|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (अष्टक: 05) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
[Last updated on: 16-Mar-2025]

[1] स्तुषेनरेत्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोश्विनौत्रिष्टुप् |{अष्टक:5, अध्याय:1}{मंडल:6, सूक्त:62}{अनुवाक:6, सूक्त:1}
स्तु॒षेनरा᳚दि॒वो,अ॒स्यप्र॒सन्ता॒श्विना᳚हुवे॒जर॑माणो,अ॒र्कैः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

यास॒द्यउ॒स्राव्युषि॒ज्मो,अन्ता॒न्युयू᳚षतः॒पर्यु॒रूवरां᳚सि॒(स्वाहा᳚) || 1 || वर्ग:1

ताय॒ज्ञमाशुचि॑भिश्चक्रमा॒णारथ॑स्यभा॒नुंरु॑रुचू॒रजो᳚भिः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

पु॒रूवरां॒स्यमि॑ता॒मिमा᳚ना॒पोधन्वा॒न्यति॑याथो॒,अज्रा॒न्त्(स्वाहा᳚) || 2 ||

ताह॒त्यद्व॒र्तिर्यदर॑ध्रमुग्रे॒त्थाधिय॑ऊहथुः॒शश्व॒दश्वैः᳚ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

मनो᳚जवेभिरिषि॒रैःश॒यध्यै॒परि॒व्यथि॑र्दा॒शुषो॒मर्त्य॑स्य॒(स्वाहा᳚) || 3 ||

तानव्य॑सो॒जर॑माणस्य॒मन्मोप॑भूषतोयुयुजा॒नस॑प्ती |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

शुभं॒पृक्ष॒मिष॒मूर्जं॒वह᳚न्ता॒होता᳚यक्षत्प्र॒त्नो,अ॒ध्रुग्युवा᳚ना॒(स्वाहा᳚) || 4 ||

ताव॒ल्गूद॒स्रापु॑रु॒शाक॑तमाप्र॒त्नानव्य॑सा॒वच॒सावि॑वासे |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

याशंस॑तेस्तुव॒तेशम्भ॑विष्ठाबभू॒वतु॑र्गृण॒तेचि॒त्ररा᳚ती॒(स्वाहा᳚) || 5 ||

ताभु॒ज्युंविभि॑र॒द्भ्यःस॑मु॒द्रात्तुग्र॑स्यसू॒नुमू᳚हथू॒रजो᳚भिः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जन्ता᳚पत॒त्रिभि॒रर्ण॑सो॒निरु॒पस्था॒‌त्(स्वाहा᳚) || 6 || वर्ग:2

विज॒युषा᳚रथ्यायात॒मद्रिं᳚श्रु॒तंहवं᳚वृषणावध्रिम॒त्याः |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

द॒श॒स्यन्ता᳚श॒यवे᳚पिप्यथु॒र्गामिति॑च्यवानासुम॒तिंभु॑रण्यू॒(स्वाहा᳚) || 7 ||

यद्रो᳚दसीप्र॒दिवो॒,अस्ति॒भूमा॒हेळो᳚दे॒वाना᳚मु॒तम॑र्त्य॒त्रा |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

तदा᳚दित्यावसवोरुद्रियासोरक्षो॒युजे॒तपु॑र॒घंद॑धात॒(स्वाहा᳚) || 8 ||

यईं॒राजा᳚नावृतु॒थावि॒दध॒द्रज॑सोमि॒त्रोवरु॑ण॒श्चिके᳚तत् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

ग॒म्भी॒राय॒रक्ष॑सेहे॒तिम॑स्य॒द्रोघा᳚यचि॒द्वच॑स॒आन॑वाय॒(स्वाहा᳚) || 9 ||

अन्त॑रैश्च॒क्रैस्तन॑यायव॒र्तिर्द्यु॒मताया᳚तंनृ॒वता॒रथे᳚न |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

सनु॑त्येन॒त्यज॑सा॒मर्त्य॑स्यवनुष्य॒तामपि॑शी॒र्षाव॑वृक्त॒‌म्(स्वाहा᳚) || 10 ||

आप॑र॒माभि॑रु॒तम॑ध्य॒माभि᳚र्नि॒युद्भि᳚र्यातमव॒माभि॑र॒र्वाक् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

दृ॒ळ्हस्य॑चि॒द्गोम॑तो॒विव्र॒जस्य॒दुरो᳚वर्तंगृण॒तेचि॑त्रराती॒(स्वाहा᳚) || 11 ||

[2] कत्येत्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोश्विनौस्त्रिष्टुबन्त्याविराळैकपदा |{अष्टक:5, अध्याय:1}{मंडल:6, सूक्त:63}{अनुवाक:6, सूक्त:2}
क्व१॑(अ॒)त्याव॒ल्गूपु॑रुहू॒ताद्यदू॒तोनस्तोमो᳚ऽविद॒न्नम॑स्वान् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

आयो,अ॒र्वाङ्नास॑त्याव॒वर्त॒प्रेष्ठा॒ह्यस॑थो,अस्य॒मन्म॒न्त्(स्वाहा᳚) || 1 || वर्ग:3

अरं᳚मेगन्तं॒हव॑नाया॒स्मैगृ॑णा॒नायथा॒पिबा᳚थो॒,अन्धः॑ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

परि॑ह॒त्यद्व॒र्तिर्या᳚थोरि॒षोनयत्परो॒नान्त॑रस्तुतु॒र्यात्(स्वाहा᳚) || 2 ||

अका᳚रिवा॒मन्ध॑सो॒वरी᳚म॒न्नस्ता᳚रिब॒र्हिःसु॑प्राय॒णत॑मम् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

उ॒त्ता॒नह॑स्तोयुव॒युर्व॑व॒न्दावां॒नक्ष᳚न्तो॒,अद्र॑यआञ्ज॒‌न्(स्वाहा᳚) || 3 ||

ऊ॒र्ध्वोवा᳚म॒ग्निर॑ध्व॒रेष्व॑स्था॒त्प्ररा॒तिरे᳚तिजू॒र्णिनी᳚घृ॒ताची᳚ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

प्रहोता᳚गू॒र्तम॑ना,उरा॒णोऽयु॑क्त॒योनास॑त्या॒हवी᳚म॒‌न्(स्वाहा᳚) || 4 ||

अधि॑श्रि॒येदु॑हि॒तासूर्य॑स्य॒रथं᳚तस्थौपुरुभुजाश॒तोति᳚म् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

प्रमा॒याभि᳚र्मायिनाभूत॒मत्र॒नरा᳚नृतू॒जनि॑मन्‌य॒ज्ञिया᳚ना॒‌म्(स्वाहा᳚) || 5 ||

यु॒वंश्री॒भिर्द॑र्श॒ताभि॑रा॒भिःशु॒भेपु॒ष्टिमू᳚हथुःसू॒र्यायाः᳚ |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

प्रवां॒वयो॒वपु॒षेऽनु॑पप्त॒न्नक्ष॒द्वाणी॒सुष्टु॑ताधिष्ण्यावा॒‌म्(स्वाहा᳚) || 6 || वर्ग:4

आवां॒वयोऽश्वा᳚सो॒वहि॑ष्ठा,अ॒भिप्रयो᳚नासत्यावहन्तु |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

प्रवां॒रथो॒मनो᳚जवा,असर्जी॒षःपृ॒क्षइ॒षिधो॒,अनु॑पू॒र्वीः(स्वाहा᳚) || 7 ||

पु॒रुहिवां᳚पुरुभुजादे॒ष्णंधे॒नुंन॒इषं᳚पिन्वत॒मस॑क्राम् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

स्तुत॑श्चवांमाध्वीसुष्टु॒तिश्च॒रसा᳚श्च॒येवा॒मनु॑रा॒तिमग्म॒न्त्(स्वाहा᳚) || 8 ||

उ॒तम॑ऋ॒ज्रेपुर॑यस्यर॒घ्वीसु॑मी॒ळ्हेश॒तंपे᳚रु॒केच॑प॒क्वा |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

शा॒ण्डोदा᳚द्धिर॒णिनः॒स्मद्दि॑ष्टी॒न्दश॑व॒शासो᳚,अभि॒षाच॑ऋ॒ष्वान्(स्वाहा᳚) || 9 ||

संवां᳚श॒ताना᳚सत्यास॒हस्राश्वा᳚नांपुरु॒पन्था᳚गि॒रेदा᳚त् |{बार्हस्पत्यो भरद्वाजः | अश्विनौ | त्रिष्टुप्}

भ॒रद्वा᳚जायवीर॒नूगि॒रेदा᳚द्ध॒तारक्षां᳚सिपुरुदंससास्युः॒(स्वाहा᳚) || 10 ||

आवां᳚सु॒म्नेवरि॑मन्‌त्सू॒रिभिः॑ष्या॒‌म्(स्वाहा᳚) || {बार्हस्पत्यो भरद्वाजः | अश्विनौ | एकपदाविराट्}11 ||
[3] उदुश्रियइतिषडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजउषास्त्रिष्टुप् |{अष्टक:5, अध्याय:1}{मंडल:6, सूक्त:64}{अनुवाक:6, सूक्त:3}
उदु॑श्रि॒यउ॒षसो॒रोच॑माना॒,अस्थु॑र॒पांनोर्मयो॒रुश᳚न्तः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

कृ॒णोति॒विश्वा᳚सु॒पथा᳚सु॒गान्यभू᳚दु॒वस्वी॒दक्षि॑णाम॒घोनी॒(स्वाहा᳚) || 1 || वर्ग:5

भ॒द्राद॑दृक्षउर्वि॒याविभा॒स्युत्ते᳚शो॒चिर्भा॒नवो॒द्याम॑पप्तन् |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

आ॒विर्वक्षः॑कृणुषेशु॒म्भमा॒नोषो᳚देवि॒रोच॑माना॒महो᳚भिः॒(स्वाहा᳚) || 2 ||

वह᳚न्तिसीमरु॒णासो॒रुश᳚न्तो॒गावः॑सु॒भगा᳚मुर्वि॒याप्र॑था॒नाम् |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

अपे᳚जते॒शूरो॒,अस्ते᳚व॒शत्रू॒न्‌बाध॑ते॒तमो᳚,अजि॒रोनवोळ्हा॒(स्वाहा᳚) || 3 ||

सु॒गोतते᳚सु॒पथा॒पर्व॑तेष्ववा॒ते,अ॒पस्त॑रसिस्वभानो |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

सान॒आव॑हपृथुयामन्नृष्वेर॒यिंदि॑वोदुहितरिष॒यध्यै॒(स्वाहा᳚) || 4 ||

साव॑ह॒योक्षभि॒रवा॒तोषो॒वरं॒वह॑सि॒जोष॒मनु॑ |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

त्वंदि॑वोदुहित॒र्याह॑दे॒वीपू॒र्वहू᳚तौमं॒हना᳚दर्श॒ताभूः᳚(स्वाहा᳚) || 5 ||

उत्ते॒वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒येपि॑तु॒भाजो॒व्यु॑ष्टौ |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

अ॒मास॒तेव॑हसि॒भूरि॑वा॒ममुषो᳚देविदा॒शुषे॒मर्त्या᳚य॒(स्वाहा᳚) || 6 ||

[4] एषास्येति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजउषास्त्रिष्टुप् |{अष्टक:5, अध्याय:1}{मंडल:6, सूक्त:65}{अनुवाक:6, सूक्त:4}
ए॒षास्यानो᳚दुहि॒तादि॑वो॒जाः,क्षि॒तीरु॒च्छन्ती॒मानु॑षीरजीगः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

याभा॒नुना॒रुश॑तारा॒म्यास्वज्ञा᳚यिति॒रस्तम॑सश्चिद॒क्तून्(स्वाहा᳚) || 1 || वर्ग:6

वितद्य॑युररुण॒युग्भि॒रश्वै᳚श्चि॒त्रंभा᳚न्त्यु॒षस॑श्च॒न्द्रर॑थाः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

अग्रं᳚य॒ज्ञस्य॑बृह॒तोनय᳚न्ती॒र्विताबा᳚धन्ते॒तम॒ऊर्म्या᳚याः॒(स्वाहा᳚) || 2 ||

श्रवो॒वाज॒मिष॒मूर्जं॒वह᳚न्ती॒र्निदा॒शुष॑उषसो॒मर्त्या᳚य |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

म॒घोनी᳚र्वी॒रव॒त्पत्य॑माना॒,अवो᳚धातविध॒तेरत्न॑म॒द्य(स्वाहा᳚) || 3 ||

इ॒दाहिवो᳚विध॒तेरत्न॒मस्ती॒दावी॒राय॑दा॒शुष॑उषासः |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

इ॒दाविप्रा᳚य॒जर॑ते॒यदु॒क्थानिष्म॒माव॑तेवहथापु॒राचि॒॑‌त्(स्वाहा᳚) || 4 ||

इ॒दाहित॑उषो,अद्रिसानोगो॒त्रागवा॒मङ्गि॑रसोगृ॒णन्ति॑ |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

व्य१॑(अ॒)र्केण॑बिभिदु॒र्ब्रह्म॑णाचस॒त्यानृ॒णाम॑भवद्दे॒वहू᳚तिः॒(स्वाहा᳚) || 5 ||

उ॒च्छादि॑वोदुहितःप्रत्न॒वन्नो᳚भरद्वाज॒वद्वि॑ध॒तेम॑घोनि |{बार्हस्पत्यो भरद्वाजः | उषाः | त्रिष्टुप्}

सु॒वीरं᳚र॒यिंगृ॑ण॒तेरि॑रीह्युरुगा॒यमधि॑धेहि॒श्रवो᳚नः॒(स्वाहा᳚) || 6 ||

[5] वपुर्न्वित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजो मरुतस्त्रिष्टुप् |{अष्टक:5, अध्याय:1}{मंडल:6, सूक्त:66}{अनुवाक:6, सूक्त:5}
वपु॒र्नुतच्चि॑कि॒तुषे᳚चिदस्तुसमा॒नंनाम॑धे॒नुपत्य॑मानम् |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

मर्ते᳚ष्व॒न्यद्दो॒हसे᳚पी॒पाय॑स॒कृच्छु॒क्रंदु॑दुहे॒पृश्नि॒रूधः॒(स्वाहा᳚) || 1 || वर्ग:7

ये,अ॒ग्नयो॒नशोशु॑चन्निधा॒नाद्विर्यत्त्रिर्म॒रुतो᳚वावृ॒धन्त॑ |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

अ॒रे॒णवो᳚हिर॒ण्यया᳚सएषांसा॒कंनृ॒म्णैःपौंस्ये᳚भिश्चभूव॒‌न्(स्वाहा᳚) || 2 ||

रु॒द्रस्य॒येमी॒ळ्हुषः॒सन्ति॑पु॒त्रायाँश्चो॒नुदाधृ॑वि॒र्भर॑ध्यै |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

वि॒देहिमा॒ताम॒होम॒हीषासेत्‌पृश्निः॑सु॒भ्वे॒३॑(ए॒)गर्भ॒माधा॒‌त्(स्वाहा᳚) || 3 ||

नयईष᳚न्तेज॒नुषोऽया॒न्व१॑(अ॒)न्तःसन्तो᳚ऽव॒द्यानि॑पुना॒नाः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

निर्यद्दु॒ह्रेशुच॒योऽनु॒जोष॒मनु॑श्रि॒यात॒न्व॑मु॒क्षमा᳚णाः॒(स्वाहा᳚) || 4 ||

म॒क्षूनयेषु॑दो॒हसे᳚चिद॒या,आनाम॑धृ॒ष्णुमारु॑तं॒दधा᳚नाः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

नयेस्तौ॒ना,अ॒यासो᳚म॒ह्नानूचि॑त्सु॒दानु॒रव॑यासदु॒ग्रान्(स्वाहा᳚) || 5 ||

तइदु॒ग्राःशव॑साधृ॒ष्णुषे᳚णा,उ॒भेयु॑जन्त॒रोद॑सीसु॒मेके᳚ |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

अध॑स्मैषुरोद॒सीस्वशो᳚चि॒राम॑वत्सुतस्थौ॒नरोकः॒(स्वाहा᳚) || 6 || वर्ग:8

अ॒ने॒नोवो᳚मरुतो॒यामो᳚,अस्त्वन॒श्वश्चि॒द्यमज॒त्यर॑थीः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

अ॒न॒व॒सो,अ॑नभी॒शूर॑ज॒स्तूर्विरोद॑सीप॒थ्या᳚याति॒साध॒न्त्(स्वाहा᳚) || 7 ||

नास्य॑व॒र्तानत॑रु॒तान्व॑स्ति॒मरु॑तो॒यमव॑थ॒वाज॑सातौ |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

तो॒केवा॒गोषु॒तन॑ये॒यम॒प्सुसव्र॒जंदर्ता॒पार्ये॒,अध॒द्योः(स्वाहा᳚) || 8 ||

प्रचि॒त्रम॒र्कंगृ॑ण॒तेतु॒राय॒मारु॑ताय॒स्वत॑वसेभरध्वम् |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

येसहां᳚सि॒सह॑सा॒सह᳚न्ते॒रेज॑ते,अग्नेपृथि॒वीम॒खेभ्यः॒(स्वाहा᳚) || 9 ||

त्विषी᳚मन्तो,अध्व॒रस्ये᳚वदि॒द्युत्तृ॑षु॒च्यव॑सोजु॒ह्वो॒३॑(ओ॒)नाग्नेः |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

अ॒र्चत्र॑यो॒धुन॑यो॒नवी॒राभ्राज॑ज्जन्मानोम॒रुतो॒,अधृ॑ष्टाः॒(स्वाहा᳚) || 10 ||

तंवृ॒धन्तं॒मारु॑तं॒भ्राज॑दृष्टिंरु॒द्रस्य॑सू॒नुंह॒वसावि॑वासे |{बार्हस्पत्यो भरद्वाजः | मरुतः | त्रिष्टुप्}

दि॒वःशर्धा᳚य॒शुच॑योमनी॒षागि॒रयो॒नाप॑उ॒ग्रा,अ॑स्पृध्र॒‌न्(स्वाहा᳚) || 11 ||

[6] विश्वेषामित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजो मित्रावरुणौत्रिष्टुप् |{अष्टक:5, अध्याय:1}{मंडल:6, सूक्त:67}{अनुवाक:6, सूक्त:6}
विश्वे᳚षांवःस॒तांज्येष्ठ॑तमागी॒र्भिर्मि॒त्रावरु॑णावावृ॒धध्यै᳚ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

संयार॒श्मेव॑य॒मतु॒र्यमि॑ष्ठा॒द्वाजनाँ॒,अस॑माबा॒हुभिः॒स्वैः(स्वाहा᳚) || 1 || वर्ग:9

इ॒यंमद्वां॒प्रस्तृ॑णीतेमनी॒षोप॑प्रि॒यानम॑साब॒र्हिरच्छ॑ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

य॒न्तंनो᳚मित्रावरुणा॒वधृ॑ष्टंछ॒र्दिर्यद्वां᳚वरू॒थ्यं᳚सुदानू॒(स्वाहा᳚) || 2 ||

आया᳚तंमित्रावरुणासुश॒स्त्युप॑प्रि॒यानम॑साहू॒यमा᳚ना |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

संयाव॑प्नः॒स्थो,अ॒पसे᳚व॒जना᳚ञ्छ्रुधीय॒तश्चि॑द्यतथोमहि॒त्वा(स्वाहा᳚) || 3 ||

अश्वा॒नयावा॒जिना᳚पू॒तब᳚न्धू,ऋ॒तायद्गर्भ॒मदि॑ति॒र्भर॑ध्यै |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

प्रयामहि॑म॒हान्ता॒जाय॑मानाघो॒रामर्ता᳚यरि॒पवे॒निदी᳚धः॒(स्वाहा᳚) || 4 ||

विश्वे॒यद्वां᳚मं॒हना॒मन्द॑मानाः,क्ष॒त्रंदे॒वासो॒,अद॑धुःस॒जोषाः᳚ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

परि॒यद्भू॒थोरोद॑सीचिदु॒र्वीसन्ति॒स्पशो॒,अद॑ब्धासो॒,अमू᳚राः॒(स्वाहा᳚) || 5 ||

ताहिक्ष॒त्रंधा॒रये᳚थे॒,अनु॒द्यून्दृं॒हेथे॒सानु॑मुप॒मादि॑व॒द्योः |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

दृ॒ळ्होनक्ष॑त्रउ॒तवि॒श्वदे᳚वो॒भूमि॒माता॒न्द्यांधा॒सिना॒योः(स्वाहा᳚) || 6 || वर्ग:10

तावि॒ग्रंधै᳚थेज॒ठरं᳚पृ॒णध्या॒,आयत्सद्म॒सभृ॑तयःपृ॒णन्ति॑ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

नमृ॑ष्यन्तेयुव॒तयोऽवा᳚ता॒वियत्पयो᳚विश्वजिन्वा॒भर᳚न्ते॒(स्वाहा᳚) || 7 ||

ताजि॒ह्वया॒सद॒मेदंसु॑मे॒धा,आयद्वां᳚स॒त्यो,अ॑र॒तिरृ॒तेभूत् |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

तद्वां᳚महि॒त्वंघृ॑तान्नावस्तुयु॒वंदा॒शुषे॒विच॑यिष्ट॒मंहः॒(स्वाहा᳚) || 8 ||

प्रयद्वां᳚मित्रावरुणास्पू॒र्धन्‌प्रि॒याधाम॑यु॒वधि॑तामि॒नन्ति॑ |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

नयेदे॒वास॒ओह॑सा॒नमर्ता॒,अय॑ज्ञसाचो॒,अप्यो॒नपु॒त्राः(स्वाहा᳚) || 9 ||

वियद्वाचं᳚की॒स्तासो॒भर᳚न्ते॒शंस᳚न्ति॒केचि᳚न्नि॒विदो᳚मना॒नाः |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

आद्वां᳚ब्रवामस॒त्यान्यु॒क्थानकि॑र्दे॒वेभि᳚र्यतथोमहि॒त्वा(स्वाहा᳚) || 10 ||

अ॒वोरि॒त्थावां᳚छ॒र्दिषो᳚,अ॒भिष्टौ᳚यु॒वोर्मि॑त्रावरुणा॒वस्कृ॑धोयु |{बार्हस्पत्यो भरद्वाजः | मित्रावरुणौ | त्रिष्टुप्}

अनु॒यद्गावः॑स्फु॒रानृ॑जि॒प्यंधृ॒ष्णुंयद्रणे॒वृष॑णंयु॒नज॒न्त्(स्वाहा᳚) || 11 ||

[7] श्रुष्ठीवामित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रावरुणौत्रिष्टुप् नवमीदशम्यौजगत्यौ |{अष्टक:5, अध्याय:1}{मंडल:6, सूक्त:68}{अनुवाक:6, सूक्त:7}
श्रु॒ष्टीवां᳚य॒ज्ञउद्य॑तःस॒जोषा᳚मनु॒ष्वद्वृ॒क्तब᳚र्हिषो॒यज॑ध्यै |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

आयइन्द्रा॒वरु॑णावि॒षे,अ॒द्यम॒हेसु॒म्नाय॑म॒हआ᳚व॒वर्त॒॑‌त्(स्वाहा᳚) || 1 || वर्ग:11

ताहिश्रेष्ठा᳚दे॒वता᳚तातु॒जाशूरा᳚णां॒शवि॑ष्ठा॒ताहिभू॒तम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

म॒घोनां॒मंहि॑ष्ठातुवि॒शुष्म॑ऋ॒तेन॑वृत्र॒तुरा॒सर्व॑सेना॒(स्वाहा᳚) || 2 ||

तागृ॑णीहिनम॒स्ये᳚भिःशू॒षैःसु॒म्नेभि॒रिन्द्रा॒वरु॑णाचका॒ना |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

वज्रे᳚णा॒न्यःशव॑सा॒हन्ति॑वृ॒त्रंसिष॑क्त्य॒न्योवृ॒जने᳚षु॒विप्रः॒(स्वाहा᳚) || 3 ||

ग्नाश्च॒यन्नर॑श्चवावृ॒धन्त॒विश्वे᳚दे॒वासो᳚न॒रांस्वगू᳚र्ताः |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

प्रैभ्य॑इन्द्रावरुणामहि॒त्वाद्यौश्च॑पृथिविभूतमु॒र्वी(स्वाहा᳚) || 4 ||

सइत्सु॒दानुः॒स्ववाँ᳚,ऋ॒तावेन्द्रा॒योवां᳚वरुण॒दाश॑ति॒त्मन् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

इ॒षासद्वि॒षस्त॑रे॒द्दास्वा॒न्वंस॑द्र॒यिंर॑यि॒वत॑श्च॒जना॒न्त्(स्वाहा᳚) || 5 ||

यंयु॒वंदा॒श्व॑ध्वरायदेवार॒यिंध॒त्थोवसु॑मन्तंपुरु॒क्षुम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

अ॒स्मेसइ᳚न्द्रावरुणा॒वपि॑ष्या॒त्प्रयोभ॒नक्ति॑व॒नुषा॒मश॑स्तीः॒(स्वाहा᳚) || 6 || वर्ग:12

उ॒तनः॑सुत्रा॒त्रोदे॒वगो᳚पाःसू॒रिभ्य॑इन्द्रावरुणार॒यिःष्या᳚त् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

येषां॒शुष्मः॒पृत॑नासुसा॒ह्वान्‌प्रस॒द्योद्यु॒म्नाति॒रते॒ततु॑रिः॒(स्वाहा᳚) || 7 ||

नून॑इन्द्रावरुणागृणा॒नापृ॒ङ्क्तंर॒यिंसौ᳚श्रव॒साय॑देवा |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

इ॒त्थागृ॒णन्तो᳚म॒हिन॑स्य॒शर्धो॒ऽपोनना॒वादु॑रि॒तात॑रेम॒(स्वाहा᳚) || 8 ||

प्रस॒म्राजे᳚बृह॒तेमन्म॒नुप्रि॒यमर्च॑दे॒वाय॒वरु॑णायस॒प्रथः॑ |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | जगती}

अ॒यंयउ॒र्वीम॑हि॒नामहि᳚व्रतः॒क्रत्वा᳚वि॒भात्य॒जरो॒नशो॒चिषा॒(स्वाहा᳚) || 9 ||

इन्द्रा᳚वरुणासुतपावि॒मंसु॒तंसोमं᳚पिबतं॒मद्यं᳚धृतव्रता |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | जगती}

यु॒वोरथो᳚,अध्व॒रंदे॒ववी᳚तये॒प्रति॒स्वस॑र॒मुप॑यातिपी॒तये॒(स्वाहा᳚) || 10 ||

इन्द्रा᳚वरुणा॒मधु॑मत्तमस्य॒वृष्णः॒सोम॑स्यवृष॒णावृ॑षेथाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्रावरुणौ | त्रिष्टुप्}

इ॒दंवा॒मन्धः॒परि॑षिक्तम॒स्मे,आ॒सद्या॒स्मिन्‌ब॒र्हिषि॑मादयेथा॒‌म्(स्वाहा᳚) || 11 ||

[8] संवामित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्राविष्णूत्रिष्टुप् |{अष्टक:5, अध्याय:1}{मंडल:6, सूक्त:69}{अनुवाक:6, सूक्त:8}
संवां॒कर्म॑णा॒समि॒षाहि॑नो॒मीन्द्रा᳚विष्णू॒,अप॑सस्पा॒रे,अ॒स्य |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

जु॒षेथां᳚य॒ज्ञंद्रवि॑णंचधत्त॒मरि॑ष्टैर्नःप॒थिभिः॑पा॒रय᳚न्ता॒(स्वाहा᳚) || 1 || वर्ग:13

याविश्वा᳚सांजनि॒तारा᳚मती॒नामिन्द्रा॒विष्णू᳚क॒लशा᳚सोम॒धाना᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

प्रवां॒गिरः॑श॒स्यमा᳚ना,अवन्तु॒प्रस्तोमा᳚सोगी॒यमा᳚नासो,अ॒र्कैः(स्वाहा᳚) || 2 ||

इन्द्रा᳚विष्णूमदपतीमदाना॒मासोमं᳚यातं॒द्रवि॑णो॒दधा᳚ना |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

संवा᳚मञ्जन्‌त्व॒क्तुभि᳚र्मती॒नांसंस्तोमा᳚सःश॒स्यमा᳚नासउ॒क्थैः(स्वाहा᳚) || 3 ||

आवा॒मश्वा᳚सो,अभिमाति॒षाह॒इन्द्रा᳚विष्णूसध॒मादो᳚वहन्तु |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

जु॒षेथां॒विश्वा॒हव॑नामती॒नामुप॒ब्रह्मा᳚णिशृणुतं॒गिरो᳚मे॒(स्वाहा᳚) || 4 ||

इन्द्रा᳚विष्णू॒तत्‌प॑न॒याय्यं᳚वां॒सोम॑स्य॒मद॑उ॒रुच॑क्रमाथे |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

अकृ॑णुतम॒न्तरि॑क्षं॒वरी॒योऽप्र॑थतंजी॒वसे᳚नो॒रजां᳚सि॒(स्वाहा᳚) || 5 ||

इन्द्रा᳚विष्णूह॒विषा᳚वावृधा॒नाग्रा᳚द्वाना॒नम॑सारातहव्या |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

घृता᳚सुती॒द्रवि॑णंधत्तम॒स्मेस॑मु॒द्रःस्थः॑क॒लशः॑सोम॒धानः॒(स्वाहा᳚) || 6 ||

इन्द्रा᳚विष्णू॒पिब॑तं॒मध्वो᳚,अ॒स्यसोम॑स्यदस्राज॒ठरं᳚पृणेथाम् |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

आवा॒मन्धां᳚सिमदि॒राण्य॑ग्म॒न्नुप॒ब्रह्मा᳚णिशृणुतं॒हवं᳚मे॒(स्वाहा᳚) || 7 ||

उ॒भाजि॑ग्यथु॒र्नपरा᳚जयेथे॒नपरा᳚जिग्येकत॒रश्च॒नैनोः᳚ |{बार्हस्पत्यो भरद्वाजः | इन्द्राविष्णू | त्रिष्टुप्}

इन्द्र॑श्चविष्णो॒यदप॑स्पृधेथांत्रे॒धास॒हस्रं॒वितदै᳚रयेथा॒‌म्(स्वाहा᳚) || 8 ||

[9] घृतवतीइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोद्यावापृथिव्यौजगती |{अष्टक:5, अध्याय:1}{मंडल:6, सूक्त:70}{अनुवाक:6, सूक्त:9}
घृ॒तव॑ती॒भुव॑नानामभि॒श्रियो॒र्वीपृ॒थ्वीम॑धु॒दुघे᳚सु॒पेश॑सा |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती}

द्यावा᳚पृथि॒वीवरु॑णस्य॒धर्म॑णा॒विष्क॑भिते,अ॒जरे॒भूरि॑रेतसा॒(स्वाहा᳚) || 1 || वर्ग:14

अस॑श्चन्ती॒भूरि॑धारे॒पय॑स्वतीघृ॒तंदु॑हातेसु॒कृते॒शुचि᳚व्रते |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती}

राज᳚न्ती,अ॒स्यभुव॑नस्यरोदसी,अ॒स्मेरेतः॑सिञ्चतं॒यन्मनु᳚र्हित॒‌म्(स्वाहा᳚) || 2 ||

योवा᳚मृ॒जवे॒क्रम॑णायरोदसी॒मर्तो᳚द॒दाश॑धिषणे॒ससा᳚धति |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती}

प्रप्र॒जाभि॑र्जायते॒धर्म॑ण॒स्परि॑यु॒वोःसि॒क्ताविषु॑रूपाणि॒सव्र॑ता॒(स्वाहा᳚) || 3 ||

घृ॒तेन॒द्यावा᳚पृथि॒वी,अ॒भीवृ॑तेघृत॒श्रिया᳚घृत॒पृचा᳚घृता॒वृधा᳚ |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती}

उ॒र्वीपृ॒थ्वीहो᳚तृ॒वूर्ये᳚पु॒रोहि॑ते॒ते,इद्विप्रा᳚,ईळतेसु॒म्नमि॒ष्टये॒(स्वाहा᳚) || 4 ||

मधु॑नो॒द्यावा᳚पृथि॒वीमि॑मिक्षतांमधु॒श्चुता᳚मधु॒दुघे॒मधु᳚व्रते |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती}

दधा᳚नेय॒ज्ञंद्रवि॑णंचदे॒वता॒महि॒श्रवो॒वाज॑म॒स्मेसु॒वीर्य॒‌म्(स्वाहा᳚) || 5 ||

ऊर्जं᳚नो॒द्यौश्च॑पृथि॒वीच॑पिन्वतांपि॒तामा॒तावि॑श्व॒विदा᳚सु॒दंस॑सा |{बार्हस्पत्यो भरद्वाजः | द्यावापृथिव्यौ | जगती}

सं॒र॒रा॒णेरोद॑सीवि॒श्वश᳚म्भुवास॒निंवाजं᳚र॒यिम॒स्मेसमि᳚न्वता॒‌म्(स्वाहा᳚) || 6 ||

[10] उदुष्येति षडृचस्य सूक्तस्त्य बार्हस्पत्यो भरद्वाजःसविताजगती अंत्यास्तिस्रस्त्रिष्टुभः |{अष्टक:5, अध्याय:1}{मंडल:6, सूक्त:71}{अनुवाक:6, सूक्त:10}
उदु॒ष्यदे॒वःस॑वि॒ताहि॑र॒ण्यया᳚बा॒हू,अ॑यंस्त॒सव॑नायसु॒क्रतुः॑ |{बार्हस्पत्यो भरद्वाजः | सविता | जगती}

घृ॒तेन॑पा॒णी,अ॒भिप्रु॑ष्णुतेम॒खोयुवा᳚सु॒दक्षो॒रज॑सो॒विध᳚र्मणि॒(स्वाहा᳚) || 1 || वर्ग:15

दे॒वस्य॑व॒यंस॑वि॒तुःसवी᳚मनि॒श्रेष्ठे᳚स्याम॒वसु॑नश्चदा॒वने᳚ |{बार्हस्पत्यो भरद्वाजः | सविता | जगती}

योविश्व॑स्यद्वि॒पदो॒यश्चतु॑ष्पदोनि॒वेश॑नेप्रस॒वेचासि॒भूम॑नः॒(स्वाहा᳚) || 2 ||

अद॑ब्धेभिःसवितःपा॒युभि॒ष्ट्वंशि॒वेभि॑र॒द्यपरि॑पाहिनो॒गय᳚म् |{बार्हस्पत्यो भरद्वाजः | सविता | जगती}

हिर᳚ण्यजिह्वःसुवि॒ताय॒नव्य॑से॒रक्षा॒माकि᳚र्नो,अ॒घशं᳚सईशत॒(स्वाहा᳚) || 3 ||

उदु॒ष्यदे॒वःस॑वि॒तादमू᳚ना॒हिर᳚ण्यपाणिःप्रतिदो॒षम॑स्थात् |{बार्हस्पत्यो भरद्वाजः | सविता | त्रिष्टुप्}

अयो᳚हनुर्यज॒तोम॒न्द्रजि॑ह्व॒आदा॒शुषे᳚सुवति॒भूरि॑वा॒मम्(स्वाहा᳚) || 4 ||

उदू᳚,अयाँ,उपव॒क्तेव॑बा॒हूहि॑र॒ण्यया᳚सवि॒तासु॒प्रती᳚का |{बार्हस्पत्यो भरद्वाजः | सविता | त्रिष्टुप्}

दि॒वोरोहां᳚स्यरुहत्‌पृथि॒व्या,अरी᳚रमत्प॒तय॒त्कच्चि॒दभ्व॒‌म्(स्वाहा᳚) || 5 ||

वा॒मम॒द्यस॑वितर्वा॒ममु॒श्वोदि॒वेदि॑वेवा॒मम॒स्मभ्यं᳚सावीः |{बार्हस्पत्यो भरद्वाजः | सविता | त्रिष्टुप्}

वा॒मस्य॒हिक्षय॑स्यदेव॒भूरे᳚र॒याधि॒यावा᳚म॒भाजः॑स्याम॒(स्वाहा᳚) || 6 ||

[11] इंद्रासोमेति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रासोमौत्रिष्टुप् |{अष्टक:5, अध्याय:1}{मंडल:6, सूक्त:72}{अनुवाक:6, सूक्त:11}
इन्द्रा᳚सोमा॒महि॒तद्वां᳚महि॒त्वंयु॒वंम॒हानि॑प्रथ॒मानि॑चक्रथुः |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्}

यु॒वंसूर्यं᳚विवि॒दथु᳚र्यु॒वंस्व१॑(अ॒)र्विश्वा॒तमां᳚स्यहतंनि॒दश्च॒(स्वाहा᳚) || 1 || वर्ग:16

इन्द्रा᳚सोमावा॒सय॑थउ॒षास॒मुत्सूर्यं᳚नयथो॒ज्योति॑षास॒ह |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्}

उप॒द्यांस्क॒म्भथुः॒स्कम्भ॑ने॒नाप्र॑थतंपृथि॒वींमा॒तरं॒वि(स्वाहा᳚) || 2 ||

इन्द्रा᳚सोमा॒वहि॑म॒पःप॑रि॒ष्ठांह॒थोवृ॒त्रमनु॑वां॒द्यौर॑मन्यत |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्}

प्रार्णां᳚स्यैरयतंन॒दीना॒मास॑मु॒द्राणि॑पप्रथुःपु॒रूणि॒(स्वाहा᳚) || 3 ||

इन्द्रा᳚सोमाप॒क्वमा॒मास्व॒न्तर्निगवा॒मिद्द॑धथुर्व॒क्षणा᳚सु |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्}

ज॒गृ॒भथु॒रन॑पिनद्धमासु॒रुश॑च्चि॒त्रासु॒जग॑तीष्व॒न्तः(स्वाहा᳚) || 4 ||

इन्द्रा᳚सोमायु॒वम॒ङ्गतरु॑त्रमपत्य॒साचं॒श्रुत्यं᳚रराथे |{बार्हस्पत्यो भरद्वाजः | इन्द्रासोमौ | त्रिष्टुप्}

यु॒वंशुष्मं॒नर्यं᳚चर्ष॒णिभ्यः॒संवि᳚व्यथुःपृतना॒षाह॑मुग्रा॒(स्वाहा᳚) || 5 ||

[12] योअद्रिभिदिति तृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोबृहस्पतिस्त्रिष्टुप् |{अष्टक:5, अध्याय:1}{मंडल:6, सूक्त:73}{अनुवाक:6, सूक्त:12}
यो,अ॑द्रि॒भित्प्र॑थम॒जा,ऋ॒तावा॒बृह॒स्पति॑राङ्गिर॒सोह॒विष्मा॑न् |{बार्हस्पत्यो भरद्वाजः | बृहस्पतिः | त्रिष्टुप्}

द्वि॒बर्ह॑ज्माप्राघर्म॒सत्पि॒तान॒आरोद॑सीवृष॒भोरो᳚रवीति॒(स्वाहा᳚) || 1 || वर्ग:17

जना᳚यचि॒द्यईव॑तउलो॒कंबृह॒स्पति॑र्दे॒वहू᳚तौच॒कार॑ |{बार्हस्पत्यो भरद्वाजः | बृहस्पतिः | त्रिष्टुप्}

घ्नन्‌वृ॒त्राणि॒विपुरो᳚दर्दरीति॒जय॒ञ्छत्रूँ᳚र॒मित्रा᳚न्‌पृ॒त्सुसाह॒न्त्(स्वाहा᳚) || 2 ||

बृह॒स्पतिः॒सम॑जय॒द्वसू᳚निम॒होव्र॒जान्‌गोम॑तोदे॒वए॒षः |{बार्हस्पत्यो भरद्वाजः | बृहस्पतिः | त्रिष्टुप्}

अ॒पःसिषा᳚स॒न्‌त्स्व१॑(अ॒)रप्र॑तीतो॒बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः(स्वाहा᳚) || 3 ||

[13] सोमारुद्रेति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः सोमारुद्रौत्रिष्टुप् |{अष्टक:5, अध्याय:1}{मंडल:6, सूक्त:74}{अनुवाक:6, सूक्त:13}
सोमा᳚रुद्राधा॒रये᳚थामसु॒र्य१॑(अं॒)प्रवा᳚मि॒ष्टयोऽर॑मश्नुवन्तु |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्}

दमे᳚दमेस॒प्तरत्ना॒दधा᳚ना॒शंनो᳚भूतंद्वि॒पदे॒शंचतु॑ष्पदे॒(स्वाहा᳚) || 1 || वर्ग:18

सोमा᳚रुद्रा॒विवृ॑हतं॒विषू᳚ची॒ममी᳚वा॒यानो॒गय॑मावि॒वेश॑ |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्}

आ॒रेबा᳚धेथां॒निरृ॑तिंपरा॒चैर॒स्मेभ॒द्रासौ᳚श्रव॒सानि॑सन्तु॒(स्वाहा᳚) || 2 ||

सोमा᳚रुद्रायु॒वमे॒तान्य॒स्मेविश्वा᳚त॒नूषु॑भेष॒जानि॑धत्तम् |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्}

अव॑स्यतंमु॒ञ्चतं॒यन्नो॒,अस्ति॑त॒नूषु॑ब॒द्धंकृ॒तमेनो᳚,अ॒स्मत्(स्वाहा᳚) || 3 ||

ति॒ग्मायु॑धौति॒ग्महे᳚तीसु॒शेवौ॒सोमा᳚रुद्रावि॒हसुमृ॑ळतंनः |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्}

प्रनो᳚मुञ्चतं॒वरु॑णस्य॒पाशा᳚द्गोपा॒यतं᳚नःसुमन॒स्यमा᳚ना॒(स्वाहा᳚) || 4 ||

[14] जीमूतस्येवेत्येकोनविंशत्यृचस्य सूक्तस्य भारद्वाजः पायुः आद्यानांनवानांक्रमेण वर्मधनुर्ज्या धनुष्कोटीषुधिः सारथी रश्मयोऽश्वारथोरथगोपाः दशम्याब्राह्मणपितृसोमपृथिवीपूषाणः एकादश्यादिद्वयोरिषवः त्रयोदश्याः प्रतोदः चतुर्दश्याहस्तत्राणं पंचदशीषोडश्योरिषवः सप्तदश्यायुद्धभूमिकवच ब्रह्मणस्पत्यदित्यः अष्टादश्यावर्मसोमवरुणाः अंत्यायादेवब्रह्माणित्रिष्टुप् | षष्ठीदशम्यौजगत्यौ द्वादशीत्रयोदशीपंचदशीषोळश्यंत्यानुष्टुभः सप्तदशीपंक्तिः |(त्रयोदश्याः प्रतोदइत्यत्राश्वोदेवतेतिकेचित् | चतुर्दश्याहस्तघ्नमित्यत्रहस्तत्राणं चतुर्दश्यामितिशौनकोक्तेर्हस्तत्राणमेवयुक्तं | पराः पंक्त्यादयोलिंगोक्तदेवता इत्येवमनुक्रमण्यांसत्यामंत्ययोर्द्वयोर्विश्वेदेवा इति केचिन्मन्यंतेबहुदैवतत्वात् | पंचदश्यादिद्वयोर्विषाक्तमुखबाण इतिशौनकः)|{अष्टक:5, अध्याय:1}{मंडल:6, सूक्त:75}{अनुवाक:6, सूक्त:14}
जी॒मूत॑स्येवभवति॒प्रती᳚कं॒यद्व॒र्मीयाति॑स॒मदा᳚मु॒पस्थे᳚ |{भारद्वाजः पायुः | वर्म | त्रिष्टुप्}

अना᳚विद्धयात॒न्वा᳚जय॒त्वंसत्वा॒वर्म॑णोमहि॒मापि॑पर्तु॒(स्वाहा᳚) || 1 || वर्ग:19

धन्व॑ना॒गाधन्व॑ना॒जिंज॑येम॒धन्व॑नाती॒व्राःस॒मदो᳚जयेम |{भारद्वाजः पायुः | धनुः | त्रिष्टुप्}

धनुः॒शत्रो᳚रपका॒मंकृ॑णोति॒धन्व॑ना॒सर्वाः᳚प्र॒दिशो᳚जयेम॒(स्वाहा᳚) || 2 ||

व॒क्ष्यन्ती॒वेदाग॑नीगन्ति॒कर्णं᳚प्रि॒यंसखा᳚यंपरिषस्वजा॒ना |{भारद्वाजः पायुः | ज्या | त्रिष्टुप्}

योषे᳚वशिङ्क्ते॒वित॒ताधि॒धन्व॒ञ्ज्या,इ॒यंसम॑नेपा॒रय᳚न्ती॒(स्वाहा᳚) || 3 ||

ते,आ॒चर᳚न्ती॒सम॑नेव॒योषा᳚मा॒तेव॑पु॒त्रंबि॑भृतामु॒पस्थे᳚ |{भारद्वाजः पायुः | धनुष्कोटिः | त्रिष्टुप्}

अप॒शत्रू᳚न्‌विध्यतांसंविदा॒ने,आर्त्नी᳚,इ॒मेवि॑ष्फु॒रन्ती᳚,अ॒मित्रा॒न्त्(स्वाहा᳚) || 4 ||

ब॒ह्वी॒नांपि॒ताब॒हुर॑स्यपु॒त्रश्चि॒श्चाकृ॑णोति॒सम॑नाव॒गत्य॑ |{भारद्वाजः पायुः | इषुधिः | त्रिष्टुप्}

इ॒षु॒धिःसङ्काः॒पृत॑नाश्च॒सर्वाः᳚पृ॒ष्ठेनिन॑द्धोजयति॒प्रसू᳚तः॒(स्वाहा᳚) || 5 ||

रथे॒तिष्ठ᳚न्नयतिवा॒जिनः॑पु॒रोयत्र॑यत्रका॒मय॑तेसुषार॒थिः |{भारद्वाजः पायुः | सारथिः, रश्मयः | जगती}

अ॒भीशू᳚नांमहि॒मानं᳚पनायत॒मनः॑प॒श्चादनु॑यच्छन्तिर॒श्मयः॒(स्वाहा᳚) || 6 || वर्ग:20

ती॒व्रान्‌घोषा᳚न्‌कृण्वते॒वृष॑पाण॒योऽश्वा॒रथे᳚भिःस॒हवा॒जय᳚न्तः |{भारद्वाजः पायुः | अश्वाः | त्रिष्टुप्}

अ॒व॒क्राम᳚न्तः॒प्रप॑दैर॒मित्रा᳚न्‌क्षि॒णन्ति॒शत्रूँ॒रन॑पव्ययन्तः॒(स्वाहा᳚) || 7 ||

र॒थ॒वाह॑नंह॒विर॑स्य॒नाम॒यत्रायु॑धं॒निहि॑तमस्य॒वर्म॑ |{भारद्वाजः पायुः | रथः | त्रिष्टुप्}

तत्रा॒रथ॒मुप॑श॒ग्मंस॑देमवि॒श्वाहा᳚व॒यंसु॑मन॒स्यमा᳚नाः॒(स्वाहा᳚) || 8 ||

स्वा॒दु॒षं॒सदः॑पि॒तरो᳚वयो॒धाःकृ॑च्छ्रे॒श्रितः॒शक्ती᳚वन्तोगभी॒राः |{भारद्वाजः पायुः | रथगोपाः | त्रिष्टुप्}

चि॒त्रसे᳚ना॒,इषु॑बला॒,अमृ॑ध्राःस॒तोवी᳚रा,उ॒रवो᳚व्रातसा॒हाः(स्वाहा᳚) || 9 ||

ब्राह्म॑णासः॒पित॑रः॒सोम्या᳚सःशि॒वेनो॒द्यावा᳚पृथि॒वी,अ॑ने॒हसा᳚ |{भारद्वाजः पायुः | ब्राह्मणपितृसोमपृथिवीपूषाणः | जगती}

पू॒षानः॑पातुदुरि॒तादृ॑तावृधो॒रक्षा॒माकि᳚र्नो,अ॒घशं᳚सईशत॒(स्वाहा᳚) || 10 ||

सु॒प॒र्णंव॑स्तेमृ॒गो,अ॑स्या॒दन्तो॒गोभिः॒संन॑द्धापतति॒प्रसू᳚ता |{भारद्वाजः पायुः | इषवः | त्रिष्टुप्}

यत्रा॒नरः॒संच॒विच॒द्रव᳚न्ति॒तत्रा॒स्मभ्य॒मिष॑वः॒शर्म॑यंस॒‌न्(स्वाहा᳚) || 11 || वर्ग:21

ऋजी᳚ते॒परि॑वृङ्धि॒नोऽश्मा᳚भवतुनस्त॒नूः |{भारद्वाजः पायुः | इषवः | अनुष्टुप्}

सोमो॒,अधि॑ब्रवीतु॒नोऽदि॑तिः॒शर्म॑यच्छतु॒(स्वाहा᳚) || 12 ||

आज᳚ङ्घन्ति॒सान्वे᳚षांज॒घनाँ॒,उप॑जिघ्नते |{भारद्वाजः पायुः | प्रतोदः | अनुष्टुप्}

अश्वा᳚जनि॒प्रचे᳚त॒सोऽश्वा᳚न्‌त्स॒मत्सु॑चोदय॒(स्वाहा᳚) || 13 ||

अहि॑रिवभो॒गैःपर्ये᳚तिबा॒हुंज्याया᳚हे॒तिंप॑रि॒बाध॑मानः |{भारद्वाजः पायुः | हस्तत्राणः | त्रिष्टुप्}

ह॒स्त॒घ्नोविश्वा᳚व॒युना᳚निवि॒द्वान्पुमा॒न्‌पुमां᳚सं॒परि॑पातुवि॒श्वतः॒(स्वाहा᳚) || 14 ||

आला᳚क्ता॒यारुरु॑शी॒र्ष्ण्यथो॒यस्या॒,अयो॒मुख᳚म् |{भारद्वाजः पायुः | इषवः | अनुष्टुप्}

इ॒दंप॒र्जन्य॑रेतस॒इष्वै᳚दे॒व्यैबृ॒हन्नमः॒(स्वाहा᳚) || 15 ||

अव॑सृष्टा॒परा᳚पत॒शर᳚व्ये॒ब्रह्म॑संशिते |{भारद्वाजः पायुः | इषवः | अनुष्टुप्}

गच्छा॒मित्रा॒न्‌प्रप॑द्यस्व॒मामीषां॒कंच॒नोच्छि॑षः॒(स्वाहा᳚) || 16 || वर्ग:22

यत्र॑बा॒णाःस॒म्पत᳚न्तिकुमा॒रावि॑शि॒खा,इ॑व |{भारद्वाजः पायुः | युद्धभूमिकवच ब्रह्मणस्पत्यदित्यः | पङ्क्तिः}

तत्रा᳚नो॒ब्रह्म॑ण॒स्पति॒रदि॑तिः॒शर्म॑यच्छतुवि॒श्वाहा॒शर्म॑यच्छतु॒(स्वाहा᳚) || 17 ||

मर्मा᳚णिते॒वर्म॑णाछादयामि॒सोम॑स्त्वा॒राजा॒मृते॒नानु॑वस्ताम् |{भारद्वाजः पायुः | वर्मसोमवरुणाः | त्रिष्टुप्}

उ॒रोर्वरी᳚यो॒वरु॑णस्तेकृणोतु॒जय᳚न्तं॒त्वानु॑दे॒वाम॑दन्तु॒(स्वाहा᳚) || 18 ||

योनः॒स्वो,अर॑णो॒यश्च॒निष्ट्यो॒जिघां᳚सति |{भारद्वाजः पायुः | एवब्रह्माणि | अनुष्टुप्}

दे॒वास्तंसर्वे᳚धूर्वन्तु॒ब्रह्म॒वर्म॒ममान्त॑र॒‌म्(स्वाहा᳚) || 19 ||

[15] अग्निंनरइति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निर्विराट् अंत्याःसप्तत्रिष्टुभः |{अष्टक:5, अध्याय:1}{मंडल:7, सूक्त:1}{अनुवाक:1, सूक्त:1}
अ॒ग्निंनरो॒दीधि॑तिभिर॒रण्यो॒र्हस्त॑च्युतीजनयन्तप्रश॒स्तम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

दू॒रे॒दृशं᳚गृ॒हप॑तिमथ॒र्युम्(स्वाहा᳚) || 1 || वर्ग:23

तम॒ग्निमस्ते॒वस॑वो॒न्यृ᳚ण्वन्‌त्सुप्रति॒चक्ष॒मव॑से॒कुत॑श्चित् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

द॒क्षाय्यो॒योदम॒आस॒नित्यः॒(स्वाहा᳚) || 2 ||

प्रेद्धो᳚,अग्नेदीदिहिपु॒रोनोऽज॑स्रयासू॒र्म्या᳚यविष्ठ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

त्वांशश्व᳚न्त॒उप॑यन्ति॒वाजाः᳚(स्वाहा᳚) || 3 ||

प्रते,अ॒ग्नयो॒ऽग्निभ्यो॒वरं॒निःसु॒वीरा᳚सःशोशुचन्तद्यु॒मन्तः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

यत्रा॒नरः॑स॒मास॑तेसुजा॒ताः(स्वाहा᳚) || 4 ||

दानो᳚,अग्नेधि॒यार॒यिंसु॒वीरं᳚स्वप॒त्यंस॑हस्यप्रश॒स्तम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

नयंयावा॒तर॑तियातु॒मावा॒न्त्(स्वाहा᳚) || 5 ||

उप॒यमेति॑युव॒तिःसु॒दक्षं᳚दो॒षावस्तो᳚र्ह॒विष्म॑तीघृ॒ताची᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

उप॒स्वैन॑म॒रम॑तिर्वसू॒युः(स्वाहा᳚) || 6 || वर्ग:24

विश्वा᳚,अ॒ग्नेऽप॑द॒हारा᳚ती॒र्येभि॒स्तपो᳚भि॒रद॑हो॒जरू᳚थम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

प्रनि॑स्व॒रंचा᳚तय॒स्वामी᳚वा॒‌म्(स्वाहा᳚) || 7 ||

आयस्ते᳚,अग्नइध॒ते,अनी᳚कं॒वसि॑ष्ठ॒शुक्र॒दीदि॑वः॒पाव॑क |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

उ॒तोन॑ए॒भिःस्त॒वथै᳚रि॒हस्याः᳚(स्वाहा᳚) || 8 ||

वियेते᳚,अग्नेभेजि॒रे,अनी᳚कं॒मर्ता॒नरः॒पित्र्या᳚सःपुरु॒त्रा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

उ॒तोन॑ए॒भिःसु॒मना᳚,इ॒हस्याः᳚(स्वाहा᳚) || 9 ||

इ॒मेनरो᳚वृत्र॒हत्ये᳚षु॒शूरा॒विश्वा॒,अदे᳚वीर॒भिस᳚न्तुमा॒याः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

येमे॒धियं᳚प॒नय᳚न्तप्रश॒स्ताम्(स्वाहा᳚) || 10 ||

माशूने᳚,अग्ने॒निष॑दामनृ॒णांमाशेष॑सो॒ऽवीर॑ता॒परि॑त्वा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

प्र॒जाव॑तीषु॒दुर्या᳚सुदुर्य॒(स्वाहा᳚) || 11 || वर्ग:25

यम॒श्वीनित्य॑मुप॒याति॑य॒ज्ञंप्र॒जाव᳚न्तंस्वप॒त्यंक्षयं᳚नः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

स्वज᳚न्मना॒शेष॑सावावृधा॒नम्(स्वाहा᳚) || 12 ||

पा॒हिनो᳚,अग्नेर॒क्षसो॒,अजु॑ष्टात्पा॒हिधू॒र्तेरर॑रुषो,अघा॒योः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

त्वायु॒जापृ॑तना॒यूँर॒भिष्या॒‌म्(स्वाहा᳚) || 13 ||

सेद॒ग्निर॒ग्नीँरत्य॑स्त्व॒न्यान्यत्र॑वा॒जीतन॑योवी॒ळुपा᳚णिः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

स॒हस्र॑पाथा,अ॒क्षरा᳚स॒मेति॒(स्वाहा᳚) || 14 ||

सेद॒ग्निर्योव॑नुष्य॒तोनि॒पाति॑समे॒द्धार॒मंह॑सउरु॒ष्यात् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

सु॒जा॒तासः॒परि॑चरन्तिवी॒राः(स्वाहा᳚) || 15 ||

अ॒यंसो,अ॒ग्निराहु॑तःपुरु॒त्रायमीशा᳚नः॒समिदि॒न्धेह॒विष्मा॑न् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

परि॒यमेत्य॑ध्व॒रेषु॒होता॒(स्वाहा᳚) || 16 || वर्ग:26

त्वे,अ॑ग्नआ॒हव॑नानि॒भूरी᳚शा॒नास॒आजु॑हुयाम॒नित्या᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

उ॒भाकृ॒ण्वन्तो᳚वह॒तूमि॒येधे॒(स्वाहा᳚) || 17 ||

इ॒मो,अ॑ग्नेवी॒तत॑मानिह॒व्याज॑स्रोवक्षिदे॒वता᳚ति॒मच्छ॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्}

प्रति॑नईंसुर॒भीणि᳚व्यन्तु॒(स्वाहा᳚) || 18 ||

मानो᳚,अग्ने॒ऽवीर॑ते॒परा᳚दादु॒र्वास॒सेऽम॑तये॒मानो᳚,अ॒स्यै |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

मानः॑,क्षु॒धेमार॒क्षस॑ऋतावो॒मानो॒दमे॒मावन॒आजु॑हूर्थाः॒(स्वाहा᳚) || 19 ||

नूमे॒ब्रह्मा᳚ण्यग्न॒उच्छ॑शाधि॒त्वंदे᳚वम॒घव॑द्भ्यःसुषूदः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

रा॒तौस्या᳚मो॒भया᳚स॒आते᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 20 ||

त्वम॑ग्नेसु॒हवो᳚र॒ण्वसं᳚दृक्सुदी॒तीसू᳚नोसहसोदिदीहि |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

मात्वेसचा॒तन॑ये॒नित्य॒आध॒ङ्मावी॒रो,अ॒स्मन्नर्यो॒विदा᳚सी॒‌त्(स्वाहा᳚) || 21 || वर्ग:27

मानो᳚,अग्नेदुर्भृ॒तये॒सचै॒षुदे॒वेद्धे᳚ष्व॒ग्निषु॒प्रवो᳚चः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

माते᳚,अ॒स्मान्दु᳚र्म॒तयो᳚भृ॒माच्चि॑द्दे॒वस्य॑सूनोसहसोनशन्त॒(स्वाहा᳚) || 22 ||

समर्तो᳚,अग्नेस्वनीकरे॒वानम॑र्त्ये॒यआ᳚जु॒होति॑ह॒व्यम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

सदे॒वता᳚वसु॒वनिं᳚दधाति॒यंसू॒रिर॒र्थीपृ॒च्छमा᳚न॒एति॒(स्वाहा᳚) || 23 ||

म॒होनो᳚,अग्नेसुवि॒तस्य॑वि॒द्वान्‌र॒यिंसू॒रिभ्य॒आव॑हाबृ॒हन्त᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

येन॑व॒यंस॑हसाव॒न्मदे॒मावि॑क्षितास॒आयु॑षासु॒वीराः᳚(स्वाहा᳚) || 24 ||

नूमे॒ब्रह्मा᳚ण्यग्न॒उच्छ॑शाधि॒त्वंदे᳚वम॒घव॑द्भ्यःसुषूदः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

रा॒तौस्या᳚मो॒भया᳚स॒आते᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 25 ||

[16] जुषस्वेत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः इध्मोनराशंसइळो बर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौ सरस्वतीळाभारत्य स्त्वष्टावनस्पतिः स्वाहाकृतयस्त्रिष्टुप् |{अष्टक:5, अध्याय:2}{मंडल:7, सूक्त:2}{अनुवाक:1, सूक्त:2}
जु॒षस्व॑नःस॒मिध॑मग्ने,अ॒द्यशोचा᳚बृ॒हद्य॑ज॒तंधू॒ममृ॒ण्वन् |{मैत्रावरुणिर्वसिष्ठः | इध्मः | त्रिष्टुप्}

उप॑स्पृशदि॒व्यंसानु॒स्तूपैः॒संर॒श्मिभि॑स्ततनः॒सूर्य॑स्य॒(स्वाहा᳚) || 1 || वर्ग:1

नरा॒शंस॑स्यमहि॒मान॑मेषा॒मुप॑स्तोषामयज॒तस्य॑य॒ज्ञैः |{मैत्रावरुणिर्वसिष्ठः | नराशंसः | त्रिष्टुप्}

येसु॒क्रत॑वः॒शुच॑योधियं॒धाःस्वद᳚न्तिदे॒वा,उ॒भया᳚निह॒व्या(स्वाहा᳚) || 2 ||

ई॒ळेन्यं᳚वो॒,असु॑रंसु॒दक्ष॑म॒न्तर्दू॒तंरोद॑सीसत्य॒वाच᳚म् |{मैत्रावरुणिर्वसिष्ठः | इळः | त्रिष्टुप्}

म॒नु॒ष्वद॒ग्निंमनु॑ना॒समि॑द्धं॒सम॑ध्व॒राय॒सद॒मिन्म॑हेम॒(स्वाहा᳚) || 3 ||

स॒प॒र्यवो॒भर॑माणा,अभि॒ज्ञुप्रवृ᳚ञ्जते॒नम॑साब॒र्हिर॒ग्नौ |{मैत्रावरुणिर्वसिष्ठः | बर्हिः | त्रिष्टुप्}

आ॒जुह्वा᳚नाघृ॒तपृ॑ष्ठं॒पृष॑द्व॒दध्व᳚र्यवोह॒विषा᳚मर्जयध्व॒‌म्(स्वाहा᳚) || 4 ||

स्वा॒ध्यो॒३॑(ओ॒)विदुरो᳚देव॒यन्तोऽशि॑श्रयूरथ॒युर्दे॒वता᳚ता |{मैत्रावरुणिर्वसिष्ठः | देवीर्द्वारः | त्रिष्टुप्}

पू॒र्वीशिशुं॒नमा॒तरा᳚रिहा॒णेसम॒ग्रुवो॒नसम॑नेष्वञ्ज॒‌न्(स्वाहा᳚) || 5 ||

उ॒तयोष॑णेदि॒व्येम॒हीन॑उ॒षासा॒नक्ता᳚सु॒दुघे᳚वधे॒नुः |{मैत्रावरुणिर्वसिष्ठः | उषासानक्ता | त्रिष्टुप्}

ब॒र्हि॒षदा᳚पुरुहू॒तेम॒घोनी॒,आय॒ज्ञिये᳚सुवि॒ताय॑श्रयेता॒‌म्(स्वाहा᳚) || 6 || वर्ग:2

विप्रा᳚य॒ज्ञेषु॒मानु॑षेषुका॒रूमन्ये᳚वांजा॒तवे᳚दसा॒यज॑ध्यै |{मैत्रावरुणिर्वसिष्ठः | दैव्यौहोतारौ | त्रिष्टुप्}

ऊ॒र्ध्वंनो᳚,अध्व॒रंकृ॑तं॒हवे᳚षु॒तादे॒वेषु॑वनथो॒वार्या᳚णि॒(स्वाहा᳚) || 7 ||

आभार॑ती॒भार॑तीभिःस॒जोषा॒,इळा᳚दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | सरस्वतीळाभारत्यः | त्रिष्टुप्}

सर॑स्वतीसारस्व॒तेभि॑र॒र्वाक्ति॒स्रोदे॒वीर्ब॒र्हिरेदंस॑दन्तु॒(स्वाहा᳚) || 8 ||

तन्न॑स्तु॒रीप॒मध॑पोषयि॒त्नुदेव॑त्वष्ट॒र्विर॑रा॒णःस्य॑स्व |{मैत्रावरुणिर्वसिष्ठः | त्वष्टा | त्रिष्टुप्}

यतो᳚वी॒रःक᳚र्म॒ण्यः॑सु॒दक्षो᳚यु॒क्तग्रा᳚वा॒जाय॑तेदे॒वका᳚मः॒(स्वाहा᳚) || 9 ||

वन॑स्प॒तेऽव॑सृ॒जोप॑दे॒वान॒ग्निर्ह॒विःश॑मि॒तासू᳚दयाति |{मैत्रावरुणिर्वसिष्ठः | वनस्पतिः | त्रिष्टुप्}

सेदु॒होता᳚स॒त्यत॑रोयजाति॒यथा᳚दे॒वानां॒जनि॑मानि॒वेद॒(स्वाहा᳚) || 10 ||

आया᳚ह्यग्नेसमिधा॒नो,अ॒र्वाङिन्द्रे᳚णदे॒वैःस॒रथं᳚तु॒रेभिः॑ |{मैत्रावरुणिर्वसिष्ठः | स्वाहाकृतयः | त्रिष्टुप्}

ब॒र्हिर्न॑आस्ता॒मदि॑तिःसुपु॒त्रास्वाहा᳚दे॒वा,अ॒मृता᳚मादयन्ता॒‌म्(स्वाहा᳚) || 11 ||

[17] अग्निंवइति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{अष्टक:5, अध्याय:2}{मंडल:7, सूक्त:3}{अनुवाक:1, सूक्त:3}
अ॒ग्निंवो᳚दे॒वम॒ग्निभिः॑स॒जोषा॒यजि॑ष्ठंदू॒तम॑ध्व॒रेकृ॑णुध्वम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

योमर्त्ये᳚षु॒निध्रु॑विरृ॒तावा॒तपु᳚र्मूर्धाघृ॒तान्नः॑पाव॒कः(स्वाहा᳚) || 1 || वर्ग:3

प्रोथ॒दश्वो॒नयव॑सेऽवि॒ष्यन्य॒दाम॒हःसं॒वर॑णा॒द्‌व्यस्था᳚त् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

आद॑स्य॒वातो॒,अनु॑वातिशो॒चिरध॑स्मते॒व्रज॑नंकृ॒ष्णम॑स्ति॒(स्वाहा᳚) || 2 ||

उद्यस्य॑ते॒नव॑जातस्य॒वृष्णोऽग्ने॒चर᳚न्त्य॒जरा᳚,इधा॒नाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

अच्छा॒द्याम॑रु॒षोधू॒मए᳚ति॒संदू॒तो,अ॑ग्न॒ईय॑से॒हिदे॒वान्(स्वाहा᳚) || 3 ||

वियस्य॑तेपृथि॒व्यांपाजो॒,अश्रे᳚त्तृ॒षुयदन्ना᳚स॒मवृ॑क्त॒जम्भैः᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

सेने᳚वसृ॒ष्टाप्रसि॑तिष्टएति॒यवं॒नद॑स्मजु॒ह्वा᳚विवेक्षि॒(स्वाहा᳚) || 4 ||

तमिद्दो॒षातमु॒षसि॒यवि॑ष्ठम॒ग्निमत्यं॒नम॑र्जयन्त॒नरः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

नि॒शिशा᳚ना॒,अति॑थिमस्य॒योनौ᳚दी॒दाय॑शो॒चिराहु॑तस्य॒वृष्णः॒(स्वाहा᳚) || 5 ||

सु॒सं॒दृक्ते᳚स्वनीक॒प्रती᳚कं॒वियद्रु॒क्मोनरोच॑सउपा॒के |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

दि॒वोनते᳚तन्य॒तुरे᳚ति॒शुष्म॑श्चि॒त्रोनसूरः॒प्रति॑चक्षिभा॒नुम्(स्वाहा᳚) || 6 || वर्ग:4

यथा᳚वः॒स्वाहा॒ग्नये॒दाशे᳚म॒परीळा᳚भिर्घृ॒तव॑द्भिश्चह॒व्यैः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

तेभि᳚र्नो,अग्ने॒,अमि॑तै॒र्महो᳚भिःश॒तंपू॒र्भिराय॑सीभि॒र्निपा᳚हि॒(स्वाहा᳚) || 7 ||

यावा᳚ते॒सन्ति॑दा॒शुषे॒,अधृ॑ष्टा॒गिरो᳚वा॒याभि᳚र्नृ॒वती᳚रुरु॒ष्याः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

ताभि᳚र्नःसूनोसहसो॒निपा᳚हि॒स्मत्सू॒रीञ्ज॑रि॒तॄञ्जा᳚तवेदः॒(स्वाहा᳚) || 8 ||

निर्यत्पू॒तेव॒स्वधि॑तिः॒शुचि॒र्गात्स्वया᳚कृ॒पात॒न्वा॒३॑(आ॒)रोच॑मानः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

आयोमा॒त्रोरु॒शेन्यो॒जनि॑ष्टदेव॒यज्या᳚यसु॒क्रतुः॑पाव॒कः(स्वाहा᳚) || 9 ||

ए॒तानो᳚,अग्ने॒सौभ॑गादिदी॒ह्यपि॒क्रतुं᳚सु॒चेत॑संवतेम |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

विश्वा᳚स्तो॒तृभ्यो᳚गृण॒तेच॑सन्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 10 ||

[18] प्रवः शुक्रायेति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{अष्टक:5, अध्याय:2}{मंडल:7, सूक्त:4}{अनुवाक:1, सूक्त:4}
प्रवः॑शु॒क्राय॑भा॒नवे᳚भरध्वंह॒व्यंम॒तिंचा॒ग्नये॒सुपू᳚तम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

योदैव्या᳚नि॒मानु॑षाज॒नूंष्य॒न्तर्विश्वा᳚निवि॒द्मना॒जिगा᳚ति॒(स्वाहा᳚) || 1 || वर्ग:5

सगृत्सो᳚,अ॒ग्निस्तरु॑णश्चिदस्तु॒यतो॒यवि॑ष्ठो॒,अज॑निष्टमा॒तुः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

संयोवना᳚यु॒वते॒शुचि॑द॒न्‌भूरि॑चि॒दन्ना॒समिद॑त्तिस॒द्यः(स्वाहा᳚) || 2 ||

अ॒स्यदे॒वस्य॑सं॒सद्यनी᳚के॒यंमर्ता᳚सःश्ये॒तंज॑गृ॒भ्रे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

नियोगृभं॒पौरु॑षेयीमु॒वोच॑दु॒रोक॑म॒ग्निरा॒यवे᳚शुशोच॒(स्वाहा᳚) || 3 ||

अ॒यंक॒विरक॑विषु॒प्रचे᳚ता॒मर्ते᳚ष्व॒ग्निर॒मृतो॒निधा᳚यि |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

समानो॒,अत्र॑जुहुरःसहस्वः॒सदा॒त्वेसु॒मन॑सःस्याम॒(स्वाहा᳚) || 4 ||

आयोयोनिं᳚दे॒वकृ॑तंस॒साद॒क्रत्वा॒ह्य१॑(अ॒)ग्निर॒मृताँ॒,अता᳚रीत् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

तमोष॑धीश्चव॒निन॑श्च॒गर्भं॒भूमि॑श्चवि॒श्वधा᳚यसंबिभर्ति॒(स्वाहा᳚) || 5 ||

ईशे॒ह्य१॑(अ॒)ग्निर॒मृत॑स्य॒भूरे॒रीशे᳚रा॒यःसु॒वीर्य॑स्य॒दातोः᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

मात्वा᳚व॒यंस॑हसावन्न॒वीरा॒माप्स॑वः॒परि॑षदाम॒मादु॑वः॒(स्वाहा᳚) || 6 || वर्ग:6

प॒रि॒षद्यं॒ह्यर॑णस्य॒रेक्णो॒नित्य॑स्यरा॒यःपत॑यःस्याम |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

नशेषो᳚,अग्ने,अ॒न्यजा᳚तम॒स्त्यचे᳚तानस्य॒माप॒थोविदु॑क्षः॒(स्वाहा᳚) || 7 ||

न॒हिग्रभा॒यार॑णःसु॒शेवो॒ऽन्योद᳚र्यो॒मन॑सा॒मन्त॒वा,उ॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

अधा᳚चि॒दोकः॒पुन॒रित्सए॒त्यानो᳚वा॒ज्य॑भी॒षाळे᳚तु॒नव्यः॒(स्वाहा᳚) || 8 ||

त्वम॑ग्नेवनुष्य॒तोनिपा᳚हि॒त्वमु॑नःसहसावन्नव॒द्यात् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

संत्वा᳚ध्वस्म॒न्वद॒भ्ये᳚तु॒पाथः॒संर॒यिःस्पृ॑ह॒याय्यः॑सह॒स्री(स्वाहा᳚) || 9 ||

ए॒तानो᳚,अग्ने॒सौभ॑गादिदी॒ह्यपि॒क्रतुं᳚सु॒चेत॑संवतेम |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

विश्वा᳚स्तो॒तृभ्यो᳚गृण॒तेच॑सन्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 10 ||

[19] प्राग्नयइति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{अष्टक:5, अध्याय:2}{मंडल:7, सूक्त:5}{अनुवाक:1, सूक्त:5}
प्राग्नये᳚त॒वसे᳚भरध्वं॒गिरं᳚दि॒वो,अ॑र॒तये᳚पृथि॒व्याः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

योविश्वे᳚षाम॒मृता᳚नामु॒पस्थे᳚वैश्वान॒रोवा᳚वृ॒धेजा᳚गृ॒वद्भिः॒(स्वाहा᳚) || 1 || वर्ग:7

पृ॒ष्टोदि॒विधाय्य॒ग्निःपृ॑थि॒व्यांने॒तासिन्धू᳚नांवृष॒भःस्तिया᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

समानु॑षीर॒भिविशो॒विभा᳚तिवैश्वान॒रोवा᳚वृधा॒नोवरे᳚ण॒(स्वाहा᳚) || 2 ||

त्वद्भि॒याविश॑आय॒न्नसि॑क्नीरसम॒नाजह॑ती॒र्भोज॑नानि |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

वैश्वा᳚नरपू॒रवे॒शोशु॑चानः॒पुरो॒यद॑ग्नेद॒रय॒न्नदी᳚देः॒(स्वाहा᳚) || 3 ||

तव॑त्रि॒धातु॑पृथि॒वी,उ॒तद्यौर्वैश्वा᳚नरव्र॒तम॑ग्नेसचन्त |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

त्वंभा॒सारोद॑सी॒,आत॑त॒न्थाज॑स्रेणशो॒चिषा॒शोशु॑चानः॒(स्वाहा᳚) || 4 ||

त्वाम॑ग्नेह॒रितो᳚वावशा॒नागिरः॑सचन्ते॒धुन॑योघृ॒ताचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

पतिं᳚कृष्टी॒नांर॒थ्यं᳚रयी॒णांवै᳚श्वान॒रमु॒षसां᳚के॒तुमह्ना॒‌म्(स्वाहा᳚) || 5 ||

त्वे,अ॑सु॒र्य१॑(अं॒)वस॑वो॒न्यृ᳚ण्व॒न्‌क्रतुं॒हिते᳚मित्रमहोजु॒षन्त॑ |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

त्वंदस्यूँ॒रोक॑सो,अग्नआजउ॒रुज्योति॑र्ज॒नय॒न्नार्या᳚य॒(स्वाहा᳚) || 6 || वर्ग:8

सजाय॑मानःपर॒मेव्यो᳚मन्वा॒युर्नपाथः॒परि॑पासिस॒द्यः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

त्वंभुव॑नाज॒नय᳚न्न॒भिक्र॒न्नप॑त्यायजातवेदोदश॒स्यन्(स्वाहा᳚) || 7 ||

ताम॑ग्ने,अ॒स्मे,इष॒मेर॑यस्व॒वैश्वा᳚नरद्यु॒मतीं᳚जातवेदः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

यया॒राधः॒पिन्व॑सिविश्ववारपृ॒थुश्रवो᳚दा॒शुषे॒मर्त्या᳚य॒(स्वाहा᳚) || 8 ||

तंनो᳚,अग्नेम॒घव॑द्भ्यःपुरु॒क्षुंर॒यिंनिवाजं॒श्रुत्यं᳚युवस्व |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

वैश्वा᳚नर॒महि॑नः॒शर्म॑यच्छरु॒द्रेभि॑रग्ने॒वसु॑भिःस॒जोषाः᳚(स्वाहा᳚) || 9 ||

[20] प्रसम्राजइति सप्तर्चस्यसूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{अष्टक:5, अध्याय:2}{मंडल:7, सूक्त:6}{अनुवाक:1, सूक्त:6}
प्रस॒म्राजो॒,असु॑रस्य॒प्रश॑स्तिंपुं॒सःकृ॑ष्टी॒नाम॑नु॒माद्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

इन्द्र॑स्येव॒प्रत॒वस॑स्कृ॒तानि॒वन्दे᳚दा॒रुंवन्द॑मानोविवक्मि॒(स्वाहा᳚) || 1 || वर्ग:9

क॒विंके॒तुंधा॒सिंभा॒नुमद्रे᳚र्हि॒न्वन्ति॒शंरा॒ज्यंरोद॑स्योः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

पु॒रं॒द॒रस्य॑गी॒र्भिरावि॑वासे॒ऽग्नेर्व्र॒तानि॑पू॒र्व्याम॒हानि॒(स्वाहा᳚) || 2 ||

न्य॑क्र॒तून्‌ग्र॒थिनो᳚मृ॒ध्रवा᳚चःप॒णीँर॑श्र॒द्धाँ,अ॑वृ॒धाँ,अ॑य॒ज्ञान् |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

प्रप्र॒तान्दस्यूँ᳚र॒ग्निर्वि॑वाय॒पूर्व॑श्चका॒राप॑राँ॒,अय॑ज्यू॒‌न्(स्वाहा᳚) || 3 ||

यो,अ॑पा॒चीने॒तम॑सि॒मद᳚न्तीः॒प्राची᳚श्च॒कार॒नृत॑मः॒शची᳚भिः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

तमीशा᳚नं॒वस्वो᳚,अ॒ग्निंगृ॑णी॒षेऽना᳚नतंद॒मय᳚न्तंपृत॒न्यून्(स्वाहा᳚) || 4 ||

योदे॒ह्यो॒३॑(ओ॒)अन॑मयद्वध॒स्नैर्यो,अ॒र्यप॑त्नीरु॒षस॑श्च॒कार॑ |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

सनि॒रुध्या॒नहु॑षोय॒ह्वो,अ॒ग्निर्विश॑श्चक्रेबलि॒हृतः॒सहो᳚भिः॒(स्वाहा᳚) || 5 ||

यस्य॒शर्म॒न्नुप॒विश्वे॒जना᳚स॒एवै᳚स्त॒स्थुःसु॑म॒तिंभिक्ष॑माणाः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

वै॒श्वा॒न॒रोवर॒मारोद॑स्यो॒राग्निःस॑सादपि॒त्रोरु॒पस्थ॒‌म्(स्वाहा᳚) || 6 ||

आदे॒वोद॑देबु॒ध्न्या॒३॑(आ॒)वसू᳚निवैश्वान॒रउदि॑ता॒सूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्}

आस॑मु॒द्रादव॑रा॒दापर॑स्मा॒दाग्निर्द॑देदि॒वआपृ॑थि॒व्याः(स्वाहा᳚) || 7 ||

[21] प्रवोदेवमिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{अष्टक:5, अध्याय:2}{मंडल:7, सूक्त:7}{अनुवाक:1, सूक्त:7}
प्रवो᳚दे॒वंचि॑त्सहसा॒नम॒ग्निमश्वं॒नवा॒जिनं᳚हिषे॒नमो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

भवा᳚नोदू॒तो,अ॑ध्व॒रस्य॑वि॒द्वान्‌त्मना᳚दे॒वेषु॑विविदेमि॒तद्रुः॒(स्वाहा᳚) || 1 || वर्ग:10

आया᳚ह्यग्नेप॒थ्या॒३॑(आ॒)अनु॒स्वाम॒न्द्रोदे॒वानां᳚स॒ख्यंजु॑षा॒णः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

आसानु॒शुष्मै᳚र्न॒दय᳚न्‌पृथि॒व्याजम्भे᳚भि॒र्विश्व॑मु॒शध॒ग्वना᳚नि॒(स्वाहा᳚) || 2 ||

प्रा॒चीनो᳚य॒ज्ञःसुधि॑तं॒हिब॒र्हिःप्री᳚णी॒ते,अ॒ग्निरी᳚ळि॒तोनहोता᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

आमा॒तरा᳚वि॒श्ववा᳚रेहुवा॒नोयतो᳚यविष्ठजज्ञि॒षेसु॒शेवः॒(स्वाहा᳚) || 3 ||

स॒द्यो,अ॑ध्व॒रेर॑थि॒रंज॑नन्त॒मानु॑षासो॒विचे᳚तसो॒यए᳚षाम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

वि॒शाम॑धायिवि॒श्पति॑र्दुरो॒णे॒३॑(ए॒)ऽग्निर्म॒न्द्रोमधु॑वचा,ऋ॒तावा॒(स्वाहा᳚) || 4 ||

असा᳚दिवृ॒तोवह्नि॑राजग॒न्वान॒ग्निर्ब्र॒ह्मानृ॒षद॑नेविध॒र्ता |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

द्यौश्च॒यंपृ॑थि॒वीवा᳚वृ॒धाते॒,आयंहोता॒यज॑तिवि॒श्ववा᳚र॒‌म्(स्वाहा᳚) || 5 ||

ए॒तेद्यु॒म्नेभि॒र्विश्व॒माति॑रन्त॒मन्त्रं॒येवारं॒नर्या॒,अत॑क्षन् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

प्रयेविश॑स्ति॒रन्त॒श्रोष॑माणा॒,आयेमे᳚,अ॒स्यदीध॑यन्नृ॒तस्य॒(स्वाहा᳚) || 6 ||

नूत्वाम॑ग्नईमहे॒वसि॑ष्ठा,ईशा॒नंसू᳚नोसहसो॒वसू᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

इषं᳚स्तो॒तृभ्यो᳚म॒घव॑द्भ्यआनड्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 ||

[22] इंधेराजेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{अष्टक:5, अध्याय:2}{मंडल:7, सूक्त:8}{अनुवाक:1, सूक्त:8}
इ॒न्धेराजा॒सम॒र्योनमो᳚भि॒र्यस्य॒प्रती᳚क॒माहु॑तंघृ॒तेन॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

नरो᳚ह॒व्येभि॑रीळतेस॒बाध॒आग्निरग्र॑उ॒षसा᳚मशोचि॒(स्वाहा᳚) || 1 || वर्ग:11

अ॒यमु॒ष्यसुम॑हाँ,अवेदि॒होता᳚म॒न्द्रोमनु॑षोय॒ह्वो,अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

विभा,अ॑कःससृजा॒नःपृ॑थि॒व्यांकृ॒ष्णप॑वि॒रोष॑धीभिर्ववक्षे॒(स्वाहा᳚) || 2 ||

कया᳚नो,अग्ने॒विव॑सःसुवृ॒क्तिंकामु॑स्व॒धामृ॑णवःश॒स्यमा᳚नः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

क॒दाभ॑वेम॒पत॑यःसुदत्ररा॒योव॒न्तारो᳚दु॒ष्टर॑स्यसा॒धोः(स्वाहा᳚) || 3 ||

प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑शृण्वे॒वियत्सूर्यो॒नरोच॑तेबृ॒हद्भाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

अ॒भियःपू॒रुंपृत॑नासुत॒स्थौद्यु॑ता॒नोदैव्यो॒,अति॑थिःशुशोच॒(स्वाहा᳚) || 4 ||

अस॒न्नित्‌त्वे,आ॒हव॑नानि॒भूरि॒भुवो॒विश्वे᳚भिःसु॒मना॒,अनी᳚कैः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

स्तु॒तश्चि॑दग्नेशृण्विषेगृणा॒नःस्व॒यंव॑र्धस्वत॒न्वं᳚सुजात॒(स्वाहा᳚) || 5 ||

इ॒दंवचः॑शत॒साःसंस॑हस्र॒मुद॒ग्नये᳚जनिषीष्टद्वि॒बर्हाः᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

शंयत्‌स्तो॒तृभ्य॑आ॒पये॒भवा᳚तिद्यु॒मद॑मीव॒चात॑नंरक्षो॒हा(स्वाहा᳚) || 6 ||

नूत्वाम॑ग्नईमहे॒वसि॑ष्ठा,ईशा॒नंसू᳚नोसहसो॒वसू᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

इषं᳚स्तो॒तृभ्यो᳚म॒घव॑द्भ्यआनड्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 ||

[23] अबोधिजारइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{अष्टक:5, अध्याय:2}{मंडल:7, सूक्त:9}{अनुवाक:1, सूक्त:9}
अबो᳚धिजा॒रउ॒षसा᳚मु॒पस्था॒द्धोता᳚म॒न्द्रःक॒वित॑मःपाव॒कः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

दधा᳚तिके॒तुमु॒भय॑स्यज॒न्तोर्ह॒व्यादे॒वेषु॒द्रवि॑णंसु॒कृत्सु॒(स्वाहा᳚) || 1 || वर्ग:12

ससु॒क्रतु॒र्योविदुरः॑पणी॒नांपु॑ना॒नो,अ॒र्कंपु॑रु॒भोज॑संनः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

होता᳚म॒न्द्रोवि॒शांदमू᳚नास्ति॒रस्तमो᳚ददृशेरा॒म्याणा॒‌म्(स्वाहा᳚) || 2 ||

अमू᳚रःक॒विरदि॑तिर्वि॒वस्वा᳚न्‌त्सुसं॒सन्मि॒त्रो,अति॑थिःशि॒वोनः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

चि॒त्रभा᳚नुरु॒षसां᳚भा॒त्यग्रे॒ऽपांगर्भः॑प्र॒स्व१॑(अ॒)आवि॑वेश॒(स्वाहा᳚) || 3 ||

ई॒ळेन्यो᳚वो॒मनु॑षोयु॒गेषु॑समन॒गा,अ॑शुचज्जा॒तवे᳚दाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

सु॒सं॒दृशा᳚भा॒नुना॒योवि॒भाति॒प्रति॒गावः॑समिधा॒नंबु॑धन्त॒(स्वाहा᳚) || 4 ||

अग्ने᳚या॒हिदू॒त्य१॑(अं॒)मारि॑षण्योदे॒वाँ,अच्छा᳚ब्रह्म॒कृता᳚ग॒णेन॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

सर॑स्वतींम॒रुतो᳚,अ॒श्विना॒पोयक्षि॑दे॒वान्‌र॑त्न॒धेया᳚य॒विश्वा॒न्त्(स्वाहा᳚) || 5 ||

त्वाम॑ग्नेसमिधा॒नोवसि॑ष्ठो॒जरू᳚थंह॒न्यक्षि॑रा॒येपुरं᳚धिम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

पु॒रु॒णी॒थाजा᳚तवेदोजरस्वयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 ||

[24] उषोनजारइतिपंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{अष्टक:5, अध्याय:2}{मंडल:7, सूक्त:10}{अनुवाक:1, सूक्त:10}
उ॒षोनजा॒रःपृ॒थुपाजो᳚,अश्रे॒द्दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

वृषा॒हरिः॒शुचि॒राभा᳚तिभा॒साधियो᳚हिन्वा॒नउ॑श॒तीर॑जीगः॒(स्वाहा᳚) || 1 || वर्ग:13

स्व१॑(अ॒)र्णवस्तो᳚रु॒षसा᳚मरोचिय॒ज्ञंत᳚न्वा॒ना,उ॒शिजो॒नमन्म॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्जन्मा᳚निदे॒वआविवि॒द्वान्द्र॒वद्दू॒तोदे᳚व॒यावा॒वनि॑ष्ठः॒(स्वाहा᳚) || 2 ||

अच्छा॒गिरो᳚म॒तयो᳚देव॒यन्ती᳚र॒ग्निंय᳚न्ति॒द्रवि॑णं॒भिक्ष॑माणाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

सु॒सं॒दृशं᳚सु॒प्रती᳚कं॒स्वञ्चं᳚हव्य॒वाह॑मर॒तिंमानु॑षाणा॒‌म्(स्वाहा᳚) || 3 ||

इन्द्रं᳚नो,अग्ने॒वसु॑भिःस॒जोषा᳚रु॒द्रंरु॒द्रेभि॒राव॑हाबृ॒हन्त᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

आ॒दि॒त्येभि॒रदि॑तिंवि॒श्वज᳚न्यां॒बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा᳚र॒‌म्(स्वाहा᳚) || 4 ||

म॒न्द्रंहोता᳚रमु॒शिजो॒यवि॑ष्ठम॒ग्निंविश॑ईळते,अध्व॒रेषु॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

सहिक्षपा᳚वाँ॒,अभ॑वद्रयी॒णामत᳚न्द्रोदू॒तोय॒जथा᳚यदे॒वान्(स्वाहा᳚) || 5 ||

[25] महाँअसीति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{अष्टक:5, अध्याय:2}{मंडल:7, सूक्त:11}{अनुवाक:1, सूक्त:11}
म॒हाँ,अ॑स्यध्व॒रस्य॑प्रके॒तोनऋ॒तेत्वद॒मृता᳚मादयन्ते |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

आविश्वे᳚भिःस॒रथं᳚याहिदे॒वैर्न्य॑ग्ने॒होता᳚प्रथ॒मःस॑दे॒ह(स्वाहा᳚) || 1 || वर्ग:14

त्वामी᳚ळते,अजि॒रंदू॒त्या᳚यह॒विष्म᳚न्तः॒सद॒मिन्मानु॑षासः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

यस्य॑दे॒वैरास॑दोब॒र्हिर॒ग्नेऽहा᳚न्यस्मैसु॒दिना᳚भवन्ति॒(स्वाहा᳚) || 2 ||

त्रिश्चि॑द॒क्तोःप्रचि॑कितु॒र्वसू᳚नि॒त्वे,अ॒न्तर्दा॒शुषे॒मर्त्या᳚य |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

म॒नु॒ष्वद॑ग्नइ॒हय॑क्षिदे॒वान्‌भवा᳚नोदू॒तो,अ॑भिशस्ति॒पावा॒(स्वाहा᳚) || 3 ||

अ॒ग्निरी᳚शेबृह॒तो,अ॑ध्व॒रस्या॒ग्निर्विश्व॑स्यह॒विषः॑कृ॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

क्रतुं॒ह्य॑स्य॒वस॑वोजु॒षन्ताथा᳚दे॒वाद॑धिरेहव्य॒वाह॒‌म्(स्वाहा᳚) || 4 ||

आग्ने᳚वहहवि॒रद्या᳚यदे॒वानिन्द्र॑ज्येष्ठासइ॒हमा᳚दयन्ताम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

इ॒मंय॒ज्ञंदि॒विदे॒वेषु॑धेहियू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 ||

[26] अगन्मेति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{अष्टक:5, अध्याय:2}{मंडल:7, सूक्त:12}{अनुवाक:1, सूक्त:12}
अग᳚न्मम॒हानम॑सा॒यवि॑ष्ठं॒योदी॒दाय॒समि॑द्धः॒स्वेदु॑रो॒णे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

चि॒त्रभा᳚नुं॒रोद॑सी,अ॒न्तरु॒र्वीस्वा᳚हुतंवि॒श्वतः॑प्र॒त्यञ्च॒‌म्(स्वाहा᳚) || 1 || वर्ग:15

सम॒ह्नाविश्वा᳚दुरि॒तानि॑सा॒ह्वान॒ग्निःष्ट॑वे॒दम॒आजा॒तवे᳚दाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

सनो᳚रक्षिषद्दुरि॒ताद॑व॒द्याद॒स्मान्‌गृ॑ण॒तउ॒तनो᳚म॒घोनः॒(स्वाहा᳚) || 2 ||

त्वंवरु॑णउ॒तमि॒त्रो,अ॑ग्ने॒त्वांव॑र्धन्तिम॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

त्वेवसु॑सुषण॒नानि॑सन्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 3 ||

[27] प्राग्नयइति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{अष्टक:5, अध्याय:2}{मंडल:7, सूक्त:13}{अनुवाक:1, सूक्त:13}
प्राग्नये᳚विश्व॒शुचे᳚धियं॒धे᳚ऽसुर॒घ्नेमन्म॑धी॒तिंभ॑रध्वम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

भरे᳚ह॒विर्नब॒र्हिषि॑प्रीणा॒नोवै᳚श्वान॒राय॒यत॑येमती॒नाम्(स्वाहा᳚) || 1 || वर्ग:16

त्वम॑ग्नेशो॒चिषा॒शोशु॑चान॒आरोद॑सी,अपृणा॒जाय॑मानः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

त्वंदे॒वाँ,अ॒भिश॑स्तेरमुञ्चो॒वैश्वा᳚नरजातवेदोमहि॒त्वा(स्वाहा᳚) || 2 ||

जा॒तोयद॑ग्ने॒भुव॑ना॒व्यख्यः॑प॒शून्नगो॒पा,इर्यः॒परि॑ज्मा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

वैश्वा᳚नर॒ब्रह्म॑णेविन्दगा॒तुंयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 3 ||

[28] समिधेति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुबाद्याबृहती |{अष्टक:5, अध्याय:2}{मंडल:7, सूक्त:14}{अनुवाक:1, सूक्त:14}
स॒मिधा᳚जा॒तवे᳚दसेदे॒वाय॑दे॒वहू᳚तिभिः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती}

ह॒विर्भिः॑शु॒क्रशो᳚चिषेनम॒स्विनो᳚व॒यंदा᳚शेमा॒ग्नये॒(स्वाहा᳚) || 1 || वर्ग:17

व॒यंते᳚,अग्नेस॒मिधा᳚विधेमव॒यंदा᳚शेमसुष्टु॒तीय॑जत्र |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

व॒यंघृ॒तेना᳚ध्वरस्यहोतर्व॒यंदे᳚वह॒विषा᳚भद्रशोचे॒(स्वाहा᳚) || 2 ||

आनो᳚दे॒वेभि॒रुप॑दे॒वहू᳚ति॒मग्ने᳚या॒हिवष॑ट्कृतिंजुषा॒णः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

तुभ्यं᳚दे॒वाय॒दाश॑तःस्यामयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 3 ||

[29] उपसद्यायेति पंचदशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निर्गायत्री |{अष्टक:5, अध्याय:2}{मंडल:7, सूक्त:15}{अनुवाक:1, सूक्त:15}
उ॒प॒सद्या᳚यमी॒ळ्हुष॑आ॒स्ये᳚जुहुताह॒विः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

योनो॒नेदि॑ष्ठ॒माप्य॒‌म्(स्वाहा᳚) || 1 || वर्ग:18

यःपञ्च॑चर्ष॒णीर॒भिनि॑ष॒साद॒दमे᳚दमे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

क॒विर्गृ॒हप॑ति॒र्युवा॒(स्वाहा᳚) || 2 ||

सनो॒वेदो᳚,अ॒मात्य॑म॒ग्नीर॑क्षतुवि॒श्वतः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

उ॒तास्मान्‌पा॒त्वंह॑सः॒(स्वाहा᳚) || 3 ||

नवं॒नुस्तोम॑म॒ग्नये᳚दि॒वःश्ये॒नाय॑जीजनम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

वस्वः॑कु॒विद्व॒नाति॑नः॒(स्वाहा᳚) || 4 ||

स्पा॒र्हायस्य॒श्रियो᳚दृ॒शेर॒यिर्वी॒रव॑तोयथा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

अग्रे᳚य॒ज्ञस्य॒शोच॑तः॒(स्वाहा᳚) || 5 ||

सेमांवे᳚तु॒वष॑ट्कृतिम॒ग्निर्जु॑षतनो॒गिरः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

यजि॑ष्ठोहव्य॒वाह॑नः॒(स्वाहा᳚) || 6 || वर्ग:19

नित्वा᳚नक्ष्यविश्पतेद्यु॒मन्तं᳚देवधीमहि |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

सु॒वीर॑मग्नआहुत॒(स्वाहा᳚) || 7 ||

क्षप॑उ॒स्रश्च॑दीदिहिस्व॒ग्नय॒स्त्वया᳚व॒यम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

सु॒वीर॒स्त्वम॑स्म॒युः(स्वाहा᳚) || 8 ||

उप॑त्वासा॒तये॒नरो॒विप्रा᳚सोयन्तिधी॒तिभिः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

उपाक्ष॑रासह॒स्रिणी॒(स्वाहा᳚) || 9 ||

अ॒ग्नीरक्षां᳚सिसेधतिशु॒क्रशो᳚चि॒रम॑र्त्यः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

शुचिः॑पाव॒कईड्यः॒(स्वाहा᳚) || 10 ||

सनो॒राधां॒स्याभ॒रेशा᳚नःसहसोयहो |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

भग॑श्चदातु॒वार्य॒‌म्(स्वाहा᳚) || 11 || वर्ग:20

त्वम॑ग्नेवी॒रव॒द्यशो᳚दे॒वश्च॑सवि॒ताभगः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

दिति॑श्चदाति॒वार्य॒‌म्(स्वाहा᳚) || 12 ||

अग्ने॒रक्षा᳚णो॒,अंह॑सः॒प्रति॑ष्मदेव॒रीष॑तः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

तपि॑ष्ठैर॒जरो᳚दह॒(स्वाहा᳚) || 13 ||

अधा᳚म॒हीन॒आय॒स्यना᳚धृष्टो॒नृपी᳚तये |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

पूर्भ॑वाश॒तभु॑जिः॒(स्वाहा᳚) || 14 ||

त्वंनः॑पा॒ह्यंह॑सो॒दोषा᳚वस्तरघाय॒तः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री}

दिवा॒नक्त॑मदाभ्य॒(स्वाहा᳚) || 15 ||

[30] एनावोअग्निमिति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निः प्रथमाद्ययुजोबृहत्यः द्वितीयादियुजः सतोबृहत्यः |{अष्टक:5, अध्याय:2}{मंडल:7, सूक्त:16}{अनुवाक:1, सूक्त:16}
ए॒नावो᳚,अ॒ग्निंनम॑सो॒र्जोनपा᳚त॒माहु॑वे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती}

प्रि॒यंचेति॑ष्ठमर॒तिंस्व॑ध्व॒रंविश्व॑स्यदू॒तम॒मृत॒‌म्(स्वाहा᳚) || 1 || वर्ग:21

सयो᳚जते,अरु॒षावि॒श्वभो᳚जसा॒सदु॑द्रव॒त्स्वा᳚हुतः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती}

सु॒ब्रह्मा᳚य॒ज्ञःसु॒शमी॒वसू᳚नांदे॒वंराधो॒जना᳚ना॒‌म्(स्वाहा᳚) || 2 ||

उद॑स्यशो॒चिर॑स्थादा॒जुह्वा᳚नस्यमी॒ळ्हुषः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती}

उद्धू॒मासो᳚,अरु॒षासो᳚दिवि॒स्पृशः॒सम॒ग्निमि᳚न्धते॒नरः॒(स्वाहा᳚) || 3 ||

तंत्वा᳚दू॒तंकृ॑ण्महेय॒शस्त॑मंदे॒वाँ,आवी॒तये᳚वह |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती}

विश्वा᳚सूनोसहसोमर्त॒भोज॑ना॒रास्व॒तद्यत्‌त्वेम॑हे॒(स्वाहा᳚) || 4 ||

त्वम॑ग्नेगृ॒हप॑ति॒स्त्वंहोता᳚नो,अध्व॒रे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती}

त्वंपोता᳚विश्ववार॒प्रचे᳚ता॒यक्षि॒वेषि॑च॒वार्य॒‌म्(स्वाहा᳚) || 5 ||

कृ॒धिरत्नं॒यज॑मानायसुक्रतो॒त्वंहिर॑त्न॒धा,असि॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती}

आन॑ऋ॒तेशि॑शीहि॒विश्व॑मृ॒त्विजं᳚सु॒शंसो॒यश्च॒दक्ष॑ते॒(स्वाहा᳚) || 6 ||

त्वे,अ॑ग्नेस्वाहुतप्रि॒यासः॑सन्तुसू॒रयः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती}

य॒न्तारो॒येम॒घवा᳚नो॒जना᳚नामू॒र्वान्‌दय᳚न्त॒गोना॒‌म्(स्वाहा᳚) || 7 || वर्ग:22

येषा॒मिळा᳚घृ॒तह॑स्तादुरो॒णआँ,अपि॑प्रा॒तानि॒षीद॑ति |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती}

ताँस्त्रा᳚यस्वसहस्यद्रु॒होनि॒दोयच्छा᳚नः॒शर्म॑दीर्घ॒श्रुत्(स्वाहा᳚) || 8 ||

सम॒न्द्रया᳚चजि॒ह्वया॒वह्नि॑रा॒सावि॒दुष्ट॑रः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती}

अग्ने᳚र॒यिंम॒घव॑द्भ्योन॒आव॑हह॒व्यदा᳚तिंचसूदय॒(स्वाहा᳚) || 9 ||

येराधां᳚सि॒दद॒त्यश्व्या᳚म॒घाकामे᳚न॒श्रव॑सोम॒हः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती}

ताँ,अंह॑सःपिपृहिप॒र्तृभि॒ष्ट्वंश॒तंपू॒र्भिर्य॑विष्ठ्य॒(स्वाहा᳚) || 10 ||

दे॒वोवो᳚द्रविणो॒दाःपू॒र्णांवि॑वष्ट्या॒सिच᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती}

उद्वा᳚सि॒ञ्चध्व॒मुप॑वापृणध्व॒मादिद्वो᳚दे॒वओ᳚हते॒(स्वाहा᳚) || 11 ||

तंहोता᳚रमध्व॒रस्य॒प्रचे᳚तसं॒वह्निं᳚दे॒वा,अ॑कृण्वत |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती}

दधा᳚ति॒रत्नं᳚विध॒तेसु॒वीर्य॑म॒ग्निर्जना᳚यदा॒शुषे॒(स्वाहा᳚) || 12 ||

[31] अग्नेभवेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्टोग्निर्द्विपदात्रिष्टुप् |{अष्टक:5, अध्याय:2}{मंडल:7, सूक्त:17}{अनुवाक:1, सूक्त:17}
अग्ने॒भव॑सुष॒मिधा॒समि॑द्धउ॒तब॒र्हिरु᳚र्वि॒याविस्तृ॑णीता॒‌म्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}1 || वर्ग:23
उ॒तद्वार॑उश॒तीर्विश्र॑यन्तामु॒तदे॒वाँ,उ॑श॒तआव॑हे॒ह(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}2 ||
अग्ने᳚वी॒हिह॒विषा॒यक्षि॑दे॒वान्‌त्स्व॑ध्व॒राकृ॑णुहिजातवेदः॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}3 ||
स्व॒ध्व॒राक॑रतिजा॒तवे᳚दा॒यक्ष॑द्दे॒वाँ,अ॒मृता᳚न्‌पि॒प्रय॑च्च॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}4 ||
वंस्व॒विश्वा॒वार्या᳚णिप्रचेतःस॒त्याभ॑वन्त्वा॒शिषो᳚नो,अ॒द्य(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}5 ||
त्वामु॒तेद॑धिरेहव्य॒वाहं᳚दे॒वासो᳚,अग्नऊ॒र्जआनपा᳚त॒‌म्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}6 ||
तेते᳚दे॒वाय॒दाश॑तःस्यामम॒होनो॒रत्ना॒विद॑धइया॒नः(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}7 ||
[32] त्वेहयदिति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोत्यानांचतसृणां सुदासस्त्रिष्टुप् |{अष्टक:5, अध्याय:2}{मंडल:7, सूक्त:18}{अनुवाक:2, सूक्त:1}
त्वेह॒यत्पि॒तर॑श्चिन्नइन्द्र॒विश्वा᳚वा॒माज॑रि॒तारो॒,अस᳚न्वन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

त्वेगावः॑सु॒दुघा॒स्त्वेह्यश्वा॒स्त्वंवसु॑देवय॒तेवनि॑ष्ठः॒(स्वाहा᳚) || 1 || वर्ग:24

राजे᳚व॒हिजनि॑भिः॒,क्षेष्ये॒वाव॒द्युभि॑र॒भिवि॒दुष्क॒विःसन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

पि॒शागिरो᳚मघव॒न्‌गोभि॒रश्वै᳚स्त्वाय॒तःशि॑शीहिरा॒ये,अ॒स्मान्(स्वाहा᳚) || 2 ||

इ॒मा,उ॑त्वापस्पृधा॒नासो॒,अत्र॑म॒न्द्रागिरो᳚देव॒यन्ती॒रुप॑स्थुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

अ॒र्वाची᳚तेप॒थ्या᳚रा॒यए᳚तु॒स्याम॑तेसुम॒तावि᳚न्द्र॒शर्म॒न्त्(स्वाहा᳚) || 3 ||

धे॒नुंनत्वा᳚सू॒यव॑से॒दुदु॑क्ष॒न्नुप॒ब्रह्मा᳚णिससृजे॒वसि॑ष्ठः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

त्वामिन्मे॒गोप॑तिं॒विश्व॑आ॒हान॒इन्द्रः॑सुम॒तिंग॒न्त्वच्छ॒(स्वाहा᳚) || 4 ||

अर्णां᳚सिचित्पप्रथा॒नासु॒दास॒इन्द्रो᳚गा॒धान्य॑कृणोत्सुपा॒रा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

शर्ध᳚न्तंशि॒म्युमु॒चथ॑स्य॒नव्यः॒शापं॒सिन्धू᳚नामकृणो॒दश॑स्तीः॒(स्वाहा᳚) || 5 ||

पु॒रो॒ळा,इत्तु॒र्वशो॒यक्षु॑रासीद्रा॒येमत्स्या᳚सो॒निशि॑ता॒,अपी᳚व |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

श्रु॒ष्टिंच॑क्रु॒र्भृग॑वोद्रु॒ह्यव॑श्च॒सखा॒सखा᳚यमतर॒द्विषू᳚चोः॒(स्वाहा᳚) || 6 || वर्ग:25

आप॒क्थासो᳚भला॒नसो᳚भन॒न्तालि॑नासोविषा॒णिनः॑शि॒वासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

आयोऽन॑यत्सध॒मा,आर्य॑स्यग॒व्यातृत्सु॑भ्यो,अजगन्यु॒धानॄ॒‌न्(स्वाहा᳚) || 7 ||

दु॒रा॒ध्यो॒३॑(ओ॒)अदि॑तिंस्रे॒वय᳚न्तोऽचे॒तसो॒विज॑गृभ्रे॒परु॑ष्णीम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

म॒ह्नावि᳚व्यक्पृथि॒वींपत्य॑मानःप॒शुष्क॒विर॑शय॒च्चाय॑मानः॒(स्वाहा᳚) || 8 ||

ई॒युरर्थं॒नन्य॒र्थंपरु॑ष्णीमा॒शुश्च॒नेद॑भिपि॒त्वंज॑गाम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

सु॒दास॒इन्द्रः॑सु॒तुकाँ᳚,अ॒मित्रा॒नर᳚न्धय॒न्मानु॑षे॒वध्रि॑वाचः॒(स्वाहा᳚) || 9 ||

ई॒युर्गावो॒नयव॑सा॒दगो᳚पायथाकृ॒तम॒भिमि॒त्रंचि॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

पृश्नि॑गावः॒पृश्नि॑निप्रेषितासःश्रु॒ष्टिंच॑क्रुर्नि॒युतो॒रन्त॑यश्च॒(स्वाहा᳚) || 10 ||

एकं᳚च॒योविं᳚श॒तिंच॑श्रव॒स्यावै᳚क॒र्णयो॒र्जना॒न्‌राजा॒न्यस्तः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

द॒स्मोनसद्म॒न्निशि॑शातिब॒र्हिःशूरः॒सर्ग॑मकृणो॒दिन्द्र॑एषा॒‌म्(स्वाहा᳚) || 11 || वर्ग:26

अध॑श्रु॒तंक॒वषं᳚वृ॒द्धम॒प्स्वनु॑द्रु॒ह्युंनिवृ॑ण॒ग्वज्र॑बाहुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

वृ॒णा॒ना,अत्र॑स॒ख्याय॑स॒ख्यंत्वा॒यन्तो॒ये,अम॑द॒न्ननु॑त्वा॒(स्वाहा᳚) || 12 ||

विस॒द्योविश्वा᳚दृंहि॒तान्ये᳚षा॒मिन्द्रः॒पुरः॒सह॑सास॒प्तद॑र्दः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

व्यान॑वस्य॒तृत्स॑वे॒गयं᳚भा॒ग्जेष्म॑पू॒रुंवि॒दथे᳚मृ॒ध्रवा᳚च॒‌म्(स्वाहा᳚) || 13 ||

निग॒व्यवोऽन॑वोद्रु॒ह्यव॑श्चष॒ष्टिःश॒तासु॑षुपुः॒षट्स॒हस्रा᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

ष॒ष्टिर्वी॒रासो॒,अधि॒षड्दु॑वो॒युविश्वेदिन्द्र॑स्यवी॒र्या᳚कृ॒तानि॒(स्वाहा᳚) || 14 ||

इन्द्रे᳚णै॒तेतृत्स॑वो॒वेवि॑षाणा॒,आपो॒नसृ॒ष्टा,अ॑धवन्त॒नीचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

दु॒र्मि॒त्रासः॑प्रकल॒विन्मिमा᳚नाज॒हुर्विश्वा᳚नि॒भोज॑नासु॒दासे॒(स्वाहा᳚) || 15 ||

अ॒र्धंवी॒रस्य॑शृत॒पाम॑नि॒न्द्रंपरा॒शर्ध᳚न्तंनुनुदे,अ॒भिक्षाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚म॒न्युंम᳚न्यु॒म्यो᳚मिमायभे॒जेप॒थोव॑र्त॒निंपत्य॑मानः॒(स्वाहा᳚) || 16 || वर्ग:27

आ॒ध्रेण॑चि॒त्तद्वेकं᳚चकारसिं॒ह्यं᳚चि॒त्पेत्वे᳚नाजघान |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

अव॑स्र॒क्तीर्वे॒श्या᳚वृश्च॒दिन्द्रः॒प्राय॑च्छ॒द्विश्वा॒भोज॑नासु॒दासे॒(स्वाहा᳚) || 17 ||

शश्व᳚न्तो॒हिशत्र॑वोरार॒धुष्टे᳚भे॒दस्य॑चि॒च्छर्ध॑तोविन्द॒रन्धि᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

मर्ताँ॒,एनः॑स्तुव॒तोयःकृ॒णोति॑ति॒ग्मंतस्मि॒न्निज॑हि॒वज्र॑मिन्द्र॒(स्वाहा᳚) || 18 ||

आव॒दिन्द्रं᳚य॒मुना॒तृत्स॑वश्च॒प्रात्र॑भे॒दंस॒र्वता᳚तामुषायत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

अ॒जास॑श्च॒शिग्र॑वो॒यक्ष॑वश्चब॒लिंशी॒र्षाणि॑जभ्रु॒रश्व्या᳚नि॒(स्वाहा᳚) || 19 ||

नत॑इन्द्रसुम॒तयो॒नरायः॑सं॒चक्षे॒पूर्वा᳚,उ॒षसो॒ननूत्नाः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

देव॑कंचिन्मान्यमा॒नंज॑घ॒न्थाव॒त्मना᳚बृह॒तःशम्ब॑रंभे॒‌त्(स्वाहा᳚) || 20 ||

प्रयेगृ॒हादम॑मदुस्त्वा॒याप॑राश॒रःश॒तया᳚तु॒र्वसि॑ष्ठः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

नते᳚भो॒जस्य॑स॒ख्यंमृ॑ष॒न्ताधा᳚सू॒रिभ्यः॑सु॒दिना॒व्यु॑च्छा॒‌न्(स्वाहा᳚) || 21 || वर्ग:28

द्वेनप्तु॑र्दे॒वव॑तःश॒तेगोर्द्वारथा᳚व॒धूम᳚न्तासु॒दासः॑ |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्}

अर्ह᳚न्नग्नेपैजव॒नस्य॒दानं॒होते᳚व॒सद्म॒पर्ये᳚मि॒रेभ॒न्त्(स्वाहा᳚) || 22 ||

च॒त्वारो᳚मापैजव॒नस्य॒दानाः॒स्मद्दि॑ष्टयःकृश॒निनो᳚निरे॒के |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्}

ऋ॒ज्रासो᳚मापृथिवि॒ष्ठाःसु॒दास॑स्तो॒कंतो॒काय॒श्रव॑सेवहन्ति॒(स्वाहा᳚) || 23 ||

यस्य॒श्रवो॒रोद॑सी,अ॒न्तरु॒र्वीशी॒र्ष्णेशी᳚र्ष्णेविब॒भाजा᳚विभ॒क्ता |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्}

स॒प्तेदिन्द्रं॒नस्र॒वतो᳚गृणन्ति॒नियु॑ध्याम॒धिम॑शिशाद॒भीके॒(स्वाहा᳚) || 24 ||

इ॒मंन॑रोमरुतःसश्च॒तानु॒दिवो᳚दासं॒नपि॒तरं᳚सु॒दासः॑ |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्}

अ॒वि॒ष्टना᳚पैजव॒नस्य॒केतं᳚दू॒णाशं᳚क्ष॒त्रम॒जरं᳚दुवो॒यु(स्वाहा᳚) || 25 ||

[33] यस्तिग्मशृंगइत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{अष्टक:5, अध्याय:2}{मंडल:7, सूक्त:19}{अनुवाक:2, सूक्त:2}
यस्ति॒ग्मशृ᳚ङ्गोवृष॒भोनभी॒मएकः॑कृ॒ष्टीश्च्या॒वय॑ति॒प्रविश्वाः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

यःशश्व॑तो॒,अदा᳚शुषो॒गय॑स्यप्रय॒न्तासि॒सुष्वि॑तराय॒वेदः॒(स्वाहा᳚) || 1 || वर्ग:29

त्वंह॒त्यदि᳚न्द्र॒कुत्स॑मावः॒शुश्रू᳚षमाणस्त॒न्वा᳚सम॒र्ये |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

दासं॒यच्छुष्णं॒कुय॑वं॒न्य॑स्मा॒,अर᳚न्धयआर्जुने॒याय॒शिक्ष॒न्त्(स्वाहा᳚) || 2 ||

त्वंधृ॑ष्णोधृष॒तावी॒तह᳚व्यं॒प्रावो॒विश्वा᳚भिरू॒तिभिः॑सु॒दास᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

प्रपौरु॑कुत्सिंत्र॒सद॑स्युमावः॒,क्षेत्र॑सातावृत्र॒हत्ये᳚षुपू॒रुम्(स्वाहा᳚) || 3 ||

त्वंनृभि᳚र्नृमणोदे॒ववी᳚तौ॒भूरी᳚णिवृ॒त्राह᳚र्यश्वहंसि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

त्वंनिदस्युं॒चुमु॑रिं॒धुनिं॒चास्वा᳚पयोद॒भीत॑येसु॒हन्तु॒(स्वाहा᳚) || 4 ||

तव॑च्यौ॒त्नानि॑वज्रहस्त॒तानि॒नव॒यत्पुरो᳚नव॒तिंच॑स॒द्यः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

नि॒वेश॑नेशतत॒मावि॑वेषी॒रह᳚ञ्चवृ॒त्रंनमु॑चिमु॒ताह॒न्त्(स्वाहा᳚) || 5 ||

सना॒तात॑इन्द्र॒भोज॑नानिरा॒तह᳚व्यायदा॒शुषे᳚सु॒दासे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

वृष्णे᳚ते॒हरी॒वृष॑णायुनज्मि॒व्यन्तु॒ब्रह्मा᳚णिपुरुशाक॒वाज॒‌म्(स्वाहा᳚) || 6 || वर्ग:30

माते᳚,अ॒स्यांस॑हसाव॒न्‌परि॑ष्टाव॒घाय॑भूमहरिवःपरा॒दै |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

त्राय॑स्वनोऽवृ॒केभि॒र्वरू᳚थै॒स्तव॑प्रि॒यासः॑सू॒रिषु॑स्याम॒(स्वाहा᳚) || 7 ||

प्रि॒यास॒इत्ते᳚मघवन्न॒भिष्टौ॒नरो᳚मदेमशर॒णेसखा᳚यः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

नितु॒र्वशं॒नियाद्वं᳚शिशीह्यतिथि॒ग्वाय॒शंस्यं᳚करि॒ष्यन्(स्वाहा᳚) || 8 ||

स॒द्यश्चि॒न्नुतेम॑घवन्न॒भिष्टौ॒नरः॑शंसन्त्युक्थ॒शास॑उ॒क्था |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

येते॒हवे᳚भि॒र्विप॒णीँरदा᳚शन्न॒स्मान्‌वृ॑णीष्व॒युज्या᳚य॒तस्मै॒(स्वाहा᳚) || 9 ||

ए॒तेस्तोमा᳚न॒रांनृ॑तम॒तुभ्य॑मस्म॒द्र्य᳚ञ्चो॒दद॑तोम॒घानि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

तेषा᳚मिन्द्रवृत्र॒हत्ये᳚शि॒वोभूः॒सखा᳚च॒शूरो᳚ऽवि॒ताच॑नृ॒णाम्(स्वाहा᳚) || 10 ||

नू,इ᳚न्द्रशूर॒स्तव॑मानऊ॒तीब्रह्म॑जूतस्त॒न्वा᳚वावृधस्व |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

उप॑नो॒वाजा᳚न्मिमी॒ह्युप॒स्तीन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 11 ||

[34] उग्रोजज्ञइति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{अष्टक:5, अध्याय:3}{मंडल:7, सूक्त:20}{अनुवाक:2, सूक्त:3}
उ॒ग्रोज॑ज्ञेवी॒र्या᳚यस्व॒धावा॒ञ्चक्रि॒रपो॒नर्यो॒यत्क॑रि॒ष्यन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

जग्मि॒र्युवा᳚नृ॒षद॑न॒मवो᳚भिस्त्रा॒तान॒इन्द्र॒एन॑सोम॒हश्चि॒॑‌त्(स्वाहा᳚) || 1 || वर्ग:1

हन्ता᳚वृ॒त्रमिन्द्रः॒शूशु॑वानः॒प्रावी॒न्नुवी॒रोज॑रि॒तार॑मू॒ती |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

कर्ता᳚सु॒दासे॒,अह॒वा,उ॑लो॒कंदाता॒वसु॒मुहु॒रादा॒शुषे᳚भू॒‌त्(स्वाहा᳚) || 2 ||

यु॒ध्मो,अ॑न॒र्वाख॑ज॒कृत्स॒मद्वा॒शूरः॑सत्रा॒षाड्ज॒नुषे॒मषा᳚ळ्हः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

व्या᳚स॒इन्द्रः॒पृत॑नाः॒स्वोजा॒,अधा॒विश्वं᳚शत्रू॒यन्तं᳚जघान॒(स्वाहा᳚) || 3 ||

उ॒भेचि॑दिन्द्र॒रोद॑सीमहि॒त्वाप॑प्राथ॒तवि॑षीभिस्तुविष्मः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

निवज्र॒मिन्द्रो॒हरि॑वा॒न्मिमि॑क्ष॒न्‌त्समन्ध॑सा॒मदे᳚षु॒वा,उ॑वोच॒(स्वाहा᳚) || 4 ||

वृषा᳚जजान॒वृष॑णं॒रणा᳚य॒तमु॑चि॒न्नारी॒नर्यं᳚ससूव |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

प्रयःसे᳚ना॒नीरध॒नृभ्यो॒,अस्ती॒नःसत्वा᳚ग॒वेष॑णः॒सधृ॒ष्णुः(स्वाहा᳚) || 5 ||

नूचि॒त्सभ्रे᳚षते॒जनो॒नरे᳚ष॒न्मनो॒यो,अ॑स्यघो॒रमा॒विवा᳚सात् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

य॒ज्ञैर्यइन्द्रे॒दध॑ते॒दुवां᳚सि॒क्षय॒त्सरा॒यऋ॑त॒पा,ऋ॑ते॒जाः(स्वाहा᳚) || 6 || वर्ग:2

यदि᳚न्द्र॒पूर्वो॒,अप॑राय॒शिक्ष॒न्नय॒ज्ज्याया॒न्‌कनी᳚यसोदे॒ष्णम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

अ॒मृत॒इत्पर्या᳚सीतदू॒रमाचि॑त्र॒चित्र्यं᳚भरार॒यिंनः॒(स्वाहा᳚) || 7 ||

यस्त॑इन्द्रप्रि॒योजनो॒ददा᳚श॒दस᳚न्निरे॒के,अ॑द्रिवः॒सखा᳚ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

व॒यंते᳚,अ॒स्यांसु॑म॒तौचनि॑ष्ठाः॒स्याम॒वरू᳚थे॒,अघ्न॑तो॒नृपी᳚तौ॒(स्वाहा᳚) || 8 ||

ए॒षस्तोमो᳚,अचिक्रद॒द्वृषा᳚तउ॒तस्ता॒मुर्म॑घवन्नक्रपिष्ट |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

रा॒यस्कामो᳚जरि॒तारं᳚त॒आग॒न्त्वम॒ङ्गश॑क्र॒वस्व॒आश॑कोनः॒(स्वाहा᳚) || 9 ||

सन॑इन्द्र॒त्वय॑ताया,इ॒षेधा॒स्त्मना᳚च॒येम॒घवा᳚नोजु॒नन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

वस्वी॒षुते᳚जरि॒त्रे,अ॑स्तुश॒क्तिर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 10 ||

[35] असाविदेवमिति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{अष्टक:5, अध्याय:3}{मंडल:7, सूक्त:21}{अनुवाक:2, सूक्त:4}
असा᳚विदे॒वंगो,ऋ॑जीक॒मन्धो॒न्य॑स्मि॒न्निन्द्रो᳚ज॒नुषे᳚मुवोच |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

बोधा᳚मसित्वाहर्यश्वय॒ज्ञैर्बोधा᳚नः॒स्तोम॒मन्ध॑सो॒मदे᳚षु॒(स्वाहा᳚) || 1 || वर्ग:3

प्रय᳚न्तिय॒ज्ञंवि॒पय᳚न्तिब॒र्हिःसो᳚म॒मादो᳚वि॒दथे᳚दु॒ध्रवा᳚चः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

न्यु॑भ्रियन्तेय॒शसो᳚गृ॒भादादू॒रउ॑पब्दो॒वृष॑णोनृ॒षाचः॒(स्वाहा᳚) || 2 ||

त्वमि᳚न्द्र॒स्रवि॑त॒वा,अ॒पस्कः॒परि॑ष्ठिता॒,अहि॑नाशूरपू॒र्वीः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

त्वद्वा᳚वक्रेर॒थ्यो॒३॑(ओ॒)नधेना॒रेज᳚न्ते॒विश्वा᳚कृ॒त्रिमा᳚णिभी॒षा(स्वाहा᳚) || 3 ||

भी॒मोवि॑वे॒षायु॑धेभिरेषा॒मपां᳚सि॒विश्वा॒नर्या᳚णिवि॒द्वान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

इन्द्रः॒पुरो॒जर्हृ॑षाणो॒विदू᳚धो॒द्विवज्र॑हस्तोमहि॒नाज॑घान॒(स्वाहा᳚) || 4 ||

नया॒तव॑इन्द्रजूजुवुर्नो॒नवन्द॑नाशविष्ठवे॒द्याभिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

सश॑र्धद॒र्योविषु॑णस्यज॒न्तोर्माशि॒श्नदे᳚वा॒,अपि॑गुरृ॒तंनः॒(स्वाहा᳚) || 5 ||

अ॒भिक्रत्वे᳚न्द्रभू॒रध॒ज्मन्नते᳚विव्यङ्महि॒मानं॒रजां᳚सि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

स्वेना॒हिवृ॒त्रंशव॑साज॒घन्थ॒नशत्रु॒रन्तं᳚विविदद्यु॒धाते॒(स्वाहा᳚) || 6 || वर्ग:4

दे॒वाश्चि॑त्ते,असु॒र्या᳚य॒पूर्वेऽनु॑क्ष॒त्राय॑ममिरे॒सहां᳚सि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚म॒घानि॑दयतेवि॒षह्येन्द्रं॒वाज॑स्यजोहुवन्तसा॒तौ(स्वाहा᳚) || 7 ||

की॒रिश्चि॒द्धित्वामव॑सेजु॒हावेशा᳚नमिन्द्र॒सौभ॑गस्य॒भूरेः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

अवो᳚बभूथशतमूते,अ॒स्मे,अ॑भिक्ष॒त्तुस्त्वाव॑तोवरू॒ता(स्वाहा᳚) || 8 ||

सखा᳚यस्तइन्द्रवि॒श्वह॑स्यामनमोवृ॒धासो᳚महि॒नात॑रुत्र |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

व॒न्वन्तु॑स्मा॒तेऽव॑सासमी॒के॒३॑(ए॒)ऽभी᳚तिम॒र्योव॒नुषां॒शवां᳚सि॒(स्वाहा᳚) || 9 ||

सन॑इन्द्र॒त्वय॑ताया,इ॒षेधा॒स्त्मना᳚च॒येम॒घवा᳚नोजु॒नन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

वस्वी॒षुते᳚जरि॒त्रे,अ॑स्तुश॒क्तिर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 10 ||

[36] पिबासोममिति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोविराळंत्यात्रिष्टुप् |{अष्टक:5, अध्याय:3}{मंडल:7, सूक्त:22}{अनुवाक:2, सूक्त:5}
पिबा॒सोम॑मिन्द्र॒मन्द॑तुत्वा॒यंते᳚सु॒षाव॑हर्य॒श्वाद्रिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

सो॒तुर्बा॒हुभ्यां॒सुय॑तो॒नार्वा॒(स्वाहा᳚) || 1 || वर्ग:5

यस्ते॒मदो॒युज्य॒श्चारु॒रस्ति॒येन॑वृ॒त्राणि॑हर्यश्व॒हंसि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

सत्वामि᳚न्द्रप्रभूवसोममत्तु॒(स्वाहा᳚) || 2 ||

बोधा॒सुमे᳚मघव॒न्वाच॒मेमांयांते॒वसि॑ष्ठो॒,अर्च॑ति॒प्रश॑स्तिम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

इ॒माब्रह्म॑सध॒मादे᳚जुषस्व॒(स्वाहा᳚) || 3 ||

श्रु॒धीहवं᳚विपिपा॒नस्याद्रे॒र्बोधा॒विप्र॒स्यार्च॑तोमनी॒षाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

कृ॒ष्वादुवां॒स्यन्त॑मा॒सचे॒मा(स्वाहा᳚) || 4 ||

नते॒गिरो॒,अपि॑मृष्येतु॒रस्य॒नसु॑ष्टु॒तिम॑सु॒र्य॑स्यवि॒द्वान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

सदा᳚ते॒नाम॑स्वयशोविवक्मि॒(स्वाहा᳚) || 5 ||

भूरि॒हिते॒सव॑ना॒मानु॑षेषु॒भूरि॑मनी॒षीह॑वते॒त्वामित् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

मारे,अ॒स्मन्म॑घव॒ञ्ज्योक्कः॒(स्वाहा᳚) || 6 || वर्ग:6

तुभ्येदि॒मासव॑नाशूर॒विश्वा॒तुभ्यं॒ब्रह्मा᳚णि॒वर्ध॑नाकृणोमि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

त्वंनृभि॒र्हव्यो᳚वि॒श्वधा᳚सि॒(स्वाहा᳚) || 7 ||

नूचि॒न्नुते॒मन्य॑मानस्यद॒स्मोद॑श्नुवन्तिमहि॒मान॑मुग्र |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

नवी॒र्य॑मिन्द्रते॒नराधः॒(स्वाहा᳚) || 8 ||

येच॒पूर्व॒ऋष॑यो॒येच॒नूत्ना॒,इन्द्र॒ब्रह्मा᳚णिज॒नय᳚न्त॒विप्राः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

अ॒स्मेते᳚सन्तुस॒ख्याशि॒वानि॑यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 9 ||

[37] उदुब्रह्माणीति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{अष्टक:5, अध्याय:3}{मंडल:7, सूक्त:23}{अनुवाक:2, सूक्त:6}
उदु॒ब्रह्मा᳚ण्यैरतश्रव॒स्येन्द्रं᳚सम॒र्येम॑हयावसिष्ठ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

आयोविश्वा᳚नि॒शव॑सात॒तानो᳚पश्रो॒ताम॒ईव॑तो॒वचां᳚सि॒(स्वाहा᳚) || 1 || वर्ग:7

अया᳚मि॒घोष॑इन्द्रदे॒वजा᳚मिरिर॒ज्यन्त॒यच्छु॒रुधो॒विवा᳚चि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

न॒हिस्वमायु॑श्चिकि॒तेजने᳚षु॒तानीदंहां॒स्यति॑पर्ष्य॒स्मान्(स्वाहा᳚) || 2 ||

यु॒जेरथं᳚ग॒वेष॑णं॒हरि॑भ्या॒मुप॒ब्रह्मा᳚णिजुजुषा॒णम॑स्थुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

विबा᳚धिष्ट॒स्यरोद॑सीमहि॒त्वेन्द्रो᳚वृ॒त्राण्य॑प्र॒तीज॑घ॒न्वान्(स्वाहा᳚) || 3 ||

आप॑श्चित्पिप्युःस्त॒र्यो॒३॑(ओ॒)नगावो॒नक्ष᳚न्नृ॒तंज॑रि॒तार॑स्तइन्द्र |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

या॒हिवा॒युर्ननि॒युतो᳚नो॒,अच्छा॒त्वंहिधी॒भिर्दय॑से॒विवाजा॒न्त्(स्वाहा᳚) || 4 ||

तेत्वा॒मदा᳚,इन्द्रमादयन्तुशु॒ष्मिणं᳚तुवि॒राध॑संजरि॒त्रे |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

एको᳚देव॒त्रादय॑से॒हिमर्ता᳚न॒स्मिञ्छू᳚र॒सव॑नेमादयस्व॒(स्वाहा᳚) || 5 ||

ए॒वेदिन्द्रं॒वृष॑णं॒वज्र॑बाहुं॒वसि॑ष्ठासो,अ॒भ्य॑र्चन्त्य॒र्कैः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

सनः॑स्तु॒तोवी॒रव॑द्धातु॒गोम॑द्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 ||

[38] योनिष्टइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{अष्टक:5, अध्याय:3}{मंडल:7, सूक्त:24}{अनुवाक:2, सूक्त:7}
योनि॑ष्टइन्द्र॒सद॑ने,अकारि॒तमानृभिः॑पुरुहूत॒प्रया᳚हि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

असो॒यथा᳚नोऽवि॒तावृ॒धेच॒ददो॒वसू᳚निम॒मद॑श्च॒सोमैः᳚(स्वाहा᳚) || 1 || वर्ग:8

गृ॒भी॒तंते॒मन॑इन्द्रद्वि॒बर्हाः᳚सु॒तःसोमः॒परि॑षिक्ता॒मधू᳚नि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

विसृ॑ष्टधेनाभरतेसुवृ॒क्तिरि॒यमिन्द्रं॒जोहु॑वतीमनी॒षा(स्वाहा᳚) || 2 ||

आनो᳚दि॒वआपृ॑थि॒व्या,ऋ॑जीषिन्नि॒दंब॒र्हिःसो᳚म॒पेया᳚ययाहि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

वह᳚न्तुत्वा॒हर॑योम॒द्र्य᳚ञ्चमाङ्गू॒षमच्छा᳚त॒वसं॒मदा᳚य॒(स्वाहा᳚) || 3 ||

आनो॒विश्वा᳚भिरू॒तिभिः॑स॒जोषा॒ब्रह्म॑जुषा॒णोह᳚र्यश्वयाहि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

वरी᳚वृज॒त्‌स्थवि॑रेभिःसुशिप्रा॒स्मेदध॒द्वृष॑णं॒शुष्म॑मिन्द्र॒(स्वाहा᳚) || 4 ||

ए॒षस्तोमो᳚म॒हउ॒ग्राय॒वाहे᳚धु॒री॒३॑(ई॒)वात्यो॒नवा॒जय᳚न्नधायि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

इन्द्र॑त्वा॒यम॒र्कई᳚ट्टे॒वसू᳚नांदि॒वी᳚व॒द्यामधि॑नः॒श्रोम॑तंधाः॒(स्वाहा᳚) || 5 ||

ए॒वान॑इन्द्र॒वार्य॑स्यपूर्धि॒प्रते᳚म॒हींसु॑म॒तिंवे᳚विदाम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

इषं᳚पिन्वम॒घव॑द्भ्यःसु॒वीरां᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 ||

[39] आतेमहइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{अष्टक:5, अध्याय:3}{मंडल:7, सूक्त:25}{अनुवाक:2, सूक्त:8}
आते᳚म॒हइ᳚न्द्रो॒त्यु॑ग्र॒सम᳚न्यवो॒यत्स॒मर᳚न्त॒सेनाः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

पता᳚तिदि॒द्युन्नर्य॑स्यबा॒ह्वोर्माते॒मनो᳚विष्व॒द्र्य१॑(अ॒)ग्विचा᳚री॒‌त्(स्वाहा᳚) || 1 || वर्ग:9

निदु॒र्गइ᳚न्द्रश्नथिह्य॒मित्राँ᳚,अ॒भियेनो॒मर्ता᳚सो,अ॒मन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

आ॒रेतंशंसं᳚कृणुहिनिनि॒त्सोरानो᳚भरस॒म्भर॑णं॒वसू᳚ना॒‌म्(स्वाहा᳚) || 2 ||

श॒तंते᳚शिप्रिन्नू॒तयः॑सु॒दासे᳚स॒हस्रं॒शंसा᳚,उ॒तरा॒तिर॑स्तु |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

ज॒हिवध᳚र्व॒नुषो॒मर्त्य॑स्या॒स्मेद्यु॒म्नमधि॒रत्नं᳚चधेहि॒(स्वाहा᳚) || 3 ||

त्वाव॑तो॒ही᳚न्द्र॒क्रत्वे॒,अस्मि॒त्वाव॑तोऽवि॒तुःशू᳚ररा॒तौ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

विश्वेदहा᳚नितविषीवउग्रँ॒,ओकः॑कृणुष्वहरिवो॒नम॑र्धीः॒(स्वाहा᳚) || 4 ||

कुत्सा᳚,ए॒तेहर्य॑श्वायशू॒षमिन्द्रे॒सहो᳚दे॒वजू᳚तमिया॒नाः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

स॒त्राकृ॑धिसु॒हना᳚शूरवृ॒त्राव॒यंतरु॑त्राःसनुयाम॒वाज॒‌म्(स्वाहा᳚) || 5 ||

ए॒वान॑इन्द्र॒वार्य॑स्यपूर्धि॒प्रते᳚म॒हींसु॑म॒तिंवे᳚विदाम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

इषं᳚पिन्वम॒घव॑द्भ्यःसु॒वीरां᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 ||

[40] नसोमइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{अष्टक:5, अध्याय:3}{मंडल:7, सूक्त:26}{अनुवाक:2, सूक्त:9}
नसोम॒इन्द्र॒मसु॑तोममाद॒नाब्र᳚ह्माणोम॒घवा᳚नंसु॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

तस्मा᳚,उ॒क्थंज॑नये॒यज्जुजो᳚षन्नृ॒वन्नवी᳚यःशृ॒णव॒द्यथा᳚नः॒(स्वाहा᳚) || 1 || वर्ग:10

उ॒क्थौ᳚क्थे॒सोम॒इन्द्रं᳚ममादनी॒थेनी᳚थेम॒घवा᳚नंसु॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

यदीं᳚स॒बाधः॑पि॒तरं॒नपु॒त्राःस॑मा॒नद॑क्षा॒,अव॑से॒हव᳚न्ते॒(स्वाहा᳚) || 2 ||

च॒कार॒ताकृ॒णव᳚न्नू॒नम॒न्यायानि॑ब्रु॒वन्ति॑वे॒धसः॑सु॒तेषु॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

जनी᳚रिव॒पति॒रेकः॑समा॒नोनिमा᳚मृजे॒पुर॒इन्द्रः॒सुसर्वाः᳚(स्वाहा᳚) || 3 ||

ए॒वातमा᳚हुरु॒तशृ᳚ण्व॒इन्द्र॒एको᳚विभ॒क्तात॒रणि᳚र्म॒घाना᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

मि॒थ॒स्तुर॑ऊ॒तयो॒यस्य॑पू॒र्वीर॒स्मेभ॒द्राणि॑सश्चतप्रि॒याणि॒(स्वाहा᳚) || 4 ||

ए॒वावसि॑ष्ठ॒इन्द्र॑मू॒तये॒नॄन्‌कृ॑ष्टी॒नांवृ॑ष॒भंसु॒तेगृ॑णाति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

स॒ह॒स्रिण॒उप॑नोमाहि॒वाजा᳚न्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 ||

[41] इंद्रंनरइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{अष्टक:5, अध्याय:3}{मंडल:7, सूक्त:27}{अनुवाक:2, सूक्त:10}
इन्द्रं॒नरो᳚ने॒मधि॑ताहवन्ते॒यत्पार्या᳚यु॒नज॑ते॒धिय॒स्ताः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

शूरो॒नृषा᳚ता॒शव॑सश्चका॒नआगोम॑तिव्र॒जेभ॑जा॒त्वंनः॒(स्वाहा᳚) || 1 || वर्ग:11

यइ᳚न्द्र॒शुष्मो᳚मघवन्ते॒,अस्ति॒शिक्षा॒सखि॑भ्यःपुरुहूत॒नृभ्यः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

त्वंहिदृ॒ळ्हाम॑घव॒न्‌विचे᳚ता॒,अपा᳚वृधि॒परि॑वृतं॒नराधः॒(स्वाहा᳚) || 2 ||

इन्द्रो॒राजा॒जग॑तश्चर्षणी॒नामधि॒क्षमि॒विषु॑रूपं॒यदस्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

ततो᳚ददातिदा॒शुषे॒वसू᳚नि॒चोद॒द्राध॒उप॑स्तुतश्चिद॒र्वाक्(स्वाहा᳚) || 3 ||

नूचि᳚न्न॒इन्द्रो᳚म॒घवा॒सहू᳚तीदा॒नोवाजं॒निय॑मतेनऊ॒ती |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

अनू᳚ना॒यस्य॒दक्षि॑णापी॒पाय॑वा॒मंनृभ्यो᳚,अ॒भिवी᳚ता॒सखि॑भ्यः॒(स्वाहा᳚) || 4 ||

नू,इ᳚न्द्ररा॒येवरि॑वस्कृधीन॒आते॒मनो᳚ववृत्यामम॒घाय॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

गोम॒दश्वा᳚व॒द्रथ॑व॒द्‌व्यन्तो᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 ||

[42] ब्रह्माणइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{अष्टक:5, अध्याय:3}{मंडल:7, सूक्त:28}{अनुवाक:2, सूक्त:11}
ब्रह्मा᳚णइ॒न्द्रोप॑याहिवि॒द्वान॒र्वाञ्च॑स्ते॒हर॑यःसन्तुयु॒क्ताः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

विश्वे᳚चि॒द्धित्वा᳚वि॒हव᳚न्त॒मर्ता᳚,अ॒स्माक॒मिच्छृ॑णुहिविश्वमिन्व॒(स्वाहा᳚) || 1 || वर्ग:12

हवं᳚तइन्द्रमहि॒माव्या᳚न॒ड्ब्रह्म॒यत्पासि॑शवसि॒न्नृषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

आयद्वज्रं᳚दधि॒षेहस्त॑उग्रघो॒रःसन्‌क्रत्वा᳚जनिष्ठा॒,अषा᳚ळ्हः॒(स्वाहा᳚) || 2 ||

तव॒प्रणी᳚तीन्द्र॒जोहु॑वाना॒न्‌त्संयन्नॄन्नरोद॑सीनि॒नेथ॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

म॒हेक्ष॒त्राय॒शव॑से॒हिज॒ज्ञेऽतू᳚तुजिंचि॒त्‌तूतु॑जिरशिश्न॒‌त्(स्वाहा᳚) || 3 ||

ए॒भिर्न॑इ॒न्द्राह॑भिर्दशस्यदुर्मि॒त्रासो॒हिक्षि॒तयः॒पव᳚न्ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

प्रति॒यच्चष्टे॒,अनृ॑तमने॒ना,अव॑द्वि॒तावरु॑णोमा॒यीनः॑सा॒‌त्(स्वाहा᳚) || 4 ||

वो॒चेमेदिन्द्रं᳚म॒घवा᳚नमेनंम॒होरा॒योराध॑सो॒यद्दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

यो,अर्च॑तो॒ब्रह्म॑कृति॒मवि॑ष्ठोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 ||

[43] अयंसोमइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{अष्टक:5, अध्याय:3}{मंडल:7, सूक्त:29}{अनुवाक:2, सूक्त:12}
अ॒यंसोम॑इन्द्र॒तुभ्यं᳚सुन्व॒आतुप्रया᳚हिहरिव॒स्तदो᳚काः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

पिबा॒त्व१॑(अ॒)स्यसुषु॑तस्य॒चारो॒र्ददो᳚म॒घानि॑मघवन्निया॒नः(स्वाहा᳚) || 1 || वर्ग:13

ब्रह्म᳚न्वीर॒ब्रह्म॑कृतिंजुषा॒णो᳚ऽर्वाची॒नोहरि॑भिर्याहि॒तूय᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

अ॒स्मिन्नू॒षुसव॑नेमादय॒स्वोप॒ब्रह्मा᳚णिशृणवइ॒मानः॒(स्वाहा᳚) || 2 ||

काते᳚,अ॒स्त्यरं᳚कृतिःसू॒क्तैःक॒दानू॒नंते᳚मघवन्दाशेम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

विश्वा᳚म॒तीरात॑तनेत्वा॒याधा᳚मइन्द्रशृणवो॒हवे॒मा(स्वाहा᳚) || 3 ||

उ॒तोघा॒तेपु॑रु॒ष्या॒३॑(आ॒)इदा᳚स॒न्येषां॒पूर्वे᳚षा॒मशृ॑णो॒रृषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

अधा॒हंत्वा᳚मघवञ्जोहवीमि॒त्वंन॑इन्द्रासि॒प्रम॑तिःपि॒तेव॒(स्वाहा᳚) || 4 ||

वो॒चेमेदिन्द्रं᳚म॒घवा᳚नमेनंम॒होरा॒योराध॑सो॒यद्दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

यो,अर्च॑तो॒ब्रह्म॑कृति॒मवि॑ष्ठोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 ||

[44] आनोदेवइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{अष्टक:5, अध्याय:3}{मंडल:7, सूक्त:30}{अनुवाक:2, सूक्त:13}
आनो᳚देव॒शव॑सायाहिशुष्मि॒न्‌भवा᳚वृ॒धइ᳚न्द्ररा॒यो,अ॒स्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

म॒हेनृ॒म्णाय॑नृपतेसुवज्र॒महि॑क्ष॒त्राय॒पौंस्या᳚यशूर॒(स्वाहा᳚) || 1 || वर्ग:14

हव᳚न्तउत्वा॒हव्यं॒विवा᳚चित॒नूषु॒शूराः॒सूर्य॑स्यसा॒तौ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

त्वंविश्वे᳚षु॒सेन्यो॒जने᳚षु॒त्वंवृ॒त्राणि॑रन्धयासु॒हन्तु॒(स्वाहा᳚) || 2 ||

अहा॒यदि᳚न्द्रसु॒दिना᳚व्यु॒च्छान्दधो॒यत्के॒तुमु॑प॒मंस॒मत्सु॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

न्य१॑(अ॒)ग्निःसी᳚द॒दसु॑रो॒नहोता᳚हुवा॒नो,अत्र॑सु॒भगा᳚यदे॒वान्(स्वाहा᳚) || 3 ||

व॒यंतेत॑इन्द्र॒येच॑देव॒स्तव᳚न्तशूर॒दद॑तोम॒घानि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

यच्छा᳚सू॒रिभ्य॑उप॒मंवरू᳚थंस्वा॒भुवो᳚जर॒णाम॑श्नवन्त॒(स्वाहा᳚) || 4 ||

वो॒चेमेदिन्द्रं᳚म॒घवा᳚नमेनंम॒होरा॒योराध॑सो॒यद्दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

यो,अर्च॑तो॒ब्रह्म॑कृति॒मवि॑ष्ठोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 ||

[45] प्रवइंद्रायेति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोगायत्र्यंत्यास्तिस्रोविराट् |{अष्टक:5, अध्याय:3}{मंडल:7, सूक्त:31}{अनुवाक:2, सूक्त:14}
प्रव॒इन्द्रा᳚य॒माद॑नं॒हर्य॑श्वायगायत |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री}

सखा᳚यःसोम॒पाव्ने॒(स्वाहा᳚) || 1 || वर्ग:15

शंसेदु॒क्थंसु॒दान॑वउ॒तद्यु॒क्षंयथा॒नरः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री}

च॒कृ॒मास॒त्यरा᳚धसे॒(स्वाहा᳚) || 2 ||

त्वंन॑इन्द्रवाज॒युस्त्वंग॒व्युःश॑तक्रतो |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री}

त्वंहि॑रण्य॒युर्व॑सो॒(स्वाहा᳚) || 3 ||

व॒यमि᳚न्द्रत्वा॒यवो॒ऽभिप्रणो᳚नुमोवृषन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री}

वि॒द्धीत्व१॑(अ॒)स्यनो᳚वसो॒(स्वाहा᳚) || 4 ||

मानो᳚नि॒देच॒वक्त॑वे॒ऽर्योर᳚न्धी॒ररा᳚व्णे |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री}

त्वे,अपि॒क्रतु॒र्मम॒(स्वाहा᳚) || 5 ||

त्वंवर्मा᳚सिस॒प्रथः॑पुरोयो॒धश्च॑वृत्रहन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री}

त्वया॒प्रति॑ब्रुवेयु॒जा(स्वाहा᳚) || 6 ||

म॒हाँ,उ॒तासि॒यस्य॒तेऽनु॑स्व॒धाव॑री॒सहः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री}

म॒म्नाते᳚,इन्द्र॒रोद॑सी॒(स्वाहा᳚) || 7 || वर्ग:16

तंत्वा᳚म॒रुत्व॑ती॒परि॒भुव॒द्वाणी᳚स॒याव॑री |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री}

नक्ष॑माणास॒हद्युभिः॒(स्वाहा᳚) || 8 ||

ऊ॒र्ध्वास॒स्त्वान्‌विन्द॑वो॒भुव᳚न्द॒स्ममुप॒द्यवि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री}

संते᳚नमन्तकृ॒ष्टयः॒(स्वाहा᳚) || 9 ||

प्रवो᳚म॒हेम॑हि॒वृधे᳚भरध्वं॒प्रचे᳚तसे॒प्रसु॑म॒तिंकृ॑णुध्वम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

विशः॑पू॒र्वीःप्रच॑राचर्षणि॒प्राः(स्वाहा᳚) || 10 ||

उ॒रु॒व्यच॑सेम॒हिने᳚सुवृ॒क्तिमिन्द्रा᳚य॒ब्रह्म॑जनयन्त॒विप्राः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

तस्य᳚व्र॒तानि॒नमि॑नन्ति॒धीराः᳚(स्वाहा᳚) || 11 ||

इन्द्रं॒वाणी॒रनु॑त्तमन्युमे॒वस॒त्राराजा᳚नंदधिरे॒सह॑ध्यै |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्}

हर्य॑श्वायबर्हया॒समा॒पीन्(स्वाहा᳚) || 12 ||

[46] मोषुत्वेति सप्तविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रः प्रथमाचतुर्थीषष्ठ्यादियुगृचश्चबृहत्यः द्वितीयापंचम्याद्ययुगृचश्चसतोबृहत्यः रायस्कामइतितृतीयाद्विपदाविराट् (इंद्रऋतुंनइत्यर्धचोवासिष्ठः शक्तिऋषिरितिशाट्यायनब्राह्मणं, इंद्रक्रतुंनइत्रृयग्द्वयात्मकस्यशक्तिऋषिरितितांडकब्राह्मणं) |{अष्टक:5, अध्याय:3}{मंडल:7, सूक्त:32}{अनुवाक:2, सूक्त:15}
मोषुत्वा᳚वा॒घत॑श्च॒नारे,अ॒स्मन्निरी᳚रमन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

आ॒रात्ता᳚च्चित्सध॒मादं᳚न॒आग॑ही॒हवा॒सन्नुप॑श्रुधि॒(स्वाहा᳚) || 1 || वर्ग:17

इ॒मेहिते᳚ब्रह्म॒कृतः॑सु॒तेसचा॒मधौ॒नमक्ष॒आस॑ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

इन्द्रे॒कामं᳚जरि॒तारो᳚वसू॒यवो॒रथे॒नपाद॒माद॑धुः॒(स्वाहा᳚) || 2 ||

रा॒यस्का᳚मो॒वज्र॑हस्तंसु॒दक्षि॑णंपु॒त्रोनपि॒तरं᳚हुवे॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | इन्द्रः | द्विपदाविराट्}3 ||
इ॒मइन्द्रा᳚यसुन्‌विरे॒सोमा᳚सो॒दध्या᳚शिरः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

ताँ,आमदा᳚यवज्रहस्तपी॒तये॒हरि॑भ्यांया॒ह्योक॒आ(स्वाहा᳚) || 4 ||

श्रव॒च्छ्रुत्क᳚र्णईयते॒वसू᳚नां॒नूचि᳚न्नोमर्धिष॒द्गिरः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

स॒द्यश्चि॒द्यःस॒हस्रा᳚णिश॒तादद॒न्नकि॒र्दित्स᳚न्त॒मामि॑न॒‌त्(स्वाहा᳚) || 5 ||

सवी॒रो,अप्र॑तिष्कुत॒इन्द्रे᳚णशूशुवे॒नृभिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

यस्ते᳚गभी॒रासव॑नानिवृत्रहन्‌त्सु॒नोत्याच॒धाव॑ति॒(स्वाहा᳚) || 6 || वर्ग:18

भवा॒वरू᳚थंमघवन्म॒घोनां॒यत्स॒मजा᳚सि॒शर्ध॑तः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

वित्वाह॑तस्य॒वेद॑नंभजेम॒ह्यादू॒णाशो᳚भरा॒गय॒‌म्(स्वाहा᳚) || 7 ||

सु॒नोता᳚सोम॒पाव्ने॒सोम॒मिन्द्रा᳚यव॒ज्रिणे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

पच॑ताप॒क्तीरव॑सेकृणु॒ध्वमित्‌पृ॒णन्नित्‌पृ॑ण॒तेमयः॒(स्वाहा᳚) || 8 ||

मास्रे᳚धतसोमिनो॒दक्ष॑ताम॒हेकृ॑णु॒ध्वंरा॒यआ॒तुजे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

त॒रणि॒रिज्ज॑यति॒क्षेति॒पुष्य॑ति॒नदे॒वासः॑कव॒त्नवे॒(स्वाहा᳚) || 9 ||

नकिः॑सु॒दासो॒रथं॒पर्या᳚स॒नरी᳚रमत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

इन्द्रो॒यस्या᳚वि॒तायस्य॑म॒रुतो॒गम॒त्सगोम॑तिव्र॒जे(स्वाहा᳚) || 10 ||

गम॒द्वाजं᳚वा॒जय᳚न्निन्द्र॒मर्त्यो॒यस्य॒त्वम॑वि॒ताभुवः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

अ॒स्माकं᳚बोध्यवि॒तारथा᳚नाम॒स्माकं᳚शूरनृ॒णाम्(स्वाहा᳚) || 11 || वर्ग:19

उदिन्न्व॑स्यरिच्य॒तेंऽशो॒धनं॒नजि॒ग्युषः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

यइन्द्रो॒हरि॑वा॒न्नद॑भन्ति॒तंरिपो॒दक्षं᳚दधातिसो॒मिनि॒(स्वाहा᳚) || 12 ||

मन्त्र॒मख᳚र्वं॒सुधि॑तंसु॒पेश॑सं॒दधा᳚तय॒ज्ञिये॒ष्वा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

पू॒र्वीश्च॒नप्रसि॑तयस्तरन्ति॒तंयइन्द्रे॒कर्म॑णा॒भुव॒॑‌त्(स्वाहा᳚) || 13 ||

कस्तमि᳚न्द्र॒त्वाव॑सु॒मामर्त्यो᳚दधर्षति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

श्र॒द्धा,इत्ते᳚मघव॒न्‌पार्ये᳚दि॒विवा॒जीवाजं᳚सिषासति॒(स्वाहा᳚) || 14 ||

म॒घोनः॑स्मवृत्र॒हत्ये᳚षुचोदय॒येदद॑तिप्रि॒यावसु॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

तव॒प्रणी᳚तीहर्यश्वसू॒रिभि॒र्विश्वा᳚तरेमदुरि॒ता(स्वाहा᳚) || 15 ||

तवेदि᳚न्द्राव॒मंवसु॒त्वंपु॑ष्यसिमध्य॒मम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

स॒त्राविश्व॑स्यपर॒मस्य॑राजसि॒नकि॑ष्ट्वा॒गोषु॑वृण्वते॒(स्वाहा᳚) || 16 || वर्ग:20

त्वंविश्व॑स्यधन॒दा,अ॑सिश्रु॒तोयईं॒भव᳚न्त्या॒जयः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

तवा॒यंविश्वः॑पुरुहूत॒पार्थि॑वोऽव॒स्युर्नाम॑भिक्षते॒(स्वाहा᳚) || 17 ||

यदि᳚न्द्र॒याव॑त॒स्त्वमे॒ताव॑द॒हमीशी᳚य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

स्तो॒तार॒मिद्दि॑धिषेयरदावसो॒नपा᳚प॒त्वाय॑रासीय॒(स्वाहा᳚) || 18 ||

शिक्षे᳚य॒मिन्म॑हय॒तेदि॒वेदि॑वेरा॒यआकु॑हचि॒द्विदे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

न॒हित्वद॒न्यन्म॑घवन्न॒आप्यं॒वस्यो॒,अस्ति॑पि॒ताच॒न(स्वाहा᳚) || 19 ||

त॒रणि॒रित्सि॑षासति॒वाजं॒पुरं᳚ध्यायु॒जा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

आव॒इन्द्रं᳚पुरुहू॒तंन॑मेगि॒राने॒मिंतष्टे᳚वसु॒द्र्व॑१(अं॒)(स्वाहा᳚) || 20 ||

नदु॑ष्टु॒तीमर्त्यो᳚विन्दते॒वसु॒नस्रेध᳚न्तंर॒यिर्न॑शत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

सु॒शक्ति॒रिन्म॑घव॒न्तुभ्यं॒माव॑तेदे॒ष्णंयत्पार्ये᳚दि॒वि(स्वाहा᳚) || 21 || वर्ग:21

अ॒भित्वा᳚शूरनोनु॒मोऽदु॑ग्धा,इवधे॒नवः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

ईशा᳚नम॒स्यजग॑तःस्व॒र्दृश॒मीशा᳚नमिन्द्रत॒स्थुषः॒(स्वाहा᳚) || 22 ||

नत्वावाँ᳚,अ॒न्योदि॒व्योनपार्थि॑वो॒नजा॒तोनज॑निष्यते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

अ॒श्वा॒यन्तो᳚मघवन्निन्द्रवा॒जिनो᳚ग॒व्यन्त॑स्त्वाहवामहे॒(स्वाहा᳚) || 23 ||

अ॒भीष॒तस्तदाभ॒रेन्द्र॒ज्यायः॒कनी᳚यसः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

पु॒रू॒वसु॒र्हिम॑घवन्‌त्स॒नादसि॒भरे᳚भरेच॒हव्यः॒(स्वाहा᳚) || 24 ||

परा᳚णुदस्वमघवन्न॒मित्रा᳚न्‌त्सु॒वेदा᳚नो॒वसू᳚कृधि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

अ॒स्माकं᳚बोध्यवि॒ताम॑हाध॒नेभवा᳚वृ॒धःसखी᳚ना॒‌म्(स्वाहा᳚) || 25 ||

इन्द्र॒क्रतुं᳚न॒आभ॑रपि॒तापु॒त्रेभ्यो॒यथा᳚ |{१/२: वसिष्ठः शक्तिर्वा २/२:मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती}

शिक्षा᳚णो,अ॒स्मिन्‌पु॑रुहूत॒याम॑निजी॒वाज्योति॑रशीमहि॒(स्वाहा᳚) || 26 ||

मानो॒,अज्ञा᳚तावृ॒जना᳚दुरा॒ध्यो॒३॑(ओ॒)माशि॑वासो॒,अव॑क्रमुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती}

त्वया᳚व॒यंप्र॒वतः॒शश्व॑तीर॒पोऽति॑शूरतरामसि॒(स्वाहा᳚) || 27 ||

[47] श्वित्यंचइति चतुर्दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः आद्यानांपंचानां वसिष्ठपुत्राऋषयः आद्यानांनवानां वसिष्ठपुत्रादेवताः अंत्यानांपंचानांवसिष्टोदेवतात्रिष्टुप् (आद्यानांनवानामिंद्रोदेवता अंत्यानांपंचानां वसिष्ठोदेवता व्यत्यासेनमिथस्तौवाऋषी) |{अष्टक:5, अध्याय:3}{मंडल:7, सूक्त:33}{अनुवाक:2, सूक्त:16}
श्वि॒त्यञ्चो᳚मादक्षिण॒तस्क॑पर्दाधियंजि॒न्वासो᳚,अ॒भिहिप्र॑म॒न्दुः |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्}

उ॒त्तिष्ठ᳚न्वोचे॒परि॑ब॒र्हिषो॒नॄन्नमे᳚दू॒रादवि॑तवे॒वसि॑ष्ठाः॒(स्वाहा᳚) || 1 || वर्ग:22

दू॒रादिन्द्र॑मनय॒न्नासु॒तेन॑ति॒रोवै᳚श॒न्तमति॒पान्त॑मु॒ग्रम् |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्}

पाश॑द्युम्नस्यवाय॒तस्य॒सोमा᳚त्सु॒तादिन्द्रो᳚ऽवृणीता॒वसि॑ष्ठा॒‌न्(स्वाहा᳚) || 2 ||

ए॒वेन्नुकं॒सिन्धु॑मेभिस्ततारे॒वेन्नुकं᳚भे॒दमे᳚भिर्जघान |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्}

ए॒वेन्नुकं᳚दाशरा॒ज्ञेसु॒दासं॒प्राव॒दिन्द्रो॒ब्रह्म॑णावोवसिष्ठाः॒(स्वाहा᳚) || 3 ||

जुष्टी᳚नरो॒ब्रह्म॑णावःपितॄ॒णामक्ष॑मव्ययं॒नकिला᳚रिषाथ |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्}

यच्छक्व॑रीषुबृह॒तारवे॒णेन्द्रे॒शुष्म॒मद॑धातावसिष्ठाः॒(स्वाहा᳚) || 4 ||

उद्द्यामि॒वेत्तृ॒ष्णजो᳚नाथि॒तासोऽदी᳚धयुर्दाशरा॒ज्ञेवृ॒तासः॑ |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्}

वसि॑ष्ठस्यस्तुव॒तइन्द्रो᳚,अश्रोदु॒रुंतृत्सु॑भ्यो,अकृणोदुलो॒कम्(स्वाहा᳚) || 5 ||

द॒ण्डा,इ॒वेद्गो॒अज॑नासआस॒न्‌परि॑च्छिन्नाभर॒ता,अ॑र्भ॒कासः॑ |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्}

अभ॑वच्चपुरए॒तावसि॑ष्ठ॒आदित्तृत्सू᳚नां॒विशो᳚,अप्रथन्त॒(स्वाहा᳚) || 6 || वर्ग:23

त्रयः॑कृण्वन्ति॒भुव॑नेषु॒रेत॑स्ति॒स्रःप्र॒जा,आर्या॒ज्योति॑रग्राः |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्}

त्रयो᳚घ॒र्मास॑उ॒षसं᳚सचन्ते॒सर्वाँ॒,इत्ताँ,अनु॑विदु॒र्वसि॑ष्ठाः॒(स्वाहा᳚) || 7 ||

सूर्य॑स्येवव॒क्षथो॒ज्योति॑रेषांसमु॒द्रस्ये᳚वमहि॒माग॑भी॒रः |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्}

वात॑स्येवप्रज॒वोनान्येन॒स्तोमो᳚वसिष्ठा॒,अन्वे᳚तवेवः॒(स्वाहा᳚) || 8 ||

तइन्नि॒ण्यंहृद॑यस्यप्रके॒तैःस॒हस्र॑वल्शम॒भिसंच॑रन्ति |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्}

य॒मेन॑त॒तंप॑रि॒धिंवय᳚न्तोऽप्स॒रस॒उप॑सेदु॒र्वसि॑ष्ठाः॒(स्वाहा᳚) || 9 ||

वि॒द्युतो॒ज्योतिः॒परि॑सं॒जिहा᳚नंमि॒त्रावरु॑णा॒यदप॑श्यतांत्वा |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्}

तत्ते॒जन्मो॒तैकं᳚वसिष्ठा॒गस्त्यो॒यत्‌त्वा᳚वि॒शआ᳚ज॒भार॒(स्वाहा᳚) || 10 ||

उ॒तासि॑मैत्रावरु॒णोव॑सिष्ठो॒र्वश्या᳚ब्रह्म॒न्मन॒सोऽधि॑जा॒तः |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्}

द्र॒प्संस्क॒न्नंब्रह्म॑णा॒दैव्ये᳚न॒विश्वे᳚दे॒वाःपुष्क॑रेत्वाददन्त॒(स्वाहा᳚) || 11 || वर्ग:24

सप्र॑के॒तउ॒भय॑स्यप्रवि॒द्वान्‌त्स॒हस्र॑दानउ॒तवा॒सदा᳚नः |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्}

य॒मेन॑त॒तंप॑रि॒धिंव॑यि॒ष्यन्न॑प्स॒रसः॒परि॑जज्ञे॒वसि॑ष्ठः॒(स्वाहा᳚) || 12 ||

स॒त्रेह॑जा॒तावि॑षि॒तानमो᳚भिःकु॒म्भेरेतः॑सिषिचतुःसमा॒नम् |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्}

ततो᳚ह॒मान॒उदि॑याय॒मध्या॒त्ततो᳚जा॒तमृषि॑माहु॒र्वसि॑ष्ठ॒‌म्(स्वाहा᳚) || 13 ||

उ॒क्थ॒भृतं᳚साम॒भृतं᳚बिभर्ति॒ग्रावा᳚णं॒बिभ्र॒त्प्रव॑दा॒त्यग्रे᳚ |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्}

उपै᳚नमाध्वंसुमन॒स्यमा᳚ना॒,आवो᳚गच्छातिप्रतृदो॒वसि॑ष्ठः॒(स्वाहा᳚) || 14 ||

[48] प्रशुक्रैत्विति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवाद्विपदाविराट् अंत्याश्चतस्रस्त्रिष्टुभः अब्जामुक्थैरितिद्विपदायाअहिर्देवता मानोहिर्बुध्न्योरित्यस्याअहिर्बुध्न्यः (इतश्चत्वारिवैश्वदेवसूक्तानि | भेदपक्षे - देवाः १ आपः १ इंद्रः २ यज्ञः ३ देवाः २ वरुणः १ देवाः ३ अग्निः १ अपांनपात् १ अहिः १ अहिर्बुध्यः १ देवाः २ देवपत्नीत्वष्टारः १ त्वष्टा १ विश्वे। ४ एवं २५) |{अष्टक:5, अध्याय:3}{मंडल:7, सूक्त:34}{अनुवाक:3, सूक्त:1}
प्रशु॒क्रैतु॑दे॒वीम॑नी॒षा,अ॒स्मत्सुत॑ष्टो॒रथो॒नवा॒जी(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}1 || वर्ग:25
वि॒दुःपृ॑थि॒व्यादि॒वोज॒नित्रं᳚शृ॒ण्वन्त्यापो॒,अध॒क्षर᳚न्तीः॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}2 ||
आप॑श्चिदस्मै॒पिन्व᳚न्तपृ॒थ्वीर्वृ॒त्रेषु॒शूरा॒मंस᳚न्तउ॒ग्राः(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}3 ||
आधू॒र्ष्व॑स्मै॒दधा॒ताश्वा॒निन्द्रो॒नव॒ज्रीहिर᳚ण्यबाहुः॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}4 ||
अ॒भिप्रस्था॒ताहे᳚वय॒ज्ञंयाते᳚व॒पत्म॒न्त्मना᳚हिनोत॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}5 ||
त्मना᳚स॒मत्सु॑हि॒नोत॑य॒ज्ञंदधा᳚तके॒तुंजना᳚यवी॒रम्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}6 ||
उद॑स्य॒शुष्मा᳚द्भा॒नुर्नार्त॒बिभ॑र्तिभा॒रंपृ॑थि॒वीनभूम॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}7 ||
ह्वया᳚मिदे॒वाँ,अया᳚तुरग्ने॒साध᳚न्नृ॒तेन॒धियं᳚दधामि॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}8 ||
अ॒भिवो᳚दे॒वींधियं᳚दधिध्वं॒प्रवो᳚देव॒त्रावाचं᳚कृणुध्व॒‌म्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}9 ||
आच॑ष्टआसां॒पाथो᳚न॒दीनां॒वरु॑णउ॒ग्रःस॒हस्र॑चक्षाः॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}10 ||
राजा᳚रा॒ष्ट्रानां॒पेशो᳚न॒दीना॒मनु॑त्तमस्मैक्ष॒त्रंवि॒श्वायु॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}11 || वर्ग:26
अवि॑ष्टो,अ॒स्मान्‌विश्वा᳚सुवि॒क्ष्वद्युं᳚कृणोत॒शंसं᳚निनि॒त्सोः(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}12 ||
व्ये᳚तुदि॒द्युद्द्वि॒षामशे᳚वायु॒योत॒विष्व॒ग्रप॑स्त॒नूना॒‌म्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}13 ||
अवी᳚न्नो,अ॒ग्निर्ह॒व्यान्नमो᳚भिः॒प्रेष्ठो᳚,अस्मा,अधायि॒स्तोमः॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}14 ||
स॒जूर्दे॒वेभि॑र॒पांनपा᳚तं॒सखा᳚यंकृध्वंशि॒वोनो᳚,अस्तु॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}15 ||
अ॒ब्जामु॒क्थैरहिं᳚गृणीषेबु॒ध्नेन॒दीनां॒रज॑स्सु॒षीद॒न्त्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | अह्निः | द्विपदाविराट्}16 ||
मानोऽहि॑र्बु॒ध्न्यो᳚रि॒षेधा॒न्माय॒ज्ञो,अ॑स्यस्रिधदृता॒योः(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | अहिर्बुध्न्यः | द्विपदाविराट्}17 ||
उ॒तन॑ए॒षुनृषु॒श्रवो᳚धुः॒प्ररा॒येय᳚न्तु॒शर्ध᳚न्तो,अ॒र्यः(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}18 ||
तप᳚न्ति॒शत्रुं॒स्व१॑(अ॒)र्णभूमा᳚म॒हासे᳚नासो॒,अमे᳚भिरेषा॒‌म्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}19 ||
आयन्नः॒पत्नी॒र्गम॒न्त्यच्छा॒त्वष्टा᳚सुपा॒णिर्दधा᳚तुवी॒रान्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}20 ||
प्रति॑नः॒स्तोमं॒त्वष्टा᳚जुषेत॒स्याद॒स्मे,अ॒रम॑तिर्वसू॒युः(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}21 || वर्ग:27
तानो᳚रासन्‌राति॒षाचो॒वसू॒न्यारोद॑सीवरुणा॒नीशृ॑णोतु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वरू᳚त्रीभिःसुशर॒णोनो᳚,अस्तु॒त्वष्टा᳚सु॒दत्रो॒विद॑धातु॒रायः॒(स्वाहा᳚) || 22 ||

तन्नो॒रायः॒पर्व॑ता॒स्तन्न॒आप॒स्तद्रा᳚ति॒षाच॒ओष॑धीरु॒तद्यौः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वन॒स्पति॑भिःपृथि॒वीस॒जोषा᳚,उ॒भेरोद॑सी॒परि॑पासतोनः॒(स्वाहा᳚) || 23 ||

अनु॒तदु॒र्वीरोद॑सीजिहाता॒मनु॑द्यु॒क्षोवरु॑ण॒इन्द्र॑सखा |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

अनु॒विश्वे᳚म॒रुतो॒येस॒हासो᳚रा॒यःस्या᳚मध॒रुणं᳚धि॒यध्यै॒(स्वाहा᳚) || 24 ||

तन्न॒इन्द्रो॒वरु॑णोमि॒त्रो,अ॒ग्निराप॒ओष॑धीर्व॒निनो᳚जुषन्त |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शर्म᳚न्‌त्स्यामम॒रुता᳚मु॒पस्थे᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 25 ||

[49] शंनइंद्राग्नीइति पंचदशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (अत्रसूक्तेसर्वेपिविश्वेदेवाः)|{अष्टक:5, अध्याय:3}{मंडल:7, सूक्त:35}{अनुवाक:3, सूक्त:2}
शंन॑इन्द्रा॒ग्नीभ॑वता॒मवो᳚भिः॒शंन॒इन्द्रा॒वरु॑णारा॒तह᳚व्या |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शमिन्द्रा॒सोमा᳚सुवि॒ताय॒शंयोःशंन॒इन्द्रा᳚पू॒षणा॒वाज॑सातौ॒(स्वाहा᳚) || 1 || वर्ग:28

शंनो॒भगः॒शमु॑नः॒शंसो᳚,अस्तु॒शंनः॒पुरं᳚धिः॒शमु॑सन्तु॒रायः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शंनः॑स॒त्यस्य॑सु॒यम॑स्य॒शंसः॒शंनो᳚,अर्य॒मापु॑रुजा॒तो,अ॑स्तु॒(स्वाहा᳚) || 2 ||

शंनो᳚धा॒ताशमु॑ध॒र्तानो᳚,अस्तु॒शंन॑उरू॒चीभ॑वतुस्व॒धाभिः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शंरोद॑सीबृह॒तीशंनो॒,अद्रिः॒शंनो᳚दे॒वानां᳚सु॒हवा᳚निसन्तु॒(स्वाहा᳚) || 3 ||

शंनो᳚,अ॒ग्निर्ज्योति॑रनीको,अस्तु॒शंनो᳚मि॒त्रावरु॑णाव॒श्विना॒शम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शंनः॑सु॒कृतां᳚सुकृ॒तानि॑सन्तु॒शंन॑इषि॒रो,अ॒भिवा᳚तु॒वातः॒(स्वाहा᳚) || 4 ||

शंनो॒द्यावा᳚पृथि॒वीपू॒र्वहू᳚तौ॒शम॒न्तरि॑क्षंदृ॒शये᳚नो,अस्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शंन॒ओष॑धीर्व॒निनो᳚भवन्तु॒शंनो॒रज॑स॒स्पति॑रस्तुजि॒ष्णुः(स्वाहा᳚) || 5 ||

शंन॒इन्द्रो॒वसु॑भिर्दे॒वो,अ॑स्तु॒शमा᳚दि॒त्येभि॒र्वरु॑णःसु॒शंसः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शंनो᳚रु॒द्रोरु॒द्रेभि॒र्जला᳚षः॒शंन॒स्त्वष्टा॒ग्नाभि॑रि॒हशृ॑णोतु॒(स्वाहा᳚) || 6 || वर्ग:29

शंनः॒सोमो᳚भवतु॒ब्रह्म॒शंनः॒शंनो॒ग्रावा᳚णः॒शमु॑सन्तुय॒ज्ञाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शंनः॒स्वरू᳚णांमि॒तयो᳚भवन्तु॒शंनः॑प्र॒स्व१॑(अः॒)शम्व॑स्तु॒वेदिः॒(स्वाहा᳚) || 7 ||

शंनः॒सूर्य॑उरु॒चक्षा॒,उदे᳚तु॒शंन॒श्चत॑स्रःप्र॒दिशो᳚भवन्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शंनः॒पर्व॑ताध्रु॒वयो᳚भवन्तु॒शंनः॒सिन्ध॑वः॒शमु॑स॒न्त्वापः॒(स्वाहा᳚) || 8 ||

शंनो॒,अदि॑तिर्भवतुव्र॒तेभिः॒शंनो᳚भवन्तुम॒रुतः॑स्व॒र्काः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शंनो॒विष्णुः॒शमु॑पू॒षानो᳚,अस्तु॒शंनो᳚भ॒वित्रं॒शम्व॑स्तुवा॒युः(स्वाहा᳚) || 9 ||

शंनो᳚दे॒वःस॑वि॒तात्राय॑माणः॒शंनो᳚भवन्तू॒षसो᳚विभा॒तीः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शंनः॑प॒र्जन्यो᳚भवतुप्र॒जाभ्यः॒शंनः॒,क्षेत्र॑स्य॒पति॑रस्तुश॒म्भुः(स्वाहा᳚) || 10 ||

शंनो᳚दे॒वावि॒श्वदे᳚वाभवन्तु॒शंसर॑स्वतीस॒हधी॒भिर॑स्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शम॑भि॒षाचः॒शमु॑राति॒षाचः॒शंनो᳚दि॒व्याःपार्थि॑वाः॒शंनो॒,अप्याः᳚(स्वाहा᳚) || 11 || वर्ग:30

शंनः॑स॒त्यस्य॒पत॑योभवन्तु॒शंनो॒,अर्व᳚न्तः॒शमु॑सन्तु॒गावः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शंन॑ऋ॒भवः॑सु॒कृतः॑सु॒हस्ताः॒शंनो᳚भवन्तुपि॒तरो॒हवे᳚षु॒(स्वाहा᳚) || 12 ||

शंनो᳚,अ॒जएक॑पाद्दे॒वो,अ॑स्तु॒शंनोऽहि॑र्बु॒ध्न्य१॑(अः॒)शंस॑मु॒द्रः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शंनो᳚,अ॒पांनपा᳚त्पे॒रुर॑स्तु॒शंनः॒पृश्नि॑र्भवतुदे॒वगो᳚पा॒(स्वाहा᳚) || 13 ||

आ॒दि॒त्यारु॒द्रावस॑वोजुषन्ते॒दंब्रह्म॑क्रि॒यमा᳚णं॒नवी᳚यः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शृ॒ण्वन्तु॑नोदि॒व्याःपार्थि॑वासो॒गोजा᳚ता,उ॒तयेय॒ज्ञिया᳚सः॒(स्वाहा᳚) || 14 ||

येदे॒वानां᳚य॒ज्ञिया᳚य॒ज्ञिया᳚नां॒मनो॒र्यज॑त्रा,अ॒मृता᳚ऋत॒ज्ञाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

तेनो᳚रासन्तामुरुगा॒यम॒द्ययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 15 ||

[50] प्रब्रह्मेति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः ३ इंद्रार्यमणौ १ रुद्रः १ नद्यः १ मरुतः १ विश्वेदेवाः १ विष्णु मरुतः १ एवं ९) |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:36}{अनुवाक:3, सूक्त:3}
प्रब्रह्मै᳚तु॒सद॑नादृ॒तस्य॒विर॒श्मिभिः॑ससृजे॒सूर्यो॒गाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

विसानु॑नापृथि॒वीस॑स्रउ॒र्वीपृ॒थुप्रती᳚क॒मध्येधे᳚,अ॒ग्निः(स्वाहा᳚) || 1 || वर्ग:1

इ॒मांवां᳚मित्रावरुणासुवृ॒क्तिमिषं॒नकृ᳚ण्वे,असुरा॒नवी᳚यः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

इ॒नोवा᳚म॒न्यःप॑द॒वीरद॑ब्धो॒जनं᳚चमि॒त्रोय॑ततिब्रुवा॒णः(स्वाहा᳚) || 2 ||

आवात॑स्य॒ध्रज॑तोरन्तइ॒त्या,अपी᳚पयन्तधे॒नवो॒नसूदाः᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

म॒होदि॒वःसद॑ने॒जाय॑मा॒नोऽचि॑क्रदद्‌वृष॒भःसस्मि॒न्नूध॒न्त्(स्वाहा᳚) || 3 ||

गि॒रायए॒तायु॒नज॒द्धरी᳚त॒इन्द्र॑प्रि॒यासु॒रथा᳚शूरधा॒यू |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

प्रयोम॒न्युंरिरि॑क्षतोमि॒नात्यासु॒क्रतु॑मर्य॒मणं᳚ववृत्या॒‌म्(स्वाहा᳚) || 4 ||

यज᳚न्ते,अस्यस॒ख्यंवय॑श्चनम॒स्विनः॒स्वऋ॒तस्य॒धाम॑न् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

विपृक्षो᳚बाबधे॒नृभिः॒स्तवा᳚नइ॒दंनमो᳚रु॒द्राय॒प्रेष्ठ॒‌म्(स्वाहा᳚) || 5 ||

आयत्सा॒कंय॒शसो᳚वावशा॒नाःसर॑स्वतीस॒प्तथी॒सिन्धु॑माता |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

याःसु॒ष्वय᳚न्तसु॒दुघाः᳚सुधा॒रा,अ॒भिस्वेन॒पय॑सा॒पीप्या᳚नाः॒(स्वाहा᳚) || 6 || वर्ग:2

उ॒तत्येनो᳚म॒रुतो᳚मन्दसा॒नाधियं᳚तो॒कंच॑वा॒जिनो᳚ऽवन्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

मानः॒परि॑ख्य॒दक्ष॑रा॒चर॒न्त्यवी᳚वृध॒न्युज्यं॒तेर॒यिंनः॒(स्वाहा᳚) || 7 ||

प्रवो᳚म॒हीम॒रम॑तिंकृणुध्वं॒प्रपू॒षणं᳚विद॒थ्य१॑(अं॒)नवी॒रम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

भगं᳚धि॒यो᳚ऽवि॒तारं᳚नो,अ॒स्याःसा॒तौवाजं᳚राति॒षाचं॒पुरं᳚धि॒‌म्(स्वाहा᳚) || 8 ||

अच्छा॒यंवो᳚मरुतः॒श्लोक॑ए॒त्वच्छा॒विष्णुं᳚निषिक्त॒पामवो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

उ॒तप्र॒जायै᳚गृण॒तेवयो᳚धुर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 9 ||

[51] आवोवाहिष्टइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - ऋभवः २ इंद्रः ६ एवमष्टौ) |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:37}{अनुवाक:3, सूक्त:4}
आवो॒वाहि॑ष्ठोवहतुस्त॒वध्यै॒रथो᳚वाजा,ऋभुक्षणो॒,अमृ॑क्तः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

अ॒भित्रि॑पृ॒ष्ठैःसव॑नेषु॒सोमै॒र्मदे᳚सुशिप्राम॒हभिः॑पृणध्व॒‌म्(स्वाहा᳚) || 1 || वर्ग:3

यू॒यंह॒रत्नं᳚म॒घव॑त्सुधत्थस्व॒र्दृश॑ऋभुक्षणो॒,अमृ॑क्तम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

संय॒ज्ञेषु॑स्वधावन्तःपिबध्वं॒विनो॒राधां᳚सिम॒तिभि॑र्दयध्व॒‌म्(स्वाहा᳚) || 2 ||

उ॒वोचि॑थ॒हिम॑घवन्दे॒ष्णंम॒हो,अर्भ॑स्य॒वसु॑नोविभा॒गे |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

उ॒भाते᳚पू॒र्णावसु॑ना॒गभ॑स्ती॒नसू॒नृता॒निय॑मतेवस॒व्या॒३॑(आ॒)(स्वाहा᳚) || 3 ||

त्वमि᳚न्द्र॒स्वय॑शा,ऋभु॒क्षावाजो॒नसा॒धुरस्त॑मे॒ष्यृक्वा᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

व॒यंनुते᳚दा॒श्वांसः॑स्याम॒ब्रह्म॑कृ॒ण्वन्तो᳚हरिवो॒वसि॑ष्ठाः॒(स्वाहा᳚) || 4 ||

सनि॑तासिप्र॒वतो᳚दा॒शुषे᳚चि॒द्याभि॒र्विवे᳚षोहर्यश्वधी॒भिः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

व॒व॒न्मानुते॒युज्या᳚भिरू॒तीक॒दान॑इन्द्ररा॒यआद॑शस्येः॒(स्वाहा᳚) || 5 ||

वा॒सय॑सीववे॒धस॒स्त्वंनः॑क॒दान॑इन्द्र॒वच॑सोबुबोधः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

अस्तं᳚ता॒त्याधि॒यार॒यिंसु॒वीरं᳚पृ॒क्षोनो॒,अर्वा॒न्यु॑हीतवा॒जी(स्वाहा᳚) || 6 || वर्ग:4

अ॒भियंदे॒वीनिरृ॑तिश्चि॒दीशे॒नक्ष᳚न्त॒इन्द्रं᳚श॒रदः॑सु॒पृक्षः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

उप॑त्रिब॒न्धुर्ज॒रद॑ष्टिमे॒त्यस्व॑वेशं॒यंकृ॒णव᳚न्त॒मर्ताः᳚(स्वाहा᳚) || 7 ||

आनो॒राधां᳚सिसवितःस्त॒वध्या॒,आरायो᳚यन्तु॒पर्व॑तस्यरा॒तौ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सदा᳚नोदि॒व्यःपा॒युःसि॑षक्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 8 ||

[52] उद्दुष्यदेवइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यानांषण्णांसविता अंत्ययोर्द्वयोर्वाजिनस्त्रिष्टुप् | (भगमित्यर्धर्चस्यभगोवा) |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:38}{अनुवाक:3, सूक्त:5}
उदु॒ष्यदे॒वःस॑वि॒ताय॑यामहिर॒ण्ययी᳚म॒मतिं॒यामशि॑श्रेत् |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्}

नू॒नंभगो॒हव्यो॒मानु॑षेभि॒र्वियोरत्ना᳚पुरू॒वसु॒र्दधा᳚ति॒(स्वाहा᳚) || 1 || वर्ग:5

उदु॑तिष्ठसवितःश्रु॒ध्य१॑(अ॒)स्यहिर᳚ण्यपाणे॒प्रभृ॑तावृ॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्}

व्यु१॑(उ॒)र्वींपृ॒थ्वीम॒मतिं᳚सृजा॒नआनृभ्यो᳚मर्त॒भोज॑नंसुवा॒नः(स्वाहा᳚) || 2 ||

अपि॑ष्टु॒तःस॑वि॒तादे॒वो,अ॑स्तु॒यमाचि॒द्विश्वे॒वस॑वोगृ॒णन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्}

सनः॒स्तोमा᳚न्नम॒स्य१॑(अ॒)श्चनो᳚धा॒द्विश्वे᳚भिःपातुपा॒युभि॒र्निसू॒रीन्(स्वाहा᳚) || 3 ||

अ॒भियंदे॒व्यदि॑तिर्गृ॒णाति॑स॒वंदे॒वस्य॑सवि॒तुर्जु॑षा॒णा |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्}

अ॒भिस॒म्राजो॒वरु॑णोगृणन्त्य॒भिमि॒त्रासो᳚,अर्य॒मास॒जोषाः᳚(स्वाहा᳚) || 4 ||

अ॒भियेमि॒थोव॒नुषः॒सप᳚न्तेरा॒तिंदि॒वोरा᳚ति॒षाचः॑पृथि॒व्याः |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्}

अहि॑र्बु॒ध्न्य॑उ॒तनः॑शृणोतु॒वरू॒त्र्येक॑धेनुभि॒र्निपा᳚तु॒(स्वाहा᳚) || 5 ||

अनु॒तन्नो॒जास्पति᳚र्मंसीष्ट॒रत्नं᳚दे॒वस्य॑सवि॒तुरि॑या॒नः |{मैत्रावरुणिर्वसिष्ठः | १/२:सविता २/२:भगो वा | त्रिष्टुप्}

भग॑मु॒ग्रोऽव॑से॒जोह॑वीति॒भग॒मनु॑ग्रो॒,अध॑याति॒रत्न॒‌म्(स्वाहा᳚) || 6 ||

शंनो᳚भवन्तुवा॒जिनो॒हवे᳚षुदे॒वता᳚तामि॒तद्र॑वःस्व॒र्काः |{मैत्रावरुणिर्वसिष्ठः | वाजिनः | त्रिष्टुप्}

ज॒म्भय॒न्तोऽहिं॒वृकं॒रक्षां᳚सि॒सने᳚म्य॒स्मद्यु॑यव॒न्नमी᳚वाः॒(स्वाहा᳚) || 7 ||

वाजे᳚वाजेऽवतवाजिनोनो॒धने᳚षुविप्रा,अमृता,ऋतज्ञाः |{मैत्रावरुणिर्वसिष्ठः | वाजिनः | त्रिष्टुप्}

अ॒स्यमध्वः॑पिबतमा॒दय॑ध्वंतृ॒प्ताया᳚तप॒थिभि॑र्देव॒यानैः᳚(स्वाहा᳚) || 8 ||

[53] ऊर्ध्वोअग्निरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः १ वायुपूषणौ १ विश्वेदेवाः ५ एवं ७) |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:39}{अनुवाक:3, सूक्त:6}
ऊ॒र्ध्वो,अ॒ग्निःसु॑म॒तिंवस्वो᳚,अश्रेत्प्रती॒चीजू॒र्णिर्दे॒वता᳚तिमेति |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

भे॒जाते॒,अद्री᳚र॒थ्ये᳚व॒पन्था᳚मृ॒तंहोता᳚नइषि॒तोय॑जाति॒(स्वाहा᳚) || 1 || वर्ग:6

प्रवा᳚वृजेसुप्र॒याब॒र्हिरे᳚षा॒मावि॒श्पती᳚व॒बीरि॑टइयाते |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वि॒शाम॒क्तोरु॒षसः॑पू॒र्वहू᳚तौवा॒युःपू॒षास्व॒स्तये᳚नि॒युत्वा॒न्त्(स्वाहा᳚) || 2 ||

ज्म॒या,अत्र॒वस॑वोरन्तदे॒वा,उ॒राव॒न्तरि॑क्षेमर्जयन्तशु॒भ्राः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

अ॒र्वाक्प॒थउ॑रुज्रयःकृणुध्वं॒श्रोता᳚दू॒तस्य॑ज॒ग्मुषो᳚नो,अ॒स्य(स्वाहा᳚) || 3 ||

तेहिय॒ज्ञेषु॑य॒ज्ञिया᳚स॒ऊमाः᳚स॒धस्थं॒विश्वे᳚,अ॒भिसन्ति॑दे॒वाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

ताँ,अ॑ध्व॒रउ॑श॒तोय॑क्ष्यग्नेश्रु॒ष्टीभगं॒नास॑त्या॒पुरं᳚धि॒‌म्(स्वाहा᳚) || 4 ||

आग्ने॒गिरो᳚दि॒वआपृ॑थि॒व्यामि॒त्रंव॑ह॒वरु॑ण॒मिन्द्र॑म॒ग्निम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

आर्य॒मण॒मदि॑तिं॒विष्णु॑मेषां॒सर॑स्वतीम॒रुतो᳚मादयन्ता॒‌म्(स्वाहा᳚) || 5 ||

र॒रेह॒व्यंम॒तिभि᳚र्य॒ज्ञिया᳚नां॒नक्ष॒त्कामं॒मर्त्या᳚ना॒मसि᳚न्वन् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

धाता᳚र॒यिम॑विद॒स्यंस॑दा॒सांस॑क्षी॒महि॒युज्ये᳚भि॒र्नुदे॒वैः(स्वाहा᳚) || 6 ||

नूरोद॑सी,अ॒भिष्टु॑ते॒वसि॑ष्ठैरृ॒तावा᳚नो॒वरु॑णोमि॒त्रो,अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

यच्छ᳚न्तुच॒न्द्रा,उ॑प॒मंनो᳚,अ॒र्कंयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 ||

[54] ओश्रुष्टिरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (अत्राखिलाविश्वेदेवाः) |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:40}{अनुवाक:3, सूक्त:7}
ओश्रु॒ष्टिर्वि॑द॒थ्या॒३॑(आ॒)समे᳚तु॒प्रति॒स्तोमं᳚दधीमहितु॒राणा᳚म् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

यद॒द्यदे॒वःस॑वि॒तासु॒वाति॒स्यामा᳚स्यर॒त्निनो᳚विभा॒गे(स्वाहा᳚) || 1 || वर्ग:7

मि॒त्रस्तन्नो॒वरु॑णो॒रोद॑सीच॒द्युभ॑क्त॒मिन्द्रो᳚,अर्य॒माद॑दातु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

दिदे᳚ष्टुदे॒व्यदि॑ती॒रेक्णो᳚वा॒युश्च॒यन्नि॑यु॒वैते॒भग॑श्च॒(स्वाहा᳚) || 2 ||

सेदु॒ग्रो,अ॑स्तुमरुतः॒सशु॒ष्मीयंमर्त्यं᳚पृषदश्वा॒,अवा᳚थ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

उ॒तेम॒ग्निःसर॑स्वतीजु॒नन्ति॒नतस्य॑रा॒यःप᳚र्ये॒तास्ति॒(स्वाहा᳚) || 3 ||

अ॒यंहिने॒तावरु॑णऋ॒तस्य॑मि॒त्रोराजा᳚नो,अर्य॒मापो॒धुः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सु॒हवा᳚दे॒व्यदि॑तिरन॒र्वातेनो॒,अंहो॒,अति॑पर्ष॒न्नरि॑ष्टा॒‌न्(स्वाहा᳚) || 4 ||

अ॒स्यदे॒वस्य॑मी॒ळ्हुषो᳚व॒याविष्णो᳚रे॒षस्य॑प्रभृ॒थेह॒विर्भिः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वि॒देहिरु॒द्रोरु॒द्रियं᳚महि॒त्वंया᳚सि॒ष्टंव॒र्तिर॑श्विना॒विरा᳚व॒‌त्(स्वाहा᳚) || 5 ||

मात्र॑पूषन्नाघृणइरस्यो॒वरू᳚त्री॒यद्रा᳚ति॒षाच॑श्च॒रास॑न् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

म॒यो॒भुवो᳚नो॒,अर्व᳚न्तो॒निपा᳚न्तुवृ॒ष्टिंपरि॑ज्मा॒वातो᳚ददातु॒(स्वाहा᳚) || 6 ||

नूरोद॑सी,अ॒भिष्टु॑ते॒वसि॑ष्ठैरृ॒तावा᳚नो॒वरु॑णोमि॒त्रो,अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

यच्छ᳚न्तुच॒न्द्रा,उ॑प॒मंनो᳚,अ॒र्कंयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 ||

[55] प्रातरग्निमिति सप्तर्चस्य सूकस्य मैत्रावरुणिर्वसिष्ठोभगः आद्यायाअग्नींद्र मित्रावरुणाश्विभगपूषब्रह्मणस्पतिसोमरुद्रादेवताः अंत्यायाउषा आद्याजगती शेषास्त्रिष्टुभः |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:41}{अनुवाक:3, सूक्त:8}
प्रा॒तर॒ग्निंप्रा॒तरिन्द्रं᳚हवामहेप्रा॒तर्मि॒त्रावरु॑णाप्रा॒तर॒श्विना᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्नींद्र मित्रावरुणाश्विभगपूषत्रह्मणस्पतिसोमरुद्रादेवताः | जगती}

प्रा॒तर्भगं᳚पू॒षणं॒ब्रह्म॑ण॒स्पतिं᳚प्रा॒तःसोम॑मु॒तरु॒द्रंहु॑वेम॒(स्वाहा᳚) || 1 || वर्ग:8

प्रा॒त॒र्जितं॒भग॑मु॒ग्रंहु॑वेमव॒यंपु॒त्रमदि॑ते॒र्योवि॑ध॒र्ता |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्}

आ॒ध्रश्चि॒द्यंमन्य॑मानस्तु॒रश्चि॒द्राजा᳚चि॒द्यंभगं᳚भ॒क्षीत्याह॒(स्वाहा᳚) || 2 ||

भग॒प्रणे᳚त॒र्भग॒सत्य॑राधो॒भगे॒मांधिय॒मुद॑वा॒दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्}

भग॒प्रणो᳚जनय॒गोभि॒रश्वै॒र्भग॒प्रनृभि᳚र्नृ॒वन्तः॑स्याम॒(स्वाहा᳚) || 3 ||

उ॒तेदानीं॒भग॑वन्तःस्यामो॒तप्र॑पि॒त्वउ॒तमध्ये॒,अह्ना᳚म् |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्}

उ॒तोदि॑तामघव॒न्‌त्सूर्य॑स्यव॒यंदे॒वानां᳚सुम॒तौस्या᳚म॒(स्वाहा᳚) || 4 ||

भग॑ए॒वभग॑वाँ,अस्तुदेवा॒स्तेन॑व॒यंभग॑वन्तःस्याम |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्}

तंत्वा᳚भग॒सर्व॒इज्जो᳚हवीति॒सनो᳚भगपुरए॒ताभ॑वे॒ह(स्वाहा᳚) || 5 ||

सम॑ध्व॒रायो॒षसो᳚नमन्तदधि॒क्रावे᳚व॒शुच॑येप॒दाय॑ |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्}

अ॒र्वा॒ची॒नंव॑सु॒विदं॒भगं᳚नो॒रथ॑मि॒वाश्वा᳚वा॒जिन॒आव॑हन्तु॒(स्वाहा᳚) || 6 ||

अश्वा᳚वती॒र्गोम॑तीर्नउ॒षासो᳚वी॒रव॑तीः॒सद॑मुच्छन्तुभ॒द्राः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

घृ॒तंदुहा᳚नावि॒श्वतः॒प्रपी᳚तायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 ||

[56] प्रब्रह्माणइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः १ अग्निः १ देवाः १ अग्निः ३ एवं ६) |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:42}{अनुवाक:3, सूक्त:9}
प्रब्र॒ह्माणो॒,अङ्गि॑रसोनक्षन्त॒प्रक्र᳚न्द॒नुर्न॑भ॒न्य॑स्यवेतु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

प्रधे॒नव॑उद॒प्रुतो᳚नवन्तयु॒ज्याता॒मद्री᳚,अध्व॒रस्य॒पेशः॒(स्वाहा᳚) || 1 || वर्ग:9

सु॒गस्ते᳚,अग्ने॒सन॑वित्तो॒,अध्वा᳚यु॒क्ष्वासु॒तेह॒रितो᳚रो॒हित॑श्च |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

येवा॒सद्म᳚न्नरु॒षावी᳚र॒वाहो᳚हु॒वेदे॒वानां॒जनि॑मानिस॒त्तः(स्वाहा᳚) || 2 ||

समु॑वोय॒ज्ञंम॑हय॒न्नमो᳚भिः॒प्रहोता᳚म॒न्द्रोरि॑रिचउपा॒के |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

यज॑स्व॒सुपु᳚र्वणीकदे॒वानाय॒ज्ञिया᳚म॒रम॑तिंववृत्याः॒(स्वाहा᳚) || 3 ||

य॒दावी॒रस्य॑रे॒वतो᳚दुरो॒णेस्यो᳚न॒शीरति॑थिरा॒चिके᳚तत् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सुप्री᳚तो,अ॒ग्निःसुधि॑तो॒दम॒आसवि॒शेदा᳚ति॒वार्य॒मिय॑त्यै॒(स्वाहा᳚) || 4 ||

इ॒मंनो᳚,अग्ने,अध्व॒रंजु॑षस्वम॒रुत्स्विन्द्रे᳚य॒शसं᳚कृधीनः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

आनक्ता᳚ब॒र्हिःस॑दतामु॒षासो॒शन्ता᳚मि॒त्रावरु॑णायजे॒ह(स्वाहा᳚) || 5 ||

ए॒वाग्निंस॑ह॒स्य१॑(अं॒)वसि॑ष्ठोरा॒यस्का᳚मोवि॒श्वप्स्न्य॑स्यस्तौत् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

इषं᳚र॒यिंप॑प्रथ॒द्वाज॑म॒स्मेयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 ||

[57] प्रवोयज्ञेष्विति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो विश्वेदेवात्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः १ यज्ञः १ विश्वेदेवाः २ अग्निः १ एवं ५) |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:43}{अनुवाक:3, सूक्त:10}
प्रवो᳚य॒ज्ञेषु॑देव॒यन्तो᳚,अर्च॒न्द्यावा॒नमो᳚भिःपृथि॒वी,इ॒षध्यै᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

येषां॒ब्रह्मा॒ण्यस॑मानि॒विप्रा॒विष्व॑ग्वि॒यन्ति॑व॒निनो॒नशाखाः᳚(स्वाहा᳚) || 1 || वर्ग:10

प्रय॒ज्ञए᳚तु॒हेत्वो॒नसप्ति॒रुद्य॑च्छध्वं॒सम॑नसोघृ॒ताचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

स्तृ॒णी॒तब॒र्हिर॑ध्व॒राय॑सा॒धूर्ध्वाशो॒चींषि॑देव॒यून्य॑स्थुः॒(स्वाहा᳚) || 2 ||

आपु॒त्रासो॒नमा॒तरं॒विभृ॑त्राः॒सानौ᳚दे॒वासो᳚ब॒र्हिषः॑सदन्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

आवि॒श्वाची᳚विद॒थ्या᳚मन॒क्त्वग्ने॒मानो᳚दे॒वता᳚ता॒मृध॑स्कः॒(स्वाहा᳚) || 3 ||

तेसी᳚षपन्त॒जोष॒मायज॑त्रा,ऋ॒तस्य॒धाराः᳚सु॒दुघा॒दुहा᳚नाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

ज्येष्ठं᳚वो,अ॒द्यमह॒आवसू᳚ना॒माग᳚न्तन॒सम॑नसो॒यति॒ष्ठ(स्वाहा᳚) || 4 ||

ए॒वानो᳚,अग्नेवि॒क्ष्वाद॑शस्य॒त्वया᳚व॒यंस॑हसाव॒न्नास्क्राः᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्}

रा॒यायु॒जास॑ध॒मादो॒,अरि॑ष्टायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 ||

[58] दधिक्रांवइति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोदधिक्रा आद्यायादधिक्राव्युषोग्निभगेंद्र विष्णुपूषब्रह्मणस्पत्यादित्यद्यावापृथिव्यापस्त्रिष्टुबाद्याजगती |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:44}{अनुवाक:3, सूक्त:11}
द॒धि॒क्रांवः॑प्रथ॒मम॒श्विनो॒षस॑म॒ग्निंसमि॑द्धं॒भग॑मू॒तये᳚हुवे |{मैत्रावरुणिर्वसिष्ठः | दधिक्राव्युषोग्निभगेंद्र विष्णुपूषब्रह्मणस्पत्यादित्यद्यावापृथिव्याप | जगती}

इन्द्रं॒विष्णुं᳚पू॒षणं॒ब्रह्म॑ण॒स्पति॑मादि॒त्यान्द्यावा᳚पृथि॒वी,अ॒पःस्वः॒(स्वाहा᳚) || 1 || वर्ग:11

द॒धि॒क्रामु॒नम॑साबो॒धय᳚न्तउ॒दीरा᳚णाय॒ज्ञमु॑पप्र॒यन्तः॑ |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्}

इळां᳚दे॒वींब॒र्हिषि॑सा॒दय᳚न्तो॒ऽश्विना॒विप्रा᳚सु॒हवा᳚हुवेम॒(स्वाहा᳚) || 2 ||

द॒धि॒क्रावा᳚णंबुबुधा॒नो,अ॒ग्निमुप॑ब्रुवउ॒षसं॒सूर्यं॒गाम् |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्}

ब्र॒ध्नंमाँ᳚श्च॒तोर्वरु॑णस्यब॒भ्रुंतेविश्वा॒स्मद्दु॑रि॒ताया᳚वयन्तु॒(स्वाहा᳚) || 3 ||

द॒धि॒क्रावा᳚प्रथ॒मोवा॒ज्यर्वाग्रे॒रथा᳚नांभवतिप्रजा॒नन् |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्}

सं॒वि॒दा॒नउ॒षसा॒सूर्ये᳚णादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः॒(स्वाहा᳚) || 4 ||

आनो᳚दधि॒क्राःप॒थ्या᳚मनक्त्वृ॒तस्य॒पन्था॒मन्वे᳚त॒वा,उ॑ |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्}

शृ॒णोतु॑नो॒दैव्यं॒शर्धो᳚,अ॒ग्निःशृ॒ण्वन्तु॒विश्वे᳚महि॒षा,अमू᳚राः॒(स्वाहा᳚) || 5 ||

[59] आदेवइति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सवितात्रिष्टुप् |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:45}{अनुवाक:3, सूक्त:12}
आदे॒वोया᳚तुसवि॒तासु॒रत्नो᳚ऽन्तरिक्ष॒प्रावह॑मानो॒,अश्वैः᳚ |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्}

हस्ते॒दधा᳚नो॒नर्या᳚पु॒रूणि॑निवे॒शय᳚ञ्चप्रसु॒वञ्च॒भूम॒(स्वाहा᳚) || 1 || वर्ग:12

उद॑स्यबा॒हूशि॑थि॒राबृ॒हन्ता᳚हिर॒ण्यया᳚दि॒वो,अन्ताँ᳚,अनष्टाम् |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्}

नू॒नंसो,अ॑स्यमहि॒माप॑निष्ट॒सूर॑श्चिदस्मा॒,अनु॑दादप॒स्याम्(स्वाहा᳚) || 2 ||

सघा᳚नोदे॒वःस॑वि॒तास॒हावासा᳚विष॒द्वसु॑पति॒र्वसू᳚नि |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्}

वि॒श्रय॑माणो,अ॒मति॑मुरू॒चींम॑र्त॒भोज॑न॒मध॑रासतेनः॒(स्वाहा᳚) || 3 ||

इ॒मागिरः॑सवि॒तारं᳚सुजि॒ह्वंपू॒र्णग॑भस्तिमीळतेसुपा॒णिम् |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्}

चि॒त्रंवयो᳚बृ॒हद॒स्मेद॑धातुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 4 ||

[60] इमारुद्रायेति चतुरृचस्यसूक्तस्य मैत्रावरुणिर्वसिष्ठो रुद्रोजगत्यंत्यात्रिष्टुप् |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:46}{अनुवाक:3, सूक्त:13}
इ॒मारु॒द्राय॑स्थि॒रध᳚न्वने॒गिरः॑,क्षि॒प्रेष॑वेदे॒वाय॑स्व॒धाव्ने᳚ |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती}

अषा᳚ळ्हाय॒सह॑मानायवे॒धसे᳚ति॒ग्मायु॑धायभरताशृ॒णोतु॑नः॒(स्वाहा᳚) || 1 || वर्ग:13

सहिक्षये᳚ण॒क्षम्य॑स्य॒जन्म॑नः॒साम्रा᳚ज्येनदि॒व्यस्य॒चेत॑ति |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती}

अव॒न्नव᳚न्ती॒रुप॑नो॒दुर॑श्चरानमी॒वोरु॑द्र॒जासु॑नोभव॒(स्वाहा᳚) || 2 ||

याते᳚दि॒द्युदव॑सृष्टादि॒वस्परि॑क्ष्म॒याचर॑ति॒परि॒सावृ॑णक्तुनः |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती}

स॒हस्रं᳚तेस्वपिवातभेष॒जामान॑स्तो॒केषु॒तन॑येषुरीरिषः॒(स्वाहा᳚) || 3 ||

मानो᳚वधीरुद्र॒मापरा᳚दा॒माते᳚भूम॒प्रसि॑तौहीळि॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | त्रिष्टुप्}

आनो᳚भजब॒र्हिषि॑जीवशं॒सेयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 4 ||

[61] आपोयंवइति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआपस्त्रिष्टुप् |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:47}{अनुवाक:3, सूक्त:14}
आपो॒यंवः॑प्रथ॒मंदे᳚व॒यन्त॑इन्द्र॒पान॑मू॒र्मिमकृ᳚ण्वते॒ळः |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्}

तंवो᳚व॒यंशुचि॑मरि॒प्रम॒द्यघृ॑त॒प्रुषं॒मधु॑मन्तंवनेम॒(स्वाहा᳚) || 1 || वर्ग:14

तमू॒र्मिमा᳚पो॒मधु॑मत्तमंवो॒ऽपांनपा᳚दवत्वाशु॒हेमा᳚ |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्}

यस्मि॒न्निन्द्रो॒वसु॑भिर्मा॒दया᳚ते॒तम॑श्यामदेव॒यन्तो᳚वो,अ॒द्य(स्वाहा᳚) || 2 ||

श॒तप॑वित्राःस्व॒धया॒मद᳚न्तीर्दे॒वीर्दे॒वाना॒मपि॑यन्ति॒पाथः॑ |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्}

ता,इन्द्र॑स्य॒नमि॑नन्तिव्र॒तानि॒सिन्धु॑भ्योह॒व्यंघृ॒तव॑ज्जुहोत॒(स्वाहा᳚) || 3 ||

याःसूर्यो᳚र॒श्मिभि॑रात॒तान॒याभ्य॒इन्द्रो॒,अर॑दद्गा॒तुमू॒र्मिम् |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्}

तेसि᳚न्धवो॒वरि॑वोधातनानोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 4 ||

[62] ऋभुक्षणइति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठऋभवस्त्रिष्टुप्‌अंत्यायाविश्वेदेवावा |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:48}{अनुवाक:3, सूक्त:15}
ऋभु॑क्षणोवाजामा॒दय॑ध्वम॒स्मेन॑रोमघवानःसु॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | ऋभवः | त्रिष्टुप्}

आवो॒ऽर्वाचः॒क्रत॑वो॒नया॒तांविभ्वो॒रथं॒नर्यं᳚वर्तयन्तु॒(स्वाहा᳚) || 1 || वर्ग:15

ऋ॒भुरृ॒भुभि॑र॒भिवः॑स्याम॒विभ्वो᳚वि॒भुभिः॒शव॑सा॒शवां᳚सि |{मैत्रावरुणिर्वसिष्ठः | ऋभवः | त्रिष्टुप्}

वाजो᳚,अ॒स्माँ,अ॑वतु॒वाज॑साता॒विन्द्रे᳚णयु॒जात॑रुषेमवृ॒त्रम्(स्वाहा᳚) || 2 ||

तेचि॒द्धिपू॒र्वीर॒भिसन्ति॑शा॒साविश्वाँ᳚,अ॒र्यउ॑प॒रता᳚तिवन्वन् |{मैत्रावरुणिर्वसिष्ठः | ऋभवः | त्रिष्टुप्}

इन्द्रो॒विभ्वाँ᳚,ऋभु॒क्षावाजो᳚,अ॒र्यःशत्रो᳚र्मिथ॒त्याकृ॑णव॒न्‌विनृ॒म्णम्(स्वाहा᳚) || 3 ||

नूदे᳚वासो॒वरि॑वःकर्तनानोभू॒तनो॒विश्वेऽव॑सेस॒जोषाः᳚ |{मैत्रावरुणिर्वसिष्ठः | ऋभवः विश्वे देवा वा | त्रिष्टुप्}

सम॒स्मे,इषं॒वस॑वोददीरन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 4 ||

[63] समुद्रज्येष्ठ इति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआपस्त्रिष्टुप् |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:49}{अनुवाक:3, सूक्त:16}
स॒मु॒द्रज्ये᳚ष्ठाःसलि॒लस्य॒मध्या᳚त्पुना॒नाय॒न्त्यनि॑विशमानाः |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्}

इन्द्रो॒याव॒ज्रीवृ॑ष॒भोर॒राद॒ता,आपो᳚दे॒वीरि॒हमाम॑वन्तु॒(स्वाहा᳚) || 1 || वर्ग:16

या,आपो᳚दि॒व्या,उ॒तवा॒स्रव᳚न्तिख॒नित्रि॑मा,उ॒तवा॒याःस्व॑यं॒जाः |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्}

स॒मु॒द्रार्था॒याःशुच॑यःपाव॒कास्ता,आपो᳚दे॒वीरि॒हमाम॑वन्तु॒(स्वाहा᳚) || 2 ||

यासां॒राजा॒वरु॑णो॒याति॒मध्ये᳚सत्यानृ॒ते,अ॑व॒पश्य॒ञ्जना᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्}

म॒धु॒श्चुतः॒शुच॑यो॒याःपा᳚व॒कास्ता,आपो᳚दे॒वीरि॒हमाम॑वन्तु॒(स्वाहा᳚) || 3 ||

यासु॒राजा॒वरु॑णो॒यासु॒सोमो॒विश्वे᳚दे॒वायासूर्जं॒मद᳚न्ति |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्}

वै॒श्वा॒न॒रोयास्व॒ग्निःप्रवि॑ष्ट॒स्ता,आपो᳚दे॒वीरि॒हमाम॑वन्तु॒(स्वाहा᳚) || 4 ||

[64] आमामिति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ मित्रावरुणापग्निर्विश्वेदेवानद्यइति क्रमेणदेवताजगत्यंत्यातिजगतीशक्वरीवा |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:50}{अनुवाक:3, सूक्त:17}
आमांमि॑त्रावरुणे॒हर॑क्षतंकुला॒यय॑द्वि॒श्वय॒न्मान॒आग॑न् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | जगती}

अ॒ज॒का॒वंदु॒र्दृशी᳚कंति॒रोद॑धे॒मामांपद्ये᳚न॒रप॑साविद॒त्त्सरुः॒(स्वाहा᳚) || 1 || वर्ग:17

यद्वि॒जाम॒न्‌परु॑षि॒वन्द॑नं॒भुव॑दष्ठी॒वन्तौ॒परि॑कु॒ल्फौच॒देह॑त् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | जगती}

अ॒ग्निष्टच्छोच॒न्नप॑बाधतामि॒तोमामांपद्ये᳚न॒रप॑साविद॒त्त्सरुः॒(स्वाहा᳚) || 2 ||

यच्छ॑ल्म॒लौभव॑ति॒यन्न॒दीषु॒यदोष॑धीभ्यः॒परि॒जाय॑तेवि॒षम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | जगती}

विश्वे᳚दे॒वानिरि॒तस्तत्सु॑वन्तु॒मामांपद्ये᳚न॒रप॑साविद॒त्त्सरुः॒(स्वाहा᳚) || 3 ||

याःप्र॒वतो᳚नि॒वत॑उ॒द्वत॑उद॒न्वती᳚रनुद॒काश्च॒याः |{मैत्रावरुणिर्वसिष्ठः | नद्यः | अतिजगतीशक्वरी}

ता,अ॒स्मभ्यं॒पय॑सा॒पिन्व॑मानाःशि॒वादे॒वीर॑शिप॒दाभ॑वन्तु॒सर्वा᳚न॒द्यो᳚,अशिमि॒दाभ॑वन्तु॒(स्वाहा᳚) || 4 ||

[65] आदित्यानामिति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआदित्यास्त्रिष्टुप् |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:51}{अनुवाक:3, सूक्त:18}
आ॒दि॒त्याना॒मव॑सा॒नूत॑नेनसक्षी॒महि॒शर्म॑णा॒शंत॑मेन |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्}

अ॒ना॒गा॒स्त्वे,अ॑दिति॒त्वेतु॒रास॑इ॒मंय॒ज्ञंद॑धतु॒श्रोष॑माणाः॒(स्वाहा᳚) || 1 || वर्ग:18

आ॒दि॒त्यासो॒,अदि॑तिर्मादयन्तांमि॒त्रो,अ᳚र्य॒मावरु॑णो॒रजि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्}

अ॒स्माकं᳚सन्तु॒भुव॑नस्यगो॒पाःपिब᳚न्तु॒सोम॒मव॑सेनो,अ॒द्य(स्वाहा᳚) || 2 ||

आ॒दि॒त्याविश्वे᳚म॒रुत॑श्च॒विश्वे᳚दे॒वाश्च॒विश्व॑ऋ॒भव॑श्च॒विश्वे᳚ |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्}

इन्द्रो᳚,अ॒ग्निर॒श्विना᳚तुष्टुवा॒नायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 3 ||

[66] आदित्यासइति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआदित्यास्त्रिष्टुप् |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:52}{अनुवाक:3, सूक्त:19}
आ॒दि॒त्यासो॒,अदि॑तयःस्याम॒पूर्दे᳚व॒त्राव॑सवोमर्त्य॒त्रा |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्}

सने᳚ममित्रावरुणा॒सन᳚न्तो॒भवे᳚मद्यावापृथिवी॒भव᳚न्तः॒(स्वाहा᳚) || 1 || वर्ग:19

मि॒त्रस्तन्नो॒वरु॑णोमामहन्त॒शर्म॑तो॒काय॒तन॑यायगो॒पाः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्}

मावो᳚भुजेमा॒न्यजा᳚त॒मेनो॒मातत्क᳚र्मवसवो॒यच्चय॑ध्वे॒(स्वाहा᳚) || 2 ||

तु॒र॒ण्यवोऽङ्गि॑रसोनक्षन्त॒रत्नं᳚दे॒वस्य॑सवि॒तुरि॑या॒नाः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्}

पि॒ताच॒तन्नो᳚म॒हान्यज॑त्रो॒विश्वे᳚दे॒वाःसम॑नसोजुषन्त॒(स्वाहा᳚) || 3 ||

[67] प्रद्यावेति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोद्यावापृथिव्यौत्रिष्टुप् |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:53}{अनुवाक:3, सूक्त:20}
प्रद्यावा᳚य॒ज्ञैःपृ॑थि॒वीनमो᳚भिःस॒बाध॑ईळेबृह॒तीयज॑त्रे |{मैत्रावरुणिर्वसिष्ठः | द्यावापृथिव्यौ | त्रिष्टुप्}

तेचि॒द्धिपूर्वे᳚क॒वयो᳚गृ॒णन्तः॑पु॒रोम॒हीद॑धि॒रेदे॒वपु॑त्रे॒(स्वाहा᳚) || 1 || वर्ग:20

प्रपू᳚र्व॒जेपि॒तरा॒नव्य॑सीभिर्गी॒र्भिःकृ॑णुध्वं॒सद॑ने,ऋ॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | द्यावापृथिव्यौ | त्रिष्टुप्}

आनो᳚द्यावापृथिवी॒दैव्ये᳚न॒जने᳚नयातं॒महि॑वां॒वरू᳚थ॒‌म्(स्वाहा᳚) || 2 ||

उ॒तोहिवां᳚रत्न॒धेया᳚नि॒सन्ति॑पु॒रूणि॑द्यावापृथिवीसु॒दासे᳚ |{मैत्रावरुणिर्वसिष्ठः | द्यावापृथिव्यौ | त्रिष्टुप्}

अ॒स्मेध॑त्तं॒यदस॒दस्कृ॑धोयुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 3 ||

[68] वास्तोष्पतइति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवास्तोष्पतिस्त्रिष्टुप् |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:54}{अनुवाक:3, सूक्त:21}
वास्तो᳚ष्पते॒प्रति॑जानीह्य॒स्मान्त्स्वा᳚वे॒शो,अ॑नमी॒वोभ॑वानः |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | त्रिष्टुप्}

यत्‌त्वेम॑हे॒प्रति॒तन्नो᳚जुषस्व॒शंनो᳚भवद्वि॒पदे॒शंचतु॑ष्पदे॒(स्वाहा᳚) || 1 || वर्ग:21

वास्तो᳚ष्पतेप्र॒तर॑णोनएधिगय॒स्फानो॒गोभि॒रश्वे᳚भिरिन्दो |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | त्रिष्टुप्}

अ॒जरा᳚सस्तेस॒ख्येस्या᳚मपि॒तेव॑पु॒त्रान्‌प्रति॑नोजुषस्व॒(स्वाहा᳚) || 2 ||

वास्तो᳚ष्पतेश॒ग्मया᳚सं॒सदा᳚तेसक्षी॒महि॑र॒ण्वया᳚गातु॒मत्या᳚ |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | त्रिष्टुप्}

पा॒हिक्षेम॑उ॒तयोगे॒वरं᳚नोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 3 ||

[69] अमीवहेत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यायावास्तोष्पतिः द्वितीयादिसप्तानांप्रस्वापिनी आद्यागायत्रीततस्तिस्रउपरिष्टाद्धृहत्यः अंत्याश्चतस्रोनुष्टुभः |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:55}{अनुवाक:3, सूक्त:22}
अ॒मी॒व॒हावा᳚स्तोष्पते॒विश्वा᳚रू॒पाण्या᳚वि॒शन् |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | गायत्री}

सखा᳚सु॒शेव॑एधिनः॒(स्वाहा᳚) || 1 || वर्ग:22

यद॑र्जुनसारमेयद॒तःपि॑शङ्ग॒यच्छ॑से |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | उपरिष्टाद्‌बृहती}

वी᳚वभ्राजन्तऋ॒ष्टय॒उप॒स्रक्वे᳚षु॒बप्स॑तो॒निषुस्व॑प॒(स्वाहा᳚) || 2 ||

स्ते॒नंरा᳚यसारमेय॒तस्क॑रंवापुनःसर |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | उपरिष्टाद्‌बृहती}

स्तो॒तॄनिन्द्र॑स्यरायसि॒किम॒स्मान्दु॑च्छुनायसे॒निषुस्व॑प॒(स्वाहा᳚) || 3 ||

त्वंसू᳚क॒रस्य॑दर्दृहि॒तव॑दर्दर्तुसूक॒रः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | उपरिष्टाद्‌बृहती}

स्तो॒तॄनिन्द्र॑स्यरायसि॒किम॒स्मान्दु॑च्छुनायसे॒निषुस्व॑प॒(स्वाहा᳚) || 4 ||

सस्तु॑मा॒तासस्तु॑पि॒तासस्तु॒श्वासस्तु॑वि॒श्पतिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्}

स॒सन्तु॒सर्वे᳚ज्ञा॒तयः॒सस्त्व॒यम॒भितो॒जनः॒(स्वाहा᳚) || 5 ||

यआस्ते॒यश्च॒चर॑ति॒यश्च॒पश्य॑तिनो॒जनः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्}

तेषां॒संह᳚न्मो,अ॒क्षाणि॒यथे॒दंह॒र्म्यंतथा॒(स्वाहा᳚) || 6 ||

स॒हस्र॑शृङ्गोवृष॒भोयःस॑मु॒द्रादु॒दाच॑रत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्}

तेना᳚सह॒स्ये᳚नाव॒यंनिजना᳚न्‌त्स्वापयामसि॒(स्वाहा᳚) || 7 ||

प्रो॒ष्ठे॒श॒याव॑ह्येश॒यानारी॒र्यास्त॑ल्प॒शीव॑रीः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्}

स्त्रियो॒याःपुण्य॑गन्धा॒स्ताःसर्वाः᳚स्वापयामसि॒(स्वाहा᳚) || 8 ||

[70] कई व्यक्ता इति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्टुप्‌ आद्याएकादशद्विपदाविराट् | (अत्रांत्यायावैश्वदेवत्वंकश्चिन्मन्यते तन्मानाभावादुपेक्ष्यं) |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:56}{अनुवाक:4, सूक्त:1}
कईं॒व्य॑क्ता॒नरः॒सनी᳚ळारु॒द्रस्य॒मर्या॒,अध॒स्वश्वाः᳚(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}1 || वर्ग:23
नकि॒र्ह्ये᳚षांज॒नूंषि॒वेद॒ते,अ॒ङ्गवि॑द्रेमि॒थोज॒नित्र॒‌म्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}2 ||
अ॒भिस्व॒पूभि᳚र्मि॒थोव॑पन्त॒वात॑स्वनसःश्ये॒ना,अ॑स्पृध्र॒‌न्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}3 ||
ए॒तानि॒धीरो᳚नि॒ण्याचि॑केत॒पृश्नि॒र्यदूधो᳚म॒हीज॒भार॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}4 ||
साविट्सु॒वीरा᳚म॒रुद्भि॑रस्तुस॒नात्सह᳚न्ती॒पुष्य᳚न्तीनृ॒म्णम्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}5 ||
यामं॒येष्ठाः᳚शु॒भाशोभि॑ष्ठाःश्रि॒यासम्मि॑श्ला॒,ओजो᳚भिरु॒ग्राः(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}6 ||
उ॒ग्रंव॒ओजः॑स्थि॒राशवां॒स्यधा᳚म॒रुद्भि॑र्ग॒णस्तुवि॑ष्मा॒‌न्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}7 ||
शु॒भ्रोवः॒शुष्मः॒क्रुध्मी॒मनां᳚सि॒धुनि॒र्मुनि॑रिव॒शर्ध॑स्यधृ॒ष्णोः(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}8 ||
सने᳚म्य॒स्मद्यु॒योत॑दि॒द्युंमावो᳚दुर्म॒तिरि॒हप्रण᳚ङ्नः॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}9 ||
प्रि॒यावो॒नाम॑हुवेतु॒राणा॒मायत्तृ॒पन्म॑रुतोवावशा॒नाः(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}10 ||
स्वा॒यु॒धास॑इ॒ष्मिणः॑सुनि॒ष्का,उ॒तस्व॒यंत॒न्व१॑(अः॒)शुम्भ॑मानाः॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}11 || वर्ग:24
शुची᳚वोह॒व्याम॑रुतः॒शुची᳚नां॒शुचिं᳚हिनोम्यध्व॒रंशुचि॑भ्यः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

ऋ॒तेन॑स॒त्यमृ॑त॒साप॑आय॒ञ्छुचि॑जन्मानः॒शुच॑यःपाव॒काः(स्वाहा᳚) || 12 ||

अंसे॒ष्वाम॑रुतःखा॒दयो᳚वो॒वक्ष॑स्सुरु॒क्मा,उ॑पशिश्रिया॒णाः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

विवि॒द्युतो॒नवृ॒ष्टिभी᳚रुचा॒ना,अनु॑स्व॒धामायु॑धै॒र्यच्छ॑मानाः॒(स्वाहा᳚) || 13 ||

प्रबु॒ध्न्या᳚वईरते॒महां᳚सि॒प्रनामा᳚निप्रयज्यवस्तिरध्वम् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

स॒ह॒स्रियं॒दम्यं᳚भा॒गमे॒तंगृ॑हमे॒धीयं᳚मरुतोजुषध्व॒‌म्(स्वाहा᳚) || 14 ||

यदि॑स्तु॒तस्य॑मरुतो,अधी॒थेत्थाविप्र॑स्यवा॒जिनो॒हवी᳚मन् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

म॒क्षूरा॒यःसु॒वीर्य॑स्यदात॒नूचि॒द्यम॒न्यआ॒दभ॒दरा᳚वा॒(स्वाहा᳚) || 15 ||

अत्या᳚सो॒नयेम॒रुतः॒स्वञ्चो᳚यक्ष॒दृशो॒नशु॒भय᳚न्त॒मर्याः᳚ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

तेह᳚र्म्ये॒ष्ठाःशिश॑वो॒नशु॒भ्राव॒त्सासो॒नप्र॑क्री॒ळिनः॑पयो॒धाः(स्वाहा᳚) || 16 || वर्ग:25

द॒श॒स्यन्तो᳚नोम॒रुतो᳚मृळन्तुवरिव॒स्यन्तो॒रोद॑सीसु॒मेके᳚ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

आ॒रेगो॒हानृ॒हाव॒धोवो᳚,अस्तुसु॒म्नेभि॑र॒स्मेव॑सवोनमध्व॒‌म्(स्वाहा᳚) || 17 ||

आवो॒होता᳚जोहवीतिस॒त्तःस॒त्राचीं᳚रा॒तिंम॑रुतोगृणा॒नः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

यईव॑तोवृषणो॒,अस्ति॑गो॒पाःसो,अद्व॑यावीहवतेवउ॒क्थैः(स्वाहा᳚) || 18 ||

इ॒मेतु॒रंम॒रुतो᳚रामयन्ती॒मेसहः॒सह॑स॒आन॑मन्ति |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

इ॒मेशंसं᳚वनुष्य॒तोनिपा᳚न्तिगु॒रुद्वेषो॒,अर॑रुषेदधन्ति॒(स्वाहा᳚) || 19 ||

इ॒मेर॒ध्रंचि᳚न्म॒रुतो᳚जुनन्ति॒भृमिं᳚चि॒द्यथा॒वस॑वोजु॒षन्त॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

अप॑बाधध्वंवृषण॒स्तमां᳚सिध॒त्तविश्वं॒तन॑यंतो॒कम॒स्मे(स्वाहा᳚) || 20 ||

मावो᳚दा॒त्रान्म॑रुतो॒निर॑राम॒माप॒श्चाद्द॑घ्मरथ्योविभा॒गे |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

आनः॑स्पा॒र्हेभ॑जतनावस॒व्ये॒३॑(ए॒)यदीं᳚सुजा॒तंवृ॑षणोवो॒,अस्ति॒(स्वाहा᳚) || 21 || वर्ग:26

संयद्धन᳚न्तम॒न्युभि॒र्जना᳚सः॒शूरा᳚य॒ह्वीष्वोष॑धीषुवि॒क्षु |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

अध॑स्मानोमरुतोरुद्रियासस्त्रा॒तारो᳚भूत॒पृत॑नास्व॒र्यः(स्वाहा᳚) || 22 ||

भूरि॑चक्रमरुतः॒पित्र्या᳚ण्यु॒क्थानि॒यावः॑श॒स्यन्ते᳚पु॒राचि॑त् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

म॒रुद्भि॑रु॒ग्रःपृत॑नासु॒साळ्हा᳚म॒रुद्भि॒रित्सनि॑ता॒वाज॒मर्वा॒(स्वाहा᳚) || 23 ||

अ॒स्मेवी॒रोम॑रुतःशु॒ष्म्य॑स्तु॒जना᳚नां॒यो,असु॑रोविध॒र्ता |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

अ॒पोयेन॑सुक्षि॒तये॒तरे॒माध॒स्वमोको᳚,अ॒भिवः॑स्याम॒(स्वाहा᳚) || 24 ||

तन्न॒इन्द्रो॒वरु॑णोमि॒त्रो,अ॒ग्निराप॒ओष॑धीर्व॒निनो᳚जुषन्त |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

शर्म᳚न्‌त्स्यामम॒रुता᳚मु॒पस्थे᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 25 ||

[71] मध्वोवइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्टुप् |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:57}{अनुवाक:4, सूक्त:2}
मध्वो᳚वो॒नाम॒मारु॑तंयजत्राः॒प्रय॒ज्ञेषु॒शव॑सामदन्ति |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

येरे॒जय᳚न्ति॒रोद॑सीचिदु॒र्वीपिन्व॒न्त्युत्सं॒यदया᳚सुरु॒ग्राः(स्वाहा᳚) || 1 || वर्ग:27

नि॒चे॒तारो॒हिम॒रुतो᳚गृ॒णन्तं᳚प्रणे॒तारो॒यज॑मानस्य॒मन्म॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

अ॒स्माक॑म॒द्यवि॒दथे᳚षुब॒र्हिरावी॒तये᳚सदतपिप्रिया॒णाः(स्वाहा᳚) || 2 ||

नैताव॑द॒न्येम॒रुतो॒यथे॒मेभ्राज᳚न्तेरु॒क्मैरायु॑धैस्त॒नूभिः॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

आरोद॑सीविश्व॒पिशः॑पिशा॒नाःस॑मा॒नम॒ञ्ज्य᳚ञ्जतेशु॒भेकम्(स्वाहा᳚) || 3 ||

ऋध॒क्सावो᳚मरुतोदि॒द्युद॑स्तु॒यद्व॒आगः॑पुरु॒षता॒करा᳚म |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

माव॒स्तस्या॒मपि॑भूमायजत्रा,अ॒स्मेवो᳚,अस्तुसुम॒तिश्चनि॑ष्ठा॒(स्वाहा᳚) || 4 ||

कृ॒तेचि॒दत्र॑म॒रुतो᳚रणन्तानव॒द्यासः॒शुच॑यःपाव॒काः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

प्रणो᳚ऽवतसुम॒तिभि᳚र्यजत्राः॒प्रवाजे᳚भिस्तिरतपु॒ष्यसे᳚नः॒(स्वाहा᳚) || 5 ||

उ॒तस्तु॒तासो᳚म॒रुतो᳚व्यन्तु॒विश्वे᳚भि॒र्नाम॑भि॒र्नरो᳚ह॒वींषि॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

ददा᳚तनो,अ॒मृत॑स्यप्र॒जायै᳚जिगृ॒तरा॒यःसू॒नृता᳚म॒घानि॒(स्वाहा᳚) || 6 ||

आस्तु॒तासो᳚मरुतो॒विश्व॑ऊ॒ती,अच्छा᳚सू॒रीन्‌त्स॒र्वता᳚ताजिगात |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

येन॒स्त्मना᳚श॒तिनो᳚व॒र्धय᳚न्तियू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 ||

[72] प्रसाकमुक्षइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्टुप् |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:58}{अनुवाक:4, सूक्त:3}
प्रसा᳚क॒मुक्षे᳚,अर्चताग॒णाय॒योदैव्य॑स्य॒धाम्न॒स्तुवि॑ष्मान् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

उ॒तक्षो᳚दन्ति॒रोद॑सीमहि॒त्वानक्ष᳚न्ते॒नाकं॒निरृ॑तेरवं॒शात्(स्वाहा᳚) || 1 || वर्ग:28

ज॒नूश्चि॑द्वोमरुतस्त्वे॒ष्ये᳚ण॒भीमा᳚स॒स्तुवि॑मन्य॒वोऽया᳚सः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

प्रयेमहो᳚भि॒रोज॑सो॒तसन्ति॒विश्वो᳚वो॒याम᳚न्‌भयतेस्व॒र्दृक्॒(स्वाहा᳚) || 2 ||

बृ॒हद्वयो᳚म॒घव॑द्भ्योदधात॒जुजो᳚ष॒न्निन्म॒रुतः॑सुष्टु॒तिंनः॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

ग॒तोनाध्वा॒विति॑रातिज॒न्तुंप्रणः॑स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेत॒(स्वाहा᳚) || 3 ||

यु॒ष्मोतो॒विप्रो᳚मरुतःशत॒स्वीयु॒ष्मोतो॒,अर्वा॒सहु॑रिःसह॒स्री |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

यु॒ष्मोतः॑स॒म्राळु॒तह᳚न्तिवृ॒त्रंप्रतद्वो᳚,अस्तुधूतयोदे॒ष्णम्(स्वाहा᳚) || 4 ||

ताँ,आरु॒द्रस्य॑मी॒ळ्हुषो᳚विवासेकु॒विन्नंस᳚न्तेम॒रुतः॒पुन᳚र्नः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

यत्स॒स्वर्ता᳚जिहीळि॒रेयदा॒विरव॒तदेन॑ईमहेतु॒राणा॒‌म्(स्वाहा᳚) || 5 ||

प्रसावा᳚चिसुष्टु॒तिर्म॒घोना᳚मि॒दंसू॒क्तंम॒रुतो᳚जुषन्त |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

आ॒राच्चि॒द्द्वेषो᳚वृषणोयुयोतयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 ||

[73] यंत्रायध्वइति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतोंत्यायारुद्रः आद्यातृतीयापंचम्योबृहत्यः द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः सप्तम्यष्टम्यौत्रिष्टुभौ नवम्याद्यास्तिस्रोगायत्र्योन्त्यानुष्टुप् |{अष्टक:5, अध्याय:4}{मंडल:7, सूक्त:59}{अनुवाक:4, सूक्त:4}
यंत्राय॑ध्वइ॒दमि॑दं॒देवा᳚सो॒यंच॒नय॑थ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | बृहती}

तस्मा᳚,अग्ने॒वरु॑ण॒मित्रार्य॑म॒न्मरु॑तः॒शर्म॑यच्छत॒(स्वाहा᳚) || 1 || वर्ग:29

यु॒ष्माकं᳚देवा॒,अव॒साह॑निप्रि॒यई᳚जा॒नस्त॑रति॒द्विषः॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | सतोबृहत्यः}

प्रसक्षयं᳚तिरते॒विम॒हीरिषो॒योवो॒वरा᳚य॒दाश॑ति॒(स्वाहा᳚) || 2 ||

न॒हिव॑श्चर॒मंच॒नवसि॑ष्ठःपरि॒मंस॑ते |{मैत्रावरुणिर्वसिष्ठः | मरुतः | बृहती}

अ॒स्माक॑म॒द्यम॑रुतःसु॒तेसचा॒विश्वे᳚पिबतका॒मिनः॒(स्वाहा᳚) || 3 ||

न॒हिव॑ऊ॒तिःपृत॑नासु॒मर्ध॑ति॒यस्मा॒,अरा᳚ध्वंनरः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | सतोबृहत्यः}

अ॒भिव॒आव॑र्त्सुम॒तिर्नवी᳚यसी॒तूयं᳚यातपिपीषवः॒(स्वाहा᳚) || 4 ||

ओषुघृ॑ष्विराधसोया॒तनान्धां᳚सिपी॒तये᳚ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | बृहती}

इ॒मावो᳚ह॒व्याम॑रुतोर॒रेहिकं॒मोष्व१॑(अ॒)न्यत्र॑गन्तन॒(स्वाहा᳚) || 5 ||

आच॑नोब॒र्हिःसद॑तावि॒ताच॑नःस्पा॒र्हाणि॒दात॑वे॒वसु॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | सतोबृहत्यः}

अस्रे᳚धन्तोमरुतःसो॒म्येमधौ॒स्वाहे॒हमा᳚दयाध्वै॒(स्वाहा᳚) || 6 ||

स॒स्वश्चि॒द्धित॒न्व१॑(अः॒)शुम्भ॑माना॒,आहं॒सासो॒नील॑पृष्ठा,अपप्तन् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

विश्वं॒शर्धो᳚,अ॒भितो᳚मा॒निषे᳚द॒नरो॒नर॒ण्वाःसव॑ने॒मद᳚न्तः॒(स्वाहा᳚) || 7 || वर्ग:30

योनो᳚मरुतो,अ॒भिदु᳚र्हृणा॒युस्ति॒रश्चि॒त्तानि॑वसवो॒जिघां᳚सति |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्}

द्रु॒हःपाशा॒न्‌प्रति॒समु॑चीष्ट॒तपि॑ष्ठेन॒हन्म॑नाहन्तना॒तम्(स्वाहा᳚) || 8 ||

सांत॑पना,इ॒दंह॒विर्मरु॑त॒स्तज्जु॑जुष्टन |{मैत्रावरुणिर्वसिष्ठः | मरुतः | गायत्री}

यु॒ष्माको॒तीरि॑शादसः॒(स्वाहा᳚) || 9 ||

गृह॑मेधास॒आग॑त॒मरु॑तो॒माप॑भूतन |{मैत्रावरुणिर्वसिष्ठः | मरुतः | गायत्री}

यु॒ष्माको॒तीसु॑दानवः॒(स्वाहा᳚) || 10 ||

इ॒हेह॑वःस्वतवसः॒कव॑यः॒सूर्य॑त्वचः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | गायत्री}

य॒ज्ञंम॑रुत॒आवृ॑णे॒(स्वाहा᳚) || 11 ||

त्र्य᳚म्बकंयजामहेसु॒गन्धिं᳚पुष्टि॒वर्ध॑नम् |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | अनुष्टुप्}

उ॒र्वा॒रु॒कमि॑व॒बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒मामृता॒‌त्(स्वाहा᳚) || 12 ||

[74] यदद्द्येति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमित्रावरुणावाद्यायाः सूर्यस्त्रिष्टुप् |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:60}{अनुवाक:4, सूक्त:5}
यद॒द्यसू᳚र्य॒ब्रवोऽना᳚गा,उ॒द्यन्‌मि॒त्राय॒वरु॑णायस॒त्यम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्}

व॒यंदे᳚व॒त्रादि॑तेस्याम॒तव॑प्रि॒यासो᳚,अर्यमन्‌गृ॒णन्तः॒(स्वाहा᳚) || 1 || वर्ग:1

ए॒षस्यमि॑त्रावरुणानृ॒चक्षा᳚,उ॒भे,उदे᳚ति॒सूर्यो᳚,अ॒भिज्मन् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

विश्व॑स्यस्था॒तुर्जग॑तश्चगो॒पा,ऋ॒जुमर्ते᳚षुवृजि॒नाच॒पश्य॒न्त्(स्वाहा᳚) || 2 ||

अयु॑क्तस॒प्तह॒रितः॑स॒धस्था॒द्या,ईं॒वह᳚न्ति॒सूर्यं᳚घृ॒ताचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

धामा᳚निमित्रावरुणायु॒वाकुः॒संयोयू॒थेव॒जनि॑मानि॒चष्टे॒(स्वाहा᳚) || 3 ||

उद्वां᳚पृ॒क्षासो॒मधु॑मन्तो,अस्थु॒रासूर्यो᳚,अरुहच्छु॒क्रमर्णः॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

यस्मा᳚,आदि॒त्या,अध्व॑नो॒रद᳚न्तिमि॒त्रो,अ᳚र्य॒मावरु॑णःस॒जोषाः᳚(स्वाहा᳚) || 4 ||

इ॒मेचे॒तारो॒,अनृ॑तस्य॒भूरे᳚र्मि॒त्रो,अ᳚र्य॒मावरु॑णो॒हिसन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

इ॒मऋ॒तस्य॑वावृधुर्दुरो॒णेश॒ग्मासः॑पु॒त्रा,अदि॑ते॒रद॑ब्धाः॒(स्वाहा᳚) || 5 ||

इ॒मेमि॒त्रोवरु॑णोदू॒ळभा᳚सोऽचे॒तसं᳚चिच्चितयन्ति॒दक्षैः᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

अपि॒क्रतुं᳚सु॒चेत॑सं॒वत᳚न्तस्ति॒रश्चि॒दंहः॑सु॒पथा᳚नयन्ति॒(स्वाहा᳚) || 6 ||

इ॒मेदि॒वो,अनि॑मिषापृथि॒व्याश्चि॑कि॒त्वांसो᳚,अचे॒तसं᳚नयन्ति |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

प्र॒व्रा॒जेचि᳚न्न॒द्यो᳚गा॒धम॑स्तिपा॒रंनो᳚,अ॒स्यवि॑ष्पि॒तस्य॑पर्ष॒‌न्(स्वाहा᳚) || 7 || वर्ग:2

यद्गो॒पाव॒ददि॑तिः॒शर्म॑भ॒द्रंमि॒त्रोयच्छ᳚न्ति॒वरु॑णःसु॒दासे᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

तस्मि॒न्नातो॒कंतन॑यं॒दधा᳚ना॒माक᳚र्मदेव॒हेळ॑नंतुरासः॒(स्वाहा᳚) || 8 ||

अव॒वेदिं॒होत्रा᳚भिर्यजेत॒रिपः॒काश्चि॑द्वरुण॒ध्रुतः॒सः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

परि॒द्वेषो᳚भिरर्य॒मावृ॑णक्तू॒रुंसु॒दासे᳚वृषणा,उलो॒कम्(स्वाहा᳚) || 9 ||

स॒स्वश्चि॒द्धिसमृ॑तिस्त्वे॒ष्ये᳚षामपी॒च्ये᳚न॒सह॑सा॒सह᳚न्ते |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

यु॒ष्मद्भि॒यावृ॑षणो॒रेज॑माना॒दक्ष॑स्यचिन्महि॒नामृ॒ळता᳚नः॒(स्वाहा᳚) || 10 ||

योब्रह्म॑णेसुम॒तिमा॒यजा᳚ते॒वाज॑स्यसा॒तौप॑र॒मस्य॑रा॒यः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

सीक्ष᳚न्तम॒न्युंम॒घवा᳚नो,अ॒र्यउ॒रुक्षया᳚यचक्रिरेसु॒धातु॒(स्वाहा᳚) || 11 ||

इ॒यंदे᳚वपु॒रोहि॑तिर्यु॒वभ्यां᳚य॒ज्ञेषु॑मित्रावरुणावकारि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

विश्वा᳚निदु॒र्गापि॑पृतंति॒रोनो᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 12 ||

[75] उद्वांचक्षुरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमित्रावरुणौत्रिष्टुप् |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:61}{अनुवाक:4, सूक्त:6}
उद्वां॒चक्षु᳚र्वरुणसु॒प्रती᳚कंदे॒वयो᳚रेति॒सूर्य॑स्तत॒न्वान् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

अ॒भियोविश्वा॒भुव॑नानि॒चष्टे॒सम॒न्युंमर्त्ये॒ष्वाचि॑केत॒(स्वाहा᳚) || 1 || वर्ग:3

प्रवां॒समि॑त्रावरुणावृ॒तावा॒विप्रो॒मन्मा᳚निदीर्घ॒श्रुदि॑यर्ति |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

यस्य॒ब्रह्मा᳚णिसुक्रतू॒,अवा᳚थ॒आयत्क्रत्वा॒नश॒रदः॑पृ॒णैथे॒(स्वाहा᳚) || 2 ||

प्रोरोर्मि॑त्रावरुणापृथि॒व्याःप्रदि॒वऋ॒ष्वाद्बृ॑ह॒तःसु॑दानू |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

स्पशो᳚दधाथे॒,ओष॑धीषुवि॒क्ष्वृध॑ग्य॒तो,अनि॑मिषं॒रक्ष॑माणा॒(स्वाहा᳚) || 3 ||

शंसा᳚मि॒त्रस्य॒वरु॑णस्य॒धाम॒शुष्मो॒रोद॑सीबद्बधेमहि॒त्वा |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

अय॒न्मासा॒,अय॑ज्वनाम॒वीराः॒प्रय॒ज्ञम᳚न्मावृ॒जनं᳚तिराते॒(स्वाहा᳚) || 4 ||

अमू᳚रा॒विश्वा᳚वृषणावि॒मावां॒नयासु॑चि॒त्रंददृ॑शे॒नय॒क्षम् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

द्रुहः॑सचन्ते॒,अनृ॑ता॒जना᳚नां॒नवां᳚नि॒ण्यान्य॒चिते᳚,अभूव॒‌न्(स्वाहा᳚) || 5 ||

समु॑वांय॒ज्ञंम॑हयं॒नमो᳚भिर्हु॒वेवां᳚मित्रावरुणास॒बाधः॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

प्रवां॒मन्मा᳚न्यृ॒चसे॒नवा᳚निकृ॒तानि॒ब्रह्म॑जुजुषन्नि॒मानि॒(स्वाहा᳚) || 6 ||

इ॒यंदे᳚वपु॒रोहि॑तिर्यु॒वभ्यां᳚य॒ज्ञेषु॑मित्रावरुणावकारि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

विश्वा᳚निदु॒र्गापि॑पृतंति॒रोनो᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 ||

[76] उत्सूर्यइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ आद्यानांतिसृणांसूर्यस्ततस्तिसृणांमित्रावरुणौत्रिष्टुप् |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:62}{अनुवाक:4, सूक्त:7}
उत्‌सूर्यो᳚बृ॒हद॒र्चींष्य॑श्रेत्पु॒रुविश्वा॒जनि॑म॒मानु॑षाणाम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्}

स॒मोदि॒वाद॑दृशे॒रोच॑मानः॒क्रत्वा᳚कृ॒तःसुकृ॑तःक॒र्तृभि॑र्भू॒‌त्(स्वाहा᳚) || 1 || वर्ग:4

ससू᳚र्य॒प्रति॑पु॒रोन॒उद्‌गा᳚,ए॒भिःस्तोमे᳚भिरेत॒शेभि॒रेवैः᳚ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्}

प्रनो᳚मि॒त्राय॒वरु॑णायवो॒चोऽना᳚गसो,अर्य॒म्णे,अ॒ग्नये᳚च॒(स्वाहा᳚) || 2 ||

विनः॑स॒हस्रं᳚शु॒रुधो᳚रदन्त्वृ॒तावा᳚नो॒वरु॑णोमि॒त्रो,अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्}

यच्छ᳚न्तुच॒न्द्रा,उ॑प॒मंनो᳚,अ॒र्कमानः॒कामं᳚पूपुरन्तु॒स्तवा᳚नाः॒(स्वाहा᳚) || 3 ||

द्यावा᳚भूमी,अदिते॒त्रासी᳚थांनो॒येवां᳚ज॒ज्ञुःसु॒जनि॑मानऋष्वे |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

माहेळे᳚भूम॒वरु॑णस्यवा॒योर्मामि॒त्रस्य॑प्रि॒यत॑मस्यनृ॒णाम्(स्वाहा᳚) || 4 ||

प्रबा॒हवा᳚सिसृतंजी॒वसे᳚न॒आनो॒गव्यू᳚तिमुक्षतंघृ॒तेन॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

आनो॒जने᳚श्रवयतंयुवानाश्रु॒तंमे᳚मित्रावरुणा॒हवे॒मा(स्वाहा᳚) || 5 ||

नूमि॒त्रोवरु॑णो,अर्य॒मान॒स्त्मने᳚तो॒काय॒वरि॑वोदधन्तु |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

सु॒गानो॒विश्वा᳚सु॒पथा᳚निसन्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 ||

[77] उद्वेतीति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यानांसार्धंचतसृणां सूर्यस्ततोमित्रावरुणौत्रिष्टुप् |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:63}{अनुवाक:4, सूक्त:8}
उद्वे᳚तिसु॒भगो᳚वि॒श्वच॑क्षाः॒साधा᳚रणः॒सूर्यो॒मानु॑षाणाम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्}

चक्षु᳚र्मि॒त्रस्य॒वरु॑णस्यदे॒वश्चर्मे᳚व॒यःस॒मवि᳚व्य॒क्‌तमां᳚सि॒(स्वाहा᳚) || 1 || वर्ग:5

उद्वे᳚तिप्रसवी॒ताजना᳚नांम॒हान्‌के॒तुर᳚र्ण॒वःसूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्}

स॒मा॒नंच॒क्रंप᳚र्या॒विवृ॑त्स॒न्यदे᳚त॒शोवह॑तिधू॒र्षुयु॒क्तः(स्वाहा᳚) || 2 ||

वि॒भ्राज॑मानउ॒षसा᳚मु॒पस्था᳚द्रे॒भैरुदे᳚त्यनुम॒द्यमा᳚नः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्}

ए॒षमे᳚दे॒वःस॑वि॒ताच॑च्छन्द॒यःस॑मा॒नंनप्र॑मि॒नाति॒धाम॒(स्वाहा᳚) || 3 ||

दि॒वोरु॒क्मउ॑रु॒चक्षा॒,उदे᳚तिदू॒रे,अ॑र्थस्त॒रणि॒र्भ्राज॑मानः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्}

नू॒नंजनाः॒सूर्ये᳚ण॒प्रसू᳚ता॒,अय॒न्नर्था᳚निकृ॒णव॒न्नपां᳚सि॒(स्वाहा᳚) || 4 ||

यत्रा᳚च॒क्रुर॒मृता᳚गा॒तुम॑स्मैश्ये॒नोनदीय॒न्नन्वे᳚ति॒पाथः॑ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः, मित्रावरुणौ | त्रिष्टुप्}

प्रति॑वां॒सूर॒उदि॑तेविधेम॒नमो᳚भिर्मित्रावरुणो॒तह॒व्यैः(स्वाहा᳚) || 5 ||

नूमि॒त्रोवरु॑णो,अर्य॒मान॒स्त्मने᳚तो॒काय॒वरि॑वोदधन्तु |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ अर्यमा च | त्रिष्टुप्}

सु॒गानो॒विश्वा᳚सु॒पथा᳚निसन्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 ||

[78] दिविक्षयंतेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो मित्रावरुणौत्रिष्टुप् |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:64}{अनुवाक:4, सूक्त:9}
दि॒विक्षय᳚न्ता॒रज॑सःपृथि॒व्यांप्रवां᳚घृ॒तस्य॑नि॒र्णिजो᳚ददीरन् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

ह॒व्यंनो᳚मि॒त्रो,अ᳚र्य॒मासुजा᳚तो॒राजा᳚सुक्ष॒त्रोवरु॑णोजुषन्त॒(स्वाहा᳚) || 1 || वर्ग:6

आरा᳚जानामहऋतस्यगोपा॒सिन्धु॑पतीक्षत्रियायातम॒र्वाक् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

इळां᳚नोमित्रावरुणो॒तवृ॒ष्टिमव॑दि॒वइ᳚न्वतंजीरदानू॒(स्वाहा᳚) || 2 ||

मि॒त्रस्तन्नो॒वरु॑णोदे॒वो,अ॒र्यःप्रसाधि॑ष्ठेभिःप॒थिभि᳚र्नयन्तु |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

ब्रव॒द्यथा᳚न॒आद॒रिःसु॒दास॑इ॒षाम॑देमस॒हदे॒वगो᳚पाः॒(स्वाहा᳚) || 3 ||

योवां॒गर्तं॒मन॑सा॒तक्ष॑दे॒तमू॒र्ध्वांधी॒तिंकृ॒णव॑द्धा॒रय॑च्च |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

उ॒क्षेथां᳚मित्रावरुणाघृ॒तेन॒तारा᳚जानासुक्षि॒तीस्त॑र्पयेथा॒‌म्(स्वाहा᳚) || 4 ||

ए॒षस्तोमो᳚वरुणमित्र॒तुभ्यं॒सोमः॑शु॒क्रोनवा॒यवे᳚ऽयामि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धीर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 ||

[79] प्रतिवामिति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो मित्रावरुणौत्रिष्टुप् |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:65}{अनुवाक:4, सूक्त:10}
प्रति॑वां॒सूर॒उदि॑तेसू॒क्तैर्मि॒त्रंहु॑वे॒वरु॑णंपू॒तद॑क्षम् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

ययो᳚रसु॒र्य१॑(अ॒)मक्षि॑तं॒ज्येष्ठं॒विश्व॑स्य॒याम᳚न्ना॒चिता᳚जिग॒त्नु(स्वाहा᳚) || 1 || वर्ग:7

ताहिदे॒वाना॒मसु॑रा॒ताव॒र्यातानः॑,क्षि॒तीःक॑रतमू॒र्जय᳚न्तीः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

अ॒श्याम॑मित्रावरुणाव॒यंवां॒द्यावा᳚च॒यत्र॑पी॒पय॒न्नहा᳚च॒(स्वाहा᳚) || 2 ||

ताभूरि॑पाशा॒वनृ॑तस्य॒सेतू᳚दुर॒त्येतू᳚रि॒पवे॒मर्त्या᳚य |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

ऋ॒तस्य॑मित्रावरुणाप॒थावा᳚म॒पोनना॒वादु॑रि॒तात॑रेम॒(स्वाहा᳚) || 3 ||

आनो᳚मित्रावरुणाह॒व्यजु॑ष्टिंघृ॒तैर्गव्यू᳚तिमुक्षत॒मिळा᳚भिः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

प्रति॑वा॒मत्र॒वर॒माजना᳚यपृणी॒तमु॒द्नोदि॒व्यस्य॒चारोः᳚(स्वाहा᳚) || 4 ||

ए॒षस्तोमो᳚वरुणमित्र॒तुभ्यं॒सोमः॑शु॒क्रोनवा॒यवे᳚ऽयामि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्}

अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धीर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 ||

[80] प्रमित्रयोरित्येकोनविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो मित्रावरुणौ चतुर्थ्यादिदशानामादित्यः चतुर्दश्यादितिसृणां सूर्योगायत्री दशमीद्वादशी चतुर्दश्यो बृहत्यः एकादशी त्रयोदशीपंचदश्यः सतोबृहत्यः षोडशीपुरउष्णिक् |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:66}{अनुवाक:4, सूक्त:11}
प्रमि॒त्रयो॒र्वरु॑णयोः॒स्तोमो᳚नएतुशू॒ष्यः॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री}

नम॑स्वान्‌तुविजा॒तयोः᳚(स्वाहा᳚) || 1 || वर्ग:8

याधा॒रय᳚न्तदे॒वाःसु॒दक्षा॒दक्ष॑पितरा |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री}

अ॒सु॒र्या᳚य॒प्रम॑हसा॒(स्वाहा᳚) || 2 ||

तानः॑स्ति॒पात॑नू॒पावरु॑णजरितॄ॒णाम् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री}

मित्र॑सा॒धय॑तं॒धियः॒(स्वाहा᳚) || 3 ||

यद॒द्यसूर॒उदि॒तेऽना᳚गामि॒त्रो,अ᳚र्य॒मा |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री}

सु॒वाति॑सवि॒ताभगः॒(स्वाहा᳚) || 4 ||

सु॒प्रा॒वीर॑स्तु॒सक्षयः॒प्रनुयाम᳚न्‌त्सुदानवः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री}

येनो॒,अंहो᳚ऽति॒पिप्र॑ति॒(स्वाहा᳚) || 5 ||

उ॒तस्व॒राजो॒,अदि॑ति॒रद॑ब्धस्यव्र॒तस्य॒ये |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री}

म॒होराजा᳚नईशते॒(स्वाहा᳚) || 6 || वर्ग:9

प्रति॑वां॒सूर॒उदि॑तेमि॒त्रंगृ॑णीषे॒वरु॑णम् |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री}

अ॒र्य॒मणं᳚रि॒शाद॑स॒‌म्(स्वाहा᳚) || 7 ||

रा॒याहि॑रण्य॒याम॒तिरि॒यम॑वृ॒काय॒शव॑से |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री}

इ॒यंविप्रा᳚मे॒धसा᳚तये॒(स्वाहा᳚) || 8 ||

तेस्या᳚मदेववरुण॒तेमि॑त्रसू॒रिभिः॑स॒ह |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री}

इषं॒स्व॑श्चधीमहि॒(स्वाहा᳚) || 9 ||

ब॒हवः॒सूर॑चक्षसोऽग्निजि॒ह्वा,ऋ॑ता॒वृधः॑ |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | बृहति}

त्रीणि॒येये॒मुर्वि॒दथा᳚निधी॒तिभि॒र्विश्वा᳚नि॒परि॑भूतिभिः॒(स्वाहा᳚) || 10 ||

वियेद॒धुःश॒रदं॒मास॒मादह᳚र्य॒ज्ञम॒क्तुंचादृच᳚म् |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | सतो बृहति}

अ॒ना॒प्यंवरु॑णोमि॒त्रो,अ᳚र्य॒माक्ष॒त्रंराजा᳚नआशत॒(स्वाहा᳚) || 11 || वर्ग:10

तद्वो᳚,अ॒द्यम॑नामहेसू॒क्तैःसूर॒उदि॑ते |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | बृहति}

यदोह॑ते॒वरु॑णोमि॒त्रो,अ᳚र्य॒मायू॒यमृ॒तस्य॑रथ्यः॒(स्वाहा᳚) || 12 ||

ऋ॒तावा᳚नऋ॒तजा᳚ता,ऋता॒वृधो᳚घो॒रासो᳚,अनृत॒द्विषः॑ |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | सतो बृहति}

तेषां᳚वःसु॒म्नेसु॑च्छ॒र्दिष्ट॑मेनरः॒स्याम॒येच॑सू॒रयः॒(स्वाहा᳚) || 13 ||

उदु॒त्यद्द॑र्श॒तंवपु॑र्दि॒वए᳚तिप्रतिह्व॒रे |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | बृहति}

यदी᳚मा॒शुर्वह॑तिदे॒वएत॑शो॒विश्व॑स्मै॒चक्ष॑से॒,अर॒‌म्(स्वाहा᳚) || 14 ||

शी॒र्ष्णःशी᳚र्ष्णो॒जग॑तस्त॒स्थुष॒स्पतिं᳚स॒मया॒विश्व॒मारजः॑ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | सतो बृहति}

स॒प्तस्वसा᳚रःसुवि॒ताय॒सूर्यं॒वह᳚न्तिह॒रितो॒रथे॒(स्वाहा᳚) || 15 ||

तच्चक्षु॑र्दे॒वहि॑तंशु॒क्रमु॒च्चर॑त् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | पुर उष्णिक्}

पश्ये᳚मश॒रदः॑श॒तंजीवे᳚मश॒रदः॑श॒तम्(स्वाहा᳚) || 16 || वर्ग:11

काव्ये᳚भिरदा॒भ्याया᳚तंवरुणद्यु॒मत् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री}

मि॒त्रश्च॒सोम॑पीतये॒(स्वाहा᳚) || 17 ||

दि॒वोधाम॑भिर्वरुणमि॒त्रश्चाया᳚तम॒द्रुहा᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री}

पिब॑तं॒सोम॑मातु॒जी(स्वाहा᳚) || 18 ||

आया᳚तंमित्रावरुणाजुषा॒णावाहु॑तिंनरा |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री}

पा॒तंसोम॑मृतावृधा॒(स्वाहा᳚) || 19 ||

[81] प्रतिवामिति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:67}{अनुवाक:4, सूक्त:12}
प्रति॑वां॒रथं᳚नृपतीज॒रध्यै᳚ह॒विष्म॑ता॒मन॑साय॒ज्ञिये᳚न |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

योवां᳚दू॒तोनधि॑ष्ण्या॒वजी᳚ग॒रच्छा᳚सू॒नुर्नपि॒तरा᳚विवक्मि॒(स्वाहा᳚) || 1 || वर्ग:12

अशो᳚च्य॒ग्निःस॑मिधा॒नो,अ॒स्मे,उपो᳚,अदृश्र॒न्तम॑सश्चि॒दन्ताः᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

अचे᳚तिके॒तुरु॒षसः॑पु॒रस्ता᳚च्छ्रि॒येदि॒वोदु॑हि॒तुर्जाय॑मानः॒(स्वाहा᳚) || 2 ||

अ॒भिवां᳚नू॒नम॑श्विना॒सुहो᳚ता॒स्तोमैः᳚सिषक्तिनासत्याविव॒क्वान् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

पू॒र्वीभि᳚र्यातंप॒थ्या᳚भिर॒र्वाक्स्व॒र्विदा॒वसु॑मता॒रथे᳚न॒(स्वाहा᳚) || 3 ||

अ॒वोर्वां᳚नू॒नम॑श्विनायु॒वाकु᳚र्हु॒वेयद्वां᳚सु॒तेमा᳚ध्वीवसू॒युः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

आवां᳚वहन्तु॒स्थवि॑रासो॒,अश्वाः॒पिबा᳚थो,अ॒स्मेसुषु॑ता॒मधू᳚नि॒(स्वाहा᳚) || 4 ||

प्राची᳚मुदेवाश्विना॒धियं॒मेऽमृ॑ध्रांसा॒तये᳚कृतंवसू॒युम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

विश्वा᳚,अविष्टं॒वाज॒आपुरं᳚धी॒स्तानः॑शक्तंशचीपती॒शची᳚भिः॒(स्वाहा᳚) || 5 ||

अ॒वि॒ष्टंधी॒ष्व॑श्विनानआ॒सुप्र॒जाव॒द्रेतो॒,अह्र॑यंनो,अस्तु |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

आवां᳚तो॒केतन॑ये॒तूतु॑जानाःसु॒रत्ना᳚सोदे॒ववी᳚तिंगमेम॒(स्वाहा᳚) || 6 || वर्ग:13

ए॒षस्यवां᳚पूर्व॒गत्वे᳚व॒सख्ये᳚नि॒धिर्हि॒तोमा᳚ध्वीरा॒तो,अ॒स्मे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

अहे᳚ळता॒मन॒साया᳚तम॒र्वाग॒श्नन्ता᳚ह॒व्यंमानु॑षीषुवि॒क्षु(स्वाहा᳚) || 7 ||

एक॑स्मि॒न्योगे᳚भुरणासमा॒नेपरि॑वांस॒प्तस्र॒वतो॒रथो᳚गात् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

नवा᳚यन्तिसु॒भ्वो᳚दे॒वयु॑क्ता॒येवां᳚धू॒र्षुत॒रण॑यो॒वह᳚न्ति॒(स्वाहा᳚) || 8 ||

अ॒स॒श्चता᳚म॒घव॑द्भ्यो॒हिभू॒तंयेरा॒याम॑घ॒देयं᳚जु॒नन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

प्रयेबन्धुं᳚सू॒नृता᳚भिस्ति॒रन्ते॒गव्या᳚पृ॒ञ्चन्तो॒,अश्व्या᳚म॒घानि॒(स्वाहा᳚) || 9 ||

नूमे॒हव॒माशृ॑णुतंयुवानायासि॒ष्टंव॒र्तिर॑श्विना॒विरा᳚वत् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

ध॒त्तंरत्ना᳚नि॒जर॑तंचसू॒रीन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 10 ||

[82] आशुभ्रेति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् आद्याःसप्तविराजः |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:68}{अनुवाक:4, सूक्त:13}
आशु॑भ्रायातमश्विना॒स्वश्वा॒गिरो᳚दस्राजुजुषा॒णायु॒वाकोः᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्}

ह॒व्यानि॑च॒प्रति॑भृतावी॒तंनः॒(स्वाहा᳚) || 1 || वर्ग:14

प्रवा॒मन्धां᳚सि॒मद्या᳚न्यस्थु॒ररं᳚गन्तंह॒विषो᳚वी॒तये᳚मे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्}

ति॒रो,अ॒र्योहव॑नानिश्रु॒तंनः॒(स्वाहा᳚) || 2 ||

प्रवां॒रथो॒मनो᳚जवा,इयर्तिति॒रोरजां᳚स्यश्विनाश॒तोतिः॑ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्}

अ॒स्मभ्यं᳚सूर्यावसू,इया॒नः(स्वाहा᳚) || 3 ||

अ॒यंह॒यद्वां᳚देव॒या,उ॒अद्रि॑रू॒र्ध्वोविव॑क्तिसोम॒सुद्यु॒वभ्या᳚म् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्}

आव॒ल्गूविप्रो᳚ववृतीतह॒व्यैः(स्वाहा᳚) || 4 ||

चि॒त्रंह॒यद्वां॒भोज॑नं॒न्वस्ति॒न्यत्र॑ये॒महि॑ष्वन्तंयुयोतम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्}

योवा᳚मो॒मानं॒दध॑तेप्रि॒यःसन्(स्वाहा᳚) || 5 ||

उ॒तत्यद्वां᳚जुर॒ते,अ॑श्विनाभू॒च्च्यवा᳚नायप्र॒तीत्यं᳚हवि॒र्दे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्}

अधि॒यद्वर्प॑इ॒तऊ᳚तिध॒त्थः(स्वाहा᳚) || 6 || वर्ग:15

उ॒तत्यंभु॒ज्युम॑श्विना॒सखा᳚यो॒मध्ये᳚जहुर्दु॒रेवा᳚सःसमु॒द्रे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्}

निरीं᳚पर्ष॒दरा᳚वा॒योयु॒वाकुः॒(स्वाहा᳚) || 7 ||

वृका᳚यचि॒ज्जस॑मानायशक्तमु॒तश्रु॑तंश॒यवे᳚हू॒यमा᳚ना |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

याव॒घ्न्यामपि᳚न्वतम॒पोनस्त॒र्यं᳚चिच्छ॒क्त्य॑श्विना॒शची᳚भिः॒(स्वाहा᳚) || 8 ||

ए॒षस्यका॒रुर्ज॑रतेसू॒क्तैरग्रे᳚बुधा॒नउ॒षसां᳚सु॒मन्मा᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

इ॒षातंव॑र्धद॒घ्न्यापयो᳚भिर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 9 ||

[83] आवांरथइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:69}{अनुवाक:4, सूक्त:14}
आवां॒रथो॒रोद॑सीबद्बधा॒नोहि॑र॒ण्ययो॒वृष॑भिर्या॒त्वश्वैः᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

घृ॒तव॑र्तनिःप॒विभी᳚रुचा॒नइ॒षांवो॒ळ्हानृ॒पति᳚र्वा॒जिनी᳚वा॒‌न्(स्वाहा᳚) || 1 || वर्ग:16

सप॑प्रथा॒नो,अ॒भिपञ्च॒भूमा᳚त्रिवन्धु॒रोमन॒साया᳚तुयु॒क्तः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

विशो॒येन॒गच्छ॑थोदेव॒यन्तीः॒कुत्रा᳚चि॒द्याम॑मश्विना॒दधा᳚ना॒(स्वाहा᳚) || 2 ||

स्वश्वा᳚य॒शसाया᳚तम॒र्वाग्दस्रा᳚नि॒धिंमधु॑मन्तंपिबाथः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

विवां॒रथो᳚व॒ध्वा॒३॑(आ॒)याद॑मा॒नोऽन्ता᳚न्दि॒वोबा᳚धतेवर्त॒निभ्या॒‌म्(स्वाहा᳚) || 3 ||

यु॒वोःश्रियं॒परि॒योषा᳚वृणीत॒सूरो᳚दुहि॒तापरि॑तक्म्यायाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

यद्दे᳚व॒यन्त॒मव॑थः॒शची᳚भिः॒परि॑घ्रं॒समो॒मना᳚वां॒वयो᳚गा॒‌त्(स्वाहा᳚) || 4 ||

योह॒स्यवां᳚रथिरा॒वस्त॑उ॒स्रारथो᳚युजा॒नःप॑रि॒याति॑व॒र्तिः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

तेन॑नः॒शंयोरु॒षसो॒व्यु॑ष्टौ॒न्य॑श्विनावहतंय॒ज्ञे,अ॒स्मिन्(स्वाहा᳚) || 5 ||

नरा᳚गौ॒रेव॑वि॒द्युतं᳚तृषा॒णास्माक॑म॒द्यसव॒नोप॑यातम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

पु॒रु॒त्राहिवां᳚म॒तिभि॒र्हव᳚न्ते॒मावा᳚म॒न्येनिय॑मन्देव॒यन्तः॒(स्वाहा᳚) || 6 ||

यु॒वंभु॒ज्युमव॑विद्धंसमु॒द्रउदू᳚हथु॒रर्ण॑सो॒,अस्रि॑धानैः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

प॒त॒त्रिभि॑रश्र॒मैर᳚व्य॒थिभि॑र्दं॒सना᳚भिरश्विनापा॒रय᳚न्ता॒(स्वाहा᳚) || 7 ||

नूमे॒हव॒माशृ॑णुतंयुवानायासि॒ष्टंव॒र्तिर॑श्विना॒विरा᳚वत् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

ध॒त्तंरत्ना᳚नि॒जर॑तंचसू॒रीन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 8 ||

[84] आविश्ववारेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:70}{अनुवाक:4, सूक्त:15}
आवि॑श्ववाराश्विनागतंनः॒प्रतत्‌स्थान॑मवाचिवांपृथि॒व्याम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

अश्वो॒नवा॒जीशु॒नपृ॑ष्ठो,अस्था॒दायत्से॒दथु॑र्ध्रु॒वसे॒नयोनि॒‌म्(स्वाहा᳚) || 1 || वर्ग:17

सिष॑क्ति॒सावां᳚सुम॒तिश्चनि॒ष्ठाता᳚पिघ॒र्मोमनु॑षोदुरो॒णे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

योवां᳚समु॒द्रान्‌त्स॒रितः॒पिप॒र्त्येत॑ग्वाचि॒न्नसु॒युजा᳚युजा॒नः(स्वाहा᳚) || 2 ||

यानि॒स्थाना᳚न्यश्विनाद॒धाथे᳚दि॒वोय॒ह्वीष्वोष॑धीषुवि॒क्षु |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

निपर्व॑तस्यमू॒र्धनि॒सद॒न्तेषं॒जना᳚यदा॒शुषे॒वह᳚न्ता॒(स्वाहा᳚) || 3 ||

च॒नि॒ष्टंदे᳚वा॒,ओष॑धीष्व॒प्सुयद्यो॒ग्या,अ॒श्नवै᳚थे॒ऋषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

पु॒रूणि॒रत्ना॒दध॑तौ॒न्य१॑(अ॒)स्मे,अनु॒पूर्वा᳚णिचख्यथुर्यु॒गानि॒(स्वाहा᳚) || 4 ||

शु॒श्रु॒वांसा᳚चिदश्विनापु॒रूण्य॒भिब्रह्मा᳚णिचक्षाथे॒ऋषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

प्रति॒प्रया᳚तं॒वर॒माजना᳚या॒स्मेवा᳚मस्तुसुम॒तिश्चनि॑ष्ठा॒(स्वाहा᳚) || 5 ||

योवां᳚य॒ज्ञोना᳚सत्याह॒विष्मा᳚न्‌कृ॒तब्र᳚ह्मासम॒र्यो॒३॑(ओ॒)भवा᳚ति |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

उप॒प्रया᳚तं॒वर॒मावसि॑ष्ठमि॒माब्रह्मा᳚ण्यृच्यन्तेयु॒वभ्या॒‌म्(स्वाहा᳚) || 6 ||

इ॒यंम॑नी॒षा,इ॒यम॑श्विना॒गीरि॒मांसु॑वृ॒क्तिंवृ॑षणाजुषेथाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

इ॒माब्रह्मा᳚णियुव॒यून्य॑ग्मन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 ||

[85] अपस्वसुरिति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:71}{अनुवाक:5, सूक्त:1}
अप॒स्वसु॑रु॒षसो॒नग्जि॑हीतेरि॒णक्ति॑कृ॒ष्णीर॑रु॒षाय॒पन्था᳚म् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

अश्वा᳚मघा॒गोम॑घावांहुवेम॒दिवा॒नक्तं॒शरु॑म॒स्मद्यु॑योत॒‌म्(स्वाहा᳚) || 1 || वर्ग:18

उ॒पाया᳚तंदा॒शुषे॒मर्त्या᳚य॒रथे᳚नवा॒मम॑श्विना॒वह᳚न्ता |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

यु॒यु॒तम॒स्मदनि॑रा॒ममी᳚वां॒दिवा॒नक्तं᳚माध्वी॒त्रासी᳚थांनः॒(स्वाहा᳚) || 2 ||

आवां॒रथ॑मव॒मस्यां॒व्यु॑ष्टौसुम्ना॒यवो॒वृष॑णोवर्तयन्तु |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

स्यूम॑गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि॑ना॒वसु॑मन्तंवहेथा॒‌म्(स्वाहा᳚) || 3 ||

योवां॒रथो᳚नृपती॒,अस्ति॑वो॒ळ्हात्रि॑वन्धु॒रोवसु॑माँ,उ॒स्रया᳚मा |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

आन॑ए॒नाना᳚स॒त्योप॑यातम॒भियद्वां᳚वि॒श्वप्स्न्यो॒जिगा᳚ति॒(स्वाहा᳚) || 4 ||

यु॒वंच्यवा᳚नंज॒रसो᳚ऽमुमुक्तं॒निपे॒दव॑ऊहथुरा॒शुमश्व᳚म् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

निरंह॑स॒स्तम॑सःस्पर्त॒मत्रिं॒निजा᳚हु॒षंशि॑थि॒रेधा᳚तम॒न्तः(स्वाहा᳚) || 5 ||

इ॒यंम॑नी॒षा,इ॒यम॑श्विना॒गीरि॒मांसु॑वृ॒क्तिंवृ॑षणाजुषेथाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

इ॒माब्रह्मा᳚णियुव॒यून्य॑ग्मन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 ||

[86] आगोमतेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:72}{अनुवाक:5, सूक्त:2}
आगोम॑तानासत्या॒रथे॒नाश्वा᳚वतापुरुश्च॒न्द्रेण॑यातम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

अ॒भिवां॒विश्वा᳚नि॒युतः॑सचन्तेस्पा॒र्हया᳚श्रि॒यात॒न्वा᳚शुभा॒ना(स्वाहा᳚) || 1 || वर्ग:19

आनो᳚दे॒वेभि॒रुप॑यातम॒र्वाक्स॒जोष॑सानासत्या॒रथे᳚न |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

यु॒वोर्हिनः॑स॒ख्यापित्र्या᳚णिसमा॒नोबन्धु॑रु॒ततस्य॑वित्त॒‌म्(स्वाहा᳚) || 2 ||

उदु॒स्तोमा᳚सो,अ॒श्विनो᳚रबुध्रञ्जा॒मिब्रह्मा᳚ण्यु॒षस॑श्चदे॒वीः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

आ॒विवा᳚स॒न्‌रोद॑सी॒धिष्ण्ये॒मे,अच्छा॒विप्रो॒नास॑त्याविवक्ति॒(स्वाहा᳚) || 3 ||

विचेदु॒च्छन्त्य॑श्विना,उ॒षासः॒प्रवां॒ब्रह्मा᳚णिका॒रवो᳚भरन्ते |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

ऊ॒र्ध्वंभा॒नुंस॑वि॒तादे॒वो,अ॑श्रेद्बृ॒हद॒ग्नयः॑स॒मिधा᳚जरन्ते॒(स्वाहा᳚) || 4 ||

आप॒श्चाता᳚न्नास॒त्यापु॒रस्ता॒दाश्वि॑नायातमध॒रादुद॑क्तात् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

आवि॒श्वतः॒पाञ्च॑जन्येनरा॒यायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 ||

[87] अतारिष्मेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:73}{अनुवाक:5, सूक्त:3}
अता᳚रिष्म॒तम॑सस्पा॒रम॒स्यप्रति॒स्तोमं᳚देव॒यन्तो॒दधा᳚नाः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

पु॒रु॒दंसा᳚पुरु॒तमा᳚पुरा॒जाम॑र्त्याहवते,अ॒श्विना॒गीः(स्वाहा᳚) || 1 || वर्ग:20

न्यु॑प्रि॒योमनु॑षःसादि॒होता॒नास॑त्या॒योयज॑ते॒वन्द॑तेच |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

अ॒श्नी॒तंमध्वो᳚,अश्विना,उपा॒कआवां᳚वोचेवि॒दथे᳚षु॒प्रय॑स्वा॒‌न्(स्वाहा᳚) || 2 ||

अहे᳚मय॒ज्ञंप॒थामु॑रा॒णा,इ॒मांसु॑वृ॒क्तिंवृ॑षणाजुषेथाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

श्रु॒ष्टी॒वेव॒प्रेषि॑तोवामबोधि॒प्रति॒स्तोमै॒र्जर॑माणो॒वसि॑ष्ठः॒(स्वाहा᳚) || 3 ||

उप॒त्यावह्नी᳚गमतो॒विशं᳚नोरक्षो॒हणा॒सम्भृ॑तावी॒ळुपा᳚णी |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

समन्धां᳚स्यग्मतमत्स॒राणि॒मानो᳚मर्धिष्ट॒माग॑तंशि॒वेन॒(स्वाहा᳚) || 4 ||

आप॒श्चाता᳚न्नास॒त्यापु॒रस्ता॒दाश्वि॑नायातमध॒रादुद॑क्तात् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्}

आवि॒श्वतः॒पाञ्च॑जन्येनरा॒यायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 ||

[88] इमाउवामिति षडृचस्य सूक्तस्यमैत्रावरुणिर्वसिष्ठोश्विनौबृहती द्वितीयाचतुर्थी षष्ठयः सतो बृहत्यः |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:74}{अनुवाक:5, सूक्त:4}
इ॒मा,उ॑वां॒दिवि॑ष्टयउ॒स्राह॑वन्ते,अश्विना |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | बृहती}

अ॒यंवा᳚म॒ह्वेऽव॑सेशचीवसू॒विशं᳚विशं॒हिगच्छ॑थः॒(स्वाहा᳚) || 1 || वर्ग:21

यु॒वंचि॒त्रंद॑दथु॒र्भोज॑नंनरा॒चोदे᳚थांसू॒नृता᳚वते |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | सतो बृहती}

अ॒र्वाग्रथं॒सम॑नसा॒निय॑च्छतं॒पिब॑तंसो॒म्यंमधु॒(स्वाहा᳚) || 2 ||

आया᳚त॒मुप॑भूषतं॒मध्वः॑पिबतमश्विना |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | बृहती}

दु॒ग्धंपयो᳚वृषणाजेन्यावसू॒मानो᳚मर्धिष्ट॒माग॑त॒‌म्(स्वाहा᳚) || 3 ||

अश्वा᳚सो॒येवा॒मुप॑दा॒शुषो᳚गृ॒हंयु॒वांदीय᳚न्ति॒बिभ्र॑तः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | सतो बृहती}

म॒क्षू॒युभि᳚र्नरा॒हये᳚भिरश्वि॒नादे᳚वायातमस्म॒यू(स्वाहा᳚) || 4 ||

अधा᳚ह॒यन्तो᳚,अ॒श्विना॒पृक्षः॑सचन्तसू॒रयः॑ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | बृहती}

तायं᳚सतोम॒घव॑द्भ्योध्रु॒वंयश॑श्छ॒र्दिर॒स्मभ्यं॒नास॑त्या॒(स्वाहा᳚) || 5 ||

प्रयेय॒युर॑वृ॒कासो॒रथा᳚,इवनृपा॒तारो॒जना᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | सतो बृहती}

उ॒तस्वेन॒शव॑साशूशुवु॒र्नर॑उ॒तक्षि॑यन्तिसुक्षि॒तिम्(स्वाहा᳚) || 6 ||

[89] व्युषा आवइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:75}{अनुवाक:5, सूक्त:5}
व्यु१॑(उ॒)षा,आ᳚वोदिवि॒जा,ऋ॒तेना᳚विष्कृण्वा॒नाम॑हि॒मान॒मागा᳚त् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

अप॒द्रुह॒स्तम॑आव॒रजु॑ष्ट॒मङ्गि॑रस्तमाप॒थ्या᳚,अजीगः॒(स्वाहा᳚) || 1 || वर्ग:22

म॒हेनो᳚,अ॒द्यसु॑वि॒ताय॑बो॒ध्युषो᳚म॒हेसौभ॑गाय॒प्रय᳚न्धि |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

चि॒त्रंर॒यिंय॒शसं᳚धेह्य॒स्मेदेवि॒मर्ते᳚षुमानुषिश्रव॒स्युम्(स्वाहा᳚) || 2 ||

ए॒तेत्येभा॒नवो᳚दर्श॒ताया᳚श्चि॒त्रा,उ॒षसो᳚,अ॒मृता᳚स॒आगुः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

ज॒नय᳚न्तो॒दैव्या᳚निव्र॒तान्या᳚पृ॒णन्तो᳚,अ॒न्तरि॑क्षा॒व्य॑स्थुः॒(स्वाहा᳚) || 3 ||

ए॒षास्यायु॑जा॒नाप॑रा॒कात्पञ्च॑क्षि॒तीःपरि॑स॒द्योजि॑गाति |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

अ॒भि॒पश्य᳚न्तीव॒युना॒जना᳚नांदि॒वोदु॑हि॒ताभुव॑नस्य॒पत्नी॒(स्वाहा᳚) || 4 ||

वा॒जिनी᳚वती॒सूर्य॑स्य॒योषा᳚चि॒त्राम॑घारा॒यई᳚शे॒वसू᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

ऋषि॑ष्टुताज॒रय᳚न्तीम॒घोन्यु॒षा,उ॑च्छति॒वह्नि॑भिर्गृणा॒ना(स्वाहा᳚) || 5 ||

प्रति॑द्युता॒नाम॑रु॒षासो॒,अश्वा᳚श्चि॒त्रा,अ॑दृश्रन्नु॒षसं॒वह᳚न्तः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

याति॑शु॒भ्रावि॑श्व॒पिशा॒रथे᳚न॒दधा᳚ति॒रत्नं᳚विध॒तेजना᳚य॒(स्वाहा᳚) || 6 ||

स॒त्यास॒त्येभि᳚र्मह॒तीम॒हद्भि॑र्दे॒वीदे॒वेभि᳚र्यज॒तायज॑त्रैः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

रु॒जद्दृ॒ळ्हानि॒दद॑दु॒स्रिया᳚णां॒प्रति॒गाव॑उ॒षसं᳚वावशन्त॒(स्वाहा᳚) || 7 ||

नूनो॒गोम॑द्वी॒रव॑द्धेहि॒रत्न॒मुषो॒,अश्वा᳚वत्पुरु॒भोजो᳚,अ॒स्मे |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

मानो᳚ब॒र्हिःपु॑रु॒षता᳚नि॒देक᳚र्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 8 ||

[90] उदुज्योतिरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:76}{अनुवाक:5, सूक्त:6}
उदु॒ज्योति॑र॒मृतं᳚वि॒श्वज᳚न्यंवि॒श्वान॑रःसवि॒तादे॒वो,अ॑श्रेत् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

क्रत्वा᳚दे॒वाना᳚मजनिष्ट॒चक्षु॑रा॒विर॑क॒र्भुव॑नं॒विश्व॑मु॒षाः(स्वाहा᳚) || 1 || वर्ग:23

प्रमे॒पन्था᳚देव॒याना᳚,अदृश्र॒न्नम॑र्धन्तो॒वसु॑भि॒रिष्कृ॑तासः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

अभू᳚दुके॒तुरु॒षसः॑पु॒रस्ता᳚त्प्रती॒च्यागा॒दधि॑ह॒र्म्येभ्यः॒(स्वाहा᳚) || 2 ||

तानीदहा᳚निबहु॒लान्या᳚स॒न्याप्रा॒चीन॒मुदि॑ता॒सूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

यतः॒परि॑जा॒रइ॑वा॒चर॒न्त्युषो᳚ददृ॒क्षेनपुन᳚र्य॒तीव॒(स्वाहा᳚) || 3 ||

तइद्दे॒वानां᳚सध॒माद॑आसन्नृ॒तावा᳚नःक॒वयः॑पू॒र्व्यासः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

गू॒ळ्हंज्योतिः॑पि॒तरो॒,अन्व॑विन्दन्‌त्स॒त्यम᳚न्त्रा,अजनयन्नु॒षास॒‌म्(स्वाहा᳚) || 4 ||

स॒मा॒नऊ॒र्वे,अधि॒संग॑तासः॒संजा᳚नते॒नय॑तन्तेमि॒थस्ते |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

तेदे॒वानां॒नमि॑नन्तिव्र॒तान्यम॑र्धन्तो॒वसु॑भि॒र्याद॑मानाः॒(स्वाहा᳚) || 5 ||

प्रति॑त्वा॒स्तोमै᳚रीळते॒वसि॑ष्ठा,उष॒र्बुधः॑सुभगेतुष्टु॒वांसः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

गवां᳚ने॒त्रीवाज॑पत्नीनउ॒च्छोषः॑सुजातेप्रथ॒माज॑रस्व॒(स्वाहा᳚) || 6 ||

ए॒षाने॒त्रीराध॑सःसू॒नृता᳚नामु॒षा,उ॒च्छन्ती᳚रिभ्यते॒वसि॑ष्ठैः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

दी॒र्घ॒श्रुतं᳚र॒यिम॒स्मेदधा᳚नायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 ||

[91] उपोरुरुचइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:77}{अनुवाक:5, सूक्त:7}
उपो᳚रुरुचेयुव॒तिर्नयोषा॒विश्वं᳚जी॒वंप्र॑सु॒वन्ती᳚च॒रायै᳚ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

अभू᳚द॒ग्निःस॒मिधे॒मानु॑षाणा॒मक॒र्ज्योति॒र्बाध॑माना॒तमां᳚सि॒(स्वाहा᳚) || 1 || वर्ग:24

विश्वं᳚प्रती॒चीस॒प्रथा॒,उद॑स्था॒द्रुश॒द्वासो॒बिभ्र॑तीशु॒क्रम॑श्वैत् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

हिर᳚ण्यवर्णासु॒दृशी᳚कसंदृ॒ग्गवां᳚मा॒ताने॒त्र्यह्ना᳚मरोचि॒(स्वाहा᳚) || 2 ||

दे॒वानां॒चक्षुः॑सु॒भगा॒वह᳚न्तीश्वे॒तंनय᳚न्तीसु॒दृशी᳚क॒मश्व᳚म् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

उ॒षा,अ॑दर्शिर॒श्मिभि॒र्व्य॑क्ताचि॒त्राम॑घा॒विश्व॒मनु॒प्रभू᳚ता॒(स्वाहा᳚) || 3 ||

अन्ति॑वामादू॒रे,अ॒मित्र॑मुच्छो॒र्वींगव्यू᳚ति॒मभ॑यंकृधीनः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

या॒वय॒द्वेष॒आभ॑रा॒वसू᳚निचो॒दय॒राधो᳚गृण॒तेम॑घोनि॒(स्वाहा᳚) || 4 ||

अ॒स्मेश्रेष्ठे᳚भिर्भा॒नुभि॒र्विभा॒ह्युषो᳚देविप्रति॒रन्ती᳚न॒आयुः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

इषं᳚चनो॒दध॑तीविश्ववारे॒गोम॒दश्वा᳚व॒द्रथ॑वच्च॒राधः॒(स्वाहा᳚) || 5 ||

यांत्वा᳚दिवोदुहितर्व॒र्धय॒न्त्युषः॑सुजातेम॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

सास्मासु॑धार॒यिमृ॒ष्वंबृ॒हन्तं᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 ||

[92] प्रतिकेतवइति पंचर्चस्य सूक्तस्यमैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:78}{अनुवाक:5, सूक्त:8}
प्रति॑के॒तवः॑प्रथ॒मा,अ॑दृश्रन्नू॒र्ध्वा,अ॑स्या,अ॒ञ्जयो॒विश्र॑यन्ते |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

उषो᳚,अ॒र्वाचा᳚बृह॒तारथे᳚न॒ज्योति॑ष्मतावा॒मम॒स्मभ्यं᳚वक्षि॒(स्वाहा᳚) || 1 || वर्ग:25

प्रति॑षीम॒ग्निर्ज॑रते॒समि॑द्धः॒प्रति॒विप्रा᳚सोम॒तिभि॑र्गृ॒णन्तः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

उ॒षाया᳚ति॒ज्योति॑षा॒बाध॑माना॒विश्वा॒तमां᳚सिदुरि॒ताप॑दे॒वी(स्वाहा᳚) || 2 ||

ए॒ता,उ॒त्याःप्रत्य॑दृश्रन्‌पु॒रस्ता॒ज्ज्योति॒र्यच्छ᳚न्तीरु॒षसो᳚विभा॒तीः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

अजी᳚जन॒न्‌त्सूर्यं᳚य॒ज्ञम॒ग्निम॑पा॒चीनं॒तमो᳚,अगा॒दजु॑ष्ट॒‌म्(स्वाहा᳚) || 3 ||

अचे᳚तिदि॒वोदु॑हि॒ताम॒घोनी॒विश्वे᳚पश्यन्त्यु॒षसं᳚विभा॒तीम् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

आस्था॒द्रथं᳚स्व॒धया᳚यु॒ज्यमा᳚न॒मायमश्वा᳚सःसु॒युजो॒वह᳚न्ति॒(स्वाहा᳚) || 4 ||

प्रति॑त्वा॒द्यसु॒मन॑सोबुधन्ता॒स्माका᳚सोम॒घवा᳚नोव॒यंच॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

ति॒ल्वि॒ला॒यध्व॑मुषसोविभा॒तीर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 ||

[93] व्युषाआवइति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:79}{अनुवाक:5, सूक्त:9}
व्यु१॑(उ॒)षा,आ᳚वःप॒थ्या॒३॑(आ॒)जना᳚नां॒पञ्च॑क्षि॒तीर्मानु॑षीर्बो॒धय᳚न्ती |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

सु॒सं॒दृग्भि॑रु॒क्षभि॑र्भा॒नुम॑श्रे॒द्विसूर्यो॒रोद॑सी॒चक्ष॑सावः॒(स्वाहा᳚) || 1 || वर्ग:26

व्य᳚ञ्जतेदि॒वो,अन्ते᳚ष्व॒क्तून्‌विशो॒नयु॒क्ता,उ॒षसो᳚यतन्ते |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

संते॒गाव॒स्तम॒आव॑र्तयन्ति॒ज्योति᳚र्यच्छन्तिसवि॒तेव॑बा॒हू(स्वाहा᳚) || 2 ||

अभू᳚दु॒षा,इन्द्र॑तमाम॒घोन्यजी᳚जनत्सुवि॒ताय॒श्रवां᳚सि |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

विदि॒वोदे॒वीदु॑हि॒ताद॑धा॒त्यङ्गि॑रस्तमासु॒कृते॒वसू᳚नि॒(स्वाहा᳚) || 3 ||

ताव॑दुषो॒राधो᳚,अ॒स्मभ्यं᳚रास्व॒याव॑त्‌स्तो॒तृभ्यो॒,अर॑दोगृणा॒ना |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

यांत्वा᳚ज॒ज्ञुर्वृ॑ष॒भस्या॒रवे᳚ण॒विदृ॒ळ्हस्य॒दुरो॒,अद्रे᳚रौर्णोः॒(स्वाहा᳚) || 4 ||

दे॒वंदे᳚वं॒राध॑सेचो॒दय᳚न्त्यस्म॒द्र्य॑क्सू॒नृता᳚,ई॒रय᳚न्ती |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

व्यु॒च्छन्ती᳚नःस॒नये॒धियो᳚धायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 ||

[94] प्रतिस्तोमेभिरिति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ उषास्त्रिष्टुप् |{अष्टक:5, अध्याय:5}{मंडल:7, सूक्त:80}{अनुवाक:5, सूक्त:10}
प्रति॒स्तोमे᳚भिरु॒षसं॒वसि॑ष्ठागी॒र्भिर्विप्रा᳚सःप्रथ॒मा,अ॑बुध्रन् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

वि॒व॒र्तय᳚न्तीं॒रज॑सी॒सम᳚न्ते,आविष्कृण्व॒तींभुव॑नानि॒विश्वा॒(स्वाहा᳚) || 1 || वर्ग:27

ए॒षास्यानव्य॒मायु॒र्दधा᳚नागू॒ढ्वीतमो॒ज्योति॑षो॒षा,अ॑बोधि |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

अग्र॑एतियुव॒तिरह्र॑याणा॒प्राचि॑कित॒त्सूर्यं᳚य॒ज्ञम॒ग्निम्(स्वाहा᳚) || 2 ||

अश्वा᳚वती॒र्गोम॑तीर्नउ॒षासो᳚वी॒रव॑तीः॒सद॑मुच्छन्तुभ॒द्राः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्}

घृ॒तंदुहा᳚नावि॒श्वतः॒प्रपी᳚तायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 3 ||

[95] प्रत्युअदर्शीति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ उषाबृहती द्वितीयाचतुर्थीषष्ठ्यः सतो बृहत्यः |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:81}{अनुवाक:5, सूक्त:11}
प्रत्यु॑अदर्श्याय॒त्यु१॑(उ॒)च्छन्ती᳚दुहि॒तादि॒वः |{मैत्रावरुणिर्वसिष्ठः | उषाः | बृहती}

अपो॒महि᳚व्ययति॒चक्ष॑से॒तमो॒ज्योति॑ष्कृणोतिसू॒नरी॒(स्वाहा᳚) || 1 || वर्ग:1

उदु॒स्रियाः᳚सृजते॒सूर्यः॒सचाँ᳚,उ॒द्यन्नक्ष॑त्रमर्चि॒वत् |{मैत्रावरुणिर्वसिष्ठः | उषाः | सतोबृहती}

तवेदु॑षो॒व्युषि॒सूर्य॑स्यच॒संभ॒क्तेन॑गमेमहि॒(स्वाहा᳚) || 2 ||

प्रति॑त्वादुहितर्दिव॒उषो᳚जी॒रा,अ॑भुत्स्महि |{मैत्रावरुणिर्वसिष्ठः | उषाः | बृहती}

यावह॑सिपु॒रुस्पा॒र्हंव॑नन्वति॒रत्नं॒नदा॒शुषे॒मयः॒(स्वाहा᳚) || 3 ||

उ॒च्छन्ती॒याकृ॒णोषि॑मं॒हना᳚महिप्र॒ख्यैदे᳚वि॒स्व॑र्दृ॒शे |{मैत्रावरुणिर्वसिष्ठः | उषाः | सतोबृहती}

तस्या᳚स्तेरत्न॒भाज॑ईमहेव॒यंस्याम॑मा॒तुर्नसू॒नवः॒(स्वाहा᳚) || 4 ||

तच्चि॒त्रंराध॒आभ॒रोषो॒यद्दी᳚र्घ॒श्रुत्त॑मम् |{मैत्रावरुणिर्वसिष्ठः | उषाः | बृहती}

यत्ते᳚दिवोदुहितर्मर्त॒भोज॑नं॒तद्रा᳚स्वभु॒नजा᳚महै॒(स्वाहा᳚) || 5 ||

श्रवः॑सू॒रिभ्यो᳚,अ॒मृतं᳚वसुत्व॒नंवाजाँ᳚,अ॒स्मभ्यं॒गोम॑तः |{मैत्रावरुणिर्वसिष्ठः | उषाः | सतोबृहती}

चो॒द॒यि॒त्रीम॒घोनः॑सू॒नृता᳚वत्यु॒षा,उ॑च्छ॒दप॒स्रिधः॒(स्वाहा᳚) || 6 ||

[96] इंद्रावरुणेति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौजगती |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:82}{अनुवाक:5, सूक्त:12}
इन्द्रा᳚वरुणायु॒वम॑ध्व॒राय॑नोवि॒शेजना᳚य॒महि॒शर्म॑यच्छतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

दी॒र्घप्र॑यज्यु॒मति॒योव॑नु॒ष्यति॑व॒यंज॑येम॒पृत॑नासुदू॒ढ्यः॒(स्वाहा᳚) || 1 || वर्ग:2

स॒म्राळ॒न्यःस्व॒राळ॒न्यउ॑च्यतेवांम॒हान्ता॒विन्द्रा॒वरु॑णाम॒हाव॑सू |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

विश्वे᳚दे॒वासः॑पर॒मेव्यो᳚मनि॒संवा॒मोजो᳚वृषणा॒संबलं᳚दधुः॒(स्वाहा᳚) || 2 ||

अन्व॒पांखान्य॑तृन्त॒मोज॒सासूर्य॑मैरयतंदि॒विप्र॒भुम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

इन्द्रा᳚वरुणा॒मदे᳚,अस्यमा॒यिनोऽपि᳚न्वतम॒पितः॒पिन्व॑तं॒धियः॒(स्वाहा᳚) || 3 ||

यु॒वामिद्यु॒त्सुपृत॑नासु॒वह्न॑योयु॒वांक्षेम॑स्यप्रस॒वेमि॒तज्ञ॑वः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

ई॒शा॒नावस्व॑उ॒भय॑स्यका॒रव॒इन्द्रा᳚वरुणासु॒हवा᳚हवामहे॒(स्वाहा᳚) || 4 ||

इन्द्रा᳚वरुणा॒यदि॒मानि॑च॒क्रथु॒र्विश्वा᳚जा॒तानि॒भुव॑नस्यम॒ज्मना᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

क्षेमे᳚णमि॒त्रोवरु॑णंदुव॒स्यति॑म॒रुद्भि॑रु॒ग्रःशुभ॑म॒न्यई᳚यते॒(स्वाहा᳚) || 5 ||

म॒हेशु॒ल्काय॒वरु॑णस्य॒नुत्वि॒षओजो᳚मिमातेध्रु॒वम॑स्य॒यत्स्वम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

अजा᳚मिम॒न्यःश्न॒थय᳚न्त॒माति॑रद्द॒भ्रेभि॑र॒न्यःप्रवृ॑णोति॒भूय॑सः॒(स्वाहा᳚) || 6 || वर्ग:3

नतमंहो॒नदु॑रि॒तानि॒मर्त्य॒मिन्द्रा᳚वरुणा॒नतपः॒कुत॑श्च॒न |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

यस्य॑देवा॒गच्छ॑थोवी॒थो,अ॑ध्व॒रंनतंमर्त॑स्यनशते॒परि॑ह्वृतिः॒(स्वाहा᳚) || 7 ||

अ॒र्वाङ्न॑रा॒दैव्ये॒नाव॒साग॑तंशृणु॒तंहवं॒यदि॑मे॒जुजो᳚षथः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

यु॒वोर्हिस॒ख्यमु॒तवा॒यदाप्यं᳚मार्डी॒कमि᳚न्द्रावरुणा॒निय॑च्छत॒‌म्(स्वाहा᳚) || 8 ||

अ॒स्माक॑मिन्द्रावरुणा॒भरे᳚भरेपुरोयो॒धाभ॑वतंकृष्ट्योजसा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

यद्वां॒हव᳚न्तउ॒भये॒,अध॑स्पृ॒धिनर॑स्तो॒कस्य॒तन॑यस्यसा॒तिषु॒(स्वाहा᳚) || 9 ||

अ॒स्मे,इन्द्रो॒वरु॑णोमि॒त्रो,अ᳚र्य॒माद्यु॒म्नंय॑च्छन्तु॒महि॒शर्म॑स॒प्रथः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

अ॒व॒ध्रंज्योति॒रदि॑तेरृता॒वृधो᳚दे॒वस्य॒श्लोकं᳚सवि॒तुर्म॑नामहे॒(स्वाहा᳚) || 10 ||

[97] युवांनरेति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौजगती |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:83}{अनुवाक:5, सूक्त:13}
यु॒वांन॑रा॒पश्य॑मानास॒आप्यं᳚प्रा॒चाग॒व्यन्तः॑पृथु॒पर्श॑वोययुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

दासा᳚चवृ॒त्राह॒तमार्या᳚णिचसु॒दास॑मिन्द्रावरु॒णाव॑सावत॒‌म्(स्वाहा᳚) || 1 || वर्ग:4

यत्रा॒नरः॑स॒मय᳚न्तेकृ॒तध्व॑जो॒यस्मि᳚न्ना॒जाभव॑ति॒किंच॒नप्रि॒यम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

यत्रा॒भय᳚न्ते॒भुव॑नास्व॒र्दृश॒स्तत्रा᳚नइन्द्रावरु॒णाधि॑वोचत॒‌म्(स्वाहा᳚) || 2 ||

संभूम्या॒,अन्ता᳚ध्वसि॒रा,अ॑दृक्ष॒तेन्द्रा᳚वरुणादि॒विघोष॒आरु॑हत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

अस्थु॒र्जना᳚ना॒मुप॒मामरा᳚तयो॒ऽर्वागव॑साहवनश्रु॒ताग॑त॒‌म्(स्वाहा᳚) || 3 ||

इन्द्रा᳚वरुणाव॒धना᳚भिरप्र॒तिभे॒दंव॒न्वन्ता॒प्रसु॒दास॑मावतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

ब्रह्मा᳚ण्येषांशृणुतं॒हवी᳚मनिस॒त्यातृत्सू᳚नामभवत्पु॒रोहि॑तिः॒(स्वाहा᳚) || 4 ||

इन्द्रा᳚वरुणाव॒भ्यात॑पन्तिमा॒घान्य॒र्योव॒नुषा॒मरा᳚तयः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

यु॒वंहिवस्व॑उ॒भय॑स्य॒राज॒थोऽध॑स्मानोऽवतं॒पार्ये᳚दि॒वि(स्वाहा᳚) || 5 ||

यु॒वांह॑वन्तउ॒भया᳚सआ॒जिष्विन्द्रं᳚च॒वस्वो॒वरु॑णंचसा॒तये᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

यत्र॒राज॑भिर्द॒शभि॒र्निबा᳚धितं॒प्रसु॒दास॒माव॑तं॒तृत्सु॑भिःस॒ह(स्वाहा᳚) || 6 || वर्ग:5

दश॒राजा᳚नः॒समि॑ता॒,अय॑ज्यवःसु॒दास॑मिन्द्रावरुणा॒नयु॑युधुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

स॒त्यानृ॒णाम॑द्म॒सदा॒मुप॑स्तुतिर्दे॒वा,ए᳚षामभवन्दे॒वहू᳚तिषु॒(स्वाहा᳚) || 7 ||

दा॒श॒रा॒ज्ञेपरि॑यत्तायवि॒श्वतः॑सु॒दास॑इन्द्रावरुणावशिक्षतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

श्वि॒त्यञ्चो॒यत्र॒नम॑साकप॒र्दिनो᳚धि॒याधीव᳚न्तो॒,अस॑पन्त॒तृत्स॑वः॒(स्वाहा᳚) || 8 ||

वृ॒त्राण्य॒न्यःस॑मि॒थेषु॒जिघ्न॑तेव्र॒तान्य॒न्यो,अ॒भिर॑क्षते॒सदा᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

हवा᳚महेवांवृषणासुवृ॒क्तिभि॑र॒स्मे,इ᳚न्द्रावरुणा॒शर्म॑यच्छत॒‌म्(स्वाहा᳚) || 9 ||

अ॒स्मे,इन्द्रो॒वरु॑णोमि॒त्रो,अ᳚र्य॒माद्यु॒म्नंय॑च्छन्तु॒महि॒शर्म॑स॒प्रथः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती}

अ॒व॒ध्रंज्योति॒रदि॑तेरृता॒वृधो᳚दे॒वस्य॒श्लोकं᳚सवि॒तुर्म॑नामहे॒(स्वाहा᳚) || 10 ||

[98] आवांराजानावितिपंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौत्रिष्टुप् |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:84}{अनुवाक:5, सूक्त:14}
आवां᳚राजानावध्व॒रेव॑वृत्यांह॒व्येभि॑रिन्द्रावरुणा॒नमो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

प्रवां᳚घृ॒ताची᳚बा॒ह्वोर्दधा᳚ना॒परि॒त्मना॒विषु॑रूपाजिगाति॒(स्वाहा᳚) || 1 || वर्ग:6

यु॒वोरा॒ष्ट्रंबृ॒हदि᳚न्वति॒द्यौर्यौसे॒तृभि॑रर॒ज्जुभिः॑सिनी॒थः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

परि॑नो॒हेळो॒वरु॑णस्यवृज्या,उ॒रुंन॒इन्द्रः॑कृणवदुलो॒कम्(स्वाहा᳚) || 2 ||

कृ॒तंनो᳚य॒ज्ञंवि॒दथे᳚षु॒चारुं᳚कृ॒तंब्रह्मा᳚णिसू॒रिषु॑प्रश॒स्ता |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

उपो᳚र॒यिर्दे॒वजू᳚तोनएतु॒प्रणः॑स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेत॒‌म्(स्वाहा᳚) || 3 ||

अ॒स्मे,इ᳚न्द्रावरुणावि॒श्ववा᳚रंर॒यिंध॑त्तं॒वसु॑मन्तंपुरु॒क्षुम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

प्रयआ᳚दि॒त्यो,अनृ॑तामि॒नात्यमि॑ता॒शूरो᳚दयते॒वसू᳚नि॒(स्वाहा᳚) || 4 ||

इ॒यमिन्द्रं॒वरु॑णमष्टमे॒गीःप्राव॑त्तो॒केतन॑ये॒तूतु॑जाना |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

सु॒रत्ना᳚सोदे॒ववी᳚तिंगमेमयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 ||

[99] पुनीषेवामिति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौत्रिष्टुप् |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:85}{अनुवाक:5, सूक्त:15}
पु॒नी॒षेवा᳚मर॒क्षसं᳚मनी॒षांसोम॒मिन्द्रा᳚य॒वरु॑णाय॒जुह्व॑त् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

घृ॒तप्र॑तीकामु॒षसं॒नदे॒वींतानो॒याम᳚न्नुरुष्यताम॒भीके॒(स्वाहा᳚) || 1 || वर्ग:7

स्पर्ध᳚न्ते॒वा,उ॑देव॒हूये॒,अत्र॒येषु॑ध्व॒जेषु॑दि॒द्यवः॒पत᳚न्ति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

यु॒वंताँ,इ᳚न्द्रावरुणाव॒मित्रा᳚न्ह॒तंपरा᳚चः॒शर्वा॒विषू᳚चः॒(स्वाहा᳚) || 2 ||

आप॑श्चि॒द्धिस्वय॑शसः॒सद॑स्सुदे॒वीरिन्द्रं॒वरु॑णंदे॒वता॒धुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

कृ॒ष्टीर॒न्योधा॒रय॑ति॒प्रवि॑क्तावृ॒त्राण्य॒न्यो,अ॑प्र॒तीनि॑हन्ति॒(स्वाहा᳚) || 3 ||

ससु॒क्रतु᳚रृत॒चिद॑स्तु॒होता॒यआ᳚दित्य॒शव॑सावां॒नम॑स्वान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

आ॒व॒वर्त॒दव॑सेवांह॒विष्मा॒नस॒दित्ससु॑वि॒ताय॒प्रय॑स्वा॒‌न्(स्वाहा᳚) || 4 ||

इ॒यमिन्द्रं॒वरु॑णमष्टमे॒गीःप्राव॑त्तो॒केतन॑ये॒तूतु॑जाना |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्}

सु॒रत्ना᳚सोदे॒ववी᳚तिंगमेमयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 ||

[100] धीरात्वित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुप् |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:86}{अनुवाक:5, सूक्त:16}
धीरा॒त्व॑स्यमहि॒नाज॒नूंषि॒वियस्त॒स्तम्भ॒रोद॑सीचिदु॒र्वी |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

प्रनाक॑मृ॒ष्वंनु॑नुदेबृ॒हन्तं᳚द्वि॒तानक्ष॑त्रंप॒प्रथ॑च्च॒भूम॒(स्वाहा᳚) || 1 || वर्ग:8

उ॒तस्वया᳚त॒न्वा॒३॑(आ॒)संव॑दे॒तत्क॒दान्व१॑(अ॒)न्तर्वरु॑णेभुवानि |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

किंमे᳚ह॒व्यमहृ॑णानोजुषेतक॒दामृ॑ळी॒कंसु॒मना᳚,अ॒भिख्य॒‌म्(स्वाहा᳚) || 2 ||

पृ॒च्छेतदेनो᳚वरुणदि॒दृक्षूपो᳚,एमिचिकि॒तुषो᳚वि॒पृच्छ᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

स॒मा॒नमिन्मे᳚क॒वय॑श्चिदाहुर॒यंह॒तुभ्यं॒वरु॑णोहृणीते॒(स्वाहा᳚) || 3 ||

किमाग॑आसवरुण॒ज्येष्ठं॒यत्‌स्तो॒तारं॒जिघां᳚ससि॒सखा᳚यम् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

प्रतन्मे᳚वोचोदूळभस्वधा॒वोऽव॑त्वाने॒नानम॑सातु॒रइ॑या॒‌म्(स्वाहा᳚) || 4 ||

अव॑द्रु॒ग्धानि॒पित्र्या᳚सृजा॒नोऽव॒याव॒यंच॑कृ॒मात॒नूभिः॑ |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

अव॑राजन्‌पशु॒तृपं॒नता॒युंसृ॒जाव॒त्संनदाम्नो॒वसि॑ष्ठ॒‌म्(स्वाहा᳚) || 5 ||

नसस्वोदक्षो᳚वरुण॒ध्रुतिः॒सासुरा᳚म॒न्युर्वि॒भीद॑को॒,अचि॑त्तिः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

अस्ति॒ज्याया॒न्‌कनी᳚यसउपा॒रेस्वप्न॑श्च॒नेदनृ॑तस्यप्रयो॒ता(स्वाहा᳚) || 6 ||

अरं᳚दा॒सोनमी॒ळ्हुषे᳚कराण्य॒हंदे॒वाय॒भूर्ण॒येऽना᳚गाः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

अचे᳚तयद॒चितो᳚दे॒वो,अ॒र्योगृत्सं᳚रा॒येक॒वित॑रोजुनाति॒(स्वाहा᳚) || 7 ||

अ॒यंसुतुभ्यं᳚वरुणस्वधावोहृ॒दिस्तोम॒उप॑श्रितश्चिदस्तु |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

शंनः॒,क्षेमे॒शमु॒योगे᳚नो,अस्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 8 ||

[101] रदत्पथइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुप् |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:87}{अनुवाक:5, सूक्त:17}
रद॑त्प॒थोवरु॑णः॒सूर्या᳚य॒प्रार्णां᳚सिसमु॒द्रिया᳚न॒दीना᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

सर्गो॒नसृ॒ष्टो,अर्व॑तीरृता॒यञ्च॒कार॑म॒हीर॒वनी॒रह॑भ्यः॒(स्वाहा᳚) || 1 || वर्ग:9

आ॒त्माते॒वातो॒रज॒आन॑वीनोत्प॒शुर्नभूर्णि॒र्यव॑सेसस॒वान् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

अ॒न्तर्म॒हीबृ॑ह॒तीरोद॑सी॒मेविश्वा᳚ते॒धाम॑वरुणप्रि॒याणि॒(स्वाहा᳚) || 2 ||

परि॒स्पशो॒वरु॑णस्य॒स्मदि॑ष्टा,उ॒भेप॑श्यन्ति॒रोद॑सीसु॒मेके᳚ |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

ऋ॒तावा᳚नःक॒वयो᳚य॒ज्ञधी᳚राः॒प्रचे᳚तसो॒यइ॒षय᳚न्त॒मन्म॒(स्वाहा᳚) || 3 ||

उ॒वाच॑मे॒वरु॑णो॒मेधि॑राय॒त्रिःस॒प्तनामाघ्न्या᳚बिभर्ति |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

वि॒द्वान्‌प॒दस्य॒गुह्या॒नवो᳚चद्यु॒गाय॒विप्र॒उप॑राय॒शिक्ष॒न्त्(स्वाहा᳚) || 4 ||

ति॒स्रोद्यावो॒निहि॑ता,अ॒न्तर॑स्मिन्ति॒स्रोभूमी॒रुप॑राः॒षड्वि॑धानाः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

गृत्सो॒राजा॒वरु॑णश्चक्रए॒तंदि॒विप्रे॒ङ्खंहि॑र॒ण्ययं᳚शु॒भेकम्(स्वाहा᳚) || 5 ||

अव॒सिन्धुं॒वरु॑णो॒द्यौरि॑वस्थाद्द्र॒प्सोनश्वे॒तोमृ॒गस्तुवि॑ष्मान् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

ग॒म्भी॒रशं᳚सो॒रज॑सोवि॒मानः॑सुपा॒रक्ष॑त्रःस॒तो,अ॒स्यराजा॒(स्वाहा᳚) || 6 ||

योमृ॒ळया᳚तिच॒क्रुषे᳚चि॒दागो᳚व॒यंस्या᳚म॒वरु॑णे॒,अना᳚गाः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

अनु᳚व्र॒तान्यदि॑तेरृ॒धन्तो᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 ||

[102] प्रशुंध्युवमिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुबंत्याजगती | (अंत्यापाशविमोचनीतिगुणः) |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:88}{अनुवाक:5, सूक्त:18}
प्रशु॒न्ध्युवं॒वरु॑णाय॒प्रेष्ठां᳚म॒तिंव॑सिष्ठमी॒ळ्हुषे᳚भरस्व |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

यई᳚म॒र्वाञ्चं॒कर॑ते॒यज॑त्रंस॒हस्रा᳚मघं॒वृष॑णंबृ॒हन्त॒‌म्(स्वाहा᳚) || 1 || वर्ग:10

अधा॒न्व॑स्यसं॒दृशं᳚जग॒न्वान॒ग्नेरनी᳚कं॒वरु॑णस्यमंसि |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

स्व१॑(अ॒)र्यदश्म᳚न्नधि॒पा,उ॒अन्धो॒ऽभिमा॒वपु॑र्दृ॒शये᳚निनीया॒‌त्(स्वाहा᳚) || 2 ||

आयद्रु॒हाव॒वरु॑णश्च॒नावं॒प्रयत्स॑मु॒द्रमी॒रया᳚व॒मध्य᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

अधि॒यद॒पांस्नुभि॒श्चरा᳚व॒प्रप्रे॒ङ्खई᳚ङ्खयावहैशु॒भेकम्(स्वाहा᳚) || 3 ||

वसि॑ष्ठंह॒वरु॑णोना॒व्याधा॒दृषिं᳚चकार॒स्वपा॒महो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

स्तो॒तारं॒विप्रः॑सुदिन॒त्वे,अह्नां॒यान्नुद्याव॑स्त॒तन॒न्यादु॒षासः॒(स्वाहा᳚) || 4 ||

क्व१॑(अ॒)त्यानि॑नौस॒ख्याब॑भूवुः॒सचा᳚वहे॒यद॑वृ॒कंपु॒राचि॑त् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

बृ॒हन्तं॒मानं᳚वरुणस्वधावःस॒हस्र॑द्वारंजगमागृ॒हंते॒(स्वाहा᳚) || 5 ||

यआ॒पिर्नित्यो᳚वरुणप्रि॒यःसन्त्वामागां᳚सिकृ॒णव॒त्सखा᳚ते |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्}

मात॒एन॑स्वन्तोयक्षिन्‌भुजेमय॒न्धिष्मा॒विप्रः॑स्तुव॒तेवरू᳚थ॒‌म्(स्वाहा᳚) || 6 ||

ध्रु॒वासु॑त्वा॒सुक्षि॒तिषु॑क्षि॒यन्तो॒व्य१॑(अ॒)स्मत्पाशं॒वरु॑णोमुमोचत् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | जगती}

अवो᳚वन्वा॒ना,अदि॑तेरु॒पस्था᳚द्‌यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 ||

[103] मोषुवरुणेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणोगायत्र्यंत्याजगती |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:89}{अनुवाक:5, सूक्त:19}
मोषुव॑रुणमृ॒न्मयं᳚गृ॒हंरा᳚जन्न॒हंग॑मम् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री}

मृ॒ळासु॑क्षत्रमृ॒ळय॒(स्वाहा᳚) || 1 || वर्ग:11

यदेमि॑प्रस्फु॒रन्नि॑व॒दृति॒र्नध्मा॒तो,अ॑द्रिवः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री}

मृ॒ळासु॑क्षत्रमृ॒ळय॒(स्वाहा᳚) || 2 ||

क्रत्वः॑समहदी॒नता᳚प्रती॒पंज॑गमाशुचे |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री}

मृ॒ळासु॑क्षत्रमृ॒ळय॒(स्वाहा᳚) || 3 ||

अ॒पांमध्ये᳚तस्थि॒वांसं॒तृष्णा᳚विदज्जरि॒तार᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री}

मृ॒ळासु॑क्षत्रमृ॒ळय॒(स्वाहा᳚) || 4 ||

यत्किंचे॒दंव॑रुण॒दैव्ये॒जने᳚ऽभिद्रो॒हंम॑नु॒ष्या॒३॑(आ॒)श्चरा᳚मसि |{मैत्रावरुणिर्वसिष्ठः | वरुणः | जगती}

अचि॑त्ती॒यत्तव॒धर्मा᳚युयोपि॒ममान॒स्तस्मा॒देन॑सोदेवरीरिषः॒(स्वाहा᳚) || 5 ||

[104] प्रवीरयेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यानांचतसृणांवायुरंत्यानांतिसृणामिंद्रवायूत्रिष्टुप् |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:90}{अनुवाक:6, सूक्त:1}
प्रवी᳚र॒याशुच॑योदद्रिरेवामध्व॒र्युभि॒र्मधु॑मन्तःसु॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

वह॑वायोनि॒युतो᳚या॒ह्यच्छा॒पिबा᳚सु॒तस्यान्ध॑सो॒मदा᳚य॒(स्वाहा᳚) || 1 || वर्ग:12

ई॒शा॒नाय॒प्रहु॑तिं॒यस्त॒आन॒ट्‌छुचिं॒सोमं᳚शुचिपा॒स्तुभ्यं᳚वायो |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

कृ॒णोषि॒तंमर्त्ये᳚षुप्रश॒स्तंजा॒तोजा᳚तोजायतेवा॒ज्य॑स्य॒(स्वाहा᳚) || 2 ||

रा॒येनुयंज॒ज्ञतू॒रोद॑सी॒मेरा॒येदे॒वीधि॒षणा᳚धातिदे॒वम् |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

अध॑वा॒युंनि॒युतः॑सश्चत॒स्वा,उ॒तश्वे॒तंवसु॑धितिंनिरे॒के(स्वाहा᳚) || 3 ||

उ॒च्छन्नु॒षसः॑सु॒दिना᳚,अरि॒प्रा,उ॒रुज्योति᳚र्विविदु॒र्दीध्या᳚नाः |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

गव्यं᳚चिदू॒र्वमु॒शिजो॒विव᳚व्रु॒स्तेषा॒मनु॑प्र॒दिवः॑सस्रु॒रापः॒(स्वाहा᳚) || 4 ||

तेस॒त्येन॒मन॑सा॒दीध्या᳚नाः॒स्वेन॑यु॒क्तासः॒क्रतु॑नावहन्ति |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्}

इन्द्र॑वायूवीर॒वाहं॒रथं᳚वामीशा॒नयो᳚र॒भिपृक्षः॑सचन्ते॒(स्वाहा᳚) || 5 ||

ई॒शा॒नासो॒येदध॑ते॒स्व᳚र्णो॒गोभि॒रश्वे᳚भि॒र्वसु॑भि॒र्हिर᳚ण्यैः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्}

इन्द्र॑वायूसू॒रयो॒विश्व॒मायु॒रर्व॑द्भिर्वी॒रैःपृत॑नासुसह्युः॒(स्वाहा᳚) || 6 ||

अर्व᳚न्तो॒नश्रव॑सो॒भिक्ष॑माणा,इन्द्रवा॒यूसु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्}

वा॒ज॒यन्तः॒स्वव॑सेहुवेमयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 ||

[105] कुविदंगेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ट इंद्रवायू आद्यातृतीययोर्वायुस्त्रिष्टुप् |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:91}{अनुवाक:6, सूक्त:2}
कु॒विद॒ङ्गनम॑सा॒येवृ॒धासः॑पु॒रादे॒वा,अ॑नव॒द्यास॒आस॑न् |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

तेवा॒यवे॒मन॑वेबाधि॒तायावा᳚सयन्नु॒षसं॒सूर्ये᳚ण॒(स्वाहा᳚) || 1 || वर्ग:13

उ॒शन्ता᳚दू॒तानदभा᳚यगो॒पामा॒सश्च॑पा॒थःश॒रद॑श्चपू॒र्वीः |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

इन्द्र॑वायूसुष्टु॒तिर्वा᳚मिया॒नामा᳚र्डी॒कमी᳚ट्टेसुवि॒तंच॒नव्य॒‌म्(स्वाहा᳚) || 2 ||

पीवो᳚अन्नाँऽरयि॒वृधः॑सुमे॒धाःश्वे॒तःसि॑षक्तिनि॒युता᳚मभि॒श्रीः |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

तेवा॒यवे॒सम॑नसो॒वित॑स्थु॒र्विश्वेन्नरः॑स्वप॒त्यानि॑चक्रुः॒(स्वाहा᳚) || 3 ||

याव॒त्तर॑स्त॒न्वो॒३॑(ओ॒)याव॒दोजो॒याव॒न्नर॒श्चक्ष॑सा॒दीध्या᳚नाः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्}

शुचिं॒सोमं᳚शुचिपापातम॒स्मे,इन्द्र॑वायू॒सद॑तंब॒र्हिरेदम्(स्वाहा᳚) || 4 ||

नि॒यु॒वा॒नानि॒युतः॑स्पा॒र्हवी᳚रा॒,इन्द्र॑वायूस॒रथं᳚यातम॒र्वाक् |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्}

इ॒दंहिवां॒प्रभृ॑तं॒मध्वो॒,अग्र॒मध॑प्रीणा॒नाविमु॑मुक्तम॒स्मे(स्वाहा᳚) || 5 ||

यावां᳚श॒तंनि॒युतो॒याःस॒हस्र॒मिन्द्र॑वायूवि॒श्ववा᳚राः॒सच᳚न्ते |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्}

आभि᳚र्यातंसुवि॒दत्रा᳚भिर॒र्वाक्‌पा॒तंन॑रा॒प्रति॑भृतस्य॒मध्वः॒(स्वाहा᳚) || 6 ||

अर्व᳚न्तो॒नश्रव॑सो॒भिक्ष॑माणा,इन्द्रवा॒यूसु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्}

वा॒ज॒यन्तः॒स्वव॑सेहुवेमयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 ||

[106] आवायविति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवायुर्द्वितीया चतुर्थ्योरिंद्रवायूत्रिष्टुप् |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:92}{अनुवाक:6, सूक्त:3}
आवा᳚योभूषशुचिपा॒,उप॑नःस॒हस्रं᳚तेनि॒युतो᳚विश्ववार |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

उपो᳚ते॒,अन्धो॒मद्य॑मयामि॒यस्य॑देवदधि॒षेपू᳚र्व॒पेय॒‌म्(स्वाहा᳚) || 1 || वर्ग:14

प्रसोता᳚जी॒रो,अ॑ध्व॒रेष्व॑स्था॒त्सोम॒मिन्द्रा᳚यवा॒यवे॒पिब॑ध्यै |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्}

प्रयद्वां॒मध्वो᳚,अग्रि॒यंभर᳚न्त्यध्व॒र्यवो᳚देव॒यन्तः॒शची᳚भिः॒(स्वाहा᳚) || 2 ||

प्रयाभि॒र्यासि॑दा॒श्वांस॒मच्छा᳚नि॒युद्भि᳚र्वायवि॒ष्टये᳚दुरो॒णे |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

निनो᳚र॒यिंसु॒भोज॑संयुवस्व॒निवी॒रंगव्य॒मश्व्यं᳚च॒राधः॒(स्वाहा᳚) || 3 ||

येवा॒यव॑इन्द्र॒माद॑नास॒आदे᳚वासोनि॒तोश॑नासो,अ॒र्यः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्}

घ्नन्तो᳚वृ॒त्राणि॑सू॒रिभिः॑ष्यामसास॒ह्वांसो᳚यु॒धानृभि॑र॒मित्रा॒न्त्(स्वाहा᳚) || 4 ||

आनो᳚नि॒युद्भिः॑श॒तिनी᳚भिरध्व॒रंस॑ह॒स्रिणी᳚भि॒रुप॑याहिय॒ज्ञम् |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्}

वायो᳚,अ॒स्मिन्‌त्सव॑नेमादयस्वयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 ||

[107] शुचिंन्वित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्राग्नीत्रिष्टुप् |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:93}{अनुवाक:6, सूक्त:4}
शुचिं॒नुस्तोमं॒नव॑जातम॒द्येन्द्रा᳚ग्नीवृत्रहणाजु॒षेथा᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्}

उ॒भाहिवां᳚सु॒हवा॒जोह॑वीमि॒तावाजं᳚स॒द्यउ॑श॒तेधेष्ठा॒(स्वाहा᳚) || 1 || वर्ग:15

तासा᳚न॒सीश॑वसाना॒हिभू॒तंसा᳚कं॒वृधा॒शव॑साशूशु॒वांसा᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्}

क्षय᳚न्तौरा॒योयव॑सस्य॒भूरेः᳚पृ॒ङ्क्तंवाज॑स्य॒स्थवि॑रस्य॒घृष्वेः᳚(स्वाहा᳚) || 2 ||

उपो᳚ह॒यद्वि॒दथं᳚वा॒जिनो॒गुर्धी॒भिर्विप्राः॒प्रम॑तिमि॒च्छमा᳚नाः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्}

अर्व᳚न्तो॒नकाष्ठां॒नक्ष॑माणा,इन्द्रा॒ग्नीजोहु॑वतो॒नर॒स्ते(स्वाहा᳚) || 3 ||

गी॒र्भिर्विप्रः॒प्रम॑तिमि॒च्छमा᳚न॒ईट्टे᳚र॒यिंय॒शसं᳚पूर्व॒भाज᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्}

इन्द्रा᳚ग्नीवृत्रहणासुवज्रा॒प्रनो॒नव्ये᳚भिस्तिरतंदे॒ष्णैः(स्वाहा᳚) || 4 ||

संयन्म॒हीमि॑थ॒तीस्पर्ध॑मानेतनू॒रुचा॒शूर॑साता॒यतै᳚ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्}

अदे᳚वयुंवि॒दथे᳚देव॒युभिः॑स॒त्राह॑तंसोम॒सुता॒जने᳚न॒(स्वाहा᳚) || 5 ||

इ॒मामु॒षुसोम॑सुति॒मुप॑न॒एन्द्रा᳚ग्नीसौमन॒साय॑यातम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्}

नूचि॒द्धिप॑रिम॒म्नाथे᳚,अ॒स्मानावां॒शश्व॑द्भिर्ववृतीय॒वाजैः᳚(स्वाहा᳚) || 6 || वर्ग:16

सो,अ॑ग्नए॒नानम॑सा॒समि॒द्धोऽच्छा᳚मि॒त्रंवरु॑ण॒मिन्द्रं᳚वोचेः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्}

यत्सी॒माग॑श्चकृ॒मातत्सुमृ॑ळ॒तद᳚र्य॒मादि॑तिःशिश्रथन्तु॒(स्वाहा᳚) || 7 ||

ए॒ता,अ॑ग्नआशुषा॒णास॑इ॒ष्टीर्यु॒वोःसचा॒भ्य॑श्याम॒वाजा॑न् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्}

मेन्द्रो᳚नो॒विष्णु᳚र्म॒रुतः॒परि॑ख्यन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 8 ||

[108] इयंवामिति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्राग्नीगायत्र्यंत्यानुष्टुप् |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:94}{अनुवाक:6, सूक्त:5}
इ॒यंवा᳚म॒स्यमन्म॑न॒इन्द्रा᳚ग्नीपू॒र्व्यस्तु॑तिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

अ॒भ्राद्वृ॒ष्टिरि॑वाजनि॒(स्वाहा᳚) || 1 || वर्ग:17

शृ॒णु॒तंज॑रि॒तुर्हव॒मिन्द्रा᳚ग्नी॒वन॑तं॒गिरः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

ई॒शा॒नापि॑प्यतं॒धियः॒(स्वाहा᳚) || 2 ||

मापा᳚प॒त्वाय॑नोन॒रेन्द्रा᳚ग्नी॒माभिश॑स्तये |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

मानो᳚रीरधतंनि॒दे(स्वाहा᳚) || 3 ||

इन्द्रे᳚,अ॒ग्नानमो᳚बृ॒हत्सु॑वृ॒क्तिमेर॑यामहे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

धि॒याधेना᳚,अव॒स्यवः॒(स्वाहा᳚) || 4 ||

ताहिशश्व᳚न्त॒ईळ॑तइ॒त्थाविप्रा᳚सऊ॒तये᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

स॒बाधो॒वाज॑सातये॒(स्वाहा᳚) || 5 ||

तावां᳚गी॒र्भिर्वि॑प॒न्यवः॒प्रय॑स्वन्तोहवामहे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

मे॒धसा᳚तासनि॒ष्यवः॒(स्वाहा᳚) || 6 ||

इन्द्रा᳚ग्नी॒,अव॒साग॑तम॒स्मभ्यं᳚चर्षणीसहा |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

मानो᳚दुः॒शंस॑ईशत॒(स्वाहा᳚) || 7 || वर्ग:18

माकस्य॑नो॒,अर॑रुषोधू॒र्तिःप्रण॒ङ्मर्त्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒शर्म॑यच्छत॒‌म्(स्वाहा᳚) || 8 ||

गोम॒द्धिर᳚ण्यव॒द्वसु॒यद्वा॒मश्वा᳚व॒दीम॑हे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒तद्व॑नेमहि॒(स्वाहा᳚) || 9 ||

यत्सोम॒आसु॒तेनर॑इन्द्रा॒ग्नी,अजो᳚हवुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

सप्ती᳚वन्तासप॒र्यवः॒(स्वाहा᳚) || 10 ||

उ॒क्थेभि᳚र्वृत्र॒हन्त॑मा॒याम᳚न्दा॒नाचि॒दागि॒रा |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री}

आ॒ङ्गू॒षैरा॒विवा᳚सतः॒(स्वाहा᳚) || 11 ||

ताविद्दुः॒शंसं॒मर्त्यं॒दुर्वि॑द्वांसंरक्ष॒स्विन᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | अनुष्टुप्}

आ॒भो॒गंहन्म॑नाहतमुद॒धिंहन्म॑नाहत॒‌म्(स्वाहा᳚) || 12 ||

[109] प्रक्षोदसेति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सरस्वतीतृतीयायाः सरस्वांस्त्रिष्टुप् |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:95}{अनुवाक:6, सूक्त:6}
प्रक्षोद॑सा॒धाय॑सासस्रए॒षासर॑स्वतीध॒रुण॒माय॑सी॒पूः |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

प्र॒बाब॑धानार॒थ्ये᳚वयाति॒विश्वा᳚,अ॒पोम॑हि॒नासिन्धु॑र॒न्याः(स्वाहा᳚) || 1 || वर्ग:19

एका᳚चेत॒त्‌सर॑स्वतीन॒दीनां॒शुचि᳚र्य॒तीगि॒रिभ्य॒आस॑मु॒द्रात् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

रा॒यश्चेत᳚न्ती॒भुव॑नस्य॒भूरे᳚र्घृ॒तंपयो᳚दुदुहे॒नाहु॑षाय॒(स्वाहा᳚) || 2 ||

सवा᳚वृधे॒नर्यो॒योष॑णासु॒वृषा॒शिशु᳚र्वृष॒भोय॒ज्ञिया᳚सु |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | त्रिष्टुप्}

सवा॒जिनं᳚म॒घव॑द्भ्योदधाति॒विसा॒तये᳚त॒न्वं᳚मामृजीत॒(स्वाहा᳚) || 3 ||

उ॒तस्यानः॒सर॑स्वतीजुषा॒णोप॑श्रवत्‌सु॒भगा᳚य॒ज्णे,अ॒स्मिन् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

मि॒तज्ञु॑भिर्नम॒स्यै᳚रिया॒नारा॒यायु॒जाचि॒दुत्त॑रा॒सखि॑भ्यः॒(स्वाहा᳚) || 4 ||

इ॒माजुह्वा᳚नायु॒ष्मदानमो᳚भिः॒प्रति॒स्तोमं᳚सरस्वतिजुषस्व |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

तव॒शर्म᳚न्‌प्रि॒यत॑मे॒दधा᳚ना॒,उप॑स्थेयामशर॒णंनवृ॒क्षम्(स्वाहा᳚) || 5 ||

अ॒यमु॑तेसरस्वति॒वसि॑ष्ठो॒द्वारा᳚वृ॒तस्य॑सुभगे॒व्या᳚वः |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्}

वर्ध॑शुभ्रेस्तुव॒तेरा᳚सि॒वाजा᳚न्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 ||

[110] बृहदुगायिषइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सरस्वती अंत्यानांतिसृणांसरस्वान् आद्याबृहती द्वितीयासतो बृहती तृतीयाप्रस्तारपंक्तिः अंत्यास्तिस्रोगायत्र्यः |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:96}{अनुवाक:6, सूक्त:7}
बृ॒हदु॑गायिषे॒वचो᳚ऽसु॒र्या᳚न॒दीना᳚म् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | बृहती}

सर॑स्वती॒मिन्म॑हयासुवृ॒क्तिभिः॒स्तोमै᳚र्वसिष्ठ॒रोद॑सी॒(स्वाहा᳚) || 1 || वर्ग:20

उ॒भेयत्ते᳚महि॒नाशु॑भ्रे॒,अन्ध॑सी,अधिक्षि॒यन्ति॑पू॒रवः॑ |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | सतो बृहती}

सानो᳚बोध्यवि॒त्रीम॒रुत्स॑खा॒चोद॒राधो᳚म॒घोना॒‌म्(स्वाहा᳚) || 2 ||

भ॒द्रमिद्‌भ॒द्राकृ॑णव॒त्‌सर॑स्व॒त्यक॑वारीचेततिवा॒जिनी᳚वती |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | प्रस्तारपङ्क्तिः}

गृ॒णा॒नाज॑मदग्नि॒वत्स्तु॑वा॒नाच॑वसिष्ठ॒वत्(स्वाहा᳚) || 3 ||

ज॒नी॒यन्तो॒न्वग्र॑वःपुत्री॒यन्तः॑सु॒दान॑वः |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री}

सर॑स्वन्तंहवामहे॒(स्वाहा᳚) || 4 ||

येते᳚सरस्वऊ॒र्मयो॒मधु॑मन्तोघृत॒श्चुतः॑ |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री}

तेभि᳚र्नोऽवि॒ताभ॑व॒(स्वाहा᳚) || 5 ||

पी॒पि॒वांसं॒सर॑स्वतः॒स्तनं॒योवि॒श्वद॑र्शतः |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री}

भ॒क्षी॒महि॑प्र॒जामिष॒‌म्(स्वाहा᳚) || 6 ||

[111] यज्ञेदिवइति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोबृहस्पतिः आद्यायाइंद्रः तृतीयानवम्योरिंद्राब्रह्मणस्पती अंत्यायाइंद्राबृहस्पतीत्रिष्टुप् |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:97}{अनुवाक:6, सूक्त:8}
य॒ज्ञेदि॒वोनृ॒षद॑नेपृथि॒व्यानरो॒यत्र॑देव॒यवो॒मद᳚न्ति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

इन्द्रा᳚य॒यत्र॒सव॑नानिसु॒न्वेगम॒न्मदा᳚यप्रथ॒मंवय॑श्च॒(स्वाहा᳚) || 1 || वर्ग:21

आदैव्या᳚वृणीम॒हेऽवां᳚सि॒बृह॒स्पति᳚र्नोमह॒आस॑खायः |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्}

यथा॒भवे᳚ममी॒ळ्हुषे॒,अना᳚गा॒योनो᳚दा॒ताप॑रा॒वतः॑पि॒तेव॒(स्वाहा᳚) || 2 ||

तमु॒ज्येष्ठं॒नम॑साह॒विर्भिः॑सु॒शेवं॒ब्रह्म॑ण॒स्पतिं᳚गृणीषे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राब्रह्मणस्पती | त्रिष्टुप्}

इन्द्रं॒श्लोको॒महि॒दैव्यः॑सिषक्तु॒योब्रह्म॑णोदे॒वकृ॑तस्य॒राजा॒(स्वाहा᳚) || 3 ||

सआनो॒योनिं᳚सदतु॒प्रेष्ठो॒बृह॒स्पति᳚र्वि॒श्ववा᳚रो॒यो,अस्ति॑ |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्}

कामो᳚रा॒यःसु॒वीर्य॑स्य॒तंदा॒त्पर्ष᳚न्नो॒,अति॑स॒श्चतो॒,अरि॑ष्टा॒‌न्(स्वाहा᳚) || 4 ||

तमानो᳚,अ॒र्कम॒मृता᳚य॒जुष्ट॑मि॒मेधा᳚सुर॒मृता᳚सःपुरा॒जाः |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्}

शुचि॑क्रन्दंयज॒तंप॒स्त्या᳚नां॒बृह॒स्पति॑मन॒र्वाणं᳚हुवेम॒(स्वाहा᳚) || 5 ||

तंश॒ग्मासो᳚,अरु॒षासो॒,अश्वा॒बृह॒स्पतिं᳚सह॒वाहो᳚वहन्ति |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्}

सह॑श्चि॒द्यस्य॒नील॑वत्स॒धस्थं॒नभो॒नरू॒पम॑रु॒षंवसा᳚नाः॒(स्वाहा᳚) || 6 || वर्ग:22

सहिशुचिः॑श॒तप॑त्रः॒सशु॒न्ध्युर्हिर᳚ण्यवाशीरिषि॒रःस्व॒र्षाः |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिः॒सस्वा᳚वे॒शऋ॒ष्वःपु॒रूसखि॑भ्यआसु॒तिंकरि॑ष्ठः॒(स्वाहा᳚) || 7 ||

दे॒वीदे॒वस्य॒रोद॑सी॒जनि॑त्री॒बृह॒स्पतिं᳚वावृधतुर्महि॒त्वा |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्}

द॒क्षाय्या᳚यदक्षतासखायः॒कर॒द्ब्रह्म॑णेसु॒तरा᳚सुगा॒धा(स्वाहा᳚) || 8 ||

इ॒यंवां᳚ब्रह्मणस्पतेसुवृ॒क्तिर्ब्रह्मेन्द्रा᳚यव॒ज्रिणे᳚,अकारि |{मैत्रावरुणिर्वसिष्ठः | इन्द्राब्रह्मणस्पती | त्रिष्टुप्}

अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धीर्जज॒स्तम॒र्योव॒नुषा॒मरा᳚तीः॒(स्वाहा᳚) || 9 ||

बृह॑स्पतेयु॒वमिन्द्र॑श्च॒वस्वो᳚दि॒व्यस्ये᳚शाथे,उ॒तपार्थि॑वस्य |{मैत्रावरुणिर्वसिष्ठः | इंद्राबृहस्पती | त्रिष्टुप्}

ध॒त्तंर॒यिंस्तु॑व॒तेकी॒रये᳚चिद्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 10 ||

[112] अध्वर्यवइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोंत्याया इंद्राबृहस्पतीत्रिष्टुप् |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:98}{अनुवाक:6, सूक्त:9}
अध्व᳚र्यवोऽरु॒णंदु॒ग्धमं॒शुंजु॒होत॑नवृष॒भाय॑क्षिती॒नाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

गौ॒राद्वेदी᳚याँ,अव॒पान॒मिन्द्रो᳚वि॒श्वाहेद्या᳚तिसु॒तसो᳚ममि॒च्छन्(स्वाहा᳚) || 1 || वर्ग:23

यद्द॑धि॒षेप्र॒दिवि॒चार्वन्नं᳚दि॒वेदि॑वेपी॒तिमिद॑स्यवक्षि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

उ॒तहृ॒दोतमन॑साजुषा॒णउ॒शन्नि᳚न्द्र॒प्रस्थि॑तान्‌पाहि॒सोमा॒न्त्(स्वाहा᳚) || 2 ||

ज॒ज्ञा॒नःसोमं॒सह॑सेपपाथ॒प्रते᳚मा॒ताम॑हि॒मान॑मुवाच |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

एन्द्र॑पप्राथो॒र्व१॑(अ॒)न्तरि॑क्षंयु॒धादे॒वेभ्यो॒वरि॑वश्चकर्थ॒(स्वाहा᳚) || 3 ||

यद्यो॒धया᳚मह॒तोमन्य॑माना॒न्‌त्साक्षा᳚म॒तान्‌बा॒हुभिः॒शाश॑दानान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

यद्वा॒नृभि॒र्वृत॑इन्द्राभि॒युध्या॒स्तंत्वया॒जिंसौ᳚श्रव॒संज॑येम॒(स्वाहा᳚) || 4 ||

प्रेन्द्र॑स्यवोचंप्रथ॒माकृ॒तानि॒प्रनूत॑नाम॒घवा॒याच॒कार॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

य॒देददे᳚वी॒रस॑हिष्टमा॒या,अथा᳚भव॒त्केव॑लः॒सोमो᳚,अस्य॒(स्वाहा᳚) || 5 ||

तवे॒दंविश्व॑म॒भितः॑पश॒व्य१॑(अं॒)यत्पश्य॑सि॒चक्ष॑सा॒सूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

गवा᳚मसि॒गोप॑ति॒रेक॑इन्द्रभक्षी॒महि॑ते॒प्रय॑तस्य॒वस्वः॒(स्वाहा᳚) || 6 ||

बृह॑स्पतेयु॒वमिन्द्र॑श्च॒वस्वो᳚दि॒व्यस्ये᳚शाथे,उ॒तपार्थि॑वस्य |{मैत्रावरुणिर्वसिष्ठः | इंद्राबृहस्पती | त्रिष्टुप्}

ध॒त्तंर॒यिंस्तु॑व॒तेकी॒रये᳚चिद्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 ||

[113] परोमात्रयेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्टोविष्णुः उरुंयज्ञायेतितिसृणामिंद्राविष्णूत्रिष्टुप् |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:99}{अनुवाक:6, सूक्त:10}
प॒रोमात्र॑यात॒न्वा᳚वृधान॒नते᳚महि॒त्वमन्व॑श्नुवन्ति |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

उ॒भेते᳚विद्म॒रज॑सीपृथि॒व्याविष्णो᳚देव॒त्वंप॑र॒मस्य॑वित्से॒(स्वाहा᳚) || 1 || वर्ग:24

नते᳚विष्णो॒जाय॑मानो॒नजा॒तोदेव॑महि॒म्नःपर॒मन्त॑माप |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

उद॑स्तभ्ना॒नाक॑मृ॒ष्वंबृ॒हन्तं᳚दा॒धर्थ॒प्राचीं᳚क॒कुभं᳚पृथि॒व्याः(स्वाहा᳚) || 2 ||

इरा᳚वतीधेनु॒मती॒हिभू॒तंसू᳚यव॒सिनी॒मनु॑षेदश॒स्या |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

व्य॑स्तभ्ना॒रोद॑सीविष्णवे॒तेदा॒धर्थ॑पृथि॒वीम॒भितो᳚म॒यूखैः᳚(स्वाहा᳚) || 3 ||

उ॒रुंय॒ज्ञाय॑चक्रथुरुलो॒कंज॒नय᳚न्ता॒सूर्य॑मु॒षास॑म॒ग्निम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्}

दास॑स्यचिद्‌वृषशि॒प्रस्य॑मा॒याज॒घ्नथु᳚र्नरापृत॒नाज्ये᳚षु॒(स्वाहा᳚) || 4 ||

इन्द्रा᳚विष्णूदृंहि॒ताःशम्ब॑रस्य॒नव॒पुरो᳚नव॒तिंच॑श्नथिष्टम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्}

श॒तंव॒र्चिनः॑स॒हस्रं᳚चसा॒कंह॒थो,अ॑प्र॒त्यसु॑रस्यवी॒रान्(स्वाहा᳚) || 5 ||

इ॒यंम॑नी॒षाबृ॑ह॒तीबृ॒हन्तो᳚रुक्र॒मात॒वसा᳚व॒र्धय᳚न्ती |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्}

र॒रेवां॒स्तोमं᳚वि॒दथे᳚षुविष्णो॒पिन्व॑त॒मिषो᳚वृ॒जने᳚ष्विन्द्र॒(स्वाहा᳚) || 6 ||

वष॑ट्तेविष्णवा॒सआकृ॑णोमि॒तन्मे᳚जुषस्वशिपिविष्टह॒व्यम् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

वर्ध᳚न्तुत्वासुष्टु॒तयो॒गिरो᳚मेयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 ||

[114] नूमर्तइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविष्णुस्त्रिष्टुप् |{अष्टक:5, अध्याय:6}{मंडल:7, सूक्त:100}{अनुवाक:6, सूक्त:11}
नूमर्तो᳚दयतेसनि॒ष्यन्योविष्ण॑वउरुगा॒याय॒दाश॑त् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

प्रयःस॒त्राचा॒मन॑सा॒यजा᳚तए॒ताव᳚न्तं॒नर्य॑मा॒विवा᳚सा॒‌त्(स्वाहा᳚) || 1 || वर्ग:25

त्वंवि॑ष्णोसुम॒तिंवि॒श्वज᳚न्या॒मप्र॑युतामेवयावोम॒तिंदाः᳚ |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

पर्चो॒यथा᳚नःसुवि॒तस्य॒भूरे॒रश्वा᳚वतःपुरुश्च॒न्द्रस्य॑रा॒यः(स्वाहा᳚) || 2 ||

त्रिर्दे॒वःपृ॑थि॒वीमे॒षए॒तांविच॑क्रमेश॒तर्च॑संमहि॒त्वा |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

प्रविष्णु॑रस्तुत॒वस॒स्तवी᳚यान्त्वे॒षंह्य॑स्य॒स्थवि॑रस्य॒नाम॒(स्वाहा᳚) || 3 ||

विच॑क्रमेपृथि॒वीमे॒षए॒तांक्षेत्रा᳚य॒विष्णु॒र्मनु॑षेदश॒स्यन् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

ध्रु॒वासो᳚,अस्यकी॒रयो॒जना᳚सउरुक्षि॒तिंसु॒जनि॑माचकार॒(स्वाहा᳚) || 4 ||

प्रतत्ते᳚,अ॒द्यशि॑पिविष्ट॒नामा॒र्यःशं᳚सामिव॒युना᳚निवि॒द्वान् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

तंत्वा᳚गृणामित॒वस॒मत᳚व्या॒न्क्षय᳚न्तम॒स्यरज॑सःपरा॒के(स्वाहा᳚) || 5 ||

किमित्ते᳚विष्णोपरि॒चक्ष्यं᳚भू॒त्प्रयद्‌व॑व॒क्षेशि॑पिवि॒ष्टो,अ॑स्मि |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

मावर्पो᳚,अ॒स्मदप॑गूहए॒तद्‌यद॒न्यरू᳚पःसमि॒थेब॒भूथ॒(स्वाहा᳚) || 6 ||

वष॑ट्तेविष्णवा॒सआकृ॑णोमि॒तन्मे᳚जुषस्वशिपिविष्टह॒व्यम् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्}

वर्ध᳚न्तुत्वासुष्टु॒तयो॒गिरो᳚मेयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 ||

[115] तिस्रोवाचइति षडृचस्य सूक्तस्याग्नेयः कुमारः पर्जन्यस्त्रिष्टुप् |( तिस्रोवाचः पर्जन्यायेतिसूक्तयोर्वृष्टिकामोवसिष्ठः पाक्षिकः) |{अष्टक:5, अध्याय:7}{मंडल:7, सूक्त:101}{अनुवाक:6, सूक्त:12}
ति॒स्रोवाचः॒प्रव॑द॒ज्योति॑रग्रा॒या,ए॒तद्दु॒ह्रेम॑धुदो॒घमूधः॑ |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्}

सव॒त्संकृ॒ण्वन्‌गर्भ॒मोष॑धीनांस॒द्योजा॒तोवृ॑ष॒भोरो᳚रवीति॒(स्वाहा᳚) || 1 || वर्ग:1

योवर्ध॑न॒ओष॑धीनां॒यो,अ॒पांयोविश्व॑स्य॒जग॑तोदे॒वईशे᳚ |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्}

सत्रि॒धातु॑शर॒णंशर्म॑यंसत्त्रि॒वर्तु॒ज्योतिः॑स्वभि॒ष्ट्य१॑(अ॒)स्मे॒(स्वाहा᳚) || 2 ||

स्त॒रीरु॑त्व॒द्‌भव॑ति॒सूत॑उत्वद्‌यथाव॒शंत॒न्वं᳚चक्रए॒षः |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्}

पि॒तुःपयः॒प्रति॑गृभ्णातिमा॒तातेन॑पि॒ताव॑र्धते॒तेन॑पु॒त्रः(स्वाहा᳚) || 3 ||

यस्मि॒न्‌विश्वा᳚नि॒भुव॑नानित॒स्थुस्ति॒स्रोद्याव॑स्त्रे॒धास॒स्रुरापः॑ |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्}

त्रयः॒कोशा᳚सउप॒सेच॑नासो॒मध्वः॑श्चोतन्त्य॒भितो᳚विर॒प्शम्(स्वाहा᳚) || 4 ||

इ॒दंवचः॑प॒र्जन्या᳚यस्व॒राजे᳚हृ॒दो,अ॒स्त्वन्त॑रं॒तज्जु॑जोषत् |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्}

म॒यो॒भुवो᳚वृ॒ष्टयः॑सन्त्व॒स्मेसु॑पिप्प॒ला,ओष॑धीर्दे॒वगो᳚पाः॒(स्वाहा᳚) || 5 ||

सरे᳚तो॒धावृ॑ष॒भःशश्व॑तीनां॒तस्मि᳚न्ना॒त्माजग॑तस्त॒स्थुष॑श्च |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्}

तन्म॑ऋतंपातुश॒तशा᳚रदययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 ||

[116] पर्जन्यायेति तृचस्य सूक्तस्याग्नेयःकुमारः पर्जन्यो गायत्री |{अष्टक:5, अध्याय:7}{मंडल:7, सूक्त:102}{अनुवाक:6, सूक्त:13}
प॒र्जन्या᳚य॒प्रगा᳚यतदि॒वस्पु॒त्राय॑मी॒ळ्हुषे᳚ |{आग्नेयः कुमारः | पर्जन्यः | गायत्री}

सनो॒यव॑समिच्छतु॒(स्वाहा᳚) || 1 || वर्ग:2

योगर्भ॒मोष॑धीनां॒गवां᳚कृ॒णोत्यर्व॑ताम् |{आग्नेयः कुमारः | पर्जन्यः | गायत्री}

प॒र्जन्यः॑पुरु॒षीणा॒‌म्(स्वाहा᳚) || 2 ||

तस्मा॒,इदा॒स्ये᳚ह॒विर्जु॒होता॒मधु॑मत्तमम् |{आग्नेयः कुमारः | पर्जन्यः | गायत्री}

इळां᳚नःसं॒यतं᳚कर॒‌त्(स्वाहा᳚) || 3 ||

[117] संवत्सरमिति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः पर्जन्यस्तुतिमंडूकस्त्रिष्टुबाद्यानुष्टुप् |{अष्टक:5, अध्याय:7}{मंडल:7, सूक्त:103}{अनुवाक:6, सूक्त:14}
सं॒व॒त्स॒रंश॑शया॒नाब्रा᳚ह्म॒णाव्र॑तचा॒रिणः॑ |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | अनुष्टुप्}

वाचं᳚प॒र्जन्य॑जिन्‌वितां॒प्रम॒ण्डूका᳚,अवादिषुः॒(स्वाहा᳚) || 1 || वर्ग:3

दि॒व्या,आपो᳚,अ॒भियदे᳚न॒माय॒न्दृतिं॒नशुष्कं᳚सर॒सीशया᳚नम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्}

गवा॒मह॒नमा॒युर्व॒त्सिनी᳚नांम॒ण्डूका᳚नांव॒ग्नुरत्रा॒समे᳚ति॒(स्वाहा᳚) || 2 ||

यदी᳚मेनाँ,उश॒तो,अ॒भ्यव॑र्षीत्तृ॒ष्याव॑तःप्रा॒वृष्याग॑तायाम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्}

अ॒ख्ख॒ली॒कृत्या᳚पि॒तरं॒नपु॒त्रो,अ॒न्यो,अ॒न्यमुप॒वद᳚न्तमेति॒(स्वाहा᳚) || 3 ||

अ॒न्यो,अ॒न्यमनु॑गृभ्णात्येनोर॒पांप्र॑स॒र्गेयदम᳚न्दिषाताम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्}

म॒ण्डूको॒यद॒भिवृ॑ष्टः॒कनि॑ष्क॒न्‌पृश्निः॑सम्पृ॒ङ्क्तेहरि॑तेन॒वाच॒‌म्(स्वाहा᳚) || 4 ||

यदे᳚षाम॒न्यो,अ॒न्यस्य॒वाचं᳚शा॒क्तस्ये᳚व॒वद॑ति॒शिक्ष॑माणः |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्}

सर्वं॒तदे᳚षांस॒मृधे᳚व॒पर्व॒यत्सु॒वाचो॒वद॑थ॒नाध्य॒प्सु(स्वाहा᳚) || 5 ||

गोमा᳚यु॒रेको᳚,अ॒जमा᳚यु॒रेकः॒पृश्नि॒रेको॒हरि॑त॒एक॑एषाम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्}

स॒मा॒नंनाम॒बिभ्र॑तो॒विरू᳚पाःपुरु॒त्रावाचं᳚पिपिशु॒र्वद᳚न्तः॒(स्वाहा᳚) || 6 || वर्ग:4

ब्रा॒ह्म॒णासो᳚,अतिरा॒त्रेनसोमे॒सरो॒नपू॒र्णम॒भितो॒वद᳚न्तः |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्}

सं॒व॒त्स॒रस्य॒तदहः॒परि॑ष्ठ॒यन्म॑ण्डूकाःप्रावृ॒षीणं᳚ब॒भूव॒(स्वाहा᳚) || 7 ||

ब्रा॒ह्म॒णासः॑सो॒मिनो॒वाच॑मक्रत॒ब्रह्म॑कृ॒ण्वन्तः॑परिवत्स॒रीण᳚म् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्}

अ॒ध्व॒र्यवो᳚घ॒र्मिणः॑सिष्विदा॒ना,आ॒विर्भ॑वन्ति॒गुह्या॒नकेचि॒॑‌त्(स्वाहा᳚) || 8 ||

दे॒वहि॑तिंजुगुपुर्द्वाद॒शस्य॑ऋ॒तुंनरो॒नप्रमि॑नन्त्ये॒ते |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्}

सं॒व॒त्स॒रेप्रा॒वृष्याग॑तायांत॒प्ताघ॒र्मा,अ॑श्नुवतेविस॒र्गम्(स्वाहा᳚) || 9 ||

गोमा᳚युरदाद॒जमा᳚युरदा॒त्‌पृश्नि॑रदा॒द्धरि॑तोनो॒वसू᳚नि |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्}

गवां᳚म॒ण्डूका॒दद॑तःश॒तानि॑सहस्रसा॒वेप्रति॑रन्त॒आयुः॒(स्वाहा᳚) || 10 ||

[118] इंद्रासोमेति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रासोमौ अष्टमीषोडश्येकोनविंशी विंश्येकविंशी द्वाविंशी चतुर्विंशीनामिंद्रः नवमी द्वादशी त्रयोदशीनांसोमः दशमीचतुर्दश्योरग्निः एकादश्या विश्वेदेवाः सप्तदश्याग्रावाणः अष्टादश्यामरुतः त्रयोविंश्यावसिष्ठाशीः पृथिव्यंतरिक्षाणि आद्याः षडष्टादशी द्वाविंशी त्रयोविंश्योजगत्योंत्यानुष्टुप्‌ शिष्टास्त्रिष्टुभः। (अस्मिन्सूक्ते रक्षोघ्नत्वंगुणः सर्वासांदेवतानांवक्तव्यः) |{अष्टक:5, अध्याय:7}{मंडल:7, सूक्त:104}{अनुवाक:6, सूक्त:15}
इन्द्रा᳚सोमा॒तप॑तं॒रक्ष॑उ॒ब्जतं॒न्य॑र्पयतंवृषणातमो॒वृधः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती}

परा᳚शृणीतम॒चितो॒न्यो᳚षतंह॒तंनु॒देथां॒निशि॑शीतम॒त्रिणः॒(स्वाहा᳚) || 1 || वर्ग:5

इन्द्रा᳚सोमा॒सम॒घशं᳚सम॒भ्य१॑(अ॒)घंतपु᳚र्ययस्तुच॒रुर॑ग्नि॒वाँ,इ॑व |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती}

ब्र॒ह्म॒द्विषे᳚क्र॒व्यादे᳚घो॒रच॑क्षसे॒द्वेषो᳚धत्तमनवा॒यंकि॑मी॒दिने॒(स्वाहा᳚) || 2 ||

इन्द्रा᳚सोमादु॒ष्कृतो᳚व॒व्रे,अ॒न्तर॑नारम्भ॒णेतम॑सि॒प्रवि॑ध्यतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती}

यथा॒नातः॒पुन॒रेक॑श्च॒नोदय॒त्तद्वा᳚मस्तु॒सह॑सेमन्यु॒मच्छवः॒(स्वाहा᳚) || 3 ||

इन्द्रा᳚सोमाव॒र्तय॑तंदि॒वोव॒धंसंपृ॑थि॒व्या,अ॒घशं᳚साय॒तर्ह॑णम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती}

उत्त॑क्षतंस्व॒र्य१॑(अं॒)पर्व॑तेभ्यो॒येन॒रक्षो᳚वावृधा॒नंनि॒जूर्व॑थः॒(स्वाहा᳚) || 4 ||

इन्द्रा᳚सोमाव॒र्तय॑तंदि॒वस्पर्य॑ग्नित॒प्तेभि᳚र्यु॒वमश्म॑हन्मभिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती}

तपु᳚र्वधेभिर॒जरे᳚भिर॒त्रिणो॒निपर्शा᳚नेविध्यतं॒यन्तु॑निस्व॒रम्(स्वाहा᳚) || 5 ||

इन्द्रा᳚सोमा॒परि॑वांभूतुवि॒श्वत॑इ॒यंम॒तिःक॒क्ष्याश्वे᳚ववा॒जिना᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती}

यांवां॒होत्रां᳚परिहि॒नोमि॑मे॒धये॒माब्रह्मा᳚णिनृ॒पती᳚वजिन्वत॒‌म्(स्वाहा᳚) || 6 || वर्ग:6

प्रति॑स्मरेथांतु॒जय॑द्भि॒रेवै᳚र्ह॒तंद्रु॒होर॒क्षसो᳚भङ्गु॒राव॑तः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती}

इन्द्रा᳚सोमादु॒ष्कृते॒मासु॒गंभू॒द्योनः॑क॒दाचि॑दभि॒दास॑तिद्रु॒हा(स्वाहा᳚) || 7 ||

योमा॒पाके᳚न॒मन॑सा॒चर᳚न्तमभि॒चष्टे॒,अनृ॑तेभि॒र्वचो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

आप॑इवका॒शिना॒संगृ॑भीता॒,अस᳚न्न॒स्त्वास॑तइन्द्रव॒क्ता(स्वाहा᳚) || 8 ||

येपा᳚कशं॒संवि॒हर᳚न्त॒एवै॒र्येवा᳚भ॒द्रंदू॒षय᳚न्तिस्व॒धाभिः॑ |{मैत्रावरुणिर्वसिष्ठः | सोमः | त्रिष्टुप्}

अह॑येवा॒तान्‌प्र॒ददा᳚तु॒सोम॒आवा᳚दधातु॒निरृ॑तेरु॒पस्थे॒(स्वाहा᳚) || 9 ||

योनो॒रसं॒दिप्स॑तिपि॒त्वो,अ॑ग्ने॒यो,अश्वा᳚नां॒योगवां॒यस्त॒नूना᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

रि॒पुःस्ते॒नःस्ते᳚य॒कृद्द॒भ्रमे᳚तु॒निषही᳚यतांत॒न्वा॒३॑(आ॒)तना᳚च॒(स्वाहा᳚) || 10 ||

प॒रःसो,अ॑स्तुत॒न्वा॒३॑(आ॒)तना᳚चति॒स्रःपृ॑थि॒वीर॒धो,अ॑स्तु॒विश्वाः᳚ |{मैत्रावरुणिर्वसिष्ठः | देवाः | त्रिष्टुप्}

प्रति॑शुष्यतु॒यशो᳚,अस्यदेवा॒योनो॒दिवा॒दिप्स॑ति॒यश्च॒नक्त॒‌म्(स्वाहा᳚) || 11 || वर्ग:7

सु॒वि॒ज्ञा॒नंचि॑कि॒तुषे॒जना᳚य॒सच्चास॑च्च॒वच॑सीपस्पृधाते |{मैत्रावरुणिर्वसिष्ठः | सोमः | त्रिष्टुप्}

तयो॒र्यत्स॒त्यंय॑त॒रदृजी᳚य॒स्तदित्सोमो᳚ऽवति॒हन्त्यास॒॑‌त्(स्वाहा᳚) || 12 ||

नवा,उ॒सोमो᳚वृजि॒नंहि॑नोति॒नक्ष॒त्रियं᳚मिथु॒याधा॒रय᳚न्तम् |{मैत्रावरुणिर्वसिष्ठः | सोमः | त्रिष्टुप्}

हन्ति॒रक्षो॒हन्त्यास॒द्वद᳚न्तमु॒भाविन्द्र॑स्य॒प्रसि॑तौशयाते॒(स्वाहा᳚) || 13 ||

यदि॑वा॒हमनृ॑तदेव॒आस॒मोघं᳚वादे॒वाँ,अ॑प्यू॒हे,अ॑ग्ने |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्}

किम॒स्मभ्यं᳚जातवेदोहृणीषेद्रोघ॒वाच॑स्तेनिरृ॒थंस॑चन्ता॒‌म्(स्वाहा᳚) || 14 ||

अ॒द्यामु॑रीय॒यदि॑यातु॒धानो॒,अस्मि॒यदि॒वायु॑स्त॒तप॒पूरु॑षस्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोहणी | त्रिष्टुप्}

अधा॒सवी॒रैर्द॒शभि॒र्वियू᳚या॒योमा॒मोघं॒यातु॑धा॒नेत्याह॒(स्वाहा᳚) || 15 ||

योमाया᳚तुं॒यातु॑धा॒नेत्याह॒योवा᳚र॒क्षाःशुचि॑र॒स्मीत्याह॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒स्तंह᳚न्तुमह॒ताव॒धेन॒विश्व॑स्यज॒न्तोर॑ध॒मस्प॑दीष्ट॒(स्वाहा᳚) || 16 || वर्ग:8

प्रयाजिगा᳚तिख॒र्गले᳚व॒नक्त॒मप॑द्रु॒हात॒न्व१॑(अं॒)गूह॑माना |{मैत्रावरुणिर्वसिष्ठः | ग्रावाणः | त्रिष्टुप्}

व॒व्राँ,अ॑न॒न्ताँ,अव॒साप॑दीष्ट॒ग्रावा᳚णोघ्नन्तुर॒क्षस॑उप॒ब्दैः(स्वाहा᳚) || 17 ||

विति॑ष्ठध्वंमरुतोवि॒क्ष्वि१॑(इ॒)च्छत॑गृभा॒यत॑र॒क्षसः॒संपि॑नष्टन |{मैत्रावरुणिर्वसिष्ठः | मरुतः | जगती}

वयो॒येभू॒त्वीप॒तय᳚न्तिन॒क्तभि॒र्येवा॒रिपो᳚दधि॒रेदे॒वे,अ॑ध्व॒रे(स्वाहा᳚) || 18 ||

प्रव॑र्तयदि॒वो,अश्मा᳚नमिन्द्र॒सोम॑शितंमघव॒न्‌त्संशि॑शाधि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

प्राक्ता॒दपा᳚क्तादध॒रादुद॑क्ताद॒भिज॑हिर॒क्षसः॒पर्व॑तेन॒(स्वाहा᳚) || 19 ||

ए॒तउ॒त्येप॑तयन्ति॒श्वया᳚तव॒इन्द्रं᳚दिप्सन्तिदि॒प्सवोऽदा᳚भ्यम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

शिशी᳚तेश॒क्रःपिशु॑नेभ्योव॒धंनू॒नंसृ॑जद॒शनिं᳚यातु॒मद्भ्यः॒(स्वाहा᳚) || 20 ||

इन्द्रो᳚यातू॒नाम॑भवत्पराश॒रोह॑वि॒र्मथी᳚नाम॒भ्या॒३॑(आ॒)विवा᳚सताम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | जगती}

अ॒भीदु॑श॒क्रःप॑र॒शुर्यथा॒वनं॒पात्रे᳚वभि॒न्दन्‌त्स॒तए᳚तिर॒क्षसः॒(स्वाहा᳚) || 21 || वर्ग:9

उलू᳚कयातुंशुशु॒लूक॑यातुंज॒हिश्वया᳚तुमु॒तकोक॑यातुम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

सु॒प॒र्णया᳚तुमु॒तगृध्र॑यातुंदृ॒षदे᳚व॒प्रमृ॑ण॒रक्ष॑इन्द्र॒(स्वाहा᳚) || 22 ||

मानो॒रक्षो᳚,अ॒भिन॑ड्यातु॒माव॑ता॒मपो᳚च्छतुमिथु॒नायाकि॑मी॒दिना᳚ |{मैत्रावरुणिर्वसिष्ठः | १/२:वशिष्ठशीः २/२:पृथिव्यंतरिक्षाणि | जगती}

पृ॒थि॒वीनः॒पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षंदि॒व्यात्पा᳚त्व॒स्मान्(स्वाहा᳚) || 23 ||

इन्द्र॑ज॒हिपुमां᳚संयातु॒धान॑मु॒तस्त्रियं᳚मा॒यया॒शाश॑दानाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्}

विग्री᳚वासो॒मूर॑देवा,ऋदन्तु॒मातेदृ॑श॒न्‌त्सूर्य॑मु॒च्चर᳚न्त॒‌म्(स्वाहा᳚) || 24 ||

प्रति॑चक्ष्व॒विच॒क्ष्वेन्द्र॑श्चसोमजागृतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोहणी | अनुष्टुप्}

रक्षो᳚भ्योव॒धम॑स्यतम॒शनिं᳚यातु॒मद्भ्यः॒(स्वाहा᳚) || 25 ||

[119] माचिदन्यदिति चतुस्त्रिंशदृचस्यसूक्तस्यआद्ययोर्द्वयोः काण्वः प्रगाथऋषिः शिष्टानांकाण्वौमेधातिथिमेध्यातिथीऋषी स्तुहिस्तुहीत्यादि चतसृणांप्लायोंगिरा संगऋषिः अंत्यायाआंगिरसीशश्वतीऋषिका इंद्रोदेवतास्तुहिस्तुहीत्यादिपंचानामासंगोदेवताबृहती द्वितीयासतोबृहती अंत्येद्वेत्रिष्टुभौ | (काण्वः प्रगाथइत्यत्रत्यः प्रगाथोवस्तुतोघौरः सन भ्रातुःकण्वस्यपुत्रतांगतइतीतिहासः श्रूयते) |{अष्टक:5, अध्याय:7}{मंडल:8, सूक्त:1}{अनुवाक:1, सूक्त:1}
माचि॑द॒न्यद्विशं᳚सत॒सखा᳚यो॒मारि॑षण्यत |{प्रगाथो घौरः काण्वो वा | इन्द्रः | बृहती}

इन्द्र॒मित्‌स्तो᳚ता॒वृष॑णं॒सचा᳚सु॒तेमुहु॑रु॒क्थाच॑शंसत॒(स्वाहा᳚) || 1 || वर्ग:10

अ॒व॒क्र॒क्षिणं᳚वृष॒भंय॑था॒जुरं॒गांनच॑र्षणी॒सह᳚म् |{प्रगाथो घौरः काण्वो वा | इन्द्रः | सतोबृहती}

वि॒द्वेष॑णंसं॒वन॑नोभयंक॒रंमंहि॑ष्ठमुभया॒विन॒‌म्(स्वाहा᳚) || 2 ||

यच्चि॒द्धित्वा॒जना᳚,इ॒मेनाना॒हव᳚न्तऊ॒तये᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

अ॒स्माकं॒ब्रह्मे॒दमि᳚न्द्रभूतु॒तेऽहा॒विश्वा᳚च॒वर्ध॑न॒‌म्(स्वाहा᳚) || 3 ||

वित॑र्तूर्यन्तेमघवन्‌विप॒श्चितो॒ऽर्योविपो॒जना᳚नाम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | सतोबृहती}

उप॑क्रमस्वपुरु॒रूप॒माभ॑र॒वाजं॒नेदि॑ष्ठमू॒तये॒(स्वाहा᳚) || 4 ||

म॒हेच॒नत्वाम॑द्रिवः॒परा᳚शु॒ल्काय॑देयाम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

नस॒हस्रा᳚य॒नायुता᳚यवज्रिवो॒नश॒ताय॑शतामघ॒(स्वाहा᳚) || 5 ||

वस्याँ᳚,इन्द्रासिमेपि॒तुरु॒तभ्रातु॒रभु᳚ञ्जतः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

मा॒ताच॑मेछदयथःस॒माव॑सोवसुत्व॒नाय॒राध॑से॒(स्वाहा᳚) || 6 || वर्ग:11

क्वे᳚यथ॒क्वेद॑सिपुरु॒त्राचि॒द्धिते॒मनः॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

अल॑र्षियुध्मखजकृत्पुरंदर॒प्रगा᳚य॒त्रा,अ॑गासिषुः॒(स्वाहा᳚) || 7 ||

प्रास्मै᳚गाय॒त्रम॑र्चतवा॒वातु॒र्यःपु॑रंद॒रः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

याभिः॑का॒ण्वस्योप॑ब॒र्हिरा॒सदं॒यास॑द्व॒ज्रीभि॒नत्पुरः॒(स्वाहा᳚) || 8 ||

येते॒सन्ति॑दश॒ग्विनः॑श॒तिनो॒येस॑ह॒स्रिणः॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

अश्वा᳚सो॒येते॒वृष॑णोरघु॒द्रुव॒स्तेभि᳚र्न॒स्तूय॒माग॑हि॒(स्वाहा᳚) || 9 ||

आत्व१॑(अ॒)द्यस॑ब॒र्दुघां᳚हु॒वेगा᳚य॒त्रवे᳚पसम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

इन्द्रं᳚धे॒नुंसु॒दुघा॒मन्या॒मिष॑मु॒रुधा᳚रामरं॒कृत॒‌म्(स्वाहा᳚) || 10 ||

यत्तु॒दत्सूर॒एत॑शंव॒ङ्कूवात॑स्यप॒र्णिना᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

वह॒त्कुत्स॑मार्जुने॒यंश॒तक्र॑तुः॒,त्सर॑द्गन्ध॒र्वमस्तृ॑त॒‌म्(स्वाहा᳚) || 11 || वर्ग:12

यऋ॒तेचि॑दभि॒श्रिषः॑पु॒राज॒त्रुभ्य॑आ॒तृदः॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

संधा᳚तासं॒धिंम॒घवा᳚पुरू॒वसु॒रिष्क॑र्ता॒विह्रु॑तं॒पुनः॒(स्वाहा᳚) || 12 ||

माभू᳚म॒निष्ट्या᳚,इ॒वेन्द्र॒त्वदर॑णा,इव |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

वना᳚नि॒नप्र॑जहि॒तान्य॑द्रिवोदु॒रोषा᳚सो,अमन्महि॒(स्वाहा᳚) || 13 ||

अम᳚न्म॒हीद॑ना॒शवो᳚ऽनु॒ग्रास॑श्चवृत्रहन् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

स॒कृत्सुते᳚मह॒ताशू᳚र॒राध॑सा॒,अनु॒स्तोमं᳚मुदीमहि॒(स्वाहा᳚) || 14 ||

यदि॒स्तोमं॒मम॒श्रव॑द॒स्माक॒मिन्द्र॒मिन्द॑वः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

ति॒रःप॒वित्रं᳚ससृ॒वांस॑आ॒शवो॒मन्द᳚न्तुतुग्र्या॒वृधः॒(स्वाहा᳚) || 15 ||

आत्व१॑(अ॒)द्यस॒धस्तु॑तिंवा॒वातुः॒सख्यु॒राग॑हि |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

उप॑स्तुतिर्म॒घोनां॒प्रत्वा᳚व॒त्वधा᳚तेवश्मिसुष्टु॒तिम्(स्वाहा᳚) || 16 || वर्ग:13

सोता॒हिसोम॒मद्रि॑भि॒रेमे᳚नम॒प्सुधा᳚वत |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

ग॒व्यावस्त्रे᳚ववा॒सय᳚न्त॒इन्नरो॒निर्धु॑क्षन्व॒क्षणा᳚भ्यः॒(स्वाहा᳚) || 17 ||

अध॒ज्मो,अध॑वादि॒वोबृ॑ह॒तोरो᳚च॒नादधि॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

अ॒याव॑र्धस्वत॒न्वा᳚गि॒राममाजा॒तासु॑क्रतोपृण॒(स्वाहा᳚) || 18 ||

इन्द्रा᳚य॒सुम॒दिन्त॑मं॒सोमं᳚सोता॒वरे᳚ण्यम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

श॒क्रए᳚णंपीपय॒द्विश्व॑याधि॒याहि᳚न्वा॒नंनवा᳚ज॒युम्(स्वाहा᳚) || 19 ||

मात्वा॒सोम॑स्य॒गल्द॑या॒सदा॒याच᳚न्न॒हंगि॒रा |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

भूर्णिं᳚मृ॒गंनसव॑नेषुचुक्रुधं॒कईशा᳚नं॒नया᳚चिष॒‌त्(स्वाहा᳚) || 20 ||

मदे᳚नेषि॒तंमद॑मु॒ग्रमु॒ग्रेण॒शव॑सा |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

विश्वे᳚षांतरु॒तारं᳚मद॒च्युतं॒मदे॒हिष्मा॒ददा᳚तिनः॒(स्वाहा᳚) || 21 || वर्ग:14

शेवा᳚रे॒वार्या᳚पु॒रुदे॒वोमर्ता᳚यदा॒शुषे᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

ससु᳚न्व॒तेच॑स्तुव॒तेच॑रासतेवि॒श्वगू᳚र्तो,अरिष्टु॒तः(स्वाहा᳚) || 22 ||

एन्द्र॑याहि॒मत्स्व॑चि॒त्रेण॑देव॒राध॑सा |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

सरो॒नप्रा᳚स्यु॒दरं॒सपी᳚तिभि॒रासोमे᳚भिरु॒रुस्फि॒रम्(स्वाहा᳚) || 23 ||

आत्वा᳚स॒हस्र॒माश॒तंयु॒क्तारथे᳚हिर॒ण्यये᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

ब्र॒ह्म॒युजो॒हर॑यइन्द्रके॒शिनो॒वह᳚न्तु॒सोम॑पीतये॒(स्वाहा᳚) || 24 ||

आत्वा॒रथे᳚हिर॒ण्यये॒हरी᳚म॒यूर॑शेप्या |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

शि॒ति॒पृ॒ष्ठाव॑हतां॒मध्वो॒,अन्ध॑सोवि॒वक्ष॑णस्यपी॒तये॒(स्वाहा᳚) || 25 ||

पिबा॒त्व१॑(अ॒)स्यगि᳚र्वणःसु॒तस्य॑पूर्व॒पा,इ॑व |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

परि॑ष्कृतस्यर॒सिन॑इ॒यमा᳚सु॒तिश्चारु॒र्मदा᳚यपत्यते॒(स्वाहा᳚) || 26 || वर्ग:15

यएको॒,अस्ति॑दं॒सना᳚म॒हाँ,उ॒ग्रो,अ॒भिव्र॒तैः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

गम॒त्सशि॒प्रीनसयो᳚ष॒दाग॑म॒द्धवं॒नपरि॑वर्जति॒(स्वाहा᳚) || 27 ||

त्वंपुरं᳚चरि॒ष्ण्वं᳚व॒धैःशुष्ण॑स्य॒संपि॑णक् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

त्वंभा,अनु॑चरो॒,अध॑द्वि॒तायदि᳚न्द्र॒हव्यो॒भुवः॒(स्वाहा᳚) || 28 ||

मम॑त्वा॒सूर॒उदि॑ते॒मम॑म॒ध्यंदि॑नेदि॒वः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

मम॑प्रपि॒त्वे,अ॑पिशर्व॒रेव॑स॒वास्तोमा᳚सो,अवृत्सत॒(स्वाहा᳚) || 29 ||

स्तु॒हिस्तु॒हीदे॒तेघा᳚ते॒मंहि॑ष्ठासोम॒घोना᳚म् |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | बृहती}

नि॒न्दि॒ताश्वः॑प्रप॒थीप॑रम॒ज्याम॒घस्य॑मेध्यातिथे॒(स्वाहा᳚) || 30 ||

आयदश्वा॒न्वन᳚न्वतःश्र॒द्धया॒हंरथे᳚रु॒हम् |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | बृहती}

उ॒तवा॒मस्य॒वसु॑नश्चिकेतति॒यो,अस्ति॒याद्वः॑प॒शुः(स्वाहा᳚) || 31 || वर्ग:16

यऋ॒ज्रामह्यं᳚माम॒हेस॒हत्व॒चाहि॑र॒ण्यया᳚ |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | बृहती}

ए॒षविश्वा᳚न्य॒भ्य॑स्तु॒सौभ॑गास॒ङ्गस्य॑स्व॒नद्र॑थः॒(स्वाहा᳚) || 32 ||

अध॒प्लायो᳚गि॒रति॑दासद॒न्याना᳚स॒ङ्गो,अ॑ग्नेद॒शभिः॑स॒हस्रैः᳚ |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | त्रिष्टुप्}

अधो॒क्षणो॒दश॒मह्यं॒रुश᳚न्तोन॒ळा,इ॑व॒सर॑सो॒निर॑तिष्ठ॒‌न्(स्वाहा᳚) || 33 ||

अन्व॑स्यस्थू॒रंद॑दृशेपु॒रस्ता᳚दन॒स्थऊ॒रुर॑व॒रम्ब॑माणः |{आंगिरसीशश्वतीऋषिका | आसंङ्गः | त्रिष्टुप्}

शश्व॑ती॒नार्य॑भि॒चक्ष्या᳚ह॒सुभ॑द्रमर्य॒भोज॑नंबिभर्षि॒(स्वाहा᳚) || 34 ||

[120] इदंवसोसुतमिति द्विचत्वारिंशदृचस्य सूक्तस्य मेधातिथिरांगिरसः प्रियमेधश्चेत्युभावृषी अंत्ययोर्द्वयोःकाण्वोमेधातिथिरृषिरिंद्रः | अंत्ययोर्विभिन्दुर्गायत्री अष्टाविंश्यनुष्टुप् | (विभिदोर्दानस्तुतिः) |{अष्टक:5, अध्याय:7}{मंडल:8, सूक्त:2}{अनुवाक:1, सूक्त:2}
इ॒दंव॑सोसु॒तमन्धः॒पिबा॒सुपू᳚र्णमु॒दर᳚म् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अना᳚भयिन्‌ररि॒माते॒(स्वाहा᳚) || 1 || वर्ग:17

नृभि॑र्धू॒तःसु॒तो,अश्नै॒रव्यो॒वारैः॒परि॑पूतः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अश्वो॒ननि॒क्तोन॒दीषु॒(स्वाहा᳚) || 2 ||

तंते॒यवं॒यथा॒गोभिः॑स्वा॒दुम॑कर्मश्री॒णन्तः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

इन्द्र॑त्वा॒स्मिन्‌त्स॑ध॒मादे॒(स्वाहा᳚) || 3 ||

इन्द्र॒इत्सो᳚म॒पा,एक॒इन्द्रः॑सुत॒पावि॒श्वायुः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अ॒न्तर्दे॒वान्‌मर्त्याँ᳚श्च॒(स्वाहा᳚) || 4 ||

नयंशु॒क्रोनदुरा᳚शी॒र्नतृ॒प्रा,उ॑रु॒व्यच॑सम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अ॒प॒स्पृ॒ण्व॒तेसु॒हार्द॒‌म्(स्वाहा᳚) || 5 ||

गोभि॒र्यदी᳚म॒न्ये,अ॒स्मन्‌मृ॒गंनव्रामृ॒गय᳚न्ते |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अ॒भि॒त्सर᳚न्तिधे॒नुभिः॒(स्वाहा᳚) || 6 || वर्ग:18

त्रय॒इन्द्र॑स्य॒सोमाः᳚सु॒तासः॑सन्तुदे॒वस्य॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

स्वेक्षये᳚सुत॒पाव्नः॒(स्वाहा᳚) || 7 ||

त्रयः॒कोशा᳚सःश्चोतन्तिति॒स्रश्च॒म्व१॑(अः॒)सुपू᳚र्णाः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

स॒मा॒ने,अधि॒भार्म॒न्त्(स्वाहा᳚) || 8 ||

शुचि॑रसिपुरुनिः॒ष्ठाः,क्षी॒रैर्म॑ध्य॒तआशी᳚र्तः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

द॒ध्नामन्दि॑ष्ठः॒शूर॑स्य॒(स्वाहा᳚) || 9 ||

इ॒मेत॑इन्द्र॒सोमा᳚स्ती॒व्रा,अ॒स्मेसु॒तासः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

शु॒क्रा,आ॒शिरं᳚याचन्ते॒(स्वाहा᳚) || 10 ||

ताँ,आ॒शिरं᳚पुरो॒ळाश॒मिन्द्रे॒मंसोमं᳚श्रीणीहि |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

रे॒वन्तं॒हित्वा᳚शृ॒णोमि॒(स्वाहा᳚) || 11 || वर्ग:19

हृ॒त्सुपी॒तासो᳚युध्यन्तेदु॒र्मदा᳚सो॒नसुरा᳚याम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

ऊध॒र्नन॒ग्नाज॑रन्ते॒(स्वाहा᳚) || 12 ||

रे॒वाँ,इद्रे॒वतः॑स्तो॒तास्यात्‌त्वाव॑तोम॒घोनः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

प्रेदु॑हरिवःश्रु॒तस्य॒(स्वाहा᳚) || 13 ||

उ॒क्थंच॒नश॒स्यमा᳚न॒मगो᳚र॒रिराचि॑केत |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

नगा᳚य॒त्रंगी॒यमा᳚न॒‌म्(स्वाहा᳚) || 14 ||

मान॑इन्द्रपीय॒त्नवे॒माशर्ध॑ते॒परा᳚दाः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

शिक्षा᳚शचीवः॒शची᳚भिः॒(स्वाहा᳚) || 15 ||

व॒यमु॑त्वात॒दिद॑र्था॒,इन्द्र॑त्वा॒यन्तः॒सखा᳚यः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

कण्वा᳚,उ॒क्थेभि॑र्जरन्ते॒(स्वाहा᳚) || 16 || वर्ग:20

नघे᳚म॒न्यदाप॑पन॒वज्रि᳚न्न॒पसो॒नवि॑ष्टौ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

तवेदु॒स्तोमं᳚चिकेत॒(स्वाहा᳚) || 17 ||

इ॒च्छन्ति॑दे॒वाःसु॒न्वन्तं॒नस्वप्ना᳚यस्पृहयन्ति |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | अनुष्टुप्}

यन्ति॑प्र॒माद॒मत᳚न्द्राः॒(स्वाहा᳚) || 18 ||

ओषुप्रया᳚हि॒वाजे᳚भि॒र्माहृ॑णीथा,अ॒भ्य१॑(अ॒)स्मान् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

म॒हाँ,इ॑व॒युव॑जानिः॒(स्वाहा᳚) || 19 ||

मोष्व१॑(अ॒)द्यदु॒र्हणा᳚वान्‌त्सा॒यंक॑रदा॒रे,अ॒स्मत् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अ॒श्री॒रइ॑व॒जामा᳚ता॒(स्वाहा᳚) || 20 ||

वि॒द्माह्य॑स्यवी॒रस्य॑भूरि॒दाव॑रींसुम॒तिम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

त्रि॒षुजा॒तस्य॒मनां᳚सि॒(स्वाहा᳚) || 21 || वर्ग:21

आतूषि᳚ञ्च॒कण्व॑मन्तं॒नघा᳚विद्मशवसा॒नात् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

य॒शस्त॑रंश॒तमू᳚तेः॒(स्वाहा᳚) || 22 ||

ज्येष्ठे᳚नसोत॒रिन्द्रा᳚य॒सोमं᳚वी॒राय॑श॒क्राय॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

भरा॒पिब॒न्नर्या᳚य॒(स्वाहा᳚) || 23 ||

योवेदि॑ष्ठो,अव्य॒थिष्वश्वा᳚वन्तंजरि॒तृभ्यः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

वाजं᳚स्तो॒तृभ्यो॒गोम᳚न्त॒‌म्(स्वाहा᳚) || 24 ||

पन्य᳚म्पन्य॒मित्सो᳚तार॒आधा᳚वत॒मद्या᳚य |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

सोमं᳚वी॒राय॒शूरा᳚य॒(स्वाहा᳚) || 25 ||

पाता᳚वृत्र॒हासु॒तमाघा᳚गम॒न्नारे,अ॒स्मत् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

निय॑मतेश॒तमू᳚तिः॒(स्वाहा᳚) || 26 || वर्ग:22

एहहरी᳚ब्रह्म॒युजा᳚श॒ग्माव॑क्षतः॒सखा᳚यम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

गी॒र्भिःश्रु॒तंगिर्व॑णस॒‌म्(स्वाहा᳚) || 27 ||

स्वा॒दवः॒सोमा॒,आया᳚हिश्री॒ताःसोमा॒,आया᳚हि |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

शिप्रि॒न्नृषी᳚वः॒शची᳚वो॒नायमच्छा᳚सध॒माद॒‌म्(स्वाहा᳚) || 28 ||

स्तुत॑श्च॒यास्त्वा॒वर्ध᳚न्तिम॒हेराध॑सेनृ॒म्णाय॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

इन्द्र॑का॒रिणं᳚वृ॒धन्तः॒(स्वाहा᳚) || 29 ||

गिर॑श्च॒यास्ते᳚गिर्वाहउ॒क्थाच॒तुभ्यं॒तानि॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

स॒त्राद॑धि॒रेशवां᳚सि॒(स्वाहा᳚) || 30 ||

ए॒वेदे॒षतु॑विकू॒र्मिर्वाजाँ॒,एको॒वज्र॑हस्तः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

स॒नादमृ॑क्तोदयते॒(स्वाहा᳚) || 31 || वर्ग:23

हन्ता᳚वृ॒त्रंदक्षि॑णे॒नेन्द्रः॑पु॒रूपु॑रुहू॒तः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

म॒हान्म॒हीभिः॒शची᳚भिः॒(स्वाहा᳚) || 32 ||

यस्मि॒न्‌विश्वा᳚श्चर्ष॒णय॑उ॒तच्यौ॒त्नाज्रयां᳚सिच |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अनु॒घेन्म॒न्दीम॒घोनः॒(स्वाहा᳚) || 33 ||

ए॒षए॒तानि॑चका॒रेन्द्रो॒विश्वा॒योऽति॑शृ॒ण्वे |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

वा॒ज॒दावा᳚म॒घोना॒‌म्(स्वाहा᳚) || 34 ||

प्रभ॑र्ता॒रथं᳚ग॒व्यन्त॑मपा॒काच्चि॒द्यमव॑ति |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

इ॒नोवसु॒सहिवोळ्हा॒(स्वाहा᳚) || 35 ||

सनि॑ता॒विप्रो॒,अर्व॑द्भि॒र्हन्ता᳚वृ॒त्रंनृभिः॒शूरः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

स॒त्यो᳚ऽवि॒तावि॒धन्त॒‌म्(स्वाहा᳚) || 36 || वर्ग:24

यज॑ध्वैनंप्रियमेधा॒,इन्द्रं᳚स॒त्राचा॒मन॑सा |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

योभूत्सोमैः᳚स॒त्यम॑द्वा॒(स्वाहा᳚) || 37 ||

गा॒थश्र॑वसं॒सत्प॑तिं॒श्रव॑स्कामंपुरु॒त्मान᳚म् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

कण्वा᳚सोगा॒तवा॒जिन॒‌म्(स्वाहा᳚) || 38 ||

यऋ॒तेचि॒द्गास्प॒देभ्यो॒दात्सखा॒नृभ्यः॒शची᳚वान् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

ये,अ॑स्मि॒न्‌काम॒मश्रि॑य॒‌न्(स्वाहा᳚) || 39 ||

इ॒त्थाधीव᳚न्तमद्रिवःका॒ण्वंमेध्या᳚तिथिम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

मे॒षोभू॒तो॒३॑(ओ॒)ऽभियन्नयः॒(स्वाहा᳚) || 40 ||

शिक्षा᳚विभिन्दो,अस्मैच॒त्वार्य॒युता॒दद॑त् |{काण्वो मेधातिथिः | विभिन्दोर्दानस्तुतिः | गायत्री}

अ॒ष्टाप॒रःस॒हस्रा॒(स्वाहा᳚) || 41 ||

उ॒तसुत्येप॑यो॒वृधा᳚मा॒कीरण॑स्यन॒प्त्या᳚ |{काण्वो मेधातिथिः | विभिन्दोर्दानस्तुतिः | गायत्री}

ज॒नि॒त्व॒नाय॑मामहे॒(स्वाहा᳚) || 42 ||

[121] पिबासुतस्येति चतुर्विंशत्यृचस्य सूक्तस्य काण्वोमेध्यातिथिरिंद्रः अंत्यचतसृणांपाकस्थामा देवता प्रथमाद्येकोनविंश्यंता अयुजो बृहत्यः द्वितीयादिविंश्यंता युजः सतोबृहत्यः अंत्याश्चतस्रः क्रमेणानुष्टुब्‌गायत्र्यौबृहतीच |{अष्टक:5, अध्याय:7}{मंडल:8, सूक्त:3}{अनुवाक:1, सूक्त:3}
पिबा᳚सु॒तस्य॑र॒सिनो॒मत्स्वा᳚नइन्द्र॒गोम॑तः |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

आ॒पिर्नो᳚बोधिसध॒माद्यो᳚वृ॒धे॒३॑(ए॒)ऽस्माँ,अ॑वन्तुते॒धियः॒(स्वाहा᳚) || 1 || वर्ग:25

भू॒याम॑तेसुम॒तौवा॒जिनो᳚व॒यंमानः॑स्तर॒भिमा᳚तये |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रानः॑सु॒म्नेषु॑यामय॒(स्वाहा᳚) || 2 ||

इ॒मा,उ॑त्वापुरूवसो॒गिरो᳚वर्धन्तु॒यामम॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

पा॒व॒कव᳚र्णाः॒शुच॑योविप॒श्चितो॒ऽभिस्तोमै᳚रनूषत॒(स्वाहा᳚) || 3 ||

अ॒यंस॒हस्र॒मृषि॑भिः॒सह॑स्कृतःसमु॒द्रइ॑वपप्रथे |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

स॒त्यःसो,अ॑स्यमहि॒मागृ॑णे॒शवो᳚य॒ज्ञेषु॑विप्र॒राज्ये॒(स्वाहा᳚) || 4 ||

इन्द्र॒मिद्दे॒वता᳚तय॒इन्द्रं᳚प्रय॒त्य॑ध्व॒रे |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

इन्द्रं᳚समी॒केव॒निनो᳚हवामह॒इन्द्रं॒धन॑स्यसा॒तये॒(स्वाहा᳚) || 5 ||

इन्द्रो᳚म॒ह्नारोद॑सीपप्रथ॒च्छव॒इन्द्रः॒सूर्य॑मरोचयत् |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

इन्द्रे᳚ह॒विश्वा॒भुव॑नानियेमिर॒इन्द्रे᳚सुवा॒नास॒इन्द॑वः॒(स्वाहा᳚) || 6 || वर्ग:26

अ॒भित्वा᳚पू॒र्वपी᳚तय॒इन्द्र॒स्तोमे᳚भिरा॒यवः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

स॒मी॒ची॒नास॑ऋ॒भवः॒सम॑स्वरन्‌रु॒द्रागृ॑णन्त॒पूर्व्य॒‌म्(स्वाहा᳚) || 7 ||

अ॒स्येदिन्द्रो᳚वावृधे॒वृष्ण्यं॒शवो॒मदे᳚सु॒तस्य॒विष्ण॑वि |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

अ॒द्यातम॑स्यमहि॒मान॑मा॒यवोऽनु॑ष्टुवन्तिपू॒र्वथा॒(स्वाहा᳚) || 8 ||

तत्‌त्वा᳚यामिसु॒वीर्यं॒तद्‌ब्रह्म॑पू॒र्वचि॑त्तये |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

येना॒यति॑भ्यो॒भृग॑वे॒धने᳚हि॒तेयेन॒प्रस्क᳚ण्व॒मावि॑थ॒(स्वाहा᳚) || 9 ||

येना᳚समु॒द्रमसृ॑जोम॒हीर॒पस्तदि᳚न्द्र॒वृष्णि॑ते॒शवः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

स॒द्यःसो,अ॑स्यमहि॒मानसं॒नशे॒यंक्षो॒णीर॑नुचक्र॒दे(स्वाहा᳚) || 10 ||

श॒ग्धीन॑इन्द्र॒यत्‌त्वा᳚र॒यिंयामि॑सु॒वीर्य᳚म् |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

श॒ग्धिवाजा᳚यप्रथ॒मंसिषा᳚सतेश॒ग्धिस्तोमा᳚यपूर्व्य॒(स्वाहा᳚) || 11 || वर्ग:27

श॒ग्धीनो᳚,अ॒स्ययद्ध॑पौ॒रमावि॑थ॒धिय॑इन्द्र॒सिषा᳚सतः |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

श॒ग्धियथा॒रुश॑मं॒श्याव॑कं॒कृप॒मिन्द्र॒प्रावः॒स्व᳚र्णर॒‌म्(स्वाहा᳚) || 12 ||

कन्नव्यो᳚,अत॒सीनां᳚तु॒रोगृ॑णीत॒मर्त्यः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

न॒हीन्व॑स्यमहि॒मान॑मिन्द्रि॒यंस्व॑र्गृ॒णन्त॑आन॒शुः(स्वाहा᳚) || 13 ||

कदु॑स्तु॒वन्त॑ऋतयन्तदे॒वत॒ऋषिः॒कोविप्र॑ओहते |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

क॒दाहवं᳚मघवन्निन्द्रसुन्व॒तःकदु॑स्तुव॒तआग॑मः॒(स्वाहा᳚) || 14 ||

उदु॒त्येमधु॑मत्तमा॒गिरः॒स्तोमा᳚सईरते |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

स॒त्रा॒जितो᳚धन॒सा,अक्षि॑तोतयोवाज॒यन्तो॒रथा᳚,इव॒(स्वाहा᳚) || 15 ||

कण्वा᳚,इव॒भृग॑वः॒सूर्या᳚,इव॒विश्व॒मिद्धी॒तमा᳚नशुः |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

इन्द्रं॒स्तोमे᳚भिर्म॒हय᳚न्तआ॒यवः॑प्रि॒यमे᳚धासो,अस्वर॒‌न्(स्वाहा᳚) || 16 || वर्ग:28

यु॒क्ष्वाहिवृ॑त्रहन्तम॒हरी᳚,इन्द्रपरा॒वतः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

अ॒र्वा॒ची॒नोम॑घव॒न्‌त्सोम॑पीतयउ॒ग्रऋ॒ष्वेभि॒राग॑हि॒(स्वाहा᳚) || 17 ||

इ॒मेहिते᳚का॒रवो᳚वाव॒शुर्धि॒याविप्रा᳚सोमे॒धसा᳚तये |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

सत्वंनो᳚मघवन्निन्द्रगिर्वणोवे॒नोनशृ॑णुधी॒हव॒‌म्(स्वाहा᳚) || 18 ||

निरि᳚न्द्रबृह॒तीभ्यो᳚वृ॒त्रंधनु॑भ्यो,अस्फुरः |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

निरर्बु॑दस्य॒मृग॑यस्यमा॒यिनो॒निःपर्व॑तस्य॒गा,आ᳚जः॒(स्वाहा᳚) || 19 ||

निर॒ग्नयो᳚रुरुचु॒र्निरु॒सूर्यो॒निःसोम॑इन्द्रि॒योरसः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

निर॒न्तरि॑क्षादधमोम॒हामहिं᳚कृ॒षेतदि᳚न्द्र॒पौंस्य॒‌म्(स्वाहा᳚) || 20 ||

यंमे॒दुरिन्द्रो᳚म॒रुतः॒पाक॑स्थामा॒कौर॑याणः |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | अनुष्टुप्}

विश्वे᳚षां॒त्मना॒शोभि॑ष्ठ॒मुपे᳚वदि॒विधाव॑मान॒‌म्(स्वाहा᳚) || 21 || वर्ग:29

रोहि॑तंमे॒पाक॑स्थामासु॒धुरं᳚कक्ष्य॒प्राम् |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | गायत्री}

अदा᳚द्रा॒योवि॒बोध॑न॒‌म्(स्वाहा᳚) || 22 ||

यस्मा᳚,अ॒न्येदश॒प्रति॒धुरं॒वह᳚न्ति॒वह्न॑यः |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | गायत्री}

अस्तं॒वयो॒नतुग्र्य॒‌म्(स्वाहा᳚) || 23 ||

आ॒त्मापि॒तुस्त॒नूर्वास॑ओजो॒दा,अ॒भ्यञ्ज॑नम् |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | बृहती}

तु॒रीय॒मिद्रोहि॑तस्य॒पाक॑स्थामानंभो॒जंदा॒तार॑मब्रव॒‌म्(स्वाहा᳚) || 24 ||

[122] यदिंद्रेत्येकविंशत्यृचस्य सूक्तस्य काण्वो मेधातिथिरिंद्रः अंत्यतिसृणांकुरुंगः अयुजोबृहत्योयुजः सतोबृहत्यः अंत्यापुरउष्णिक् (प्रपूषणमित्यादिचतसृणांपूषादेवतावा ) |{अष्टक:5, अध्याय:7}{मंडल:8, सूक्त:4}{अनुवाक:1, सूक्त:4}
यदि᳚न्द्र॒प्रागपा॒गुद॒ङ्न्य॑ग्वाहू॒यसे॒नृभिः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

सिमा᳚पु॒रूनृषू᳚तो,अ॒स्यान॒वेऽसि॑प्रशर्धतु॒र्वशे॒(स्वाहा᳚) || 1 || वर्ग:30

यद्वा॒रुमे॒रुश॑मे॒श्याव॑के॒कृप॒इन्द्र॑मा॒दय॑से॒सचा᳚ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

कण्वा᳚सस्त्वा॒ब्रह्म॑भिः॒स्तोम॑वाहस॒इन्द्राय॑च्छ॒न्त्याग॑हि॒(स्वाहा᳚) || 2 ||

यथा᳚गौ॒रो,अ॒पाकृ॒तंतृष्य॒न्नेत्यवेरि॑णम् |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

आ॒पि॒त्वेनः॑प्रपि॒त्वेतूय॒माग॑हि॒कण्वे᳚षु॒सुसचा॒पिब॒(स्वाहा᳚) || 3 ||

मन्द᳚न्तुत्वामघवन्नि॒न्द्रेन्द॑वोराधो॒देया᳚यसुन्व॒ते |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

आ॒मुष्या॒सोम॑मपिबश्च॒मूसु॒तंज्येष्ठं॒तद्द॑धिषे॒सहः॒(स्वाहा᳚) || 4 ||

प्रच॑क्रे॒सह॑सा॒सहो᳚ब॒भञ्ज॑म॒न्युमोज॑सा |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

विश्वे᳚तइन्द्रपृतना॒यवो᳚यहो॒निवृ॒क्षा,इ॑वयेमिरे॒(स्वाहा᳚) || 5 ||

स॒हस्रे᳚णेवसचतेयवी॒युधा॒यस्त॒आन॒ळुप॑स्तुतिम् |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

पु॒त्रंप्रा᳚व॒र्गंकृ॑णुतेसु॒वीर्ये᳚दा॒श्नोति॒नम॑उक्तिभिः॒(स्वाहा᳚) || 6 || वर्ग:31

माभे᳚म॒माश्र॑मिष्मो॒ग्रस्य॑स॒ख्येतव॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

म॒हत्ते॒वृष्णो᳚,अभि॒चक्ष्यं᳚कृ॒तंपश्ये᳚मतु॒र्वशं॒यदु॒‌म्(स्वाहा᳚) || 7 ||

स॒व्यामनु॑स्फि॒ग्यं᳚वावसे॒वृषा॒नदा॒नो,अ॑स्यरोषति |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

मध्वा॒सम्पृ॑क्ताःसार॒घेण॑धे॒नव॒स्तूय॒मेहि॒द्रवा॒पिब॒(स्वाहा᳚) || 8 ||

अ॒श्वीर॒थीसु॑रू॒पइद्गोमाँ॒,इदि᳚न्द्रते॒सखा᳚ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

श्वा॒त्र॒भाजा॒वय॑सासचते॒सदा᳚च॒न्द्रोया᳚तिस॒भामुप॒(स्वाहा᳚) || 9 ||

ऋश्यो॒नतृष्य᳚न्नव॒पान॒माग॑हि॒पिबा॒सोमं॒वशाँ॒,अनु॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

नि॒मेघ॑मानोमघवन्दि॒वेदि॑व॒ओजि॑ष्ठंदधिषे॒सहः॒(स्वाहा᳚) || 10 ||

अध्व᳚र्योद्रा॒वया॒त्वंसोम॒मिन्द्रः॑पिपासति |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

उप॑नू॒नंयु॑युजे॒वृष॑णा॒हरी॒,आच॑जगामवृत्र॒हा(स्वाहा᳚) || 11 || वर्ग:32

स्व॒यंचि॒त्सम᳚न्यते॒दाशु॑रि॒र्जनो॒यत्रा॒सोम॑स्यतृ॒म्पसि॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

इ॒दंते॒,अन्नं॒युज्यं॒समु॑क्षितं॒तस्येहि॒प्रद्र॑वा॒पिब॒(स्वाहा᳚) || 12 ||

र॒थे॒ष्ठाया᳚ध्वर्यवः॒सोम॒मिन्द्रा᳚यसोतन |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

अधि॑ब्र॒ध्नस्याद्र॑यो॒विच॑क्षतेसु॒न्वन्तो᳚दा॒श्व॑ध्वर॒‌म्(स्वाहा᳚) || 13 ||

उप॑ब्र॒ध्नंवा॒वाता॒वृष॑णा॒हरी॒,इन्द्र॑म॒पसु॑वक्षतः |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

अ॒र्वाञ्चं᳚त्वा॒सप्त॑योऽध्वर॒श्रियो॒वह᳚न्तु॒सव॒नेदुप॒(स्वाहा᳚) || 14 ||

प्रपू॒षणं᳚वृणीमहे॒युज्या᳚यपुरू॒वसु᳚म् |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | बृहती}

सश॑क्रशिक्षपुरुहूतनोधि॒यातुजे᳚रा॒येवि॑मोचन॒(स्वाहा᳚) || 15 ||

संनः॑शिशीहिभु॒रिजो᳚रिवक्षु॒रंरास्व॑रा॒योवि॑मोचन |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | सतोबृहती}

त्वेतन्नः॑सु॒वेद॑मु॒स्रियं॒वसु॒यंत्वंहि॒नोषि॒मर्त्य॒‌म्(स्वाहा᳚) || 16 || वर्ग:33

वेमि॑त्वापूषन्नृ॒ञ्जसे॒वेमि॒स्तोत॑वआघृणे |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | बृहती}

नतस्य॑वे॒म्यर॑णं॒हितद्व॑सोस्तु॒षेप॒ज्राय॒साम्ने॒(स्वाहा᳚) || 17 ||

परा॒गावो॒यव॑सं॒कच्चि॑दाघृणे॒नित्यं॒रेक्णो᳚,अमर्त्य |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | सतोबृहती}

अ॒स्माकं᳚पूषन्नवि॒ताशि॒वोभ॑व॒मंहि॑ष्ठो॒वाज॑सातये॒(स्वाहा᳚) || 18 ||

स्थू॒रंराधः॑श॒ताश्वं᳚कुरु॒ङ्गस्य॒दिवि॑ष्टिषु |{काण्वो मेध्यातिथिः | कुरुंगः | बृहती}

राज्ञ॑स्त्वे॒षस्य॑सु॒भग॑स्यरा॒तिषु॑तु॒र्वशे᳚ष्वमन्महि॒(स्वाहा᳚) || 19 ||

धी॒भिःसा॒तानि॑का॒ण्वस्य॑वा॒जिनः॑प्रि॒यमे᳚धैर॒भिद्यु॑भिः |{काण्वो मेध्यातिथिः | कुरुंगः | सतोबृहती}

ष॒ष्टिंस॒हस्रानु॒निर्म॑जामजे॒निर्यू॒थानि॒गवा॒मृषिः॒(स्वाहा᳚) || 20 ||

वृ॒क्षाश्चि᳚न्मे,अभिपि॒त्वे,अ॑रारणुः |{काण्वो मेध्यातिथिः | कुरुंगः | पुर उष्णिक्}

गांभ॑जन्तमे॒हनाश्वं᳚भजन्तमे॒हना॒(स्वाहा᳚) || 21 ||

[123] दूरादिहेवेत्येकोनचत्वारिंशदृचस्य सूक्तस्य काण्वोब्रह्मातिथिरश्विनौ यथाचिच्चैद्यः कशुरित्यादिसार्धद्वयोः कशुर्गायत्री अंत्यास्तिस्रः क्रमेणबृहत्यावनुष्टुप्‌च {अष्टक:5, अध्याय:8}{मंडल:8, सूक्त:5}{अनुवाक:1, सूक्त:5}
दू॒रादि॒हेव॒यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

विभा॒नुंवि॒श्वधा᳚तन॒‌त्(स्वाहा᳚) || 1 || वर्ग:1

नृ॒वद्द॑स्रामनो॒युजा॒रथे᳚नपृथु॒पाज॑सा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

सचे᳚थे,अश्विनो॒षस॒‌म्(स्वाहा᳚) || 2 ||

यु॒वाभ्यां᳚वाजिनीवसू॒प्रति॒स्तोमा᳚,अदृक्षत |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

वाचं᳚दू॒तोयथो᳚हिषे॒(स्वाहा᳚) || 3 ||

पु॒रु॒प्रि॒याण॑ऊ॒तये᳚पुरुम॒न्द्रापु॑रू॒वसू᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

स्तु॒षेकण्वा᳚सो,अ॒श्विना॒(स्वाहा᳚) || 4 ||

मंहि॑ष्ठावाज॒सात॑मे॒षय᳚न्ताशु॒भस्पती᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

गन्ता᳚रादा॒शुषो᳚गृ॒हम्(स्वाहा᳚) || 5 ||

तासु॑दे॒वाय॑दा॒शुषे᳚सुमे॒धामवि॑तारिणीम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

घृ॒तैर्गव्यू᳚तिमुक्षत॒‌म्(स्वाहा᳚) || 6 || वर्ग:2

आनः॒स्तोम॒मुप॑द्र॒वत्‌तूयं᳚श्ये॒नेभि॑रा॒शुभिः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

या॒तमश्वे᳚भिरश्विना॒(स्वाहा᳚) || 7 ||

येभि॑स्ति॒स्रःप॑रा॒वतो᳚दि॒वोविश्वा᳚निरोच॒ना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

त्रीँर॒क्तून्‌प॑रि॒दीय॑थः॒(स्वाहा᳚) || 8 ||

उ॒तनो॒गोम॑ती॒रिष॑उ॒तसा॒तीर॑हर्विदा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

विप॒थःसा॒तये᳚सित॒‌म्(स्वाहा᳚) || 9 ||

आनो॒गोम᳚न्तमश्विनासु॒वीरं᳚सु॒रथं᳚र॒यिम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

वो॒ळ्हमश्वा᳚वती॒रिषः॒(स्वाहा᳚) || 10 ||

वा॒वृ॒धा॒नाशु॑भस्पतीदस्रा॒हिर᳚ण्यवर्तनी |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

पिब॑तंसो॒म्यंमधु॒(स्वाहा᳚) || 11 || वर्ग:3

अ॒स्मभ्यं᳚वाजिनीवसूम॒घव॑द्भ्यश्चस॒प्रथः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

छ॒र्दिर्य᳚न्त॒मदा᳚भ्य॒‌म्(स्वाहा᳚) || 12 ||

निषुब्रह्म॒जना᳚नां॒यावि॑ष्टं॒तूय॒माग॑तम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

मोष्व१॑(अ॒)न्याँ,उपा᳚रत॒‌म्(स्वाहा᳚) || 13 ||

अ॒स्यपि॑बतमश्विनायु॒वंमद॑स्य॒चारु॑णः |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

मध्वो᳚रा॒तस्य॑धिष्ण्या॒(स्वाहा᳚) || 14 ||

अ॒स्मे,आव॑हतंर॒यिंश॒तव᳚न्तंसह॒स्रिण᳚म् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

पु॒रु॒क्षुंवि॒श्वधा᳚यस॒‌म्(स्वाहा᳚) || 15 ||

पु॒रु॒त्राचि॒द्धिवां᳚नरावि॒ह्वय᳚न्तेमनी॒षिणः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

वा॒घद्भि॑रश्वि॒नाग॑त॒‌म्(स्वाहा᳚) || 16 || वर्ग:4

जना᳚सोवृ॒क्तब᳚र्हिषोह॒विष्म᳚न्तो,अरं॒कृतः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

यु॒वांह॑वन्ते,अश्विना॒(स्वाहा᳚) || 17 ||

अ॒स्माक॑म॒द्यवा᳚म॒यंस्तोमो॒वाहि॑ष्ठो॒,अन्त॑मः |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

यु॒वाभ्यां᳚भूत्वश्विना॒(स्वाहा᳚) || 18 ||

योह॑वां॒मधु॑नो॒दृति॒राहि॑तोरथ॒चर्ष॑णे |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

ततः॑पिबतमश्विना॒(स्वाहा᳚) || 19 ||

तेन॑नोवाजिनीवसू॒पश्वे᳚तो॒काय॒शंगवे᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

वह॑तं॒पीव॑री॒रिषः॒(स्वाहा᳚) || 20 ||

उ॒तनो᳚दि॒व्या,इष॑उ॒तसिन्धूँ᳚रहर्विदा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

अप॒द्वारे᳚ववर्षथः॒(स्वाहा᳚) || 21 || वर्ग:5

क॒दावां᳚तौ॒ग्र्योवि॑धत्समु॒द्रेज॑हि॒तोन॑रा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

यद्वां॒रथो॒विभि॒ष्पता॒‌त्(स्वाहा᳚) || 22 ||

यु॒वंकण्वा᳚यनासत्या॒ऋपि॑रिप्तायह॒र्म्ये |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

शश्व॑दू॒तीर्द॑शस्यथः॒(स्वाहा᳚) || 23 ||

ताभि॒राया᳚तमू॒तिभि॒र्नव्य॑सीभिःसुश॒स्तिभिः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

यद्वां᳚वृषण्वसूहु॒वे(स्वाहा᳚) || 24 ||

यथा᳚चि॒त्कण्व॒माव॑तंप्रि॒यमे᳚धमुपस्तु॒तम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

अत्रिं᳚शि॒ञ्जार॑मश्विना॒(स्वाहा᳚) || 25 ||

यथो॒तकृत्व्ये॒धनें॒ऽशुंगोष्व॒गस्त्य᳚म् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

यथा॒वाजे᳚षु॒सोभ॑रि॒‌म्(स्वाहा᳚) || 26 || वर्ग:6

ए॒ताव॑द्वांवृषण्वसू॒,अतो᳚वा॒भूयो᳚,अश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

गृ॒णन्तः॑सु॒म्नमी᳚महे॒(स्वाहा᳚) || 27 ||

रथं॒हिर᳚ण्यवन्धुरं॒हिर᳚ण्याभीशुमश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

आहिस्थाथो᳚दिवि॒स्पृश॒‌म्(स्वाहा᳚) || 28 ||

हि॒र॒ण्ययी᳚वां॒रभि॑री॒षा,अक्षो᳚हिर॒ण्ययः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

उ॒भाच॒क्राहि॑र॒ण्यया॒(स्वाहा᳚) || 29 ||

तेन॑नोवाजिनीवसूपरा॒वत॑श्चि॒दाग॑तम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

उपे॒मांसु॑ष्टु॒तिंमम॒(स्वाहा᳚) || 30 ||

आव॑हेथेपरा॒कात्पू॒र्वीर॒श्नन्ता᳚वश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

इषो॒दासी᳚रमर्त्या॒(स्वाहा᳚) || 31 || वर्ग:7

आनो᳚द्यु॒म्नैराश्रवो᳚भि॒रारा॒याया᳚तमश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

पुरु॑श्चन्द्रा॒नास॑त्या॒(स्वाहा᳚) || 32 ||

एहवां᳚प्रुषि॒तप्स॑वो॒वयो᳚वहन्तुप॒र्णिनः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

अच्छा᳚स्वध्व॒रंजन॒‌म्(स्वाहा᳚) || 33 ||

रथं᳚वा॒मनु॑गायसं॒यइ॒षावर्त॑तेस॒ह |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

नच॒क्रम॒भिबा᳚धते॒(स्वाहा᳚) || 34 ||

हि॒र॒ण्यये᳚न॒रथे᳚नद्र॒वत्पा᳚णिभि॒रश्वैः᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

धीज॑वना॒नास॑त्या॒(स्वाहा᳚) || 35 ||

यु॒वंमृ॒गंजा᳚गृ॒वांसं॒स्वद॑थोवावृषण्वसू |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

तानः॑पृङ्क्तमि॒षार॒यिम्(स्वाहा᳚) || 36 || वर्ग:8

तामे᳚,अश्विनासनी॒नांवि॒द्यातं॒नवा᳚नाम् |{काण्वो ब्रह्मातिथिः | १/२:चैद्यः कशुः | बृहती}

यथा᳚चिच्चै॒द्यःक॒शुःश॒तमुष्ट्रा᳚नां॒दद॑त्स॒हस्रा॒दश॒गोना॒‌म्(स्वाहा᳚) || 37 ||

योमे॒हिर᳚ण्यसंदृशो॒दश॒राज्ञो॒,अमं᳚हत |{काण्वो ब्रह्मातिथिः | चैद्यः कशुः | बृहती}

अ॒ध॒स्प॒दा,इच्चै॒द्यस्य॑कृ॒ष्टय॑श्चर्म॒म्ना,अ॒भितो॒जनाः᳚(स्वाहा᳚) || 38 ||

माकि॑रे॒नाप॒थागा॒द्येने॒मेयन्ति॑चे॒दयः॑ |{काण्वो ब्रह्मातिथिः | चैद्यः कशुः | अनुष्टुप्}

अ॒न्योनेत्सू॒रिरोह॑तेभूरि॒दाव॑त्तरो॒जनः॒(स्वाहा᳚) || 39 ||

[124] महाँइंद्र इत्यष्टचत्वारिंशदृचस्य सूक्तस्य काण्वोवत्सइंद्रोंत्यतिसृणां तिरिंदिरोगायत्री | (पार्शव्यस्यदानस्तुतिः) |{अष्टक:5, अध्याय:8}{मंडल:8, सूक्त:6}{अनुवाक:2, सूक्त:1}
म॒हाँ,इन्द्रो॒यओज॑साप॒र्जन्यो᳚वृष्टि॒माँ,इ॑व |{काण्वो वत्सः | इन्द्रः | गायत्री}

स्तोमै᳚र्व॒त्सस्य॑वावृधे॒(स्वाहा᳚) || 1 || वर्ग:9

प्र॒जामृ॒तस्य॒पिप्र॑तः॒प्रयद्भर᳚न्त॒वह्न॑यः |{काण्वो वत्सः | इन्द्रः | गायत्री}

विप्रा᳚ऋ॒तस्य॒वाह॑सा॒(स्वाहा᳚) || 2 ||

कण्वा॒,इन्द्रं॒यदक्र॑त॒स्तोमै᳚र्य॒ज्ञस्य॒साध॑नम् |{काण्वो वत्सः | इन्द्रः | गायत्री}

जा॒मिब्रु॑वत॒आयु॑ध॒‌म्(स्वाहा᳚) || 3 ||

सम॑स्यम॒न्यवे॒विशो॒विश्वा᳚नमन्तकृ॒ष्टयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री}

स॒मु॒द्राये᳚व॒सिन्ध॑वः॒(स्वाहा᳚) || 4 ||

ओज॒स्तद॑स्यतित्विषउ॒भेयत्स॒मव॑र्तयत् |{काण्वो वत्सः | इन्द्रः | गायत्री}

इन्द्र॒श्चर्मे᳚व॒रोद॑सी॒(स्वाहा᳚) || 5 ||

विचि॑द्वृ॒त्रस्य॒दोध॑तो॒वज्रे᳚णश॒तप᳚र्वणा |{काण्वो वत्सः | इन्द्रः | गायत्री}

शिरो᳚बिभेदवृ॒ष्णिना॒(स्वाहा᳚) || 6 || वर्ग:10

इ॒मा,अ॒भिप्रणो᳚नुमोवि॒पामग्रे᳚षुधी॒तयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री}

अ॒ग्नेःशो॒चिर्नदि॒द्युतः॒(स्वाहा᳚) || 7 ||

गुहा᳚स॒तीरुप॒त्मना॒प्रयच्छोच᳚न्तधी॒तयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री}

कण्वा᳚ऋ॒तस्य॒धार॑या॒(स्वाहा᳚) || 8 ||

प्रतमि᳚न्द्रनशीमहिर॒यिंगोम᳚न्तम॒श्विन᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

प्रब्रह्म॑पू॒र्वचि॑त्तये॒(स्वाहा᳚) || 9 ||

अ॒हमिद्धिपि॒तुष्परि॑मे॒धामृ॒तस्य॑ज॒ग्रभ॑ |{काण्वो वत्सः | इन्द्रः | गायत्री}

अ॒हंसूर्य॑इवाजनि॒(स्वाहा᳚) || 10 ||

अ॒हंप्र॒त्नेन॒मन्म॑ना॒गिरः॑शुम्भामिकण्व॒वत् |{काण्वो वत्सः | इन्द्रः | गायत्री}

येनेन्द्रः॒शुष्म॒मिद्द॒धे(स्वाहा᳚) || 11 || वर्ग:11

येत्वामि᳚न्द्र॒नतु॑ष्टु॒वुरृष॑यो॒येच॑तुष्टु॒वुः |{काण्वो वत्सः | इन्द्रः | गायत्री}

ममेद्व॑र्धस्व॒सुष्टु॑तः॒(स्वाहा᳚) || 12 ||

यद॑स्यम॒न्युरध्व॑नी॒द्विवृ॒त्रंप᳚र्व॒शोरु॒जन् |{काण्वो वत्सः | इन्द्रः | गायत्री}

अ॒पःस॑मु॒द्रमैर॑य॒‌त्(स्वाहा᳚) || 13 ||

निशुष्ण॑इन्द्रधर्ण॒सिंवज्रं᳚जघन्थ॒दस्य॑वि |{काण्वो वत्सः | इन्द्रः | गायत्री}

वृषा॒ह्यु॑ग्रशृण्वि॒षे(स्वाहा᳚) || 14 ||

नद्याव॒इन्द्र॒मोज॑सा॒नान्तरि॑क्षाणिव॒ज्रिण᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

नवि᳚व्यचन्त॒भूम॑यः॒(स्वाहा᳚) || 15 ||

यस्त॑इन्द्रम॒हीर॒पःस्त॑भू॒यमा᳚न॒आश॑यत् |{काण्वो वत्सः | इन्द्रः | गायत्री}

नितंपद्या᳚सुशिश्नथः॒(स्वाहा᳚) || 16 || वर्ग:12

यइ॒मेरोद॑सीम॒हीस॑मी॒चीस॒मज॑ग्रभीत् |{काण्वो वत्सः | इन्द्रः | गायत्री}

तमो᳚भिरिन्द्र॒तंगु॑हः॒(स्वाहा᳚) || 17 ||

यइ᳚न्द्र॒यत॑यस्त्वा॒भृग॑वो॒येच॑तुष्टु॒वुः |{काण्वो वत्सः | इन्द्रः | गायत्री}

ममेदु॑ग्रश्रुधी॒हव॒‌म्(स्वाहा᳚) || 18 ||

इ॒मास्त॑इन्द्र॒पृश्न॑योघृ॒तंदु॑हतआ॒शिर᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

ए॒नामृ॒तस्य॑पि॒प्युषीः᳚(स्वाहा᳚) || 19 ||

या,इ᳚न्द्रप्र॒स्व॑स्त्वा॒सागर्भ॒मच॑क्रिरन् |{काण्वो वत्सः | इन्द्रः | गायत्री}

परि॒धर्मे᳚व॒सूर्य॒‌म्(स्वाहा᳚) || 20 ||

त्वामिच्छ॑वसस्पते॒कण्वा᳚,उ॒क्थेन॑वावृधुः |{काण्वो वत्सः | इन्द्रः | गायत्री}

त्वांसु॒तास॒इन्द॑वः॒(स्वाहा᳚) || 21 || वर्ग:13

तवेदि᳚न्द्र॒प्रणी᳚तिषू॒तप्रश॑स्तिरद्रिवः |{काण्वो वत्सः | इन्द्रः | गायत्री}

य॒ज्ञोवि॑तन्त॒साय्यः॒(स्वाहा᳚) || 22 ||

आन॑इन्द्रम॒हीमिषं॒पुरं॒नद॑र्षि॒गोम॑तीम् |{काण्वो वत्सः | इन्द्रः | गायत्री}

उ॒तप्र॒जांसु॒वीर्य॒‌म्(स्वाहा᳚) || 23 ||

उ॒तत्यदा॒श्वश्व्यं॒यदि᳚न्द्र॒नाहु॑षी॒ष्वा |{काण्वो वत्सः | इन्द्रः | गायत्री}

अग्रे᳚वि॒क्षुप्र॒दीद॑य॒‌त्(स्वाहा᳚) || 24 ||

अ॒भिव्र॒जंनत॑त्निषे॒सूर॑उपा॒कच॑क्षसम् |{काण्वो वत्सः | इन्द्रः | गायत्री}

यदि᳚न्द्रमृ॒ळया᳚सिनः॒(स्वाहा᳚) || 25 ||

यद॒ङ्गत॑विषी॒यस॒इन्द्र॑प्र॒राज॑सिक्षि॒तीः |{काण्वो वत्सः | इन्द्रः | गायत्री}

म॒हाँ,अ॑पा॒रओज॑सा॒(स्वाहा᳚) || 26 || वर्ग:14

तंत्वा᳚ह॒विष्म॑ती॒र्विश॒उप॑ब्रुवतऊ॒तये᳚ |{काण्वो वत्सः | इन्द्रः | गायत्री}

उ॒रु॒ज्रय॑स॒मिन्दु॑भिः॒(स्वाहा᳚) || 27 ||

उ॒प॒ह्व॒रेगि॑री॒णांसं᳚ग॒थेच॑न॒दीना᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

धि॒याविप्रो᳚,अजायत॒(स्वाहा᳚) || 28 ||

अतः॑समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँ,अव॑पश्यति |{काण्वो वत्सः | इन्द्रः | गायत्री}

यतो᳚विपा॒नएज॑ति॒(स्वाहा᳚) || 29 ||

आदित्प्र॒त्नस्य॒रेत॑सो॒ज्योति॑ष्पश्यन्तिवास॒रम् |{काण्वो वत्सः | इन्द्रः | गायत्री}

प॒रोयदि॒ध्यते᳚दि॒वा(स्वाहा᳚) || 30 ||

कण्वा᳚सइन्द्रतेम॒तिंविश्वे᳚वर्धन्ति॒पौंस्य᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

उ॒तोश॑विष्ठ॒वृष्ण्य॒‌म्(स्वाहा᳚) || 31 || वर्ग:15

इ॒मांम॑इन्द्रसुष्टु॒तिंजु॒षस्व॒प्रसुमाम॑व |{काण्वो वत्सः | इन्द्रः | गायत्री}

उ॒तप्रव॑र्धयाम॒तिम्(स्वाहा᳚) || 32 ||

उ॒तब्र᳚ह्म॒ण्याव॒यंतुभ्यं᳚प्रवृद्धवज्रिवः |{काण्वो वत्सः | इन्द्रः | गायत्री}

विप्रा᳚,अतक्ष्मजी॒वसे॒(स्वाहा᳚) || 33 ||

अ॒भिकण्वा᳚,अनूष॒तापो॒नप्र॒वता᳚य॒तीः |{काण्वो वत्सः | इन्द्रः | गायत्री}

इन्द्रं॒वन᳚न्वतीम॒तिः(स्वाहा᳚) || 34 ||

इन्द्र॑मु॒क्थानि॑वावृधुःसमु॒द्रमि॑व॒सिन्ध॑वः |{काण्वो वत्सः | इन्द्रः | गायत्री}

अनु॑त्तमन्युम॒जर॒‌म्(स्वाहा᳚) || 35 ||

आनो᳚याहिपरा॒वतो॒हरि॑भ्यांहर्य॒ताभ्या᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

इ॒ममि᳚न्द्रसु॒तंपि॑ब॒(स्वाहा᳚) || 36 || वर्ग:16

त्वामिद्वृ॑त्रहन्तम॒जना᳚सोवृ॒क्तब᳚र्हिषः |{काण्वो वत्सः | इन्द्रः | गायत्री}

हव᳚न्ते॒वाज॑सातये॒(स्वाहा᳚) || 37 ||

अनु॑त्वा॒रोद॑सी,उ॒भेच॒क्रंनव॒र्त्येत॑शम् |{काण्वो वत्सः | इन्द्रः | गायत्री}

अनु॑सुवा॒नास॒इन्द॑वः॒(स्वाहा᳚) || 38 ||

मन्द॑स्वा॒सुस्व᳚र्णरउ॒तेन्द्र॑शर्य॒णाव॑ति |{काण्वो वत्सः | इन्द्रः | गायत्री}

मत्स्वा॒विव॑स्वतोम॒ती(स्वाहा᳚) || 39 ||

वा॒वृ॒धा॒नउप॒द्यवि॒वृषा᳚व॒ज्र्य॑रोरवीत् |{काण्वो वत्सः | इन्द्रः | गायत्री}

वृ॒त्र॒हासो᳚म॒पात॑मः॒(स्वाहा᳚) || 40 ||

ऋषि॒र्हिपू᳚र्व॒जा,अस्येक॒ईशा᳚न॒ओज॑सा |{काण्वो वत्सः | इन्द्रः | गायत्री}

इन्द्र॑चोष्कू॒यसे॒वसु॒(स्वाहा᳚) || 41 || वर्ग:17

अ॒स्माकं᳚त्वासु॒ताँ,उप॑वी॒तपृ॑ष्ठा,अ॒भिप्रयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री}

श॒तंव॑हन्तु॒हर॑यः॒(स्वाहा᳚) || 42 ||

इ॒मांसुपू॒र्व्यांधियं॒मधो᳚र्घृ॒तस्य॑पि॒प्युषी᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

कण्वा᳚,उ॒क्थेन॑वावृधुः॒(स्वाहा᳚) || 43 ||

इन्द्र॒मिद्विम॑हीनां॒मेधे᳚वृणीत॒मर्त्यः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री}

इन्द्रं᳚सनि॒ष्युरू॒तये॒(स्वाहा᳚) || 44 ||

अ॒र्वाञ्चं᳚त्वापुरुष्टुतप्रि॒यमे᳚धस्तुता॒हरी᳚ |{काण्वो वत्सः | इन्द्रः | गायत्री}

सो॒म॒पेया᳚यवक्षतः॒(स्वाहा᳚) || 45 ||

श॒तम॒हंति॒रिन्दि॑रेस॒हस्रं॒पर्शा॒वाद॑दे |{काण्वो वत्सः | तिरिंदिरः | गायत्री}

राधां᳚सि॒याद्वा᳚ना॒‌म्(स्वाहा᳚) || 46 ||

त्रीणि॑श॒तान्यर्व॑तांस॒हस्रा॒दश॒गोना᳚म् |{काण्वो वत्सः | तिरिंदिरः | गायत्री}

द॒दुष्प॒ज्राय॒साम्ने॒(स्वाहा᳚) || 47 ||

उदा᳚नट्ककु॒होदिव॒मुष्ट्रा᳚ञ्चतु॒र्युजो॒दद॑त् |{काण्वो वत्सः | तिरिंदिरः | गायत्री}

श्रव॑सा॒याद्वं॒जन॒‌म्(स्वाहा᳚) || 48 ||

[125] प्रयद्वइति षट्‌त्रिंशदृचस्य सूक्तस्य काण्वः पुनर्वत्सोमरुतोगायत्री |{अष्टक:5, अध्याय:8}{मंडल:8, सूक्त:7}{अनुवाक:2, सूक्त:2}
प्रयद्व॑स्त्रि॒ष्टुभ॒मिषं॒मरु॑तो॒विप्रो॒,अक्ष॑रत् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

विपर्व॑तेषुराजथ॒(स्वाहा᳚) || 1 || वर्ग:18

यद॒ङ्गत॑विषीयवो॒यामं᳚शुभ्रा॒,अचि॑ध्वम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

निपर्व॑ता,अहासत॒(स्वाहा᳚) || 2 ||

उदी᳚रयन्तवा॒युभि᳚र्वा॒श्रासः॒पृश्नि॑मातरः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

धु॒क्षन्त॑पि॒प्युषी॒मिष॒‌म्(स्वाहा᳚) || 3 ||

वप᳚न्तिम॒रुतो॒मिहं॒प्रवे᳚पयन्ति॒पर्व॑तान् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

यद्यामं॒यान्ति॑वा॒युभिः॒(स्वाहा᳚) || 4 ||

नियद्यामा᳚यवोगि॒रिर्निसिन्ध॑वो॒विध᳚र्मणे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

म॒हेशुष्मा᳚ययेमि॒रे(स्वाहा᳚) || 5 ||

यु॒ष्माँ,उ॒नक्त॑मू॒तये᳚यु॒ष्मान्दिवा᳚हवामहे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

यु॒ष्मान्‌प्र॑य॒त्य॑ध्व॒रे(स्वाहा᳚) || 6 || वर्ग:19

उदु॒त्ये,अ॑रु॒णप्स॑वश्चि॒त्रायामे᳚भिरीरते |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

वा॒श्रा,अधि॒ष्णुना᳚दि॒वः(स्वाहा᳚) || 7 ||

सृ॒जन्ति॑र॒श्मिमोज॑सा॒पन्थां॒सूर्या᳚य॒यात॑वे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

तेभा॒नुभि॒र्वित॑स्थिरे॒(स्वाहा᳚) || 8 ||

इ॒मांमे᳚मरुतो॒गिर॑मि॒मंस्तोम॑मृभुक्षणः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

इ॒मंमे᳚वनता॒हव॒‌म्(स्वाहा᳚) || 9 ||

त्रीणि॒सरां᳚सि॒पृश्न॑योदुदु॒ह्रेव॒ज्रिणे॒मधु॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

उत्सं॒कव᳚न्धमु॒द्रिण॒‌म्(स्वाहा᳚) || 10 ||

मरु॑तो॒यद्ध॑वोदि॒वःसु᳚म्ना॒यन्तो॒हवा᳚महे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

आतून॒उप॑गन्तन॒(स्वाहा᳚) || 11 || वर्ग:20

यू॒यंहिष्ठासु॑दानवो॒रुद्रा᳚ऋभुक्षणो॒दमे᳚ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

उ॒तप्रचे᳚तसो॒मदे॒(स्वाहा᳚) || 12 ||

आनो᳚र॒यिंम॑द॒च्युतं᳚पुरु॒क्षुंवि॒श्वधा᳚यसम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

इय॑र्तामरुतोदि॒वः(स्वाहा᳚) || 13 ||

अधी᳚व॒यद्गि॑री॒णांयामं᳚शुभ्रा॒,अचि॑ध्वम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

सु॒वा॒नैर्म᳚न्दध्व॒इन्दु॑भिः॒(स्वाहा᳚) || 14 ||

ए॒ताव॑तश्चिदेषांसु॒म्नंभि॑क्षेत॒मर्त्यः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

अदा᳚भ्यस्य॒मन्म॑भिः॒(स्वाहा᳚) || 15 ||

येद्र॒प्सा,इ॑व॒रोद॑सी॒धम॒न्त्यनु॑वृ॒ष्टिभिः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

उत्सं᳚दु॒हन्तो॒,अक्षि॑त॒‌म्(स्वाहा᳚) || 16 || वर्ग:21

उदु॑स्वा॒नेभि॑रीरत॒उद्रथै॒रुदु॑वा॒युभिः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

उत्‌स्तोमैः॒पृश्नि॑मातरः॒(स्वाहा᳚) || 17 ||

येना॒वतु॒र्वशं॒यदुं॒येन॒कण्वं᳚धन॒स्पृत᳚म् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

रा॒येसुतस्य॑धीमहि॒(स्वाहा᳚) || 18 ||

इ॒मा,उ॑वःसुदानवोघृ॒तंनपि॒प्युषी॒रिषः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

वर्धा᳚न्‌का॒ण्वस्य॒मन्म॑भिः॒(स्वाहा᳚) || 19 ||

क्व॑नू॒नंसु॑दानवो॒मद॑थावृक्तबर्हिषः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

ब्र॒ह्माकोवः॑सपर्यति॒(स्वाहा᳚) || 20 ||

न॒हिष्म॒यद्ध॑वःपु॒रास्तोमे᳚भिर्वृक्तबर्हिषः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

शर्धाँ᳚,ऋ॒तस्य॒जिन्व॑थ॒(स्वाहा᳚) || 21 || वर्ग:22

समु॒त्येम॑ह॒तीर॒पःसंक्षो॒णीसमु॒सूर्य᳚म् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

संवज्रं᳚पर्व॒शोद॑धुः॒(स्वाहा᳚) || 22 ||

विवृ॒त्रंप᳚र्व॒शोय॑यु॒र्विपर्व॑ताँ,अरा॒जिनः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

च॒क्रा॒णावृष्णि॒पौंस्य॒‌म्(स्वाहा᳚) || 23 ||

अनु॑त्रि॒तस्य॒युध्य॑तः॒शुष्म॑मावन्नु॒तक्रतु᳚म् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

अन्‌विन्द्रं᳚वृत्र॒तूर्ये॒(स्वाहा᳚) || 24 ||

वि॒द्युद्ध॑स्ता,अ॒भिद्य॑वः॒शिप्राः᳚शी॒र्षन्हि॑र॒ण्ययीः᳚ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

शु॒भ्राव्य᳚ञ्जतश्रि॒ये(स्वाहा᳚) || 25 ||

उ॒शना॒यत्प॑रा॒वत॑उ॒क्ष्णोरन्ध्र॒मया᳚तन |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

द्यौर्नच॑क्रदद्भि॒या(स्वाहा᳚) || 26 || वर्ग:23

आनो᳚म॒खस्य॑दा॒वनेऽश्वै॒र्हिर᳚ण्यपाणिभिः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

देवा᳚स॒उप॑गन्तन॒(स्वाहा᳚) || 27 ||

यदे᳚षां॒पृष॑ती॒रथे॒प्रष्टि॒र्वह॑ति॒रोहि॑तः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

यान्ति॑शु॒भ्रारि॒णन्न॒पः(स्वाहा᳚) || 28 ||

सु॒षोमे᳚शर्य॒णाव॑त्यार्जी॒केप॒स्त्या᳚वति |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

य॒युर्निच॑क्रया॒नरः॒(स्वाहा᳚) || 29 ||

क॒दाग॑च्छाथमरुतइ॒त्थाविप्रं॒हव॑मानम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

मा॒र्डी॒केभि॒र्नाध॑मान॒‌म्(स्वाहा᳚) || 30 ||

कद्ध॑नू॒नंक॑धप्रियो॒यदिन्द्र॒मज॑हातन |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

कोवः॑सखि॒त्वओ᳚हते॒(स्वाहा᳚) || 31 || वर्ग:24

स॒होषुणो॒वज्र॑हस्तैः॒कण्वा᳚सो,अ॒ग्निंम॒रुद्भिः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

स्तु॒षेहिर᳚ण्यवाशीभिः॒(स्वाहा᳚) || 32 ||

ओषुवृष्णः॒प्रय॑ज्यू॒नानव्य॑सेसुवि॒ताय॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

व॒वृ॒त्यांचि॒त्रवा᳚जा॒‌न्(स्वाहा᳚) || 33 ||

गि॒रय॑श्चि॒न्निजि॑हते॒पर्शा᳚नासो॒मन्य॑मानाः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

पर्व॑ताश्चि॒न्निये᳚मिरे॒(स्वाहा᳚) || 34 ||

आक्ष्ण॒यावा᳚नोवहन्त्य॒न्तरि॑क्षेण॒पत॑तः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

धाता᳚रःस्तुव॒तेवयः॒(स्वाहा᳚) || 35 ||

अ॒ग्निर्हिजानि॑पू॒र्व्यश्छन्दो॒नसूरो᳚,अ॒र्चिषा᳚ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

तेभा॒नुभि॒र्वित॑स्थिरे॒(स्वाहा᳚) || 36 ||

[126] आनोविश्वाभिरिति त्रयोविंशत्यृचस्य सूक्तस्य काण्वः सध्वंसोश्विनावनुष्टुप् |{अष्टक:5, अध्याय:8}{मंडल:8, सूक्त:8}{अनुवाक:2, सूक्त:3}
आनो॒विश्वा᳚भिरू॒तिभि॒रश्वि॑ना॒गच्छ॑तंयु॒वम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

दस्रा॒हिर᳚ण्यवर्तनी॒पिब॑तंसो॒म्यंमधु॒(स्वाहा᳚) || 1 || वर्ग:25

आनू॒नंया᳚तमश्विना॒रथे᳚न॒सूर्य॑त्वचा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

भुजी॒हिर᳚ण्यपेशसा॒कवी॒गम्भी᳚रचेतसा॒(स्वाहा᳚) || 2 ||

आया᳚तं॒नहु॑ष॒स्पर्यान्तरि॑क्षात्सुवृ॒क्तिभिः॑ |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

पिबा᳚थो,अश्विना॒मधु॒कण्वा᳚नां॒सव॑नेसु॒तम्(स्वाहा᳚) || 3 ||

आनो᳚यातंदि॒वस्पर्यान्तरि॑क्षादधप्रिया |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

पु॒त्रःकण्व॑स्यवामि॒हसु॒षाव॑सो॒म्यंमधु॒(स्वाहा᳚) || 4 ||

आनो᳚यात॒मुप॑श्रु॒त्यश्वि॑ना॒सोम॑पीतये |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

स्वाहा॒स्तोम॑स्यवर्धना॒प्रक॑वीधी॒तिभि᳚र्नरा || 5 ||

यच्चि॒द्धिवां᳚पु॒रऋष॑योजुहू॒रेऽव॑सेनरा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

आया᳚तमश्वि॒नाग॑त॒मुपे॒मांसु॑ष्टु॒तिंमम॒(स्वाहा᳚) || 6 || वर्ग:26

दि॒वश्चि॑द्रोच॒नादध्यानो᳚गन्तंस्वर्विदा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

धी॒भिर्व॑त्सप्रचेतसा॒स्तोमे᳚भिर्हवनश्रुता॒(स्वाहा᳚) || 7 ||

किम॒न्येपर्या᳚सते॒ऽस्मत्‌स्तोमे᳚भिर॒श्विना᳚ |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

पु॒त्रःकण्व॑स्यवा॒मृषि॑र्गी॒र्भिर्व॒त्सो,अ॑वीवृध॒‌त्(स्वाहा᳚) || 8 ||

आवां॒विप्र॑इ॒हाव॒सेऽह्व॒त्‌स्तोमे᳚भिरश्विना |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

अरि॑प्रा॒वृत्र॑हन्तमा॒तानो᳚भूतंमयो॒भुवा॒(स्वाहा᳚) || 9 ||

आयद्वां॒योष॑णा॒रथ॒मति॑ष्ठद्वाजिनीवसू |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

विश्वा᳚न्यश्विनायु॒वंप्रधी॒तान्य॑गच्छत॒‌म्(स्वाहा᳚) || 10 ||

अतः॑स॒हस्र॑निर्णिजा॒रथे॒नाया᳚तमश्विना |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

व॒त्सोवां॒मधु॑म॒द्वचोऽशं᳚सीत्का॒व्यःक॒विः(स्वाहा᳚) || 11 || वर्ग:27

पु॒रु॒म॒न्द्रापु॑रू॒वसू᳚मनो॒तरा᳚रयी॒णाम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

स्तोमं᳚मे,अ॒श्विना᳚वि॒मम॒भिवह्नी᳚,अनूषाता॒‌म्(स्वाहा᳚) || 12 ||

आनो॒विश्वा᳚न्यश्विनाध॒त्तंराधां॒स्यह्र॑या |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

कृ॒तंन॑ऋ॒त्विया᳚वतो॒मानो᳚रीरधतंनि॒दे(स्वाहा᳚) || 13 ||

यन्ना᳚सत्यापरा॒वति॒यद्वा॒स्थो,अध्यम्ब॑रे |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

अतः॑स॒हस्र॑निर्णिजा॒रथे॒नाया᳚तमश्विना॒(स्वाहा᳚) || 14 ||

योवां᳚नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो,अवी᳚वृधत् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

तस्मै᳚स॒हस्र॑निर्णिज॒मिषं᳚धत्तंघृत॒श्चुत॒‌म्(स्वाहा᳚) || 15 ||

प्रास्मा॒,ऊर्जं᳚घृत॒श्चुत॒मश्वि॑ना॒यच्छ॑तंयु॒वम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

योवां᳚सु॒म्नाय॑तु॒ष्टव॑द्वसू॒याद्दा᳚नुनस्पती॒(स्वाहा᳚) || 16 || वर्ग:28

आनो᳚गन्तंरिशादसे॒मंस्तोमं᳚पुरुभुजा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

कृ॒तंनः॑सु॒श्रियो᳚नरे॒मादा᳚तम॒भिष्ट॑ये॒(स्वाहा᳚) || 17 ||

आवां॒विश्वा᳚भिरू॒तिभिः॑प्रि॒यमे᳚धा,अहूषत |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

राज᳚न्तावध्व॒राणा॒मश्वि॑ना॒याम॑हूतिषु॒(स्वाहा᳚) || 18 ||

आनो᳚गन्तंमयो॒भुवाश्वि॑नाश॒म्भुवा᳚यु॒वम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

योवां᳚विपन्यूधी॒तिभि॑र्गी॒र्भिर्व॒त्सो,अवी᳚वृध॒‌त्(स्वाहा᳚) || 19 ||

याभिः॒कण्वं॒मेधा᳚तिथिं॒याभि॒र्वशं॒दश᳚व्रजम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

याभि॒र्गोश᳚र्य॒माव॑तं॒ताभि᳚र्नोऽवतंनरा॒(स्वाहा᳚) || 20 ||

याभि᳚र्नरात्र॒सद॑स्यु॒माव॑तं॒कृत्व्ये॒धने᳚ |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

ताभिः॒ष्व१॑(अ॒)स्माँ,अ॑श्विना॒प्राव॑तं॒वाज॑सातये॒(स्वाहा᳚) || 21 || वर्ग:29

प्रवां॒स्तोमाः᳚सुवृ॒क्तयो॒गिरो᳚वर्धन्त्वश्विना |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

पुरु॑त्रा॒वृत्र॑हन्तमा॒तानो᳚भूतंपुरु॒स्पृहा॒(स्वाहा᳚) || 22 ||

त्रीणि॑प॒दान्य॒श्विनो᳚रा॒विःसान्ति॒गुहा᳚प॒रः |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

क॒वी,ऋ॒तस्य॒पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॒(स्वाहा᳚) || 23 ||

[127] आनूनमित्येकविंशत्यृचस्य सूक्तस्य काण्वः शशकर्णोश्विनावनुष्टुप् आद्याचतुर्थी षष्ठीचतुर्दशी पंचदश्योबृहत्यः द्वितीयातृतीया विंश्येकविंश्योगायत्र्यः पंचमी ककुप् दशमीस्त्रिष्ठुबेकादशीविराड् द्वादशी जगती |{अष्टक:5, अध्याय:8}{मंडल:8, सूक्त:9}{अनुवाक:2, सूक्त:4}
आनू॒नम॑श्विनायु॒वंव॒त्सस्य॑गन्त॒मव॑से |{काण्वः शशकर्णः | अश्विनौ | बृहती}

प्रास्मै᳚यच्छतमवृ॒कंपृ॒थुच्छ॒र्दिर्यु॑यु॒तंया,अरा᳚तयः॒(स्वाहा᳚) || 1 || वर्ग:30

यद॒न्तरि॑क्षे॒यद्दि॒वियत्पञ्च॒मानु॑षाँ॒,अनु॑ |{काण्वः शशकर्णः | अश्विनौ | गायत्री}

नृ॒म्णंतद्ध॑त्तमश्विना॒(स्वाहा᳚) || 2 ||

येवां॒दंसां᳚स्यश्विना॒विप्रा᳚सःपरिमामृ॒शुः |{काण्वः शशकर्णः | अश्विनौ | गायत्री}

ए॒वेत्का॒ण्वस्य॑बोधत॒‌म्(स्वाहा᳚) || 3 ||

अ॒यंवां᳚घ॒र्मो,अ॑श्विना॒स्तोमे᳚न॒परि॑षिच्यते |{काण्वः शशकर्णः | अश्विनौ | बृहती}

अ॒यंसोमो॒मधु॑मान्वाजिनीवसू॒येन॑वृ॒त्रंचिके᳚तथः॒(स्वाहा᳚) || 4 ||

यद॒प्सुयद्वन॒स्पतौ॒यदोष॑धीषुपुरुदंससाकृ॒तम् |{काण्वः शशकर्णः | अश्विनौ | ककुप्}

तेन॑माविष्टमश्विना॒(स्वाहा᳚) || 5 ||

यन्ना᳚सत्याभुर॒ण्यथो॒यद्वा᳚देवभिष॒ज्यथः॑ |{काण्वः शशकर्णः | अश्विनौ | बृहती}

अ॒यंवां᳚व॒त्सोम॒तिभि॒र्नवि᳚न्धतेह॒विष्म᳚न्तं॒हिगच्छ॑थः॒(स्वाहा᳚) || 6 || वर्ग:31

आनू॒नम॒श्विनो॒रृषिः॒स्तोमं᳚चिकेतवा॒मया᳚ |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

आसोमं॒मधु॑मत्तमंघ॒र्मंसि᳚ञ्चा॒दथ᳚र्वणि॒(स्वाहा᳚) || 7 ||

आनू॒नंर॒घुव॑र्तनिं॒रथं᳚तिष्ठाथो,अश्विना |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

आवां॒स्तोमा᳚,इ॒मेमम॒नभो॒नचु॑च्यवीरत॒(स्वाहा᳚) || 8 ||

यद॒द्यवां᳚नासत्यो॒क्थैरा᳚चुच्युवी॒महि॑ |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

यद्वा॒वाणी᳚भिरश्विने॒वेत्का॒ण्वस्य॑बोधत॒‌म्(स्वाहा᳚) || 9 ||

यद्वां᳚क॒क्षीवाँ᳚,उ॒तयद्‌व्य॑श्व॒ऋषि॒र्यद्वां᳚दी॒र्घत॑माजु॒हाव॑ |{काण्वः शशकर्णः | अश्विनौ | त्रिष्टुप्}

पृथी॒यद्वां᳚वै॒न्यःसाद॑नेष्वे॒वेदतो᳚,अश्विनाचेतयेथा॒‌म्(स्वाहा᳚) || 10 ||

या॒तंछ॑र्दि॒ष्पा,उ॒तनः॑पर॒स्पाभू॒तंज॑ग॒त्पा,उ॒तन॑स्तनू॒पा |{काण्वः शशकर्णः | अश्विनौ | विराट्}

व॒र्तिस्तो॒काय॒तन॑याययात॒‌म्(स्वाहा᳚) || 11 || वर्ग:32

यदिन्द्रे᳚णस॒रथं᳚या॒थो,अ॑श्विना॒यद्वा᳚वा॒युना॒भव॑थः॒समो᳚कसा |{काण्वः शशकर्णः | अश्विनौ | जगती}

यदा᳚दि॒त्येभि᳚रृ॒भुभिः॑स॒जोष॑सा॒यद्वा॒विष्णो᳚र्वि॒क्रम॑णेषु॒तिष्ठ॑थः॒(स्वाहा᳚) || 12 ||

यद॒द्याश्विना᳚व॒हंहु॒वेय॒वाज॑सातये |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

यत्‌पृ॒त्सुतु॒र्वणे॒सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॒(स्वाहा᳚) || 13 ||

आनू॒नंया᳚तमश्विने॒माह॒व्यानि॑वांहि॒ता |{काण्वः शशकर्णः | अश्विनौ | बृहती}

इ॒मेसोमा᳚सो॒,अधि॑तु॒र्वशे॒यदा᳚वि॒मेकण्वे᳚षुवा॒मथ॒(स्वाहा᳚) || 14 ||

यन्ना᳚सत्यापरा॒के,अ᳚र्वा॒के,अस्ति॑भेष॒जम् |{काण्वः शशकर्णः | अश्विनौ | बृहती}

तेन॑नू॒नंवि॑म॒दाय॑प्रचेतसाछ॒र्दिर्व॒त्साय॑यच्छत॒‌म्(स्वाहा᳚) || 15 ||

अभु॑त्स्यु॒प्रदे॒व्यासा॒कंवा॒चाहम॒श्विनोः᳚ |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

व्या᳚वर्दे॒व्याम॒तिंविरा॒तिंमर्त्ये᳚भ्यः॒(स्वाहा᳚) || 16 || वर्ग:33

प्रबो᳚धयोषो,अ॒श्विना॒प्रदे᳚विसूनृतेमहि |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

प्रय॑ज्ञहोतरानु॒षक्प्रमदा᳚य॒श्रवो᳚बृ॒हत्(स्वाहा᳚) || 17 ||

यदु॑षो॒यासि॑भा॒नुना॒संसूर्ये᳚णरोचसे |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

आहा॒यम॒श्विनो॒रथो᳚व॒र्तिर्या᳚तिनृ॒पाय्य॒‌म्(स्वाहा᳚) || 18 ||

यदापी᳚तासो,अं॒शवो॒गावो॒नदु॒ह्रऊध॑भिः |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

यद्वा॒वाणी॒रनू᳚षत॒प्रदे᳚व॒यन्तो᳚,अ॒श्विना॒(स्वाहा᳚) || 19 ||

प्रद्यु॒म्नाय॒प्रशव॑से॒प्रनृ॒षाह्या᳚य॒शर्म॑णे |{काण्वः शशकर्णः | अश्विनौ | गायत्री}

प्रदक्षा᳚यप्रचेतसा॒(स्वाहा᳚) || 20 ||

यन्नू॒नंधी॒भिर॑श्विनापि॒तुर्योना᳚नि॒षीद॑थः |{काण्वः शशकर्णः | अश्विनौ | गायत्री}

यद्वा᳚सु॒म्नेभि॑रुक्थ्या॒(स्वाहा᳚) || 21 ||

[128] यत्स्थइति षडृचस्य सूक्तस्य काण्वः प्रगाथोश्विनौक्रमेण बृहतीमध्येज्योतिरनुष्टुबास्तारपंक्तिर्बृहतीसतोबृहत्यः |{अष्टक:5, अध्याय:8}{मंडल:8, सूक्त:10}{अनुवाक:2, सूक्त:5}
यत्‌स्थोदी॒र्घप्र॑सद्मनि॒यद्वा॒दोरो᳚च॒नेदि॒वः |{काण्वः प्रगाथः | अश्विनौ | बृहति}

यद्वा᳚समु॒द्रे,अध्याकृ॑तेगृ॒हेऽत॒आया᳚तमश्विना॒(स्वाहा᳚) || 1 || वर्ग:34

यद्वा᳚य॒ज्ञंमन॑वेसम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑बोधतम् |{काण्वः प्रगाथः | अश्विनौ | मध्येज्योति}

बृह॒स्पतिं॒विश्वा᳚न्दे॒वाँ,अ॒हंहु॑व॒इन्द्रा॒विष्णू᳚,अ॒श्विना᳚वाशु॒हेष॑सा॒(स्वाहा᳚) || 2 ||

त्यान्व१॑(अ॒)श्विना᳚हुवेसु॒दंस॑सागृ॒भेकृ॒ता |{काण्वः प्रगाथः | अश्विनौ | अनुष्टुप्}

ययो॒रस्ति॒प्रणः॑स॒ख्यंदे॒वेष्वध्याप्य॒‌म्(स्वाहा᳚) || 3 ||

ययो॒रधि॒प्रय॒ज्ञा,अ॑सू॒रेसन्ति॑सू॒रयः॑ |{काण्वः प्रगाथः | अश्विनौ | आस्तारपंक्ति}

ताय॒ज्ञस्या᳚ध्व॒रस्य॒प्रचे᳚तसास्व॒धाभि॒र्यापिब॑तःसो॒म्यंमधु॒(स्वाहा᳚) || 4 ||

यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थोवा᳚जिनीवसू |{काण्वः प्रगाथः | अश्विनौ | बृहति}

यद्द्रु॒ह्यव्यन॑वितु॒र्वशे॒यदौ᳚हु॒वेवा॒मथ॒माग॑त॒‌म्(स्वाहा᳚) || 5 ||

यद॒न्तरि॑क्षे॒पत॑थःपुरुभुजा॒यद्वे॒मेरोद॑सी॒,अनु॑ |{काण्वः प्रगाथः | अश्विनौ | सतोबृहति}

यद्वा᳚स्व॒धाभि॑रधि॒तिष्ठ॑थो॒रथ॒मत॒आया᳚तमश्विना॒(स्वाहा᳚) || 6 ||

[129] त्वमग्नइति दशर्चस्य सूक्तस्य काण्वोवत्सोग्निर्गायत्री प्रथमाप्रतिष्ठा द्वितीयावर्धमानांत्यात्रिष्टुप् |{अष्टक:5, अध्याय:8}{मंडल:8, सूक्त:11}{अनुवाक:2, सूक्त:6}
त्वम॑ग्नेव्रत॒पा,अ॑सिदे॒वआमर्त्ये॒ष्वा |{काण्वो वत्सः | अग्निः | प्रतिष्ठा गायत्री}

त्वंय॒ज्ञेष्वीड्यः॒(स्वाहा᳚) || 1 || वर्ग:35

त्वम॑सिप्र॒शस्यो᳚वि॒दथे᳚षुसहन्त्य |{काण्वो वत्सः | अग्निः | वर्धमाना गायत्री}

अग्ने᳚र॒थीर॑ध्व॒राणा॒‌म्(स्वाहा᳚) || 2 ||

सत्वम॒स्मदप॒द्विषो᳚युयो॒धिजा᳚तवेदः |{काण्वो वत्सः | अग्निः | गायत्री}

अदे᳚वीरग्ने॒,अरा᳚तीः॒(स्वाहा᳚) || 3 ||

अन्ति॑चि॒त्सन्त॒मह॑य॒ज्ञंमर्त॑स्यरि॒पोः |{काण्वो वत्सः | अग्निः | गायत्री}

नोप॑वेषिजातवेदः॒(स्वाहा᳚) || 4 ||

मर्ता॒,अम॑र्त्यस्यते॒भूरि॒नाम॑मनामहे |{काण्वो वत्सः | अग्निः | गायत्री}

विप्रा᳚सोजा॒तवे᳚दसः॒(स्वाहा᳚) || 5 ||

विप्रं॒विप्रा॒सोऽव॑सेदे॒वंमर्ता᳚सऊ॒तये᳚ |{काण्वो वत्सः | अग्निः | गायत्री}

अ॒ग्निंगी॒र्भिर्ह॑वामहे॒(स्वाहा᳚) || 6 || वर्ग:36

आते᳚व॒त्सोमनो᳚यमत्पर॒माच्चि॑त्स॒धस्था᳚त् |{काण्वो वत्सः | अग्निः | गायत्री}

अग्ने॒त्वांका᳚मयागि॒रा(स्वाहा᳚) || 7 ||

पु॒रु॒त्राहिस॒दृङ्ङसि॒विशो॒विश्वा॒,अनु॑प्र॒भुः |{काण्वो वत्सः | अग्निः | गायत्री}

स॒मत्सु॑त्वाहवामहे॒(स्वाहा᳚) || 8 ||

स॒मत्स्व॒ग्निमव॑सेवाज॒यन्तो᳚हवामहे |{काण्वो वत्सः | अग्निः | गायत्री}

वाजे᳚षुचि॒त्ररा᳚धस॒‌म्(स्वाहा᳚) || 9 ||

प्र॒त्नोहिक॒मीड्यो᳚,अध्व॒रेषु॑स॒नाच्च॒होता॒नव्य॑श्च॒सत्सि॑ |{काण्वो वत्सः | अग्निः | त्रिष्टुप्}

स्वांचा᳚ग्नेत॒न्वं᳚पि॒प्रय॑स्वा॒स्मभ्यं᳚च॒सौभ॑ग॒माय॑जस्व॒(स्वाहा᳚) || 10 ||