेवास्त्रिष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:21}{अनुवाक:2, सूक्त:6}
इ॒मा,उ॑त्वापुरु॒तम॑स्यका॒रोर्हव्यं᳚वीर॒हव्या᳚हवन्ते |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

धियो᳚रथे॒ष्ठाम॒जरं॒नवी᳚योर॒यिर्विभू᳚तिरीयतेवच॒स्या(स्वाहा᳚) || 1 || वर्ग:11

तमु॑स्तुष॒इन्द्रं॒योविदा᳚नो॒गिर्वा᳚हसंगी॒र्भिर्य॒ज्ञवृ॑द्धम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यस्य॒दिव॒मति॑म॒ह्नापृ॑थि॒व्याःपु॑रुमा॒यस्य॑रिरि॒चेम॑हि॒त्वम्(स्वाहा᳚) || 2 ||

सइत्तमो᳚ऽवयु॒नंत॑त॒न्वत्सूर्ये᳚णव॒युन॑वच्चकार |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

क॒दाते॒मर्ता᳚,अ॒मृत॑स्य॒धामेय॑क्षन्तो॒नमि॑नन्तिस्वधावः॒(स्वाहा᳚) || 3 ||

यस्ताच॒कार॒सकुह॑स्वि॒दिन्द्रः॒कमाजनं᳚चरति॒कासु॑वि॒क्षु |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कस्ते᳚य॒ज्ञोमन॑से॒शंवरा᳚य॒को,अ॒र्कइ᳚न्द्रकत॒मःसहोता॒(स्वाहा᳚) || 4 ||

इ॒दाहिते॒वेवि॑षतःपुरा॒जाःप्र॒त्नास॑आ॒सुःपु॑रुकृ॒त्सखा᳚यः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

येम॑ध्य॒मास॑उ॒तनूत॑नासउ॒ताव॒मस्य॑पुरुहूतबोधि॒(स्वाहा᳚) || 5 ||

तंपृ॒च्छन्तोऽव॑रासः॒परा᳚णिप्र॒त्नात॑इन्द्र॒श्रुत्यानु॑येमुः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अर्चा᳚मसिवीरब्रह्मवाहो॒यादे॒ववि॒द्मतात्‌त्वा᳚म॒हान्त॒‌म्(स्वाहा᳚) || 6 || वर्ग:12

अ॒भित्वा॒पाजो᳚र॒क्षसो॒वित॑स्थे॒महि॑जज्ञा॒नम॒भितत्सुति॑ष्ठ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तव॑प्र॒त्नेन॒युज्ये᳚न॒सख्या॒वज्रे᳚णधृष्णो॒,अप॒तानु॑दस्व॒(स्वाहा᳚) || 7 ||

सतुश्रु॑धीन्द्र॒नूत॑नस्यब्रह्मण्य॒तोवी᳚रकारुधायः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वंह्या॒३॑(आ॒)पिःप्र॒दिवि॑पितॄ॒णांशश्व॑द्ब॒भूथ॑सु॒हव॒एष्टौ॒(स्वाहा᳚) || 8 ||

प्रोतये॒वरु॑णंमि॒त्रमिन्द्रं᳚म॒रुतः॑कृ॒ष्वाव॑सेनो,अ॒द्य |{बार्हस्पत्यो भरद्वाजः | विश्वेदेवाः | त्रिष्टुप्}

प्रपू॒षणं॒विष्णु॑म॒ग्निंपुरं᳚धिंसवि॒तार॒मोष॑धीः॒पर्व॑ताँश्च॒(स्वाहा᳚) || 9 ||

इ॒मउ॑त्वापुरुशाकप्रयज्योजरि॒तारो᳚,अ॒भ्य॑र्चन्त्य॒र्कैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

श्रु॒धीहव॒माहु॑व॒तोहु॑वा॒नोनत्वावाँ᳚,अ॒न्यो,अ॑मृत॒त्वद॑स्ति॒(स्वाहा᳚) || 10 ||

नूम॒आवाच॒मुप॑याहिवि॒द्वान्‌विश्वे᳚भिःसूनोसहसो॒यज॑त्रैः |{बार्हस्पत्यो भरद्वाजः | विश्वेदेवाः | त्रिष्टुप्}

ये,अ॑ग्निजि॒ह्वा,ऋ॑त॒साप॑आ॒सुर्येमनुं᳚च॒क्रुरुप॑रं॒दसा᳚य॒(स्वाहा᳚) || 11 ||

सनो᳚बोधिपुरए॒तासु॒गेषू॒तदु॒र्गेषु॑पथि॒कृद्विदा᳚नः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ये,अश्र॑मासउ॒रवो॒वहि॑ष्ठा॒स्तेभि᳚र्नइन्द्रा॒भिव॑क्षि॒वाज॒‌म्(स्वाहा᳚) || 12 ||

[101] यएकइदित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:22}{अनुवाक:2, सूक्त:7}
यएक॒इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒तंगी॒र्भिर॒भ्य॑र्चआ॒भिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यःपत्य॑तेवृष॒भोवृष्ण्या᳚वान्‌त्स॒त्यःसत्वा᳚पुरुमा॒यःसह॑स्वा॒‌न्(स्वाहा᳚) || 1 || वर्ग:13

तमु॑नः॒पूर्वे᳚पि॒तरो॒नव॑ग्वाःस॒प्तविप्रा᳚सो,अ॒भिवा॒जय᳚न्तः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

न॒क्ष॒द्दा॒भंततु॑रिंपर्वते॒ष्ठामद्रो᳚घवाचंम॒तिभिः॒शवि॑ष्ठ॒‌म्(स्वाहा᳚) || 2 ||

तमी᳚मह॒इन्द्र॑मस्यरा॒यःपु॑रु॒वीर॑स्यनृ॒वतः॑पुरु॒क्षोः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यो,अस्कृ॑धोयुर॒जरः॒स्व᳚र्वा॒न्तमाभ॑रहरिवोमाद॒यध्यै॒(स्वाहा᳚) || 3 ||

तन्नो॒विवो᳚चो॒यदि॑तेपु॒राचि॑ज्जरि॒तार॑आन॒शुःसु॒म्नमि᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कस्ते᳚भा॒गःकिंवयो᳚दुध्रखिद्वः॒पुरु॑हूतपुरूवसोऽसुर॒घ्नः(स्वाहा᳚) || 4 ||

तंपृ॒च्छन्ती॒वज्र॑हस्तंरथे॒ष्ठामिन्द्रं॒वेपी॒वक्व॑री॒यस्य॒नूगीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तु॒वि॒ग्रा॒भंतु॑विकू॒र्मिंर॑भो॒दांगा॒तुमि॑षे॒नक्ष॑ते॒तुम्र॒मच्छ॒(स्वाहा᳚) || 5 ||

अ॒याह॒त्यंमा॒यया᳚वावृधा॒नंम॑नो॒जुवा᳚स्वतवः॒पर्व॑तेन |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अच्यु॑ताचिद्वीळि॒तास्वो᳚जोरु॒जोविदृ॒ळ्हाधृ॑ष॒तावि॑रप्शि॒‌न्(स्वाहा᳚) || 6 || वर्ग:14

तंवो᳚धि॒यानव्य॑स्या॒शवि॑ष्ठंप्र॒त्नंप्र॑त्न॒वत्प॑रितंस॒यध्यै᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सनो᳚वक्षदनिमा॒नःसु॒वह्मेन्द्रो॒विश्वा॒न्यति॑दु॒र्गहा᳚णि॒(स्वाहा᳚) || 7 ||

आजना᳚य॒द्रुह्व॑णे॒पार्थि॑वानिदि॒व्यानि॑दीपयो॒ऽन्तरि॑क्षा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तपा᳚वृषन्‌वि॒श्वतः॑शो॒चिषा॒तान्‌ब्र᳚ह्म॒द्विषे᳚शोचय॒क्षाम॒पश्च॒(स्वाहा᳚) || 8 ||

भुवो॒जन॑स्यदि॒व्यस्य॒राजा॒पार्थि॑वस्य॒जग॑तस्त्वेषसंदृक् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

धि॒ष्ववज्रं॒दक्षि॑णइन्द्र॒हस्ते॒विश्वा᳚,अजुर्यदयसे॒विमा॒याः(स्वाहा᳚) || 9 ||

आसं॒यत॑मिन्द्रणःस्व॒स्तिंश॑त्रु॒तूर्या᳚यबृह॒तीममृ॑ध्राम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यया॒दासा॒न्यार्या᳚णिवृ॒त्राकरो᳚वज्रिन्‌त्सु॒तुका॒नाहु॑षाणि॒(स्वाहा᳚) || 10 ||

सनो᳚नि॒युद्भिः॑पुरुहूतवेधोवि॒श्ववा᳚राभि॒राग॑हिप्रयज्यो |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

नया,अदे᳚वो॒वर॑ते॒नदे॒वआभि᳚र्याहि॒तूय॒माम॑द्र्य॒द्रिक्(स्वाहा᳚) || 11 ||

[102] सुतइदिति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:23}{अनुवाक:2, सूक्त:8}
सु॒तइत्‌त्वंनिमि॑श्लइन्द्र॒सोमे॒स्तोमे॒ब्रह्म॑णिश॒स्यमा᳚नउ॒क्थे |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यद्वा᳚यु॒क्ताभ्यां᳚मघव॒न्हरि॑भ्यां॒बिभ्र॒द्वज्रं᳚बा॒ह्वोरि᳚न्द्र॒यासि॒(स्वाहा᳚) || 1 || वर्ग:15

यद्वा᳚दि॒विपार्ये॒सुष्वि॑मिन्द्रवृत्र॒हत्येऽव॑सि॒शूर॑सातौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यद्वा॒दक्ष॑स्यबि॒भ्युषो॒,अबि॑भ्य॒दर᳚न्धयः॒शर्ध॑तइन्द्र॒दस्यू॒न्त्(स्वाहा᳚) || 2 ||

पाता᳚सु॒तमिन्द्रो᳚,अस्तु॒सोमं᳚प्रणे॒नीरु॒ग्रोज॑रि॒तार॑मू॒ती |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कर्ता᳚वी॒राय॒सुष्व॑यउलो॒कंदाता॒वसु॑स्तुव॒तेकी॒रये᳚चि॒‌त्(स्वाहा᳚) || 3 ||

गन्तेया᳚न्ति॒सव॑ना॒हरि॑भ्यांब॒भ्रिर्वज्रं᳚प॒पिःसोमं᳚द॒दिर्गाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कर्ता᳚वी॒रंनर्यं॒सर्व॑वीरं॒श्रोता॒हवं᳚गृण॒तःस्तोम॑वाहाः॒(स्वाहा᳚) || 4 ||

अस्मै᳚व॒यंयद्वा॒वान॒तद्वि॑विष्म॒इन्द्रा᳚य॒योनः॑प्र॒दिवो॒,अप॒स्कः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सु॒तेसोमे᳚स्तु॒मसि॒शंस॑दु॒क्थेन्द्रा᳚य॒ब्रह्म॒वर्ध॑नं॒यथास॒॑‌त्(स्वाहा᳚) || 5 ||

ब्रह्मा᳚णि॒हिच॑कृ॒षेवर्ध॑नानि॒ताव॑त्तइन्द्रम॒तिभि᳚र्विविष्मः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

सु॒तेसोमे᳚सुतपाः॒शंत॑मानि॒रान्द्र्या᳚क्रियास्म॒वक्ष॑णानिय॒ज्ञैः॒(स्वाहा᳚) || 6 || वर्ग:16

सनो᳚बोधिपुरो॒ळाशं॒ररा᳚णः॒पिबा॒तुसोमं॒गो,ऋ॑जीकमिन्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

एदंब॒र्हिर्यज॑मानस्यसीदो॒रुंकृ॑धित्वाय॒तउ॑लो॒कम्(स्वाहा᳚) || 7 ||

सम᳚न्दस्वा॒ह्यनु॒जोष॑मुग्र॒प्रत्वा᳚य॒ज्ञास॑इ॒मे,अ॑श्नुवन्तु |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्रेमेहवा᳚सःपुरुहू॒तम॒स्मे,आत्वे॒यंधीरव॑सइन्द्रयम्याः॒(स्वाहा᳚) || 8 ||

तंवः॑सखायः॒संयथा᳚सु॒तेषु॒सोमे᳚भिरींपृणताभो॒जमिन्द्र᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

कु॒वित्तस्मा॒,अस॑तिनो॒भरा᳚य॒नसुष्वि॒मिन्द्रोऽव॑सेमृधाति॒(स्वाहा᳚) || 9 ||

ए॒वेदिन्द्रः॑सु॒ते,अ॑स्तावि॒सोमे᳚भ॒रद्वा᳚जेषु॒क्षय॒दिन्म॒घोनः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अस॒द्यथा᳚जरि॒त्रउ॒तसू॒रिरिन्द्रो᳚रा॒योवि॒श्ववा᳚रस्यदा॒ता(स्वाहा᳚) || 10 ||

[103] वृषामदइति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रत्रिष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:24}{अनुवाक:3, सूक्त:1}
वृषा॒मद॒इन्द्रे॒श्लोक॑उ॒क्थासचा॒सोमे᳚षुसुत॒पा,ऋ॑जी॒षी |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒र्च॒त्र्यो᳚म॒घवा॒नृभ्य॑उ॒क्थैर्द्यु॒क्षोराजा᳚गि॒रामक्षि॑तोतिः॒(स्वाहा᳚) || 1 || वर्ग:17

ततु॑रिर्वी॒रोनर्यो॒विचे᳚ताः॒श्रोता॒हवं᳚गृण॒तउ॒र्व्यू᳚तिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वसुः॒शंसो᳚न॒रांका॒रुधा᳚यावा॒जीस्तु॒तोवि॒दथे᳚दाति॒वाज॒‌म्(स्वाहा᳚) || 2 ||

अक्षो॒नच॒क्र्योः᳚शूरबृ॒हन्‌प्रते᳚म॒ह्नारि॑रिचे॒रोद॑स्योः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒क्षस्य॒नुते᳚पुरुहूतव॒याव्यू॒३॑(ऊ॒)तयो᳚रुरुहुरिन्द्रपू॒र्वीः(स्वाहा᳚) || 3 ||

शची᳚वतस्तेपुरुशाक॒शाका॒गवा᳚मिवस्रु॒तयः॑सं॒चर॑णीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

व॒त्सानां॒नत॒न्तय॑स्तइन्द्र॒दाम᳚न्वन्तो,अदा॒मानः॑सुदाम॒‌न्(स्वाहा᳚) || 4 ||

अ॒न्यद॒द्यकर्व॑रम॒न्यदु॒श्वोऽस॑च्च॒सन्मुहु॑राच॒क्रिरिन्द्रः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

मि॒त्रोनो॒,अत्र॒वरु॑णश्चपू॒षार्योवश॑स्यपर्ये॒तास्ति॒(स्वाहा᳚) || 5 ||

वित्वदापो॒नपर्व॑तस्यपृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्तय॒ज्ञैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तंत्वा॒भिःसु॑ष्टु॒तिभि᳚र्वा॒जय᳚न्तआ॒जिंनज॑ग्मुर्गिर्वाहो॒,अश्वाः᳚(स्वाहा᳚) || 6 || वर्ग:18

नयंजर᳚न्तिश॒रदो॒नमासा॒नद्याव॒इन्द्र॑मवक॒र्शय᳚न्ति |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒द्धस्य॑चिद्वर्धतामस्यत॒नूःस्तोमे᳚भिरु॒क्थैश्च॑श॒स्यमा᳚ना॒(स्वाहा᳚) || 7 ||

नवी॒ळवे॒नम॑ते॒नस्थि॒राय॒नशर्ध॑ते॒दस्यु॑जूतायस्त॒वान् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अज्रा॒,इन्द्र॑स्यगि॒रय॑श्चिदृ॒ष्वाग᳚म्भी॒रेचि॑द्भवतिगा॒धम॑स्मै॒(स्वाहा᳚) || 8 ||

ग॒म्भी॒रेण॑नउ॒रुणा᳚मत्रि॒न्‌प्रेषोय᳚न्धिसुतपाव॒न्वाजा॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

स्था,ऊ॒षुऊ॒र्ध्वऊ॒ती,अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒परि॑तक्म्याया॒‌म्(स्वाहा᳚) || 9 ||

सच॑स्वना॒यमव॑से,अ॒भीक॑इ॒तोवा॒तमि᳚न्द्रपाहिरि॒षः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒माचै᳚न॒मर᳚ण्येपाहिरि॒षोमदे᳚मश॒तहि॑माःसु॒वीराः᳚(स्वाहा᳚) || 10 ||

[104] यातऊतिरिति नवर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:25}{अनुवाक:3, सूक्त:2}
यात॑ऊ॒तिर॑व॒मायाप॑र॒मायाम॑ध्य॒मेन्द्र॑शुष्मि॒न्नस्ति॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ताभि॑रू॒षुवृ॑त्र॒हत्ये᳚ऽवीर्नए॒भिश्च॒वाजै᳚र्म॒हान्न॑उग्र॒(स्वाहा᳚) || 1 || वर्ग:19

आभिः॒स्पृधो᳚मिथ॒तीररि॑षण्यन्न॒मित्र॑स्यव्यथयाम॒न्युमि᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आभि॒र्विश्वा᳚,अभि॒युजो॒विषू᳚ची॒रार्या᳚य॒विशोऽव॑तारी॒र्दासीः᳚(स्वाहा᳚) || 2 ||

इन्द्र॑जा॒मय॑उ॒तयेऽजा᳚मयोऽर्वाची॒नासो᳚व॒नुषो᳚युयु॒ज्रे |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वमे᳚षांविथु॒राशवां᳚सिज॒हिवृष्ण्या᳚निकृणु॒हीपरा᳚चः॒(स्वाहा᳚) || 3 ||

शूरो᳚वा॒शूरं᳚वनते॒शरी᳚रैस्तनू॒रुचा॒तरु॑षि॒यत्कृ॒ण्वैते᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तो॒केवा॒गोषु॒तन॑ये॒यद॒प्सुविक्रन्द॑सी,उ॒र्वरा᳚सु॒ब्रवै᳚ते॒(स्वाहा᳚) || 4 ||

न॒हित्वा॒शूरो॒नतु॒रोनधृ॒ष्णुर्नत्वा᳚यो॒धोमन्य॑मानोयु॒योध॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒नकि॑ष्ट्वा॒प्रत्य॑स्त्येषां॒विश्वा᳚जा॒तान्य॒भ्य॑सि॒तानि॒(स्वाहा᳚) || 5 ||

सप॑त्यतउ॒भयो᳚र्नृ॒म्णम॒योर्यदी᳚वे॒धसः॑समि॒थेहव᳚न्ते |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒त्रेवा᳚म॒होनृ॒वति॒क्षये᳚वा॒व्यच॑स्वन्ता॒यदि॑वितन्त॒सैते॒(स्वाहा᳚) || 6 || वर्ग:20

अध॑स्मातेचर्ष॒णयो॒यदेजा॒निन्द्र॑त्रा॒तोतभ॑वावरू॒ता |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒स्माका᳚सो॒येनृत॑मासो,अ॒र्यइन्द्र॑सू॒रयो᳚दधि॒रेपु॒रोनः॒(स्वाहा᳚) || 7 ||

अनु॑तेदायिम॒हइ᳚न्द्रि॒याय॑स॒त्राते॒विश्व॒मनु॑वृत्र॒हत्ये᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अनु॑क्ष॒त्रमनु॒सहो᳚यज॒त्रेन्द्र॑दे॒वेभि॒रनु॑तेनृ॒षह्ये॒(स्वाहा᳚) || 8 ||

ए॒वानः॒स्पृधः॒सम॑जास॒मत्स्विन्द्र॑रार॒न्धिमि॑थ॒तीरदे᳚वीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वि॒द्याम॒वस्तो॒रव॑सागृ॒णन्तो᳚भ॒रद्वा᳚जा,उ॒तत॑इन्द्रनू॒नम्(स्वाहा᳚) || 9 ||

[105] श्रुधीनइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:26}{अनुवाक:3, सूक्त:3}
श्रु॒धीन॑इन्द्र॒ह्वया᳚मसित्वाम॒होवाज॑स्यसा॒तौवा᳚वृषा॒णाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

संयद्विशोऽय᳚न्त॒शूर॑साता,उ॒ग्रंनोऽवः॒पार्ये॒,अह᳚न्दाः॒(स्वाहा᳚) || 1 || वर्ग:21

त्वांवा॒जीह॑वतेवाजिने॒योम॒होवाज॑स्य॒गध्य॑स्यसा॒तौ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वांवृ॒त्रेष्वि᳚न्द्र॒सत्प॑तिं॒तरु॑त्रं॒त्वांच॑ष्टेमुष्टि॒हागोषु॒युध्य॒न्त्(स्वाहा᳚) || 2 ||

त्वंक॒विंचो᳚दयो॒ऽर्कसा᳚तौ॒त्वंकुत्सा᳚य॒शुष्णं᳚दा॒शुषे᳚वर्क् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वंशिरो᳚,अम॒र्मणः॒परा᳚हन्नतिथि॒ग्वाय॒शंस्यं᳚करि॒ष्यन्(स्वाहा᳚) || 3 ||

त्वंरथं॒प्रभ॑रोयो॒धमृ॒ष्वमावो॒युध्य᳚न्तंवृष॒भंदश॑द्युम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वंतुग्रं᳚वेत॒सवे॒सचा᳚ह॒न्त्वंतुजिं᳚गृ॒णन्त॑मिन्द्रतूतोः॒(स्वाहा᳚) || 4 ||

त्वंतदु॒क्थमि᳚न्द्रब॒र्हणा᳚कः॒प्रयच्छ॒तास॒हस्रा᳚शूर॒दर्षि॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अव॑गि॒रेर्दासं॒शम्ब॑रंह॒न्‌प्रावो॒दिवो᳚दासंचि॒त्राभि॑रू॒ती(स्वाहा᳚) || 5 ||

त्वंश्र॒द्धाभि᳚र्मन्दसा॒नःसोमै᳚र्द॒भीत॑ये॒चुमु॑रिमिन्द्रसिष्वप् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वंर॒जिंपिठी᳚नसेदश॒स्यन्ष॒ष्टिंस॒हस्रा॒शच्या॒सचा᳚ह॒‌न्(स्वाहा᳚) || 6 || वर्ग:22

अ॒हंच॒नतत्सू॒रिभि॑रानश्यां॒तव॒ज्याय॑इन्द्रसु॒म्नमोजः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वया॒यत्‌स्तव᳚न्तेसधवीरवी॒रास्त्रि॒वरू᳚थेन॒नहु॑षाशविष्ठ॒(स्वाहा᳚) || 7 ||

व॒यंते᳚,अ॒स्यामि᳚न्द्रद्यु॒म्नहू᳚तौ॒सखा᳚यःस्याममहिन॒प्रेष्ठाः᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्रात॑र्दनिः,क्षत्र॒श्रीर॑स्तु॒श्रेष्ठो᳚घ॒नेवृ॒त्राणां᳚स॒नये॒धना᳚ना॒‌म्(स्वाहा᳚) || 8 ||

[106] किमस्यमदइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजरंद्र अंत्यायाश्चायमानोराजात्रिष्टुप् (चायमानस्यराज्ञोदानस्तुतिः) |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:27}{अनुवाक:3, सूक्त:4}
किम॑स्य॒मदे॒किम्व॑स्यपी॒ताविन्द्रः॒किम॑स्यस॒ख्येच॑कार |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

रणा᳚वा॒येनि॒षदि॒किंते,अ॑स्यपु॒रावि॑विद्रे॒किमु॒नूत॑नासः॒(स्वाहा᳚) || 1 || वर्ग:23

सद॑स्य॒मदे॒सद्व॑स्यपी॒ताविन्द्रः॒सद॑स्यस॒ख्येच॑कार |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

रणा᳚वा॒येनि॒षदि॒सत्ते,अ॑स्यपु॒रावि॑विद्रे॒सदु॒नूत॑नासः॒(स्वाहा᳚) || 2 ||

न॒हिनुते᳚महि॒मनः॑समस्य॒नम॑घवन्मघव॒त्‌त्वस्य॑वि॒द्म |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

नराध॑सोराधसो॒नूत॑न॒स्येन्द्र॒नकि॑र्ददृशइन्द्रि॒यंते॒(स्वाहा᳚) || 3 ||

ए॒तत्‌त्यत्त॑इन्द्रि॒यम॑चेति॒येनाव॑धीर्व॒रशि॑खस्य॒शेषः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वज्र॑स्य॒यत्ते॒निह॑तस्य॒शुष्मा᳚त्स्व॒नाच्चि॑दिन्द्रपर॒मोद॒दार॒(स्वाहा᳚) || 4 ||

वधी॒दिन्द्रो᳚व॒रशि॑खस्य॒शेषो᳚ऽभ्याव॒र्तिने᳚चायमा॒नाय॒शिक्ष॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒चीव॑तो॒यद्ध॑रियू॒पीया᳚यां॒हन्‌पूर्वे॒,अर्धे᳚भि॒यसाप॑रो॒दर्त्(स्वाहा᳚) || 5 ||

त्रिं॒शच्छ॑तंव॒र्मिण॑इन्द्रसा॒कंय॒व्याव॑त्यांपुरुहूतश्रव॒स्या |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वृ॒चीव᳚न्तः॒शर॑वे॒पत्य॑मानाः॒पात्रा᳚भिन्दा॒नान्य॒र्थान्या᳚य॒‌न्(स्वाहा᳚) || 6 || वर्ग:24

यस्य॒गावा᳚वरु॒षासू᳚यव॒स्यू,अ॒न्तरू॒षुचर॑तो॒रेरि॑हाणा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ससृञ्ज॑यायतु॒र्वशं॒परा᳚दाद्वृ॒चीव॑तोदैववा॒ताय॒शिक्ष॒न्त्(स्वाहा᳚) || 7 ||

द्व॒याँ,अ॑ग्नेर॒थिनो᳚विंश॒तिंगाव॒धूम॑तोम॒घवा॒मह्यं᳚स॒म्राट् |{बार्हस्पत्यो भरद्वाजः | चायमानोराजा | त्रिष्टुप्}

अ॒भ्या॒व॒र्तीचा᳚यमा॒नोद॑दातिदू॒णाशे॒यंदक्षि॑णापार्थ॒वाना॒‌म्(स्वाहा᳚) || 8 ||

[107] आगावइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोगौस्त्रिष्टुप् (द्वितीयाया इंद्रश्चांत्यपादस्यच) द्वितीयाध्यास्तिस्रोजगत्योंत्यानुष्टुप् |{अष्टक:4, अध्याय:6}{मंडल:6, सूक्त:28}{अनुवाक:3, सूक्त:5}
आगावो᳚,अग्मन्नु॒तभ॒द्रम॑क्र॒न्त्सीद᳚न्तुगो॒ष्ठेर॒णय᳚न्त्व॒स्मे |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

प्र॒जाव॑तीःपुरु॒रूपा᳚,इ॒हस्यु॒रिन्द्रा᳚यपू॒र्वीरु॒षसो॒दुहा᳚नाः॒(स्वाहा᳚) || 1 || वर्ग:25

इन्द्रो॒यज्व॑नेपृण॒तेच॑शिक्ष॒त्युपेद्‌द॑दाति॒नस्वंमु॑षायति |{बार्हस्पत्यो भरद्वाजः | गाव इन्द्रो वा | जगती}

भूयो᳚भूयोर॒यिमिद॑स्यव॒र्धय॒न्नभि᳚न्नेखि॒ल्येनिद॑धातिदेव॒युम्(स्वाहा᳚) || 2 ||

नतान॑शन्ति॒नद॑भाति॒तस्क॑रो॒नासा᳚मामि॒त्रोव्यथि॒राद॑धर्षति |{बार्हस्पत्यो भरद्वाजः | गावः | जगती}

दे॒वाँश्च॒याभि॒र्यज॑ते॒ददा᳚तिच॒ज्योगित्ताभिः॑सचते॒गोप॑तिःस॒ह(स्वाहा᳚) || 3 ||

नता,अर्वा᳚रे॒णुक॑काटो,अश्नुते॒नसं᳚स्कृत॒त्रमुप॑यन्ति॒ता,अ॒भि |{बार्हस्पत्यो भरद्वाजः | गावः | जगती}

उ॒रु॒गा॒यमभ॑यं॒तस्य॒ता,अनु॒गावो॒मर्त॑स्य॒विच॑रन्ति॒यज्व॑नः॒(स्वाहा᳚) || 4 ||

गावो॒भगो॒गाव॒इन्द्रो᳚मे,अच्छा॒न्गावः॒सोम॑स्यप्रथ॒मस्य॑भ॒क्षः |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

इ॒मायागावः॒सज॑नास॒इन्द्र॑इ॒च्छामीद्धृ॒दामन॑साचि॒दिन्द्र॒‌म्(स्वाहा᳚) || 5 ||

यू॒यंगा᳚वोमेदयथाकृ॒शंचि॑दश्री॒रंचि॑त्‌कृणुथासु॒प्रती᳚कम् |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

भ॒द्रंगृ॒हंकृ॑णुथभद्रवाचोबृ॒हद्‌वो॒वय॑उच्यतेस॒भासु॒(स्वाहा᳚) || 6 ||

प्र॒जाव॑तीःसू॒यव॑संरि॒शन्तीः᳚शु॒द्धा,अ॒पःसु॑प्रपा॒णेपिब᳚न्तीः |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

मावः॑स्ते॒नई᳚शत॒माघशं᳚सः॒परि॑वोहे॒तीरु॒द्रस्य॑वृज्याः॒(स्वाहा᳚) || 7 ||

उपे॒दमु॑प॒पर्च॑नमा॒सुगोषूप॑पृच्यताम् |{बार्हस्पत्यो भरद्वाजः | गाव इन्द्रो वा | अनुष्टुप्}

उप॑ऋष॒भस्य॒रेत॒स्युपे᳚न्द्र॒तव॑वी॒र्ये॒३॑(ए॒)(स्वाहा᳚) || 8 ||

[108] इंद्रंवइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:29}{अनुवाक:3, सूक्त:6}
इन्द्रं᳚वो॒नरः॑स॒ख्याय॑सेपुर्म॒होयन्तः॑सुम॒तये᳚चका॒नाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

म॒होहिदा॒तावज्र॑हस्तो॒,अस्ति॑म॒हामु॑र॒ण्वमव॑सेयजध्व॒‌म्(स्वाहा᳚) || 1 || वर्ग:1

आयस्मि॒न्हस्ते॒नर्या᳚मिमि॒क्षुरारथे᳚हिर॒ण्यये᳚रथे॒ष्ठाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आर॒श्मयो॒गभ॑स्त्योःस्थू॒रयो॒राध्व॒न्नश्वा᳚सो॒वृष॑णोयुजा॒नाः(स्वाहा᳚) || 2 ||

श्रि॒येते॒पादा॒दुव॒आमि॑मिक्षुर्धृ॒ष्णुर्व॒ज्रीशव॑सा॒दक्षि॑णावान् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वसा᳚नो॒,अत्कं᳚सुर॒भिंदृ॒शेकंस्व१॑(अ॒)र्णनृ॑तविषि॒रोब॑भूथ॒(स्वाहा᳚) || 3 ||

ससोम॒आमि॑श्लतमःसु॒तोभू॒द्यस्मि᳚न्‌प॒क्तिःप॒च्यते॒सन्ति॑धा॒नाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इन्द्रं॒नरः॑स्तु॒वन्तो᳚ब्रह्मका॒रा,उ॒क्थाशंस᳚न्तोदे॒ववा᳚ततमाः॒(स्वाहा᳚) || 4 ||

नते॒,अन्तः॒शव॑सोधाय्य॒स्यवितुबा᳚बधे॒रोद॑सीमहि॒त्वा |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

आतासू॒रिःपृ॑णति॒तूतु॑जानोयू॒थेवा॒प्सुस॒मीज॑मानऊ॒ती(स्वाहा᳚) || 5 ||

ए॒वेदिन्द्रः॑सु॒हव॑ऋ॒ष्वो,अ॑स्तू॒ती,अनू᳚तीहिरिशि॒प्रःसत्वा᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ए॒वाहिजा॒तो,अस॑मात्योजाःपु॒रूच॑वृ॒त्राह॑नति॒निदस्यू॒न्त्(स्वाहा᳚) || 6 ||

[109] भूयइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:30}{अनुवाक:3, सूक्त:7}
भूय॒इद्वा᳚वृधेवी॒र्या᳚यँ॒,एको᳚,अजु॒र्योद॑यते॒वसू᳚नि |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

प्ररि॑रिचेदि॒वइन्द्रः॑पृथि॒व्या,अ॒र्धमिद॑स्य॒प्रति॒रोद॑सी,उ॒भे(स्वाहा᳚) || 1 || वर्ग:2

अधा᳚मन्येबृ॒हद॑सु॒र्य॑मस्य॒यानि॑दा॒धार॒नकि॒रामि॑नाति |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

दि॒वेदि॑वे॒सूर्यो᳚दर्श॒तोभू॒द्विसद्मा᳚न्युर्वि॒यासु॒क्रतु॑र्धा॒‌त्(स्वाहा᳚) || 2 ||

अ॒द्याचि॒न्नूचि॒त्तदपो᳚न॒दीनां॒यदा᳚भ्यो॒,अर॑दोगा॒तुमि᳚न्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

निपर्व॑ता,अद्म॒सदो॒नसे᳚दु॒स्त्वया᳚दृ॒ळ्हानि॑सुक्रतो॒रजां᳚सि॒(स्वाहा᳚) || 3 ||

स॒त्यमित्तन्नत्वावाँ᳚,अ॒न्यो,अ॒स्तीन्द्र॑दे॒वोनमर्त्यो॒ज्याया॑न् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अह॒न्नहिं᳚परि॒शया᳚न॒मर्णोऽवा᳚सृजो,अ॒पो,अच्छा᳚समु॒द्रम्(स्वाहा᳚) || 4 ||

त्वम॒पोविदुरो॒विषू᳚ची॒रिन्द्र॑दृ॒ळ्हम॑रुजः॒पर्व॑तस्य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

राजा᳚भवो॒जग॑तश्चर्षणी॒नांसा॒कंसूर्यं᳚ज॒नय॒न्द्यामु॒षास॒‌म्(स्वाहा᳚) || 5 ||

[110] अभूरेकइति पंचर्चस्य सूक्तस्य भारद्वाजः सुहोत्रइंद्रस्त्रिष्टुप् चतुर्थीशक्वरी (सुहोत्रः शुनहोत्रोनरो गर्गऋजिश्वाइत्येते ऋषयोबृहस्पतेः पौत्राउतदौष्षंतेर्भरतस्य पौत्रा इति विषयेइतिहासः श्रूयते) |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:31}{अनुवाक:3, सूक्त:8}
अभू॒रेको᳚रयिपतेरयी॒णामाहस्त॑योरधिथा,इन्द्रकृ॒ष्टीः |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

वितो॒के,अ॒प्सुतन॑येच॒सूरेऽवो᳚चन्तचर्ष॒णयो॒विवा᳚चः॒(स्वाहा᳚) || 1 || वर्ग:3

त्वद्भि॒येन्द्र॒पार्थि॑वानि॒विश्वाच्यु॑ताचिच्च्यावयन्ते॒रजां᳚सि |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

द्यावा॒क्षामा॒पर्व॑तासो॒वना᳚नि॒विश्वं᳚दृ॒ळ्हंभ॑यते॒,अज्म॒न्नाते॒(स्वाहा᳚) || 2 ||

त्वंकुत्से᳚ना॒भिशुष्ण॑मिन्द्रा॒शुषं᳚युध्य॒कुय॑वं॒गवि॑ष्टौ |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

दश॑प्रपि॒त्वे,अध॒सूर्य॑स्यमुषा॒यश्च॒क्रमवि॑वे॒रपां᳚सि॒(स्वाहा᳚) || 3 ||

त्वंश॒तान्यव॒शम्ब॑रस्य॒पुरो᳚जघन्थाप्र॒तीनि॒दस्योः᳚ |{भारद्वाजः सुहोत्रः | इन्द्रः | शक्वरी}

अशि॑क्षो॒यत्र॒शच्या᳚शचीवो॒दिवो᳚दासायसुन्व॒तेसु॑तक्रेभ॒रद्वा᳚जायगृण॒तेवसू᳚नि॒(स्वाहा᳚) || 4 ||

सस॑त्यसत्वन्मह॒तेरणा᳚य॒रथ॒माति॑ष्ठतुविनृम्णभी॒मम् |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

या॒हिप्र॑पथि॒न्नव॒सोप॑म॒द्रिक्प्रच॑श्रुतश्रावयचर्ष॒णिभ्यः॒(स्वाहा᳚) || 5 ||

[111] अपूर्व्येति पंचर्चस्य सूक्तस्य भारद्वाजः सुहोत्रइंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:32}{अनुवाक:3, सूक्त:9}
अपू᳚र्व्यापुरु॒तमा᳚न्यस्मैम॒हेवी॒राय॑त॒वसे᳚तु॒राय॑ |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

वि॒र॒प्शिने᳚व॒ज्रिणे॒शंत॑मानि॒वचां᳚स्या॒सास्थवि॑रायतक्ष॒‌म्(स्वाहा᳚) || 1 || वर्ग:4

समा॒तरा॒सूर्ये᳚णाकवी॒नामवा᳚सयद्रु॒जदद्रिं᳚गृणा॒नः |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

स्वा॒धीभि॒रृक्व॑भिर्वावशा॒नउदु॒स्रिया᳚णामसृजन्नि॒दान॒‌म्(स्वाहा᳚) || 2 ||

सवह्नि॑भि॒रृक्व॑भि॒र्गोषु॒शश्व᳚न्मि॒तज्ञु॑भिःपुरु॒कृत्वा᳚जिगाय |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

पुरः॑पुरो॒हासखि॑भिःसखी॒यन्दृ॒ळ्हारु॑रोजक॒विभिः॑क॒विःसन्(स्वाहा᳚) || 3 ||

सनी॒व्या᳚भिर्जरि॒तार॒मच्छा᳚म॒होवाजे᳚भिर्म॒हद्भि॑श्च॒शुष्मैः᳚ |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

पु॒रु॒वीरा᳚भिर्वृषभक्षिती॒नामागि᳚र्वणःसुवि॒ताय॒प्रया᳚हि॒(स्वाहा᳚) || 4 ||

ससर्गे᳚ण॒शव॑सात॒क्तो,अत्यै᳚र॒पइन्द्रो᳚दक्षिण॒तस्तु॑रा॒षाट् |{भारद्वाजः सुहोत्रः | इन्द्रः | त्रिष्टुप्}

इ॒त्थासृ॑जा॒ना,अन॑पावृ॒दर्थं᳚दि॒वेदि॑वेविविषुरप्रमृ॒ष्यम्(स्वाहा᳚) || 5 ||

[112] यओजिष्ठइति पंचर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:33}{अनुवाक:3, सूक्त:10}
यओजि॑ष्ठइन्द्र॒तंसुनो᳚दा॒मदो᳚वृषन्‌त्स्वभि॒ष्टिर्दास्वा॑न् |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

सौव॑श्व्यं॒योव॒नव॒त्स्वश्वो᳚वृ॒त्रास॒मत्सु॑सा॒सह॑द॒मित्रा॒न्त्(स्वाहा᳚) || 1 || वर्ग:5

त्वांही॒३॑(ई॒)न्द्राव॑से॒विवा᳚चो॒हव᳚न्तेचर्ष॒णयः॒शूर॑सातौ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

त्वंविप्रे᳚भि॒र्विप॒णीँर॑शाय॒स्त्वोत॒इत्सनि॑ता॒वाज॒मर्वा॒(स्वाहा᳚) || 2 ||

त्वंताँ,इ᳚न्द्रो॒भयाँ᳚,अ॒मित्रा॒न्दासा᳚वृ॒त्राण्यार्या᳚चशूर |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

वधी॒र्वने᳚व॒सुधि॑तेभि॒रत्कै॒रापृ॒त्सुद॑र्षिनृ॒णांनृ॑तम॒(स्वाहा᳚) || 3 ||

सत्वंन॑इ॒न्द्राक॑वाभिरू॒तीसखा᳚वि॒श्वायु॑रवि॒तावृ॒धेभूः᳚ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

स्व॑र्षाता॒यद्ध्वया᳚मसित्वा॒युध्य᳚न्तोने॒मधि॑तापृ॒त्सुशू᳚र॒(स्वाहा᳚) || 4 ||

नू॒नंन॑इन्द्राप॒राय॑चस्या॒भवा᳚मृळी॒कउ॒तनो᳚,अ॒भिष्टौ᳚ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

इ॒त्थागृ॒णन्तो᳚म॒हिन॑स्य॒शर्म᳚न्दि॒विष्या᳚म॒पार्ये᳚गो॒षत॑माः॒(स्वाहा᳚) || 5 ||

[113] संचत्वइति पंचर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र-इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:34}{अनुवाक:3, सूक्त:11}
संच॒त्वेज॒ग्मुर्गिर॑इन्द्रपू॒र्वीर्विच॒त्वद्य᳚न्तिवि॒भ्वो᳚मनी॒षाः |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

पु॒रानू॒नंच॑स्तु॒तय॒ऋषी᳚णांपस्पृ॒ध्रइन्द्रे॒,अध्यु॑क्था॒र्का(स्वाहा᳚) || 1 || वर्ग:6

पु॒रु॒हू॒तोयःपु॑रुगू॒र्तऋभ्वाँ॒,एकः॑पुरुप्रश॒स्तो,अस्ति॑य॒ज्ञैः |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

रथो॒नम॒हेशव॑सेयुजा॒नो॒३॑(ओ॒)ऽस्माभि॒रिन्द्रो᳚,अनु॒माद्यो᳚भू॒‌त्(स्वाहा᳚) || 2 ||

नयंहिंस᳚न्तिधी॒तयो॒नवाणी॒रिन्द्रं॒नक्ष॒न्तीद॒भिव॒र्धय᳚न्तीः |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

यदि॑स्तो॒तारः॑श॒तंयत्स॒हस्रं᳚गृ॒णन्ति॒गिर्व॑णसं॒शंतद॑स्मै॒(स्वाहा᳚) || 3 ||

अस्मा᳚,ए॒तद्दि॒व्य१॑(अ॒)र्चेव॑मा॒सामि॑मि॒क्षइन्द्रे॒न्य॑यामि॒सोमः॑ |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

जनं॒नधन्व᳚न्न॒भिसंयदापः॑स॒त्रावा᳚वृधु॒र्हव॑नानिय॒ज्ञैः॒(स्वाहा᳚) || 4 ||

अस्मा᳚,ए॒तन्मह्या᳚ङ्गू॒षम॑स्मा॒,इन्द्रा᳚यस्तो॒त्रंम॒तिभि॑रवाचि |{भारद्वाजः शुनहोत्रः | इन्द्रः | त्रिष्टुप्}

अस॒द्यथा᳚मह॒तिवृ॑त्र॒तूर्य॒इन्द्रो᳚वि॒श्वायु॑रवि॒तावृ॒धश्च॒(स्वाहा᳚) || 5 ||

[114] कदाभुवन्निति पंचर्चस्य सूक्तस्य भारद्वाजोनर इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:35}{अनुवाक:3, सूक्त:12}
क॒दाभु॑व॒न्‌रथ॑क्षयाणि॒ब्रह्म॑क॒दास्तो॒त्रेस॑हस्रपो॒ष्यं᳚दाः |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

क॒दास्तोमं᳚वासयोऽस्यरा॒याक॒दाधियः॑करसि॒वाज॑रत्नाः॒(स्वाहा᳚) || 1 || वर्ग:7

कर्हि॑स्वि॒त्तदि᳚न्द्र॒यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया᳚से॒जया॒जीन् |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

त्रि॒धातु॒गा,अधि॑जयासि॒गोष्विन्द्र॑द्यु॒म्नंस्व᳚र्वद्धेह्य॒स्मे(स्वाहा᳚) || 2 ||

कर्हि॑स्वि॒त्तदि᳚न्द्र॒यज्ज॑रि॒त्रेवि॒श्वप्सु॒ब्रह्म॑कृ॒णवः॑शविष्ठ |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

क॒दाधियो॒ननि॒युतो᳚युवासेक॒दागोम॑घा॒हव॑नानिगच्छाः॒(स्वाहा᳚) || 3 ||

सगोम॑घाजरि॒त्रे,अश्व॑श्चन्द्रा॒वाज॑श्रवसो॒,अधि॑धेहि॒पृक्षः॑ |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

पी॒पि॒हीषः॑सु॒दुघा᳚मिन्द्रधे॒नुंभ॒रद्वा᳚जेषुसु॒रुचो᳚रुरुच्याः॒(स्वाहा᳚) || 4 ||

तमानू॒नंवृ॒जन॑म॒न्यथा᳚चि॒च्छूरो॒यच्छ॑क्र॒विदुरो᳚गृणी॒षे |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

मानिर॑रंशुक्र॒दुघ॑स्यधे॒नोरा᳚ङ्गिर॒सान्‌ब्रह्म॑णाविप्रजिन्व॒(स्वाहा᳚) || 5 ||

[115] सत्रामदासइति पंचर्चस्य सूक्तस्य भारद्वाजोनरइंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:36}{अनुवाक:3, सूक्त:13}
स॒त्रामदा᳚स॒स्तव॑वि॒श्वज᳚न्याःस॒त्रारायोऽध॒येपार्थि॑वासः |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

स॒त्रावाजा᳚नामभवोविभ॒क्तायद्दे॒वेषु॑धा॒रय॑था,असु॒र्य॑१(अं॒)(स्वाहा᳚) || 1 || वर्ग:8

अनु॒प्रये᳚जे॒जन॒ओजो᳚,अस्यस॒त्राद॑धिरे॒,अनु॑वी॒र्या᳚य |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

स्यू॒म॒गृभे॒दुध॒येऽर्व॑तेच॒क्रतुं᳚वृञ्ज॒न्त्यपि॑वृत्र॒हत्ये॒(स्वाहा᳚) || 2 ||

तंस॒ध्रीची᳚रू॒तयो॒वृष्ण्या᳚नि॒पौंस्या᳚निनि॒युतः॑सश्चु॒रिन्द्र᳚म् |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

स॒मु॒द्रंनसिन्ध॑वउ॒क्थशु॑ष्मा,उरु॒व्यच॑सं॒गिर॒आवि॑शन्ति॒(स्वाहा᳚) || 3 ||

सरा॒यस्खामुप॑सृजागृणा॒नःपु॑रुश्च॒न्द्रस्य॒त्वमि᳚न्द्र॒वस्वः॑ |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

पति॑र्बभू॒थास॑मो॒जना᳚ना॒मेको॒विश्व॑स्य॒भुव॑नस्य॒राजा॒(स्वाहा᳚) || 4 ||

सतुश्रु॑धि॒श्रुत्या॒योदु॑वो॒युर्द्यौर्नभूमा॒भिरायो᳚,अ॒र्यः |{भारद्वाजो नरः | इन्द्रः | त्रिष्टुप्}

असो॒यथा᳚नः॒शव॑साचका॒नोयु॒गेयु॑गे॒वय॑सा॒चेकि॑तानः॒(स्वाहा᳚) || 5 ||

[116] अर्वाग्रथमिति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:37}{अनुवाक:3, सूक्त:14}
अ॒र्वाग्रथं᳚वि॒श्ववा᳚रंतउ॒ग्रेन्द्र॑यु॒क्तासो॒हर॑योवहन्तु |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

की॒रिश्चि॒द्धित्वा॒हव॑ते॒स्व᳚र्वानृधी॒महि॑सध॒माद॑स्ते,अ॒द्य(स्वाहा᳚) || 1 || वर्ग:9

प्रोद्रोणे॒हर॑यः॒कर्मा᳚ग्मन्‌पुना॒नास॒ऋज्य᳚न्तो,अभूवन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚नो,अ॒स्यपू॒र्व्यःप॑पीयाद्द्यु॒क्षोमद॑स्यसो॒म्यस्य॒राजा॒(स्वाहा᳚) || 2 ||

आ॒स॒स्रा॒णासः॑शवसा॒नमच्छेन्द्रं᳚सुच॒क्रेर॒थ्या᳚सो॒,अश्वाः᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒भिश्रव॒ऋज्य᳚न्तोवहेयु॒र्नूचि॒न्नुवा॒योर॒मृतं॒विद॑स्ये॒‌त्(स्वाहा᳚) || 3 ||

वरि॑ष्ठो,अस्य॒दक्षि॑णामिय॒र्तीन्द्रो᳚म॒घोनां᳚तुविकू॒र्मित॑मः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

यया᳚वज्रिवःपरि॒यास्यंहो᳚म॒घाच॑धृष्णो॒दय॑से॒विसू॒रीन्(स्वाहा᳚) || 4 ||

इन्द्रो॒वाज॑स्य॒स्थवि॑रस्यदा॒तेन्द्रो᳚गी॒र्भिर्व॑र्धतांवृ॒द्धम॑हाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚वृ॒त्रंहनि॑ष्ठो,अस्तु॒सत्वातासू॒रिःपृ॑णति॒तूतु॑जानः॒(स्वाहा᳚) || 5 ||

[117] अपादितइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:38}{अनुवाक:3, सूक्त:15}
अपा᳚दि॒तउदु॑नश्चि॒त्रत॑मोम॒हींभ॑र्षद्द्यु॒मती॒मिन्द्र॑हूतिम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

पन्य॑सींधी॒तिंदैव्य॑स्य॒याम॒ञ्जन॑स्यरा॒तिंव॑नतेसु॒दानुः॒(स्वाहा᳚) || 1 || वर्ग:10

दू॒राच्चि॒दाव॑सतो,अस्य॒कर्णा॒घोषा॒दिन्द्र॑स्यतन्यतिब्रुवा॒णः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

एयमे᳚नंदे॒वहू᳚तिर्ववृत्यान्म॒द्र्य१॑(अ॒)गिन्द्र॑मि॒यमृ॒च्यमा᳚ना॒(स्वाहा᳚) || 2 ||

तंवो᳚धि॒याप॑र॒मया᳚पुरा॒जाम॒जर॒मिन्द्र॑म॒भ्य॑नूष्य॒र्कैः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ब्रह्मा᳚च॒गिरो᳚दधि॒रेसम॑स्मिन्म॒हाँश्च॒स्तोमो॒,अधि॑वर्ध॒दिन्द्रे॒(स्वाहा᳚) || 3 ||

वर्धा॒द्यंय॒ज्ञउ॒तसोम॒इन्द्रं॒वर्धा॒द्ब्रह्म॒गिर॑उ॒क्थाच॒मन्म॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

वर्धाहै᳚नमु॒षसो॒याम᳚न्न॒क्तोर्वर्धा॒न्मासाः᳚श॒रदो॒द्याव॒इन्द्र॒‌म्(स्वाहा᳚) || 4 ||

ए॒वाज॑ज्ञा॒नंसह॑से॒,असा᳚मिवावृधा॒नंराध॑सेचश्रु॒ताय॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

म॒हामु॒ग्रमव॑सेविप्रनू॒नमावि॑वासेमवृत्र॒तूर्ये᳚षु॒(स्वाहा᳚) || 5 ||

[118] मंद्रस्य कवेरितिपंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:39}{अनुवाक:3, सूक्त:16}
म॒न्द्रस्य॑क॒वेर्दि॒व्यस्य॒वह्ने॒र्विप्र॑मन्मनोवच॒नस्य॒मध्वः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अपा᳚न॒स्तस्य॑सच॒नस्य॑दे॒वेषो᳚युवस्वगृण॒तेगो,अ॑ग्राः॒(स्वाहा᳚) || 1 || वर्ग:11

अ॒यमु॑शा॒नःपर्यद्रि॑मु॒स्रा,ऋ॒तधी᳚तिभिरृत॒युग्यु॑जा॒नः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

रु॒जदरु॑ग्णं॒विव॒लस्य॒सानुं᳚प॒णीँर्वचो᳚भिर॒भियो᳚ध॒दिन्द्रः॒(स्वाहा᳚) || 2 ||

अ॒यंद्यो᳚तयद॒द्युतो॒व्य१॑(अ॒)क्तून्दो॒षावस्तोः᳚श॒रद॒इन्दु॑रिन्द्र |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

इ॒मंके॒तुम॑दधु॒र्नूचि॒दह्नां॒शुचि॑जन्मनउ॒षस॑श्चकार॒(स्वाहा᳚) || 3 ||

अ॒यंरो᳚चयद॒रुचो᳚रुचा॒नो॒३॑(ओ॒)ऽयंवा᳚सय॒द्व्यृ१॑(ऋ॒)तेन॑पू॒र्वीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒यमी᳚यतऋत॒युग्भि॒रश्वैः᳚स्व॒र्विदा॒नाभि॑नाचर्षणि॒प्राः(स्वाहा᳚) || 4 ||

नूगृ॑णा॒नोगृ॑ण॒तेप्र॑त्नराज॒न्निषः॑पिन्ववसु॒देया᳚यपू॒र्वीः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अ॒पओष॑धीरवि॒षावना᳚नि॒गा,अर्व॑तो॒नॄनृ॒चसे᳚रिरीहि॒(स्वाहा᳚) || 5 ||

[119] इंद्रपिबेति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:40}{अनुवाक:3, सूक्त:17}
इन्द्र॒पिब॒तुभ्यं᳚सु॒तोमदा॒याव॑स्य॒हरी॒विमु॑चा॒सखा᳚या |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

उ॒तप्रगा᳚यग॒णआनि॒षद्याथा᳚य॒ज्ञाय॑गृण॒तेवयो᳚धाः॒(स्वाहा᳚) || 1 || वर्ग:12

अस्य॑पिब॒यस्य॑जज्ञा॒नइ᳚न्द्र॒मदा᳚य॒क्रत्वे॒,अपि॑बोविरप्शिन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तमु॑ते॒गावो॒नर॒आपो॒,अद्रि॒रिन्दुं॒सम॑ह्यन्‌पी॒तये॒सम॑स्मै॒(स्वाहा᳚) || 2 ||

समि॑द्धे,अ॒ग्नौसु॒तइ᳚न्द्र॒सोम॒आत्वा᳚वहन्तु॒हर॑यो॒वहि॑ष्ठाः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

त्वा॒य॒तामन॑साजोहवी॒मीन्द्राया᳚हिसुवि॒ताय॑म॒हेनः॒(स्वाहा᳚) || 3 ||

आया᳚हि॒शश्व॑दुश॒ताय॑या॒थेन्द्र॑म॒हामन॑सासोम॒पेय᳚म् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

उप॒ब्रह्मा᳚णिशृणवइ॒मानोऽथा᳚तेय॒ज्ञस्त॒न्वे॒३॑(ए॒)वयो᳚धा॒‌त्(स्वाहा᳚) || 4 ||

यदि᳚न्द्रदि॒विपार्ये॒यदृध॒ग्यद्वा॒स्वेसद॑ने॒यत्र॒वासि॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

अतो᳚नोय॒ज्ञमव॑सेनि॒युत्वा᳚न्‌त्स॒जोषाः᳚पाहिगिर्वणोम॒रुद्भिः॒(स्वाहा᳚) || 5 ||

[120] अहेळमानइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:41}{अनुवाक:3, सूक्त:18}
अहे᳚ळमान॒उप॑याहिय॒ज्ञंतुभ्यं᳚पवन्त॒इन्द॑वःसु॒तासः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

गावो॒नव॑ज्रि॒न्‌त्स्वमोको॒,अच्छेन्द्राग॑हिप्रथ॒मोय॒ज्ञिया᳚ना॒‌म्(स्वाहा᳚) || 1 || वर्ग:13

याते᳚का॒कुत्सुकृ॑ता॒यावरि॑ष्ठा॒यया॒शश्व॒त्पिब॑सि॒मध्व॑ऊ॒र्मिम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

तया᳚पाहि॒प्रते᳚,अध्व॒र्युर॑स्था॒त्संते॒वज्रो᳚वर्ततामिन्द्रग॒व्युः(स्वाहा᳚) || 2 ||

ए॒षद्र॒प्सोवृ॑ष॒भोवि॒श्वरू᳚प॒इन्द्रा᳚य॒वृष्णे॒सम॑कारि॒सोमः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ए॒तंपि॑बहरिवःस्थातरुग्र॒यस्येशि॑षेप्र॒दिवि॒यस्ते॒,अन्न॒‌म्(स्वाहा᳚) || 3 ||

सु॒तःसोमो॒,असु॑तादिन्द्र॒वस्या᳚न॒यंश्रेया᳚ञ्चिकि॒तुषे॒रणा᳚य |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

ए॒तंति॑तिर्व॒उप॑याहिय॒ज्ञंतेन॒विश्वा॒स्तवि॑षी॒रापृ॑णस्व॒(स्वाहा᳚) || 4 ||

ह्वया᳚मसि॒त्वेन्द्र॑याह्य॒र्वाङरं᳚ते॒सोम॑स्त॒न्वे᳚भवाति |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | त्रिष्टुप्}

शत॑क्रतोमा॒दय॑स्वासु॒तेषु॒प्रास्माँ,अ॑व॒पृत॑नासु॒प्रवि॒क्षु(स्वाहा᳚) || 5 ||

[121] प्रत्यस्मा इति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रोनुष्टुबंत्याबृहती |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:42}{अनुवाक:3, सूक्त:19}
प्रत्य॑स्मै॒पिपी᳚षते॒विश्वा᳚निवि॒दुषे᳚भर |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्}

अ॒रं॒ग॒माय॒जग्म॒येऽप॑श्चाद्दघ्वने॒नरे॒(स्वाहा᳚) || 1 || वर्ग:14

एमे᳚नंप्र॒त्येत॑न॒सोमे᳚भिःसोम॒पात॑मम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्}

अम॑त्रेभिरृजी॒षिण॒मिन्द्रं᳚सु॒तेभि॒रिन्दु॑भिः॒(स्वाहा᳚) || 2 ||

यदी᳚सु॒तेभि॒रिन्दु॑भिः॒सोमे᳚भिःप्रति॒भूष॑थ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | अनुष्टुप्}

वेदा॒विश्व॑स्य॒मेधि॑रोधृ॒षत्तंत॒मिदेष॑ते॒(स्वाहा᳚) || 3 ||

अ॒स्मा,अ॑स्मा॒,इदन्ध॒सोऽध्व᳚र्यो॒प्रभ॑रासु॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | बृहती}

कु॒वित्स॑मस्य॒जेन्य॑स्य॒शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॒॑‌त्(स्वाहा᳚) || 4 ||

[122] यस्यत्यदिति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रउष्णिक् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:43}{अनुवाक:3, सूक्त:20}
यस्य॒त्यच्छम्ब॑रं॒मदे॒दिवो᳚दासायर॒न्धयः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्}

अ॒यंससोम॑इन्द्रतेसु॒तःपिब॒(स्वाहा᳚) || 1 || वर्ग:15

यस्य॑तीव्र॒सुतं॒मदं॒मध्य॒मन्तं᳚च॒रक्ष॑से |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्}

अ॒यंससोम॑इन्द्रतेसु॒तःपिब॒(स्वाहा᳚) || 2 ||

यस्य॒गा,अ॒न्तरश्म॑नो॒मदे᳚दृ॒ळ्हा,अ॒वासृ॑जः |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्}

अ॒यंससोम॑इन्द्रतेसु॒तःपिब॒(स्वाहा᳚) || 3 ||

यस्य॑मन्दा॒नो,अन्ध॑सो॒माघो᳚नंदधि॒षेशवः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रः | उष्णिक्}

अ॒यंससोम॑इन्द्रतेसु॒तःपिब॒(स्वाहा᳚) || 4 ||

[123] योरयिवइति चतुर्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रस्त्रिष्टुबाद्याः षढनुष्टुभः सप्तम्यादितिस्रो विराट्‌पंक्त्यः | (तिसृष्वष्टम्येवविराट्‌ सप्तमीनवम्यौतु त्रिष्टुभाविति केचित्) |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:44}{अनुवाक:4, सूक्त:1}
योर॑यिवोर॒यिंत॑मो॒योद्यु॒म्नैर्द्यु॒म्नव॑त्तमः |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

सोमः॑सु॒तःसइ᳚न्द्र॒तेऽस्ति॑स्वधापते॒मदः॒(स्वाहा᳚) || 1 || वर्ग:16

यःश॒ग्मस्तु॑विशग्मतेरा॒योदा॒माम॑ती॒नाम् |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

सोमः॑सु॒तःसइ᳚न्द्र॒तेऽस्ति॑स्वधापते॒मदः॒(स्वाहा᳚) || 2 ||

येन॑वृ॒द्धोनशव॑सातु॒रोनस्वाभि॑रू॒तिभिः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

सोमः॑सु॒तःसइ᳚न्द्र॒तेऽस्ति॑स्वधापते॒मदः॒(स्वाहा᳚) || 3 ||

त्यमु॑वो॒,अप्र॑हणंगृणी॒षेशव॑स॒स्पति᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

इन्द्रं᳚विश्वा॒साहं॒नरं॒मंहि॑ष्ठंवि॒श्वच॑र्षणि॒‌म्(स्वाहा᳚) || 4 ||

यंव॒र्धय॒न्तीद्गिरः॒पतिं᳚तु॒रस्य॒राध॑सः |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

तमिन्न्व॑स्य॒रोद॑सीदे॒वीशुष्मं᳚सपर्यतः॒(स्वाहा᳚) || 5 ||

तद्व॑उ॒क्थस्य॑ब॒र्हणेन्द्रा᳚योपस्तृणी॒षणि॑ |{बार्हस्पत्यः शंयः | इन्द्रः | अनुष्टुप्}

विपो॒नयस्यो॒तयो॒वियद्रोह᳚न्तिस॒क्षितः॒(स्वाहा᳚) || 6 || वर्ग:17

अवि॑द॒द्दक्षं᳚मि॒त्रोनवी᳚यान्‌पपा॒नोदे॒वेभ्यो॒वस्यो᳚,अचैत् |{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः}

स॒स॒वान्‌त्स्तौ॒लाभि॑र्धौ॒तरी᳚भिरुरु॒ष्यापा॒युर॑भव॒त्सखि॑भ्यः॒(स्वाहा᳚) || 7 ||

ऋ॒तस्य॑प॒थिवे॒धा,अ॑पायिश्रि॒येमनां᳚सिदे॒वासो᳚,अक्रन् |{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः}

दधा᳚नो॒नाम॑म॒होवचो᳚भि॒र्वपु॑र्दृ॒शये᳚वे॒न्योव्या᳚वः॒(स्वाहा᳚) || 8 ||

द्यु॒मत्त॑मं॒दक्षं᳚धेह्य॒स्मेसेधा॒जना᳚नांपू॒र्वीररा᳚तीः |{बार्हस्पत्यः शंयः | इन्द्रः | पङ्क्तिः}

वर्षी᳚यो॒वयः॑कृणुहि॒शची᳚भि॒र्धन॑स्यसा॒ताव॒स्माँ,अ॑विड्ढि॒(स्वाहा᳚) || 9 ||

इन्द्र॒तुभ्य॒मिन्म॑घवन्नभूमव॒यंदा॒त्रेह॑रिवो॒माविवे᳚नः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

नकि॑रा॒पिर्द॑दृशेमर्त्य॒त्राकिम॒ङ्गर॑ध्र॒चोद॑नंत्वाहुः॒(स्वाहा᳚) || 10 ||

माजस्व॑नेवृषभनोररीथा॒माते᳚रे॒वतः॑स॒ख्येरि॑षाम |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

पू॒र्वीष्ट॑इन्द्रनि॒ष्षिधो॒जने᳚षुज॒ह्यसु॑ष्वी॒न्‌प्रवृ॒हापृ॑णतः॒(स्वाहा᳚) || 11 || वर्ग:18

उद॒भ्राणी᳚वस्त॒नय᳚न्निय॒र्तीन्द्रो॒राधां॒स्यश्व्या᳚नि॒गव्या᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

त्वम॑सिप्र॒दिवः॑का॒रुधा᳚या॒मात्वा᳚दा॒मान॒आद॑भन्म॒घोनः॒(स्वाहा᳚) || 12 ||

अध्व᳚र्योवीर॒प्रम॒हेसु॒ताना॒मिन्द्रा᳚यभर॒सह्य॑स्य॒राजा᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

यःपू॒र्व्याभि॑रु॒तनूत॑नाभिर्गी॒र्भिर्वा᳚वृ॒धेगृ॑ण॒तामृषी᳚णा॒‌म्(स्वाहा᳚) || 13 ||

अ॒स्यमदे᳚पु॒रुवर्पां᳚सिवि॒द्वानिन्द्रो᳚वृ॒त्राण्य॑प्र॒तीज॑घान |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

तमु॒प्रहो᳚षि॒मधु॑मन्तमस्मै॒सोमं᳚वी॒राय॑शि॒प्रिणे॒पिब॑ध्यै॒(स्वाहा᳚) || 14 ||

पाता᳚सु॒तमिन्द्रो᳚,अस्तु॒सोमं॒हन्ता᳚वृ॒त्रंवज्रे᳚णमन्दसा॒नः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

गन्ता᳚य॒ज्ञंप॑रा॒वत॑श्चि॒दच्छा॒वसु॑र्धी॒नाम॑वि॒ताका॒रुधा᳚याः॒(स्वाहा᳚) || 15 ||

इ॒दंत्यत्पात्र॑मिन्द्र॒पान॒मिन्द्र॑स्यप्रि॒यम॒मृत॑मपायि |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

मत्स॒द्यथा᳚सौमन॒साय॑दे॒वंव्य१॑(अ॒)स्मद्द्वेषो᳚यु॒यव॒द्‌व्यंहः॒(स्वाहा᳚) || 16 || वर्ग:19

ए॒नाम᳚न्दा॒नोज॒हिशू᳚र॒शत्रू᳚ञ्जा॒मिमजा᳚मिंमघवन्न॒मित्रा॑न् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒भि॒षे॒णाँ,अ॒भ्या॒३॑(आ॒)देदि॑शाना॒न्‌परा᳚चइन्द्र॒प्रमृ॑णाज॒हीच॒(स्वाहा᳚) || 17 ||

आ॒सुष्मा᳚णोमघवन्निन्द्रपृ॒त्स्व१॑(अ॒)स्मभ्यं॒महि॒वरि॑वःसु॒गंकः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒पांतो॒कस्य॒तन॑यस्यजे॒षइन्द्र॑सू॒रीन्‌कृ॑णु॒हिस्मा᳚नो,अ॒र्धम्(स्वाहा᳚) || 18 ||

आत्वा॒हर॑यो॒वृष॑णोयुजा॒नावृष॑रथासो॒वृष॑रश्म॒योऽत्याः᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒स्म॒त्राञ्चो॒वृष॑णोवज्र॒वाहो॒वृष्णे॒मदा᳚यसु॒युजो᳚वहन्तु॒(स्वाहा᳚) || 19 ||

आते᳚वृष॒न्‌वृष॑णो॒द्रोण॑मस्थुर्घृत॒प्रुषो॒नोर्मयो॒मद᳚न्तः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒प्रतुभ्यं॒वृष॑भिःसु॒तानां॒वृष्णे᳚भरन्तिवृष॒भाय॒सोम॒‌म्(स्वाहा᳚) || 20 ||

वृषा᳚सिदि॒वोवृ॑ष॒भःपृ॑थि॒व्यावृषा॒सिन्धू᳚नांवृष॒भःस्तिया᳚नाम् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

वृष्णे᳚त॒इन्दु᳚र्वृषभपीपायस्वा॒दूरसो᳚मधु॒पेयो॒वरा᳚य॒(स्वाहा᳚) || 21 || वर्ग:20

अ॒यंदे॒वःसह॑सा॒जाय॑मान॒इन्द्रे᳚णयु॒जाप॒णिम॑स्तभायत् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒यंस्वस्य॑पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्यमा॒याः(स्वाहा᳚) || 22 ||

अ॒यम॑कृणोदु॒षसः॑सु॒पत्नी᳚र॒यंसूर्ये᳚,अदधा॒ज्ज्योति॑र॒न्तः |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒यंत्रि॒धातु॑दि॒विरो᳚च॒नेषु॑त्रि॒तेषु॑विन्दद॒मृतं॒निगू᳚ळ्ह॒‌म्(स्वाहा᳚) || 23 ||

अ॒यंद्यावा᳚पृथि॒वीविष्क॑भायद॒यंरथ॑मयुनक्स॒प्तर॑श्मिम् |{बार्हस्पत्यः शंयः | इन्द्रः | त्रिष्टुप्}

अ॒यंगोषु॒शच्या᳚प॒क्वम॒न्तःसोमो᳚दाधार॒दश॑यन्त्र॒मुत्स॒‌म्(स्वाहा᳚) || 24 ||

[124] यआनयदिति त्रयस्त्रिंशदृचस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रोंत्यतृचस्यबृबुस्तक्षा गायत्री एकोनत्रिंश्यतिनिचृद् एकत्रिंशीपादनिचृदंत्यानुष्टुप् |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:45}{अनुवाक:4, सूक्त:2}
यआन॑यत्परा॒वतः॒सुनी᳚तीतु॒र्वशं॒यदु᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

इन्द्रः॒सनो॒युवा॒सखा॒(स्वाहा᳚) || 1 || वर्ग:21

अ॒वि॒प्रेचि॒द्वयो॒दध॑दना॒शुना᳚चि॒दर्व॑ता |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

इन्द्रो॒जेता᳚हि॒तंधन॒‌म्(स्वाहा᳚) || 2 ||

म॒हीर॑स्य॒प्रणी᳚तयःपू॒र्वीरु॒तप्रश॑स्तयः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

नास्य॑क्षीयन्तऊ॒तयः॒(स्वाहा᳚) || 3 ||

सखा᳚यो॒ब्रह्म॑वाह॒सेऽर्च॑त॒प्रच॑गायत |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

सहिनः॒प्रम॑तिर्म॒ही(स्वाहा᳚) || 4 ||

त्वमेक॑स्यवृत्रहन्नवि॒ताद्वयो᳚रसि |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

उ॒तेदृशे॒यथा᳚व॒यम्(स्वाहा᳚) || 5 ||

नय॒सीद्वति॒द्विषः॑कृ॒णोष्यु॑क्थशं॒सिनः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

नृभिः॑सु॒वीर॑उच्यसे॒(स्वाहा᳚) || 6 || वर्ग:22

ब्र॒ह्माणं॒ब्रह्म॑वाहसंगी॒र्भिःसखा᳚यमृ॒ग्मिय᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

गांनदो॒हसे᳚हुवे॒(स्वाहा᳚) || 7 ||

यस्य॒विश्वा᳚नि॒हस्त॑योरू॒चुर्वसू᳚नि॒निद्वि॒ता |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

वी॒रस्य॑पृतना॒षहः॒(स्वाहा᳚) || 8 ||

विदृ॒ळ्हानि॑चिदद्रिवो॒जना᳚नांशचीपते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

वृ॒हमा॒या,अ॑नानत॒(स्वाहा᳚) || 9 ||

तमु॑त्वासत्यसोमपा॒,इन्द्र॑वाजानांपते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

अहू᳚महिश्रव॒स्यवः॒(स्वाहा᳚) || 10 ||

तमु॑त्वा॒यःपु॒रासि॑थ॒योवा᳚नू॒नंहि॒तेधने᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

हव्यः॒सश्रु॑धी॒हव॒‌म्(स्वाहा᳚) || 11 || वर्ग:23

धी॒भिरर्व॑द्भि॒रर्व॑तो॒वाजाँ᳚,इन्द्रश्र॒वाय्या॑न् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

त्वया᳚जेष्महि॒तंधन॒‌म्(स्वाहा᳚) || 12 ||

अभू᳚रुवीरगिर्वणोम॒हाँ,इ᳚न्द्र॒धने᳚हि॒ते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

भरे᳚वितन्त॒साय्यः॒(स्वाहा᳚) || 13 ||

यात॑ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

तया᳚नोहिनुही॒रथ॒‌म्(स्वाहा᳚) || 14 ||

सरथे᳚नर॒थीत॑मो॒ऽस्माके᳚नाभि॒युग्व॑ना |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

जेषि॑जिष्णोहि॒तंधन॒‌म्(स्वाहा᳚) || 15 ||

यएक॒इत्तमु॑ष्टुहिकृष्टी॒नांविच॑र्षणिः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

पति॑र्ज॒ज्ञेवृष॑क्रतुः॒(स्वाहा᳚) || 16 || वर्ग:24

योगृ॑ण॒तामिदासि॑था॒पिरू॒तीशि॒वःसखा᳚ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

सत्वंन॑इन्द्रमृळय॒(स्वाहा᳚) || 17 ||

धि॒ष्ववज्रं॒गभ॑स्त्योरक्षो॒हत्या᳚यवज्रिवः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

सा॒स॒ही॒ष्ठा,अ॒भिस्पृधः॒(स्वाहा᳚) || 18 ||

प्र॒त्नंर॑यी॒णांयुजं॒सखा᳚यंकीरि॒चोद॑नम् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

ब्रह्म॑वाहस्तमंहुवे॒(स्वाहा᳚) || 19 ||

सहिविश्वा᳚नि॒पार्थि॑वाँ॒,एको॒वसू᳚नि॒पत्य॑ते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

गिर्व॑णस्तमो॒,अध्रि॑गुः॒(स्वाहा᳚) || 20 ||

सनो᳚नि॒युद्भि॒रापृ॑ण॒कामं॒वाजे᳚भिर॒श्विभिः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

गोम॑द्भिर्गोपतेधृ॒षत्(स्वाहा᳚) || 21 || वर्ग:25

तद्वो᳚गायसु॒तेसचा᳚पुरुहू॒ताय॒सत्व॑ने |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

शंयद्गवे॒नशा॒किने॒(स्वाहा᳚) || 22 ||

नघा॒वसु॒र्निय॑मतेदा॒नंवाज॑स्य॒गोम॑तः |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

यत्सी॒मुप॒श्रव॒द्गिरः॒(स्वाहा᳚) || 23 ||

कु॒वित्स॑स्य॒प्रहिव्र॒जंगोम᳚न्तंदस्यु॒हागम॑त् |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

शची᳚भि॒रप॑नोवर॒‌त्(स्वाहा᳚) || 24 ||

इ॒मा,उ॑त्वाशतक्रतो॒ऽभिप्रणो᳚नुवु॒र्गिरः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

इन्द्र॑व॒त्संनमा॒तरः॒(स्वाहा᳚) || 25 ||

दू॒णाशं᳚स॒ख्यंतव॒गौर॑सिवीरगव्य॒ते |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

अश्वो᳚,अश्वाय॒तेभ॑व॒(स्वाहा᳚) || 26 || वर्ग:26

सम᳚न्दस्वा॒ह्यन्ध॑सो॒राध॑सेत॒न्वा᳚म॒हे |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

नस्तो॒तारं᳚नि॒देक॑रः॒(स्वाहा᳚) || 27 ||

इ॒मा,उ॑त्वासु॒तेसु॑ते॒नक्ष᳚न्तेगिर्वणो॒गिरः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

व॒त्संगावो॒नधे॒नवः॒(स्वाहा᳚) || 28 ||

पु॒रू॒तमं᳚पुरू॒णांस्तो᳚तॄ॒णांविवा᳚चि |{बार्हस्पत्यः शंयः | इन्द्रः | गायत्री}

वाजे᳚भिर्वाजय॒ताम्(स्वाहा᳚) || 29 ||

अ॒स्माक॑मिन्द्रभूतुते॒स्तोमो॒वाहि॑ष्ठो॒,अन्त॑मः |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री}

अ॒स्मान्‌रा॒येम॒हेहि॑नु॒(स्वाहा᳚) || 30 ||

अधि॑बृ॒बुःप॑णी॒नांवर्षि॑ष्ठेमू॒र्धन्न॑स्थात् |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री}

उ॒रुःकक्षो॒नगा॒ङ्ग्यः॒(स्वाहा᳚) || 31 ||

यस्य॑वा॒योरि॑वद्र॒वद्भ॒द्रारा॒तिःस॑ह॒स्रिणी᳚ |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | गायत्री}

स॒द्योदा॒नाय॒मंह॑ते॒(स्वाहा᳚) || 32 ||

तत्सुनो॒विश्वे᳚,अ॒र्यआसदा᳚गृणन्तिका॒रवः॑ |{बार्हस्पत्यः शंयः | बृबुस्तक्षा | अनुष्टुप्}

बृ॒बुंस॑हस्र॒दात॑मंसू॒रिंस॑हस्र॒सात॑म॒‌म्(स्वाहा᳚) || 33 ||

[125] त्वामिद्धीति चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रः अयुजोबृहत्यः युजःसतोबृहत्यः |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:46}{अनुवाक:4, सूक्त:3}
त्वामिद्धिहवा᳚महेसा॒तावाज॑स्यका॒रवः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

त्वांवृ॒त्रेष्वि᳚न्द्र॒सत्प॑तिं॒नर॒स्त्वांकाष्ठा॒स्वर्व॑तः॒(स्वाहा᳚) || 1 || वर्ग:27

सत्वंन॑श्चित्रवज्रहस्तधृष्णु॒याम॒हःस्त॑वा॒नो,अ॑द्रिवः |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

गामश्वं᳚र॒थ्य॑मिन्द्र॒संकि॑रस॒त्रावाजं॒नजि॒ग्युषे॒(स्वाहा᳚) || 2 ||

यःस॑त्रा॒हाविच॑र्षणि॒रिन्द्रं॒तंहू᳚महेव॒यम् |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

सह॑स्रमुष्क॒तुवि॑नृम्ण॒सत्प॑ते॒भवा᳚स॒मत्सु॑नोवृ॒धे(स्वाहा᳚) || 3 ||

बाध॑से॒जना᳚न्‌वृष॒भेव॑म॒न्युना॒घृषौ᳚मी॒ळ्हऋ॑चीषम |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

अ॒स्माकं᳚बोध्यवि॒ताम॑हाध॒नेत॒नूष्व॒प्सुसूर्ये॒(स्वाहा᳚) || 4 ||

इन्द्र॒ज्येष्ठं᳚न॒आभ॑रँ॒,ओजि॑ष्ठं॒पपु॑रि॒श्रवः॑ |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

येने॒मेचि॑त्रवज्रहस्त॒रोद॑सी॒,ओभेसु॑शिप्र॒प्राः(स्वाहा᳚) || 5 ||

त्वामु॒ग्रमव॑सेचर्षणी॒सहं॒राज᳚न्दे॒वेषु॑हूमहे |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

विश्वा॒सुनो᳚विथु॒रापि॑ब्द॒नाव॑सो॒ऽमित्रा᳚न्‌त्सु॒षहा᳚न्‌कृधि॒(स्वाहा᳚) || 6 || वर्ग:28

यदि᳚न्द्र॒नाहु॑षी॒ष्वाँ,ओजो᳚नृ॒म्णंच॑कृ॒ष्टिषु॑ |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

यद्वा॒पञ्च॑क्षिती॒नांद्यु॒म्नमाभ॑रस॒त्राविश्वा᳚नि॒पौंस्या॒(स्वाहा᳚) || 7 ||

यद्वा᳚तृ॒क्षौम॑घवन्द्रु॒ह्यावाजने॒यत्पू॒रौकच्च॒वृष्ण्य᳚म् |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

अ॒स्मभ्यं॒तद्रि॑रीहि॒संनृ॒षाह्ये॒ऽमित्रा᳚न्‌पृ॒त्सुतु॒र्वणे॒(स्वाहा᳚) || 8 ||

इन्द्र॑त्रि॒धातु॑शर॒णंत्रि॒वरू᳚थंस्वस्ति॒मत् |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

छ॒र्दिर्य॑च्छम॒घव॑द्भ्यश्च॒मह्यं᳚चया॒वया᳚दि॒द्युमे᳚भ्यः॒(स्वाहा᳚) || 9 ||

येग᳚व्य॒तामन॑सा॒शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑धृष्णु॒या |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

अध॑स्मानोमघवन्निन्द्रगिर्वणस्तनू॒पा,अन्त॑मोभव॒(स्वाहा᳚) || 10 ||

अध॑स्मानोवृ॒धेभ॒वेन्द्र॑ना॒यम॑वायु॒धि |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

यद॒न्तरि॑क्षेप॒तय᳚न्तिप॒र्णिनो᳚दि॒द्यव॑स्ति॒ग्ममू᳚र्धानः॒(स्वाहा᳚) || 11 || वर्ग:29

यत्र॒शूरा᳚सस्त॒न्वो᳚वितन्व॒तेप्रि॒याशर्म॑पितॄ॒णाम् |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

अध॑स्मायच्छत॒न्वे॒३॑(ए॒)तने᳚चछ॒र्दिर॒चित्तं᳚या॒वय॒द्वेषः॒(स्वाहा᳚) || 12 ||

यदि᳚न्द्र॒सर्गे॒,अर्व॑तश्चो॒दया᳚सेमहाध॒ने |{बार्हस्पत्यः शंयः | इन्द्रः | बृहती}

अ॒स॒म॒ने,अध्व॑निवृजि॒नेप॒थिश्ये॒नाँ,इ॑वश्रवस्य॒तः(स्वाहा᳚) || 13 ||

सिन्धूँ᳚रिवप्रव॒णआ᳚शु॒याय॒तोयदि॒क्लोश॒मनु॒ष्वणि॑ |{बार्हस्पत्यः शंयः | इन्द्रः | सतोबृहती}

आयेवयो॒नवर्वृ॑त॒त्यामि॑षिगृभी॒ताबा॒ह्वोर्गवि॒(स्वाहा᳚) || 14 ||

[126] स्वादुष्किलायमित्येक त्रिंशदृचस्य सूक्तस्य भारद्वाजोगर्गइंद्रः आद्यानांपंचानां सोमोऽगव्यूतीत्यस्यादेवभूमींद्राः प्रस्तोकइत्यादिचतसृणां प्रस्तोकोवनस्पतइत्यादितिसृणां रथउपश्वासयेतिद्वयोर्दुंदुभिः आमूरजइत्यस्यादुंदुभींद्रौत्रिष्टुप् एकोनविंशीबृहती त्रयोविंश्यनुष्टुप् चतुर्विंशीगायत्री पंचविंशीद्विपदा सप्तविंशीजगती |{अष्टक:4, अध्याय:7}{मंडल:6, सूक्त:47}{अनुवाक:4, सूक्त:4}
स्वा॒दुष्किला॒यंमधु॑माँ,उ॒तायंती॒व्रःकिला॒यंरस॑वाँ,उ॒तायम् |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

उ॒तोन्व१॑(अ॒)स्यप॑पि॒वांस॒मिन्द्रं॒नकश्च॒नस॑हतआह॒वेषु॒(स्वाहा᳚) || 1 || वर्ग:30

अ॒यंस्वा॒दुरि॒हमदि॑ष्ठआस॒यस्येन्द्रो᳚वृत्र॒हत्ये᳚म॒माद॑ |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

पु॒रूणि॒यश्च्यौ॒त्नाशम्ब॑रस्य॒विन॑व॒तिंनव॑चदे॒ह्यो॒३॑(ओ॒)ह॒‌न्(स्वाहा᳚) || 2 ||

अ॒यंमे᳚पी॒तउदि॑यर्ति॒वाच॑म॒यंम॑नी॒षामु॑श॒तीम॑जीगः |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

अ॒यंषळु॒र्वीर॑मिमीत॒धीरो॒नयाभ्यो॒भुव॑नं॒कच्च॒नारे(स्वाहा᳚) || 3 ||

अ॒यंसयोव॑रि॒माणं᳚पृथि॒व्याव॒र्ष्माणं᳚दि॒वो,अकृ॑णोद॒यंसः |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

अ॒यंपी॒यूषं᳚ति॒सृषु॑प्र॒वत्सु॒सोमो᳚दाधारो॒र्व१॑(अ॒)न्तरि॑क्ष॒‌म्(स्वाहा᳚) || 4 ||

अ॒यंवि॑दच्चित्र॒दृशी᳚क॒मर्णः॑शु॒क्रस॑द्मनामु॒षसा॒मनी᳚के |{भारद्वाजो गर्गः | सोमः | त्रिष्टुप्}

अ॒यंम॒हान्म॑ह॒तास्कम्भ॑ने॒नोद्द्याम॑स्तभ्नाद्वृष॒भोम॒रुत्वा॒न्त्(स्वाहा᳚) || 5 ||

धृ॒षत्पि॑बक॒लशे॒सोम॑मिन्द्रवृत्र॒हाशू᳚रसम॒रेवसू᳚नाम् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

माध्यं᳚दिने॒सव॑न॒आवृ॑षस्वरयि॒स्थानो᳚र॒यिम॒स्मासु॑धेहि॒(स्वाहा᳚) || 6 || वर्ग:31

इन्द्र॒प्रणः॑पुरए॒तेव॑पश्य॒प्रनो᳚नयप्रत॒रंवस्यो॒,अच्छ॑ |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

भवा᳚सुपा॒रो,अ॑तिपार॒योनो॒भवा॒सुनी᳚तिरु॒तवा॒मनी᳚तिः॒(स्वाहा᳚) || 7 ||

उ॒रुंनो᳚लो॒कमनु॑नेषिवि॒द्वान्‌त्स्व᳚र्व॒ज्ज्योति॒रभ॑यंस्व॒स्ति |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

ऋ॒ष्वात॑इन्द्र॒स्थवि॑रस्यबा॒हू,उप॑स्थेयामशर॒णाबृ॒हन्ता॒(स्वाहा᳚) || 8 ||

वरि॑ष्ठेनइन्द्रव॒न्धुरे᳚धा॒वहि॑ष्ठयोःशताव॒न्नश्व॑यो॒रा |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

इष॒माव॑क्षी॒षांवर्षि॑ष्ठां॒मान॑स्तारीन्मघव॒न्‌रायो᳚,अ॒र्यः(स्वाहा᳚) || 9 ||

इन्द्र॑मृ॒ळमह्यं᳚जी॒वातु॑मिच्छचो॒दय॒धिय॒मय॑सो॒नधारा᳚म् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

यत्किंचा॒हंत्वा॒युरि॒दंवदा᳚मि॒तज्जु॑षस्वकृ॒धिमा᳚दे॒वव᳚न्त॒‌म्(स्वाहा᳚) || 10 ||

त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒हवे᳚हवेसु॒हवं॒शूर॒मिन्द्र᳚म् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

ह्वया᳚मिश॒क्रंपु॑रुहू॒तमिन्द्रं᳚स्व॒स्तिनो᳚म॒घवा᳚धा॒त्विन्द्रः॒(स्वाहा᳚) || 11 || वर्ग:32

इन्द्रः॑सु॒त्रामा॒स्ववाँ॒,अवो᳚भिःसुमृळी॒कोभ॑वतुवि॒श्ववे᳚दाः |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

बाध॑तां॒द्वेषो॒,अभ॑यंकृणोतुसु॒वीर्य॑स्य॒पत॑यःस्याम॒(स्वाहा᳚) || 12 ||

तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्यापि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

ससु॒त्रामा॒स्ववाँ॒,इन्द्रो᳚,अ॒स्मे,आ॒राच्चि॒द्द्वेषः॑सनु॒तर्यु॑योतु॒(स्वाहा᳚) || 13 ||

अव॒त्वे,इ᳚न्द्रप्र॒वतो॒नोर्मिर्गिरो॒ब्रह्मा᳚णिनि॒युतो᳚धवन्ते |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

उ॒रूनराधः॒सव॑नापु॒रूण्य॒पोगाव॑ज्रिन्युवसे॒समिन्दू॒न्त्(स्वाहा᳚) || 14 ||

कईं᳚स्तव॒त्कःपृ॑णा॒त्कोय॑जाते॒यदु॒ग्रमिन्म॒घवा᳚वि॒श्वहावे᳚त् |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

पादा᳚विवप्र॒हर᳚न्न॒न्यम᳚न्यंकृ॒णोति॒पूर्व॒मप॑रं॒शची᳚भिः॒(स्वाहा᳚) || 15 ||

शृ॒ण्वेवी॒रउ॒ग्रमु॑ग्रंदमा॒यन्न॒न्यम᳚न्यमतिनेनी॒यमा᳚नः |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒राजा᳚चोष्कू॒यते॒विश॒इन्द्रो᳚मनु॒ष्या॒न्त्(स्वाहा᳚) || 16 || वर्ग:33

परा॒पूर्वे᳚षांस॒ख्यावृ॑णक्तिवि॒तर्तु॑राणो॒,अप॑रेभिरेति |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

अना᳚नुभूतीरवधून्वा॒नःपू॒र्वीरिन्द्रः॑श॒रद॑स्तर्तरीति॒(स्वाहा᳚) || 17 ||

रू॒पंरू᳚पं॒प्रति॑रूपोबभूव॒तद॑स्यरू॒पंप्र॑ति॒चक्ष॑णाय |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚मा॒याभिः॑पुरु॒रूप॑ईयतेयु॒क्ताह्य॑स्य॒हर॑यःश॒तादश॒(स्वाहा᳚) || 18 ||

यु॒जा॒नोह॒रिता॒रथे॒भूरि॒त्वष्टे॒हरा᳚जति |{भारद्वाजो गर्गः | इन्द्रः | बृहती}

कोवि॒श्वाहा᳚द्विष॒तःपक्ष॑आसतउ॒तासी᳚नेषुसू॒रिषु॒(स्वाहा᳚) || 19 ||

अ॒ग॒व्यू॒तिक्षेत्र॒माग᳚न्मदेवा,उ॒र्वीस॒तीभूमि॑रंहूर॒णाभू᳚त् |{भारद्वाजो गर्गः | १/४:देवाः २/४:भूमिः २/४:बृहस्पतिः ४/४:इन्द्रः | त्रिष्टुप्}

बृह॑स्पते॒प्रचि॑कित्सा॒गवि॑ष्टावि॒त्थास॒तेज॑रि॒त्रइ᳚न्द्र॒पन्था॒‌म्(स्वाहा᳚) || 20 ||

दि॒वेदि॑वेस॒दृशी᳚र॒न्यमर्धं᳚कृ॒ष्णा,अ॑सेध॒दप॒सद्म॑नो॒जाः |{भारद्वाजो गर्गः | इन्द्रः | त्रिष्टुप्}

अह᳚न्दा॒सावृ॑ष॒भोव॑स्न॒यन्तो॒दव्र॑जेव॒र्चिनं॒शम्ब॑रंच॒(स्वाहा᳚) || 21 || वर्ग:34

प्र॒स्तो॒कइन्नुराध॑सस्तइन्द्र॒दश॒कोश॑यी॒र्दश॑वा॒जिनो᳚ऽदात् |{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | त्रिष्टुप्}

दिवो᳚दासादतिथि॒ग्वस्य॒राधः॑शाम्ब॒रंवसु॒प्रत्य॑ग्रभीष्म॒(स्वाहा᳚) || 22 ||

दशाश्वा॒न्दश॒कोशा॒न्दश॒वस्त्राधि॑भोजना |{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | अनुष्टुप्}

दशो᳚हिरण्यपि॒ण्डान्दिवो᳚दासादसानिष॒‌म्(स्वाहा᳚) || 23 ||

दश॒रथा॒न्‌प्रष्टि॑मतःश॒तंगा,अथ᳚र्वभ्यः |{भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | गायत्री}

अ॒श्व॒थःपा॒यवे᳚ऽदा॒‌त्(स्वाहा᳚) || 24 ||

महि॒राधो᳚वि॒श्वज᳚न्यं॒दधा᳚नान्‌भ॒रद्वा᳚जान्‌त्सार्ञ्ज॒यो,अ॒भ्य॑यष्ट॒(स्वाहा᳚) || {भारद्वाजो गर्गः | प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः | द्विपदा त्रिष्टुप्}25 ||
वन॑स्पतेवी॒ड्व᳚ङ्गो॒हिभू॒या,अ॒स्मत्स॑खाप्र॒तर॑णःसु॒वीरः॑ |{भारद्वाजो गर्गः | रथः | त्रिष्टुप्}

गोभिः॒संन॑द्धो,असिवी॒ळय॑स्वास्था॒ताते᳚जयतु॒जेत्वा᳚नि॒(स्वाहा᳚) || 26 || वर्ग:35

दि॒वस्पृ॑थि॒व्याःपर्योज॒उद्भृ॑तं॒वन॒स्पति॑भ्यः॒पर्याभृ॑तं॒सहः॑ |{भारद्वाजो गर्गः | रथः | जगती}

अ॒पामो॒ज्मानं॒परि॒गोभि॒रावृ॑त॒मिन्द्र॑स्य॒वज्रं᳚ह॒विषा॒रथं᳚यज॒(स्वाहा᳚) || 27 ||

इन्द्र॑स्य॒वज्रो᳚म॒रुता॒मनी᳚कंमि॒त्रस्य॒गर्भो॒वरु॑णस्य॒नाभिः॑ |{भारद्वाजो गर्गः | रथः | त्रिष्टुप्}

सेमांनो᳚ह॒व्यदा᳚तिंजुषा॒णोदेव॑रथ॒प्रति॑ह॒व्यागृ॑भाय॒(स्वाहा᳚) || 28 ||

उप॑श्वासयपृथि॒वीमु॒तद्यांपु॑रु॒त्राते᳚मनुतां॒विष्ठि॑तं॒जग॑त् |{भारद्वाजो गर्गः | दुन्दुभिः | त्रिष्टुप्}

सदु᳚न्दुभेस॒जूरिन्द्रे᳚णदे॒वैर्दू॒राद्दवी᳚यो॒,अप॑सेध॒शत्रू॒न्त्(स्वाहा᳚) || 29 ||

आक्र᳚न्दय॒बल॒मोजो᳚न॒आधा॒निःष्ट॑निहिदुरि॒ताबाध॑मानः |{भारद्वाजो गर्गः | दुन्दुभिः | त्रिष्टुप्}

अप॑प्रोथदुन्दुभेदु॒च्छुना᳚,इ॒तइन्द्र॑स्यमु॒ष्टिर॑सिवी॒ळय॑स्व॒(स्वाहा᳚) || 30 ||

आमूर॑जप्र॒त्याव॑र्तये॒माःके᳚तु॒मद्दु᳚न्दु॒भिर्वा᳚वदीति |{भारद्वाजो गर्गः | १/२:दुन्दुभिः २/२:इन्द्रः | त्रिष्टुप्}

समश्व॑पर्णा॒श्चर᳚न्तिनो॒नरो॒ऽस्माक॑मिन्द्रर॒थिनो᳚जयन्तु॒(स्वाहा᳚) || 31 ||

[127] यज्ञायज्ञावइति द्वाविंशत्यृचस्य सूक्तस्य बार्हस्पत्यःशंयुस्तृणपाणिः आद्यानांदशानामग्निरेकादश्यादिपंचानांमरुतस्ततश्चतुर्णां पूषाततस्तृचस्यमरुतः (त्रयोदश्यादितिसृणाम् इंद्रार्यमपूषविष्ण्वाद्यालिंगोक्तदेवतावा अंत्ययोर्द्यावाभूमीवापृश्निर्वा) आद्याबृहती द्वितीयासतोबृहती तृतीयाबृहती चतुर्थीसतोबृहती पंचमी बृहती षष्ठीमहासतोबृहती सप्तमीमहाबृहती अष्टमीमहासतोबृहती नवमीबृहती दशमीसतोबृहती एकादशीककुप् द्वादशीसतोबृहती त्रयोदशीपुर उष्णिक् चतुर्दशीबृहती पंचदश्यतिजगती षोडशीककुप् सप्तदशीसतोबृहती अष्टादशीपुरउष्णिक् एकोनविंशीविंशीबृहती एकविंशीमहाबृहती यवमध्याद्वाविंश्यनुष्टुप् | (पृष्निसूक्तमिदं) |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:48}{अनुवाक:4, सूक्त:5}
य॒ज्ञाय॑ज्ञावो,अ॒ग्नये᳚गि॒रागि॑राच॒दक्ष॑से |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती}

प्रप्र॑व॒यम॒मृतं᳚जा॒तवे᳚दसंप्रि॒यंमि॒त्रंनशं᳚सिष॒‌म्(स्वाहा᳚) || 1 || वर्ग:1

ऊ॒र्जोनपा᳚तं॒सहि॒नायम॑स्म॒युर्दाशे᳚मह॒व्यदा᳚तये |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती}

भुव॒द्वाजे᳚ष्ववि॒ताभुव॑द्वृ॒धउ॒तत्रा॒तात॒नूना॒‌म्(स्वाहा᳚) || 2 ||

वृषा॒ह्य॑ग्ने,अ॒जरो᳚म॒हान्‌वि॒भास्य॒र्चिषा᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती}

अज॑स्रेणशो॒चिषा॒शोशु॑चच्छुचेसुदी॒तिभिः॒सुदी᳚दिहि॒(स्वाहा᳚) || 3 ||

म॒होदे॒वान्‌यज॑सि॒यक्ष्या᳚नु॒षक्तव॒क्रत्वो॒तदं॒सना᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती}

अ॒र्वाचः॑सींकृणुह्य॒ग्नेऽव॑से॒रास्व॒वाजो॒तवं᳚स्व॒(स्वाहा᳚) || 4 ||

यमापो॒,अद्र॑यो॒वना॒गर्भ॑मृ॒तस्य॒पिप्र॑ति |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती}

सह॑सा॒योम॑थि॒तोजाय॑ते॒नृभिः॑पृथि॒व्या,अधि॒सान॑वि॒(स्वाहा᳚) || 5 ||

आयःप॒प्रौभा॒नुना॒रोद॑सी,उ॒भेधू॒मेन॑धावतेदि॒वि |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा सतोबृहती}

ति॒रस्तमो᳚ददृश॒ऊर्म्या॒स्वाश्या॒वास्व॑रु॒षोवृषाश्या॒वा,अ॑रु॒षोवृषा॒(स्वाहा᳚) || 6 || वर्ग:2

बृ॒हद्भि॑रग्ने,अ॒र्चिभिः॑शु॒क्रेण॑देवशो॒चिषा᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा बृहती}

भ॒रद्वा᳚जेसमिधा॒नोय॑विष्ठ्यरे॒वन्नः॑शुक्रदीदिहिद्यु॒मत्पा᳚वकदीदिहि॒(स्वाहा᳚) || 7 ||

विश्वा᳚सांगृ॒हप॑तिर्वि॒शाम॑सि॒त्वम॑ग्ने॒मानु॑षीणाम् |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | महा सतोबृहती}

श॒तंपू॒र्भिर्य॑विष्ठपा॒ह्यंह॑सःसमे॒द्धारं᳚श॒तंहिमाः᳚स्तो॒तृभ्यो॒येच॒दद॑ति॒(स्वाहा᳚) || 8 ||

त्वंन॑श्चि॒त्रऊ॒त्यावसो॒राधां᳚सिचोदय |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | बृहती}

अ॒स्यरा॒यस्त्वम॑ग्नेर॒थीर॑सिवि॒दागा॒धंतु॒चेतुनः॒(स्वाहा᳚) || 9 ||

पर्षि॑तो॒कंतन॑यंप॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः |{बार्हस्पत्यः शंयुस्तृणपाणिः | अग्निः | सतोबृहती}

अग्ने॒हेळां᳚सि॒दैव्या᳚युयोधि॒नोऽदे᳚वानि॒ह्वरां᳚सिच॒(स्वाहा᳚) || 10 ||

आस॑खायःसब॒र्दुघां᳚धे॒नुम॑जध्व॒मुप॒नव्य॑सा॒वचः॑ |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | ककुप्}

सृ॒जध्व॒मन॑पस्फुरा॒‌म्(स्वाहा᳚) || 11 || वर्ग:3

याशर्धा᳚य॒मारु॑ताय॒स्वभा᳚नवे॒श्रवोऽमृ॑त्यु॒धुक्ष॑त |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | सतोबृहती}

यामृ॑ळी॒केम॒रुतां᳚तु॒राणां॒यासु॒म्नैरे᳚व॒याव॑री॒(स्वाहा᳚) || 12 ||

भ॒रद्वा᳚जा॒याव॑धुक्षतद्वि॒ता |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | पुर उष्णिक्}

धे॒नुंच॑वि॒श्वदो᳚हस॒मिषं᳚चवि॒श्वभो᳚जस॒‌म्(स्वाहा᳚) || 13 ||

तंव॒इन्द्रं॒नसु॒क्रतुं॒वरु॑णमिवमा॒यिन᳚म् |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | बृहती}

अ॒र्य॒मणं॒नम॒न्द्रंसृ॒प्रभो᳚जसं॒विष्णुं॒नस्तु॑षआ॒दिशे॒(स्वाहा᳚) || 14 ||

त्वे॒षंशर्धो॒नमारु॑तंतुवि॒ष्वण्य॑न॒र्वाणं᳚पू॒षणं॒संयथा᳚श॒ता |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | अतिजगती}

संस॒हस्रा॒कारि॑षच्चर्ष॒णिभ्य॒आँ,आ॒विर्गू॒ळ्हावसू᳚करत्सु॒वेदा᳚नो॒वसू᳚कर॒‌त्(स्वाहा᳚) || 15 ||

आमा᳚पूष॒न्नुप॑द्रव॒शंसि॑षं॒नुते᳚,अपिक॒र्णआ᳚घृणे |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | ककुप्}

अ॒घा,अ॒र्यो,अरा᳚तयः॒(स्वाहा᳚) || 16 ||

माका᳚क॒म्बीर॒मुद्वृ॑हो॒वन॒स्पति॒मश॑स्ती॒र्विहिनीन॑शः |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | सतोबृहती}

मोतसूरो॒,अह॑ए॒वाच॒नग्री॒वा,आ॒दध॑ते॒वेः(स्वाहा᳚) || 17 || वर्ग:4

दृते᳚रिवतेऽवृ॒कम॑स्तुस॒ख्यम् |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | पुर उष्णिक्}

अच्छि॑द्रस्यदध॒न्वतः॒सुपू᳚र्णस्यदध॒न्वतः॒(स्वाहा᳚) || 18 ||

प॒रोहिमर्त्यै॒रसि॑स॒मोदे॒वैरु॒तश्रि॒या |{बार्हस्पत्यः शंयुस्तृणपाणिः | पूषा | बृहती}

अ॒भिख्यः॑पूष॒न्‌पृत॑नासुन॒स्त्वमवा᳚नू॒नंयथा᳚पु॒रा(स्वाहा᳚) || 19 ||

वा॒मीवा॒मस्य॑धूतयः॒प्रणी᳚तिरस्तुसू॒नृता᳚ |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | बृहती}

दे॒वस्य॑वामरुतो॒मर्त्य॑स्यवेजा॒नस्य॑प्रयज्यवः॒(स्वाहा᳚) || 20 ||

स॒द्यश्चि॒द्यस्य॑चर्कृ॒तिःपरि॒द्यांदे॒वोनैति॒सूर्यः॑ |{बार्हस्पत्यः शंयुस्तृणपाणिः | मरुतः | महा बृहती यवमध्या}

त्वे॒षंशवो᳚दधिरे॒नाम॑य॒ज्ञियं᳚म॒रुतो᳚वृत्र॒हंशवो॒ज्येष्ठं᳚वृत्र॒हंशवः॒(स्वाहा᳚) || 21 ||

स॒कृद्ध॒द्यौर॑जायतस॒कृद्भूमि॑रजायत |{बार्हस्पत्यः शंयुस्तृणपाणिः | द्यावाभूमीवापृश्निर्वा | अनुष्टुप्}

पृश्न्या᳚दु॒ग्धंस॒कृत्पय॒स्तद॒न्योनानु॑जायते॒(स्वाहा᳚) || 22 ||

[128] स्तुषेजनमिति पंचदशर्चस्य सूक्तस्य भारद्वाजऋजिश्वा विश्वेदेवास्त्रिष्टुबंत्याशक्वरी | (इतश्चत्वारिवैश्व | भेदपक्षे - विश्वेदेवाः १ | अग्निः १ अहोरात्रे १ वायुः १ अश्विनौ १ विश्वेदेवाः १ सरस्वती १ पूषा १ अग्नित्वष्टारौ १ रुद्रः १ मरुतः २ विष्णुः १ विश्वेदेवाः २ एवं १५) |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:49}{अनुवाक:4, सूक्त:6}
स्तु॒षेजनं᳚सुव्र॒तंनव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णासुम्न॒यन्ता᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

तआग॑मन्तु॒तइ॒हश्रु॑वन्तुसुक्ष॒त्रासो॒वरु॑णोमि॒त्रो,अ॒ग्निः(स्वाहा᳚) || 1 || वर्ग:5

वि॒शोवि॑श॒ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिंयु॑व॒त्योः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

दि॒वःशिशुं॒सह॑सःसू॒नुम॒ग्निंय॒ज्ञस्य॑के॒तुम॑रु॒षंयज॑ध्यै॒(स्वाहा᳚) || 2 ||

अ॒रु॒षस्य॑दुहि॒तरा॒विरू᳚पे॒स्तृभि॑र॒न्यापि॑पि॒शेसूरो᳚,अ॒न्या |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

मि॒थ॒स्तुरा᳚वि॒चर᳚न्तीपाव॒केमन्म॑श्रु॒तंन॑क्षतऋ॒च्यमा᳚ने॒(स्वाहा᳚) || 3 ||

प्रवा॒युमच्छा᳚बृह॒तीम॑नी॒षाबृ॒हद्र॑यिंवि॒श्ववा᳚रंरथ॒प्राम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

द्यु॒तद्या᳚मानि॒युतः॒पत्य॑मानःक॒विःक॒विमि॑यक्षसिप्रयज्यो॒(स्वाहा᳚) || 4 ||

समे॒वपु॑श्छदयद॒श्विनो॒र्योरथो᳚वि॒रुक्मा॒न्मन॑सायुजा॒नः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

येन॑नरानासत्येष॒यध्यै᳚व॒र्तिर्या॒थस्तन॑याय॒त्मने᳚च॒(स्वाहा᳚) || 5 ||

पर्ज᳚न्यवातावृषभापृथि॒व्याःपुरी᳚षाणिजिन्वत॒मप्या᳚नि |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

सत्य॑श्रुतःकवयो॒यस्य॑गी॒र्भिर्जग॑तःस्थात॒र्जग॒दाकृ॑णुध्व॒‌म्(स्वाहा᳚) || 6 || वर्ग:6

पावी᳚रवीक॒न्या᳚चि॒त्रायुः॒सर॑स्वतीवी॒रप॑त्नी॒धियं᳚धात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ग्नाभि॒रच्छि॑द्रंशर॒णंस॒जोषा᳚दुरा॒धर्षं᳚गृण॒तेशर्म॑यंस॒‌त्(स्वाहा᳚) || 7 ||

प॒थस्प॑थः॒परि॑पतिंवच॒स्याकामे᳚नकृ॒तो,अ॒भ्या᳚नळ॒र्कम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

सनो᳚रासच्छु॒रुध॑श्च॒न्द्राग्रा॒धियं᳚धियंसीषधाति॒प्रपू॒षा(स्वाहा᳚) || 8 ||

प्र॒थ॒म॒भाजं᳚य॒शसं᳚वयो॒धांसु॑पा॒णिंदे॒वंसु॒गभ॑स्ति॒मृभ्व᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

होता᳚यक्षद्यज॒तंप॒स्त्या᳚नाम॒ग्निस्त्वष्टा᳚रंसु॒हवं᳚वि॒भावा॒(स्वाहा᳚) || 9 ||

भुव॑नस्यपि॒तरं᳚गी॒र्भिरा॒भीरु॒द्रंदिवा᳚व॒र्धया᳚रु॒द्रम॒क्तौ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

बृ॒हन्त॑मृ॒ष्वम॒जरं᳚सुषु॒म्नमृध॑ग्घुवेमक॒विने᳚षि॒तासः॒(स्वाहा᳚) || 10 ||

आयु॑वानःकवयोयज्ञियासो॒मरु॑तोग॒न्तगृ॑ण॒तोव॑र॒स्याम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अ॒चि॒त्रंचि॒द्धिजिन्व॑थावृ॒धन्त॑इ॒त्थानक्ष᳚न्तोनरो,अङ्गिर॒स्वत्(स्वाहा᳚) || 11 || वर्ग:7

प्रवी॒राय॒प्रत॒वसे᳚तु॒रायाजा᳚यू॒थेव॑पशु॒रक्षि॒रस्त᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

सपि॑स्पृशतित॒न्‌वि॑श्रु॒तस्य॒स्तृभि॒र्ननाकं᳚वच॒नस्य॒विपः॒(स्वाहा᳚) || 12 ||

योरजां᳚सिविम॒मेपार्थि॑वानि॒त्रिश्चि॒द्विष्णु॒र्मन॑वेबाधि॒ताय॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

तस्य॑ते॒शर्म᳚न्नुपद॒द्यमा᳚नेरा॒याम॑देमत॒न्वा॒३॑(आ॒)तना᳚च॒(स्वाहा᳚) || 13 ||

तन्नोऽहि॑र्बु॒ध्न्यो᳚,अ॒द्भिर॒र्कैस्तत्‌पर्व॑त॒स्तत्स॑वि॒ताचनो᳚धात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

तदोष॑धीभिर॒भिरा᳚ति॒षाचो॒भगः॒पुरं᳚धिर्जिन्वतु॒प्ररा॒ये(स्वाहा᳚) || 14 ||

नुनो᳚र॒यिंर॒थ्यं᳚चर्षणि॒प्रांपु॑रु॒वीरं᳚म॒हऋ॒तस्य॑गो॒पाम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | शक्वरी}

क्षयं᳚दाता॒जरं॒येन॒जना॒न्‌त्स्पृधो॒,अदे᳚वीर॒भिच॒क्रमा᳚म॒विश॒आदे᳚वीर॒भ्य१॑(अ॒)श्नवा᳚म॒(स्वाहा᳚) || 15 ||

[129] हुवेवइति पंचदशर्चस्य सूक्तस्य भारद्वाजऋजिश्वाविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे –विश्वे। १ सूर्यः १ द्यावापृथिवी १ मरुतः २ इंद्रः १ अपः १ सविता १ अग्निः १ अश्विनौ १ विश्वे० ५ एवं १५) |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:50}{अनुवाक:5, सूक्त:1}
हु॒वेवो᳚दे॒वीमदि॑तिं॒नमो᳚भिर्मृळी॒काय॒वरु॑णंमि॒त्रम॒ग्निम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अ॒भि॒क्ष॒दाम᳚र्य॒मणं᳚सु॒शेवं᳚त्रा॒तॄन्दे॒वान्‌त्स॑वि॒तारं॒भगं᳚च॒(स्वाहा᳚) || 1 || वर्ग:8

सु॒ज्योति॑षःसूर्य॒दक्ष॑पितॄननागा॒स्त्वेसु॑महोवीहिदे॒वान् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

द्वि॒जन्मा᳚नो॒यऋ॑त॒सापः॑स॒त्याःस्व᳚र्वन्तोयज॒ता,अ॑ग्निजि॒ह्वाः(स्वाहा᳚) || 2 ||

उ॒तद्या᳚वापृथिवीक्ष॒त्रमु॒रुबृ॒हद्रो᳚दसीशर॒णंसु॑षुम्ने |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

म॒हस्क॑रथो॒वरि॑वो॒यथा᳚नो॒ऽस्मेक्षया᳚यधिषणे,अने॒हः(स्वाहा᳚) || 3 ||

आनो᳚रु॒द्रस्य॑सू॒नवो᳚नमन्ताम॒द्याहू॒तासो॒वस॒वोऽधृ॑ष्टाः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

यदी॒मर्भे᳚मह॒तिवा᳚हि॒तासो᳚बा॒धेम॒रुतो॒,अह्वा᳚मदे॒वान्(स्वाहा᳚) || 4 ||

मि॒म्यक्ष॒येषु॑रोद॒सीनुदे॒वीसिष॑क्तिपू॒षा,अ॑भ्यर्ध॒यज्वा᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

श्रु॒त्वाहवं᳚मरुतो॒यद्ध॑या॒थभूमा᳚रेजन्ते॒,अध्व॑नि॒प्रवि॑क्ते॒(स्वाहा᳚) || 5 ||

अ॒भित्यंवी॒रंगिर्व॑णसम॒र्चेन्द्रं॒ब्रह्म॑णाजरित॒र्नवे᳚न |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

श्रव॒दिद्धव॒मुप॑च॒स्तवा᳚नो॒रास॒द्वाजाँ॒,उप॑म॒होगृ॑णा॒नः(स्वाहा᳚) || 6 || वर्ग:9

ओ॒मान॑मापोमानुषी॒रमृ॑क्तं॒धात॑तो॒काय॒तन॑याय॒शंयोः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

यू॒यंहिष्ठाभि॒षजो᳚मा॒तृत॑मा॒विश्व॑स्यस्था॒तुर्जग॑तो॒जनि॑त्रीः॒(स्वाहा᳚) || 7 ||

आनो᳚दे॒वःस॑वि॒तात्राय॑माणो॒हिर᳚ण्यपाणिर्यज॒तोज॑गम्यात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

योदत्र॑वाँ,उ॒षसो॒नप्रती᳚कंव्यूर्णु॒तेदा॒शुषे॒वार्या᳚णि॒(स्वाहा᳚) || 8 ||

उ॒तत्वंसू᳚नोसहसोनो,अ॒द्यादे॒वाँ,अ॒स्मिन्न॑ध्व॒रेव॑वृत्याः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

स्याम॒हंते॒सद॒मिद्रा॒तौतव॑स्याम॒ग्नेऽव॑सासु॒वीरः॒(स्वाहा᳚) || 9 ||

उ॒तत्यामे॒हव॒माज॑ग्म्यातं॒नास॑त्याधी॒भिर्यु॒वम॒ङ्गवि॑प्रा |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अत्रिं॒नम॒हस्तम॑सोऽमुमुक्तं॒तूर्व॑तंनरादुरि॒ताद॒भीके॒(स्वाहा᳚) || 10 ||

तेनो᳚रा॒योद्यु॒मतो॒वाज॑वतोदा॒तारो᳚भूतनृ॒वतः॑पुरु॒क्षोः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

द॒श॒स्यन्तो᳚दि॒व्याःपार्थि॑वासो॒गोजा᳚ता॒,अप्या᳚मृ॒ळता᳚चदेवाः॒(स्वाहा᳚) || 11 || वर्ग:10

तेनो᳚रु॒द्रःसर॑स्वतीस॒जोषा᳚मी॒ळ्हुष्म᳚न्तो॒विष्णु᳚र्मृळन्तुवा॒युः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ऋ॒भु॒क्षावाजो॒दैव्यो᳚विधा॒ताप॒र्जन्या॒वाता᳚पिप्यता॒मिषं᳚नः॒(स्वाहा᳚) || 12 ||

उ॒तस्यदे॒वःस॑वि॒ताभगो᳚नो॒ऽपांनपा᳚दवतु॒दानु॒पप्रिः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

त्वष्टा᳚दे॒वेभि॒र्जनि॑भिःस॒जोषा॒द्यौर्दे॒वेभिः॑पृथि॒वीस॑मु॒द्रैः(स्वाहा᳚) || 13 ||

उ॒तनोऽहि॑र्बु॒ध्न्यः॑शृणोत्व॒जएक॑पात्‌पृथि॒वीस॑मु॒द्रः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

विश्वे᳚दे॒वा,ऋ॑ता॒वृधो᳚हुवा॒नाःस्तु॒तामन्त्राः᳚कविश॒स्ता,अ॑वन्तु॒(स्वाहा᳚) || 14 ||

ए॒वानपा᳚तो॒मम॒तस्य॑धी॒भिर्भ॒रद्वा᳚जा,अ॒भ्य॑र्चन्त्य॒र्कैः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ग्नाहु॒तासो॒वस॒वोऽधृ॑ष्टा॒विश्वे᳚स्तु॒तासो᳚भूतायजत्राः॒(स्वाहा᳚) || 15 ||

[130] उदुत्यदिति षोळशर्चस्य सूक्तस्य भारद्वाजऋजिश्वा विश्वेदेवातिष्टुप्‌ त्रयोदश्याद्यास्तिस्राउष्णिहोन्त्यानुष्टुप् | (भेदपक्षे- सूर्य : २ विश्वेदेवाः १० अग्निः १ सोमः १ विश्वेदेवाः २ एवं १६) |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:51}{अनुवाक:5, सूक्त:2}
उदु॒त्यच्चक्षु॒र्महि॑मि॒त्रयो॒राँ,एति॑प्रि॒यंवरु॑णयो॒रद॑ब्धम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तस्य॒शुचि॑दर्श॒तमनी᳚कंरु॒क्मोनदि॒वउदि॑ता॒व्य॑द्यौ॒‌त्(स्वाहा᳚) || 1 || वर्ग:11

वेद॒यस्त्रीणि॑वि॒दथा᳚न्येषांदे॒वानां॒जन्म॑सनु॒तराच॒विप्रः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ऋ॒जुमर्ते᳚षुवृजि॒नाच॒पश्य᳚न्न॒भिच॑ष्टे॒सूरो᳚,अ॒र्यएवा॒न्त्(स्वाहा᳚) || 2 ||

स्तु॒षउ॑वोम॒हऋ॒तस्य॑गो॒पानदि॑तिंमि॒त्रंवरु॑णंसुजा॒तान् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अ॒र्य॒मणं॒भग॒मद॑ब्धधीती॒नच्छा᳚वोचेसध॒न्यः॑पाव॒कान्(स्वाहा᳚) || 3 ||

रि॒शाद॑सः॒सत्प॑तीँ॒रद॑ब्धान्म॒होराज्ञः॑सुवस॒नस्य॑दा॒तॄन् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

यूनः॑सुक्ष॒त्रान्‌क्षय॑तोदि॒वोनॄना᳚दि॒त्यान्या॒म्यदि॑तिंदुवो॒यु(स्वाहा᳚) || 4 ||

द्यौ॒३॑(औ॒)ष्पितः॒पृथि॑वि॒मात॒रध्रु॒गग्ने᳚भ्रातर्वसवोमृ॒ळता᳚नः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

विश्व॑आदित्या,अदितेस॒जोषा᳚,अ॒स्मभ्यं॒शर्म॑बहु॒लंविय᳚न्त॒(स्वाहा᳚) || 5 ||

मानो॒वृका᳚यवृ॒क्ये᳚समस्मा,अघाय॒तेरी᳚रधतायजत्राः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

यू॒यंहिष्ठार॒थ्यो᳚नस्त॒नूनां᳚यू॒यंदक्ष॑स्य॒वच॑सोबभू॒व(स्वाहा᳚) || 6 || वर्ग:12

माव॒एनो᳚,अ॒न्यकृ॑तंभुजेम॒मातत्क᳚र्मवसवो॒यच्चय॑ध्वे |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

विश्व॑स्य॒हिक्षय॑थविश्वदेवाःस्व॒यंरि॒पुस्त॒न्वं᳚रीरिषीष्ट॒(स्वाहा᳚) || 7 ||

नम॒इदु॒ग्रंनम॒आवि॑वासे॒नमो᳚दाधारपृथि॒वीमु॒तद्याम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

नमो᳚दे॒वेभ्यो॒नम॑ईशएषांकृ॒तंचि॒देनो॒नम॒सावि॑वासे॒(स्वाहा᳚) || 8 ||

ऋ॒तस्य॑वोर॒थ्यः॑पू॒तद॑क्षानृ॒तस्य॑पस्त्य॒सदो॒,अद॑ब्धान् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ताँ,आनमो᳚भिरुरु॒चक्ष॑सो॒नॄन्‌विश्वा᳚न्व॒आन॑मेम॒होय॑जत्राः॒(स्वाहा᳚) || 9 ||

तेहिश्रेष्ठ॑वर्चस॒स्तउ॑नस्ति॒रोविश्वा᳚निदुरि॒तानय᳚न्ति |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

सु॒क्ष॒त्रासो॒वरु॑णोमि॒त्रो,अ॒ग्निरृ॒तधी᳚तयोवक्म॒राज॑सत्याः॒(स्वाहा᳚) || 10 ||

तेन॒इन्द्रः॑पृथि॒वीक्षाम॑वर्धन्‌पू॒षाभगो॒,अदि॑तिः॒पञ्च॒जनाः᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

सु॒शर्मा᳚णः॒स्वव॑सःसुनी॒थाभव᳚न्तुनःसुत्रा॒त्रासः॑सुगो॒पाः(स्वाहा᳚) || 11 || वर्ग:13

नूस॒द्मानं᳚दि॒व्यंनंशि॑देवा॒भार॑द्वाजःसुम॒तिंया᳚ति॒होता᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

आ॒सा॒नेभि॒र्यज॑मानोमि॒येधै᳚र्दे॒वानां॒जन्म॑वसू॒युर्व॑वन्द॒(स्वाहा᳚) || 12 ||

अप॒त्यंवृ॑जि॒नंरि॒पुंस्ते॒नम॑ग्नेदुरा॒ध्य᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्}

द॒वि॒ष्ठम॑स्यसत्पतेकृ॒धीसु॒गम्(स्वाहा᳚) || 13 ||

ग्रावा᳚णःसोमनो॒हिकं᳚सखित्व॒नाय॑वाव॒शुः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्}

ज॒हीन्य१॑(अ॒)त्रिणं᳚प॒णिंवृको॒हिषः(स्वाहा᳚) || 14 ||

यू॒यंहिष्ठासु॑दानव॒इन्द्र॑ज्येष्ठा,अ॒भिद्य॑वः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | उष्णिक्}

कर्ता᳚नो॒,अध्व॒न्नासु॒गंगो॒पा,अ॒मा(स्वाहा᳚) || 15 ||

अपि॒पन्था᳚मगन्महिस्वस्ति॒गाम॑ने॒हस᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | अनुष्टुप्}

येन॒विश्वाः॒परि॒द्विषो᳚वृ॒णक्ति॑वि॒न्दते॒वसु॒(स्वाहा᳚) || 16 ||

[131] नतद्दिवेति सप्तदशर्चस्य सूक्तस्य भारद्वाजऋजिश्व विश्वेदेवास्त्रिष्टुप्‌सप्तम्याद्याःषट्‌गायत्र्यश्चतुर्दशी जगती | (भेदपक्षे-विश्वेदेवाः २ सोमः १ विश्वे ८ अग्निः १ विश्वे ३ अग्निपर्जन्यौ १ विश्वे १ एवं १७) |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:52}{अनुवाक:5, सूक्त:3}
नतद्दि॒वानपृ॑थि॒व्यानु॑मन्ये॒नय॒ज्ञेन॒नोतशमी᳚भिरा॒भिः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

उ॒ब्जन्तु॒तंसु॒भ्व१॑(अः॒)पर्व॑तासो॒निही᳚यतामतिया॒जस्य॑य॒ष्टा(स्वाहा᳚) || 1 || वर्ग:14

अति॑वा॒योम॑रुतो॒मन्य॑तेनो॒ब्रह्म॑वा॒यःक्रि॒यमा᳚णं॒निनि॑त्सात् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

तपूं᳚षि॒तस्मै᳚वृजि॒नानि॑सन्तुब्रह्म॒द्विष॑म॒भितंशो᳚चतु॒द्यौः(स्वाहा᳚) || 2 ||

किम॒ङ्गत्वा॒ब्रह्म॑णःसोमगो॒पांकिम॒ङ्गत्वा᳚हुरभिशस्ति॒पांनः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

किम॒ङ्गनः॑पश्यसिनि॒द्यमा᳚नान्‌ब्रह्म॒द्विषे॒तपु॑षिंहे॒तिम॑स्य॒(स्वाहा᳚) || 3 ||

अव᳚न्तु॒मामु॒षसो॒जाय॑माना॒,अव᳚न्तुमा॒सिन्ध॑वः॒पिन्व॑मानाः |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अव᳚न्तुमा॒पर्व॑तासोध्रु॒वासोऽव᳚न्तुमापि॒तरो᳚दे॒वहू᳚तौ॒(स्वाहा᳚) || 4 ||

वि॒श्व॒दानीं᳚सु॒मन॑सःस्याम॒पश्ये᳚म॒नुसूर्य॑मु॒च्चर᳚न्तम् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

तथा᳚कर॒द्वसु॑पति॒र्वसू᳚नांदे॒वाँ,ओहा॒नोऽव॒साग॑मिष्ठः॒(स्वाहा᳚) || 5 ||

इन्द्रो॒नेदि॑ष्ठ॒मव॒साग॑मिष्ठः॒सर॑स्वती॒सिन्धु॑भिः॒पिन्व॑माना |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

प॒र्जन्यो᳚न॒ओष॑धीभिर्मयो॒भुर॒ग्निःसु॒शंसः॑सु॒हवः॑पि॒तेव॒(स्वाहा᳚) || 6 || वर्ग:15

विश्वे᳚देवास॒आग॑तशृणु॒ताम॑इ॒मंहव᳚म् |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

एदंब॒र्हिर्निषी᳚दत॒(स्वाहा᳚) || 7 ||

योवो᳚देवाघृ॒तस्नु॑नाह॒व्येन॑प्रति॒भूष॑ति |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

तंविश्व॒उप॑गच्छथ॒(स्वाहा᳚) || 8 ||

उप॑नःसू॒नवो॒गिरः॑शृ॒ण्वन्त्व॒मृत॑स्य॒ये |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

सु॒मृ॒ळी॒काभ॑वन्तुनः॒(स्वाहा᳚) || 9 ||

विश्वे᳚दे॒वा,ऋ॑ता॒वृध॑ऋ॒तुभि᳚र्हवन॒श्रुतः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

जु॒षन्तां॒युज्यं॒पयः॒(स्वाहा᳚) || 10 ||

स्तो॒त्रमिन्द्रो᳚म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रो,अ᳚र्य॒मा |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

इ॒माह॒व्याजु॑षन्तनः॒(स्वाहा᳚) || 11 || वर्ग:16

इ॒मंनो᳚,अग्ने,अध्व॒रंहोत᳚र्वयुन॒शोय॑ज |{भारद्वाज ऋजिश्वा | विश्वदेवाः | गायत्री}

चि॒कि॒त्वान्‌दैव्यं॒जन॒‌म्(स्वाहा᳚) || 12 ||

विश्वे᳚देवाःशृणु॒तेमंहवं᳚मे॒ये,अ॒न्तरि॑क्षे॒यउप॒द्यवि॒ष्ठ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ये,अ॑ग्निजि॒ह्वा,उ॒तवा॒यज॑त्रा,आ॒सद्या॒स्मिन्‌ब॒र्हिषि॑मादयध्व॒‌म्(स्वाहा᳚) || 13 ||

विश्वे᳚दे॒वामम॑शृण्वन्तुय॒ज्ञिया᳚,उ॒भेरोद॑सी,अ॒पांनपा᳚च्च॒मन्म॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | जगती}

मावो॒वचां᳚सिपरि॒चक्ष्या᳚णिवोचंसु॒म्नेष्विद्वो॒,अन्त॑मामदेम॒(स्वाहा᳚) || 14 ||

येकेच॒ज्माम॒हिनो॒,अहि॑मायादि॒वोज॑ज्ञि॒रे,अ॒पांस॒धस्थे᳚ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

ते,अ॒स्मभ्य॑मि॒षये॒विश्व॒मायुः॒,क्षप॑उ॒स्राव॑रिवस्यन्तुदे॒वाः(स्वाहा᳚) || 15 ||

अग्नी᳚पर्जन्या॒वव॑तं॒धियं᳚मे॒ऽस्मिन्हवे᳚सुहवासुष्टु॒तिंनः॑ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

इळा᳚म॒न्योज॒नय॒द्गर्भ॑म॒न्यःप्र॒जाव॑ती॒रिष॒आध॑त्तम॒स्मे(स्वाहा᳚) || 16 ||

स्ती॒र्णेब॒र्हिषि॑समिधा॒ने,अ॒ग्नौसू॒क्तेन॑म॒हानम॒सावि॑वासे |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

अ॒स्मिन्नो᳚,अ॒द्यवि॒दथे᳚यजत्रा॒विश्वे᳚देवाह॒विषि॑मादयध्व॒‌म्(स्वाहा᳚) || 17 ||

[132] वयमुत्वेति दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजः पूषा गायत्री अष्टम्यनुष्टुप् |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:53}{अनुवाक:5, सूक्त:4}
व॒यमु॑त्वापथस्पते॒रथं॒नवाज॑सातये |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

धि॒येपू᳚षन्नयुज्महि॒(स्वाहा᳚) || 1 || वर्ग:17

अ॒भिनो॒नर्यं॒वसु॑वी॒रंप्रय॑तदक्षिणम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

वा॒मंगृ॒हप॑तिंनय॒(स्वाहा᳚) || 2 ||

अदि॑त्सन्तंचिदाघृणे॒पूष॒न्दाना᳚यचोदय |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

प॒णेश्चि॒द्विम्र॑दा॒मनः॒(स्वाहा᳚) || 3 ||

विप॒थोवाज॑सातयेचिनु॒हिविमृधो᳚जहि |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

साध᳚न्तामुग्रनो॒धियः॒(स्वाहा᳚) || 4 ||

परि॑तृन्धिपणी॒नामार॑या॒हृद॑याकवे |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अथे᳚म॒स्मभ्यं᳚रन्धय॒(स्वाहा᳚) || 5 ||

विपू᳚ष॒न्नार॑यातुदप॒णेरि॑च्छहृ॒दिप्रि॒यम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अथे᳚म॒स्मभ्यं᳚रन्धय॒(स्वाहा᳚) || 6 || वर्ग:18

आरि॑खकिकि॒राकृ॑णुपणी॒नांहृद॑याकवे |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अथे᳚म॒स्मभ्यं᳚रन्धय॒(स्वाहा᳚) || 7 ||

यांपू᳚षन्‌ब्रह्म॒चोद॑नी॒मारां॒बिभ॑र्ष्याघृणे |{बार्हस्पत्यो भरद्वाजः | पूषा | अनुष्टुप्}

तया᳚समस्य॒हृद॑य॒मारि॑खकिकि॒राकृ॑णु॒(स्वाहा᳚) || 8 ||

याते॒,अष्ट्रा॒गो,ओ᳚प॒शाघृ॑णेपशु॒साध॑नी |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

तस्या᳚स्तेसु॒म्नमी᳚महे॒(स्वाहा᳚) || 9 ||

उ॒तनो᳚गो॒षणिं॒धिय॑मश्व॒सांवा᳚ज॒सामु॒त |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

नृ॒वत्कृ॑णुहिवी॒तये॒(स्वाहा᳚) || 10 ||

[133] संपूषन्निति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषागायत्री |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:54}{अनुवाक:5, सूक्त:5}
संपू᳚षन्‌वि॒दुषा᳚नय॒यो,अञ्ज॑सानु॒शास॑ति |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

यए॒वेदमिति॒ब्रव॒॑‌त्(स्वाहा᳚) || 1 || वर्ग:19

समु॑पू॒ष्णाग॑मेमहि॒योगृ॒हाँ,अ॑भि॒शास॑ति |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

इ॒मए॒वेति॑च॒ब्रव॒॑‌त्(स्वाहा᳚) || 2 ||

पू॒ष्णश्च॒क्रंनरि॑ष्यति॒नकोशोऽव॑पद्यते |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

नो,अ॑स्यव्यथतेप॒विः(स्वाहा᳚) || 3 ||

यो,अ॑स्मैह॒विषावि॑ध॒न्नतंपू॒षापि॑मृष्यते |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

प्र॒थ॒मोवि᳚न्दते॒वसु॒(स्वाहा᳚) || 4 ||

पू॒षागा,अन्वे᳚तुनःपू॒षार॑क्ष॒त्वर्व॑तः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

पू॒षावाजं᳚सनोतुनः॒(स्वाहा᳚) || 5 ||

पूष॒न्ननु॒प्रगा,इ॑हि॒यज॑मानस्यसुन्व॒तः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अ॒स्माकं᳚स्तुव॒तामु॒त(स्वाहा᳚) || 6 || वर्ग:20

माकि᳚र्नेश॒न्माकीं᳚रिष॒न्माकीं॒संशा᳚रि॒केव॑टे |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

अथारि॑ष्टाभि॒राग॑हि॒(स्वाहा᳚) || 7 ||

शृ॒ण्वन्तं᳚पू॒षणं᳚व॒यमिर्य॒मन॑ष्टवेदसम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

ईशा᳚नंरा॒यई᳚महे॒(स्वाहा᳚) || 8 ||

पूष॒न्तव᳚व्र॒तेव॒यंनरि॑ष्येम॒कदा᳚च॒न |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

स्तो॒तार॑स्तइ॒हस्म॑सि॒(स्वाहा᳚) || 9 ||

परि॑पू॒षाप॒रस्ता॒द्धस्तं᳚दधातु॒दक्षि॑णम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

पुन᳚र्नोन॒ष्टमाज॑तु॒(स्वाहा᳚) || 10 ||

[134] एहिवामिति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषागायत्री |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:55}{अनुवाक:5, सूक्त:6}
एहि॒वांवि॑मुचोनपा॒दाघृ॑णे॒संस॑चावहै |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

र॒थीरृ॒तस्य॑नोभव॒(स्वाहा᳚) || 1 || वर्ग:21

र॒थीत॑मंकप॒र्दिन॒मीशा᳚नं॒राध॑सोम॒हः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

रा॒यःसखा᳚यमीमहे॒(स्वाहा᳚) || 2 ||

रा॒योधारा᳚स्याघृणे॒वसो᳚रा॒शिर॑जाश्व |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

धीव॑तोधीवतः॒सखा॒(स्वाहा᳚) || 3 ||

पू॒षणं॒न्व१॑(अ॒)जाश्व॒मुप॑स्तोषामवा॒जिन᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

स्वसु॒र्योजा॒रउ॒च्यते॒(स्वाहा᳚) || 4 ||

मा॒तुर्दि॑धि॒षुम॑ब्रवं॒स्वसु॑र्जा॒रःशृ॑णोतुनः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

भ्रातेन्द्र॑स्य॒सखा॒मम॒(स्वाहा᳚) || 5 ||

आजासः॑पू॒षणं॒रथे᳚निशृ॒म्भास्तेज॑न॒श्रिय᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

दे॒वंव॑हन्तु॒बिभ्र॑तः॒(स्वाहा᳚) || 6 ||

[135] यएनमिति षडृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजः पूषागायत्री अंत्यानुष्टुप् |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:56}{अनुवाक:5, सूक्त:7}
यए᳚नमा॒दिदे᳚शतिकर॒म्भादिति॑पू॒षण᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

नतेन॑दे॒वआ॒दिशे॒(स्वाहा᳚) || 1 || वर्ग:22

उ॒तघा॒सर॒थीत॑मः॒सख्या॒सत्प॑तिर्यु॒जा |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

इन्द्रो᳚वृ॒त्राणि॑जिघ्नते॒(स्वाहा᳚) || 2 ||

उ॒तादःप॑रु॒षेगवि॒सूर॑श्च॒क्रंहि॑र॒ण्यय᳚म् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

न्यै᳚रयद्र॒थीत॑मः॒(स्वाहा᳚) || 3 ||

यद॒द्यत्वा᳚पुरुष्टुत॒ब्रवा᳚मदस्रमन्तुमः |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

तत्सुनो॒मन्म॑साधय॒(स्वाहा᳚) || 4 ||

इ॒मंच॑नोग॒वेष॑णंसा॒तये᳚सीषधोग॒णम् |{बार्हस्पत्यो भरद्वाजः | पूषा | गायत्री}

आ॒रात्पू᳚षन्नसिश्रु॒तः(स्वाहा᳚) || 5 ||

आते᳚स्व॒स्तिमी᳚महआ॒रे,अ॑घा॒मुपा᳚वसुम् |{बार्हस्पत्यो भरद्वाजः | पूषा | अनुष्टुप्}

अ॒द्याच॑स॒र्वता᳚तये॒श्वश्च॑स॒र्वता᳚तये॒(स्वाहा᳚) || 6 ||

[136] इंद्रान्विति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रापूषणौगायत्री |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:57}{अनुवाक:5, सूक्त:8}
इन्द्रा॒नुपू॒षणा᳚व॒यंस॒ख्याय॑स्व॒स्तये᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

हु॒वेम॒वाज॑सातये॒(स्वाहा᳚) || 1 || वर्ग:23

सोम॑म॒न्यउपा᳚सद॒त्पात॑वेच॒म्वोः᳚सु॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

क॒र॒म्भम॒न्यइ॑च्छति॒(स्वाहा᳚) || 2 ||

अ॒जा,अ॒न्यस्य॒वह्न॑यो॒हरी᳚,अ॒न्यस्य॒सम्भृ॑ता |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

ताभ्यां᳚वृ॒त्राणि॑जिघ्नते॒(स्वाहा᳚) || 3 ||

यदिन्द्रो॒,अन॑य॒द्रितो᳚म॒हीर॒पोवृष᳚न्तमः |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

तत्र॑पू॒षाभ॑व॒त्सचा॒(स्वाहा᳚) || 4 ||

तांपू॒ष्णःसु॑म॒तिंव॒यंवृ॒क्षस्य॒प्रव॒यामि॑व |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

इन्द्र॑स्य॒चार॑भामहे॒(स्वाहा᳚) || 5 ||

उत्पू॒षणं᳚युवामहे॒ऽभीशूँ᳚रिव॒सार॑थिः |{बार्हस्पत्यो भरद्वाजः | इन्द्रापूषणौ | गायत्री}

म॒ह्या,इन्द्रं᳚स्व॒स्तये॒(स्वाहा᳚) || 6 ||

[137] शुक्रंतइति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषात्रिष्टुप् द्वितीयाजगती |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:58}{अनुवाक:5, सूक्त:9}
शु॒क्रंते᳚,अ॒न्यद्‌य॑ज॒तंते᳚,अ॒न्यद्विषु॑रूपे॒,अह॑नी॒द्यौरि॑वासि |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्}

विश्वा॒हिमा॒या,अव॑सिस्वधावोभ॒द्राते᳚पूषन्नि॒हरा॒तिर॑स्तु॒(स्वाहा᳚) || 1 || वर्ग:24

अ॒जाश्वः॑पशु॒पावाज॑पस्त्योधियंजि॒न्वोभुव॑ने॒विश्वे॒,अर्पि॑तः |{बार्हस्पत्यो भरद्वाजः | पूषा | जगती}

अष्ट्रां᳚पू॒षाशि॑थि॒रामु॒द्वरी᳚वृजत्सं॒चक्षा᳚णो॒भुव॑नादे॒वई᳚यते॒(स्वाहा᳚) || 2 ||

यास्ते᳚पूष॒न्नावो᳚,अ॒न्तःस॑मु॒द्रेहि॑र॒ण्ययी᳚र॒न्तरि॑क्षे॒चर᳚न्ति |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्}

ताभि᳚र्यासिदू॒त्यांसूर्य॑स्य॒कामे᳚नकृत॒श्रव॑इ॒च्छमा᳚नः॒(स्वाहा᳚) || 3 ||

पू॒षासु॒बन्धु॑र्दि॒वआपृ॑थि॒व्या,इ॒ळस्पति᳚र्म॒घवा᳚द॒स्मव॑र्चाः |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्}

यंदे॒वासो॒,अद॑दुःसू॒र्यायै॒कामे᳚नकृ॒तंत॒वसं॒स्वञ्च॒‌म्(स्वाहा᳚) || 4 ||

[138] प्रनुवोचेति दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज इंद्राग्नी बृहती अंत्याश्चतस्रोनुष्टुभः |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:59}{अनुवाक:5, सूक्त:10}
प्रनुवो᳚चासु॒तेषु॑वांवी॒र्या॒३॑(आ॒)यानि॑च॒क्रथुः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

ह॒तासो᳚वांपि॒तरो᳚दे॒वश॑त्रव॒इन्द्रा᳚ग्नी॒जीव॑थोयु॒वम्(स्वाहा᳚) || 1 || वर्ग:25

बळि॒त्थाम॑हि॒मावा॒मिन्द्रा᳚ग्नी॒पनि॑ष्ठ॒आ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

स॒मा॒नोवां᳚जनि॒ताभ्रात॑रायु॒वंय॒मावि॒हेह॑मातरा॒(स्वाहा᳚) || 2 ||

ओ॒कि॒वांसा᳚सु॒तेसचाँ॒,अश्वा॒सप्ती᳚,इ॒वाद॑ने |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

इन्द्रा॒न्व१॑(अ॒)ग्नी,अव॑से॒हव॒ज्रिणा᳚व॒यंदे॒वाह॑वामहे॒(स्वाहा᳚) || 3 ||

यइ᳚न्द्राग्नीसु॒तेषु॑वां॒स्तव॒त्तेष्वृ॑तावृधा |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

जो॒ष॒वा॒कंवद॑तःपज्रहोषिणा॒नदे᳚वाभ॒सथ॑श्च॒न(स्वाहा᳚) || 4 ||

इन्द्रा᳚ग्नी॒को,अ॒स्यवां॒देवौ॒मर्त॑श्चिकेतति |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

विषू᳚चो॒,अश्वा᳚न्युयुजा॒नई᳚यत॒एकः॑समा॒नआरथे॒(स्वाहा᳚) || 5 ||

इन्द्रा᳚ग्नी,अ॒पादि॒यंपूर्वागा᳚त्प॒द्वती᳚भ्यः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

हि॒त्वीशिरो᳚जि॒ह्वया॒वाव॑द॒च्चर॑त्त्रिं॒शत्प॒दान्य॑क्रमी॒‌त्(स्वाहा᳚) || 6 || वर्ग:26

इन्द्रा᳚ग्नी॒,आहित᳚न्व॒तेनरो॒धन्वा᳚निबा॒ह्वोः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

मानो᳚,अ॒स्मिन्म॑हाध॒नेपरा᳚वर्क्तं॒गवि॑ष्टिषु॒(स्वाहा᳚) || 7 ||

इन्द्रा᳚ग्नी॒तप᳚न्तिमा॒घा,अ॒र्यो,अरा᳚तयः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

अप॒द्वेषां॒स्याकृ॑तंयुयु॒तंसूर्या॒दधि॒(स्वाहा᳚) || 8 ||

इन्द्रा᳚ग्नीयु॒वोरपि॒वसु॑दि॒व्यानि॒पार्थि॑वा |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

आन॑इ॒हप्रय॑च्छतंर॒यिंवि॒श्वायु॑पोषस॒‌म्(स्वाहा᳚) || 9 ||

इन्द्रा᳚ग्नी,उक्थवाहसा॒स्तोमे᳚भिर्हवनश्रुता |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

विश्वा᳚भिर्गी॒र्भिराग॑तम॒स्यसोम॑स्यपी॒तये॒(स्वाहा᳚) || 10 ||

[139] श्नथद्वृत्रमिति पंचदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्राग्नीगायत्री आद्यास्तिस्रस्त्रयोदशीचत्रिष्टुभः चतुर्दशीबृहत्यंत्यानुष्टुप् |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:60}{अनुवाक:5, सूक्त:11}
श्नथ॑द्वृ॒त्रमु॒तस॑नोति॒वाज॒मिन्द्रा॒यो,अ॒ग्नीसहु॑रीसप॒र्यात् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्}

इ॒र॒ज्यन्ता᳚वस॒व्य॑स्य॒भूरेः॒सह॑स्तमा॒सह॑सावाज॒यन्ता॒(स्वाहा᳚) || 1 || वर्ग:27

तायो᳚धिष्टम॒भिगा,इ᳚न्द्रनू॒नम॒पःस्व॑रु॒षसो᳚,अग्नऊ॒ळ्हाः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्}

दिशः॒स्व॑रु॒षस॑इन्द्रचि॒त्रा,अ॒पोगा,अ॑ग्नेयुवसेनि॒युत्वा॒न्त्(स्वाहा᳚) || 2 ||

आवृ॑त्रहणावृत्र॒हभिः॒शुष्मै॒रिन्द्र॑या॒तंनमो᳚भिरग्ने,अ॒र्वाक् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्}

यु॒वंराधो᳚भि॒रक॑वेभिरि॒न्द्राग्ने᳚,अ॒स्मेभ॑वतमुत्त॒मेभिः॒(स्वाहा᳚) || 3 ||

ताहु॑वे॒ययो᳚रि॒दंप॒प्नेविश्वं᳚पु॒राकृ॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

इ॒न्द्रा॒ग्नीनम॑र्धतः॒(स्वाहा᳚) || 4 ||

उ॒ग्रावि॑घ॒निना॒मृध॑इन्द्रा॒ग्नीह॑वामहे |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

तानो᳚मृळातई॒दृशे॒(स्वाहा᳚) || 5 ||

ह॒तोवृ॒त्राण्यार्या᳚ह॒तोदासा᳚नि॒सत्प॑ती |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

ह॒तोविश्वा॒,अप॒द्विषः॒(स्वाहा᳚) || 6 || वर्ग:28

इन्द्रा᳚ग्नीयु॒वामि॒मे॒३॑(ए॒)ऽभिस्तोमा᳚,अनूषत |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

पिब॑तंशम्भुवासु॒तम्(स्वाहा᳚) || 7 ||

यावां॒सन्ति॑पुरु॒स्पृहो᳚नि॒युतो᳚दा॒शुषे᳚नरा |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒ताभि॒राग॑त॒‌म्(स्वाहा᳚) || 8 ||

ताभि॒राग॑च्छतंन॒रोपे॒दंसव॑नंसु॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒सोम॑पीतये॒(स्वाहा᳚) || 9 ||

तमी᳚ळिष्व॒यो,अ॒र्चिषा॒वना॒विश्वा᳚परि॒ष्वज॑त् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

कृ॒ष्णाकृ॒णोति॑जि॒ह्वया॒(स्वाहा᳚) || 10 ||

यइ॒द्धआ॒विवा᳚सतिसु॒म्नमिन्द्र॑स्य॒मर्त्यः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

द्यु॒म्नाय॑सु॒तरा᳚,अ॒पः(स्वाहा᳚) || 11 || वर्ग:29

तानो॒वाज॑वती॒रिष॑आ॒शून्‌पि॑पृत॒मर्व॑तः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | गायत्री}

इन्द्र॑म॒ग्निंच॒वोळ्ह॑वे॒(स्वाहा᳚) || 12 ||

उ॒भावा᳚मिन्द्राग्नी,आहु॒वध्या᳚,उ॒भाराध॑सःस॒हमा᳚द॒यध्यै᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | त्रिष्टुप्}

उ॒भादा॒तारा᳚वि॒षांर॑यी॒णामु॒भावाज॑स्यसा॒तये᳚हुवेवा॒‌म्(स्वाहा᳚) || 13 ||

आनो॒गव्ये᳚भि॒रश्व्यै᳚र्वस॒व्यै॒३॑(ऐ॒)रुप॑गच्छतम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | बृहती}

सखा᳚यौदे॒वौस॒ख्याय॑श॒म्भुवे᳚न्द्रा॒ग्नीताह॑वामहे॒(स्वाहा᳚) || 14 ||

इन्द्रा᳚ग्नीशृणु॒तंहवं॒यज॑मानस्यसुन्व॒तः |{बार्हस्पत्यो भरद्वाजः | इन्द्राग्नी | अनुष्टुप्}

वी॒तंह॒व्यान्याग॑तं॒पिब॑तंसो॒म्यंमधु॒(स्वाहा᳚) || 15 ||

[140] इयमददादिति चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः सरस्वतीगायत्री आद्यास्तिस्रत्रयोदशीचजगत्योंत्यात्रिष्टुप् |{अष्टक:4, अध्याय:8}{मंडल:6, सूक्त:61}{अनुवाक:5, सूक्त:12}
इ॒यम॑ददाद्‌रभ॒समृ॑ण॒च्युतं॒दिवो᳚दासंवध्र्य॒श्वाय॑दा॒शुषे᳚ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

याशश्व᳚न्तमाच॒खादा᳚व॒संप॒णिंताते᳚दा॒त्राणि॑तवि॒षास॑रस्वति॒(स्वाहा᳚) || 1 || वर्ग:30

इ॒यंशुष्मे᳚भिर्बिस॒खा,इ॑वारुज॒त्सानु॑गिरी॒णांत॑वि॒षेभि॑रू॒र्मिभिः॑ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

पा॒रा॒व॒त॒घ्नीमव॑सेसुवृ॒क्तिभिः॒सर॑स्वती॒मावि॑वासेमधी॒तिभिः॒(स्वाहा᳚) || 2 ||

सर॑स्वतिदेव॒निदो॒निब᳚र्हयप्र॒जांविश्व॑स्य॒बृस॑यस्यमा॒यिनः॑ |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

उ॒तक्षि॒तिभ्यो॒ऽवनी᳚रविन्दोवि॒षमे᳚भ्यो,अस्रवोवाजिनीवति॒(स्वाहा᳚) || 3 ||

प्रणो᳚दे॒वीसर॑स्वती॒वाजे᳚भिर्वा॒जिनी᳚वती |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

धी॒नाम॑वि॒त्र्य॑वतु॒(स्वाहा᳚) || 4 ||

यस्त्वा᳚देविसरस्वत्युपब्रू॒तेधने᳚हि॒ते |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

इन्द्रं॒नवृ॑त्र॒तूर्ये॒(स्वाहा᳚) || 5 ||

त्वंदे᳚विसरस्व॒त्यवा॒वाजे᳚षुवाजिनि |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

रदा᳚पू॒षेव॑नःस॒निम्(स्वाहा᳚) || 6 || वर्ग:31

उ॒तस्यानः॒सर॑स्वतीघो॒राहिर᳚ण्यवर्तनिः |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

वृ॒त्र॒घ्नीव॑ष्टिसुष्टु॒तिम्(स्वाहा᳚) || 7 ||

यस्या᳚,अन॒न्तो,अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर᳚र्ण॒वः |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

अम॒श्चर॑ति॒रोरु॑व॒‌त्(स्वाहा᳚) || 8 ||

सानो॒विश्वा॒,अति॒द्विषः॒स्वसॄ᳚र॒न्या,ऋ॒ताव॑री |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

अत॒न्नहे᳚व॒सूर्यः॒(स्वाहा᳚) || 9 ||

उ॒तनः॑प्रि॒याप्रि॒यासु॑स॒प्तस्व॑सा॒सुजु॑ष्टा |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

सर॑स्वती॒स्तोम्या᳚भू॒‌त्(स्वाहा᳚) || 10 ||

आ॒प॒प्रुषी॒पार्थि॑वान्यु॒रुरजो᳚,अ॒न्तरि॑क्षम् |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

सर॑स्वतीनि॒दस्पा᳚तु॒(स्वाहा᳚) || 11 || वर्ग:32

त्रि॒ष॒धस्था᳚स॒प्तधा᳚तुः॒पञ्च॑जा॒ताव॒र्धय᳚न्ती |{बार्हस्पत्यो भरद्वाजः | सरस्वती | गायत्री}

वाजे᳚वाजे॒हव्या᳚भू॒‌त्(स्वाहा᳚) || 12 ||

प्रयाम॑हि॒म्नाम॒हिना᳚सु॒चेकि॑तेद्यु॒म्नेभि॑र॒न्या,अ॒पसा᳚म॒पस्त॑मा |{बार्हस्पत्यो भरद्वाजः | सरस्वती | जगती}

रथ॑इवबृह॒तीवि॒भ्वने᳚कृ॒तोप॒स्तुत्या᳚चिकि॒तुषा॒सर॑स्वती॒(स्वाहा᳚) || 13 ||

सर॑स्वत्य॒भिनो᳚नेषि॒वस्यो॒माप॑स्फरीः॒पय॑सा॒मान॒आध॑क् |{बार्हस्पत्यो भरद्वाजः | सरस्वती | त्रिष्टुप्}

जु॒षस्व॑नःस॒ख्यावे॒श्या᳚च॒मात्वत्‌क्षेत्रा॒ण्यर॑णानिगन्म॒(स्वाहा᳚) || 14 ||