|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (अष्टक: 08) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
[Last updated on: 16-Mar-2025]

[1] प्रहोतेति दशर्चस्य सूक्तस्य भालंदनो वत्सप्रिरग्निस्त्रिष्टुप् |{अष्टक:8, अध्याय:1}{मंडल:10, सूक्त:46}{अनुवाक:4, सूक्त:4}
प्रहोता᳚जा॒तोम॒हान्न॑भो॒विन्नृ॒षद्वा᳚सीदद॒पामु॒पस्थे᳚ |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

दधि॒र्योधायि॒सते॒वयां᳚सिय॒न्तावसू᳚निविध॒तेत॑नू॒पाः(स्वाहा᳚) || 1 || वर्ग:1

इ॒मंवि॒धन्तो᳚,अ॒पांस॒धस्थे᳚प॒शुंनन॒ष्टंप॒दैरनु॑ग्मन् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

गुहा॒चत᳚न्तमु॒शिजो॒नमो᳚भिरि॒च्छन्तो॒धीरा॒भृग॑वोऽविन्द॒‌न्(स्वाहा᳚) || 2 ||

इ॒मंत्रि॒तोभूर्य॑विन्ददि॒च्छन्वै᳚भूव॒सोमू॒र्धन्यघ्न्या᳚याः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

सशेवृ॑धोजा॒तआह॒र्म्येषु॒नाभि॒र्युवा᳚भवतिरोच॒नस्य॒(स्वाहा᳚) || 3 ||

म॒न्द्रंहोता᳚रमु॒शिजो॒नमो᳚भिः॒प्राञ्चं᳚य॒ज्ञंने॒तार॑मध्व॒राणा᳚म् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

वि॒शाम॑कृण्वन्नर॒तिंपा᳚व॒कंह᳚व्य॒वाहं॒दध॑तो॒मानु॑षेषु॒(स्वाहा᳚) || 4 ||

प्रभू॒र्जय᳚न्तंम॒हांवि॑पो॒धांमू॒रा,अमू᳚रंपु॒रांद॒र्माण᳚म् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

नय᳚न्तो॒गर्भं᳚व॒नांधियं᳚धु॒र्हिरि॑श्मश्रुं॒नार्वा᳚णं॒धन॑र्च॒‌म्(स्वाहा᳚) || 5 ||

निप॒स्त्या᳚सुत्रि॒तःस्त॑भू॒यन्‌परि॑वीतो॒योनौ᳚सीदद॒न्तः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

अतः॑सं॒गृभ्या᳚वि॒शांदमू᳚ना॒विध᳚र्मणाय॒न्त्रैरी᳚यते॒नॄ॒‌न्(स्वाहा᳚) || 6 || वर्ग:2

अ॒स्याजरा᳚सोद॒माम॒रित्रा᳚,अ॒र्चद्धू᳚मासो,अ॒ग्नयः॑पाव॒काः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

श्वि॒ती॒चयः॑श्वा॒त्रासो᳚भुर॒ण्यवो᳚वन॒र्षदो᳚वा॒यवो॒नसोमाः᳚(स्वाहा᳚) || 7 ||

प्रजि॒ह्वया᳚भरते॒वेपो᳚,अ॒ग्निःप्रव॒युना᳚नि॒चेत॑सापृथि॒व्याः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

तमा॒यवः॑शु॒चय᳚न्तंपाव॒कंम॒न्द्रंहोता᳚रंदधिरे॒यजि॑ष्ठ॒‌म्(स्वाहा᳚) || 8 ||

द्यावा॒यम॒ग्निंपृ॑थि॒वीजनि॑ष्टा॒माप॒स्त्वष्टा॒भृग॑वो॒यंसहो᳚भिः |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

ई॒ळेन्यं᳚प्रथ॒मंमा᳚त॒रिश्वा᳚दे॒वास्त॑तक्षु॒र्मन॑वे॒यज॑त्र॒‌म्(स्वाहा᳚) || 9 ||

यंत्वा᳚दे॒वाद॑धि॒रेह᳚व्य॒वाहं᳚पुरु॒स्पृहो॒मानु॑षासो॒यज॑त्रम् |{भालंदनो वत्सप्रिः | अग्निः | त्रिष्टुप्}

सयाम᳚न्नग्नेस्तुव॒तेवयो᳚धाः॒प्रदे᳚व॒यन्य॒शसः॒संहिपू॒र्वीः(स्वाहा᳚) || 10 ||

[2] जगृ‌भ्मेत्यष्टर्चस्य सूक्तस्य सप्तगुर्वैकुंठइंद्रत्रिष्टुप् |{अष्टक:8, अध्याय:1}{मंडल:10, सूक्त:47}{अनुवाक:4, सूक्त:5}
ज॒गृ॒भ्माते॒दक्षि॑णमिन्द्र॒हस्तं᳚वसू॒यवो᳚वसुपते॒वसू᳚नाम् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

वि॒द्माहित्वा॒गोप॑तिंशूर॒गोना᳚म॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚(स्वाहा᳚) || 1 || वर्ग:3

स्वा॒यु॒धंस्वव॑संसुनी॒थंचतुः॑समुद्रंध॒रुणं᳚रयी॒णाम् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

च॒र्कृत्यं॒शंस्यं॒भूरि॑वारम॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚(स्वाहा᳚) || 2 ||

सु॒ब्रह्मा᳚णंदे॒वव᳚न्तंबृ॒हन्त॑मु॒रुंग॑भी॒रंपृ॒थुबु॑ध्नमिन्द्र |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

श्रु॒तऋ॑षिमु॒ग्रम॑भिमाति॒षाह॑म॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚(स्वाहा᳚) || 3 ||

स॒नद्वा᳚जं॒विप्र॑वीरं॒तरु॑त्रंधन॒स्पृतं᳚शूशु॒वांसं᳚सु॒दक्ष᳚म् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

द॒स्यु॒हनं᳚पू॒र्भिद॑मिन्द्रस॒त्यम॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚(स्वाहा᳚) || 4 ||

अश्वा᳚वन्तंर॒थिनं᳚वी॒रव᳚न्तंसह॒स्रिणं᳚श॒तिनं॒वाज॑मिन्द्र |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

भ॒द्रव्रा᳚तं॒विप्र॑वीरंस्व॒र्षाम॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚(स्वाहा᳚) || 5 ||

प्रस॒प्तगु॑मृ॒तधी᳚तिंसुमे॒धांबृह॒स्पतिं᳚म॒तिरच्छा᳚जिगाति |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

यआ᳚ङ्गिर॒सोनम॑सोप॒सद्यो॒ऽस्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚(स्वाहा᳚) || 6 || वर्ग:4

वनी᳚वानो॒मम॑दू॒तास॒इन्द्रं॒स्तोमा᳚श्चरन्तिसुम॒तीरि॑या॒नाः |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

हृ॒दि॒स्पृशो॒मन॑साव॒च्यमा᳚ना,अ॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚(स्वाहा᳚) || 7 ||

यत्‌त्वा॒यामि॑द॒द्धितन्न॑इन्द्रबृ॒हन्तं॒क्षय॒मस॑मं॒जना᳚नाम् |{सप्तगुर्वैकुंठः | इन्द्रः | त्रिष्टुप्}

अ॒भितद्द्यावा᳚पृथि॒वीगृ॑णीताम॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚(स्वाहा᳚) || 8 ||

[3] अहंभुवमित्येकादशर्चस्य सूक्तस्य वैकुंठइंद्रो वैकुंठइंद्रो जगती सप्तमीदशम्येकादश्यस्त्रिष्टुभः |{अष्टक:8, अध्याय:1}{मंडल:10, सूक्त:48}{अनुवाक:4, सूक्त:6}
अ॒हंभु॑वं॒वसु॑नःपू॒र्व्यस्पति॑र॒हंधना᳚नि॒संज॑यामि॒शश्व॑तः |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

मांह॑वन्तेपि॒तरं॒नज॒न्तवो॒ऽहंदा॒शुषे॒विभ॑जामि॒भोज॑न॒‌म्(स्वाहा᳚) || 1 || वर्ग:5

अ॒हमिन्द्रो॒रोधो॒वक्षो॒,अथ᳚र्वणस्त्रि॒ताय॒गा,अ॑जनय॒महे॒रधि॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हंदस्यु॑भ्यः॒परि॑नृ॒म्णमाद॑देगो॒त्राशिक्ष᳚न्दधी॒चेमा᳚त॒रिश्व॑ने॒(स्वाहा᳚) || 2 ||

मह्यं॒त्वष्टा॒वज्र॑मतक्षदाय॒संमयि॑दे॒वासो᳚ऽवृज॒न्नपि॒क्रतु᳚म् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

ममानी᳚कं॒सूर्य॑स्येवदु॒ष्टरं॒मामार्य᳚न्तिकृ॒तेन॒कर्त्वे᳚नच॒(स्वाहा᳚) || 3 ||

अ॒हमे॒तंग॒व्यय॒मश्व्यं᳚प॒शुंपु॑री॒षिणं॒साय॑केनाहिर॒ण्यय᳚म् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

पु॒रूस॒हस्रा॒निशि॑शामिदा॒शुषे॒यन्मा॒सोमा᳚सउ॒क्थिनो॒,अम᳚न्दिषुः॒(स्वाहा᳚) || 4 ||

अ॒हमिन्द्रो॒नपरा᳚जिग्य॒इद्धनं॒नमृ॒त्यवेऽव॑तस्थे॒कदा᳚च॒न |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

सोम॒मिन्मा᳚सु॒न्वन्तो᳚याचता॒वसु॒नमे᳚पूरवःस॒ख्येरि॑षाथन॒(स्वाहा᳚) || 5 ||

अ॒हमे॒ताञ्छाश्व॑सतो॒द्वाद्वेन्द्रं॒येवज्रं᳚यु॒धयेऽकृ᳚ण्वत |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

आ॒ह्वय॑मानाँ॒,अव॒हन्म॑नाहनंदृ॒ळ्हावद॒न्नन॑मस्युर्नम॒स्विनः॒(स्वाहा᳚) || 6 || वर्ग:6

अ॒भी॒३॑(ई॒)दमेक॒मेको᳚,अस्मिनि॒ष्षाळ॒भीद्वाकिमु॒त्रयः॑करन्ति |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

खले॒नप॒र्षान्‌प्रति॑हन्मि॒भूरि॒किंमा᳚निन्दन्ति॒शत्र॑वोऽनि॒न्द्राः(स्वाहा᳚) || 7 ||

अ॒हंगु॒ङ्गुभ्यो᳚,अतिथि॒ग्वमिष्क॑र॒मिषं॒नवृ॑त्र॒तुरं᳚वि॒क्षुधा᳚रयम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

यत्प᳚र्णय॒घ्नउ॒तवा᳚करञ्ज॒हेप्राहंम॒हेवृ॑त्र॒हत्ये॒,अशु॑श्रवि॒(स्वाहा᳚) || 8 ||

प्रमे॒नमी᳚सा॒प्यइ॒षेभु॒जेभू॒द्गवा॒मेषे᳚स॒ख्याकृ॑णुतद्वि॒ता |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

दि॒द्युंयद॑स्यसमि॒थेषु॑मं॒हय॒मादिदे᳚नं॒शंस्य॑मु॒क्थ्यं᳚कर॒‌म्(स्वाहा᳚) || 9 ||

प्रनेम॑स्मिन्ददृशे॒सोमो᳚,अ॒न्तर्गो॒पानेम॑मा॒विर॒स्थाकृ॑णोति |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

सति॒ग्मशृ᳚ङ्गंवृष॒भंयुयु॑त्सन्द्रु॒हस्त॑स्थौबहु॒लेब॒द्धो,अ॒न्तः(स्वाहा᳚) || 10 ||

आ॒दि॒त्यानां॒वसू᳚नांरु॒द्रिया᳚णांदे॒वोदे॒वानां॒नमि॑नामि॒धाम॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

तेमा᳚भ॒द्राय॒शव॑सेततक्षु॒रप॑राजित॒मस्तृ॑त॒मषा᳚ळ्ह॒‌म्(स्वाहा᳚) || 11 ||

[4] अहंदामित्येकादशर्चस्य सूक्तस्य वैकुंठ इंद्रो वैकुंठइंद्रो जगती द्वितीयांत्येत्रिष्टुभौ |{अष्टक:8, अध्याय:1}{मंडल:10, सूक्त:49}{अनुवाक:4, सूक्त:7}
अ॒हंदां᳚गृण॒तेपूर्व्यं॒वस्व॒हंब्रह्म॑कृणवं॒मह्यं॒वर्ध॑नम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हंभु॑वं॒यज॑मानस्यचोदि॒ताय॑ज्वनःसाक्षि॒विश्व॑स्मि॒न्‌भरे॒(स्वाहा᳚) || 1 || वर्ग:7

मांधु॒रिन्द्रं॒नाम॑दे॒वता᳚दि॒वश्च॒ग्मश्चा॒पांच॑ज॒न्तवः॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

अ॒हंहरी॒वृष॑णा॒विव्र॑तार॒घू,अ॒हंवज्रं॒शव॑सेधृ॒ष्ण्वाद॑दे॒(स्वाहा᳚) || 2 ||

अ॒हमत्कं᳚क॒वये᳚शिश्नथं॒हथै᳚र॒हंकुत्स॑मावमा॒भिरू॒तिभिः॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हंशुष्ण॑स्य॒श्नथि॑ता॒वध᳚र्यमं॒नयोर॒रआर्यं॒नाम॒दस्य॑वे॒(स्वाहा᳚) || 3 ||

अ॒हंपि॒तेव॑वेत॒सूँर॒भिष्ट॑ये॒तुग्रं॒कुत्सा᳚य॒स्मदि॑भंचरन्धयम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हंभु॑वं॒यज॑मानस्यरा॒जनि॒प्रयद्भरे॒तुज॑ये॒नप्रि॒याधृषे॒(स्वाहा᳚) || 4 ||

अ॒हंर᳚न्धयं॒मृग॑यंश्रु॒तर्व॑णे॒यन्माजि॑हीतव॒युना᳚च॒नानु॒षक् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हंवे॒शंन॒म्रमा॒यवे᳚ऽकरम॒हंसव्या᳚य॒पड्गृ॑भिमरन्धय॒‌म्(स्वाहा᳚) || 5 ||

अ॒हंसयोनव॑वास्त्वंबृ॒हद्र॑थं॒संवृ॒त्रेव॒दासं᳚वृत्र॒हारु॑जम् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

यद्व॒र्धय᳚न्तंप्र॒थय᳚न्तमानु॒षग्‌दू॒रेपा॒रेरज॑सोरोच॒नाक॑र॒‌म्(स्वाहा᳚) || 6 || वर्ग:8

अ॒हंसूर्य॑स्य॒परि॑याम्या॒शुभिः॒प्रैत॒शेभि॒र्वह॑मान॒ओज॑सा |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

यन्मा᳚सा॒वोमनु॑ष॒आह॑नि॒र्णिज॒ऋध॑क्कृषे॒दासं॒कृत्व्यं॒हथैः᳚(स्वाहा᳚) || 7 ||

अ॒हंस॑प्त॒हानहु॑षो॒नहु॑ष्टरः॒प्राश्रा᳚वयं॒शव॑सातु॒र्वशं॒यदु᳚म् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हंन्य१॑(अ॒)न्यंसह॑सा॒सह॑स्करं॒नव॒व्राध॑तोनव॒तिंच॑वक्षय॒‌म्(स्वाहा᳚) || 8 ||

अ॒हंस॒प्तस्र॒वतो᳚धारयं॒वृषा᳚द्रवि॒त्न्वः॑पृथि॒व्यांसी॒रा,अधि॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

अ॒हमर्णां᳚सि॒विति॑रामिसु॒क्रतु᳚र्यु॒धावि॑दं॒मन॑वेगा॒तुमि॒ष्टये॒(स्वाहा᳚) || 9 ||

अ॒हंतदा᳚सुधारयं॒यदा᳚सु॒नदे॒वश्च॒नत्वष्टाधा᳚रय॒द्रुश॑त् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

स्पा॒र्हंगवा॒मूध॑स्सुव॒क्षणा॒स्वामधो॒र्मधु॒श्वात्र्यं॒सोम॑मा॒शिर॒‌म्(स्वाहा᳚) || 10 ||

ए॒वादे॒वाँ,इन्द्रो᳚विव्ये॒नॄन्‌प्रच्यौ॒त्नेन॑म॒घवा᳚स॒त्यरा᳚धाः |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

विश्वेत्ताते᳚हरिवःशचीवो॒ऽभितु॒रासः॑स्वयशोगृणन्ति॒(स्वाहा᳚) || 11 ||

[5] प्रवोमहइति सप्तर्चस्य सूक्तस्य वैकुंठ इंद्रो वैकुंठ इंद्रो जगती तृतीया चतुर्थ्यावभिसारिण्यौ पंचमीत्रिष्टुप् |{अष्टक:8, अध्याय:1}{मंडल:10, सूक्त:50}{अनुवाक:4, सूक्त:8}
प्रवो᳚म॒हेमन्द॑माना॒यान्ध॒सोऽर्चा᳚वि॒श्वान॑रायविश्वा॒भुवे᳚ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

इन्द्र॑स्य॒यस्य॒सुम॑खं॒सहो॒महि॒श्रवो᳚नृ॒म्णंच॒रोद॑सीसप॒र्यतः॒(स्वाहा᳚) || 1 || वर्ग:9

सोचि॒न्नुसख्या॒नर्य॑इ॒नःस्तु॒तश्च॒र्कृत्य॒इन्द्रो॒माव॑ते॒नरे᳚ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

विश्वा᳚सुधू॒र्षुवा᳚ज॒कृत्ये᳚षुसत्पतेवृ॒त्रेवा॒प्स्व१॑(अ॒)भिशू᳚रमन्दसे॒(स्वाहा᳚) || 2 ||

केतेनर॑इन्द्र॒येत॑इ॒षेयेते᳚सु॒म्नंस॑ध॒न्य१॑(अ॒)मिय॑क्षान् |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | अभिसारिण्यः}

केते॒वाजा᳚यासु॒र्या᳚यहिन्‌विरे॒के,अ॒प्सुस्वासू॒र्वरा᳚सु॒पौंस्ये॒(स्वाहा᳚) || 3 ||

भुव॒स्त्वमि᳚न्द्र॒ब्रह्म॑णाम॒हान्‌भुवो॒विश्वे᳚षु॒सव॑नेषुय॒ज्ञियः॑ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | अभिसारिण्यः}

भुवो॒नॄँश्च्यौ॒त्नोविश्व॑स्मि॒न्‌भरे॒ज्येष्ठ॑श्च॒मन्त्रो᳚विश्वचर्षणे॒(स्वाहा᳚) || 4 ||

अवा॒नुकं॒ज्याया᳚न्‌य॒ज्ञव॑नसोम॒हींत॒ओमा᳚त्रांकृ॒ष्टयो᳚विदुः |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | त्रिष्टुप्}

असो॒नुक॑म॒जरो॒वर्धा᳚श्च॒विश्वेदे॒तासव॑नातूतु॒माकृ॑षे॒(स्वाहा᳚) || 5 ||

ए॒ताविश्वा॒सव॑नातूतु॒माकृ॑षेस्व॒यंसू᳚नोसहसो॒यानि॑दधि॒षे |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

वरा᳚यते॒पात्रं॒धर्म॑णे॒तना᳚य॒ज्ञोमन्त्रो॒ब्रह्मोद्य॑तं॒वचः॒(स्वाहा᳚) || 6 ||

येते᳚विप्रब्रह्म॒कृतः॑सु॒तेसचा॒वसू᳚नांच॒वसु॑नश्चदा॒वने᳚ |{वैकुंठ इंद्रः | वैकुंठ इंद्रः | जगती}

प्रतेसु॒म्नस्य॒मन॑साप॒थाभु॑व॒न्मदे᳚सु॒तस्य॑सो॒म्यस्यान्ध॑सः॒(स्वाहा᳚) || 7 ||

[6] महत्तदिति नवर्चस्य सूक्तस्य द्वितीयादियुगृचां सौचीकोग्निऋषिः अयुजांदेवाऋषयः युजांदेवादेवताः अयुजामग्निर्देवतात्रिष्टुप् |{अष्टक:8, अध्याय:1}{मंडल:10, सूक्त:51}{अनुवाक:4, सूक्त:9}
म॒हत्तदुल्बं॒स्थवि॑रं॒तदा᳚सी॒द्येनावि॑ष्टितःप्रवि॒वेशि॑था॒पः |{देवाः | अग्निः सौचीकः | त्रिष्टुप्}

विश्वा᳚,अपश्यद्बहु॒धाते᳚,अग्ने॒जात॑वेदस्त॒न्वो᳚दे॒वएकः॒(स्वाहा᳚) || 1 || वर्ग:10

कोमा᳚ददर्शकत॒मःसदे॒वोयोमे᳚त॒न्वो᳚बहु॒धाप॒र्यप॑श्यत् |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

क्वाह॑मित्रावरुणाक्षियन्त्य॒ग्नेर्विश्वाः᳚स॒मिधो᳚देव॒यानीः᳚(स्वाहा᳚) || 2 ||

ऐच्छा᳚मत्वाबहु॒धाजा᳚तवेदः॒प्रवि॑ष्टमग्ने,अ॒प्स्वोष॑धीषु |{देवाः | अग्निः सौचीकः | त्रिष्टुप्}

तंत्वा᳚य॒मो,अ॑चिकेच्चित्रभानोदशान्तरु॒ष्याद॑ति॒रोच॑मान॒‌म्(स्वाहा᳚) || 3 ||

हो॒त्राद॒हंव॑रुण॒बिभ्य॑दायं॒नेदे॒वमा᳚यु॒नज॒न्नत्र॑दे॒वाः |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

तस्य॑मेत॒न्वो᳚बहु॒धानिवि॑ष्टा,ए॒तमर्थं॒नचि॑केता॒हम॒ग्निः(स्वाहा᳚) || 4 ||

एहि॒मनु॑र्देव॒युर्य॒ज्ञका᳚मोऽरं॒कृत्या॒तम॑सिक्षेष्यग्ने |{देवाः | अग्निः सौचीकः | त्रिष्टुप्}

सु॒गान्‌प॒थःकृ॑णुहिदेव॒याना॒न्वह॑ह॒व्यानि॑सुमन॒स्यमा᳚नः॒(स्वाहा᳚) || 5 ||

अ॒ग्नेःपूर्वे॒भ्रात॑रो॒,अर्थ॑मे॒तंर॒थीवाध्वा᳚न॒मन्वाव॑रीवुः |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

तस्मा᳚द्भि॒याव॑रुणदू॒रमा᳚यंगौ॒रोनक्षे॒प्नोर॑विजे॒ज्यायाः᳚(स्वाहा᳚) || 6 || वर्ग:11

कु॒र्मस्त॒आयु॑र॒जरं॒यद॑ग्ने॒यथा᳚यु॒क्तोजा᳚तवेदो॒नरिष्याः᳚ |{देवाः | अग्निः सौचीकः | त्रिष्टुप्}

अथा᳚वहासिसुमन॒स्यमा᳚नोभा॒गंदे॒वेभ्यो᳚ह॒विषः॑सुजात॒(स्वाहा᳚) || 7 ||

प्र॒या॒जान्मे᳚,अनुया॒जाँश्च॒केव॑ला॒नूर्ज॑स्वन्तंह॒विषो᳚दत्तभा॒गम् |{सौचीकोग्निः | देवाः | भुरिक्त्रिष्टुप्}

घृ॒तंचा॒पांपुरु॑षं॒चौष॑धीनाम॒ग्नेश्च॑दी॒र्घमायु॑रस्तुदेवाः॒(स्वाहा᳚) || 8 ||

तव॑प्रया॒जा,अ॑नुया॒जाश्च॒केव॑ल॒ऊर्ज॑स्वन्तोह॒विषः॑सन्तुभा॒गाः |{देवाः | अग्निः सौचीकः | भुरिक्त्रिष्टुप्}

तवा᳚ग्नेय॒ज्ञो॒३॑(ओ॒)ऽयम॑स्तु॒सर्व॒स्तुभ्यं᳚नमन्तांप्र॒दिश॒श्चत॑स्रः॒(स्वाहा᳚) || 9 ||

[7] विश्वेदेवाइति षडृचस्य सूक्तस्यसौचीकोग्निर्देवास्त्रिष्टुप् |{अष्टक:8, अध्याय:1}{मंडल:10, सूक्त:52}{अनुवाक:4, सूक्त:10}
विश्वे᳚देवाःशा॒स्तन॑मा॒यथे॒हहोता᳚वृ॒तोम॒नवै॒यन्नि॒षद्य॑ |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

प्रमे᳚ब्रूतभाग॒धेयं॒यथा᳚वो॒येन॑प॒थाह॒व्यमावो॒वहा᳚नि॒(स्वाहा᳚) || 1 || वर्ग:12

अ॒हंहोता॒न्य॑सीदं॒यजी᳚या॒न्‌विश्वे᳚दे॒वाम॒रुतो᳚माजुनन्ति |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

अह॑रहरश्वि॒नाध्व᳚र्यवंवांब्र॒ह्मास॒मिद्भ॑वति॒साहु॑तिर्वा॒‌म्(स्वाहा᳚) || 2 ||

अ॒यंयोहोता॒किरु॒सय॒मस्य॒कमप्यू᳚हे॒यत्स॑म॒ञ्जन्ति॑दे॒वाः |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

अह॑रहर्जायतेमा॒सिमा॒स्यथा᳚दे॒वाद॑धिरेहव्य॒वाह॒‌म्(स्वाहा᳚) || 3 ||

मांदे॒वाद॑धिरेहव्य॒वाह॒मप᳚म्लुक्तंब॒हुकृ॒च्छ्राचर᳚न्तम् |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

अ॒ग्निर्वि॒द्वान्‌य॒ज्ञंनः॑कल्पयाति॒पञ्च॑यामंत्रि॒वृतं᳚स॒प्तत᳚न्तु॒‌म्(स्वाहा᳚) || 4 ||

आवो᳚यक्ष्यमृत॒त्वंसु॒वीरं॒यथा᳚वोदेवा॒वरि॑वः॒करा᳚णि |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

आबा॒ह्वोर्वज्र॒मिन्द्र॑स्यधेया॒मथे॒माविश्वाः॒पृत॑नाजयाति॒(स्वाहा᳚) || 5 ||

त्रीणि॑श॒तात्रीस॒हस्रा᳚ण्य॒ग्निंत्रिं॒शच्च॑दे॒वानव॑चासपर्यन् |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

औक्ष॑न्‌घृ॒तैरस्तृ॑णन्‌ब॒र्हिर॑स्मा॒,आदिद्धोता᳚रं॒न्य॑सादयन्त॒(स्वाहा᳚) || 6 ||

[8] यमैच्छामेत्येकादशर्चस्य सूक्तस्य देवाऋषयः चतुर्थीपंचम्योः सौचीकोग्निरृषिः अग्निर्देवता चतुर्थीपंचम्योर्देवादेवता जगती अश्मन्वतीरितित्रिष्टुप् |{अष्टक:8, अध्याय:1}{मंडल:10, सूक्त:53}{अनुवाक:4, सूक्त:11}
यमैच्छा᳚म॒मन॑सा॒सो॒३॑(ओ॒)ऽयमागा᳚द्‌य॒ज्ञस्य॑वि॒द्वान्‌परु॑षश्चिकि॒त्वान् |{देवाः | अग्निः | त्रिष्टुप्}

सनो᳚यक्षद्दे॒वता᳚ता॒यजी᳚या॒न्निहिषत्स॒दन्त॑रः॒पूर्वो᳚,अ॒स्मत्(स्वाहा᳚) || 1 || वर्ग:13

अरा᳚धि॒होता᳚नि॒षदा॒यजी᳚यान॒भिप्रयां᳚सि॒सुधि॑तानि॒हिख्यत् |{देवाः | अग्निः | त्रिष्टुप्}

यजा᳚महैय॒ज्ञिया॒न्हन्त॑दे॒वाँ,ईळा᳚महा॒,ईड्याँ॒,आज्ये᳚न॒(स्वाहा᳚) || 2 ||

सा॒ध्वीम॑कर्दे॒ववी᳚तिंनो,अ॒द्यय॒ज्ञस्य॑जि॒ह्वाम॑विदाम॒गुह्या᳚म् |{देवाः | अग्निः | त्रिष्टुप्}

सआयु॒रागा᳚त्सुर॒भिर्वसा᳚नोभ॒द्राम॑कर्दे॒वहू᳚तिंनो,अ॒द्य(स्वाहा᳚) || 3 ||

तद॒द्यवा॒चःप्र॑थ॒मंम॑सीय॒येनासु॑राँ,अ॒भिदे॒वा,असा᳚म |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

ऊर्जा᳚दउ॒तय॑ज्ञियासः॒पञ्च॑जना॒मम॑हो॒त्रंजु॑षध्व॒‌म्(स्वाहा᳚) || 4 ||

पञ्च॒जना॒मम॑हो॒त्रंजु॑षन्तां॒गोजा᳚ता,उ॒तयेय॒ज्ञिया᳚सः |{सौचीकोग्निः | देवाः | त्रिष्टुप्}

पृ॒थि॒वीनः॒पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षंदि॒व्यात्पा᳚त्व॒स्मान्(स्वाहा᳚) || 5 ||

तन्तुं᳚त॒न्वन्‌रज॑सोभा॒नुमन्‌वि॑हि॒ज्योति॑ष्मतःप॒थोर॑क्षधि॒याकृ॒तान् |{देवाः | अग्निः | जगती}

अ॒नु॒ल्ब॒णंव॑यत॒जोगु॑वा॒मपो॒मनु॑र्भवज॒नया॒दैव्यं॒जन॒‌म्(स्वाहा᳚) || 6 || वर्ग:14

अ॒क्षा॒नहो᳚नह्यतनो॒तसो᳚म्या॒,इष्कृ॑णुध्वंरश॒ना,ओतपिं᳚शत |{देवाः | अग्निः | जगती}

अ॒ष्टाव᳚न्धुरंवहता॒भितो॒रथं॒येन॑दे॒वासो॒,अन॑यन्न॒भिप्रि॒यम्(स्वाहा᳚) || 7 ||

अश्म᳚न्वतीरीयते॒संर॑भध्व॒मुत्ति॑ष्ठत॒प्रत॑रतासखायः |{देवाः | अग्निः | त्रिष्टुप्}

अत्रा᳚जहाम॒ये,अस॒न्नशे᳚वाःशि॒वान्‌व॒यमुत्त॑रेमा॒भिवाजा॒न्त्(स्वाहा᳚) || 8 ||

त्वष्टा᳚मा॒यावे᳚द॒पसा᳚म॒पस्त॑मो॒बिभ्र॒त्पात्रा᳚देव॒पाना᳚नि॒शंत॑मा |{देवाः | अग्निः | जगती}

शिशी᳚तेनू॒नंप॑र॒शुंस्वा᳚य॒संयेन॑वृ॒श्चादेत॑शो॒ब्रह्म॑ण॒स्पतिः॒(स्वाहा᳚) || 9 ||

स॒तोनू॒नंक॑वयः॒संशि॑शीत॒वाशी᳚भि॒र्याभि॑र॒मृता᳚य॒तक्ष॑थ |{देवाः | अग्निः | जगती}

वि॒द्वांसः॑प॒दागुह्या᳚निकर्तन॒येन॑दे॒वासो᳚,अमृत॒त्वमा᳚न॒शुः(स्वाहा᳚) || 10 ||

गर्भे॒योषा॒मद॑धुर्व॒त्समा॒सन्य॑पी॒च्ये᳚न॒मन॑सो॒तजि॒ह्वया᳚ |{देवाः | अग्निः | जगती}

सवि॒श्वाहा᳚सु॒मना᳚यो॒ग्या,अ॒भिसि॑षा॒सनि᳚र्वनतेका॒रइज्जिति॒‌म्(स्वाहा᳚) || 11 ||

[9] तांसुतइति षडृचस्य सूक्तस्य वामदेव्यो बृहदुक्थ इंद्रस्त्रिष्टुप् |{अष्टक:8, अध्याय:1}{मंडल:10, सूक्त:54}{अनुवाक:4, सूक्त:12}
तांसुते᳚की॒र्तिंम॑घवन्महि॒त्वायत्‌त्वा᳚भी॒तेरोद॑सी॒,अह्व॑येताम् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

प्रावो᳚दे॒वाँ,आति॑रो॒दास॒मोजः॑प्र॒जायै᳚त्वस्यै॒यदशि॑क्षइन्द्र॒(स्वाहा᳚) || 1 || वर्ग:15

यदच॑रस्त॒न्वा᳚वावृधा॒नोबला᳚नीन्द्रप्रब्रुवा॒णोजने᳚षु |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

मा॒येत्साते॒यानि॑यु॒द्धान्या॒हुर्नाद्यशत्रुं᳚न॒नुपु॒रावि॑वित्से॒(स्वाहा᳚) || 2 ||

कउ॒नुते᳚महि॒मनः॑समस्या॒स्मत्पूर्व॒ऋष॒योऽन्त॑मापुः |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

यन्मा॒तरं᳚चपि॒तरं᳚चसा॒कमज॑नयथास्त॒न्व१॑(अः॒)स्वायाः᳚(स्वाहा᳚) || 3 ||

च॒त्वारि॑ते,असु॒र्या᳚णि॒नामादा᳚भ्यानिमहि॒षस्य॑सन्ति |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

त्वम॒ङ्गतानि॒विश्वा᳚निवित्से॒येभिः॒कर्मा᳚णिमघवञ्च॒कर्थ॒(स्वाहा᳚) || 4 ||

त्वंविश्वा᳚दधिषे॒केव॑लानि॒यान्या॒विर्याच॒गुहा॒वसू᳚नि |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

काम॒मिन्मे᳚मघव॒न्माविता᳚री॒स्त्वमा᳚ज्ञा॒तात्वमि᳚न्द्रासिदा॒ता(स्वाहा᳚) || 5 ||

यो,अद॑धा॒ज्ज्योति॑षि॒ज्योति॑र॒न्तर्यो,असृ॑ज॒न्मधु॑ना॒संमधू᳚नि |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

अध॑प्रि॒यंशू॒षमिन्द्रा᳚य॒मन्म॑ब्रह्म॒कृतो᳚बृ॒हदु॑क्थादवाचि॒(स्वाहा᳚) || 6 ||

[10] दूरेतदित्यष्टर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थइंद्रत्रिष्टुप् |{अष्टक:8, अध्याय:1}{मंडल:10, सूक्त:55}{अनुवाक:4, सूक्त:13}
दू॒रेतन्नाम॒गुह्यं᳚परा॒चैर्यत्‌त्वा᳚भी॒ते,अह्व॑येतांवयो॒धै |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

उद॑स्तभ्नाःपृथि॒वींद्याम॒भीके॒भ्रातुः॑पु॒त्रान्म॑घवन्तित्विषा॒णः(स्वाहा᳚) || 1 || वर्ग:16

म॒हत्तन्नाम॒गुह्यं᳚पुरु॒स्पृग्येन॑भू॒तंज॒नयो॒येन॒भव्य᳚म् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

प्र॒त्नंजा॒तंज्योति॒र्यद॑स्यप्रि॒यंप्रि॒याःसम॑विशन्त॒पञ्च॒(स्वाहा᳚) || 2 ||

आरोद॑सी,अपृणा॒दोतमध्यं॒पञ्च॑दे॒वाँ,ऋ॑तु॒शःस॒प्तस॑प्त |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

चतु॑स्त्रिंशतापुरु॒धाविच॑ष्टे॒सरू᳚पेण॒ज्योति॑षा॒विव्र॑तेन॒(स्वाहा᳚) || 3 ||

यदु॑ष॒औच्छः॑प्रथ॒मावि॒भाना॒मज॑नयो॒येन॑पु॒ष्टस्य॑पु॒ष्टम् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

यत्ते᳚जामि॒त्वमव॑रं॒पर॑स्याम॒हन्म॑ह॒त्या,अ॑सुर॒त्वमेक॒‌म्(स्वाहा᳚) || 4 ||

वि॒धुंद॑द्रा॒णंसम॑नेबहू॒नांयुवा᳚नं॒सन्तं᳚पलि॒तोज॑गार |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

दे॒वस्य॑पश्य॒काव्यं᳚महि॒त्वाद्याम॒मार॒सह्यःसमा᳚न॒(स्वाहा᳚) || 5 ||

शाक्म॑नाशा॒को,अ॑रु॒णःसु॑प॒र्णआयोम॒हःशूरः॑स॒नादनी᳚ळः |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

यच्चि॒केत॑स॒त्यमित्तन्नमोघं॒वसु॑स्पा॒र्हमु॒तजेतो॒तदाता॒(स्वाहा᳚) || 6 || वर्ग:17

ऐभि॑र्ददे॒वृष्ण्या॒पौंस्या᳚नि॒येभि॒रौक्ष॑द्वृत्र॒हत्या᳚यव॒ज्री |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

येकर्म॑णःक्रि॒यमा᳚णस्यम॒ह्नऋ॑तेक॒र्ममु॒दजा᳚यन्तदे॒वाः(स्वाहा᳚) || 7 ||

यु॒जाकर्मा᳚णिज॒नय᳚न्‌वि॒श्वौजा᳚,अशस्ति॒हावि॒श्वम॑नास्तुरा॒षाट् |{वामदेव्यो बृहदुक्थः | इन्द्रः | त्रिष्टुप्}

पी॒त्वीसोम॑स्यदि॒वआवृ॑धा॒नःशूरो॒निर्यु॒धाध॑म॒द्दस्यू॒न्त्(स्वाहा᳚) || 8 ||

[11] इदंतइति सप्तर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थो विश्वेदेवास्त्रिष्टुप्‌ चतुर्थ्यादितिस्रोजगत्यः |{अष्टक:8, अध्याय:1}{मंडल:10, सूक्त:56}{अनुवाक:4, सूक्त:14}
इ॒दंत॒एकं᳚प॒रऊ᳚त॒एकं᳚तृ॒तीये᳚न॒ज्योति॑षा॒संवि॑शस्व |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्}

सं॒वेश॑नेत॒न्व१॑(अ॒)श्चारु॑रेधिप्रि॒योदे॒वानां᳚पर॒मेज॒नित्रे॒(स्वाहा᳚) || 1 || वर्ग:18

त॒नूष्टे᳚वाजिन्त॒न्व१॑(अं॒)नय᳚न्तीवा॒मम॒स्मभ्यं॒धातु॒शर्म॒तुभ्य᳚म् |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्}

अह्रु॑तोम॒होध॒रुणा᳚यदे॒वान्दि॒वी᳚व॒ज्योतिः॒स्वमामि॑मीयाः॒(स्वाहा᳚) || 2 ||

वा॒ज्य॑सि॒वाजि॑नेनासुवे॒नीःसु॑वि॒तःस्तोमं᳚सुवि॒तोदिवं᳚गाः |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्}

सु॒वि॒तोधर्म॑प्रथ॒मानु॑स॒त्यासु॑वि॒तोदे॒वान्‌त्सु॑वि॒तोऽनु॒पत्म॒(स्वाहा᳚) || 3 ||

म॒हि॒म्नए᳚षांपि॒तर॑श्च॒नेशि॑रेदे॒वादे॒वेष्व॑दधु॒रपि॒क्रतु᳚म् |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | जगती}

सम॑विव्यचुरु॒तयान्यत्वि॑षु॒रैषां᳚त॒नूषु॒निवि॑विशुः॒पुनः॒(स्वाहा᳚) || 4 ||

सहो᳚भि॒र्विश्वं॒परि॑चक्रमू॒रजः॒पूर्वा॒धामा॒न्यमि॑ता॒मिमा᳚नाः |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | जगती}

त॒नूषु॒विश्वा॒भुव॑ना॒निये᳚मिरे॒प्रासा᳚रयन्तपुरु॒धप्र॒जा,अनु॒(स्वाहा᳚) || 5 ||

द्विधा᳚सू॒नवोऽसु॑रंस्व॒र्विद॒मास्था᳚पयन्ततृ॒तीये᳚न॒कर्म॑णा |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | जगती}

स्वांप्र॒जांपि॒तरः॒पित्र्यं॒सह॒आव॑रेष्वदधु॒स्तन्तु॒मात॑त॒‌म्(स्वाहा᳚) || 6 ||

ना॒वानक्षोदः॑प्र॒दिशः॑पृथि॒व्याःस्व॒स्तिभि॒रति॑दु॒र्गाणि॒विश्वा᳚ |{वामदेव्यो बृहदुक्थः | विश्वदेवाः | त्रिष्टुप्}

स्वांप्र॒जांबृ॒हदु॑क्थोमहि॒त्वाव॑रेष्वदधा॒दापरे᳚षु॒(स्वाहा᳚) || 7 ||

[12] माप्रगामेति षडृचस्य सूक्तस्य गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुर्विश्वेदेवागायत्री | (भेदपक्षे - इंद्रः १ अग्निस्तंतुः १ विश्वेदेवाः ३ सोमः १ एवं ६ माप्रगामेति सूक्तानां बंध्वाध्याऋषयइत्यार्षानुक्रमण्यां शौनकः) | (अत्रैषांगौपायनत्वमेवनलौपायनत्वं तथासुबंधोर्लोपश्च सर्वा । भा। ) |{अष्टक:8, अध्याय:1}{मंडल:10, सूक्त:57}{अनुवाक:4, सूक्त:15}
माप्रगा᳚मप॒थोव॒यंमाय॒ज्ञादि᳚न्द्रसो॒मिनः॑ |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

मान्तःस्थु᳚र्नो॒,अरा᳚तयः॒(स्वाहा᳚) || 1 || वर्ग:19

योय॒ज्ञस्य॑प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

तमाहु॑तंनशीमहि॒(स्वाहा᳚) || 2 ||

मनो॒न्वाहु॑वामहेनाराशं॒सेन॒सोमे᳚न |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

पि॒तॄ॒णांच॒मन्म॑भिः॒(स्वाहा᳚) || 3 ||

आत॑एतु॒मनः॒पुनः॒क्रत्वे॒दक्षा᳚यजी॒वसे᳚ |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

ज्योक्च॒सूर्यं᳚दृ॒शे(स्वाहा᳚) || 4 ||

पुन᳚र्नःपितरो॒मनो॒ददा᳚तु॒दैव्यो॒जनः॑ |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

जी॒वंव्रातं᳚सचेमहि॒(स्वाहा᳚) || 5 ||

व॒यंसो᳚मव्र॒तेतव॒मन॑स्त॒नूषु॒बिभ्र॑तः |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | विश्वदेवाः | गायत्री}

प्र॒जाव᳚न्तःसचेमहि॒(स्वाहा᳚) || 6 ||

[13] यत्तेयममिति द्वादशर्चस्य सूक्तस्य गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुर्मनोनुष्टुप् |{अष्टक:8, अध्याय:1}{मंडल:10, सूक्त:58}{अनुवाक:4, सूक्त:16}
यत्ते᳚य॒मंवै᳚वस्व॒तंमनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे॒(स्वाहा᳚) || 1 || वर्ग:20

यत्ते॒दिवं॒यत्‌पृ॑थि॒वींमनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे॒(स्वाहा᳚) || 2 ||

यत्ते॒भूमिं॒चतु॑र्भृष्टिं॒मनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे॒(स्वाहा᳚) || 3 ||

यत्ते॒चत॑स्रःप्र॒दिशो॒मनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे॒(स्वाहा᳚) || 4 ||

यत्ते᳚समु॒द्रम᳚र्ण॒वंमनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे॒(स्वाहा᳚) || 5 ||

यत्ते॒मरी᳚चीःप्र॒वतो॒मनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे॒(स्वाहा᳚) || 6 ||

यत्ते᳚,अ॒पोयदोष॑धी॒र्मनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे॒(स्वाहा᳚) || 7 || वर्ग:21

यत्ते॒सूर्यं॒यदु॒षसं॒मनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे॒(स्वाहा᳚) || 8 ||

यत्ते॒पर्व॑तान्‌बृह॒तोमनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे॒(स्वाहा᳚) || 9 ||

यत्ते॒विश्व॑मि॒दंजग॒न्मनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे॒(स्वाहा᳚) || 10 ||

यत्ते॒पराः᳚परा॒वतो॒मनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे॒(स्वाहा᳚) || 11 ||

यत्ते᳚भू॒तंच॒भव्यं᳚च॒मनो᳚ज॒गाम॑दूर॒कम् |{गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुः | मनह् | अनुष्टुप्}

तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे॒(स्वाहा᳚) || 12 ||

[14] प्रतार्यायुरिति दशर्चस्य सूक्तस्य गौपायनाबंध्वादय ऋषयः आद्यानांचतसृणां निरृतिर्देवता चतुर्थ्यानिरृतिसोमौ पंचमीषष्ठयोरसुनीतिदेवी सप्तम्याः पृथिवीद्यावंतरिक्षसोमपूषपथ्यास्वस्तयोदेवताः अंत्यानांतिसृणां द्यावापृथिव्यौत्रिष्टुप् अंत्यार्धर्चस्येंद्रः अंत्यास्तिस्रःक्रमेणपंक्तिमहा पंक्तिपंक्त्युत्तराः ।{अष्टक:8, अध्याय:1}{मंडल:10, सूक्त:59}{अनुवाक:4, सूक्त:17}
प्रता॒र्यायुः॑प्रत॒रंनवी᳚यः॒स्थाता᳚रेव॒क्रतु॑मता॒रथ॑स्य |{गौपायना बंध्वादयः | निरृतिः | त्रिष्टुप्}

अध॒च्यवा᳚न॒उत्त॑वी॒त्यर्थं᳚परात॒रंसुनिरृ॑तिर्जिहीता॒‌म्(स्वाहा᳚) || 1 || वर्ग:22

साम॒न्नुरा॒येनि॑धि॒मन्न्वन्नं॒करा᳚महे॒सुपु॑रु॒धश्रवां᳚सि |{गौपायना बंध्वादयः | निरृतिः | त्रिष्टुप्}

तानो॒विश्वा᳚निजरि॒ताम॑मत्तुपरात॒रंसुनिरृ॑तिर्जिहीता॒‌म्(स्वाहा᳚) || 2 ||

अ॒भीष्व१॑(अ॒)र्यःपौंस्यै᳚र्भवेम॒द्यौर्नभूमिं᳚गि॒रयो॒नाज्रा॑न् |{गौपायना बंध्वादयः | निरृतिः | त्रिष्टुप्}

तानो॒विश्वा᳚निजरि॒ताचि॑केतपरात॒रंसुनिरृ॑तिर्जिहीता॒‌म्(स्वाहा᳚) || 3 ||

मोषुणः॑सोममृ॒त्यवे॒परा᳚दाः॒पश्ये᳚म॒नुसूर्य॑मु॒च्चर᳚न्तम् |{गौपायना बंध्वादयः | निरृतिः सोमाश्च | त्रिष्टुप्}

द्युभि᳚र्हि॒तोज॑रि॒मासूनो᳚,अस्तुपरात॒रंसुनिरृ॑तिर्जिहीता॒‌म्(स्वाहा᳚) || 4 ||

असु॑नीते॒मनो᳚,अ॒स्मासु॑धारयजी॒वात॑वे॒सुप्रति॑रान॒आयुः॑ |{गौपायना बंध्वादयः | असुनीतिः | त्रिष्टुप्}

रा॒र॒न्धिनः॒सूर्य॑स्यसं॒दृशि॑घृ॒तेन॒त्वंत॒न्वं᳚वर्धयस्व॒(स्वाहा᳚) || 5 ||

असु॑नीते॒पुन॑र॒स्मासु॒चक्षुः॒पुनः॑प्रा॒णमि॒हनो᳚धेहि॒भोग᳚म् |{गौपायना बंध्वादयः | असुनीतिः | त्रिष्टुप्}

ज्योक्प॑श्येम॒सूर्य॑मु॒च्चर᳚न्त॒मनु॑मतेमृ॒ळया᳚नःस्व॒स्ति(स्वाहा᳚) || 6 || वर्ग:23

पुन᳚र्नो॒,असुं᳚पृथि॒वीद॑दातु॒पुन॒र्द्यौर्दे॒वीपुन॑र॒न्तरि॑क्षम् |{गौपायना बंध्वादयः | पृथिवीद्यावंतरिक्षसोमपूषपथ्यास्वस्तयोदेवताः | त्रिष्टुप्}

पुन᳚र्नः॒सोम॑स्त॒न्वं᳚ददातु॒पुनः॑पू॒षाप॒थ्या॒३॑(आं॒)यास्व॒स्तिः(स्वाहा᳚) || 7 ||

शंरोद॑सीसु॒बन्ध॑वेय॒ह्वी,ऋ॒तस्य॑मा॒तरा᳚ |{गौपायना बंध्वादयः | द्यावापृथिव्यौ | पङ्क्ति}

भर॑ता॒मप॒यद्रपो॒द्यौःपृ॑थिविक्ष॒मारपो॒मोषुते॒किंच॒नाम॑म॒‌त्(स्वाहा᳚) || 8 ||

अव॑द्व॒के,अव॑त्रि॒कादि॒वश्च॑रन्तिभेष॒जा |{गौपायना बंध्वादयः | द्यावापृथिव्यौ | महापङ्क्तिः}

क्ष॒माच॑रि॒ष्ण्वे᳚क॒कंभर॑ता॒मप॒यद्रपो॒द्यौःपृ॑थिविक्ष॒मारपो॒मोषुते॒किंच॒नाम॑म॒‌त्(स्वाहा᳚) || 9 ||

समि᳚न्द्रेरय॒गाम॑न॒ड्वाहं॒यआव॑हदुशी॒नरा᳚ण्या॒,अनः॑ |{गौपायना बंध्वादयः | द्यावापृथिव्यौ, इंद्रः | पंक्त्युत्तराः}

भर॑ता॒मप॒यद्रपो॒द्यौःपृ॑थिविक्ष॒मारपो॒मोषुते॒किंच॒नाम॑म॒‌त्(स्वाहा᳚) || 10 ||

[15] आजमिति द्वादशर्चस्य सूक्तस्य गौपायनाबंध्वादय ऋषयः षष्ठ्याअगस्त्यस्वसा ऋषिका आद्यानांचतसृणांषष्ठ्याश्च समातिर्देवता पंचम्याइंद्रः सप्तम्यादिपंचानांजीवः द्वादश्याहस्तोऽनुष्टुप् आद्याःपंचगायत्र्यः अष्टमीनवम्यौपंक्ती |{अष्टक:8, अध्याय:1}{मंडल:10, सूक्त:60}{अनुवाक:4, सूक्त:18}
आजनं᳚त्वे॒षसं᳚दृशं॒माही᳚नाना॒मुप॑स्तुतम् |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री}

अग᳚न्म॒बिभ्र॑तो॒नमः॒(स्वाहा᳚) || 1 || वर्ग:24

अस॑मातिंनि॒तोश॑नंत्वे॒षंनि॑य॒यिनं॒रथ᳚म् |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री}

भ॒जेर॑थस्य॒सत्प॑ति॒‌म्(स्वाहा᳚) || 2 ||

योजना᳚न्महि॒षाँ,इ॑वातित॒स्थौपवी᳚रवान् |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री}

उ॒ताप॑वीरवान्‌यु॒धा(स्वाहा᳚) || 3 ||

यस्ये᳚क्ष्वा॒कुरुप᳚व्र॒तेरे॒वान्‌म॑रा॒य्येध॑ते |{गौपायना बंध्वादयः | समातिर्देवता | गायत्री}

दि॒वी᳚व॒पञ्च॑कृ॒ष्टयः॒(स्वाहा᳚) || 4 ||

इन्द्र॑क्ष॒त्रास॑मातिषु॒रथ॑प्रोष्ठेषुधारय |{गौपायना बंध्वादयः | इन्द्रः | गायत्री}

दि॒वी᳚व॒सूर्यं᳚दृ॒शे(स्वाहा᳚) || 5 ||

अ॒गस्त्य॑स्य॒नद्भ्यः॒सप्ती᳚युनक्षि॒रोहि॑ता |{अगस्त्यस्वसा | समातिर्देवता | अनुष्टुप्}

प॒णीन्न्य॑क्रमीर॒भिविश्वा᳚न्‌राजन्नरा॒धसः॒(स्वाहा᳚) || 6 ||

अ॒यंमा॒तायंपि॒तायंजी॒वातु॒राग॑मत् |{गौपायना बंध्वादयः | जीवः | अनुष्टुप्}

इ॒दंतव॑प्र॒सर्प॑णं॒सुब᳚न्ध॒वेहि॒निरि॑हि॒(स्वाहा᳚) || 7 || वर्ग:25

यथा᳚यु॒गंव॑र॒त्रया॒नह्य᳚न्तिध॒रुणा᳚य॒कम् |{गौपायना बंध्वादयः | जीवः | पङ्क्तिः}

ए॒वादा᳚धारते॒मनो᳚जी॒वात॑वे॒नमृ॒त्यवेऽथो᳚,अरि॒ष्टता᳚तये॒(स्वाहा᳚) || 8 ||

यथे॒यंपृ॑थि॒वीम॒हीदा॒धारे॒मान्वन॒स्पती॑न् |{गौपायना बंध्वादयः | जीवः | पङ्क्तिः}

ए॒वादा᳚धारते॒मनो᳚जी॒वात॑वे॒नमृ॒त्यवेऽथो᳚,अरि॒ष्टता᳚तये॒(स्वाहा᳚) || 9 ||

य॒माद॒हंवै᳚वस्व॒तात्सु॒बन्धो॒र्मन॒आभ॑रम् |{गौपायना बंध्वादयः | जीवः | अनुष्टुप्}

जी॒वात॑वे॒नमृ॒त्यवेऽथो᳚,अरि॒ष्टता᳚तये॒(स्वाहा᳚) || 10 ||

न्य१॑(अ॒)ग्वातोऽव॑वाति॒न्य॑क्तपति॒सूर्यः॑ |{गौपायना बंध्वादयः | जीवः | अनुष्टुप्}

नी॒चीन॑म॒घ्न्यादु॑हे॒न्य॑ग्भवतुते॒रपः॒(स्वाहा᳚) || 11 ||

अ॒यंमे॒हस्तो॒भग॑वान॒यंमे॒भग॑वत्तरः |{गौपायना बंध्वादयः | हस्तः | अनुष्टुप्}

अ॒यंमे᳚वि॒श्वभे᳚षजो॒ऽयंशि॒वाभि॑मर्शनः॒(स्वाहा᳚) || 12 ||

[16] इदमित्थेति सप्तविंशत्यृचस्य सूक्तस्य मानवो नाभानेदिष्ठो विश्वेदेवास्त्रिष्टुप् (भेदपक्षे - रुद्रः २ अश्विनौ २ रुद्रः २ विश्वेदेवाः १ वास्तोष्पतिरुद्रौ १ वास्तोष्पत्यग्नी १ अंगिरसः १ इंद्रः ३ अग्निः १ नासत्येंद्राः १ सोमः १ अग्निः १ आदित्यनाभानेदिष्ठौ १ नाभानेदिष्ठथेनू १ अग्निः १ इंद्राग्नी १ इंद्र: १ मित्रावरुणनाभानेदिष्ठाः १ वरुणः १ मित्रावरुणौ १वरुणः १ देवाः १ एवं २७ ) |{अष्टक:8, अध्याय:1}{मंडल:10, सूक्त:61}{अनुवाक:5, सूक्त:1}
इ॒दमि॒त्थारौद्रं᳚गू॒र्तव॑चा॒ब्रह्म॒क्रत्वा॒शच्या᳚म॒न्तरा॒जौ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

क्रा॒णायद॑स्यपि॒तरा᳚मंहने॒ष्ठाःपर्ष॑त्प॒क्थे,अह॒न्नास॒प्तहोतॄ॒न्त्(स्वाहा᳚) || 1 || वर्ग:26

सइद्दा॒नाय॒दभ्या᳚यव॒न्वञ्च्यवा᳚नः॒सूदै᳚रमिमीत॒वेदि᳚म् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

तूर्व॑याणोगू॒र्तव॑चस्तमः॒,क्षोदो॒नरेत॑इ॒तऊ᳚तिसिञ्च॒‌त्(स्वाहा᳚) || 2 ||

मनो॒नयेषु॒हव॑नेषुति॒ग्मंविपः॒शच्या᳚वनु॒थोद्रव᳚न्ता |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

आयःशर्या᳚भिस्तुविनृ॒म्णो,अ॒स्याश्री᳚णीता॒दिशं॒गभ॑स्तौ॒(स्वाहा᳚) || 3 ||

कृ॒ष्णायद्गोष्व॑रु॒णीषु॒सीद॑द्दि॒वोनपा᳚ताश्विनाहुवेवाम् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वी॒तंमे᳚य॒ज्ञमाग॑तंमे॒,अन्नं᳚वव॒न्वांसा॒नेष॒मस्मृ॑तध्रू॒(स्वाहा᳚) || 4 ||

प्रथि॑ष्ट॒यस्य॑वी॒रक᳚र्ममि॒ष्णदनु॑ष्ठितं॒नुनर्यो॒,अपौ᳚हत् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

पुन॒स्तदावृ॑हति॒यत्क॒नाया᳚दुहि॒तुरा,अनु॑भृतमन॒र्वा(स्वाहा᳚) || 5 ||

म॒ध्यायत्कर्त्व॒मभ॑वद॒भीके॒कामं᳚कृण्वा॒नेपि॒तरि॑युव॒त्याम् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

म॒ना॒नग्रेतो᳚जहतुर्वि॒यन्ता॒सानौ॒निषि॑क्तंसुकृ॒तस्य॒योनौ॒(स्वाहा᳚) || 6 || वर्ग:27

पि॒तायत्स्वांदु॑हि॒तर॑मधि॒ष्कन्‌क्ष्म॒यारेतः॑संजग्मा॒नोनिषि᳚ञ्चत् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

स्वा॒ध्यो᳚ऽजनय॒न्‌ब्रह्म॑दे॒वावास्तो॒ष्पतिं᳚व्रत॒पांनिर॑तक्ष॒‌न्(स्वाहा᳚) || 7 ||

सईं॒वृषा॒नफेन॑मस्यदा॒जौस्मदापरै॒दप॑द॒भ्रचे᳚ताः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सर॑त्प॒दानदक्षि॑णापरा॒वृङ्नतानुमे᳚पृश॒न्यो᳚जगृभ्रे॒(स्वाहा᳚) || 8 ||

म॒क्षूनवह्निः॑प्र॒जाया᳚,उप॒ब्दिर॒ग्निंनन॒ग्नउप॑सीद॒दूधः॑ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सनि॑ते॒ध्मंसनि॑तो॒तवाजं॒सध॒र्ताज॑ज्ञे॒सह॑सायवी॒युत्(स्वाहा᳚) || 9 ||

म॒क्षूक॒नायाः᳚स॒ख्यंनव॑ग्वा,ऋ॒तंवद᳚न्तऋ॒तयु॑क्तिमग्मन् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

द्वि॒बर्ह॑सो॒यउप॑गो॒पमागु॑रदक्षि॒णासो॒,अच्यु॑तादुदुक्ष॒‌न्(स्वाहा᳚) || 10 ||

म॒क्षूक॒नायाः᳚स॒ख्यंनवी᳚यो॒राधो॒नरेत॑ऋ॒तमित्तु॑रण्यन् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

शुचि॒यत्ते॒रेक्ण॒आय॑जन्तसब॒र्दुघा᳚याः॒पय॑उ॒स्रिया᳚याः॒(स्वाहा᳚) || 11 || वर्ग:28

प॒श्वायत्प॒श्चावियु॑ताबु॒धन्तेति॑ब्रवीतिव॒क्तरी॒ररा᳚णः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वसो᳚र्वसु॒त्वाका॒रवो᳚ऽने॒हाविश्वं᳚विवेष्टि॒द्रवि॑ण॒मुप॒क्षु(स्वाहा᳚) || 12 ||

तदिन्न्व॑स्यपरि॒षद्वा᳚नो,अग्मन्‌पु॒रूसद᳚न्तोनार्ष॒दंबि॑भित्सन् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

विशुष्ण॑स्य॒संग्र॑थितमन॒र्वावि॒दत्पु॑रुप्रजा॒तस्य॒गुहा॒यत्(स्वाहा᳚) || 13 ||

भर्गो᳚ह॒नामो॒तयस्य॑दे॒वाःस्व१॑(अ॒)र्णयेत्रि॑षध॒स्थेनि॑षे॒दुः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

अ॒ग्निर्ह॒नामो॒तजा॒तवे᳚दाःश्रु॒धीनो᳚होतरृ॒तस्य॒होता॒ध्रुक्(स्वाहा᳚) || 14 ||

उ॒तत्यामे॒रौद्रा᳚वर्चि॒मन्ता॒नास॑त्याविन्द्रगू॒र्तये॒यज॑ध्यै |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

म॒नु॒ष्वद्वृ॒क्तब᳚र्हिषे॒ररा᳚णाम॒न्दूहि॒तप्र॑यसावि॒क्षुयज्यू॒(स्वाहा᳚) || 15 ||

अ॒यंस्तु॒तोराजा᳚वन्दिवे॒धा,अ॒पश्च॒विप्र॑स्तरति॒स्वसे᳚तुः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सक॒क्षीव᳚न्तंरेजय॒त्सो,अ॒ग्निंने॒मिंनच॒क्रमर्व॑तोरघु॒द्रु(स्वाहा᳚) || 16 || वर्ग:29

सद्वि॒बन्धु᳚र्वैतर॒णोयष्टा᳚सब॒र्धुंधे॒नुम॒स्वं᳚दु॒हध्यै᳚ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

संयन्मि॒त्रावरु॑णावृ॒ञ्जउ॒क्थैर्ज्येष्ठे᳚भिरर्य॒मणं॒वरू᳚थैः॒(स्वाहा᳚) || 17 ||

तद्‌ब᳚न्धुःसू॒रिर्दि॒विते᳚धियं॒धानाभा॒नेदि॑ष्ठोरपति॒प्रवेन॑न् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

सानो॒नाभिः॑पर॒मास्यवा᳚घा॒हंतत्‌प॒श्चाक॑ति॒थश्चि॑दास॒(स्वाहा᳚) || 18 ||

इ॒यंमे॒नाभि॑रि॒हमे᳚स॒धस्थ॑मि॒मेमे᳚दे॒वा,अ॒यम॑स्मि॒सर्वः॑ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

द्वि॒जा,अह॑प्रथम॒जा,ऋ॒तस्ये॒दंधे॒नुर॑दुह॒ज्जाय॑माना॒(स्वाहा᳚) || 19 ||

अधा᳚सुम॒न्द्रो,अ॑र॒तिर्वि॒भावाव॑स्यतिद्विवर्त॒निर्व॑ने॒षाट् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

ऊ॒र्ध्वायच्छ्रेणि॒र्नशिशु॒र्दन्म॒क्षूस्थि॒रंशे᳚वृ॒धंसू᳚तमा॒ता(स्वाहा᳚) || 20 ||

अधा॒गाव॒उप॑मातिंक॒नाया॒,अनु॑श्वा॒न्तस्य॒कस्य॑चि॒त्परे᳚युः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

श्रु॒धित्वंसु॑द्रविणोन॒स्त्वंया᳚ळाश्व॒घ्नस्य॑वावृधेसू॒नृता᳚भिः॒(स्वाहा᳚) || 21 || वर्ग:30

अध॒त्वमि᳚न्द्रवि॒द्ध्य१॑(अ॒)स्मान्म॒होरा॒येनृ॑पते॒वज्र॑बाहुः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

रक्षा᳚चनोम॒घोनः॑पा॒हिसू॒रीन॑ने॒हस॑स्तेहरिवो,अ॒भिष्टौ॒(स्वाहा᳚) || 22 ||

अध॒यद्रा᳚जाना॒गवि॑ष्टौ॒सर॑त्सर॒ण्युःका॒रवे᳚जर॒ण्युः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

विप्रः॒प्रेष्ठः॒सह्ये᳚षांब॒भूव॒परा᳚च॒वक्ष॑दु॒तप॑र्षदेना॒‌न्(स्वाहा᳚) || 23 ||

अधा॒न्व॑स्य॒जेन्य॑स्यपु॒ष्टौवृथा॒रेभ᳚न्तईमहे॒तदू॒नु |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

स॒र॒ण्युर॑स्यसू॒नुरश्वो॒विप्र॑श्चासि॒श्रव॑सश्चसा॒तौ(स्वाहा᳚) || 24 ||

यु॒वोर्यदि॑स॒ख्याया॒स्मेशर्धा᳚य॒स्तोमं᳚जुजु॒षेनम॑स्वान् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वि॒श्वत्र॒यस्मि॒न्नागिरः॑समी॒चीःपू॒र्वीव॑गा॒तुर्दाश॑त्सू॒नृता᳚यै॒(स्वाहा᳚) || 25 ||

सगृ॑णा॒नो,अ॒द्भिर्दे॒ववा॒निति॑सु॒बन्धु॒र्नम॑सासू॒क्तैः |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

वर्ध॑दु॒क्थैर्वचो᳚भि॒राहिनू॒नंव्यध्वै᳚ति॒पय॑सउ॒स्रिया᳚याः॒(स्वाहा᳚) || 26 ||

तऊ॒षुणो᳚म॒होय॑जत्राभू॒तदे᳚वासऊ॒तये᳚स॒जोषाः᳚ |{मानवो नाभानेदिष्ठः | विश्वदेवाः | त्रिष्टुप्}

येवाजाँ॒,अन॑यतावि॒यन्तो॒येस्थानि॑चे॒तारो॒,अमू᳚राः॒(स्वाहा᳚) || 27 ||

[17] येयज्ञेनेत्येकादशर्चस्य सूक्तस्य मानवोनाभानेदिष्ठो विश्वेदेवाः प्रनूनमित्यादिचतसृणां सावर्णिर्जगती पंचम्यष्टमीनवम्योनुष्टुभः षष्टी बृहती सप्तमीसतोबृहती दशमीगायत्री अंत्यात्रिष्टुप् (भेदपक्षे - अंगिरसः ६ विश्वेदेवाः १ सावर्णिः ४ एवं ११ | अंगिरसोनुक्रमण्यांपाक्षिकाउक्ताः) | येयज्ञेनेतिचतसृणां त्रिष्टुप् छंदस्त्वं कश्चिद्भूतेतद्बहुविरुद्धं | विरोधास्तु - षळंगिरसां स्तुतिर्वांत्यात्रिष्टुबित्यनुक्रमाच्छेष जगत्यइति परिभाषाव्याघात एकः । तासां त्रिष्टुप् छंदस्त्वेनादेशपरिभाषयातासामंत्यायाश्चत्रिष्टुब्वे सिद्धेत्यात्रिष्टुबिति सिद्धानुवादलक्षणदोषा विष्करणद्वितीयः | दशमीत्वस्य गायत्री जगत्यन्याविनोत्तमामिति शौनकवचनाज्ञानेनस्वेच्छयाव्याख्यानमिति तृतीयश्चेति) |{अष्टक:8, अध्याय:2}{मंडल:10, सूक्त:62}{अनुवाक:5, सूक्त:2}
येय॒ज्ञेन॒दक्षि॑णया॒सम॑क्ता॒,इन्द्र॑स्यस॒ख्यम॑मृत॒त्वमा᳚न॒श |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती}

तेभ्यो᳚भ॒द्रम᳚ङ्गिरसोवो,अस्तु॒प्रति॑गृभ्णीतमान॒वंसु॑मेधसः॒(स्वाहा᳚) || 1 || वर्ग:1

यउ॒दाज᳚न्‌पि॒तरो᳚गो॒मयं॒वस्वृ॒तेनाभि᳚न्दन्‌परिवत्स॒रेव॒लम् |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती}

दी॒र्घा॒यु॒त्वम᳚ङ्गिरसोवो,अस्तु॒प्रति॑गृभ्णीतमान॒वंसु॑मेधसः॒(स्वाहा᳚) || 2 ||

यऋ॒तेन॒सूर्य॒मारो᳚हयन्दि॒व्यप्र॑थयन्‌पृथि॒वींमा॒तरं॒वि |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती}

सु॒प्र॒जा॒स्त्वम᳚ङ्गिरसोवो,अस्तु॒प्रति॑गृभ्णीतमान॒वंसु॑मेधसः॒(स्वाहा᳚) || 3 ||

अ॒यंनाभा᳚वदतिव॒ल्गुवो᳚गृ॒हेदेव॑पुत्रा,ऋषय॒स्तच्छृ॑णोतन |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | जगती}

सु॒ब्र॒ह्म॒ण्यम᳚ङ्गिरसोवो,अस्तु॒प्रति॑गृभ्णीतमान॒वंसु॑मेधसः॒(स्वाहा᳚) || 4 ||

विरू᳚पास॒इदृष॑य॒स्तइद्ग᳚म्भी॒रवे᳚पसः |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | अनुष्टुप्}

ते,अङ्गि॑रसःसू॒नव॒स्ते,अ॒ग्नेःपरि॑जज्ञिरे॒(स्वाहा᳚) || 5 ||

ये,अ॒ग्नेःपरि॑जज्ञि॒रेविरू᳚पासोदि॒वस्परि॑ |{मानवो नाभानेदिष्ठः | विश्वदेवाः आङ्गिरसो वा | बृहती}

नव॑ग्वो॒नुदश॑ग्वो॒,अङ्गि॑रस्तमो॒सचा᳚दे॒वेषु॑मंहते॒(स्वाहा᳚) || 6 || वर्ग:2

इन्द्रे᳚णयु॒जानिःसृ॑जन्तवा॒घतो᳚व्र॒जंगोम᳚न्तम॒श्विन᳚म् |{मानवो नाभानेदिष्ठः | विश्वदेवाः | सतोबृहती}

स॒हस्रं᳚मे॒दद॑तो,अष्टक॒र्ण्य१॑(अः॒)श्रवो᳚दे॒वेष्व॑क्रत॒(स्वाहा᳚) || 7 ||

प्रनू॒नंजा᳚यताम॒यंमनु॒स्तोक्मे᳚वरोहतु |{मानवो नाभानेदिष्ठः | सावर्णिः | अनुष्टुप्}

यःस॒हस्रं᳚श॒ताश्वं᳚स॒द्योदा॒नाय॒मंह॑ते॒(स्वाहा᳚) || 8 ||

नतम॑श्नोति॒कश्च॒नदि॒वइ॑व॒सान्वा॒रभ᳚म् |{मानवो नाभानेदिष्ठः | सावर्णिः | अनुष्टुप्}

सा॒व॒र्ण्यस्य॒दक्षि॑णा॒विसिन्धु॑रिवपप्रथे॒(स्वाहा᳚) || 9 ||

उ॒तदा॒साप॑रि॒विषे॒स्मद्दि॑ष्टी॒गोप॑रीणसा |{मानवो नाभानेदिष्ठः | सावर्णिः | गायत्री}

यदु॑स्तु॒र्वश्च॑मामहे॒(स्वाहा᳚) || 10 ||

स॒ह॒स्र॒दाग्रा᳚म॒णीर्मारि॑ष॒न्मनुः॒सूर्ये᳚णास्य॒यत॑मानैतु॒दक्षि॑णा |{मानवो नाभानेदिष्ठः | सावर्णिः | त्रिष्टुप्}

साव᳚र्णेर्दे॒वाःप्रति॑र॒न्त्वायु॒र्यस्मि॒न्नश्रा᳚न्ता॒,अस॑नाम॒वाज॒‌म्(स्वाहा᳚) || 11 ||

[18] परावतइति सप्तदशर्चस्य सूक्तस्य गयःप्लातो विश्वेदेवाः पंचदशीषोडश्योः पथ्यास्वस्तिर्जगत्यंत्येद्वेत्रिष्टुभौ स्वस्तिस्त्रिष्टुब्वा | (भेदपक्षे - विश्वेदेवाः९ दिवः १ विश्वेदेवाः४ पथ्यास्वस्ति २ विश्वेदेवाः १ एवं १७) । गयः प्लातइत्यत्र प्लातोगयो विश्वेदेवा इत्यपिकचित्प्रयुंजते ) |{अष्टक:8, अध्याय:2}{मंडल:10, सूक्त:63}{अनुवाक:5, सूक्त:3}
प॒रा॒वतो॒येदिधि॑षन्त॒आप्यं॒मनु॑प्रीतासो॒जनि॑मावि॒वस्व॑तः |{गयः प्लातः | विश्वदेवाः | जगती}

य॒याते॒र्येन॑हु॒ष्य॑स्यब॒र्हिषि॑दे॒वा,आस॑ते॒ते,अधि॑ब्रुवन्तुनः॒(स्वाहा᳚) || 1 || वर्ग:3

विश्वा॒हिवो᳚नम॒स्या᳚नि॒वन्द्या॒नामा᳚निदेवा,उ॒तय॒ज्ञिया᳚निवः |{गयः प्लातः | विश्वदेवाः | जगती}

येस्थजा॒ता,अदि॑तेर॒द्भ्यस्परि॒येपृ॑थि॒व्यास्तेम॑इ॒हश्रु॑ता॒हव॒‌म्(स्वाहा᳚) || 2 ||

येभ्यो᳚मा॒तामधु॑म॒त्‌पिन्व॑ते॒पयः॑पी॒यूषं॒द्यौरदि॑ति॒रद्रि॑बर्हाः |{गयः प्लातः | विश्वदेवाः | जगती}

उ॒क्थशु॑ष्मान्‌वृषभ॒रान्‌त्स्वप्न॑स॒स्ताँ,आ᳚दि॒त्याँ,अनु॑मदास्व॒स्तये॒(स्वाहा᳚) || 3 ||

नृ॒चक्ष॑सो॒,अनि॑मिषन्तो,अ॒र्हणा᳚बृ॒हद्दे॒वासो᳚,अमृत॒त्वमा᳚नशुः |{गयः प्लातः | विश्वदेवाः | जगती}

ज्यो॒तीर॑था॒,अहि॑माया॒,अना᳚गसोदि॒वोव॒र्ष्माणं᳚वसतेस्व॒स्तये॒(स्वाहा᳚) || 4 ||

स॒म्राजो॒येसु॒वृधो᳚य॒ज्ञमा᳚य॒युरप॑रिह्वृतादधि॒रेदि॒विक्षय᳚म् |{गयः प्लातः | विश्वदेवाः | जगती}

ताँ,आवि॑वास॒नम॑सासुवृ॒क्तिभि᳚र्म॒हो,आ᳚दि॒त्याँ,अदि॑तिंस्व॒स्तये॒(स्वाहा᳚) || 5 ||

कोवः॒स्तोमं᳚राधति॒यंजुजो᳚षथ॒विश्वे᳚देवासोमनुषो॒यति॒ष्ठन॑ |{गयः प्लातः | विश्वदेवाः | जगती}

कोवो᳚ऽध्व॒रंतु॑विजाता॒,अरं᳚कर॒द्योनः॒पर्ष॒दत्यंहः॑स्व॒स्तये॒(स्वाहा᳚) || 6 || वर्ग:4

येभ्यो॒होत्रां᳚प्रथ॒मामा᳚ये॒जेमनुः॒समि॑द्धाग्नि॒र्मन॑सास॒प्तहोतृ॑भिः |{गयः प्लातः | विश्वदेवाः | जगती}

तआ᳚दित्या॒,अभ॑यं॒शर्म॑यच्छतसु॒गानः॑कर्तसु॒पथा᳚स्व॒स्तये॒(स्वाहा᳚) || 7 ||

यईशि॑रे॒भुव॑नस्य॒प्रचे᳚तसो॒विश्व॑स्यस्था॒तुर्जग॑तश्च॒मन्त॑वः |{गयः प्लातः | विश्वदेवाः | जगती}

तेनः॑कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्यादे᳚वासःपिपृतास्व॒स्तये॒(स्वाहा᳚) || 8 ||

भरे॒ष्विन्द्रं᳚सु॒हवं᳚हवामहेंऽहो॒मुचं᳚सु॒कृतं॒दैव्यं॒जन᳚म् |{गयः प्लातः | विश्वदेवाः | जगती}

अ॒ग्निंमि॒त्रंवरु॑णंसा॒तये॒भगं॒द्यावा᳚पृथि॒वीम॒रुतः॑स्व॒स्तये॒(स्वाहा᳚) || 9 ||

सु॒त्रामा᳚णंपृथि॒वींद्याम॑ने॒हसं᳚सु॒शर्मा᳚ण॒मदि॑तिंसु॒प्रणी᳚तिम् |{गयः प्लातः | विश्वदेवाः | जगती}

दैवीं॒नावं᳚स्वरि॒त्रामना᳚गस॒मस्र॑वन्ती॒मारु॑हेमास्व॒स्तये॒(स्वाहा᳚) || 10 ||

विश्वे᳚यजत्रा॒,अधि॑वोचतो॒तये॒त्राय॑ध्वंनोदु॒रेवा᳚या,अभि॒ह्रुतः॑ |{गयः प्लातः | विश्वदेवाः | जगती}

स॒त्यया᳚वोदे॒वहू᳚त्याहुवेमशृण्व॒तोदे᳚वा॒,अव॑सेस्व॒स्तये॒(स्वाहा᳚) || 11 || वर्ग:5

अपामी᳚वा॒मप॒विश्वा॒मना᳚हुति॒मपारा᳚तिंदुर्वि॒दत्रा᳚मघाय॒तः |{गयः प्लातः | विश्वदेवाः | जगती}

आ॒रेदे᳚वा॒द्वेषो᳚,अ॒स्मद्यु॑योतनो॒रुणः॒शर्म॑यच्छतास्व॒स्तये॒(स्वाहा᳚) || 12 ||

अरि॑ष्टः॒समर्तो॒विश्व॑एधते॒प्रप्र॒जाभि॑र्जायते॒धर्म॑ण॒स्परि॑ |{गयः प्लातः | विश्वदेवाः | जगती}

यमा᳚दित्यासो॒नय॑थासुनी॒तिभि॒रति॒विश्वा᳚निदुरि॒तास्व॒स्तये॒(स्वाहा᳚) || 13 ||

यंदे᳚वा॒सोऽव॑थ॒वाज॑सातौ॒यंशूर॑सातामरुतोहि॒तेधने᳚ |{गयः प्लातः | विश्वदेवाः | जगती}

प्रा॒त॒र्यावा᳚णं॒रथ॑मिन्द्रसान॒सिमरि॑ष्यन्त॒मारु॑हेमास्व॒स्तये॒(स्वाहा᳚) || 14 ||

स्व॒स्तिनः॑प॒थ्या᳚सु॒धन्व॑सुस्व॒स्त्य१॑(अ॒)प्सुवृ॒जने॒स्व᳚र्वति |{गयः प्लातः | पथ्यास्वस्तिः | जगती}

स्व॒स्तिनः॑पुत्रकृ॒थेषु॒योनि॑षुस्व॒स्तिरा॒येम॑रुतोदधातन॒(स्वाहा᳚) || 15 ||

स्व॒स्तिरिद्धिप्रप॑थे॒श्रेष्ठा॒रेक्ण॑स्वत्य॒भियावा॒ममेति॑ |{गयः प्लातः | पथ्यास्वस्तिः | त्रिष्टुप्}

सानो᳚,अ॒मासो,अर॑णे॒निपा᳚तुस्वावे॒शाभ॑वतुदे॒वगो᳚पा॒(स्वाहा᳚) || 16 ||

ए॒वाप्ल॒तेःसू॒नुर॑वीवृधद्वो॒विश्व॑आदित्या,अदितेमनी॒षी |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्}

ई॒शा॒नासो॒नरो॒,अम॑र्त्ये॒नास्ता᳚वि॒जनो᳚दि॒व्योगये᳚न॒(स्वाहा᳚) || 17 ||

[19] कथादेवानामिति सप्तदशर्चस्य सूक्तस्य गयःप्लातोविश्वेदेवाजगती द्वादशीषोडशीसप्तदृश्यस्त्रिष्टुभः ( भेदपक्षे - विश्वे - देवाः ४ आदित्यार्यमणः १ विश्वेदेवाः ३ नद्यः १ विश्वेदेवाः ४ द्यावापृथिव्यौ १ विश्वेदेवाः ३ एवं १७ ) |{अष्टक:8, अध्याय:2}{मंडल:10, सूक्त:64}{अनुवाक:5, सूक्त:4}
क॒थादे॒वानां᳚कत॒मस्य॒याम॑निसु॒मन्तु॒नाम॑शृण्व॒तांम॑नामहे |{गयः प्लातः | विश्वदेवाः | जगती}

कोमृ॑ळातिकत॒मोनो॒मय॑स्करत्कत॒मऊ॒ती,अ॒भ्याव॑वर्तति॒(स्वाहा᳚) || 1 || वर्ग:6

क्र॒तू॒यन्ति॒क्रत॑वोहृ॒त्सुधी॒तयो॒वेन᳚न्तिवे॒नाःप॒तय॒न्त्यादिशः॑ |{गयः प्लातः | विश्वदेवाः | जगती}

नम॑र्डि॒तावि॑द्यते,अ॒न्यए᳚भ्योदे॒वेषु॑मे॒,अधि॒कामा᳚,अयंसत॒(स्वाहा᳚) || 2 ||

नरा᳚वा॒शंसं᳚पू॒षण॒मगो᳚ह्यम॒ग्निंदे॒वेद्ध॑म॒भ्य॑र्चसेगि॒रा |{गयः प्लातः | विश्वदेवाः | जगती}

सूर्या॒मासा᳚च॒न्द्रम॑साय॒मंदि॒वित्रि॒तंवात॑मु॒षस॑म॒क्तुम॒श्विना॒(स्वाहा᳚) || 3 ||

क॒थाक॒विस्तु॑वी॒रवा॒न्‌कया᳚गि॒राबृह॒स्पति᳚र्वावृधतेसुवृ॒क्तिभिः॑ |{गयः प्लातः | विश्वदेवाः | जगती}

अ॒जएक॑पात्सु॒हवे᳚भि॒रृक्व॑भि॒रहिः॑शृणोतुबु॒ध्न्यो॒३॑(ओ॒)हवी᳚मनि॒(स्वाहा᳚) || 4 ||

दक्ष॑स्यवादिते॒जन्म॑निव्र॒तेराजा᳚नामि॒त्रावरु॒णावि॑वाससि |{गयः प्लातः | विश्वदेवाः | जगती}

अतू᳚र्तपन्थाःपुरु॒रथो᳚,अर्य॒मास॒प्तहो᳚ता॒विषु॑रूपेषु॒जन्म॑सु॒(स्वाहा᳚) || 5 ||

तेनो॒,अर्व᳚न्तोहवन॒श्रुतो॒हवं॒विश्वे᳚शृण्वन्तुवा॒जिनो᳚मि॒तद्र॑वः |{गयः प्लातः | विश्वदेवाः | जगती}

स॒ह॒स्र॒सामे॒धसा᳚ताविव॒त्मना᳚म॒होयेधनं᳚समि॒थेषु॑जभ्रि॒रे(स्वाहा᳚) || 6 || वर्ग:7

प्रवो᳚वा॒युंर॑थ॒युजं॒पुरं᳚धिं॒स्तोमैः᳚कृणुध्वंस॒ख्याय॑पू॒षण᳚म् |{गयः प्लातः | विश्वदेवाः | जगती}

तेहिदे॒वस्य॑सवि॒तुःसवी᳚मनि॒क्रतुं॒सच᳚न्तेस॒चितः॒सचे᳚तसः॒(स्वाहा᳚) || 7 ||

त्रिःस॒प्तस॒स्रान॒द्यो᳚म॒हीर॒पोवन॒स्पती॒न्‌पर्व॑ताँ,अ॒ग्निमू॒तये᳚ |{गयः प्लातः | विश्वदेवाः | जगती}

कृ॒शानु॒मस्तॄ᳚न्ति॒ष्यं᳚स॒धस्थ॒आरु॒द्रंरु॒द्रेषु॑रु॒द्रियं᳚हवामहे॒(स्वाहा᳚) || 8 ||

सर॑स्वतीस॒रयुः॒सिन्धु॑रू॒र्मिभि᳚र्म॒होम॒हीरव॒साय᳚न्तु॒वक्ष॑णीः |{गयः प्लातः | विश्वदेवाः | जगती}

दे॒वीरापो᳚मा॒तरः॑सूदयि॒त्न्वो᳚घृ॒तव॒त्पयो॒मधु॑मन्नो,अर्चत॒(स्वाहा᳚) || 9 ||

उ॒तमा॒ताबृ॑हद्दि॒वाशृ॑णोतुन॒स्त्वष्टा᳚दे॒वेभि॒र्जनि॑भिःपि॒तावचः॑ |{गयः प्लातः | विश्वदेवाः | जगती}

ऋ॒भु॒क्षावाजो॒रथ॒स्पति॒र्भगो᳚र॒ण्वःशंसः॑शशमा॒नस्य॑पातुनः॒(स्वाहा᳚) || 10 ||

र॒ण्वःसंदृ॑ष्टौपितु॒माँ,इ॑व॒क्षयो᳚भ॒द्रारु॒द्राणां᳚म॒रुता॒मुप॑स्तुतिः |{गयः प्लातः | विश्वदेवाः | जगती}

गोभिः॑ष्यामय॒शसो॒जने॒ष्वासदा᳚देवास॒इळ॑यासचेमहि॒(स्वाहा᳚) || 11 || वर्ग:8

यांमे॒धियं॒मरु॑त॒इन्द्र॒देवा॒,अद॑दातवरुणमित्रयू॒यम् |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्}

तांपी᳚पयत॒पय॑सेवधे॒नुंकु॒विद्गिरो॒,अधि॒रथे॒वहा᳚थ॒(स्वाहा᳚) || 12 ||

कु॒विद॒ङ्गप्रति॒यथा᳚चिद॒स्यनः॑सजा॒त्य॑स्यमरुतो॒बुबो᳚धथ |{गयः प्लातः | विश्वदेवाः | जगती}

नाभा॒यत्र॑प्रथ॒मंसं॒नसा᳚महे॒तत्र॑जामि॒त्वमदि॑तिर्दधातुनः॒(स्वाहा᳚) || 13 ||

तेहिद्यावा᳚पृथि॒वीमा॒तरा᳚म॒हीदे॒वीदे॒वाञ्जन्म॑नाय॒ज्ञिये᳚,इ॒तः |{गयः प्लातः | विश्वदेवाः | जगती}

उ॒भेबि॑भृतउ॒भयं॒भरी᳚मभिःपु॒रूरेतां᳚सिपि॒तृभि॑श्चसिञ्चतः॒(स्वाहा᳚) || 14 ||

विषाहोत्रा॒विश्व॑मश्नोति॒वार्यं॒बृह॒स्पति॑र॒रम॑तिः॒पनी᳚यसी |{गयः प्लातः | विश्वदेवाः | जगती}

ग्रावा॒यत्र॑मधु॒षुदु॒च्यते᳚बृ॒हदवी᳚वशन्तम॒तिभि᳚र्मनी॒षिणः॒(स्वाहा᳚) || 15 ||

ए॒वाक॒विस्तु॑वी॒रवाँ᳚,ऋत॒ज्ञाद्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्}

उ॒क्थेभि॒रत्र॑म॒तिभि॑श्च॒विप्रोऽपी᳚पय॒द्गयो᳚दि॒व्यानि॒जन्म॒(स्वाहा᳚) || 16 ||

ए॒वाप्ल॒तेःसू॒नुर॑वीवृधद्वो॒विश्व॑आदित्या,अदितेमनी॒षी |{गयः प्लातः | विश्वदेवाः | त्रिष्टुप्}

ई॒शा॒नासो॒नरो॒,अम॑र्त्ये॒नास्ता᳚वि॒जनो᳚दि॒व्योगये᳚न॒(स्वाहा᳚) || 17 ||

[20] अग्निरिंद्रइति पंचदशर्चस्य सूक्तस्य वासुक्रोव सुकर्णो विश्वेदेवाजगत्यंव्यात्रिष्टुप् | ( भेदपक्षे –विश्वेदेवाः ४ मित्रावरुणौ १ गौः१ विश्वेदेवाः १ द्यावापृथिव्यौ १ विश्वेदेवाः ३ अश्विनौ १ विश्वेदेवाः ३ एवं १५ ) |{अष्टक:8, अध्याय:2}{मंडल:10, सूक्त:65}{अनुवाक:5, सूक्त:5}
अ॒ग्निरिन्द्रो॒वरु॑णोमि॒त्रो,अ᳚र्य॒मावा॒युःपू॒षासर॑स्वतीस॒जोष॑सः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

आ॒दि॒त्याविष्णु᳚र्म॒रुतः॒स्व॑र्बृ॒हत्सोमो᳚रु॒द्रो,अदि॑ति॒र्ब्रह्म॑ण॒स्पतिः॒(स्वाहा᳚) || 1 || वर्ग:9

इ॒न्द्रा॒ग्नीवृ॑त्र॒हत्ये᳚षु॒सत्प॑तीमि॒थोहि᳚न्वा॒नात॒न्वा॒३॑(आ॒)समो᳚कसा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

अ॒न्तरि॑क्षं॒मह्याप॑प्रु॒रोज॑सा॒सोमो᳚घृत॒श्रीर्म॑हि॒मान॑मी॒रय॒न्त्(स्वाहा᳚) || 2 ||

तेषां॒हिम॒ह्नाम॑ह॒ताम॑न॒र्वणां॒स्तोमाँ॒,इय᳚र्म्यृत॒ज्ञा,ऋ॑ता॒वृधा᳚म् |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

ये,अ॑प्स॒वम᳚र्ण॒वंचि॒त्ररा᳚धस॒स्तेनो᳚रासन्तांम॒हये᳚सुमि॒त्र्याः(स्वाहा᳚) || 3 ||

स्व᳚र्णरम॒न्तरि॑क्षाणिरोच॒नाद्यावा॒भूमी᳚पृथि॒वींस्क᳚म्भु॒रोज॑सा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

पृ॒क्षा,इ॑वम॒हय᳚न्तःसुरा॒तयो᳚दे॒वाःस्त॑वन्ते॒मनु॑षायसू॒रयः॒(स्वाहा᳚) || 4 ||

मि॒त्राय॑शिक्ष॒वरु॑णायदा॒शुषे॒यास॒म्राजा॒मन॑सा॒नप्र॒युच्छ॑तः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

ययो॒र्धाम॒धर्म॑णा॒रोच॑तेबृ॒हद्ययो᳚रु॒भेरोद॑सी॒नाध॑सी॒वृतौ॒(स्वाहा᳚) || 5 ||

यागौर्व॑र्त॒निंप॒र्येति॑निष्कृ॒तंपयो॒दुहा᳚नाव्रत॒नीर॑वा॒रतः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

साप्र॑ब्रुवा॒णावरु॑णायदा॒शुषे᳚दे॒वेभ्यो᳚दाशद्ध॒विषा᳚वि॒वस्व॑ते॒(स्वाहा᳚) || 6 || वर्ग:10

दि॒वक्ष॑सो,अग्निजि॒ह्वा,ऋ॑ता॒वृध॑ऋ॒तस्य॒योनिं᳚विमृ॒शन्त॑आसते |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

द्यांस्क॑भि॒त्व्य१॑(अ॒)पआच॑क्रु॒रोज॑साय॒ज्ञंज॑नि॒त्वीत॒न्वी॒३॑(ई॒)निमा᳚मृजुः॒(स्वाहा᳚) || 7 ||

प॒रि॒क्षिता᳚पि॒तरा᳚पूर्व॒जाव॑री,ऋ॒तस्य॒योना᳚क्षयतः॒समो᳚कसा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

द्यावा᳚पृथि॒वीवरु॑णाय॒सव्र॑तेघृ॒तव॒त्पयो᳚महि॒षाय॑पिन्वतः॒(स्वाहा᳚) || 8 ||

प॒र्जन्या॒वाता᳚वृष॒भापु॑री॒षिणे᳚न्द्रवा॒यूवरु॑णोमि॒त्रो,अ᳚र्य॒मा |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

दे॒वाँ,आ᳚दि॒त्याँ,अदि॑तिंहवामहे॒येपार्थि॑वासोदि॒व्यासो᳚,अ॒प्सुये(स्वाहा᳚) || 9 ||

त्वष्टा᳚रंवा॒युमृ॑भवो॒यओह॑ते॒दैव्या॒होता᳚रा,उ॒षसं᳚स्व॒स्तये᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

बृह॒स्पतिं᳚वृत्रखा॒दंसु॑मे॒धस॑मिन्द्रि॒यंसोमं᳚धन॒सा,उ॑ईमहे॒(स्वाहा᳚) || 10 ||

ब्रह्म॒गामश्वं᳚ज॒नय᳚न्त॒ओष॑धी॒र्वन॒स्पती᳚न्‌पृथि॒वींपर्व॑ताँ,अ॒पः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

सूर्यं᳚दि॒विरो॒हय᳚न्तःसु॒दान॑व॒आर्या᳚व्र॒तावि॑सृ॒जन्तो॒,अधि॒क्षमि॒(स्वाहा᳚) || 11 || वर्ग:11

भु॒ज्युमंह॑सःपिपृथो॒निर॑श्विना॒श्यावं᳚पु॒त्रंव॑ध्रिम॒त्या,अ॑जिन्वतम् |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

क॒म॒द्युवं᳚विम॒दायो᳚हथुर्यु॒वंवि॑ष्णा॒प्व१॑(अं॒)विश्व॑का॒याव॑सृजथः॒(स्वाहा᳚) || 12 ||

पावी᳚रवीतन्य॒तुरेक॑पाद॒जोदि॒वोध॒र्तासिन्धु॒रापः॑समु॒द्रियः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

विश्वे᳚दे॒वासः॑शृणव॒न्वचां᳚सिमे॒सर॑स्वतीस॒हधी॒भिःपुरं᳚ध्या॒(स्वाहा᳚) || 13 ||

विश्वे᳚दे॒वाःस॒हधी॒भिःपुरं᳚ध्या॒मनो॒र्यज॑त्रा,अ॒मृता᳚ऋत॒ज्ञाः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

रा॒ति॒षाचो᳚,अभि॒षाचः॑स्व॒र्विदः॒स्व१॑(अ॒)र्गिरो॒ब्रह्म॑सू॒क्तंजु॑षेरत॒(स्वाहा᳚) || 14 ||

दे॒वान्‌वसि॑ष्ठो,अ॒मृता᳚न्ववन्दे॒येविश्वा॒भुव॑ना॒भिप्र॑त॒स्थुः |{वसुकर्णो वासुक्रः | विश्वदेवाः | त्रिष्टुप्}

तेनो᳚रासन्तामुरुगा॒यम॒द्ययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 15 ||

[21] देवान्हुवइति पंचदशर्चस्य सूक्तस्य वासुक्रोवसुकर्णो विश्वेदेवाजगत्यंत्यात्रिष्टुप् (पक्षे-विश्वेदेवाः ६ अग्नीषोमौ १ विश्वेदेवाः ८ एवं १५) |{अष्टक:8, अध्याय:2}{मंडल:10, सूक्त:66}{अनुवाक:5, सूक्त:6}
दे॒वान्‌हु॑वेबृ॒हच्छ्र॑वसःस्व॒स्तये᳚ज्योति॒ष्कृतो᳚,अध्व॒रस्य॒प्रचे᳚तसः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

येवा᳚वृ॒धुःप्र॑त॒रंवि॒श्ववे᳚दस॒इन्द्र॑ज्येष्ठासो,अ॒मृता᳚ऋता॒वृधः॒(स्वाहा᳚) || 1 || वर्ग:12

इन्द्र॑प्रसूता॒वरु॑णप्रशिष्टा॒येसूर्य॑स्य॒ज्योति॑षोभा॒गमा᳚न॒शुः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

म॒रुद्ग॑णेवृ॒जने॒मन्म॑धीमहि॒माघो᳚नेय॒ज्ञंज॑नयन्तसू॒रयः॒(स्वाहा᳚) || 2 ||

इन्द्रो॒वसु॑भिः॒परि॑पातुनो॒गय॑मादि॒त्यैर्नो॒,अदि॑तिः॒शर्म॑यच्छतु |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

रु॒द्रोरु॒द्रेभि॑र्दे॒वोमृ॑ळयातिन॒स्त्वष्टा᳚नो॒ग्नाभिः॑सुवि॒ताय॑जिन्वतु॒(स्वाहा᳚) || 3 ||

अदि॑ति॒र्द्यावा᳚पृथि॒वी,ऋ॒तंम॒हदिन्द्रा॒विष्णू᳚म॒रुतः॒स्व॑र्बृ॒हत् |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

दे॒वाँ,आ᳚दि॒त्याँ,अव॑सेहवामहे॒वसू᳚न्‌रु॒द्रान्‌त्स॑वि॒तारं᳚सु॒दंस॑स॒‌म्(स्वाहा᳚) || 4 ||

सर॑स्वान्धी॒भिर्वरु॑णोधृ॒तव्र॑तःपू॒षाविष्णु᳚र्महि॒मावा॒युर॒श्विना᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

ब्र॒ह्म॒कृतो᳚,अ॒मृता᳚वि॒श्ववे᳚दसः॒शर्म॑नोयंसन्त्रि॒वरू᳚थ॒मंह॑सः॒(स्वाहा᳚) || 5 ||

वृषा᳚य॒ज्ञोवृष॑णःसन्तुय॒ज्ञिया॒वृष॑णोदे॒वावृष॑णोहवि॒ष्कृतः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

वृष॑णा॒द्यावा᳚पृथि॒वी,ऋ॒ताव॑री॒वृषा᳚प॒र्जन्यो॒वृष॑णोवृष॒स्तुभः॒(स्वाहा᳚) || 6 || वर्ग:13

अ॒ग्नीषोमा॒वृष॑णा॒वाज॑सातयेपुरुप्रश॒स्तावृष॑णा॒,उप॑ब्रुवे |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

यावी᳚जि॒रेवृष॑णोदेवय॒ज्यया॒तानः॒शर्म॑त्रि॒वरू᳚थं॒वियं᳚सतः॒(स्वाहा᳚) || 7 ||

धृ॒तव्र॑ताः,क्ष॒त्रिया᳚यज्ञनि॒ष्कृतो᳚बृहद्दि॒वा,अ॑ध्व॒राणा᳚मभि॒श्रियः॑ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

अ॒ग्निहो᳚तारऋत॒सापो᳚,अ॒द्रुहो॒ऽपो,अ॑सृज॒न्ननु॑वृत्र॒तूर्ये॒(स्वाहा᳚) || 8 ||

द्यावा᳚पृथि॒वीज॑नयन्न॒भिव्र॒ताप॒ओष॑धीर्व॒निना᳚निय॒ज्ञिया᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

अ॒न्तरि॑क्षं॒स्व१॑(अ॒)राप॑प्रुरू॒तये॒वशं᳚दे॒वास॑स्त॒न्वी॒३॑(ई॒)निमा᳚मृजुः॒(स्वाहा᳚) || 9 ||

ध॒र्तारो᳚दि॒वऋ॒भवः॑सु॒हस्ता᳚वातापर्ज॒न्याम॑हि॒षस्य॑तन्य॒तोः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

आप॒ओष॑धीः॒प्रति॑रन्तुनो॒गिरो॒भगो᳚रा॒तिर्वा॒जिनो᳚यन्तुमे॒हव॒‌म्(स्वाहा᳚) || 10 ||

स॒मु॒द्रःसिन्धू॒रजो᳚,अ॒न्तरि॑क्षम॒जएक॑पात्तनयि॒त्नुर᳚र्ण॒वः |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

अहि॑र्बु॒ध्न्यः॑शृणव॒द्वचां᳚सिमे॒विश्वे᳚दे॒वास॑उ॒तसू॒रयो॒मम॒(स्वाहा᳚) || 11 || वर्ग:14

स्याम॑वो॒मन॑वोदे॒ववी᳚तये॒प्राञ्चं᳚नोय॒ज्ञंप्रण॑यतसाधु॒या |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

आदि॑त्या॒रुद्रा॒वस॑वः॒सुदा᳚नवइ॒माब्रह्म॑श॒स्यमा᳚नानिजिन्वत॒(स्वाहा᳚) || 12 ||

दैव्या॒होता᳚राप्रथ॒मापु॒रोहि॑तऋ॒तस्य॒पन्था॒मन्वे᳚मिसाधु॒या |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

क्षेत्र॑स्य॒पतिं॒प्रति॑वेशमीमहे॒विश्वा᳚न्दे॒वाँ,अ॒मृताँ॒,अप्र॑युच्छतः॒(स्वाहा᳚) || 13 ||

वसि॑ष्ठासःपितृ॒वद्वाच॑मक्रतदे॒वाँ,ईळा᳚ना,ऋषि॒वत्स्व॒स्तये᳚ |{वसुकर्णो वासुक्रः | विश्वदेवाः | जगती}

प्री॒ता,इ॑वज्ञा॒तयः॒काम॒मेत्या॒स्मेदे᳚वा॒सोऽव॑धूनुता॒वसु॒(स्वाहा᳚) || 14 ||

दे॒वान्‌वसि॑ष्ठो,अ॒मृता᳚न्ववन्दे॒येविश्वा॒भुव॑ना॒भिप्र॑त॒स्थुः |{वसुकर्णो वासुक्रः | विश्वदेवाः | त्रिष्टुप्}

तेनो᳚रासन्तामुरुगा॒यम॒द्ययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 15 ||

[22] इमांधियमिति द्वादशर्चस्य सूक्तस्यांगिरसोऽयास्यो बृहस्पतिस्त्रिष्टुप् |{अष्टक:8, अध्याय:2}{मंडल:10, सूक्त:67}{अनुवाक:5, सूक्त:7}
इ॒मांधियं᳚स॒प्तशी᳚र्ष्णींपि॒तान॑ऋ॒तप्र॑जातांबृह॒तीम॑विन्दत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

तु॒रीयं᳚स्विज्जनयद्वि॒श्वज᳚न्यो॒ऽयास्य॑उ॒क्थमिन्द्रा᳚य॒शंस॒न्त्(स्वाहा᳚) || 1 || वर्ग:15

ऋ॒तंशंस᳚न्तऋ॒जुदीध्या᳚नादि॒वस्पु॒त्रासो॒,असु॑रस्यवी॒राः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

विप्रं᳚प॒दमङ्गि॑रसो॒दधा᳚नाय॒ज्ञस्य॒धाम॑प्रथ॒मंम॑नन्त॒(स्वाहा᳚) || 2 ||

हं॒सैरि॑व॒सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया᳚नि॒नह॑ना॒व्यस्य॑न् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा,उ॒तप्रास्तौ॒दुच्च॑वि॒द्वाँ,अ॑गाय॒‌त्(स्वाहा᳚) || 3 ||

अ॒वोद्वाभ्यां᳚प॒रएक॑या॒गागुहा॒तिष्ठ᳚न्ती॒रनृ॑तस्य॒सेतौ᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॒स्तम॑सि॒ज्योति॑रि॒च्छन्नुदु॒स्रा,आक॒र्विहिति॒स्रआवः॒(स्वाहा᳚) || 4 ||

वि॒भिद्या॒पुरं᳚श॒यथे॒मपा᳚चीं॒निस्त्रीणि॑सा॒कमु॑द॒धेर॑कृन्तत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रु॒षसं॒सूर्यं॒गाम॒र्कंवि॑वेदस्त॒नय᳚न्निव॒द्यौः(स्वाहा᳚) || 5 ||

इन्द्रो᳚व॒लंर॑क्षि॒तारं॒दुघा᳚नांक॒रेणे᳚व॒विच॑कर्ता॒रवे᳚ण |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

स्वेदा᳚ञ्जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो᳚दयत्प॒णिमागा,अ॑मुष्णा॒‌त्(स्वाहा᳚) || 6 ||

सईं᳚स॒त्येभिः॒सखि॑भिःशु॒चद्भि॒र्गोधा᳚यसं॒विध॑न॒सैर॑दर्दः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै᳚र्घ॒र्मस्वे᳚देभि॒र्द्रवि॑णं॒व्या᳚नट्॒(स्वाहा᳚) || 7 || वर्ग:16

तेस॒त्येन॒मन॑सा॒गोप॑तिं॒गा,इ॑या॒नास॑इषणयन्तधी॒भिः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति᳚र्मि॒थो,अ॑वद्यपेभि॒रुदु॒स्रिया᳚,असृजतस्व॒युग्भिः॒(स्वाहा᳚) || 8 ||

तंव॒र्धय᳚न्तोम॒तिभिः॑शि॒वाभिः॑सिं॒हमि॑व॒नान॑दतंस॒धस्थे᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिं॒वृष॑णं॒शूर॑सातौ॒भरे᳚भरे॒,अनु॑मदेमजि॒ष्णुम्(स्वाहा᳚) || 9 ||

य॒दावाज॒मस॑नद्वि॒श्वरू᳚प॒माद्यामरु॑क्ष॒दुत्त॑राणि॒सद्म॑ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिं॒वृष॑णंव॒र्धय᳚न्तो॒नाना॒सन्तो॒बिभ्र॑तो॒ज्योति॑रा॒सा(स्वाहा᳚) || 10 ||

स॒त्यामा॒शिषं᳚कृणुतावयो॒धैकी॒रिंचि॒द्ध्यव॑थ॒स्वेभि॒रेवैः᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

प॒श्चामृधो॒,अप॑भवन्तु॒विश्वा॒स्तद्रो᳚दसीशृणुतंविश्वमि॒न्वे(स्वाहा᳚) || 11 ||

इन्द्रो᳚म॒ह्नाम॑ह॒तो,अ᳚र्ण॒वस्य॒विमू॒र्धान॑मभिनदर्बु॒दस्य॑ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

अह॒न्नहि॒मरि॑णात्स॒प्तसिन्धू᳚न्दे॒वैर्द्या᳚वापृथिवी॒प्राव॑तंनः॒(स्वाहा᳚) || 12 ||

[23] उदप्रुतइति द्वादशर्चस्य सूक्तस्यांगिरसोयास्योबृहस्पतिस्त्रिष्टुप् |{अष्टक:8, अध्याय:2}{मंडल:10, सूक्त:68}{अनुवाक:5, सूक्त:8}
उ॒द॒प्रुतो॒नवयो॒रक्ष॑माणा॒वाव॑दतो,अ॒भ्रिय॑स्येव॒घोषाः᳚ |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

गि॒रि॒भ्रजो॒नोर्मयो॒मद᳚न्तो॒बृह॒स्पति॑म॒भ्य१॑(अ॒)र्का,अ॑नाव॒‌न्(स्वाहा᳚) || 1 || वर्ग:17

संगोभि॑राङ्गिर॒सोनक्ष॑माणो॒भग॑इ॒वेद᳚र्य॒मणं᳚निनाय |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

जने᳚मि॒त्रोनदम्प॑ती,अनक्ति॒बृह॑स्पतेवा॒जया॒शूँरि॑वा॒जौ(स्वाहा᳚) || 2 ||

सा॒ध्व॒र्या,अ॑ति॒थिनी᳚रिषि॒राःस्पा॒र्हाःसु॒वर्णा᳚,अनव॒द्यरू᳚पाः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिः॒पर्व॑तेभ्योवि॒तूर्या॒निर्गा,ऊ᳚पे॒यव॑मिवस्थि॒विभ्यः॒(स्वाहा᳚) || 3 ||

आ॒प्रु॒षा॒यन्मधु॑नऋ॒तस्य॒योनि॑मवक्षि॒पन्न॒र्कउ॒ल्कामि॑व॒द्योः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒गाभूम्या᳚,उ॒द्नेव॒वित्वचं᳚बिभेद॒(स्वाहा᳚) || 4 ||

अप॒ज्योति॑षा॒तमो᳚,अ॒न्तरि॑क्षादु॒द्नःशीपा᳚लमिव॒वात॑आजत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॑रनु॒मृश्या᳚व॒लस्या॒भ्रमि॑व॒वात॒आच॑क्र॒आगाः(स्वाहा᳚) || 5 ||

य॒दाव॒लस्य॒पीय॑तो॒जसुं॒भेद्बृह॒स्पति॑रग्नि॒तपो᳚भिर॒र्कैः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

द॒द्भिर्नजि॒ह्वापरि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया᳚णा॒‌म्(स्वाहा᳚) || 6 ||

बृह॒स्पति॒रम॑त॒हित्यदा᳚सां॒नाम॑स्व॒रीणां॒सद॑ने॒गुहा॒यत् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

आ॒ण्डेव॑भि॒त्‌त्वाश॑कु॒नस्य॒गर्भ॒मुदु॒स्रियाः॒पर्व॑तस्य॒त्मना᳚ज॒‌त्(स्वाहा᳚) || 7 || वर्ग:18

अश्नापि॑नद्धं॒मधु॒पर्य॑पश्य॒न्मत्स्यं॒नदी॒नउ॒दनि॑क्षि॒यन्त᳚म् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

निष्टज्ज॑भारचम॒संनवृ॒क्षाद्बृह॒स्पति᳚र्विर॒वेणा᳚वि॒कृत्य॒(स्वाहा᳚) || 8 ||

सोषाम॑विन्द॒त्सस्व१॑(अः॒)सो,अ॒ग्निंसो,अ॒र्केण॒विब॑बाधे॒तमां᳚सि |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पति॒र्गोव॑पुषोव॒लस्य॒निर्म॒ज्जानं॒नपर्व॑णोजभार॒(स्वाहा᳚) || 9 ||

हि॒मेव॑प॒र्णामु॑षि॒तावना᳚नि॒बृह॒स्पति॑नाकृपयद्व॒लोगाः |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

अ॒ना॒नु॒कृ॒त्यम॑पु॒नश्च॑कार॒यात्सूर्या॒मासा᳚मि॒थउ॒च्चरा᳚तः॒(स्वाहा᳚) || 10 ||

अ॒भिश्या॒वंनकृश॑नेभि॒रश्वं॒नक्ष॑त्रेभिःपि॒तरो॒द्याम॑पिंशन् |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

रात्र्यां॒तमो॒,अद॑धु॒र्ज्योति॒रह॒न्‌बृह॒स्पति॑र्भि॒नदद्रिं᳚वि॒दद्गाः(स्वाहा᳚) || 11 ||

इ॒दम॑कर्म॒नमो᳚,अभ्रि॒याय॒यःपू॒र्वीरन्वा॒नोन॑वीति |{आङ्गिरसो यास्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिः॒सहिगोभिः॒सो,अश्वैः॒सवी॒रेभिः॒सनृभि᳚र्नो॒वयो᳚धा॒‌त्(स्वाहा᳚) || 12 ||

[24] भद्राअग्नेरिति द्वादशर्चस्य सूक्तस्य वाध्र्यश्वः सुमित्रोग्निस्त्रिष्टुबाद्येद्वेजगत्यौ |{अष्टक:8, अध्याय:2}{मंडल:10, सूक्त:69}{अनुवाक:6, सूक्त:1}
भ॒द्रा,अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑सं॒दृशो᳚वा॒मीप्रणी᳚तिःसु॒रणा॒,उपे᳚तयः |{वाध्र्यश्वः सुमित्रः | अग्निः | जगती}

यदीं᳚सुमि॒त्राविशो॒,अग्र॑इ॒न्धते᳚घृ॒तेनाहु॑तोजरते॒दवि॑द्युत॒‌त्(स्वाहा᳚) || 1 || वर्ग:19

घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒वर्ध॑नंघृ॒तमन्नं᳚घृ॒तम्व॑स्य॒मेद॑नम् |{वाध्र्यश्वः सुमित्रः | अग्निः | जगती}

घृ॒तेनाहु॑तउर्वि॒याविप॑प्रथे॒सूर्य॑इवरोचतेस॒र्पिरा᳚सुतिः॒(स्वाहा᳚) || 2 ||

यत्ते॒मनु॒र्यदनी᳚कंसुमि॒त्रःस॑मी॒धे,अ॑ग्ने॒तदि॒दंनवी᳚यः |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

सरे॒वच्छो᳚च॒सगिरो᳚जुषस्व॒सवाजं᳚दर्षि॒सइ॒हश्रवो᳚धाः॒(स्वाहा᳚) || 3 ||

यंत्वा॒पूर्व॑मीळि॒तोव॑ध्र्य॒श्वःस॑मी॒धे,अ॑ग्ने॒सइ॒दंजु॑षस्व |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

सनः॑स्ति॒पा,उ॒तभ॑वातनू॒पादा॒त्रंर॑क्षस्व॒यदि॒दंते᳚,अ॒स्मे(स्वाहा᳚) || 4 ||

भवा᳚द्यु॒म्नीवा᳚ध्र्यश्वो॒तगो॒पामात्वा᳚तारीद॒भिमा᳚ति॒र्जना᳚नाम् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

शूर॑इवधृ॒ष्णुश्च्यव॑नःसुमि॒त्रःप्रनुवो᳚चं॒वाध्र्य॑श्वस्य॒नाम॒(स्वाहा᳚) || 5 ||

सम॒ज्र्या᳚पर्व॒त्या॒३॑(आ॒)वसू᳚नि॒दासा᳚वृ॒त्राण्यार्या᳚जिगेथ |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

शूर॑इवधृ॒ष्णुश्च्यव॑नो॒जना᳚नां॒त्वम॑ग्नेपृतना॒यूँर॒भिष्याः᳚(स्वाहा᳚) || 6 ||

दी॒र्घत᳚न्तुर्बृ॒हदु॑क्षा॒यम॒ग्निःस॒हस्र॑स्तरीःश॒तनी᳚थ॒ऋभ्वा᳚ |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

द्यु॒मान्द्यु॒मत्सु॒नृभि᳚र्मृ॒ज्यमा᳚नःसुमि॒त्रेषु॑दीदयोदेव॒यत्सु॒(स्वाहा᳚) || 7 || वर्ग:20

त्वेधे॒नुःसु॒दुघा᳚जातवेदोऽस॒श्चते᳚वसम॒नास॑ब॒र्धुक् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

त्वंनृभि॒र्दक्षि॑णावद्भिरग्नेसुमि॒त्रेभि॑रिध्यसेदेव॒यद्भिः॒(स्वाहा᳚) || 8 ||

दे॒वाश्चि॑त्ते,अ॒मृता᳚जातवेदोमहि॒मानं᳚वाध्र्यश्व॒प्रवो᳚चन् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

यत्स॒म्पृच्छं॒मानु॑षी॒र्विश॒आय॒न्त्वंनृभि॑रजय॒स्त्वावृ॑धेभिः॒(स्वाहा᳚) || 9 ||

पि॒तेव॑पु॒त्रम॑बिभरु॒पस्थे॒त्वाम॑ग्नेवध्र्य॒श्वःस॑प॒र्यन् |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

जु॒षा॒णो,अ॑स्यस॒मिधं᳚यविष्ठो॒तपूर्वाँ᳚,अवनो॒र्व्राध॑तश्चि॒‌त्(स्वाहा᳚) || 10 ||

शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒शत्रू॒न्नृभि॑र्जिगायसु॒तसो᳚मवद्भिः |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

सम॑नंचिददहश्चित्रभा॒नोऽव॒व्राध᳚न्तमभिनद्वृ॒धश्चि॒॑‌त्(स्वाहा᳚) || 11 ||

अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑वृत्र॒हास॑न॒कात्प्रेद्धो॒नम॑सोपवा॒क्यः॑ |{वाध्र्यश्वः सुमित्रः | अग्निः | त्रिष्टुप्}

सनो॒,अजा᳚मीँरु॒तवा॒विजा᳚मीन॒भिति॑ष्ठ॒शर्ध॑तोवाध्र्यश्व॒(स्वाहा᳚) || 12 ||

[25] इमांमइत्येकादशर्चस्य सूक्तस्य वाध्र्यश्वः सुमित्रइध्मोनराशंस इळो बर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौप्रचेतसौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतयस्त्रिष्टुप् |{अष्टक:8, अध्याय:2}{मंडल:10, सूक्त:70}{अनुवाक:6, सूक्त:2}
इ॒मांमे᳚,अग्नेस॒मिधं᳚जुषस्वे॒ळस्प॒देप्रति॑हर्याघृ॒ताची᳚म् |{वाध्र्यश्वः सुमित्रः | इध्मः | त्रिष्टुप्}

वर्ष्म᳚न्‌पृथि॒व्याःसु॑दिन॒त्वे,अह्ना᳚मू॒र्ध्वोभ॑वसुक्रतोदेवय॒ज्या(स्वाहा᳚) || 1 || वर्ग:21

आदे॒वाना᳚मग्र॒यावे॒हया᳚तु॒नरा॒शंसो᳚वि॒श्वरू᳚पेभि॒रश्वैः᳚ |{वाध्र्यश्वः सुमित्रः | नराशंसः | त्रिष्टुप्}

ऋ॒तस्य॑प॒थानम॑सामि॒येधो᳚दे॒वेभ्यो᳚दे॒वत॑मःसुषूद॒‌त्(स्वाहा᳚) || 2 ||

श॒श्व॒त्त॒ममी᳚ळतेदू॒त्या᳚यह॒विष्म᳚न्तोमनु॒ष्या᳚सो,अ॒ग्निम् |{वाध्र्यश्वः सुमित्रः | इळः | त्रिष्टुप्}

वहि॑ष्ठै॒रश्वैः᳚सु॒वृता॒रथे॒नादे॒वान्‌व॑क्षि॒निष॑दे॒हहोता॒(स्वाहा᳚) || 3 ||

विप्र॑थतांदे॒वजु॑ष्टंतिर॒श्चादी॒र्घंद्रा॒घ्मासु॑र॒भिभू᳚त्व॒स्मे |{वाध्र्यश्वः सुमित्रः | बर्हिः | त्रिष्टुप्}

अहे᳚ळता॒मन॑सादेवबर्हि॒रिन्द्र॑ज्येष्ठाँ,उश॒तोय॑क्षिदे॒वान्(स्वाहा᳚) || 4 ||

दि॒वोवा॒सानु॑स्पृ॒शता॒वरी᳚यःपृथि॒व्यावा॒मात्र॑या॒विश्र॑यध्वम् |{वाध्र्यश्वः सुमित्रः | देवीर्द्वार | त्रिष्टुप्}

उ॒श॒तीर्द्वा᳚रोमहि॒नाम॒हद्भि॑र्दे॒वंरथं᳚रथ॒युर्धा᳚रयध्व॒‌म्(स्वाहा᳚) || 5 ||

दे॒वीदि॒वोदु॑हि॒तरा᳚सुशि॒ल्पे,उ॒षासा॒नक्ता᳚सदतां॒नियोनौ᳚ |{वाध्र्यश्वः सुमित्रः | उषासानक्ता | त्रिष्टुप्}

आवां᳚दे॒वास॑उशती,उ॒शन्त॑उ॒रौसी᳚दन्तुसुभगे,उ॒पस्थे॒(स्वाहा᳚) || 6 || वर्ग:22

ऊ॒र्ध्वोग्रावा᳚बृ॒हद॒ग्निःसमि॑द्धःप्रि॒याधामा॒न्यदि॑तेरु॒पस्थे᳚ |{वाध्र्यश्वः सुमित्रः | दैव्यौहोतारौप्रचेतसौ | त्रिष्टुप्}

पु॒रोहि॑तावृत्विजाय॒ज्ञे,अ॒स्मिन्‌वि॒दुष्ट॑रा॒द्रवि॑ण॒माय॑जेथा॒‌म्(स्वाहा᳚) || 7 ||

तिस्रो᳚देवीर्ब॒र्हिरि॒दंवरी᳚य॒आसी᳚दतचकृ॒मावः॑स्यो॒नम् |{वाध्र्यश्वः सुमित्रः | सरस्वती | त्रिष्टुप्}

म॒नु॒ष्वद्‌य॒ज्ञंसुधि॑ताह॒वींषीळा᳚दे॒वीघृ॒तप॑दीजुषन्त॒(स्वाहा᳚) || 8 ||

देव॑त्वष्ट॒र्यद्ध॑चारु॒त्वमान॒ड्यदङ्गि॑रसा॒मभ॑वःसचा॒भूः |{वाध्र्यश्वः सुमित्रः | वष्टा | त्रिष्टुप्}

सदे॒वानां॒पाथ॒उप॒प्रवि॒द्वाँ,उ॒शन्य॑क्षिद्रविणोदःसु॒रत्नः॒(स्वाहा᳚) || 9 ||

वन॑स्पतेरश॒नया᳚नि॒यूया᳚दे॒वानां॒पाथ॒उप॑वक्षिवि॒द्वान् |{वाध्र्यश्वः सुमित्रः | वनस्पतिः | त्रिष्टुप्}

स्वदा᳚तिदे॒वःकृ॒णव॑द्ध॒वींष्यव॑तां॒द्यावा᳚पृथि॒वीहवं᳚मे॒(स्वाहा᳚) || 10 ||

आग्ने᳚वह॒वरु॑णमि॒ष्टये᳚न॒इन्द्रं᳚दि॒वोम॒रुतो᳚,अ॒न्तरि॑क्षात् |{वाध्र्यश्वः सुमित्रः | स्वाहाकृतयः | त्रिष्टुप्}

सीद᳚न्तुब॒र्हिर्विश्व॒आयज॑त्राः॒स्वाहा᳚दे॒वा,अ॒मृता᳚मादयन्ता॒‌म्(स्वाहा᳚) || 11 ||

[26] बृहस्पतइत्येकादशर्चस्य सूक्तस्यांगिरसो बृहस्पतिर्ज्ञानंत्रिष्टुप् नवमी जगती |{अष्टक:8, अध्याय:2}{मंडल:10, सूक्त:71}{अनुवाक:6, सूक्त:3}
बृह॑स्पतेप्रथ॒मंवा॒चो,अग्रं॒यत्प्रैर॑तनाम॒धेयं॒दधा᳚नाः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

यदे᳚षां॒श्रेष्ठं॒यद॑रि॒प्रमासी᳚त्प्रे॒णातदे᳚षां॒निहि॑तं॒गुहा॒विः(स्वाहा᳚) || 1 || वर्ग:23

सक्तु॑मिव॒तित॑उनापु॒नन्तो॒यत्र॒धीरा॒मन॑सा॒वाच॒मक्र॑त |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

अत्रा॒सखा᳚यःस॒ख्यानि॑जानतेभ॒द्रैषां᳚ल॒क्ष्मीर्निहि॒ताधि॑वा॒चि(स्वाहा᳚) || 2 ||

य॒ज्ञेन॑वा॒चःप॑द॒वीय॑माय॒न्तामन्व॑विन्द॒न्नृषि॑षु॒प्रवि॑ष्टाम् |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

तामा॒भृत्या॒व्य॑दधुःपुरु॒त्रातांस॒प्तरे॒भा,अ॒भिसंन॑वन्ते॒(स्वाहा᳚) || 3 ||

उ॒तत्वः॒पश्य॒न्नद॑दर्श॒वाच॑मु॒तत्वः॑शृ॒ण्वन्नशृ॑णोत्येनाम् |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

उ॒तोत्व॑स्मैत॒न्व१॑(अं॒)विस॑स्रेजा॒येव॒पत्य॑उश॒तीसु॒वासाः᳚(स्वाहा᳚) || 4 ||

उ॒तत्वं᳚स॒ख्येस्थि॒रपी᳚तमाहु॒र्नैनं᳚हिन्व॒न्त्यपि॒वाजि॑नेषु |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

अधे᳚न्वाचरतिमा॒ययै॒षवाचं᳚शुश्रु॒वाँ,अ॑फ॒लाम॑पु॒ष्पाम्(स्वाहा᳚) || 5 ||

यस्ति॒त्याज॑सचि॒विदं॒सखा᳚यं॒नतस्य॑वा॒च्यपि॑भा॒गो,अ॑स्ति |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

यदीं᳚शृ॒णोत्यल॑कंशृणोतिन॒हिप्र॒वेद॑सुकृ॒तस्य॒पन्था॒‌म्(स्वाहा᳚) || 6 || वर्ग:24

अ॒क्ष॒ण्वन्तः॒कर्ण॑वन्तः॒सखा᳚योमनोज॒वेष्वस॑माबभूवुः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

आ॒द॒घ्नास॑उपक॒क्षास॑उत्वेह्र॒दा,इ॑व॒स्नात्वा᳚,उत्वेददृश्रे॒(स्वाहा᳚) || 7 ||

हृ॒दात॒ष्टेषु॒मन॑सोज॒वेषु॒यद्ब्रा᳚ह्म॒णाःसं॒यज᳚न्ते॒सखा᳚यः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

अत्राह॑त्वं॒विज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒विच॑रन्त्युत्वे॒(स्वाहा᳚) || 8 ||

इ॒मेयेनार्वाङ्नप॒रश्चर᳚न्ति॒नब्रा᳚ह्म॒णासो॒नसु॒तेक॑रासः |{बृहस्पतिः | ज्ञानम् | जगती}

तए॒तेवाच॑मभि॒पद्य॑पा॒पया᳚सि॒रीस्तन्त्रं᳚तन्वते॒,अप्र॑जज्ञयः॒(स्वाहा᳚) || 9 ||

सर्वे᳚नन्दन्तिय॒शसाग॑तेनसभासा॒हेन॒सख्या॒सखा᳚यः |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

कि॒ल्बि॒ष॒स्पृत्पि॑तु॒षणि॒र्ह्ये᳚षा॒मरं᳚हि॒तोभव॑ति॒वाजि॑नाय॒(स्वाहा᳚) || 10 ||

ऋ॒चांत्वः॒पोष॑मास्तेपुपु॒ष्वान्‌गा᳚य॒त्रंत्वो᳚गायति॒शक्व॑रीषु |{बृहस्पतिः | ज्ञानम् | त्रिष्टुप्}

ब्र॒ह्मात्वो॒वद॑तिजातवि॒द्यांय॒ज्ञस्य॒मात्रां॒विमि॑मीतउत्वः॒(स्वाहा᳚) || 11 ||

[27] देवानामिति नवर्चस्य सूक्तस्य लौक्योबृहस्पतिर्देवाअनुष्टुप् | (आंगिरसोवा बृहस्पतिऋषिर्दाक्षायण्यदितिर्वाऋषिका)|{अष्टक:8, अध्याय:3}{मंडल:10, सूक्त:72}{अनुवाक:6, सूक्त:4}
दे॒वानां॒नुव॒यंजाना॒प्रवो᳚चामविप॒न्यया᳚ |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

उ॒क्थेषु॑श॒स्यमा᳚नेषु॒यःपश्या॒दुत्त॑रेयु॒गे(स्वाहा᳚) || 1 || वर्ग:1

ब्रह्म॑ण॒स्पति॑रे॒तासंक॒र्मार॑इवाधमत् |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

दे॒वानां᳚पू॒र्व्येयु॒गेऽस॑तः॒सद॑जायत॒(स्वाहा᳚) || 2 ||

दे॒वानां᳚यु॒गेप्र॑थ॒मेऽस॑तः॒सद॑जायत |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

तदाशा॒,अन्व॑जायन्त॒तदु॑त्ता॒नप॑द॒स्परि॒(स्वाहा᳚) || 3 ||

भूर्ज॑ज्ञउत्ता॒नप॑दोभु॒वआशा᳚,अजायन्त |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

अदि॑ते॒र्दक्षो᳚,अजायत॒दक्षा॒द्वदि॑तिः॒परि॒(स्वाहा᳚) || 4 ||

अदि॑ति॒र्ह्यज॑निष्ट॒दक्ष॒यादु॑हि॒तातव॑ |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

तांदे॒वा,अन्व॑जायन्तभ॒द्रा,अ॒मृत॑बन्धवः॒(स्वाहा᳚) || 5 ||

यद्दे᳚वा,अ॒दःस॑लि॒लेसुसं᳚रब्धा॒,अति॑ष्ठत |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

अत्रा᳚वो॒नृत्य॑तामिवती॒व्रोरे॒णुरपा᳚यत॒(स्वाहा᳚) || 6 || वर्ग:2

यद्दे᳚वा॒यत॑योयथा॒भुव॑ना॒न्यपि᳚न्वत |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

अत्रा᳚समु॒द्रआगू॒ळ्हमासूर्य॑मजभर्तन॒(स्वाहा᳚) || 7 ||

अ॒ष्टौपु॒त्रासो॒,अदि॑ते॒र्येजा॒तास्त॒न्व१॑(अ॒)स्परि॑ |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

दे॒वाँ,उप॒प्रैत्स॒प्तभिः॒परा᳚मार्ता॒ण्डमा᳚स्य॒‌त्(स्वाहा᳚) || 8 ||

स॒प्तभिः॑पु॒त्रैरदि॑ति॒रुप॒प्रैत्पू॒र्व्यंयु॒गम् |{लौक्यो बृहस्पतिः | देवाः | अनुष्टुप्}

प्र॒जायै᳚मृ॒त्यवे᳚त्व॒त्पुन᳚र्मार्ता॒ण्डमाभ॑र॒‌त्(स्वाहा᳚) || 9 ||

[28] जनिष्ठाइत्येकादशर्चस्य सूक्तस्य शाक्त्यो गौरिवीतिरिंद्रस्त्रिष्टुप् |{अष्टक:8, अध्याय:3}{मंडल:10, सूक्त:73}{अनुवाक:6, सूक्त:5}
जनि॑ष्ठा,उ॒ग्रःसह॑सेतु॒राय॑म॒न्द्रओजि॑ष्ठोबहु॒लाभि॑मानः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अव॑र्ध॒न्निन्द्रं᳚म॒रुत॑श्चि॒दत्र॑मा॒तायद्वी॒रंद॒धन॒द्धनि॑ष्ठा॒(स्वाहा᳚) || 1 || वर्ग:3

द्रु॒होनिष॑त्तापृश॒नीचि॒देवैः᳚पु॒रूशंसे᳚नवावृधु॒ष्टइन्द्र᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अ॒भीवृ॑तेव॒ताम॑हाप॒देन॑ध्वा॒न्तात्प्र॑पि॒त्वादुद॑रन्त॒गर्भाः᳚(स्वाहा᳚) || 2 ||

ऋ॒ष्वाते॒पादा॒प्रयज्जिगा॒स्यव॑र्ध॒न्वाजा᳚,उ॒तयेचि॒दत्र॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

त्वमि᳚न्द्रसालावृ॒कान्‌त्स॒हस्र॑मा॒सन्द॑धिषे,अ॒श्विनाव॑वृत्याः॒(स्वाहा᳚) || 3 ||

स॒म॒नातूर्णि॒रुप॑यासिय॒ज्ञमानास॑त्यास॒ख्याय॑वक्षि |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

व॒साव्या᳚मिन्द्रधारयःस॒हस्रा॒श्विना᳚शूरददतुर्म॒घानि॒(स्वाहा᳚) || 4 ||

मन्द॑मानऋ॒तादधि॑प्र॒जायै॒सखि॑भि॒रिन्द्र॑इषि॒रेभि॒रर्थ᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

आभि॒र्हिमा॒या,उप॒दस्यु॒मागा॒न्मिहः॒प्रत॒म्रा,अ॑वप॒त्तमां᳚सि॒(स्वाहा᳚) || 5 ||

सना᳚मानाचिद्ध्वसयो॒न्य॑स्मा॒,अवा᳚ह॒न्निन्द्र॑उ॒षसो॒यथानः॑ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

ऋ॒ष्वैर॑गच्छः॒सखि॑भि॒र्निका᳚मैःसा॒कंप्र॑ति॒ष्ठाहृद्या᳚जघन्थ॒(स्वाहा᳚) || 6 || वर्ग:4

त्वंज॑घन्थ॒नमु॑चिंमख॒स्युंदासं᳚कृण्वा॒नऋष॑ये॒विमा᳚यम् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

त्वंच॑कर्थ॒मन॑वेस्यो॒नान्‌प॒थोदे᳚व॒त्राञ्ज॑सेव॒याना॒न्त्(स्वाहा᳚) || 7 ||

त्वमे॒तानि॑पप्रिषे॒विनामेशा᳚नइन्द्रदधिषे॒गभ॑स्तौ |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अनु॑त्वादे॒वाःशव॑सामदन्त्यु॒परि॑बुध्नान्व॒निन॑श्चकर्थ॒(स्वाहा᳚) || 8 ||

च॒क्रंयद॑स्या॒प्स्वानिष॑त्तमु॒तोतद॑स्मै॒मध्विच्च॑च्छद्यात् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

पृ॒थि॒व्यामति॑षितं॒यदूधः॒पयो॒गोष्वद॑धा॒,ओष॑धीषु॒(स्वाहा᳚) || 9 ||

अश्वा᳚दिया॒येति॒यद्वद॒न्त्योज॑सोजा॒तमु॒तम᳚न्यएनम् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

म॒न्योरि॑यायह॒र्म्येषु॑तस्थौ॒यतः॑प्रज॒ज्ञइन्द्रो᳚,अस्यवेद॒(स्वाहा᳚) || 10 ||

वयः॑सुप॒र्णा,उप॑सेदु॒रिन्द्रं᳚प्रि॒यमे᳚धा॒ऋष॑यो॒नाध॑मानाः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अप॑ध्वा॒न्तमू᳚र्णु॒हिपू॒र्धिचक्षु᳚र्मुमु॒ग्ध्य१॑(अ॒)स्मान्नि॒धये᳚वब॒द्धान्(स्वाहा᳚) || 11 ||

[29] वसूनामिति षडृचस्य सूक्तस्य शाक्त्यो गौरिवीतिरिंद्रस्त्रिष्टुप् |{अष्टक:8, अध्याय:3}{मंडल:10, सूक्त:74}{अनुवाक:6, सूक्त:6}
वसू᳚नांवाचर्कृष॒इय॑क्षन्धि॒यावा᳚य॒ज्ञैर्वा॒रोद॑स्योः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अर्व᳚न्तोवा॒येर॑यि॒मन्तः॑सा॒तौव॒नुंवा॒येसु॒श्रुणं᳚सु॒श्रुतो॒धुः(स्वाहा᳚) || 1 || वर्ग:5

हव॑एषा॒मसु॑रोनक्षत॒द्यांश्र॑वस्य॒तामन॑सानिंसत॒क्षाम् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

चक्षा᳚णा॒यत्र॑सुवि॒ताय॑दे॒वाद्यौर्नवारे᳚भिःकृ॒णव᳚न्त॒स्वैः(स्वाहा᳚) || 2 ||

इ॒यमे᳚षाम॒मृता᳚नां॒गीःस॒र्वता᳚ता॒येकृ॒पण᳚न्त॒रत्न᳚म् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

धियं᳚चय॒ज्ञंच॒साध᳚न्त॒स्तेनो᳚धान्तुवस॒व्य१॑(अ॒)मसा᳚मि॒(स्वाहा᳚) || 3 ||

आतत्त॑इन्द्रा॒यवः॑पनन्ता॒भियऊ॒र्वंगोम᳚न्तं॒तितृ॑त्सान् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

स॒कृ॒त्स्व१॑(अं॒)येपु॑रुपु॒त्रांम॒हींस॒हस्र॑धारांबृह॒तींदुदु॑क्ष॒‌न्(स्वाहा᳚) || 4 ||

शची᳚व॒इन्द्र॒मव॑सेकृणुध्व॒मना᳚नतंद॒मय᳚न्तंपृत॒न्यून् |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

ऋ॒भु॒क्षणं᳚म॒घवा᳚नंसुवृ॒क्तिंभर्ता॒योवज्रं॒नर्यं᳚पुरु॒क्षुः(स्वाहा᳚) || 5 ||

यद्वा॒वान॑पुरु॒तमं᳚पुरा॒षाळावृ॑त्र॒हेन्द्रो॒नामा᳚न्यप्राः |{शाक्त्यो गौरिवीतिः | इन्द्रः | त्रिष्टुप्}

अचे᳚तिप्रा॒सह॒स्पति॒स्तुवि॑ष्मा॒न्यदी᳚मु॒श्मसि॒कर्त॑वे॒कर॒त्तत्(स्वाहा᳚) || 6 ||

[30] प्रसुवइति नवर्चस्य सूक्तस्य प्रैयमेधः सिंधुक्षिन्नद्योजगती |{अष्टक:8, अध्याय:3}{मंडल:10, सूक्त:75}{अनुवाक:6, सूक्त:7}
प्रसुव॑आपोमहि॒मान॑मुत्त॒मंका॒रुर्वो᳚चाति॒सद॑नेवि॒वस्व॑तः |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

प्रस॒प्तस॑प्तत्रे॒धाहिच॑क्र॒मुःप्रसृत्व॑रीणा॒मति॒सिन्धु॒रोज॑सा॒(स्वाहा᳚) || 1 || वर्ग:6

प्रते᳚ऽरद॒द्वरु॑णो॒यात॑वेप॒थःसिन्धो॒यद्वाजाँ᳚,अ॒भ्यद्र॑व॒स्त्वम् |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

भूम्या॒,अधि॑प्र॒वता᳚यासि॒सानु॑ना॒यदे᳚षा॒मग्रं॒जग॑तामिर॒ज्यसि॒(स्वाहा᳚) || 2 ||

दि॒विस्व॒नोय॑तते॒भूम्यो॒पर्य॑न॒न्तंशुष्म॒मुदि॑यर्तिभा॒नुना᳚ |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

अ॒भ्रादि॑व॒प्रस्त॑नयन्तिवृ॒ष्टयः॒सिन्धु॒र्यदेति॑वृष॒भोनरोरु॑व॒‌त्(स्वाहा᳚) || 3 ||

अ॒भित्वा᳚सिन्धो॒शिशु॒मिन्नमा॒तरो᳚वा॒श्रा,अ॑र्षन्ति॒पय॑सेवधे॒नवः॑ |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

राजे᳚व॒युध्वा᳚नयसि॒त्वमित्सिचौ॒यदा᳚सा॒मग्रं᳚प्र॒वता॒मिन॑क्षसि॒(स्वाहा᳚) || 4 ||

इ॒मंमे᳚गङ्गेयमुनेसरस्वति॒शुतु॑द्रि॒स्तोमं᳚सचता॒परु॒ष्ण्या |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

अ॒सि॒क्न्याम॑रुद्वृधेवि॒तस्त॒याऽऽर्जी᳚कीयेशृणु॒ह्यासु॒षोम॑या॒(स्वाहा᳚) || 5 ||

तृ॒ष्टाम॑याप्रथ॒मंयात॑वेस॒जूःसु॒सर्त्वा᳚र॒सया᳚श्वे॒त्यात्या |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

त्वंसि᳚न्धो॒कुभ॑यागोम॒तींक्रुमुं᳚मेह॒त्न्वास॒रथं॒याभि॒रीय॑से॒(स्वाहा᳚) || 6 || वर्ग:7

ऋजी॒त्येनी॒रुश॑तीमहि॒त्वापरि॒ज्रयां᳚सिभरते॒रजां᳚सि |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

अद॑ब्धा॒सिन्धु॑र॒पसा᳚म॒पस्त॒माश्वा॒नचि॒त्रावपु॑षीवदर्श॒ता(स्वाहा᳚) || 7 ||

स्वश्वा॒सिन्धुः॑सु॒रथा᳚सु॒वासा᳚हिर॒ण्ययी॒सुकृ॑तावा॒जिनी᳚वती |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

ऊर्णा᳚वतीयुव॒तिःसी॒लमा᳚वत्यु॒ताधि॑वस्तेसु॒भगा᳚मधु॒वृध॒‌म्(स्वाहा᳚) || 8 ||

सु॒खंरथं᳚युयुजे॒सिन्धु॑र॒श्विनं॒तेन॒वाजं᳚सनिषद॒स्मिन्ना॒जौ |{प्रैयमेधः सिंधुक्षिः | नद्यः | जगती}

म॒हान्ह्य॑स्यमहि॒माप॑न॒स्यतेऽद॑ब्धस्य॒स्वय॑शसोविर॒प्शिनः॒(स्वाहा᳚) || 9 ||

[31] आवऋंजसइत्यष्टर्चस्य सूक्तस्यैरावतो जरत्कर्णः सर्पोग्रावाणोजगती |{अष्टक:8, अध्याय:3}{मंडल:10, सूक्त:76}{अनुवाक:6, सूक्त:8}
आव॑ऋञ्जसऊ॒र्जांव्यु॑ष्टि॒ष्विन्द्रं᳚म॒रुतो॒रोद॑सी,अनक्तन |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

उ॒भेयथा᳚नो॒,अह॑नीसचा॒भुवा॒सदः॑सदोवरिव॒स्यात॑उ॒द्भिदा॒(स्वाहा᳚) || 1 || वर्ग:8

तदु॒श्रेष्ठं॒सव॑नंसुनोत॒नात्यो॒नहस्त॑यतो॒,अद्रिः॑सो॒तरि॑ |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

वि॒दद्ध्य१॑(अ॒)र्यो,अ॒भिभू᳚ति॒पौंस्यं᳚म॒होरा॒येचि॑त्तरुते॒यदर्व॑तः॒(स्वाहा᳚) || 2 ||

तदिद्ध्य॑स्य॒सव॑नंवि॒वेर॒पोयथा᳚पु॒रामन॑वेगा॒तुमश्रे᳚त् |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

गो,अ᳚र्णसित्वा॒ष्ट्रे,अश्व॑निर्णिजि॒प्रेम॑ध्व॒रेष्व॑ध्व॒राँ,अ॑शिश्रयुः॒(स्वाहा᳚) || 3 ||

अप॑हतर॒क्षसो᳚भङ्गु॒राव॑तःस्कभा॒यत॒निरृ॑तिं॒सेध॒ताम॑तिम् |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

आनो᳚र॒यिंसर्व॑वीरंसुनोतनदेवा॒व्यं᳚भरत॒श्लोक॑मद्रयः॒(स्वाहा᳚) || 4 ||

दि॒वश्चि॒दावोऽम॑वत्तरेभ्योवि॒भ्वना᳚चिदा॒श्व॑पस्तरेभ्यः |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

वा॒योश्चि॒दासोम॑रभस्तरेभ्यो॒ऽग्नेश्चि॑दर्चपितु॒कृत्त॑रेभ्यः॒(स्वाहा᳚) || 5 ||

भु॒रन्तु॑नोय॒शसः॒सोत्वन्ध॑सो॒ग्रावा᳚णोवा॒चादि॒विता᳚दि॒वित्म॑ता |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

नरो॒यत्र॑दुह॒तेकाम्यं॒मध्वा᳚घो॒षय᳚न्तो,अ॒भितो᳚मिथ॒स्तुरः॒(स्वाहा᳚) || 6 || वर्ग:9

सु॒न्वन्ति॒सोमं᳚रथि॒रासो॒,अद्र॑यो॒निर॑स्य॒रसं᳚ग॒विषो᳚दुहन्ति॒ते |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

दु॒हन्त्यूध॑रुप॒सेच॑नाय॒कंनरो᳚ह॒व्यानम॑र्जयन्तआ॒सभिः॒(स्वाहा᳚) || 7 ||

ए॒तेन॑रः॒स्वप॑सो,अभूतन॒यइन्द्रा᳚यसुनु॒थसोम॑मद्रयः |{ऐरावतो जरत्कर्णः सर्पः | ग्रावाणः | जगती}

वा॒मंवा᳚मंवोदि॒व्याय॒धाम्ने॒वसु॑वसुवः॒पार्थि॑वायसुन्व॒ते(स्वाहा᳚) || 8 ||

[32] अभ्रप्रुषइत्यष्टर्चस्य सूक्तस्य भार्गवः स्यूमरश्मिर्मरुतस्त्रिष्टुप् पंचमी जगती |{अष्टक:8, अध्याय:3}{मंडल:10, सूक्त:77}{अनुवाक:6, सूक्त:9}
अ॒भ्र॒प्रुषो॒नवा॒चाप्रु॑षा॒वसु॑ह॒विष्म᳚न्तो॒नय॒ज्ञावि॑जा॒नुषः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

सु॒मारु॑तं॒नब्र॒ह्माण॑म॒र्हसे᳚ग॒णम॑स्तोष्येषां॒नशो॒भसे॒(स्वाहा᳚) || 1 || वर्ग:10

श्रि॒येमर्या᳚सो,अ॒ञ्जीँर॑कृण्वतसु॒मारु॑तं॒नपू॒र्वीरति॒क्षपः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

दि॒वस्पु॒त्रास॒एता॒नये᳚तिरआदि॒त्यास॒स्ते,अ॒क्रानवा᳚वृधुः॒(स्वाहा᳚) || 2 ||

प्रयेदि॒वःपृ॑थि॒व्यानब॒र्हणा॒त्मना᳚रिरि॒च्रे,अ॒भ्रान्नसूर्यः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

पाज॑स्वन्तो॒नवी॒राःप॑न॒स्यवो᳚रि॒शाद॑सो॒नमर्या᳚,अ॒भिद्य॑वः॒(स्वाहा᳚) || 3 ||

यु॒ष्माकं᳚बु॒ध्ने,अ॒पांनयाम॑निविथु॒र्यति॒नम॒हीश्र॑थ॒र्यति॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

वि॒श्वप्सु᳚र्य॒ज्ञो,अ॒र्वाग॒यंसुवः॒प्रय॑स्वन्तो॒नस॒त्राच॒आग॑त॒(स्वाहा᳚) || 4 ||

यू॒यंधू॒र्षुप्र॒युजो॒नर॒श्मिभि॒र्ज्योति॑ष्मन्तो॒नभा॒साव्यु॑ष्टिषु |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

श्ये॒नासो॒नस्वय॑शसोरि॒शाद॑सःप्र॒वासो॒नप्रसि॑तासःपरि॒प्रुषः॒(स्वाहा᳚) || 5 ||

प्रयद्वह॑ध्वेमरुतःपरा॒काद्यू॒यंम॒हःसं॒वर॑णस्य॒वस्वः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

वि॒दा॒नासो᳚वसवो॒राध्य॑स्या॒राच्चि॒द्द्वेषः॑सनु॒तर्यु॑योत॒(स्वाहा᳚) || 6 || वर्ग:11

यउ॒दृचि॑य॒ज्ञे,अ॑ध्वरे॒ष्ठाम॒रुद्भ्यो॒नमानु॑षो॒ददा᳚शत् |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

रे॒वत्सवयो᳚दधतेसु॒वीरं॒सदे॒वाना॒मपि॑गोपी॒थे,अ॑स्तु॒(स्वाहा᳚) || 7 ||

तेहिय॒ज्ञेषु॑य॒ज्ञिया᳚स॒ऊमा᳚,आदि॒त्येन॒नाम्ना॒शम्भ॑विष्ठाः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

तेनो᳚ऽवन्तुरथ॒तूर्म॑नी॒षांम॒हश्च॒याम᳚न्नध्व॒रेच॑का॒नाः(स्वाहा᳚) || 8 ||

[33] विप्रासइत्यष्टर्चस्य सूक्तस्य भार्गवः स्यूमरश्मिर्मरुतस्त्रिष्टुप् द्वितीयापंचम्याद्याश्चतस्रश्चजगत्यः |{अष्टक:8, अध्याय:3}{मंडल:10, सूक्त:78}{अनुवाक:6, सूक्त:10}
विप्रा᳚सो॒नमन्म॑भिःस्वा॒ध्यो᳚देवा॒व्यो॒३॑(ओ॒)नय॒ज्ञैःस्वप्न॑सः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

राजा᳚नो॒नचि॒त्राःसु॑सं॒दृशः॑,क्षिती॒नांनमर्या᳚,अरे॒पसः॒(स्वाहा᳚) || 1 || वर्ग:12

अ॒ग्निर्नयेभ्राज॑सारु॒क्मव॑क्षसो॒वाता᳚सो॒नस्व॒युजः॑स॒द्यऊ᳚तयः |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

प्र॒ज्ञा॒तारो॒नज्येष्ठाः᳚सुनी॒तयः॑सु॒शर्मा᳚णो॒नसोमा᳚ऋ॒तंय॒ते(स्वाहा᳚) || 2 ||

वाता᳚सो॒नयेधुन॑योजिग॒त्नवो᳚ऽग्नी॒नांनजि॒ह्वावि॑रो॒किणः॑ |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

वर्म᳚ण्वन्तो॒नयो॒धाःशिमी᳚वन्तःपितॄ॒णांनशंसाः᳚सुरा॒तयः॒(स्वाहा᳚) || 3 ||

रथा᳚नां॒नये॒३॑(ए॒)ऽराःसना᳚भयोजिगी॒वांसो॒नशूरा᳚,अ॒भिद्य॑वः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

व॒रे॒यवो॒नमर्या᳚घृत॒प्रुषो᳚ऽभिस्व॒र्तारो᳚,अ॒र्कंनसु॒ष्टुभः॒(स्वाहा᳚) || 4 ||

अश्वा᳚सो॒नयेज्येष्ठा᳚सआ॒शवो᳚दिधि॒षवो॒नर॒थ्यः॑सु॒दान॑वः |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

आपो॒ननि॒म्नैरु॒दभि॑र्जिग॒त्नवो᳚वि॒श्वरू᳚पा॒,अङ्गि॑रसो॒नसाम॑भिः॒(स्वाहा᳚) || 5 ||

ग्रावा᳚णो॒नसू॒रयः॒सिन्धु॑मातरआदर्दि॒रासो॒,अद्र॑यो॒नवि॒श्वहा᳚ |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

शि॒शूला॒नक्री॒ळयः॑सुमा॒तरो᳚महाग्रा॒मोनयाम᳚न्नु॒तत्वि॒षा(स्वाहा᳚) || 6 || वर्ग:13

उ॒षसां॒नके॒तवो᳚ऽध्वर॒श्रियः॑शुभं॒यवो॒नाञ्जिभि॒र्व्य॑श्वितन् |{भार्गवः स्यूमरश्मिः | मरुतः | जगती}

सिन्ध॑वो॒नय॒यियो॒भ्राज॑दृष्टयःपरा॒वतो॒नयोज॑नानिममिरे॒(स्वाहा᳚) || 7 ||

सु॒भा॒गान्नो᳚देवाःकृणुतासु॒रत्ना᳚न॒स्मान्‌त्स्तो॒तॄन्म॑रुतोवावृधा॒नाः |{भार्गवः स्यूमरश्मिः | मरुतः | त्रिष्टुप्}

अधि॑स्तो॒त्रस्य॑स॒ख्यस्य॑गातस॒नाद्धिवो᳚रत्न॒धेया᳚नि॒सन्ति॒(स्वाहा᳚) || 8 ||

[34] अपश्यमिति सप्तर्चस्य सूक्तस्य सौचीकोग्निरग्नित्रिष्टुप् (वैश्वानरोग्निर्वाजंभरः सप्तिरितीमावृषीपाक्षिकौ) |{अष्टक:8, अध्याय:3}{मंडल:10, सूक्त:79}{अनुवाक:6, सूक्त:11}
अप॑श्यमस्यमह॒तोम॑हि॒त्वमम॑र्त्यस्य॒मर्त्या᳚सुवि॒क्षु |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

नाना॒हनू॒विभृ॑ते॒संभ॑रेते॒,असि᳚न्वती॒बप्स॑ती॒भूर्य॑त्तः॒(स्वाहा᳚) || 1 || वर्ग:14

गुहा॒शिरो॒निहि॑त॒मृध॑ग॒क्षी,असि᳚न्वन्नत्तिजि॒ह्वया॒वना᳚नि |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अत्रा᳚ण्यस्मैप॒ड्भिःसंभ॑रन्त्युत्ता॒नह॑स्ता॒नम॒साधि॑वि॒क्षु(स्वाहा᳚) || 2 ||

प्रमा॒तुःप्र॑त॒रंगुह्य॑मि॒च्छन्‌कु॑मा॒रोनवी॒रुधः॑सर्पदु॒र्वीः |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

स॒संनप॒क्वम॑विदच्छु॒चन्तं᳚रिरि॒ह्वांसं᳚रि॒पउ॒पस्थे᳚,अ॒न्तः(स्वाहा᳚) || 3 ||

तद्वा᳚मृ॒तंरो᳚दसी॒प्रब्र॑वीमि॒जाय॑मानोमा॒तरा॒गर्भो᳚,अत्ति |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

नाहंदे॒वस्य॒मर्त्य॑श्चिकेता॒ग्निर॒ङ्गविचे᳚ताः॒सप्रचे᳚ताः॒(स्वाहा᳚) || 4 ||

यो,अ॑स्मा॒,अन्नं᳚तृ॒ष्वा॒३॑(आ॒)दधा॒त्याज्यै᳚र्घृ॒तैर्जु॒होति॒पुष्य॑ति |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

तस्मै᳚स॒हस्र॑म॒क्षभि॒र्विच॒क्षेऽग्ने᳚वि॒श्वतः॑प्र॒त्यङ्ङ॑सि॒त्वम्(स्वाहा᳚) || 5 ||

किंदे॒वेषु॒त्यज॒एन॑श्चक॒र्थाग्ने᳚पृ॒च्छामि॒नुत्वामवि॑द्वान् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अक्री᳚ळ॒न्‌क्रीळ॒न्हरि॒रत्त॑वे॒ऽदन्‌विप᳚र्व॒शश्च॑कर्त॒गामि॑वा॒सिः(स्वाहा᳚) || 6 ||

विषू᳚चो॒,अश्वा᳚न्युयुजेवने॒जा,ऋजी᳚तिभीरश॒नाभि॑र्गृभी॒तान् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

च॒क्ष॒देमि॒त्रोवसु॑भिः॒सुजा᳚तः॒समा᳚नृधे॒पर्व॑भिर्वावृधा॒नः(स्वाहा᳚) || 7 ||

[35] अग्निःसप्तिमिति सप्तर्चस्य सूक्तस्य सौचीकोग्निरग्नित्रिष्टुप् (वैश्वानरोग्निर्वाजंभरः सप्तिरितीमावृषीपाक्षिकौ) |{अष्टक:8, अध्याय:3}{मंडल:10, सूक्त:80}{अनुवाक:6, सूक्त:12}
अ॒ग्निःसप्तिं᳚वाजम्भ॒रंद॑दात्य॒ग्निर्वी॒रंश्रुत्यं᳚कर्मनिः॒ष्ठाम् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्नीरोद॑सी॒विच॑रत्‌सम॒ञ्जन्न॒ग्निर्नारीं᳚वी॒रकु॑क्षिं॒पुरं᳚धि॒‌म्(स्वाहा᳚) || 1 || वर्ग:15

अ॒ग्नेरप्न॑सःस॒मिद॑स्तुभ॒द्राऽग्निर्म॒हीरोद॑सी॒,आवि॑वेश |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निरेकं᳚चोदयत्‌स॒मत्स्व॒ग्निर्वृ॒त्राणि॑दयतेपु॒रूणि॒(स्वाहा᳚) || 2 ||

अ॒ग्निर्ह॒त्यंजर॑तः॒कर्ण॑मावा॒ऽग्निर॒द्भ्योनिर॑दह॒ज्जरू᳚थम् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निरत्रिं᳚घ॒र्मउ॑रुष्यद॒न्तर॒ग्निर्नृ॒मेधं᳚प्र॒जया᳚सृज॒त्सम्(स्वाहा᳚) || 3 ||

अ॒ग्निर्दा॒द्द्रवि॑णंवी॒रपे᳚शा,अ॒ग्निरृषिं॒यःस॒हस्रा᳚स॒नोति॑ |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्दि॒विह॒व्यमात॑ताना॒ऽग्नेर्धामा᳚नि॒विभृ॑तापुरु॒त्रा(स्वाहा᳚) || 4 ||

अ॒ग्निमु॒क्थैरृष॑यो॒विह्व॑यन्ते॒ऽग्निंनरो॒याम॑निबाधि॒तासः॑ |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निंवयो᳚,अ॒न्तरि॑क्षे॒पत᳚न्तो॒ऽग्निःस॒हस्रा॒परि॑याति॒गोना॒‌म्(स्वाहा᳚) || 5 ||

अ॒ग्निंविश॑ईळते॒मानु॑षी॒र्या,अ॒ग्निंमनु॑षो॒नहु॑षो॒विजा॒ताः |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्गान्ध᳚र्वींप॒थ्या᳚मृ॒तस्या॒ऽग्नेर्गव्यू᳚तिर्घृ॒तआनिष॑त्ता॒(स्वाहा᳚) || 6 ||

अ॒ग्नये॒ब्रह्म॑ऋ॒भव॑स्ततक्षुर॒ग्निंम॒हाम॑वोचामासुवृ॒क्तिम् |{सौचीकोग्निः | अग्निः | त्रिष्टुप्}

अग्ने॒प्राव॑जरि॒तारं᳚यवि॒ष्ठाऽग्ने॒महि॒द्रवि॑ण॒माय॑जस्व॒(स्वाहा᳚) || 7 ||

[36] यइमाविश्वेति सप्तर्चस्य सूक्तस्य भौवनोविश्वकर्माविश्वकर्मात्रिष्टुप्‌ द्वितीयाविराड्‌रूपा |{अष्टक:8, अध्याय:3}{मंडल:10, सूक्त:81}{अनुवाक:6, सूक्त:13}
यइ॒माविश्वा॒भुव॑नानि॒जुह्व॒दृषि॒र्होता॒न्यसी᳚दत्पि॒तानः॑ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

सआ॒शिषा॒द्रवि॑णमि॒च्छमा᳚नःप्रथम॒च्छदव॑राँ॒,आवि॑वेश॒(स्वाहा᳚) || 1 || वर्ग:16

किंस्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णंकत॒मत्स्वि॑त्क॒थासी᳚त् |{भौवनो विश्वकर्माः | विश्वकर्मा | विराड्‌रूपा}

यतो॒भूमिं᳚ज॒नय᳚न्‌वि॒श्वक᳚र्मा॒विद्यामौर्णो᳚न्महि॒नावि॒श्वच॑क्षाः॒(स्वाहा᳚) || 2 ||

वि॒श्वत॑श्चक्षुरु॒तवि॒श्वतो᳚मुखोवि॒श्वतो᳚बाहुरु॒तवि॒श्वत॑स्पात् |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

संबा॒हुभ्यां॒धम॑ति॒संपत॑त्रै॒र्द्यावा॒भूमी᳚ज॒नय᳚न्‌दे॒वएकः॒(स्वाहा᳚) || 3 ||

किंस्वि॒द्वनं॒कउ॒सवृ॒क्षआ᳚स॒यतो॒द्यावा᳚पृथि॒वीनि॑ष्टत॒क्षुः |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

मनी᳚षिणो॒मन॑सापृ॒च्छतेदु॒तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानिधा॒रय॒न्त्(स्वाहा᳚) || 4 ||

याते॒धामा᳚निपर॒माणि॒याव॒मायाम॑ध्य॒मावि॑श्वकर्मन्नु॒तेमा |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

शिक्षा॒सखि॑भ्योह॒विषि॑स्वधावःस्व॒यंय॑जस्वत॒न्वं᳚वृधा॒नः(स्वाहा᳚) || 5 ||

विश्व॑कर्मन्ह॒विषा᳚वावृधा॒नःस्व॒यंय॑जस्वपृथि॒वीमु॒तद्याम् |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

मुह्य᳚न्त्व॒न्ये,अ॒भितो॒जना᳚सइ॒हास्माकं᳚म॒घवा᳚सू॒रिर॑स्तु॒(स्वाहा᳚) || 6 ||

वा॒चस्पतिं᳚वि॒श्वक᳚र्माणमू॒तये᳚मनो॒जुवं॒वाजे᳚,अ॒द्याहु॑वेम |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

सनो॒विश्वा᳚नि॒हव॑नानिजोषद्वि॒श्वश᳚म्भू॒रव॑सेसा॒धुक᳚र्मा॒(स्वाहा᳚) || 7 ||

[37] चक्षुषइति सप्तर्चस्य सूक्तस्य भौवनोविश्वकर्माविश्वकर्मात्रिष्टुप् |{अष्टक:8, अध्याय:3}{मंडल:10, सूक्त:82}{अनुवाक:6, सूक्त:14}
चक्षु॑षःपि॒तामन॑सा॒हिधीरो᳚घृ॒तमे᳚ने,अजन॒न्नन्न॑माने |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

य॒देदन्ता॒,अद॑दृहन्त॒पूर्व॒आदिद्द्यावा᳚पृथि॒वी,अ॑प्रथेता॒‌म्(स्वाहा᳚) || 1 || वर्ग:17

वि॒श्वक᳚र्मा॒विम॑ना॒,आद्विहा᳚याधा॒तावि॑धा॒ताप॑र॒मोतसं॒दृक् |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

तेषा᳚मि॒ष्टानि॒समि॒षाम॑दन्ति॒यत्रा᳚सप्तऋ॒षीन्‌प॒रएक॑मा॒हुः(स्वाहा᳚) || 2 ||

योनः॑पि॒ताज॑नि॒तायोवि॑धा॒ताधामा᳚नि॒वेद॒भुव॑नानि॒विश्वा᳚ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

योदे॒वानां᳚नाम॒धा,एक॑ए॒वतंस᳚म्प्र॒श्नंभुव॑नायन्त्य॒न्या(स्वाहा᳚) || 3 ||

तआय॑जन्त॒द्रवि॑णं॒सम॑स्मा॒ऋष॑यः॒पूर्वे᳚जरि॒तारो॒नभू॒ना |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

अ॒सूर्ते॒सूर्ते॒रज॑सिनिष॒त्तेयेभू॒तानि॑स॒मकृ᳚ण्वन्नि॒मानि॒(स्वाहा᳚) || 4 ||

प॒रोदि॒वाप॒रए॒नापृ॑थि॒व्याप॒रोदे॒वेभि॒रसु॑रै॒र्यदस्ति॑ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

कंस्वि॒द्गर्भं᳚प्रथ॒मंद॑ध्र॒आपो॒यत्र॑दे॒वाःस॒मप॑श्यन्त॒विश्वे॒(स्वाहा᳚) || 5 ||

तमिद्गर्भं᳚प्रथ॒मंद॑ध्र॒आपो॒यत्र॑दे॒वाःस॒मग॑च्छन्त॒विश्वे᳚ |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

अ॒जस्य॒नाभा॒वध्येक॒मर्पि॑तं॒यस्मि॒न्‌विश्वा᳚नि॒भुव॑नानित॒स्थुः(स्वाहा᳚) || 6 ||

नतंवि॑दाथ॒यइ॒माज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रंबभूव |{भौवनो विश्वकर्माः | विश्वकर्मा | त्रिष्टुप्}

नी॒हा॒रेण॒प्रावृ॑ता॒जल्प्या᳚चासु॒तृप॑उक्थ॒शास॑श्चरन्ति॒(स्वाहा᳚) || 7 ||

[38] यस्तेमन्यविति सप्तर्चस्य सूक्तस्य तापसो मन्युर्मन्युस्त्रिष्टुबाद्याजगती |{अष्टक:8, अध्याय:3}{मंडल:10, सूक्त:83}{अनुवाक:6, सूक्त:15}
यस्ते᳚म॒न्योऽवि॑धद्वज्रसायक॒सह॒ओजः॑पुष्यति॒विश्व॑मानु॒षक् |{तापसो मन्युः | मन्युः | जगती}

सा॒ह्याम॒दास॒मार्यं॒त्वया᳚यु॒जासह॑स्कृतेन॒सह॑सा॒सह॑स्वता॒(स्वाहा᳚) || 1 || वर्ग:18

म॒न्युरिन्द्रो᳚म॒न्युरे॒वास॑दे॒वोम॒न्युर्होता॒वरु॑णोजा॒तवे᳚दाः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

म॒न्युंविश॑ईळते॒मानु॑षी॒र्याःपा॒हिनो᳚मन्यो॒तप॑सास॒जोषाः᳚(स्वाहा᳚) || 2 ||

अ॒भी᳚हिमन्योत॒वस॒स्तवी᳚या॒न्तप॑सायु॒जाविज॑हि॒शत्रू॑न् |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

अ॒मि॒त्र॒हावृ॑त्र॒हाद॑स्यु॒हाच॒विश्वा॒वसू॒न्याभ॑रा॒त्वंनः॒(स्वाहा᳚) || 3 ||

त्वंहिम᳚न्यो,अ॒भिभू᳚त्योजाःस्वय॒म्भूर्भामो᳚,अभिमातिषा॒हः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

वि॒श्वच॑र्षणिः॒सहु॑रिः॒सहा᳚वान॒स्मास्वोजः॒पृत॑नासुधेहि॒(स्वाहा᳚) || 4 ||

अ॒भा॒गःसन्नप॒परे᳚तो,अस्मि॒तव॒क्रत्वा᳚तवि॒षस्य॑प्रचेतः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

तंत्वा᳚मन्यो,अक्र॒तुर्जि॑हीळा॒हंस्वात॒नूर्ब॑ल॒देया᳚य॒मेहि॒(स्वाहा᳚) || 5 ||

अ॒यंते᳚,अ॒स्म्युप॒मेह्य॒र्वाङ्प्र॑तीची॒नःस॑हुरेविश्वधायः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

मन्यो᳚वज्रिन्न॒भिमामाव॑वृत्स्व॒हना᳚व॒दस्यूँ᳚रु॒तबो᳚ध्या॒पेः(स्वाहा᳚) || 6 ||

अ॒भिप्रेहि॑दक्षिण॒तोभ॑वा॒मेऽधा᳚वृ॒त्राणि॑जङ्घनाव॒भूरि॑ |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

जु॒होमि॑तेध॒रुणं॒मध्वो॒,अग्र॑मु॒भा,उ॑पां॒शुप्र॑थ॒मापि॑बाव॒(स्वाहा᳚) || 7 ||

[39] त्वयामन्यविति सप्तर्चस्य सूक्तस्य तापसो मन्युर्मन्युर्जगती आद्यास्तिस्रस्त्रिष्टुभः |{अष्टक:8, अध्याय:3}{मंडल:10, सूक्त:84}{अनुवाक:6, सूक्त:16}
त्वया᳚मन्योस॒रथ॑मारु॒जन्तो॒हर्ष॑माणासोधृषि॒ताम॑रुत्वः |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

ति॒ग्मेष॑व॒आयु॑धासं॒शिशा᳚ना,अ॒भिप्रय᳚न्तु॒नरो᳚,अ॒ग्निरू᳚पाः॒(स्वाहा᳚) || 1 || वर्ग:19

अ॒ग्निरि॑वमन्योत्विषि॒तःस॑हस्वसेना॒नीर्नः॑सहुरेहू॒तए᳚धि |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

ह॒त्वाय॒शत्रू॒न्‌विभ॑जस्व॒वेद॒ओजो॒मिमा᳚नो॒विमृधो᳚नुदस्व॒(स्वाहा᳚) || 2 ||

सह॑स्वमन्यो,अ॒भिमा᳚तिम॒स्मेरु॒जन्‌मृ॒णन्‌प्र॑मृ॒णन्‌प्रेहि॒शत्रू॑न् |{तापसो मन्युः | मन्युः | त्रिष्टुप्}

उ॒ग्रंते॒पाजो᳚न॒न्वारु॑रुध्रेव॒शीवशं᳚नयसएकज॒त्वम्(स्वाहा᳚) || 3 ||

एको᳚बहू॒नाम॑सिमन्यवीळि॒तोविशं᳚विशंयु॒धये॒संशि॑शाधि |{तापसो मन्युः | मन्युः | जगती}

अकृ॑त्तरु॒क्त्वया᳚यु॒जाव॒यंद्यु॒मन्तं॒घोषं᳚विज॒याय॑कृण्महे॒(स्वाहा᳚) || 4 ||

वि॒जे॒ष॒कृदिन्द्र॑इवानवब्र॒वो॒३॑(ओ॒)ऽस्माकं᳚मन्यो,अधि॒पाभ॑वे॒ह |{तापसो मन्युः | मन्युः | जगती}

प्रि॒यंते॒नाम॑सहुरेगृणीमसिवि॒द्मातमुत्सं॒यत॑आब॒भूथ॒(स्वाहा᳚) || 5 ||

आभू᳚त्यासह॒जाव॑ज्रसायक॒सहो᳚बिभर्ष्यभिभूत॒उत्त॑रम् |{तापसो मन्युः | मन्युः | जगती}

क्रत्वा᳚नोमन्योस॒हमे॒द्ये᳚धिमहाध॒नस्य॑पुरुहूतसं॒सृजि॒(स्वाहा᳚) || 6 ||

संसृ॑ष्टं॒धन॑मु॒भयं᳚स॒माकृ॑तम॒स्मभ्यं᳚दत्तां॒वरु॑णश्चम॒न्युः |{तापसो मन्युः | मन्युः | जगती}

भियं॒दधा᳚ना॒हृद॑येषु॒शत्र॑वः॒परा᳚जितासो॒,अप॒निल॑यन्ता॒‌म्(स्वाहा᳚) || 7 ||

[40] सत्येनेति सप्तचत्वारिंशदृचस्य सूक्तस्य सूर्यासावित्रीऋषिका पंचानांसोमोदेवता ततएकादशानां सूर्याविवाहः सप्तदश्यादेवाः अष्टादश्याः सोमार्कौ एकोनविंश्याश्चंद्रमाः ततोनवानांनृणां विवाह मंत्राआशीः प्रायाः ततोद्वयोर्वधूर्वासोदेवता एकत्रिंश्यायक्ष्महा शिष्टानामृचसूर्यांसावित्री अनुष्टुप्‌चतुर्दशीएकोनविंश्यादि तिस्रस्रयोविंशी चतुर्विंशीषड्विंशी षट्‌त्रिंशी सप्तत्रिंशी चतुश्चत्वारिंश्यश्चत्रिष्टुभः अष्टादशी सप्तविंशीत्रिचत्वारिंश्यश्च जगत्यः चतुस्त्रिंश्युरोबृहती |{अष्टक:8, अध्याय:3}{मंडल:10, सूक्त:85}{अनुवाक:7, सूक्त:1}
स॒त्येनोत्त॑भिता॒भूमिः॒सूर्ये॒णोत्त॑भिता॒द्यौः |{सूर्या सावित्री | सोमः | अनुष्टुप्}

ऋ॒तेना᳚दि॒त्यास्ति॑ष्ठन्तिदि॒विसोमो॒,अधि॑श्रि॒तः(स्वाहा᳚) || 1 || वर्ग:20

सोमे᳚नादि॒त्याब॒लिनः॒सोमे᳚नपृथि॒वीम॒ही |{सूर्या सावित्री | सोमः | अनुष्टुप्}

अथो॒नक्ष॑त्राणामे॒षामु॒पस्थे॒सोम॒आहि॑तः॒(स्वाहा᳚) || 2 ||

सोमं᳚मन्यतेपपि॒वान्यत्‌स᳚म्पिं॒षन्त्योष॑धिम् |{सूर्या सावित्री | सोमः | अनुष्टुप्}

सोमं॒यंब्र॒ह्माणो᳚वि॒दुर्नतस्या᳚श्नाति॒कश्च॒न(स्वाहा᳚) || 3 ||

आ॒च्छद्वि॑धानैर्गुपि॒तोबार्ह॑तैःसोमरक्षि॒तः |{सूर्या सावित्री | सोमः | अनुष्टुप्}

ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒नते᳚,अश्नाति॒पार्थि॑वः॒(स्वाहा᳚) || 4 ||

यत्‌त्वा᳚देवप्र॒पिब᳚न्ति॒तत॒आप्या᳚यसे॒पुनः॑ |{सूर्या सावित्री | सोमः | अनुष्टुप्}

वा॒युःसोम॑स्यरक्षि॒तासमा᳚नां॒मास॒आकृ॑तिः॒(स्वाहा᳚) || 5 ||

रैभ्या᳚सीदनु॒देयी᳚नाराशं॒सीन्योच॑नी |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

सू॒र्याया᳚भ॒द्रमिद्वासो॒गाथ॑यैति॒परि॑ष्कृत॒‌म्(स्वाहा᳚) || 6 || वर्ग:21

चित्ति॑रा,उप॒बर्ह॑णं॒चक्षु॑रा,अ॒भ्यञ्ज॑नम् |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

द्यौर्भूमिः॒कोश॑आसी॒द्‌यदया᳚त्‌सू॒र्यापति॒‌म्(स्वाहा᳚) || 7 ||

स्तोमा᳚,आसन्‌प्रति॒धयः॑कु॒रीरं॒छन्द॑ओप॒शः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

सू॒र्याया᳚,अ॒श्विना᳚व॒राऽग्निरा᳚सीत्‌पुरोग॒वः(स्वाहा᳚) || 8 ||

सोमो᳚वधू॒युर॑भवद॒श्विना᳚स्तामु॒भाव॒रा |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

सू॒र्यांयत्‌पत्ये॒शंस᳚न्तीं॒मन॑सासवि॒ताद॑दा॒‌त्(स्वाहा᳚) || 9 ||

मनो᳚,अस्या॒,अन॑आसी॒द्द्यौरा᳚सीदु॒तच्छ॒दिः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

शु॒क्राव॑न॒ड्वाहा᳚वास्तां॒यदया᳚त्‌सू॒र्यागृ॒हम्(स्वाहा᳚) || 10 ||

ऋ॒क्सा॒माभ्या᳚म॒भिहि॑तौ॒गावौ᳚तेसाम॒नावि॑तः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

श्रोत्रं᳚तेच॒क्रे,आ᳚स्तांदि॒विपन्था᳚श्चराचा॒रः(स्वाहा᳚) || 11 || वर्ग:22

शुची᳚तेच॒क्रेया॒त्याव्या॒नो,अक्ष॒आह॑तः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

अनो᳚मन॒स्मयं᳚सू॒र्याऽऽरो᳚हत्‌प्रय॒तीपति॒‌म्(स्वाहा᳚) || 12 ||

सू॒र्याया᳚वह॒तुःप्रागा᳚त्सवि॒तायम॒वासृ॑जत् |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

अ॒घासु॑हन्यन्ते॒गावोऽर्जु᳚न्योः॒पर्यु॑ह्यते॒(स्वाहा᳚) || 13 ||

यद॑श्विनापृ॒च्छमा᳚ना॒वया᳚तंत्रिच॒क्रेण॑वह॒तुंसू॒र्यायाः᳚ |{सूर्या सावित्री | सूर्याविवाहः | त्रिष्टुप्}

विश्वे᳚दे॒वा,अनु॒तद्वा᳚मजानन्पु॒त्रःपि॒तरा᳚ववृणीतपू॒षा(स्वाहा᳚) || 14 ||

यदया᳚तंशुभस्पतीवरे॒यंसू॒र्यामुप॑ |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

क्वैकं᳚च॒क्रंवा᳚मासी॒त्क्व॑दे॒ष्ट्राय॑तस्थथुः॒(स्वाहा᳚) || 15 ||

द्वेते᳚च॒क्रेसू᳚र्येब्र॒ह्माण॑ऋतु॒थावि॑दुः |{सूर्या सावित्री | सूर्याविवाहः | अनुष्टुप्}

अथैकं᳚च॒क्रंयद्गुहा॒तद॑द्धा॒तय॒इद्वि॑दुः॒(स्वाहा᳚) || 16 || वर्ग:23

सू॒र्यायै᳚दे॒वेभ्यो᳚मि॒त्राय॒वरु॑णायच |{सूर्या सावित्री | देवाः | अनुष्टुप्}

येभू॒तस्य॒प्रचे᳚तसइ॒दंतेभ्यो᳚ऽकरं॒नमः॒(स्वाहा᳚) || 17 ||

पू॒र्वा॒प॒रंच॑रतोमा॒ययै॒तौशिशू॒क्रीळ᳚न्तौ॒परि॑यातो,अध्व॒रम् |{सूर्या सावित्री | सोमार्कौ | जगती}

विश्वा᳚न्य॒न्योभुव॑नाभि॒चष्ट॑ऋ॒तूँर॒न्योवि॒दध॑ज्जायते॒पुनः॒(स्वाहा᳚) || 18 ||

नवो᳚नवोभवति॒जाय॑मा॒नोऽह्नां᳚के॒तुरु॒षसा᳚मे॒त्यग्र᳚म् |{सूर्या सावित्री | चन्द्रमाः | त्रिष्टुप्}

भा॒गंदे॒वेभ्यो॒विद॑धात्या॒यन्प्रच॒न्द्रमा᳚स्तिरतेदी॒र्घमायुः॒(स्वाहा᳚) || 19 ||

सु॒किं॒शु॒कंश॑ल्म॒लिंवि॒श्वरू᳚पं॒हिर᳚ण्यवर्णंसु॒वृतं᳚सुच॒क्रम् |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

आरो᳚हसूर्ये,अ॒मृत॑स्यलो॒कंस्यो॒नंपत्ये᳚वह॒तुंकृ॑णुष्व॒(स्वाहा᳚) || 20 ||

उदी॒र्ष्वातः॒पति॑वती॒ह्ये॒३॑(ए॒)षावि॒श्वाव॑सुं॒नम॑सागी॒र्भिरी᳚ळे |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

अ॒न्यामि॑च्छपितृ॒षदं॒व्य॑क्तां॒सते᳚भा॒गोज॒नुषा॒तस्य॑विद्धि॒(स्वाहा᳚) || 21 || वर्ग:24

उदी॒र्ष्वातो᳚विश्वावसो॒नम॑सेळामहेत्वा |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | अनुष्टुप्}

अ॒न्यामि॑च्छप्रफ॒र्व्य१॑(अं॒)संजा॒यांपत्या᳚सृज॒(स्वाहा᳚) || 22 ||

अ॒नृ॒क्ष॒रा,ऋ॒जवः॑सन्तु॒पन्था॒येभिः॒सखा᳚यो॒यन्ति॑नोवरे॒यम् |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

सम᳚र्य॒मासंभगो᳚नोनिनीया॒त्संजा᳚स्प॒त्यंसु॒यम॑मस्तुदेवाः॒(स्वाहा᳚) || 23 ||

प्रत्वा᳚मुञ्चामि॒वरु॑णस्य॒पाशा॒द्‌येन॒त्वाब॑ध्नात्‌सवि॒तासु॒शेवः॑ |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

ऋ॒तस्य॒योनौ᳚सुकृ॒तस्य॑लो॒केऽरि॑ष्टांत्वास॒हपत्या᳚दधामि॒(स्वाहा᳚) || 24 ||

प्रेतोमु॒ञ्चामि॒नामुतः॑सुब॒द्धाम॒मुत॑स्करम् |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | अनुष्टुप्}

यथे॒यमि᳚न्द्रमीढ्वःसुपु॒त्रासु॒भगास॑ति॒(स्वाहा᳚) || 25 ||

पू॒षात्वे॒तोन॑यतुहस्त॒गृह्या॒श्विना᳚त्वा॒प्रव॑हतां॒रथे᳚न |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

गृ॒हान्‌ग॑च्छगृ॒हप॑त्नी॒यथासो᳚व॒शिनी॒त्वंवि॒दथ॒माव॑दासि॒(स्वाहा᳚) || 26 || वर्ग:25

इ॒हप्रि॒यंप्र॒जया᳚ते॒समृ॑ध्यताम॒स्मिन्‌गृ॒हेगार्ह॑पत्यायजागृहि |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | त्रिष्टुप्}

ए॒नापत्या᳚त॒न्व१॑(अं॒)संसृ॑ज॒स्वाऽधा॒जिव्री᳚वि॒दथ॒माव॑दाथः॒(स्वाहा᳚) || 27 ||

नी॒ल॒लो॒हि॒तंभ॑वतिकृ॒त्यास॒क्तिर्व्य॑ज्यते |{सूर्या सावित्री | नृणां विवाह मंत्राआशीः प्रायाः | अनुष्टुप्}

एध᳚न्ते,अस्याज्ञा॒तयः॒पति॑र्ब॒न्धेषु॑बध्यते॒(स्वाहा᳚) || 28 ||

परा᳚देहिशामु॒ल्यं᳚ब्र॒ह्मभ्यो॒विभ॑जा॒वसु॑ |{सूर्या सावित्री | धूर्वासः | अनुष्टुप्}

कृ॒त्यैषाप॒द्वती᳚भू॒त्व्याजा॒यावि॑शते॒पति॒‌म्(स्वाहा᳚) || 29 ||

अ॒श्री॒रात॒नूर्भ॑वति॒रुश॑तीपा॒पया᳚मु॒या |{सूर्या सावित्री | धूर्वासः | अनुष्टुप्}

पति॒र्यद्व॒ध्वो॒३॑(ओ॒)वास॑सा॒स्वमङ्ग॑मभि॒धित्स॑ते॒(स्वाहा᳚) || 30 ||

येव॒ध्व॑श्च॒न्द्रंव॑ह॒तुंयक्ष्मा॒यन्ति॒जना॒दनु॑ |{सूर्या सावित्री | यायक्ष्महा | अनुष्टुप्}

पुन॒स्तान्‌य॒ज्ञिया᳚दे॒वानय᳚न्तु॒यत॒आग॑ताः॒(स्वाहा᳚) || 31 || वर्ग:26

मावि॑दन्‌परिप॒न्थिनो॒यआ॒सीद᳚न्ति॒दम्प॑ती |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

सु॒गेभि॑र्दु॒र्गमती᳚ता॒मप॑द्रा॒न्त्वरा᳚तयः॒(स्वाहा᳚) || 32 ||

सु॒म॒ङ्ग॒लीरि॒यंव॒धूरि॒मांस॒मेत॒पश्य॑त |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

सौभा᳚ग्यमस्यैद॒त्‌त्वायाऽथास्तं॒विपरे᳚तन॒(स्वाहा᳚) || 33 ||

तृ॒ष्टमे॒तत्‌कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे |{सूर्या सावित्री | सूर्या | बृहती}

सू॒र्यांयोब्र॒ह्मावि॒द्यात्सइद्वाधू᳚यमर्हति॒(स्वाहा᳚) || 34 ||

आ॒शस॑नंवि॒शस॑न॒मथो᳚,अधिवि॒कर्त॑नम् |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

सू॒र्यायाः᳚पश्यरू॒पाणि॒तानि॑ब्र॒ह्मातुशु᳚न्धति॒(स्वाहा᳚) || 35 ||

गृ॒भ्णामि॑तेसौभग॒त्वाय॒हस्तं॒मया॒पत्या᳚ज॒रद॑ष्टि॒र्यथासः॑ |{सूर्या सावित्री | सूर्या | त्रिष्टुप्}

भगो᳚,अर्य॒मास॑वि॒तापुरं᳚धि॒र्मह्यं᳚त्वादु॒र्गार्ह॑पत्यायदे॒वाः(स्वाहा᳚) || 36 || वर्ग:27

तांपू᳚षञ्छि॒वत॑मा॒मेर॑यस्व॒यस्यां॒बीजं᳚मनु॒ष्या॒३॑(आ॒)वप᳚न्ति |{सूर्या सावित्री | सूर्या | त्रिष्टुप्}

यान॑ऊ॒रू,उ॑श॒तीवि॒श्रया᳚ते॒यस्या᳚मु॒शन्तः॑प्र॒हरा᳚म॒शेप॒‌म्(स्वाहा᳚) || 37 ||

तुभ्य॒मग्रे॒पर्य॑वहन्त्सू॒र्यांव॑ह॒तुना᳚स॒ह |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

पुनः॒पति॑भ्योजा॒यांदा,अ॑ग्नेप्र॒जया᳚स॒ह(स्वाहा᳚) || 38 ||

पुनः॒पत्नी᳚म॒ग्निर॑दा॒दायु॑षास॒हवर्च॑सा |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

दी॒र्घायु॑रस्या॒यःपति॒र्जीवा᳚तिश॒रदः॑श॒तम्(स्वाहा᳚) || 39 ||

सोमः॑प्रथ॒मोवि॑विदेगन्ध॒र्वोवि॑विद॒उत्त॑रः |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

तृ॒तीयो᳚,अ॒ग्निष्टे॒पति॑स्तु॒रीय॑स्तेमनुष्य॒जाः(स्वाहा᳚) || 40 ||

सोमो᳚ददद्गन्ध॒र्वाय॑गन्ध॒र्वोद॑दद॒ग्नये᳚ |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

र॒यिंच॑पु॒त्राँश्चा᳚दाद॒ग्निर्मह्य॒मथो᳚,इ॒माम्(स्वाहा᳚) || 41 || वर्ग:28

इ॒हैवस्तं॒मावियौ᳚ष्टं॒विश्व॒मायु॒र्व्य॑श्नुतम् |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

क्रीळ᳚न्तौपु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ॒स्वेगृ॒हे(स्वाहा᳚) || 42 ||

आनः॑प्र॒जांज॑नयतुप्र॒जाप॑तिराजर॒साय॒सम॑नक्त्वर्य॒मा |{सूर्या सावित्री | सूर्या | जगती}

अदु᳚र्मङ्गलीःपतिलो॒कमावि॑श॒शंनो᳚भवद्वि॒पदे॒शंचतु॑ष्पदे॒(स्वाहा᳚) || 43 ||

अघो᳚रचक्षु॒रप॑तिघ्न्येधिशि॒वाप॒शुभ्यः॑सु॒मनाः᳚सु॒वर्चाः᳚ |{सूर्या सावित्री | सूर्या | त्रिष्टुप्}

वी॒र॒सूर्दे॒वका᳚मास्यो॒नाशंनो᳚भवद्वि॒पदे॒शंचतु॑ष्पदे॒(स्वाहा᳚) || 44 ||

इ॒मांत्वमि᳚न्द्रमीढ्वःसुपु॒त्रांसु॒भगां᳚कृणु |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

दशा᳚स्यांपु॒त्रानाधे᳚हि॒पति॑मेकाद॒शंकृ॑धि॒(स्वाहा᳚) || 45 ||

स॒म्राज्ञी॒श्वशु॑रेभवस॒म्राज्ञी᳚श्व॒श्र्वांभ॑व |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

नना᳚न्दरिस॒म्राज्ञी᳚भवस॒म्राज्ञी॒,अधि॑दे॒वृषु॒(स्वाहा᳚) || 46 ||

सम᳚ञ्जन्तु॒विश्वे᳚दे॒वाःसमापो॒हृद॑यानिनौ |{सूर्या सावित्री | सूर्या | अनुष्टुप्}

संमा᳚त॒रिश्वा॒संधा॒तासमु॒देष्ट्री᳚दधातुनौ॒(स्वाहा᳚) || 47 ||

[41] विहिसोतोरिति त्रयोविंशत्यृचस्य सूक्तस्य आद्याष्टम्येकादशी द्वादशीचतुर्दशीनामेकोनविंश्यादिचतसृणांचेंद्र ऋषिः सप्तमीत्रयोदशीत्रयोविंशीनामैंद्रो वृषाकपि ऋषिः शिष्टानामेकादशर्चामिंद्राणी ऋषिकाइंद्रः पंक्तिः | (अत्रयस्य वाक्यमिति परिभाषां स्वीकृत्य इंद्रेंद्राणी वृषाकपीनांविभागशोदेवतात्वं केचिन्मन्यंते तद्भाष्यकारादिविरुद्धं) |{अष्टक:8, अध्याय:4}{मंडल:10, सूक्त:86}{अनुवाक:7, सूक्त:2}
विहिसोतो॒रसृ॑क्षत॒नेन्द्रं᳚दे॒वम॑मंसत |{एंद्रः | वरुणः | पङ्क्तिः}

यत्राम॑दद्‌वृ॒षाक॑पिर॒र्यःपु॒ष्टेषु॒मत्स॑खा॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 1 || वर्ग:1

परा॒ही᳚न्द्र॒धाव॑सिवृ॒षाक॑पे॒रति॒व्यथिः॑ |{इंद्राणी | वरुणः | पङ्क्तिः}

नो,अह॒प्रवि᳚न्दस्य॒न्यत्र॒सोम॑पीतये॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 2 ||

किम॒यंत्वांवृ॒षाक॑पिश्च॒कार॒हरि॑तोमृ॒गः |{एंद्रः | वरुणः | पङ्क्तिः}

यस्मा᳚,इर॒स्यसीदु॒न्व१॑(अ॒)र्योवा᳚पुष्टि॒मद्वसु॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 3 ||

यमि॒मंत्वंवृ॒षाक॑पिंप्रि॒यमि᳚न्द्राभि॒रक्ष॑सि |{इंद्राणी | वरुणः | पङ्क्तिः}

श्वान्व॑स्यजम्भिष॒दपि॒कर्णे᳚वराह॒युर्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 4 ||

प्रि॒यात॒ष्टानि॑मेक॒पिर्व्य॑क्ता॒व्य॑दूदुषत् |{इंद्राणी | वरुणः | पङ्क्तिः}

शिरो॒न्व॑स्यराविषं॒नसु॒गंदु॒ष्कृते᳚भुवं॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 5 ||

नमत्‌स्त्रीसु॑भ॒सत्त॑रा॒नसु॒याशु॑तराभुवत् |{इंद्राणी | वरुणः | पङ्क्तिः}

नमत्प्रति॑च्यवीयसी॒नसक्थ्युद्य॑मीयसी॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 6 || वर्ग:2

उ॒वे,अ᳚म्बसुलाभिके॒यथे᳚वा॒ङ्गभ॑वि॒ष्यति॑ |{इंद्रो वृषाकपि | वरुणः | पङ्क्तिः}

भ॒सन्मे᳚,अम्ब॒सक्थि॑मे॒शिरो᳚मे॒वी᳚वहृष्यति॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 7 ||

किंसु॑बाहोस्वङ्गुरे॒पृथु॑ष्टो॒पृथु॑जाघने |{इंद्राणी | वरुणः | पङ्क्तिः}

किंशू᳚रपत्निन॒स्त्वम॒भ्य॑मीषिवृ॒षाक॑पिं॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 8 ||

अ॒वीरा᳚मिव॒माम॒यंश॒रारु॑र॒भिम᳚न्यते |{इंद्राणी | वरुणः | पङ्क्तिः}

उ॒ताहम॑स्मिवी॒रिणीन्द्र॑पत्नीम॒रुत्स॑खा॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 9 ||

सं॒हो॒त्रंस्म॑पु॒रानारी॒सम॑नं॒वाव॑गच्छति |{इंद्राणी | वरुणः | पङ्क्तिः}

वे॒धा,ऋ॒तस्य॑वी॒रिणीन्द्र॑पत्नीमहीयते॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 10 ||

इ॒न्द्रा॒णीमा॒सुनारि॑षुसु॒भगा᳚म॒हम॑श्रवम् |{एंद्रः | वरुणः | पङ्क्तिः}

न॒ह्य॑स्या,अप॒रंच॒नज॒रसा॒मर॑ते॒पति॒र्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 11 || वर्ग:3

नाहमि᳚न्द्राणिरारण॒सख्यु᳚र्वृ॒षाक॑पेरृ॒ते |{एंद्रः | वरुणः | पङ्क्तिः}

यस्ये॒दमप्यं᳚ह॒विःप्रि॒यंदे॒वेषु॒गच्छ॑ति॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 12 ||

वृषा᳚कपायि॒रेव॑ति॒सुपु॑त्र॒आदु॒सुस्नु॑षे |{इंद्रो वृषाकपि | वरुणः | पङ्क्तिः}

घस॑त्त॒इन्द्र॑उ॒क्षणः॑प्रि॒यंका᳚चित्क॒रंह॒विर्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 13 ||

उ॒क्ष्णोहिमे॒पञ्च॑दशसा॒कंपच᳚न्तिविंश॒तिम् |{इंद्राणी | वरुणः | पङ्क्तिः}

उ॒ताहम॑द्मि॒पीव॒इदु॒भाकु॒क्षीपृ॑णन्तिमे॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 14 ||

वृ॒ष॒भोनति॒ग्मशृ᳚ङ्गो॒ऽन्तर्यू॒थेषु॒रोरु॑वत् |{इंद्राणी | वरुणः | पङ्क्तिः}

म॒न्थस्त॑इन्द्र॒शंहृ॒देयंते᳚सु॒नोति॑भाव॒युर्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 15 ||

नसेशे॒यस्य॒रम्ब॑तेऽन्त॒रास॒क्थ्या॒३॑(आ॒)कपृ॑त् |{इंद्राणी | वरुणः | पङ्क्तिः}

सेदी᳚शे॒यस्य॑रोम॒शंनि॑षे॒दुषो᳚वि॒जृम्भ॑ते॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 16 || वर्ग:4

नसेशे॒यस्य॑रोम॒शंनि॑षे॒दुषो᳚वि॒जृम्भ॑ते |{इंद्राणी | वरुणः | पङ्क्तिः}

सेदी᳚शे॒यस्य॒रम्ब॑तेऽन्त॒रास॒क्थ्या॒३॑(आ॒)कपृ॒द्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 17 ||

अ॒यमि᳚न्द्रवृ॒षाक॑पिः॒पर॑स्वन्तंह॒तंवि॑दत् |{इंद्राणी | वरुणः | पङ्क्तिः}

अ॒सिंसू॒नांनवं᳚च॒रुमादेध॒स्यान॒आचि॑तं॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 18 ||

अ॒यमे᳚मिवि॒चाक॑शद्विचि॒न्वन्दास॒मार्य᳚म् |{एंद्रः | वरुणः | पङ्क्तिः}

पिबा᳚मिपाक॒सुत्व॑नो॒ऽभिधीर॑मचाकशं॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 19 ||

धन्व॑च॒यत्कृ॒न्तत्रं᳚च॒कति॑स्वि॒त्तावियोज॑ना |{एंद्रः | वरुणः | पङ्क्तिः}

नेदी᳚यसोवृषाक॒पेऽस्त॒मेहि॑गृ॒हाँ,उप॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 20 ||

पुन॒रेहि॑वृषाकपेसुवि॒ताक॑ल्पयावहै |{एंद्रः | वरुणः | पङ्क्तिः}

यए॒षस्व॑प्न॒नंश॒नोऽस्त॒मेषि॑प॒थापुन॒र्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 21 ||

यदुद᳚ञ्चोवृषाकपेगृ॒हमि॒न्द्राज॑गन्तन |{एंद्रः | वरुणः | पङ्क्तिः}

क्व१॑(अ॒)स्यपु॑ल्व॒घोमृ॒गःकम॑गञ्जन॒योप॑नो॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 22 ||

पर्शु᳚र्ह॒नाम॑मान॒वीसा॒कंस॑सूवविंश॒तिम् |{इंद्रो वृषाकपि | वरुणः | पङ्क्तिः}

भ॒द्रंभ॑ल॒त्यस्या᳚,अभू॒द्यस्या᳚,उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः॒(स्वाहा᳚) || 23 ||

[42] रक्षोहणमिति पंचविंशत्यृचस्य सूक्तस्य भारद्वाजःपायूरक्षोहाग्निस्त्रिष्टुप् अंत्याश्चतस्रोनुष्टुभः |{अष्टक:8, अध्याय:4}{मंडल:10, सूक्त:87}{अनुवाक:7, सूक्त:3}
र॒क्षो॒हणं᳚वा॒जिन॒माजि॑घर्मिमि॒त्रंप्रथि॑ष्ठ॒मुप॑यामि॒शर्म॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

शिशा᳚नो,अ॒ग्निःक्रतु॑भिः॒समि॑द्धः॒सनो॒दिवा॒सरि॒षःपा᳚तु॒नक्त॒‌म्(स्वाहा᳚) || 1 || वर्ग:5

अयो᳚दंष्ट्रो,अ॒र्चिषा᳚यातु॒धाना॒नुप॑स्पृशजातवेदः॒समि॑द्धः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

आजि॒ह्वया॒मूर॑देवान्‌रभस्वक्र॒व्यादो᳚वृ॒क्त्व्यपि॑धत्स्वा॒सन्(स्वाहा᳚) || 2 ||

उ॒भोभ॑यावि॒न्नुप॑धेहि॒दंष्ट्रा᳚हिं॒स्रःशिशा॒नोऽव॑रं॒परं᳚च |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

उ॒तान्तरि॑क्षे॒परि॑याहिराज॒ञ्जम्भैः॒संधे᳚ह्य॒भिया᳚तु॒धाना॒न्त्(स्वाहा᳚) || 3 ||

य॒ज्ञैरिषूः᳚सं॒नम॑मानो,अग्नेवा॒चाश॒ल्याँ,अ॒शनि॑भिर्दिहा॒नः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

ताभि᳚र्विध्य॒हृद॑येयातु॒धाना᳚न्‌प्रती॒चोबा॒हून्‌प्रति॑भङ्ध्येषा॒‌म्(स्वाहा᳚) || 4 ||

अग्ने॒त्वचं᳚यातु॒धान॑स्यभिन्धिहिं॒स्राशनि॒र्हर॑साहन्त्वेनम् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

प्रपर्वा᳚णिजातवेदःशृणीहिक्र॒व्यात्क्र॑वि॒ष्णुर्विचि॑नोतुवृ॒क्णम्(स्वाहा᳚) || 5 ||

यत्रे॒दानीं॒पश्य॑सिजातवेद॒स्तिष्ठ᳚न्तमग्नउ॒तवा॒चर᳚न्तम् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

यद्वा॒न्तरि॑क्षेप॒थिभिः॒पत᳚न्तं॒तमस्ता᳚विध्य॒शर्वा॒शिशा᳚नः॒(स्वाहा᳚) || 6 || वर्ग:6

उ॒ताल॑ब्धंस्पृणुहिजातवेदआलेभा॒नादृ॒ष्टिभि᳚र्यातु॒धाना᳚त् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

अग्ने॒पूर्वो॒निज॑हि॒शोशु॑चानआ॒मादः॒,क्ष्विङ्का॒स्तम॑द॒न्त्वेनीः᳚(स्वाहा᳚) || 7 ||

इ॒हप्रब्रू᳚हियत॒मःसो,अ॑ग्ने॒योया᳚तु॒धानो॒यइ॒दंकृ॒णोति॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

तमार॑भस्वस॒मिधा᳚यविष्ठनृ॒चक्ष॑स॒श्चक्षु॑षेरन्धयैन॒‌म्(स्वाहा᳚) || 8 ||

ती॒क्ष्णेना᳚ग्ने॒चक्षु॑षारक्षय॒ज्ञंप्राञ्चं॒वसु॑भ्यः॒प्रण॑यप्रचेतः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

हिं॒स्रंरक्षां᳚स्य॒भिशोशु॑चानं॒मात्वा᳚दभन्यातु॒धाना᳚नृचक्षः॒(स्वाहा᳚) || 9 ||

नृ॒चक्षा॒रक्षः॒परि॑पश्यवि॒क्षुतस्य॒त्रीणि॒प्रति॑शृणी॒ह्यग्रा᳚ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

तस्या᳚ग्नेपृ॒ष्टीर्हर॑साशृणीहित्रे॒धामूलं᳚यातु॒धान॑स्यवृश्च॒(स्वाहा᳚) || 10 ||

त्रिर्या᳚तु॒धानः॒प्रसि॑तिंतएत्वृ॒तंयो,अ॑ग्ने॒,अनृ॑तेन॒हन्ति॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

तम॒र्चिषा᳚स्फू॒र्जय᳚ञ्जातवेदःसम॒क्षमे᳚नंगृण॒तेनिवृ᳚ङ्धि॒(स्वाहा᳚) || 11 || वर्ग:7

तद॑ग्ने॒चक्षुः॒प्रति॑धेहिरे॒भेश॑फा॒रुजं॒येन॒पश्य॑सियातु॒धान᳚म् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

अ॒थ॒र्व॒वज्ज्योति॑षा॒दैव्ये᳚नस॒त्यंधूर्व᳚न्तम॒चितं॒न्यो᳚ष॒(स्वाहा᳚) || 12 ||

यद॑ग्ने,अ॒द्यमि॑थु॒नाशपा᳚तो॒यद्वा॒चस्तृ॒ष्टंज॒नय᳚न्तरे॒भाः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

म॒न्योर्मन॑सःशर॒व्या॒३॑(आ॒)जाय॑ते॒यातया᳚विध्य॒हृद॑येयातु॒धाना॒न्त्(स्वाहा᳚) || 13 ||

परा᳚शृणीहि॒तप॑सायातु॒धाना॒न्‌परा᳚ग्ने॒रक्षो॒हर॑साशृणीहि |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

परा॒र्चिषा॒मूर॑देवाञ्छृणीहि॒परा᳚सु॒तृपो᳚,अ॒भिशोशु॑चानः॒(स्वाहा᳚) || 14 ||

परा॒द्यदे॒वावृ॑जि॒नंशृ॑णन्तुप्र॒त्यगे᳚नंश॒पथा᳚यन्तुतृ॒ष्टाः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

वा॒चास्ते᳚नं॒शर॑वऋच्छन्तु॒मर्म॒न्‌विश्व॑स्यैतु॒प्रसि॑तिंयातु॒धानः॒(स्वाहा᳚) || 15 ||

यःपौरु॑षेयेणक्र॒विषा᳚सम॒ङ्क्तेयो,अश्व्ये᳚नप॒शुना᳚यातु॒धानः॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

यो,अ॒घ्न्याया॒भर॑तिक्षी॒रम॑ग्ने॒तेषां᳚शी॒र्षाणि॒हर॒सापि॑वृश्च॒(स्वाहा᳚) || 16 || वर्ग:8

सं॒व॒त्स॒रीणं॒पय॑उ॒स्रिया᳚या॒स्तस्य॒माशी᳚द्यातु॒धानो᳚नृचक्षः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

पी॒यूष॑मग्नेयत॒मस्तितृ॑प्सा॒त्तंप्र॒त्यञ्च॑म॒र्चिषा᳚विध्य॒मर्म॒न्त्(स्वाहा᳚) || 17 ||

वि॒षंगवां᳚यातु॒धानाः᳚पिब॒न्त्वावृ॑श्च्यन्ता॒मदि॑तयेदु॒रेवाः᳚ |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

परै᳚नान्दे॒वःस॑वि॒ताद॑दातु॒परा᳚भा॒गमोष॑धीनांजयन्ता॒‌म्(स्वाहा᳚) || 18 ||

स॒नाद॑ग्नेमृणसियातु॒धाना॒न्नत्वा॒रक्षां᳚सि॒पृत॑नासुजिग्युः |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

अनु॑दहस॒हमू᳚रान्‌क्र॒व्यादो॒माते᳚हे॒त्यामु॑क्षत॒दैव्या᳚याः॒(स्वाहा᳚) || 19 ||

त्वंनो᳚,अग्ने,अध॒रादुद॑क्ता॒त्‌त्वंप॒श्चादु॒तर॑क्षापु॒रस्ता᳚त् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

प्रति॒तेते᳚,अ॒जरा᳚स॒स्तपि॑ष्ठा,अ॒घशं᳚सं॒शोशु॑चतोदहन्तु॒(स्वाहा᳚) || 20 ||

प॒श्चात्पु॒रस्ता᳚दध॒रादुद॑क्तात्क॒विःकाव्ये᳚न॒परि॑पाहिराजन् |{भारद्वाजः पायूः | रक्षोहाग्निः | त्रिष्टुप्}

सखे॒सखा᳚यम॒जरो᳚जरि॒म्णेऽग्ने॒मर्ताँ॒,अम॑र्त्य॒स्त्वंनः॒(स्वाहा᳚) || 21 || वर्ग:9

परि॑त्वाग्ने॒पुरं᳚व॒यंविप्रं᳚सहस्यधीमहि |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्}

धृ॒षद्व᳚र्णंदि॒वेदि॑वेह॒न्तारं᳚भङ्गु॒राव॑ता॒‌म्(स्वाहा᳚) || 22 ||

वि॒षेण॑भङ्गु॒राव॑तः॒प्रति॑ष्मर॒क्षसो᳚दह |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्}

अग्ने᳚ति॒ग्मेन॑शो॒चिषा॒तपु॑रग्राभिरृ॒ष्टिभिः॒(स्वाहा᳚) || 23 ||

प्रत्य॑ग्नेमिथु॒नाद॑हयातु॒धाना᳚किमी॒दिना᳚ |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्}

संत्वा᳚शिशामिजागृ॒ह्यद॑ब्धंविप्र॒मन्म॑भिः॒(स्वाहा᳚) || 24 ||

प्रत्य॑ग्ने॒हर॑सा॒हरः॑शृणी॒हिवि॒श्वतः॒प्रति॑ |{भारद्वाजः पायूः | रक्षोहाग्निः | अनुष्टुप्}

या॒तु॒धान॑स्यर॒क्षसो॒बलं॒विरु॑जवी॒र्य॑१(अं॒)(स्वाहा᳚) || 25 ||

[43] हनिष्पांतमित्येकोन विंशत्यृचस्य सूक्तस्यांगिरसोमूर्धन्वान्सूर्यवैश्वानरौत्रिष्टुप् | (मरीचिः - हविष्पांतद्विदैवत्यं सौर्यवैश्वानरी यकमितिद्वेदेवतेअत्र । तेनसूर्यवैश्वानरइत्यग्नेर्गुणइतिवदंतः परास्ताः ) |{अष्टक:8, अध्याय:4}{मंडल:10, सूक्त:88}{अनुवाक:7, सूक्त:4}
ह॒विष्पान्त॑म॒जरं᳚स्व॒र्विदि॑दिवि॒स्पृश्याहु॑तं॒जुष्ट॑म॒ग्नौ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तस्य॒भर्म॑णे॒भुव॑नायदे॒वाधर्म॑णे॒कंस्व॒धया᳚पप्रथन्त॒(स्वाहा᳚) || 1 || वर्ग:10

गी॒र्णंभुव॑नं॒तम॒साप॑गूळ्हमा॒विःस्व॑रभवज्जा॒ते,अ॒ग्नौ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तस्य॑दे॒वाःपृ॑थि॒वीद्यौरु॒तापोऽर॑णय॒न्नोष॑धीःस॒ख्ये,अ॑स्य॒(स्वाहा᳚) || 2 ||

दे॒वेभि॒र्न्‌वि॑षि॒तोय॒ज्ञिये᳚भिर॒ग्निंस्तो᳚षाण्य॒जरं᳚बृ॒हन्त᳚म् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

योभा॒नुना᳚पृथि॒वींद्यामु॒तेमामा᳚त॒तान॒रोद॑सी,अ॒न्तरि॑क्ष॒‌म्(स्वाहा᳚) || 3 ||

योहोतासी᳚त्प्रथ॒मोदे॒वजु॑ष्टो॒यंस॒माञ्ज॒न्नाज्ये᳚नावृणा॒नाः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

सप॑त॒त्री᳚त्व॒रंस्थाजग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे᳚दाः॒(स्वाहा᳚) || 4 ||

यज्जा᳚तवेदो॒भुव॑नस्यमू॒र्धन्नति॑ष्ठो,अग्नेस॒हरो᳚च॒नेन॑ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तंत्वा᳚हेमम॒तिभि॑र्गी॒र्भिरु॒क्थैःसय॒ज्ञियो᳚,अभवोरोदसि॒प्राः(स्वाहा᳚) || 5 ||

मू॒र्धाभु॒वोभ॑वति॒नक्त॑म॒ग्निस्ततः॒सूर्यो᳚जायतेप्रा॒तरु॒द्यन् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

मा॒यामू॒तुय॒ज्ञिया᳚नामे॒तामपो॒यत्‌तूर्णि॒श्चर॑तिप्रजा॒नन्(स्वाहा᳚) || 6 || वर्ग:11

दृ॒शेन्यो॒योम॑हि॒नासमि॒द्धोऽरो᳚चतदि॒वियो᳚निर्वि॒भावा᳚ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तस्मि᳚न्न॒ग्नौसू᳚क्तवा॒केन॑दे॒वाह॒विर्विश्व॒आजु॑हवुस्तनू॒पाः(स्वाहा᳚) || 7 ||

सू॒क्त॒वा॒कंप्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयन्तदे॒वाः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

सए᳚षांय॒ज्ञो,अ॑भवत्तनू॒पास्तंद्यौर्वे᳚द॒तंपृ॑थि॒वीतमापः॒(स्वाहा᳚) || 8 ||

यंदे॒वासोऽज॑नयन्ता॒ग्निंयस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒विश्वा᳚ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

सो,अ॒र्चिषा᳚पृथि॒वींद्यामु॒तेमामृ॑जू॒यमा᳚नो,अतपन्महि॒त्वा(स्वाहा᳚) || 9 ||

स्तोमे᳚न॒हिदि॒विदे॒वासो᳚,अ॒ग्निमजी᳚जन॒ञ्छक्ति॑भीरोदसि॒प्राम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

तमू᳚,अकृण्वन्त्रे॒धाभु॒वेकंसओष॑धीःपचतिवि॒श्वरू᳚पाः॒(स्वाहा᳚) || 10 ||

य॒देदे᳚न॒मद॑धुर्य॒ज्ञिया᳚सोदि॒विदे॒वाःसूर्य॑मादिते॒यम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

य॒दाच॑रि॒ष्णूमि॑थु॒नावभू᳚ता॒मादित्प्राप॑श्य॒न्‌भुव॑नानि॒विश्वा॒(स्वाहा᳚) || 11 || वर्ग:12

विश्व॑स्मा,अ॒ग्निंभुव॑नायदे॒वावै᳚श्वान॒रंके॒तुमह्ना᳚मकृण्वन् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

आयस्त॒तानो॒षसो᳚विभा॒तीरपो᳚,ऊर्णोति॒तमो᳚,अ॒र्चिषा॒यन्(स्वाहा᳚) || 12 ||

वै॒श्वा॒न॒रंक॒वयो᳚य॒ज्ञिया᳚सो॒ऽग्निंदे॒वा,अ॑जनयन्नजु॒र्यम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

नक्ष॑त्रंप्र॒त्नममि॑नच्चरि॒ष्णुय॒क्षस्याध्य॑क्षंतवि॒षंबृ॒हन्त॒‌म्(स्वाहा᳚) || 13 ||

वै॒श्वा॒न॒रंवि॒श्वहा᳚दीदि॒वांसं॒मन्त्रै᳚र॒ग्निंक॒विमच्छा᳚वदामः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

योम॑हि॒म्नाप॑रिब॒भूवो॒र्वी,उ॒तावस्ता᳚दु॒तदे॒वःप॒रस्ता॒‌त्(स्वाहा᳚) || 14 ||

द्वेस्रु॒ती,अ॑शृणवंपितॄ॒णाम॒हंदे॒वाना᳚मु॒तमर्त्या᳚नाम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

ताभ्या᳚मि॒दंविश्व॒मेज॒त्समे᳚ति॒यद᳚न्त॒रापि॒तरं᳚मा॒तरं᳚च॒(स्वाहा᳚) || 15 ||

द्वेस॑मी॒चीबि॑भृत॒श्चर᳚न्तंशीर्ष॒तोजा॒तंमन॑सा॒विमृ॑ष्टम् |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

सप्र॒त्यङ्विश्वा॒भुव॑नानितस्था॒वप्र॑युच्छन्त॒रणि॒र्भ्राज॑मानः॒(स्वाहा᳚) || 16 || वर्ग:13

यत्रा॒वदे᳚ते॒,अव॑रः॒पर॑श्चयज्ञ॒न्योः᳚कत॒रोनौ॒विवे᳚द |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

आशे᳚कु॒रित्स॑ध॒मादं॒सखा᳚यो॒नक्ष᳚न्तय॒ज्ञंकइ॒दंविवो᳚च॒‌त्(स्वाहा᳚) || 17 ||

कत्य॒ग्नयः॒कति॒सूर्या᳚सः॒कत्यु॒षासः॒कत्यु॑स्वि॒दापः॑ |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

नोप॒स्पिजं᳚वःपितरोवदामिपृ॒च्छामि॑वःकवयोवि॒द्मने॒कम्(स्वाहा᳚) || 18 ||

या॒व॒न्मा॒त्रमु॒षसो॒नप्रती᳚कंसुप॒र्ण्यो॒३॑(ओ॒)वस॑तेमातरिश्वः |{आंगिरसो मूर्धन्वाः | सूर्यवैश्वानरौ | त्रिष्टुप्}

ताव॑द्दधा॒त्युप॑य॒ज्ञमा॒यन्‌ब्रा᳚ह्म॒णोहोतु॒रव॑रोनि॒षीद॒न्त्(स्वाहा᳚) || 19 ||

[44] इंद्रस्तवेत्यष्टादशर्चस्य सूक्तस्य वैश्वामित्रोरेणुरिंद्रः पंचम्याइंद्रासोमौत्रिष्टुप् |{अष्टक:8, अध्याय:4}{मंडल:10, सूक्त:89}{अनुवाक:7, सूक्त:5}
इन्द्रं᳚स्तवा॒नृत॑मं॒यस्य॑म॒ह्नावि॑बबा॒धेरो᳚च॒नाविज्मो,अन्ता॑न् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

आयःप॒प्रौच॑र्षणी॒धृद्वरो᳚भिः॒प्रसिन्धु॑भ्योरिरिचा॒नोम॑हि॒त्वा(स्वाहा᳚) || 1 || वर्ग:14

ससूर्यः॒पर्यु॒रूवरां॒स्येन्द्रो᳚ववृत्या॒द्रथ्ये᳚वच॒क्रा |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

अति॑ष्ठन्तमप॒स्य१॑(अं॒)नसर्गं᳚कृ॒ष्णातमां᳚सि॒त्विष्या᳚जघान॒(स्वाहा᳚) || 2 ||

स॒मा॒नम॑स्मा॒,अन॑पावृदर्चक्ष्म॒यादि॒वो,अस॑मं॒ब्रह्म॒नव्य᳚म् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

वियःपृ॒ष्ठेव॒जनि॑मान्य॒र्यइन्द्र॑श्चि॒काय॒नसखा᳚यमी॒षे(स्वाहा᳚) || 3 ||

इन्द्रा᳚य॒गिरो॒,अनि॑शितसर्गा,अ॒पःप्रेर॑यं॒सग॑रस्यबु॒ध्नात् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

यो,अक्षे᳚णेवच॒क्रिया॒शची᳚भि॒र्विष्व॑क्त॒स्तम्भ॑पृथि॒वीमु॒तद्याम्(स्वाहा᳚) || 4 ||

आपा᳚न्तमन्युस्तृ॒पल॑प्रभर्मा॒धुनिः॒शिमी᳚वा॒ञ्छरु॑माँ,ऋजी॒षी |{वैश्वामित्रो रेणुः | इन्द्रासोमौ | त्रिष्टुप्}

सोमो॒विश्वा᳚न्यत॒सावना᳚नि॒नार्वागिन्द्रं᳚प्रति॒माना᳚निदेभुः॒(स्वाहा᳚) || 5 ||

नयस्य॒द्यावा᳚पृथि॒वीनधन्व॒नान्तरि॑क्षं॒नाद्र॑यः॒सोमो᳚,अक्षाः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

यद॑स्यम॒न्युर॑धिनी॒यमा᳚नःशृ॒णाति॑वी॒ळुरु॒जति॑स्थि॒राणि॒(स्वाहा᳚) || 6 || वर्ग:15

ज॒घान॑वृ॒त्रंस्वधि॑ति॒र्वने᳚वरु॒रोज॒पुरो॒,अर॑द॒न्नसिन्धू॑न् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

बि॒भेद॑गि॒रिंनव॒मिन्नकु॒म्भमागा,इन्द्रो᳚,अकृणुतस्व॒युग्भिः॒(स्वाहा᳚) || 7 ||

त्वंह॒त्यदृ॑ण॒या,इ᳚न्द्र॒धीरो॒ऽसिर्नपर्व॑वृजि॒नाशृ॑णासि |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

प्रयेमि॒त्रस्य॒वरु॑णस्य॒धाम॒युजं॒नजना᳚मि॒नन्ति॑मि॒त्रम्(स्वाहा᳚) || 8 ||

प्रयेमि॒त्रंप्रार्य॒मणं᳚दु॒रेवाः॒प्रसं॒गिरः॒प्रवरु॑णंमि॒नन्ति॑ |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

न्य१॑(अ॒)मित्रे᳚षुव॒धमि᳚न्द्र॒तुम्रं॒वृष॒न्‌वृषा᳚णमरु॒षंशि॑शीहि॒(स्वाहा᳚) || 9 ||

इन्द्रो᳚दि॒वइन्द्र॑ईशेपृथि॒व्या,इन्द्रो᳚,अ॒पामिन्द्र॒इत्पर्व॑तानाम् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

इन्द्रो᳚वृ॒धामिन्द्र॒इन्मेधि॑राणा॒मिन्द्रः॒,क्षेमे॒योगे॒हव्य॒इन्द्रः॒(स्वाहा᳚) || 10 ||

प्राक्तुभ्य॒इन्द्रः॒प्रवृ॒धो,अह॑भ्यः॒प्रान्तरि॑क्षा॒त्प्रस॑मु॒द्रस्य॑धा॒सेः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

प्रवात॑स्य॒प्रथ॑सः॒प्रज्मो,अन्ता॒त्प्रसिन्धु॑भ्योरिरिचे॒प्रक्षि॒तिभ्यः॒(स्वाहा᳚) || 11 || वर्ग:16

प्रशोशु॑चत्या,उ॒षसो॒नके॒तुर॑सि॒न्वाते᳚वर्ततामिन्द्रहे॒तिः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

अश्मे᳚वविध्यदि॒वआसृ॑जा॒नस्तपि॑ष्ठेन॒हेष॑सा॒द्रोघ॑मित्रा॒‌न्(स्वाहा᳚) || 12 ||

अन्वह॒मासा॒,अन्‌विद्वना॒न्यन्वोष॑धी॒रनु॒पर्व॑तासः |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

अन्‌विन्द्रं॒रोद॑सीवावशा॒ने,अन्वापो᳚,अजिहत॒जाय॑मान॒‌म्(स्वाहा᳚) || 13 ||

कर्हि॑स्वि॒त्सात॑इन्द्रचे॒त्यास॑द॒घस्य॒यद्भि॒नदो॒रक्ष॒एष॑त् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

मि॒त्र॒क्रुवो॒यच्छस॑ने॒नगावः॑पृथि॒व्या,आ॒पृग॑मु॒याशय᳚न्ते॒(स्वाहा᳚) || 14 ||

श॒त्रू॒यन्तो᳚,अ॒भियेन॑स्तत॒स्रेमहि॒व्राध᳚न्तओग॒णास॑इन्द्र |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

अ॒न्धेना॒मित्रा॒स्तम॑सासचन्तांसुज्यो॒तिषो᳚,अ॒क्तव॒स्ताँ,अ॒भिष्युः॒(स्वाहा᳚) || 15 ||

पु॒रूणि॒हित्वा॒सव॑ना॒जना᳚नां॒ब्रह्मा᳚णि॒मन्द॑न्‌गृण॒तामृषी᳚णाम् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

इ॒मामा॒घोष॒न्नव॑सा॒सहू᳚तिंति॒रोविश्वाँ॒,अर्च॑तोयाह्य॒र्वाङ्॒(स्वाहा᳚) || 16 ||

ए॒वाते᳚व॒यमि᳚न्द्रभुञ्जती॒नांवि॒द्याम॑सुमती॒नांनवा᳚नाम् |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

वि॒द्याम॒वस्तो॒रव॑सागृ॒णन्तो᳚वि॒श्वामि॑त्रा,उ॒तत॑इन्द्रनू॒नम्(स्वाहा᳚) || 17 ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{वैश्वामित्रो रेणुः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒‌म्(स्वाहा᳚) || 18 ||

[45] सहस्रशीर्षेति षोळशर्चस्य सूक्तस्य नारायणः पुरुषोनुष्टुबंत्यात्रिष्टुप् |{अष्टक:8, अध्याय:4}{मंडल:10, सूक्त:90}{अनुवाक:7, सूक्त:6}
स॒हस्र॑शीर्षा॒पुरु॑षःसहस्रा॒क्षःस॒हस्र॑पात् |{नारायणः | पुरुषः | अनुष्टुप्}

सभूमिं᳚वि॒श्वतो᳚वृ॒त्वाऽत्य॑तिष्ठद्दशाङ्गु॒लम्(स्वाहा᳚) || 1 || वर्ग:17

पुरु॑षए॒वेदंसर्वं॒यद्भू॒तंयच्च॒भव्य᳚म् |{नारायणः | पुरुषः | अनुष्टुप्}

उ॒तामृ॑त॒त्वस्येशा᳚नो॒यदन्ने᳚नाति॒रोह॑ति॒(स्वाहा᳚) || 2 ||

ए॒तावा᳚नस्यमहि॒माऽतो॒ज्यायाँ᳚श्च॒पूरु॑षः |{नारायणः | पुरुषः | अनुष्टुप्}

पादो᳚ऽस्य॒विश्वा᳚भू॒तानि॑त्रि॒पाद॑स्या॒मृतं᳚दि॒वि(स्वाहा᳚) || 3 ||

त्रि॒पादू॒र्ध्वउदै॒त्‌पुरु॑षः॒पादो᳚ऽस्ये॒हाभ॑व॒त्‌पुनः॑ |{नारायणः | पुरुषः | अनुष्टुप्}

ततो॒विष्व॒ङ्‌व्य॑क्रामत्साशनानश॒ने,अ॒भि(स्वाहा᳚) || 4 ||

तस्मा᳚द्वि॒राळ॑जायतवि॒राजो॒,अधि॒पूरु॑षः |{नारायणः | पुरुषः | अनुष्टुप्}

सजा॒तो,अत्य॑रिच्यतप॒श्चाद्भूमि॒मथो᳚पु॒रः(स्वाहा᳚) || 5 ||

यत्‌पुरु॑षेणह॒विषा᳚दे॒वाय॒ज्ञमत᳚न्वत |{नारायणः | पुरुषः | अनुष्टुप्}

व॒स॒न्तो,अ॑स्यासी॒दाज्यं᳚ग्री॒ष्मइ॒ध्मःश॒रद्ध॒विः(स्वाहा᳚) || 6 || वर्ग:18

तंय॒ज्ञंब॒र्हिषि॒प्रौक्ष॒न्पुरु॑षंजा॒तम॑ग्र॒तः |{नारायणः | पुरुषः | अनुष्टुप्}

तेन॑दे॒वा,अ॑यजन्तसा॒ध्या,ऋष॑यश्च॒ये(स्वाहा᳚) || 7 ||

तस्मा᳚द्य॒ज्ञात्‌स᳚र्व॒हुतः॒सम्भृ॑तंपृषदा॒ज्यम् |{नारायणः | पुरुषः | अनुष्टुप्}

प॒शून्‌ताँश्च॑क्रेवाय॒व्या᳚नार॒ण्यान्‌ग्रा॒म्याश्च॒ये(स्वाहा᳚) || 8 ||

तस्मा᳚द्य॒ज्ञात्‌स᳚र्व॒हुत॒ऋचः॒सामा᳚निजज्ञिरे |{नारायणः | पुरुषः | अनुष्टुप्}

छन्दां᳚सिजज्ञिरे॒तस्मा॒द्यजु॒स्तस्मा᳚दजायत॒(स्वाहा᳚) || 9 ||

तस्मा॒दश्वा᳚,अजायन्त॒येकेचो᳚भ॒याद॑तः |{नारायणः | पुरुषः | अनुष्टुप्}

गावो᳚हजज्ञिरे॒तस्मा॒त्तस्मा᳚ज्जा॒ता,अ॑जा॒वयः॒(स्वाहा᳚) || 10 ||

यत्पुरु॑षं॒व्यद॑धुःकति॒धाव्य॑कल्पयन् |{नारायणः | पुरुषः | अनुष्टुप्}

मुखं॒किम॑स्य॒कौबा॒हूका,ऊ॒रूपादा᳚,उच्येते॒(स्वाहा᳚) || 11 || वर्ग:19

ब्रा॒ह्म॒णो᳚स्य॒मुख॑मासीद्बा॒हूरा᳚ज॒न्यः॑कृ॒तः |{नारायणः | पुरुषः | अनुष्टुप्}

ऊ॒रूतद॑स्य॒यद्वैश्यः॑प॒द्भ्यांशू॒द्रो,अ॑जायत॒(स्वाहा᳚) || 12 ||

च॒न्द्रमा॒मन॑सोजा॒तश्चक्षोः॒सूर्यो᳚,अजायत |{नारायणः | पुरुषः | अनुष्टुप्}

मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑प्रा॒णाद्वा॒युर॑जायत॒(स्वाहा᳚) || 13 ||

नाभ्या᳚,आसीद॒न्तरि॑क्षंशी॒र्ष्णोद्यौःसम॑वर्तत |{नारायणः | पुरुषः | अनुष्टुप्}

प॒द्भ्यांभूमि॒र्दिशः॒श्रोत्रा॒त्तथा᳚लो॒काँ,अ॑कल्पय॒‌न्(स्वाहा᳚) || 14 ||

स॒प्तास्या᳚सन्‌परि॒धय॒स्त्रिःस॒प्तस॒मिधः॑कृ॒ताः |{नारायणः | पुरुषः | अनुष्टुप्}

दे॒वायद्य॒ज्ञंत᳚न्वा॒ना,अब॑ध्न॒न्‌पुरु॑षंप॒शुम्(स्वाहा᳚) || 15 ||

य॒ज्ञेन॑य॒ज्ञम॑यजन्तदे॒वास्तानि॒धर्मा᳚णिप्रथ॒मान्या᳚सन् |{नारायणः | पुरुषः | त्रिष्टुप्}

तेह॒नाकं᳚महि॒मानः॑सचन्त॒यत्र॒पूर्वे᳚सा॒ध्याःसन्ति॑दे॒वाः(स्वाहा᳚) || 16 ||

[46] संजागृवद्भिरिति पंचदशर्चस्य सूक्तस्य वैतहव्योरुणोग्निर्जगत्यंयात्रिष्टुप् |{अष्टक:8, अध्याय:4}{मंडल:10, सूक्त:91}{अनुवाक:8, सूक्त:1}
संजा᳚गृ॒वद्भि॒र्जर॑माणइध्यते॒दमे॒दमू᳚ना,इ॒षय᳚न्नि॒ळस्प॒दे |{वैतहव्यो रुणः | अग्निः | जगती}

विश्व॑स्य॒होता᳚ह॒विषो॒वरे᳚ण्योवि॒भुर्वि॒भावा᳚सु॒षखा᳚सखीय॒ते(स्वाहा᳚) || 1 || वर्ग:20

सद॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒वने᳚वनेशिश्रियेतक्व॒वीरि॑व |{वैतहव्यो रुणः | अग्निः | जगती}

जनं᳚जनं॒जन्यो॒नाति॑मन्यते॒विश॒आक्षे᳚तिवि॒श्यो॒३॑(ओ॒)विशं᳚विश॒‌म्(स्वाहा᳚) || 2 ||

सु॒दक्षो॒दक्षैः॒क्रतु॑नासिसु॒क्रतु॒रग्ने᳚क॒विःकाव्ये᳚नासिविश्व॒वित् |{वैतहव्यो रुणः | अग्निः | जगती}

वसु॒र्वसू᳚नांक्षयसि॒त्वमेक॒इद्द्यावा᳚च॒यानि॑पृथि॒वीच॒पुष्य॑तः॒(स्वाहा᳚) || 3 ||

प्र॒जा॒नन्न॑ग्ने॒तव॒योनि॑मृ॒त्विय॒मिळा᳚यास्प॒देघृ॒तव᳚न्त॒मास॑दः |{वैतहव्यो रुणः | अग्निः | जगती}

आते᳚चिकित्रउ॒षसा᳚मि॒वेत॑योऽरे॒पसः॒सूर्य॑स्येवर॒श्मयः॒(स्वाहा᳚) || 4 ||

तव॒श्रियो᳚व॒र्ष्य॑स्येववि॒द्युत॑श्चि॒त्राश्चि॑कित्रउ॒षसां॒नके॒तवः॑ |{वैतहव्यो रुणः | अग्निः | जगती}

यदोष॑धीर॒भिसृ॑ष्टो॒वना᳚निच॒परि॑स्व॒यंचि॑नु॒षे,अन्न॑मा॒स्ये॒३॑(ए॒)(स्वाहा᳚) || 5 ||

तमोष॑धीर्दधिरे॒गर्भ॑मृ॒त्वियं॒तमापो᳚,अ॒ग्निंज॑नयन्तमा॒तरः॑ |{वैतहव्यो रुणः | अग्निः | जगती}

तमित्स॑मा॒नंव॒निन॑श्चवी॒रुधो॒ऽन्तर्व॑तीश्च॒सुव॑तेचवि॒श्वहा॒(स्वाहा᳚) || 6 || वर्ग:21

वातो᳚पधूतइषि॒तोवशाँ॒,अनु॑तृ॒षुयदन्ना॒वेवि॑षद्वि॒तिष्ठ॑से |{वैतहव्यो रुणः | अग्निः | जगती}

आते᳚यतन्तेर॒थ्यो॒३॑(ओ॒)यथा॒पृथ॒क्छर्धां᳚स्यग्ने,अ॒जरा᳚णि॒धक्ष॑तः॒(स्वाहा᳚) || 7 ||

मे॒धा॒का॒रंवि॒दथ॑स्यप्र॒साध॑नम॒ग्निंहोता᳚रंपरि॒भूत॑मंम॒तिम् |{वैतहव्यो रुणः | अग्निः | जगती}

तमिदर्भे᳚ह॒विष्यास॑मा॒नमित्तमिन्म॒हेवृ॑णते॒नान्यंत्वत्(स्वाहा᳚) || 8 ||

त्वामिदत्र॑वृणतेत्वा॒यवो॒होता᳚रमग्नेवि॒दथे᳚षुवे॒धसः॑ |{वैतहव्यो रुणः | अग्निः | जगती}

यद्दे᳚व॒यन्तो॒दध॑ति॒प्रयां᳚सितेह॒विष्म᳚न्तो॒मन॑वोवृ॒क्तब᳚र्हिषः॒(स्वाहा᳚) || 9 ||

तवा᳚ग्नेहो॒त्रंतव॑पो॒त्रमृ॒त्वियं॒तव॑ने॒ष्ट्रंत्वम॒ग्निदृ॑ताय॒तः |{वैतहव्यो रुणः | अग्निः | जगती}

तव॑प्रशा॒स्त्रंत्वम॑ध्वरीयसिब्र॒ह्माचासि॑गृ॒हप॑तिश्चनो॒दमे॒(स्वाहा᳚) || 10 ||

यस्तुभ्य॑मग्ने,अ॒मृता᳚य॒मर्त्यः॑स॒मिधा॒दाश॑दु॒तवा᳚ह॒विष्कृ॑ति |{वैतहव्यो रुणः | अग्निः | जगती}

तस्य॒होता᳚भवसि॒यासि॑दू॒त्य१॑(अ॒)मुप॑ब्रूषे॒यज॑स्यध्वरी॒यसि॒(स्वाहा᳚) || 11 || वर्ग:22

इ॒मा,अ॑स्मैम॒तयो॒वाचो᳚,अ॒स्मदाँ,ऋचो॒गिरः॑सुष्टु॒तयः॒सम॑ग्मत |{वैतहव्यो रुणः | अग्निः | जगती}

व॒सू॒यवो॒वस॑वेजा॒तवे᳚दसेवृ॒द्धासु॑चि॒द्वर्ध॑नो॒यासु॑चा॒कन॒॑‌त्(स्वाहा᳚) || 12 ||

इ॒मांप्र॒त्नाय॑सुष्टु॒तिंनवी᳚यसींवो॒चेय॑मस्मा,उश॒तेशृ॒णोतु॑नः |{वैतहव्यो रुणः | अग्निः | जगती}

भू॒या,अन्त॑राहृ॒द्य॑स्यनि॒स्पृशे᳚जा॒येव॒पत्य॑उश॒तीसु॒वासाः᳚(स्वाहा᳚) || 13 ||

यस्मि॒न्नश्वा᳚सऋष॒भास॑उ॒क्षणो᳚व॒शामे॒षा,अ॑वसृ॒ष्टास॒आहु॑ताः |{वैतहव्यो रुणः | अग्निः | जगती}

की॒ला॒ल॒पेसोम॑पृष्ठायवे॒धसे᳚हृ॒दाम॒तिंज॑नये॒चारु॑म॒ग्नये॒(स्वाहा᳚) || 14 ||

अहा᳚व्यग्नेह॒विरा॒स्ये᳚तेस्रु॒ची᳚वघृ॒तंच॒म्वी᳚व॒सोमः॑ |{वैतहव्यो रुणः | अग्निः | त्रिष्टुप्}

वा॒ज॒सनिं᳚र॒यिम॒स्मेसु॒वीरं᳚प्रश॒स्तंधे᳚हिय॒शसं᳚बृ॒हन्त॒‌म्(स्वाहा᳚) || 15 ||

[47] यज्ञस्येति पंचदशर्चस्य सूक्तस्य मानवःशार्यातोविश्वेदेवाजगती |{अष्टक:8, अध्याय:4}{मंडल:10, सूक्त:92}{अनुवाक:8, सूक्त:2}
य॒ज्ञस्य॑वोर॒थ्यं᳚वि॒श्पतिं᳚वि॒शांहोता᳚रम॒क्तोरति॑थिंवि॒भाव॑सुम् |{मानवो शार्यातः | विश्वदेवाः | जगती}

शोच॒ञ्छुष्का᳚सु॒हरि॑णीषु॒जर्भु॑र॒द्वृषा᳚के॒तुर्य॑ज॒तोद्याम॑शायत॒(स्वाहा᳚) || 1 || वर्ग:23

इ॒मम᳚ञ्ज॒स्पामु॒भये᳚,अकृण्वतध॒र्माण॑म॒ग्निंवि॒दथ॑स्य॒साध॑नम् |{मानवो शार्यातः | विश्वदेवाः | जगती}

अ॒क्तुंनय॒ह्वमु॒षसः॑पु॒रोहि॑तं॒तनू॒नपा᳚तमरु॒षस्य॑निंसते॒(स्वाहा᳚) || 2 ||

बळ॑स्यनी॒थाविप॒णेश्च॑मन्महेव॒या,अ॑स्य॒प्रहु॑ता,आसु॒रत्त॑वे |{मानवो शार्यातः | विश्वदेवाः | जगती}

य॒दाघो॒रासो᳚,अमृत॒त्वमाश॒तादिज्जन॑स्य॒दैव्य॑स्यचर्किर॒‌न्(स्वाहा᳚) || 3 ||

ऋ॒तस्य॒हिप्रसि॑ति॒र्द्यौरु॒रुव्यचो॒नमो᳚म॒ह्य१॑(अ॒)रम॑तिः॒पनी᳚यसी |{मानवो शार्यातः | विश्वदेवाः | जगती}

इन्द्रो᳚मि॒त्रोवरु॑णः॒संचि॑कित्रि॒रेऽथो॒भगः॑सवि॒तापू॒तद॑क्षसः॒(स्वाहा᳚) || 4 ||

प्ररु॒द्रेण॑य॒यिना᳚यन्ति॒सिन्ध॑वस्ति॒रोम॒हीम॒रम॑तिंदधन्‌विरे |{मानवो शार्यातः | विश्वदेवाः | जगती}

येभिः॒परि॑ज्मापरि॒यन्नु॒रुज्रयो॒विरोरु॑वज्ज॒ठरे॒विश्व॑मु॒क्षते॒(स्वाहा᳚) || 5 ||

क्रा॒णारु॒द्राम॒रुतो᳚वि॒श्वकृ॑ष्टयोदि॒वःश्ये॒नासो॒,असु॑रस्यनी॒ळयः॑ |{मानवो शार्यातः | विश्वदेवाः | जगती}

तेभि॑श्चष्टे॒वरु॑णोमि॒त्रो,अ᳚र्य॒मेन्द्रो᳚दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः॒(स्वाहा᳚) || 6 || वर्ग:24

इन्द्रे॒भुजं᳚शशमा॒नास॑आशत॒सूरो॒दृशी᳚के॒वृष॑णश्च॒पौंस्ये᳚ |{मानवो शार्यातः | विश्वदेवाः | जगती}

प्रयेन्व॑स्या॒र्हणा᳚ततक्षि॒रेयुजं॒वज्रं᳚नृ॒षद॑नेषुका॒रवः॒(स्वाहा᳚) || 7 ||

सूर॑श्चि॒दाह॒रितो᳚,अस्यरीरम॒दिन्द्रा॒दाकश्चि॑द्भयते॒तवी᳚यसः |{मानवो शार्यातः | विश्वदेवाः | जगती}

भी॒मस्य॒वृष्णो᳚ज॒ठरा᳚दभि॒श्वसो᳚दि॒वेदि॑वे॒सहु॑रिःस्त॒न्नबा᳚धितः॒(स्वाहा᳚) || 8 ||

स्तोमं᳚वो,अ॒द्यरु॒द्राय॒शिक्व॑सेक्ष॒यद्वी᳚राय॒नम॑सादिदिष्टन |{मानवो शार्यातः | विश्वदेवाः | जगती}

येभिः॑शि॒वःस्ववाँ᳚,एव॒याव॑भिर्दि॒वःसिष॑क्ति॒स्वय॑शा॒निका᳚मभिः॒(स्वाहा᳚) || 9 ||

तेहिप्र॒जाया॒,अभ॑रन्त॒विश्रवो॒बृह॒स्पति᳚र्वृष॒भःसोम॑जामयः |{मानवो शार्यातः | विश्वदेवाः | जगती}

य॒ज्ञैरथ᳚र्वाप्रथ॒मोविधा᳚रयद्दे॒वादक्षै॒र्भृग॑वः॒संचि॑कित्रिरे॒(स्वाहा᳚) || 10 ||

तेहिद्यावा᳚पृथि॒वीभूरि॑रेतसा॒नरा॒शंस॒श्चतु॑रङ्गोय॒मोऽदि॑तिः |{मानवो शार्यातः | विश्वदेवाः | जगती}

दे॒वस्त्वष्टा᳚द्रविणो॒दा,ऋ॑भु॒क्षणः॒प्ररो᳚द॒सीम॒रुतो॒विष्णु॑रर्हिरे॒(स्वाहा᳚) || 11 || वर्ग:25

उ॒तस्यन॑उ॒शिजा᳚मुर्वि॒याक॒विरहिः॑शृणोतुबु॒ध्न्यो॒३॑(ओ॒)हवी᳚मनि |{मानवो शार्यातः | विश्वदेवाः | जगती}

सूर्या॒मासा᳚वि॒चर᳚न्तादिवि॒क्षिता᳚धि॒याश॑मीनहुषी,अ॒स्यबो᳚धत॒‌म्(स्वाहा᳚) || 12 ||

प्रनः॑पू॒षाच॒रथं᳚वि॒श्वदे᳚व्यो॒ऽपांनपा᳚दवतुवा॒युरि॒ष्टये᳚ |{मानवो शार्यातः | विश्वदेवाः | जगती}

आ॒त्मानं॒वस्यो᳚,अ॒भिवात॑मर्चत॒तद॑श्विनासुहवा॒याम॑निश्रुत॒‌म्(स्वाहा᳚) || 13 ||

वि॒शामा॒सामभ॑यानामधि॒क्षितं᳚गी॒र्भिरु॒स्वय॑शसंगृणीमसि |{मानवो शार्यातः | विश्वदेवाः | जगती}

ग्नाभि॒र्विश्वा᳚भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युवा᳚नंनृ॒मणा॒,अधा॒पति॒‌म्(स्वाहा᳚) || 14 ||

रेभ॒दत्र॑ज॒नुषा॒पूर्वो॒,अङ्गि॑रा॒ग्रावा᳚णऊ॒र्ध्वा,अ॒भिच॑क्षुरध्व॒रम् |{मानवो शार्यातः | विश्वदेवाः | जगती}

येभि॒र्विहा᳚या॒,अभ॑वद्विचक्ष॒णःपाथः॑सु॒मेकं॒स्वधि॑ति॒र्वन᳚न्वति॒(स्वाहा᳚) || 15 ||

[48] महीति पंचदशर्चस्य सूक्तस्य पार्थ्यस्तान्वो विश्वेदेवाः प्रस्तारपंक्तिर्द्वितीयात्रयोदश्यनुष्टुभौ नवम्यक्षरौपंक्तिरेकादशीन्यं कुसारिण्यंत्यापुरस्ताद्बृहती |{अष्टक:8, अध्याय:4}{मंडल:10, सूक्त:93}{अनुवाक:8, सूक्त:3}
महि॑द्यावापृथिवीभूतमु॒र्वीनारी᳚य॒ह्वीनरोद॑सी॒सदं᳚नः |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

तेभि᳚र्नःपातं॒सह्य॑सए॒भिर्नः॑पातंशू॒षणि॒(स्वाहा᳚) || 1 || वर्ग:26

य॒ज्ञेय॑ज्ञे॒समर्त्यो᳚दे॒वान्‌त्स॑पर्यति |{पार्थ्यस्तान्वः | विश्वदेवाः | अनुष्टुप्}

यःसु॒म्नैर्दी᳚र्घ॒श्रुत्त॑मआ॒विवा᳚सत्येना॒‌न्(स्वाहा᳚) || 2 ||

विश्वे᳚षामिरज्यवोदे॒वानां॒वार्म॒हः |{पार्थ्यस्तान्वः | विश्वदेवाः | अनुष्टुप्}

विश्वे॒हिवि॒श्वम॑हसो॒विश्वे᳚य॒ज्ञेषु॑य॒ज्ञियाः᳚(स्वाहा᳚) || 3 ||

तेघा॒राजा᳚नो,अ॒मृत॑स्यम॒न्द्रा,अ᳚र्य॒मामि॒त्रोवरु॑णः॒परि॑ज्मा |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

कद्रु॒द्रोनृ॒णांस्तु॒तोम॒रुतः॑पू॒षणो॒भगः॒(स्वाहा᳚) || 4 ||

उ॒तनो॒नक्त॑म॒पांवृ॑षण्वसू॒सूर्या॒मासा॒सद॑नायसध॒न्या᳚ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

सचा॒यत्साद्ये᳚षा॒महि॑र्बु॒ध्नेषु॑बु॒ध्न्य॑१(अः॒)(स्वाहा᳚) || 5 ||

उ॒तनो᳚दे॒वाव॒श्विना᳚शु॒भस्पती॒धाम॑भिर्मि॒त्रावरु॑णा,उरुष्यताम् |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

म॒हःसरा॒यएष॒तेऽति॒धन्वे᳚वदुरि॒ता(स्वाहा᳚) || 6 || वर्ग:27

उ॒तनो᳚रु॒द्राचि᳚न्‌मृळताम॒श्विना॒विश्वे᳚दे॒वासो॒रथ॒स्पति॒र्भगः॑ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

ऋ॒भुर्वाज॑ऋभुक्षणः॒परि॑ज्माविश्ववेदसः॒(स्वाहा᳚) || 7 ||

ऋ॒भुरृ॑भु॒क्षा,ऋ॒भुर्वि॑ध॒तोमद॒आते॒हरी᳚जूजुवा॒नस्य॑वा॒जिना᳚ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

दु॒ष्टरं॒यस्य॒साम॑चि॒दृध॑ग्य॒ज्ञोनमानु॑षः॒(स्वाहा᳚) || 8 ||

कृ॒धीनो॒,अह्र॑योदेवसवितः॒सच॑स्तुषेम॒घोना᳚म् |{पार्थ्यस्तान्वः | विश्वदेवाः | पङ्क्ति}

स॒होन॒इन्द्रो॒वह्नि॑भि॒र्न्ये᳚षांचर्षणी॒नांच॒क्रंर॒श्मिंनयो᳚युवे॒(स्वाहा᳚) || 9 ||

ऐषु॑द्यावापृथिवीधातंम॒हद॒स्मेवी॒रेषु॑वि॒श्वच॑र्षणि॒श्रवः॑ |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

पृ॒क्षंवाज॑स्यसा॒तये᳚पृ॒क्षंरा॒योततु॒र्वणे॒(स्वाहा᳚) || 10 ||

ए॒तंशंस॑मिन्द्रास्म॒युष्ट्वंकूचि॒त्सन्तं᳚सहसावन्न॒भिष्ट॑ये |{पार्थ्यस्तान्वः | विश्वदेवाः | सारिणी बृहती}

सदा᳚पाह्य॒भिष्ट॑येमे॒दतां᳚वे॒दता᳚वसो॒(स्वाहा᳚) || 11 || वर्ग:28

ए॒तंमे॒स्तोमं᳚त॒नानसूर्ये᳚द्यु॒तद्या᳚मानंवावृधन्तनृ॒णाम् |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

सं॒वन॑नं॒नाश्व्यं॒तष्टे॒वान॑पच्युत॒‌म्(स्वाहा᳚) || 12 ||

वा॒वर्त॒येषां᳚रा॒यायु॒क्तैषां᳚हिर॒ण्ययी᳚ |{पार्थ्यस्तान्वः | विश्वदेवाः | अनुष्टुप्}

ने॒मधि॑ता॒नपौंस्या॒वृथे᳚ववि॒ष्टान्ता॒(स्वाहा᳚) || 13 ||

प्रतद्दुः॒शीमे॒पृथ॑वानेवे॒नेप्ररा॒मेवो᳚च॒मसु॑रेम॒घव॑त्सु |{पार्थ्यस्तान्वः | विश्वदेवाः | प्रस्तार पङ्क्ति}

येयु॒क्त्वाय॒पञ्च॑श॒तास्म॒युप॒थावि॒श्राव्ये᳚षा॒‌म्(स्वाहा᳚) || 14 ||

अधीन्न्वत्र॑सप्त॒तिंच॑स॒प्तच॑ |{पार्थ्यस्तान्वः | विश्वदेवाः | बृहती}

स॒द्योदि॑दिष्ट॒तान्वः॑स॒द्योदि॑दिष्टपा॒र्थ्यःस॒द्योदि॑दिष्टमाय॒वः(स्वाहा᳚) || 15 ||

[49] प्रैतइति चतुर्दशर्चस्य सूक्तस्य काद्रवेयोर्बुदः सर्पोग्रावाणोजगती पंचमीसप्तमीचर्तुदृश्यस्त्रिष्टुभः |{अष्टक:8, अध्याय:4}{मंडल:10, सूक्त:94}{अनुवाक:8, सूक्त:4}
प्रैतेव॑दन्तु॒प्रव॒यंव॑दाम॒ग्राव॑भ्यो॒वाचं᳚वदता॒वद॑द्भ्यः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

यद॑द्रयःपर्वताःसा॒कमा॒शवः॒श्लोकं॒घोषं॒भर॒थेन्द्रा᳚यसो॒मिनः॒(स्वाहा᳚) || 1 || वर्ग:29

ए॒तेव॑दन्तिश॒तव॑त्स॒हस्र॑वद॒भिक्र᳚न्दन्ति॒हरि॑तेभिरा॒सभिः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

वि॒ष्ट्वीग्रावा᳚णःसु॒कृतः॑सुकृ॒त्यया॒होतु॑श्चि॒त्पूर्वे᳚हवि॒रद्य॑माशत॒(स्वाहा᳚) || 2 ||

ए॒तेव॑द॒न्त्यवि॑दन्न॒नामधु॒न्यू᳚ङ्खयन्ते॒,अधि॑प॒क्वआमि॑षि |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

वृ॒क्षस्य॒शाखा᳚मरु॒णस्य॒बप्स॑त॒स्तेसूभ᳚र्वावृष॒भाःप्रेम॑राविषुः॒(स्वाहा᳚) || 3 ||

बृ॒हद्व॑दन्तिमदि॒रेण॑म॒न्दिनेन्द्रं॒क्रोश᳚न्तोऽविदन्न॒नामधु॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

सं॒रभ्या॒धीराः॒स्वसृ॑भिरनर्तिषुराघो॒षय᳚न्तःपृथि॒वीमु॑प॒ब्दिभिः॒(स्वाहा᳚) || 4 ||

सु॒प॒र्णावाच॑मक्र॒तोप॒द्यव्या᳚ख॒रेकृष्णा᳚,इषि॒रा,अ॑नर्तिषुः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | त्रिष्टुप्}

न्य१॑(अ॒)ङ्निय॒न्त्युप॑रस्यनिष्कृ॒तंपु॒रूरेतो᳚दधिरेसूर्य॒श्वितः॒(स्वाहा᳚) || 5 ||

उ॒ग्रा,इ॑वप्र॒वह᳚न्तःस॒माय॑मुःसा॒कंयु॒क्तावृष॑णो॒बिभ्र॑तो॒धुरः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

यच्छ्व॒सन्तो᳚जग्रसा॒ना,अरा᳚विषुःशृ॒ण्वए᳚षांप्रो॒थथो॒,अर्व॑तामिव॒(स्वाहा᳚) || 6 || वर्ग:30

दशा᳚वनिभ्यो॒दश॑कक्ष्येभ्यो॒दश॑योक्त्रेभ्यो॒दश॑योजनेभ्यः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | त्रिष्टुप्}

दशा᳚भीशुभ्यो,अर्चता॒जरे᳚भ्यो॒दश॒धुरो॒दश॑यु॒क्तावह॑द्भ्यः॒(स्वाहा᳚) || 7 ||

ते,अद्र॑यो॒दश॑यन्त्रासआ॒शव॒स्तेषा᳚मा॒धानं॒पर्ये᳚तिहर्य॒तम् |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

तऊ᳚सु॒तस्य॑सो॒म्यस्यान्ध॑सों॒ऽशोःपी॒यूषं᳚प्रथ॒मस्य॑भेजिरे॒(स्वाहा᳚) || 8 ||

तेसो॒मादो॒हरी॒,इन्द्र॑स्यनिंसतें॒ऽशुंदु॒हन्तो॒,अध्या᳚सते॒गवि॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

तेभि॑र्दु॒ग्धंप॑पि॒वान्‌त्सो॒म्यंमध्विन्द्रो᳚वर्धते॒प्रथ॑तेवृषा॒यते॒(स्वाहा᳚) || 9 ||

वृषा᳚वो,अं॒शुर्नकिला᳚रिषाथ॒नेळा᳚वन्तः॒सद॒मित्‌स्थ॒नाशि॑ताः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

रै॒व॒त्येव॒मह॑सा॒चार॑वःस्थन॒यस्य॑ग्रावाणो॒,अजु॑षध्वमध्व॒रम्(स्वाहा᳚) || 10 ||

तृ॒दि॒ला,अतृ॑दिलासो॒,अद्र॑योऽश्रम॒णा,अशृ॑थिता॒,अमृ॑त्यवः |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

अ॒ना॒तु॒रा,अ॒जराः॒स्थाम॑विष्णवःसुपी॒वसो॒,अतृ॑षिता॒,अतृ॑ष्णजः॒(स्वाहा᳚) || 11 || वर्ग:31

ध्रु॒वा,ए॒ववः॑पि॒तरो᳚यु॒गेयु॑गे॒क्षेम॑कामासः॒सद॑सो॒नयु᳚ञ्जते |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

अ॒जु॒र्यासो᳚हरि॒षाचो᳚ह॒रिद्र॑व॒आद्यांरवे᳚णपृथि॒वीम॑शुश्रवुः॒(स्वाहा᳚) || 12 ||

तदिद्व॑द॒न्त्यद्र॑योवि॒मोच॑ने॒याम᳚न्नञ्ज॒स्पा,इ॑व॒घेदु॑प॒ब्दिभिः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | जगती}

वप᳚न्तो॒बीज॑मिवधान्या॒कृतः॑पृ॒ञ्चन्ति॒सोमं॒नमि॑नन्ति॒बप्स॑तः॒(स्वाहा᳚) || 13 ||

सु॒ते,अ॑ध्व॒रे,अधि॒वाच॑मक्र॒ताक्री॒ळयो॒नमा॒तरं᳚तु॒दन्तः॑ |{काद्रवेयोर्बुदः सर्पः | ग्रावाणः | त्रिष्टुप्}

विषूमु᳚ञ्चासुषु॒वुषो᳚मनी॒षांविव॑र्तन्ता॒मद्र॑य॒श्चाय॑मानाः॒(स्वाहा᳚) || 14 ||

[50] हयेजाये इत्यष्टादशर्चस्य सूक्तस्य आद्यातृतीयाषष्ठीनवम्यादिचतसृणां चतुर्दशी सप्तदशीत्येवं नवानामैलः पुरूरवाऋषिरुर्वशी देवता शिष्टानामुर्वशीऋषिका पुरूरवादेवतात्रिष्टुप् |{अष्टक:8, अध्याय:5}{मंडल:10, सूक्त:95}{अनुवाक:8, सूक्त:5}
ह॒येजाये॒मन॑सा॒तिष्ठ॑घोरे॒वचां᳚सिमि॒श्राकृ॑णवावहै॒नु |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

ननौ॒मन्त्रा॒,अनु॑दितासए॒तेमय॑स्कर॒न्‌पर॑तरेच॒नाह॒न्त्(स्वाहा᳚) || 1 || वर्ग:1

किमे॒तावा॒चाकृ॑णवा॒तवा॒हंप्राक्र॑मिषमु॒षसा᳚मग्रि॒येव॑ |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

पुरू᳚रवः॒पुन॒रस्तं॒परे᳚हिदुराप॒नावात॑इवा॒हम॑स्मि॒(स्वाहा᳚) || 2 ||

इषु॒र्नश्रि॒यइ॑षु॒धेर॑स॒नागो॒षाःश॑त॒सानरंहिः॑ |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

अ॒वीरे॒क्रतौ॒विद॑विद्युत॒न्नोरा॒नमा॒युंचि॑तयन्त॒धुन॑यः॒(स्वाहा᳚) || 3 ||

सावसु॒दध॑ती॒श्वशु॑राय॒वय॒उषो॒यदि॒वष्ट्यन्ति॑गृहात् |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

अस्तं᳚ननक्षे॒यस्मि᳚ञ्चा॒कन्दिवा॒नक्तं᳚श्नथि॒तावै᳚त॒सेन॒(स्वाहा᳚) || 4 ||

त्रिःस्म॒माह्नः॑श्नथयोवैत॒सेनो॒तस्म॒मेऽव्य॑त्यैपृणासि |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

पुरू᳚र॒वोऽनु॑ते॒केत॑मायं॒राजा᳚मेवीरत॒न्व१॑(अ॒)स्तदा᳚सीः॒(स्वाहा᳚) || 5 ||

यासु॑जू॒र्णिःश्रेणिः॑सु॒म्नआ᳚पिर्ह्र॒देच॑क्षु॒र्नग्र॒न्थिनी᳚चर॒ण्युः |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

ता,अ॒ञ्जयो᳚ऽरु॒णयो॒नस॑स्रुःश्रि॒येगावो॒नधे॒नवो᳚ऽनवन्त॒(स्वाहा᳚) || 6 || वर्ग:2

सम॑स्मि॒ञ्जाय॑मानआसत॒ग्ना,उ॒तेम॑वर्धन्न॒द्य१॑(अः॒)स्वगू᳚र्ताः |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

म॒हेयत्‌त्वा᳚पुरूरवो॒रणा॒याव॑र्धयन्दस्यु॒हत्या᳚यदे॒वाः(स्वाहा᳚) || 7 ||

सचा॒यदा᳚सु॒जह॑ती॒ष्वत्क॒ममा᳚नुषीषु॒मानु॑षोनि॒षेवे᳚ |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

अप॑स्म॒मत्त॒रस᳚न्ती॒नभु॒ज्युस्ता,अ॑त्रसन्‌रथ॒स्पृशो॒नाश्वाः᳚(स्वाहा᳚) || 8 ||

यदा᳚सु॒मर्तो᳚,अ॒मृता᳚सुनि॒स्पृक्संक्षो॒णीभिः॒क्रतु॑भि॒र्नपृ॒ङ्क्ते |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

ता,आ॒तयो॒नत॒न्वः॑शुम्भत॒स्वा,अश्वा᳚सो॒नक्री॒ळयो॒दन्द॑शानाः॒(स्वाहा᳚) || 9 ||

वि॒द्युन्नयापत᳚न्ती॒दवि॑द्यो॒द्भर᳚न्तीमे॒,अप्या॒काम्या᳚नि |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

जनि॑ष्टो,अ॒पोनर्यः॒सुजा᳚तः॒प्रोर्वशी᳚तिरतदी॒र्घमायुः॒(स्वाहा᳚) || 10 ||

ज॒ज्ञि॒षइ॒त्थागो॒पीथ्या᳚य॒हिद॒धाथ॒तत्‌पु॑रूरवोम॒ओजः॑ |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

अशा᳚संत्वावि॒दुषी॒सस्मि॒न्नह॒न्नम॒आशृ॑णोः॒किम॒भुग्व॑दासि॒(स्वाहा᳚) || 11 || वर्ग:3

क॒दासू॒नुःपि॒तरं᳚जा॒तइ॑च्छाच्च॒क्रन्नाश्रु॑वर्तयद्विजा॒नन् |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

कोदम्प॑ती॒सम॑नसा॒वियू᳚यो॒दध॒यद॒ग्निःश्वशु॑रेषु॒दीद॑य॒‌त्(स्वाहा᳚) || 12 ||

प्रति॑ब्रवाणिव॒र्तय॑ते॒,अश्रु॑च॒क्रन्नक्र᳚न्ददा॒ध्ये᳚शि॒वायै᳚ |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

प्रतत्ते᳚हिनवा॒यत्ते᳚,अ॒स्मेपरे॒ह्यस्तं᳚न॒हिमू᳚र॒मापः॒(स्वाहा᳚) || 13 ||

सु॒दे॒वो,अ॒द्यप्र॒पते॒दना᳚वृत्परा॒वतं᳚पर॒मांगन्त॒वा,उ॑ |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

अधा॒शयी᳚त॒निरृ॑तेरु॒पस्थेऽधै᳚नं॒वृका᳚रभ॒सासो᳚,अ॒द्युः(स्वाहा᳚) || 14 ||

पुरू᳚रवो॒मामृ॑था॒माप्रप॑प्तो॒मात्वा॒वृका᳚सो॒,अशि॑वासउक्षन् |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

नवैस्त्रैणा᳚निस॒ख्यानि॑सन्तिसालावृ॒काणां॒हृद॑यान्ये॒ता(स्वाहा᳚) || 15 ||

यद्विरू॒पाच॑रं॒मर्त्ये॒ष्वव॑सं॒रात्रीः᳚श॒रद॒श्चत॑स्रः |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

घृ॒तस्य॑स्तो॒कंस॒कृदह्न॑आश्नां॒तादे॒वेदंता᳚तृपा॒णाच॑रामि॒(स्वाहा᳚) || 16 || वर्ग:4

अ॒न्त॒रि॒क्ष॒प्रांरज॑सोवि॒मानी॒मुप॑शिक्षाम्यु॒र्वशीं॒वसि॑ष्ठः |{इळः पुरूरवाः | उर्वशी | त्रिष्टुप्}

उप॑त्वारा॒तिःसु॑कृ॒तस्य॒तिष्ठा॒न्निव॑र्तस्व॒हृद॑यंतप्यतेमे॒(स्वाहा᳚) || 17 ||

इति॑त्वादे॒वा,इ॒मआ᳚हुरैळ॒यथे᳚मे॒तद्‌भव॑सिमृ॒त्युब᳚न्धुः |{उर्वशी | पुरुरवा ऐळः | त्रिष्टुप्}

प्र॒जाते᳚दे॒वान्‌ह॒विषा᳚यजातिस्व॒र्गउ॒त्वमपि॑मादयासे॒(स्वाहा᳚) || 18 ||

[51] प्रतइति त्रयोदशर्चस्य सूक्तस्यांगिरसोबरुर्हरिर्जगत्यंत्येद्वेत्रिष्टुभौ ( ऐंद्रः सर्वहरिर्वर्षिरत्र | हरिरितींद्रनाम | शौनकस्तु मुखतएवैतत्सूक्तर्मेंद्रमित्याह । हरिरितींद्राश्वनामेतिचकश्चित् । एवंहरिशब्दार्थे विप्रतिपत्तावप्याकरो दितरिशब्दोच्चारणंयुक्तमुत्पश्यामः) |{अष्टक:8, अध्याय:5}{मंडल:10, सूक्त:96}{अनुवाक:8, सूक्त:6}
प्रते᳚म॒हेवि॒दथे᳚शंसिषं॒हरी॒प्रते᳚वन्वेव॒नुषो᳚हर्य॒तंमद᳚म् |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

घृ॒तंनयोहरि॑भि॒श्चारु॒सेच॑त॒आत्वा᳚विशन्तु॒हरि॑वर्पसं॒गिरः॒(स्वाहा᳚) || 1 || वर्ग:5

हरिं॒हियोनि॑म॒भियेस॒मस्व॑रन्हि॒न्वन्तो॒हरी᳚दि॒व्यंयथा॒सदः॑ |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

आयंपृ॒णन्ति॒हरि॑भि॒र्नधे॒नव॒इन्द्रा᳚यशू॒षंहरि॑वन्तमर्चत॒(स्वाहा᳚) || 2 ||

सो,अ॑स्य॒वज्रो॒हरि॑तो॒यआ᳚य॒सोहरि॒र्निका᳚मो॒हरि॒रागभ॑स्त्योः |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

द्यु॒म्नीसु॑शि॒प्रोहरि॑मन्युसायक॒इन्द्रे॒निरू॒पाहरि॑तामिमिक्षिरे॒(स्वाहा᳚) || 3 ||

दि॒विनके॒तुरधि॑धायिहर्य॒तोवि॒व्यच॒द्वज्रो॒हरि॑तो॒नरंह्या᳚ |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

तु॒ददहिं॒हरि॑शिप्रो॒यआ᳚य॒सःस॒हस्र॑शोका,अभवद्धरिम्भ॒रः(स्वाहा᳚) || 4 ||

त्वंत्व॑महर्यथा॒,उप॑स्तुतः॒पूर्वे᳚भिरिन्द्रहरिकेश॒यज्व॑भिः |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

त्वंह᳚र्यसि॒तव॒विश्व॑मु॒क्थ्य१॑(अ॒)मसा᳚मि॒राधो᳚हरिजातहर्य॒तम्(स्वाहा᳚) || 5 ||

ताव॒ज्रिणं᳚म॒न्दिनं॒स्तोम्यं॒मद॒इन्द्रं॒रथे᳚वहतोहर्य॒ताहरी᳚ |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

पु॒रूण्य॑स्मै॒सव॑नानि॒हर्य॑त॒इन्द्रा᳚य॒सोमा॒हर॑योदधन्‌विरे॒(स्वाहा᳚) || 6 || वर्ग:6

अरं॒कामा᳚य॒हर॑योदधन्‌विरेस्थि॒राय॑हिन्व॒न्हर॑यो॒हरी᳚तु॒रा |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

अर्व॑द्भि॒र्योहरि॑भि॒र्जोष॒मीय॑ते॒सो,अ॑स्य॒कामं॒हरि॑वन्तमानशे॒(स्वाहा᳚) || 7 ||

हरि॑श्मशारु॒र्हरि॑केशआय॒सस्तु॑र॒स्पेये॒योह॑रि॒पा,अव॑र्धत |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

अर्व॑द्भि॒र्योहरि॑भिर्वा॒जिनी᳚वसु॒रति॒विश्वा᳚दुरि॒तापारि॑ष॒द्धरी॒(स्वाहा᳚) || 8 ||

स्रुवे᳚व॒यस्य॒हरि॑णीविपे॒ततुः॒शिप्रे॒वाजा᳚य॒हरि॑णी॒दवि॑ध्वतः |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

प्रयत्कृ॒तेच॑म॒सेमर्मृ॑ज॒द्धरी᳚पी॒त्वामद॑स्यहर्य॒तस्यान्ध॑सः॒(स्वाहा᳚) || 9 ||

उ॒तस्म॒सद्म॑हर्य॒तस्य॑प॒स्त्यो॒३॑(ओ॒)रत्यो॒नवाजं॒हरि॑वाँ,अचिक्रदत् |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

म॒हीचि॒द्धिधि॒षणाह᳚र्य॒दोज॑साबृ॒हद्वयो᳚दधिषेहर्य॒तश्चि॒दा(स्वाहा᳚) || 10 ||

आरोद॑सी॒हर्य॑माणोमहि॒त्वानव्यं᳚नव्यंहर्यसि॒मन्म॒नुप्रि॒यम् |{आङ्गिरसो बरुः | हरिस्तुतिः | जगती}

प्रप॒स्त्य॑मसुरहर्य॒तंगोरा॒विष्कृ॑धि॒हर॑ये॒सूर्या᳚य॒(स्वाहा᳚) || 11 || वर्ग:7

आत्वा᳚ह॒र्यन्तं᳚प्र॒युजो॒जना᳚नां॒रथे᳚वहन्तु॒हरि॑शिप्रमिन्द्र |{आङ्गिरसो बरुः | हरिस्तुतिः | त्रिष्टुप्}

पिबा॒यथा॒प्रति॑भृतस्य॒मध्वो॒हर्य᳚न्‌य॒ज्ञंस॑ध॒मादे॒दशो᳚णि॒‌म्(स्वाहा᳚) || 12 ||

अपाः॒पूर्वे᳚षांहरिवःसु॒ताना॒मथो᳚,इ॒दंसव॑नं॒केव॑लंते |{आङ्गिरसो बरुः | हरिस्तुतिः | त्रिष्टुप्}

म॒म॒द्धिसोमं॒मधु॑मन्तमिन्द्रस॒त्रावृ॑षञ्ज॒ठर॒आवृ॑षस्व॒(स्वाहा᳚) || 13 ||

[52] याओषधीरिति त्रयोविंशत्यृचस्य सूक्तस्याथर्वणोभिषगोषधयोनुष्टुप् |{अष्टक:8, अध्याय:5}{मंडल:10, सूक्त:97}{अनुवाक:8, सूक्त:7}
या,ओष॑धीः॒पूर्वा᳚जा॒तादे॒वेभ्य॑स्त्रियु॒गंपु॒रा |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

मनै॒नुब॒भ्रूणा᳚म॒हंश॒तंधामा᳚निस॒प्तच॒(स्वाहा᳚) || 1 || वर्ग:8

श॒तंवो᳚,अम्ब॒धामा᳚निस॒हस्र॑मु॒तवो॒रुहः॑ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

अधा᳚शतक्रत्वोयू॒यमि॒मंमे᳚,अग॒दंकृ॑त॒(स्वाहा᳚) || 2 ||

ओष॑धीः॒प्रति॑मोदध्वं॒पुष्प॑वतीःप्र॒सूव॑रीः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

अश्वा᳚,इवस॒जित्व॑रीर्वी॒रुधः॑पारयि॒ष्ण्वः॒(स्वाहा᳚) || 3 ||

ओष॑धी॒रिति॑मातर॒स्तद्वो᳚देवी॒रुप॑ब्रुवे |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

स॒नेय॒मश्वं॒गांवास॑आ॒त्मानं॒तव॑पूरुष॒(स्वाहा᳚) || 4 ||

अ॒श्व॒त्थेवो᳚नि॒षद॑नंप॒र्णेवो᳚वस॒तिष्कृ॒ता |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

गो॒भाज॒इत्किला᳚सथ॒यत्स॒नव॑थ॒पूरु॑ष॒‌म्(स्वाहा᳚) || 5 ||

यत्रौष॑धीःस॒मग्म॑त॒राजा᳚नः॒समि॑ताविव |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

विप्रः॒सउ॑च्यतेभि॒षग्र॑क्षो॒हामी᳚व॒चात॑नः॒(स्वाहा᳚) || 6 || वर्ग:9

अ॒श्वा॒व॒तींसो᳚माव॒तीमू॒र्जय᳚न्ती॒मुदो᳚जसम् |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

आवि॑त्सि॒सर्वा॒,ओष॑धीर॒स्मा,अ॑रि॒ष्टता᳚तये॒(स्वाहा᳚) || 7 ||

उच्छुष्मा॒,ओष॑धीनां॒गावो᳚गो॒ष्ठादि॑वेरते |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

धनं᳚सनि॒ष्यन्ती᳚नामा॒त्मानं॒तव॑पूरुष॒(स्वाहा᳚) || 8 ||

इष्कृ॑ति॒र्नाम॑वोमा॒ताथो᳚यू॒यंस्थ॒निष्कृ॑तीः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

सी॒राःप॑त॒त्रिणीः᳚स्थन॒यदा॒मय॑ति॒निष्कृ॑थ॒(स्वाहा᳚) || 9 ||

अति॒विश्वाः᳚परि॒ष्ठाःस्ते॒नइ॑वव्र॒जम॑क्रमुः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

ओष॑धीः॒प्राचु॑च्यवु॒र्यत्किंच॑त॒न्वो॒३॑(ओ॒)रपः॒(स्वाहा᳚) || 10 ||

यदि॒मावा॒जय᳚न्न॒हमोष॑धी॒र्हस्त॑आद॒धे |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

आ॒त्मायक्ष्म॑स्यनश्यतिपु॒राजी᳚व॒गृभो᳚यथा॒(स्वाहा᳚) || 11 || वर्ग:10

यस्यौ᳚षधीःप्र॒सर्प॒थाङ्ग॑मङ्गं॒परु॑ष्परुः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

ततो॒यक्ष्मं॒विबा᳚धध्वउ॒ग्रोम॑ध्यम॒शीरि॑व॒(स्वाहा᳚) || 12 ||

सा॒कंय॑क्ष्म॒प्रप॑त॒चाषे᳚णकिकिदी॒विना᳚ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

सा॒कंवात॑स्य॒ध्राज्या᳚सा॒कंन॑श्यनि॒हाक॑या॒(स्वाहा᳚) || 13 ||

अ॒न्यावो᳚,अ॒न्याम॑वत्व॒न्यान्यस्या॒,उपा᳚वत |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

ताःसर्वाः᳚संविदा॒ना,इ॒दंमे॒प्राव॑ता॒वचः॒(स्वाहा᳚) || 14 ||

याःफ॒लिनी॒र्या,अ॑फ॒ला,अ॑पु॒ष्पायाश्च॑पु॒ष्पिणीः᳚ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

बृह॒स्पति॑प्रसूता॒स्तानो᳚मुञ्च॒न्त्वंह॑सः॒(स्वाहा᳚) || 15 ||

मु॒ञ्चन्तु॑माशप॒थ्या॒३॑(आ॒)दथो᳚वरु॒ण्या᳚दु॒त |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

अथो᳚य॒मस्य॒पड्बी᳚शा॒त्सर्व॑स्माद्देवकिल्बि॒षात्(स्वाहा᳚) || 16 || वर्ग:11

अ॒व॒पत᳚न्तीरवदन्दि॒वओष॑धय॒स्परि॑ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

यंजी॒वम॒श्नवा᳚महै॒नसरि॑ष्याति॒पूरु॑षः॒(स्वाहा᳚) || 17 ||

या,ओष॑धीः॒सोम॑राज्ञीर्ब॒ह्वीःश॒तवि॑चक्षणाः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

तासां॒त्वम॑स्युत्त॒मारं॒कामा᳚य॒शंहृ॒दे(स्वाहा᳚) || 18 ||

या,ओष॑धीः॒सोम॑राज्ञी॒र्विष्ठि॑ताःपृथि॒वीमनु॑ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

बृह॒स्पति॑प्रसूता,अ॒स्यैसंद॑त्तवी॒र्य॑१(अं॒)(स्वाहा᳚) || 19 ||

मावो᳚रिषत्खनि॒तायस्मै᳚चा॒हंखना᳚मिवः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

द्वि॒पच्चतु॑ष्पद॒स्माकं॒सर्व॑मस्त्वनातु॒रम्(स्वाहा᳚) || 20 ||

याश्चे॒दमु॑पशृ॒ण्वन्ति॒याश्च॑दू॒रंपरा᳚गताः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

सर्वाः᳚सं॒गत्य॑वीरुधो॒ऽस्यैसंद॑त्तवी॒र्य॑१(अं॒)(स्वाहा᳚) || 21 ||

ओष॑धयः॒संव॑दन्ते॒सोमे᳚नस॒हराज्ञा᳚ |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

यस्मै᳚कृ॒णोति॑ब्राह्म॒णस्तंरा᳚जन्‌पारयामसि॒(स्वाहा᳚) || 22 ||

त्वमु॑त्त॒मास्यो᳚षधे॒तव॑वृ॒क्षा,उप॑स्तयः |{अथर्वणो भिषगः | ओषधयः | अनुष्टुप्}

उप॑स्तिरस्तु॒सो॒३॑(ओ॒)ऽस्माकं॒यो,अ॒स्माँ,अ॑भि॒दास॑ति॒(स्वाहा᳚) || 23 ||

[53] बृहस्पत इति द्वादशर्चस्य सूक्तस्यार्ष्टिषेणो देवापिर्देवास्त्रिष्टुप् | (शौनकस्त्वस्मिन्सूक्ते आद्यानांचतसृणां बृहस्पतिस्ततश्चतसृणां देवास्ततः पंचानामग्निरित्येवं देवताव्यवस्थामाह) |{अष्टक:8, अध्याय:5}{मंडल:10, सूक्त:98}{अनुवाक:8, सूक्त:8}
बृह॑स्पते॒प्रति॑मेदे॒वता᳚मिहिमि॒त्रोवा॒यद्वरु॑णो॒वासि॑पू॒षा |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

आ॒दि॒त्यैर्वा॒यद्वसु॑भिर्म॒रुत्वा॒न्‌त्सप॒र्जन्यं॒शंत॑नवेवृषाय॒(स्वाहा᳚) || 1 || वर्ग:12

आदे॒वोदू॒तो,अ॑जि॒रश्चि॑कि॒त्वान्‌त्वद्दे᳚वापे,अ॒भिमाम॑गच्छत् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

प्र॒ती॒ची॒नःप्रति॒मामाव॑वृत्स्व॒दधा᳚मितेद्यु॒मतीं॒वाच॑मा॒सन्(स्वाहा᳚) || 2 ||

अ॒स्मेधे᳚हिद्यु॒मतीं॒वाच॑मा॒सन्‌बृह॑स्पते,अनमी॒वामि॑षि॒राम् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

यया᳚वृ॒ष्टिंशंत॑नवे॒वना᳚वदि॒वोद्र॒प्सोमधु॑माँ॒,आवि॑वेश॒(स्वाहा᳚) || 3 ||

आनो᳚द्र॒प्सामधु॑मन्तोविश॒न्त्विन्द्र॑दे॒ह्यधि॑रथंस॒हस्र᳚म् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

निषी᳚दहो॒त्रमृ॑तु॒थाय॑जस्वदे॒वान्‌दे᳚वापेह॒विषा᳚सपर्य॒(स्वाहा᳚) || 4 ||

आ॒र्ष्टि॒षे॒णोहो॒त्रमृषि᳚र्नि॒षीद᳚न्दे॒वापि॑र्देवसुम॒तिंचि॑कि॒त्वान् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

सउत्त॑रस्मा॒दध॑रंसमु॒द्रम॒पोदि॒व्या,अ॑सृजद्व॒र्ष्या᳚,अ॒भि(स्वाहा᳚) || 5 ||

अ॒स्मिन्‌त्स॑मु॒द्रे,अध्युत्त॑रस्मि॒न्नापो᳚दे॒वेभि॒र्निवृ॑ता,अतिष्ठन् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

ता,अ॑द्रवन्नार्ष्टिषे॒णेन॑सृ॒ष्टादे॒वापि॑ना॒प्रेषि॑तामृ॒क्षिणी᳚षु॒(स्वाहा᳚) || 6 ||

यद्दे॒वापिः॒शंत॑नवेपु॒रोहि॑तोहो॒त्राय॑वृ॒तःकृ॒पय॒न्नदी᳚धेत् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

दे॒व॒श्रुतं᳚वृष्टि॒वनिं॒ररा᳚णो॒बृह॒स्पति॒र्वाच॑मस्मा,अयच्छ॒‌त्(स्वाहा᳚) || 7 || वर्ग:13

यंत्वा᳚दे॒वापिः॑शुशुचा॒नो,अ॑ग्नआर्ष्टिषे॒णोम॑नु॒ष्यः॑समी॒धे |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

विश्वे᳚भिर्दे॒वैर॑नुम॒द्यमा᳚नः॒प्रप॒र्जन्य॑मीरयावृष्टि॒मन्त॒‌म्(स्वाहा᳚) || 8 ||

त्वांपूर्व॒ऋष॑योगी॒र्भिरा᳚य॒न्त्वाम॑ध्व॒रेषु॑पुरुहूत॒विश्वे᳚ |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

स॒हस्रा॒ण्यधि॑रथान्य॒स्मे,आनो᳚य॒ज्ञंरो᳚हिद॒श्वोप॑याहि॒(स्वाहा᳚) || 9 ||

ए॒तान्य॑ग्नेनव॒तिर्नव॒त्वे,आहु॑ता॒न्यधि॑रथास॒हस्रा᳚ |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

तेभि᳚र्वर्धस्वत॒न्वः॑शूरपू॒र्वीर्दि॒वोनो᳚वृ॒ष्टिमि॑षि॒तोरि॑रीहि॒(स्वाहा᳚) || 10 ||

ए॒तान्य॑ग्नेनव॒तिंस॒हस्रा॒संप्रय॑च्छ॒वृष्ण॒इन्द्रा᳚यभा॒गम् |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

वि॒द्वान्‌प॒थऋ॑तु॒शोदे᳚व॒याना॒नप्यौ᳚ला॒नंदि॒विदे॒वेषु॑धेहि॒(स्वाहा᳚) || 11 ||

अग्ने॒बाध॑स्व॒विमृधो॒विदु॒र्गहापामी᳚वा॒मप॒रक्षां᳚सिसेध |{अर्ष्टिषेणो देवापिः | देवाः | त्रिष्टुप्}

अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तोदि॒वोनो॒ऽपांभू॒मान॒मुप॑नःसृजे॒ह(स्वाहा᳚) || 12 ||

[54] कन्नइति द्वादशर्चस्य सूक्तस्य वैखानसोवम्र इंद्रस्त्रिष्टुप् |{अष्टक:8, अध्याय:5}{मंडल:10, सूक्त:99}{अनुवाक:8, सूक्त:9}
कंन॑श्चि॒त्रमि॑षण्यसिचिकि॒त्वान्‌पृ॑थु॒ग्मानं᳚वा॒श्रंवा᳚वृ॒धध्यै᳚ |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

कत्तस्य॒दातु॒शव॑सो॒व्यु॑ष्टौ॒तक्ष॒द्वज्रं᳚वृत्र॒तुर॒मपि᳚न्व॒‌त्(स्वाहा᳚) || 1 || वर्ग:14

सहिद्यु॒तावि॒द्युता॒वेति॒साम॑पृ॒थुंयोनि॑मसुर॒त्वास॑साद |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

ससनी᳚ळेभिःप्रसहा॒नो,अ॑स्य॒भ्रातु॒र्नऋ॒तेस॒प्तथ॑स्यमा॒याः(स्वाहा᳚) || 2 ||

सवाजं॒याताप॑दुष्पदा॒यन्‌त्स्व॑र्षाता॒परि॑षदत्सनि॒ष्यन् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒न॒र्वायच्छ॒तदु॑रस्य॒वेदो॒घ्नञ्छि॒श्नदे᳚वाँ,अ॒भिवर्प॑सा॒भूत्(स्वाहा᳚) || 3 ||

सय॒ह्व्यो॒३॑(ओ॒)ऽवनी॒र्गोष्वर्वाजु॑होतिप्रध॒न्या᳚सु॒सस्रिः॑ |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒पादो॒यत्र॒युज्या᳚सोऽर॒थाद्रो॒ण्य॑श्वास॒ईर॑तेघृ॒तंवाः(स्वाहा᳚) || 4 ||

सरु॒द्रेभि॒रश॑स्तवार॒ऋभ्वा᳚हि॒त्वीगय॑मा॒रे,अ॑वद्य॒आगा᳚त् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

व॒म्रस्य॑मन्येमिथु॒नाविव᳚व्री॒,अन्न॑म॒भीत्या᳚रोदयन्मुषा॒यन्(स्वाहा᳚) || 5 ||

सइद्दासं᳚तुवी॒रवं॒पति॒र्दन्ष॑ळ॒क्षंत्रि॑शी॒र्षाणं᳚दमन्यत् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒स्यत्रि॒तोन्वोज॑सावृधा॒नोवि॒पाव॑रा॒हमयो᳚अग्रयाह॒‌न्(स्वाहा᳚) || 6 ||

सद्रुह्व॑णे॒मनु॑षऊर्ध्वसा॒नआसा᳚विषदर्शसा॒नाय॒शरु᳚म् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

सनृत॑मो॒नहु॑षो॒ऽस्मत्सुजा᳚तः॒पुरो᳚ऽभिन॒दर्ह᳚न्दस्यु॒हत्ये॒(स्वाहा᳚) || 7 || वर्ग:15

सो,अ॒भ्रियो॒नयव॑सउद॒न्यन्‌क्षया᳚यगा॒तुंवि॒दन्नो᳚,अ॒स्मे |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

उप॒यत्सीद॒दिन्दुं॒शरी᳚रैःश्ये॒नोऽयो᳚पाष्टिर्हन्ति॒दस्यू॒न्त्(स्वाहा᳚) || 8 ||

सव्राध॑तःशवसा॒नेभि॑रस्य॒कुत्सा᳚य॒शुष्णं᳚कृ॒पणे॒परा᳚दात् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒यंक॒विम॑नयच्छ॒स्यमा᳚न॒मत्कं॒यो,अ॑स्य॒सनि॑तो॒तनृ॒णाम्(स्वाहा᳚) || 9 ||

अ॒यंद॑श॒स्यन्नर्ये᳚भिरस्यद॒स्मोदे॒वेभि॒र्वरु॑णो॒नमा॒यी |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

अ॒यंक॒नीन॑ऋतु॒पा,अ॑वे॒द्यमि॑मीता॒ररुं॒यश्चतु॑ष्पा॒‌त्(स्वाहा᳚) || 10 ||

अ॒स्यस्तोमे᳚भिरौशि॒जऋ॒जिश्वा᳚व्र॒जंद॑रयद्वृष॒भेण॒पिप्रोः᳚ |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

सुत्वा॒यद्य॑ज॒तोदी॒दय॒द्गीःपुर॑इया॒नो,अ॒भिवर्प॑सा॒भूत्(स्वाहा᳚) || 11 ||

ए॒वाम॒हो,अ॑सुरव॒क्षथा᳚यवम्र॒कःप॒ड्भिरुप॑सर्प॒दिन्द्र᳚म् |{वैखानसो वम्रः | इन्द्रः | त्रिष्टुप्}

सइ॑या॒नःक॑रतिस्व॒स्तिम॑स्मा॒,इष॒मूर्जं᳚सुक्षि॒तिंविश्व॒माभाः᳚(स्वाहा᳚) || 12 ||

[55] इंद्रदृह्येति द्वादशर्चस्य सूक्तस्य वांदनोदुवस्युर्विश्वेदेवाजगत्यंत्यात्रिष्टुप् (भेदपक्षे - विश्वेदेवाः १० इंद्रादिती १ इंद्र: १ एवं १२) |{अष्टक:8, अध्याय:5}{मंडल:10, सूक्त:100}{अनुवाक:9, सूक्त:1}
इन्द्र॒दृह्य॑मघव॒न्त्वाव॒दिद्भु॒जइ॒हस्तु॒तःसु॑त॒पाबो᳚धिनोवृ॒धे |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

दे॒वेभि᳚र्नःसवि॒ताप्राव॑तुश्रु॒तमास॒र्वता᳚ति॒मदि॑तिंवृणीमहे॒(स्वाहा᳚) || 1 || वर्ग:16

भरा᳚य॒सुभ॑रतभा॒गमृ॒त्वियं॒प्रवा॒यवे᳚शुचि॒पेक्र॒न्ददि॑ष्टये |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

गौ॒रस्य॒यःपय॑सःपी॒तिमा᳚न॒शआस॒र्वता᳚ति॒मदि॑तिंवृणीमहे॒(स्वाहा᳚) || 2 ||

आनो᳚दे॒वःस॑वि॒तासा᳚विष॒द्वय॑ऋजूय॒तेयज॑मानायसुन्व॒ते |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

यथा᳚दे॒वान्‌प्र॑ति॒भूषे᳚मपाक॒वदास॒र्वता᳚ति॒मदि॑तिंवृणीमहे॒(स्वाहा᳚) || 3 ||

इन्द्रो᳚,अ॒स्मेसु॒मना᳚,अस्तुवि॒श्वहा॒राजा॒सोमः॑सुवि॒तस्याध्ये᳚तुनः |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

यथा᳚यथामि॒त्रधि॑तानिसंद॒धुरास॒र्वता᳚ति॒मदि॑तिंवृणीमहे॒(स्वाहा᳚) || 4 ||

इन्द्र॑उ॒क्थेन॒शव॑सा॒परु॑र्दधे॒बृह॑स्पतेप्रतरी॒तास्यायु॑षः |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

य॒ज्ञोमनुः॒प्रम॑तिर्नःपि॒ताहिक॒मास॒र्वता᳚ति॒मदि॑तिंवृणीमहे॒(स्वाहा᳚) || 5 ||

इन्द्र॑स्य॒नुसुकृ॑तं॒दैव्यं॒सहो॒ऽग्निर्गृ॒हेज॑रि॒तामेधि॑रःक॒विः |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

य॒ज्ञश्च॑भूद्वि॒दथे॒चारु॒रन्त॑म॒आस॒र्वता᳚ति॒मदि॑तिंवृणीमहे॒(स्वाहा᳚) || 6 ||

नवो॒गुहा᳚चकृम॒भूरि॑दुष्कृ॒तंनाविष्ट्यं᳚वसवोदेव॒हेळ॑नम् |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

माकि᳚र्नोदेवा॒,अनृ॑तस्य॒वर्प॑स॒आस॒र्वता᳚ति॒मदि॑तिंवृणीमहे॒(स्वाहा᳚) || 7 || वर्ग:17

अपामी᳚वांसवि॒तासा᳚विष॒न्न्य१॑(अ॒)ग्वरी᳚य॒इदप॑सेध॒न्त्वद्र॑यः |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

ग्रावा॒यत्र॑मधु॒षुदु॒च्यते᳚बृ॒हदास॒र्वता᳚ति॒मदि॑तिंवृणीमहे॒(स्वाहा᳚) || 8 ||

ऊ॒र्ध्वोग्रावा᳚वसवोऽस्तुसो॒तरि॒विश्वा॒द्वेषां᳚सिसनु॒तर्यु॑योत |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

सनो᳚दे॒वःस॑वि॒तापा॒युरीड्य॒आस॒र्वता᳚ति॒मदि॑तिंवृणीमहे॒(स्वाहा᳚) || 9 ||

ऊर्जं᳚गावो॒यव॑से॒पीवो᳚,अत्तनऋ॒तस्य॒याःसद॑ने॒कोशे᳚,अ॒ङ्ग्ध्वे |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

त॒नूरे॒वत॒न्वो᳚,अस्तुभेष॒जमास॒र्वता᳚ति॒मदि॑तिंवृणीमहे॒(स्वाहा᳚) || 10 ||

क्र॒तु॒प्रावा᳚जरि॒ताशश्व॑ता॒मव॒इन्द्र॒इद्भ॒द्राप्रम॑तिःसु॒ताव॑ताम् |{वांदनो दुवस्युः | विश्वदेवाः | जगती}

पू॒र्णमूध॑र्दि॒व्यंयस्य॑सि॒क्तय॒आस॒र्वता᳚ति॒मदि॑तिंवृणीमहे॒(स्वाहा᳚) || 11 ||

चि॒त्रस्ते᳚भा॒नुःक्र॑तु॒प्रा,अ॑भि॒ष्टिःसन्ति॒स्पृधो᳚जरणि॒प्रा,अधृ॑ष्टाः |{वांदनो दुवस्युः | विश्वदेवाः | त्रिष्टुप्}

रजि॑ष्ठया॒रज्या᳚प॒श्वआगोस्तूतू᳚र्षति॒पर्यग्रं᳚दुव॒स्युः(स्वाहा᳚) || 12 ||

[56] उद्बुध्यध्वमिति द्वादशर्चस्य सूक्तस्य सौम्योबुधो विश्वेदेवास्त्रिप् चतुर्थीषष्ठ्यौगायत्र्यौ पंचमीबृहती नवमीद्वादश्यौजगत्यौ (ऋत्विजोदेवतावा) |{अष्टक:8, अध्याय:5}{मंडल:10, सूक्त:101}{अनुवाक:9, सूक्त:2}
उद्बु॑ध्यध्वं॒सम॑नसःसखायः॒सम॒ग्निमि᳚न्ध्वंब॒हवः॒सनी᳚ळाः |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

द॒धि॒क्राम॒ग्निमु॒षसं᳚चदे॒वीमिन्द्रा᳚व॒तोऽव॑से॒निह्व॑येवः॒(स्वाहा᳚) || 1 || वर्ग:18

म॒न्द्राकृ॑णुध्वं॒धिय॒आत॑नुध्वं॒नाव॑मरित्र॒पर॑णींकृणुध्वम् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

इष्कृ॑णुध्व॒मायु॒धारं᳚कृणुध्वं॒प्राञ्चं᳚य॒ज्ञंप्रण॑यतासखायः॒(स्वाहा᳚) || 2 ||

यु॒नक्त॒सीरा॒वियु॒गात॑नुध्वंकृ॒तेयोनौ᳚वपते॒हबीज᳚म् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

गि॒राच॑श्रु॒ष्टिःसभ॑रा॒,अस᳚न्नो॒नेदी᳚य॒इत्सृ॒ण्यः॑प॒क्वमेया॒‌त्(स्वाहा᳚) || 3 ||

सीरा᳚युञ्जन्तिक॒वयो᳚यु॒गावित᳚न्वते॒पृथ॑क् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | गायत्री}

धीरा᳚दे॒वेषु॑सुम्न॒या(स्वाहा᳚) || 4 ||

निरा᳚हा॒वान्‌कृ॑णोतन॒संव॑र॒त्राद॑धातन |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | बृहती}

सि॒ञ्चाम॑हा,अव॒तमु॒द्रिणं᳚व॒यंसु॒षेक॒मनु॑पक्षित॒‌म्(स्वाहा᳚) || 5 ||

इष्कृ॑ताहावमव॒तंसु॑वर॒त्रंसु॑षेच॒नम् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | गायत्री}

उ॒द्रिणं᳚सिञ्चे॒,अक्षि॑त॒‌म्(स्वाहा᳚) || 6 ||

प्री॒णी॒ताश्वा᳚न्हि॒तंज॑याथस्वस्ति॒वाहं॒रथ॒मित्कृ॑णुध्वम् |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | पादत्रिष्टुप्}

द्रोणा᳚हावमव॒तमश्म॑चक्र॒मंस॑त्रकोशंसिञ्चतानृ॒पाण॒‌म्(स्वाहा᳚) || 7 || वर्ग:19

व्र॒जंकृ॑णुध्वं॒सहिवो᳚नृ॒पाणो॒वर्म॑सीव्यध्वंबहु॒लापृ॒थूनि॑ |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

पुरः॑कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒मावः॑सुस्रोच्चम॒सोदृंह॑ता॒तम्(स्वाहा᳚) || 8 ||

आवो॒धियं᳚य॒ज्ञियां᳚वर्तऊ॒तये॒देवा᳚दे॒वींय॑ज॒तांय॒ज्ञिया᳚मि॒ह |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | जगती}

सानो᳚दुहीय॒द्यव॑सेवग॒त्वीस॒हस्र॑धारा॒पय॑साम॒हीगौः(स्वाहा᳚) || 9 ||

आतूषि᳚ञ्च॒हरि॑मीं॒द्रोरु॒पस्थे॒वाशी᳚भिस्तक्षताश्म॒न्मयी᳚भिः |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

परि॑ष्वजध्वं॒दश॑क॒क्ष्या᳚भिरु॒भेधुरौ॒प्रति॒वह्निं᳚युनक्त॒(स्वाहा᳚) || 10 ||

उ॒भेधुरौ॒वह्नि॑रा॒पिब्द॑मानो॒ऽन्तर्योने᳚वचरतिद्वि॒जानिः॑ |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

वन॒स्पतिं॒वन॒आस्था᳚पयध्वं॒निषूद॑धिध्व॒मख॑नन्त॒उत्स॒‌म्(स्वाहा᳚) || 11 ||

कपृ᳚न्नरःकपृ॒थमुद्द॑धातनचो॒दय॑तखु॒दत॒वाज॑सातये |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | जगती}

नि॒ष्टि॒ग्र्यः॑पु॒त्रमाच्या᳚वयो॒तय॒इन्द्रं᳚स॒बाध॑इ॒हसोम॑पीतये॒(स्वाहा᳚) || 12 ||

[57] प्रतेरथमिति द्वादशर्चस्य सूक्तस्य भार्म्यश्वो मुद्गलो द्रुघणस्त्रिष्टुप् आद्यातृतीयांत्याबृहत्यः | (प्रतेरथमिति सूक्तदेवतात्वे विप्रतिपत्तिः परस्परमाचार्याणां | उक्तंचशौनकेन - प्रेतीतिहाससूक्तंतुमन्यतेशाकटायनः | यास्कोद्रौघणमैंद्रंवा वैश्वदेवंतुशौनकः | आजानवेनंभार्म्यश्व इंद्रासोमौतुमुद्गलइति) |{अष्टक:8, अध्याय:5}{मंडल:10, सूक्त:102}{अनुवाक:9, सूक्त:3}
प्रते॒रथं᳚मिथू॒कृत॒मिन्द्रो᳚ऽवतुधृष्णु॒या |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | ऋहती}

अ॒स्मिन्ना॒जौपु॑रुहूतश्र॒वाय्ये᳚धनभ॒क्षेषु॑नोऽव॒(स्वाहा᳚) || 1 || वर्ग:20

उत्स्म॒वातो᳚वहति॒वासो᳚ऽस्या॒,अधि॑रथं॒यदज॑यत्स॒हस्र᳚म् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

र॒थीर॑भून्मुद्ग॒लानी॒गवि॑ष्टौ॒भरे᳚कृ॒तंव्य॑चेदिन्द्रसे॒ना(स्वाहा᳚) || 2 ||

अ॒न्तर्य॑च्छ॒जिघां᳚सतो॒वज्र॑मिन्द्राभि॒दास॑तः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | बृहती}

दास॑स्यवामघव॒न्नार्य॑स्यवासनु॒तर्य॑वयाव॒धम्(स्वाहा᳚) || 3 ||

उ॒द्नोह्र॒दम॑पिब॒ज्जर्हृ॑षाणः॒कूटं᳚स्मतृं॒हद॒भिमा᳚तिमेति |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

प्रमु॒ष्कभा᳚रः॒श्रव॑इ॒च्छमा᳚नोऽजि॒रंबा॒हू,अ॑भर॒त्सिषा᳚स॒‌न्(स्वाहा᳚) || 4 ||

न्य॑क्रन्दयन्नुप॒यन्त॑एन॒ममे᳚हयन्‌वृष॒भंमध्य॑आ॒जेः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

तेन॒सूभ᳚र्वंश॒तव॑त्स॒हस्रं॒गवां॒मुद्ग॑लःप्र॒धने᳚जिगाय॒(स्वाहा᳚) || 5 ||

क॒कर्द॑वेवृष॒भोयु॒क्तआ᳚सी॒दवा᳚वची॒त्सार॑थिरस्यके॒शी |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

दुधे᳚र्यु॒क्तस्य॒द्रव॑तःस॒हान॑सऋ॒च्छन्ति॑ष्मानि॒ष्पदो᳚मुद्ग॒लानी॒‌म्(स्वाहा᳚) || 6 ||

उ॒तप्र॒धिमुद॑हन्नस्यवि॒द्वानुपा᳚युन॒ग्वंस॑ग॒मत्र॒शिक्ष॑न् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

इन्द्र॒उदा᳚व॒त्पति॒मघ्न्या᳚ना॒मरं᳚हत॒पद्या᳚भिःक॒कुद्मा॒न्त्(स्वाहा᳚) || 7 || वर्ग:21

शु॒नम॑ष्ट्रा॒व्य॑चरत्कप॒र्दीव॑र॒त्रायां॒दार्वा॒नह्य॑मानः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

नृ॒म्णानि॑कृ॒ण्वन्‌ब॒हवे॒जना᳚य॒गाःप॑स्पशा॒नस्तवि॑षीरधत्त॒(स्वाहा᳚) || 8 ||

इ॒मंतंप॑श्यवृष॒भस्य॒युञ्जं॒काष्ठा᳚या॒मध्ये᳚द्रुघ॒णंशया᳚नम् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

येन॑जि॒गाय॑श॒तव॑त्स॒हस्रं॒गवां॒मुद्ग॑लःपृत॒नाज्ये᳚षु॒(स्वाहा᳚) || 9 ||

आ॒रे,अ॒घाकोन्‌वि१॑(इ॒)त्थाद॑दर्श॒यंयु॒ञ्जन्ति॒तम्वास्था᳚पयन्ति |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

नास्मै॒तृणं॒नोद॒कमाभ॑र॒न्त्युत्त॑रोधु॒रोव॑हतिप्र॒देदि॑श॒‌त्(स्वाहा᳚) || 10 ||

प॒रि॒वृ॒क्तेव॑पति॒विद्य॑मान॒ट्पीप्या᳚ना॒कूच॑क्रेणेवसि॒ञ्चन् |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | त्रिष्टुप्}

ए॒षै॒ष्या᳚चिद्र॒थ्या᳚जयेमसुम॒ङ्गलं॒सिन॑वदस्तुसा॒तम्(स्वाहा᳚) || 11 ||

त्वंविश्व॑स्य॒जग॑त॒श्चक्षु॑रिन्द्रासि॒चक्षु॑षः |{भार्म्यश्वो मुद्गलः | द्रुघण इन्द्रो वा | ऋहती}

वृषा॒यदा॒जिंवृष॑णा॒सिषा᳚ससिचो॒दय॒न्वध्रि॑णायु॒जा(स्वाहा᳚) || 12 ||

[58] आशुःशिशानइति त्रयोदशर्चस्य सूक्तस्यैंद्रो प्रतिरथइंद्रश्चतुर्थ्यां बृहस्पतिर्द्वादश्याअप्वादेव्यंत्यायामरुतस्त्रिष्टुबंत्यानुष्टुप् | (आशुः शिशानः सूक्तोपांत्यायाआप्वादेवीत्यनुक्रमण्यां मप्वादेवीतिशौनकीये){अष्टक:8, अध्याय:5}{मंडल:10, सूक्त:103}{अनुवाक:9, सूक्त:4}
आ॒शुःशिशा᳚नोवृष॒भोनभी॒मोघ॑नाघ॒नः,क्षोभ॑णश्चर्षणी॒नाम् |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

सं॒क्रन्द॑नोऽनिमि॒षए᳚कवी॒रःश॒तंसेना᳚,अजयत्सा॒कमिन्द्रः॒(स्वाहा᳚) || 1 || वर्ग:22

सं॒क्रन्द॑नेनानिमि॒षेण॑जि॒ष्णुना᳚युत्का॒रेण॑दुश्च्यव॒नेन॑धृ॒ष्णुना᳚ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

तदिन्द्रे᳚णजयत॒तत्स॑हध्वं॒युधो᳚नर॒इषु॑हस्तेन॒वृष्णा॒(स्वाहा᳚) || 2 ||

सइषु॑हस्तैः॒सनि॑ष॒ङ्गिभि᳚र्व॒शीसंस्र॑ष्टा॒सयुध॒इन्द्रो᳚ग॒णेन॑ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

सं॒सृ॒ष्ट॒जित्सो᳚म॒पाबा᳚हुश॒र्ध्यु१॑(उ॒)ग्रध᳚न्वा॒प्रति॑हिताभि॒रस्ता॒(स्वाहा᳚) || 3 ||

बृह॑स्पते॒परि॑दीया॒रथे᳚नरक्षो॒हामित्राँ᳚,अप॒बाध॑मानः |{इंद्रो प्रतिरथः | बृहस्पतिः | त्रिष्टुप्}

प्र॒भ॒ञ्जन्‌त्सेनाः᳚प्रमृ॒णोयु॒धाजय᳚न्न॒स्माक॑मेध्यवि॒तारथा᳚ना॒‌म्(स्वाहा᳚) || 4 ||

ब॒ल॒वि॒ज्ञा॒यःस्थवि॑रः॒प्रवी᳚रः॒सह॑स्वान्‌वा॒जीसह॑मानउ॒ग्रः |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

अ॒भिवी᳚रो,अ॒भिस॑त्वासहो॒जाजैत्र॑मिन्द्र॒रथ॒माति॑ष्ठगो॒वित्(स्वाहा᳚) || 5 ||

गो॒त्र॒भिदं᳚गो॒विदं॒वज्र॑बाहुं॒जय᳚न्त॒मज्म॑प्रमृ॒णन्त॒मोज॑सा |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

इ॒मंस॑जाता॒,अनु॑वीरयध्व॒मिन्द्रं᳚सखायो॒,अनु॒संर॑भध्व॒‌म्(स्वाहा᳚) || 6 ||

अ॒भिगो॒त्राणि॒सह॑सा॒गाह॑मानोऽद॒योवी॒रःश॒तम᳚न्यु॒रिन्द्रः॑ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

दु॒श्च्य॒व॒नःपृ॑तना॒षाळ॑यु॒ध्यो॒३॑(ओ॒)ऽस्माकं॒सेना᳚,अवतु॒प्रयु॒त्सु(स्वाहा᳚) || 7 || वर्ग:23

इन्द्र॑आसांने॒ताबृह॒स्पति॒र्दक्षि॑णाय॒ज्ञःपु॒रए᳚तु॒सोमः॑ |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

दे॒व॒से॒नाना᳚मभिभञ्जती॒नांजय᳚न्तीनांम॒रुतो᳚य॒न्त्वग्र॒‌म्(स्वाहा᳚) || 8 ||

इन्द्र॑स्य॒वृष्णो॒वरु॑णस्य॒राज्ञ॑आदि॒त्यानां᳚म॒रुतां॒शर्ध॑उ॒ग्रम् |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

म॒हाम॑नसांभुवनच्य॒वानां॒घोषो᳚दे॒वानां॒जय॑ता॒मुद॑स्था॒‌त्(स्वाहा᳚) || 9 ||

उद्ध॑र्षयमघव॒न्नायु॑धा॒न्युत्सत्व॑नांमाम॒कानां॒मनां᳚सि |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

उद्वृ॑त्रहन्वा॒जिनां॒वाजि॑ना॒न्युद्रथा᳚नां॒जय॑तांयन्तु॒घोषाः᳚(स्वाहा᳚) || 10 ||

अ॒स्माक॒मिन्द्रः॒समृ॑तेषुध्व॒जेष्व॒स्माकं॒या,इष॑व॒स्ताज॑यन्तु |{इंद्रो प्रतिरथः | इन्द्रः | त्रिष्टुप्}

अ॒स्माकं᳚वी॒रा,उत्त॑रेभवन्त्व॒स्माँ,उ॑देवा,अवता॒हवे᳚षु॒(स्वाहा᳚) || 11 ||

अ॒मीषां᳚चि॒त्तंप्र॑तिलो॒भय᳚न्तीगृहा॒णाङ्गा᳚न्यप्वे॒परे᳚हि |{इंद्रो प्रतिरथः | अप्वा | त्रिष्टुप्}

अ॒भिप्रेहि॒निर्द॑हहृ॒त्सुशोकै᳚र॒न्धेना॒मित्रा॒स्तम॑सासचन्ता॒‌म्(स्वाहा᳚) || 12 ||

प्रेता॒जय॑तानर॒इन्द्रो᳚वः॒शर्म॑यच्छतु |{इंद्रो प्रतिरथः | इन्द्रो मरुतो वा | अनुष्टुप्}

उ॒ग्रावः॑सन्तुबा॒हवो᳚ऽनाधृ॒ष्यायथास॑थ॒(स्वाहा᳚) || 13 ||

[59] असावीत्येकादशर्चस्य सूक्तस्य वैश्वामित्रोष्टकइंद्रस्त्रिष्टुप् |{अष्टक:8, अध्याय:5}{मंडल:10, सूक्त:104}{अनुवाक:9, सूक्त:5}
असा᳚वि॒सोमः॑पुरुहूत॒तुभ्यं॒हरि॑भ्यांय॒ज्ञमुप॑याहि॒तूय᳚म् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

तुभ्यं॒गिरो॒विप्र॑वीरा,इया॒नाद॑धन्‌वि॒रइ᳚न्द्र॒पिबा᳚सु॒तस्य॒(स्वाहा᳚) || 1 || वर्ग:24

अ॒प्सुधू॒तस्य॑हरिवः॒पिबे॒हनृभिः॑सु॒तस्य॑ज॒ठरं᳚पृणस्व |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

मि॒मि॒क्षुर्यमद्र॑यइन्द्र॒तुभ्यं॒तेभि᳚र्वर्धस्व॒मद॑मुक्थवाहः॒(स्वाहा᳚) || 2 ||

प्रोग्रांपी॒तिंवृष्ण॑इयर्मिस॒त्यांप्र॒यैसु॒तस्य॑हर्यश्व॒तुभ्य᳚म् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

इन्द्र॒धेना᳚भिरि॒हमा᳚दयस्वधी॒भिर्विश्वा᳚भिः॒शच्या᳚गृणा॒नः(स्वाहा᳚) || 3 ||

ऊ॒तीश॑चीव॒स्तव॑वी॒र्ये᳚ण॒वयो॒दधा᳚ना,उ॒शिज॑ऋत॒ज्ञाः |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

प्र॒जाव॑दिन्द्र॒मनु॑षोदुरो॒णेत॒स्थुर्गृ॒णन्तः॑सध॒माद्या᳚सः॒(स्वाहा᳚) || 4 ||

प्रणी᳚तिभिष्टेहर्यश्वसु॒ष्टोःसु॑षु॒म्नस्य॑पुरु॒रुचो॒जना᳚सः |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

मंहि॑ष्ठामू॒तिंवि॒तिरे॒दधा᳚नाःस्तो॒तार॑इन्द्र॒तव॑सू॒नृता᳚भिः॒(स्वाहा᳚) || 5 ||

उप॒ब्रह्मा᳚णिहरिवो॒हरि॑भ्यां॒सोम॑स्ययाहिपी॒तये᳚सु॒तस्य॑ |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

इन्द्र॑त्वाय॒ज्ञः,क्षम॑माणमानड्दा॒श्वाँ,अ॑स्यध्व॒रस्य॑प्रके॒तः(स्वाहा᳚) || 6 || वर्ग:25

स॒हस्र॑वाजमभिमाति॒षाहं᳚सु॒तेर॑णंम॒घवा᳚नंसुवृ॒क्तिम् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

उप॑भूषन्ति॒गिरो॒,अप्र॑तीत॒मिन्द्रं᳚नम॒स्याज॑रि॒तुःप॑नन्त॒(स्वाहा᳚) || 7 ||

स॒प्तापो᳚दे॒वीःसु॒रणा॒,अमृ॑क्ता॒याभिः॒सिन्धु॒मत॑रइन्द्रपू॒र्भित् |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

न॒व॒तिंस्रो॒त्यानव॑च॒स्रव᳚न्तीर्दे॒वेभ्यो᳚गा॒तुंमनु॑षेचविन्दः॒(स्वाहा᳚) || 8 ||

अ॒पोम॒हीर॒भिश॑स्तेरमु॒ञ्चोऽजा᳚गरा॒स्वधि॑दे॒वएकः॑ |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

इन्द्र॒यास्त्वंवृ॑त्र॒तूर्ये᳚च॒कर्थ॒ताभि᳚र्वि॒श्वायु॑स्त॒न्वं᳚पुपुष्याः॒(स्वाहा᳚) || 9 ||

वी॒रेण्यः॒क्रतु॒रिन्द्रः॑सुश॒स्तिरु॒तापि॒धेना᳚पुरुहू॒तमी᳚ट्टे |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

आर्द॑यद्वृ॒त्रमकृ॑णोदुलो॒कंस॑सा॒हेश॒क्रःपृत॑ना,अभि॒ष्टिः(स्वाहा᳚) || 10 ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{वैश्वामित्रोष्टक | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒‌म्(स्वाहा᳚) || 11 ||

[60] कदेत्येकादशर्चस्य सूक्तस्य कौत्सोदुर्मित्र इंद्र उष्णिक् आद्यागायत्रीवा द्वितीयासप्तम्यौपिपीलिकमध्येअंत्यात्रिष्टुप् |{अष्टक:8, अध्याय:5}{मंडल:10, सूक्त:105}{अनुवाक:9, सूक्त:6}
क॒दाव॑सोस्तो॒त्रंहर्य॑त॒आव॑श्म॒शारु॑ध॒द्वाः |{कौत्सो दुर्मित्रः | इन्द्रः | गायत्री}

दी॒र्घंसु॒तंवा॒ताप्या᳚य॒(स्वाहा᳚) || 1 || वर्ग:26

हरी॒यस्य॑सु॒युजा॒विव्र॑ता॒वेरर्व॒न्तानु॒शेपा᳚ |{कौत्सो दुर्मित्रः | इन्द्रः | गायत्री}

उ॒भार॒जीनके॒शिना॒पति॒र्दन्(स्वाहा᳚) || 2 ||

अप॒योरिन्द्रः॒पाप॑ज॒आमर्तो॒नश॑श्रमा॒णोबि॑भी॒वान् |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

शु॒भेयद्यु॑यु॒जेतवि॑षीवा॒‌न्(स्वाहा᳚) || 3 ||

सचा॒योरिन्द्र॒श्चर्कृ॑ष॒आँ,उ॑पान॒सःस॑प॒र्यन् |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

न॒दयो॒र्विव्र॑तयोः॒शूर॒इन्द्रः॒(स्वाहा᳚) || 4 ||

अधि॒यस्त॒स्थौकेश॑वन्ता॒व्यच॑स्वन्ता॒नपु॒ष्ट्यै |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

व॒नोति॒शिप्रा᳚भ्यांशि॒प्रिणी᳚वा॒‌न्(स्वाहा᳚) || 5 ||

प्रास्तौ᳚दृ॒ष्वौजा᳚ऋ॒ष्वेभि॑स्त॒तक्ष॒शूरः॒शव॑सा |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

ऋ॒भुर्नक्रतु॑भिर्मात॒रिश्वा॒(स्वाहा᳚) || 6 || वर्ग:27

वज्रं॒यश्च॒क्रेसु॒हना᳚य॒दस्य॑वेहिरीम॒शोहिरी᳚मान् |{कौत्सो दुर्मित्रः | इन्द्रः | गायत्री}

अरु॑तहनु॒रद्भु॑तं॒नरजः॒(स्वाहा᳚) || 7 ||

अव॑नोवृजि॒नाशि॑शीह्यृ॒चाव॑नेमा॒नृचः॑ |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

नाब्र᳚ह्माय॒ज्ञऋध॒ग्जोष॑ति॒त्वे(स्वाहा᳚) || 8 ||

ऊ॒र्ध्वायत्ते᳚त्रे॒तिनी॒भूद्‌य॒ज्ञस्य॑धू॒र्षुसद्म॑न् |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

स॒जूर्नावं॒स्वय॑शसं॒सचा॒योः(स्वाहा᳚) || 9 ||

श्रि॒येते॒पृश्नि॑रुप॒सेच॑नीभूच्छ्रि॒येदर्वि॑ररे॒पाः |{कौत्सो दुर्मित्रः | इन्द्रः | उष्णिक्}

यया॒स्वेपात्रे᳚सि॒ञ्चस॒उत्(स्वाहा᳚) || 10 ||

श॒तंवा॒यद॑सुर्य॒प्रति॑त्वासुमि॒त्रइ॒त्थास्तौ᳚द्दुर्मि॒त्रइ॒त्थास्तौ᳚त् |{कौत्सो दुर्मित्रः | इन्द्रः | त्रिष्टुप्}

आवो॒यद्द॑स्यु॒हत्ये᳚कुत्सपु॒त्रंप्रावो॒यद्द॑स्यु॒हत्ये᳚कुत्सव॒त्सम्(स्वाहा᳚) || 11 ||

[61] उभाउनूनमित्येकादशर्चस्य सूक्तस्य काश्यपोभूतांशोश्विनौत्रिष्टुप् |{अष्टक:8, अध्याय:6}{मंडल:10, सूक्त:106}{अनुवाक:9, सूक्त:7}
उ॒भा,उ॑नू॒नंतदिद॑र्थयेथे॒वित᳚न्वाथे॒धियो॒वस्त्रा॒पसे᳚व |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

स॒ध्री॒ची॒नायात॑वे॒प्रेम॑जीगःसु॒दिने᳚व॒पृक्ष॒आतं᳚सयेथे॒(स्वाहा᳚) || 1 || वर्ग:1

उ॒ष्टारे᳚व॒फर्व॑रेषुश्रयेथेप्रायो॒गेव॒श्वात्र्या॒शासु॒रेथः॑ |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

दू॒तेव॒हिष्ठोय॒शसा॒जने᳚षु॒माप॑स्थातंमहि॒षेवा᳚व॒पाना॒‌त्(स्वाहा᳚) || 2 ||

सा॒कं॒युजा᳚शकु॒नस्ये᳚वप॒क्षाप॒श्वेव॑चि॒त्रायजु॒राग॑मिष्टम् |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

अ॒ग्निरि॑वदेव॒योर्दी᳚दि॒वांसा॒परि॑ज्मानेवयजथःपुरु॒त्रा(स्वाहा᳚) || 3 ||

आ॒पीवो᳚,अ॒स्मेपि॒तरे᳚वपु॒त्रोग्रेव॑रु॒चानृ॒पती᳚वतु॒र्यै |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

इर्ये᳚वपु॒ष्ट्यैकि॒रणे᳚वभु॒ज्यैश्रु॑ष्टी॒वाने᳚व॒हव॒माग॑मिष्ट॒‌म्(स्वाहा᳚) || 4 ||

वंस॑गेवपूष॒र्या᳚शि॒म्बाता᳚मि॒त्रेव॑ऋ॒ताश॒तरा॒शात॑पन्ता |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

वाजे᳚वो॒च्चावय॑साघर्म्ये॒ष्ठामेषे᳚वे॒षास॑प॒र्या॒३॑(आ॒)पुरी᳚षा॒(स्वाहा᳚) || 5 ||

सृ॒ण्ये᳚वज॒र्भरी᳚तु॒र्फरी᳚तूनैतो॒शेव॑तु॒र्फरी᳚पर्फ॒रीका᳚ |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

उ॒द॒न्य॒जेव॒जेम॑नामदे॒रूतामे᳚ज॒राय्व॒जरं᳚म॒रायु॒(स्वाहा᳚) || 6 || वर्ग:2

प॒ज्रेव॒चर्च॑रं॒जारं᳚म॒रायु॒क्षद्मे॒वार्थे᳚षुतर्तरीथउग्रा |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

ऋ॒भूनाप॑त्खरम॒ज्राख॒रज्रु᳚र्वा॒युर्नप॑र्फरत्‌क्षयद्रयी॒णाम्(स्वाहा᳚) || 7 ||

घ॒र्मेव॒मधु॑ज॒ठरे᳚स॒नेरू॒भगे᳚वितातु॒र्फरी॒फारि॒वार᳚म् |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

प॒त॒रेव॑चच॒राच॒न्द्रनि᳚र्णि॒ङ्मन॑ऋङ्गामन॒न्या॒३॑(आ॒)नजग्मी॒(स्वाहा᳚) || 8 ||

बृ॒हन्ते᳚वग॒म्भरे᳚षुप्रति॒ष्ठांपादे᳚वगा॒धंतर॑तेविदाथः |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

कर्णे᳚व॒शासु॒रनु॒हिस्मरा॒थोंऽशे᳚वनोभजतंचि॒त्रमप्नः॒(स्वाहा᳚) || 9 ||

आ॒र॒ङ्ग॒रेव॒मध्वेर॑येथेसार॒घेव॒गवि॑नी॒चीन॑बारे |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

की॒नारे᳚व॒स्वेद॑मासिष्विदा॒नाक्षामे᳚वो॒र्जासू᳚यव॒सात्स॑चेथे॒(स्वाहा᳚) || 10 ||

ऋ॒ध्याम॒स्तोमं᳚सनु॒याम॒वाज॒मानो॒मन्त्रं᳚स॒रथे॒होप॑यातम् |{काश्यपो भूतांशः | अश्विनौ | त्रिष्टुप्}

यशो॒नप॒क्वंमधु॒गोष्व॒न्तराभू॒तांशो᳚,अ॒श्विनोः॒काम॑मप्राः॒(स्वाहा᳚) || 11 ||

[62] आविरित्येका दशर्चस्य सूक्तस्यांगिरसोदिव्योदक्षिणात्रिष्टुप् चतुर्थीजगती | (प्राजापत्यादक्षिणानामग्निरृषिका वा दक्षिणादातारोवा देवता) |{अष्टक:8, अध्याय:6}{मंडल:10, सूक्त:107}{अनुवाक:9, सूक्त:8}
आ॒विर॑भू॒न्महि॒माघो᳚नमेषां॒विश्वं᳚जी॒वंतम॑सो॒निर॑मोचि |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

महि॒ज्योतिः॑पि॒तृभि॑र्द॒त्तमागा᳚दु॒रुःपन्था॒दक्षि॑णाया,अदर्शि॒(स्वाहा᳚) || 1 || वर्ग:3

उ॒च्चादि॒विदक्षि॑णावन्तो,अस्थु॒र्ये,अ॑श्व॒दाःस॒हतेसूर्ये᳚ण |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

हि॒र॒ण्य॒दा,अ॑मृत॒त्वंभ॑जन्तेवासो॒दाःसो᳚म॒प्रति॑रन्त॒आयुः॒(स्वाहा᳚) || 2 ||

दैवी᳚पू॒र्तिर्दक्षि॑णादेवय॒ज्यानक॑वा॒रिभ्यो᳚न॒हितेपृ॒णन्ति॑ |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

अथा॒नरः॒प्रय॑तदक्षिणासोऽवद्यभि॒याब॒हवः॑पृणन्ति॒(स्वाहा᳚) || 3 ||

श॒तधा᳚रंवा॒युम॒र्कंस्व॒र्विदं᳚नृ॒चक्ष॑स॒स्ते,अ॒भिच॑क्षतेह॒विः |{आङ्गिरसो दिव्यः | दक्षिणाः | जगती}

येपृ॒णन्ति॒प्रच॒यच्छ᳚न्तिसंग॒मेतेदक्षि॑णांदुहतेस॒प्तमा᳚तर॒‌म्(स्वाहा᳚) || 4 ||

दक्षि॑णावान्‌प्रथ॒मोहू॒तए᳚ति॒दक्षि॑णावान्‌ग्राम॒णीरग्र॑मेति |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

तमे॒वम᳚न्येनृ॒पतिं॒जना᳚नां॒यःप्र॑थ॒मोदक्षि॑णामावि॒वाय॒(स्वाहा᳚) || 5 ||

तमे॒वऋषिं॒तमु॑ब्र॒ह्माण॑माहुर्यज्ञ॒न्यं᳚साम॒गामु॑क्थ॒शास᳚म् |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

सशु॒क्रस्य॑त॒न्वो᳚वेदति॒स्रोयःप्र॑थ॒मोदक्षि॑णयार॒राध॒(स्वाहा᳚) || 6 || वर्ग:4

दक्षि॒णाश्वं॒दक्षि॑णा॒गांद॑दाति॒दक्षि॑णाच॒न्द्रमु॒तयद्धिर᳚ण्यम् |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

दक्षि॒णान्नं᳚वनुते॒योन॑आ॒त्मादक्षि॑णां॒वर्म॑कृणुतेविजा॒नन्(स्वाहा᳚) || 7 ||

नभो॒जाम᳚म्रु॒र्नन्य॒र्थमी᳚यु॒र्नरि॑ष्यन्ति॒नव्य॑थन्तेहभो॒जाः |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

इ॒दंयद्विश्वं॒भुव॑नं॒स्व॑श्चै॒तत्सर्वं॒दक्षि॑णैभ्योददाति॒(स्वाहा᳚) || 8 ||

भो॒जाजि॑ग्युःसुर॒भिंयोनि॒मग्रे᳚भो॒जाजि॑ग्युर्व॒ध्व१॑(अं॒)यासु॒वासाः᳚ |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

भो॒जाजि॑ग्युरन्तः॒पेयं॒सुरा᳚याभो॒जाजि॑ग्यु॒र्ये,अहू᳚ताःप्र॒यन्ति॒(स्वाहा᳚) || 9 ||

भो॒जायाश्वं॒संमृ॑जन्त्या॒शुंभो॒जाया᳚स्तेक॒न्या॒३॑(आ॒)शुम्भ॑माना |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

भो॒जस्ये॒दंपु॑ष्क॒रिणी᳚व॒वेश्म॒परि॑ष्कृतंदेवमा॒नेव॑चि॒त्रम्(स्वाहा᳚) || 10 ||

भो॒जमश्वाः᳚सुष्ठु॒वाहो᳚वहन्तिसु॒वृद्रथो᳚वर्तते॒दक्षि॑णायाः |{आङ्गिरसो दिव्यः | दक्षिणाः | त्रिष्टुप्}

भो॒जंदे᳚वासोऽवता॒भरे᳚षुभो॒जःशत्रू᳚न्‌त्समनी॒केषु॒जेता॒(स्वाहा᳚) || 11 ||

[63] किमिच्छंतीत्येकादशर्चस्य सूक्तस्यायुजां पणिनामासुराऋषयः युजामेकादश्याश्च सरमानाग्नीदेवशुनीऋषिका अयुजांसरमादेवता युजामेकादश्याश्चपणयस्त्रिष्टुप् |{अष्टक:8, अध्याय:6}{मंडल:10, सूक्त:108}{अनुवाक:9, सूक्त:9}
किमि॒च्छन्ती᳚स॒रमा॒प्रेदमा᳚नड्दू॒रेह्यध्वा॒जगु॑रिःपरा॒चैः |{पणिनामासुराः | सरमा | त्रिष्टुप्}

कास्मेहि॑तिः॒कापरि॑तक्म्यासीत्क॒थंर॒साया᳚,अतरः॒पयां᳚सि॒(स्वाहा᳚) || 1 || वर्ग:5

इन्द्र॑स्यदू॒तीरि॑षि॒ताच॑रामिम॒हइ॒च्छन्ती᳚पणयोनि॒धीन्वः॑ |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

अ॒ति॒ष्कदो᳚भि॒यसा॒तन्न॑आव॒त्तथा᳚र॒साया᳚,अतरं॒पयां᳚सि॒(स्वाहा᳚) || 2 ||

की॒दृङ्ङिन्द्रः॑सरमे॒कादृ॑शी॒कायस्ये॒दंदू॒तीरस॑रःपरा॒कात् |{पणिनामासुराः | सरमा | त्रिष्टुप्}

आच॒गच्छा᳚न्मि॒त्रमे᳚नादधा॒माथा॒गवां॒गोप॑तिर्नोभवाति॒(स्वाहा᳚) || 3 ||

नाहंतंवे᳚द॒दभ्यं॒दभ॒त्सयस्ये॒दंदू॒तीरस॑रंपरा॒कात् |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

नतंगू᳚हन्तिस्र॒वतो᳚गभी॒राह॒ता,इन्द्रे᳚णपणयःशयध्वे॒(स्वाहा᳚) || 4 ||

इ॒मागावः॑सरमे॒या,ऐच्छः॒परि॑दि॒वो,अन्ता᳚न्‌त्सुभगे॒पत᳚न्ती |{पणिनामासुराः | सरमा | त्रिष्टुप्}

कस्त॑एना॒,अव॑सृजा॒दयु॑ध्व्यु॒तास्माक॒मायु॑धासन्तिति॒ग्मा(स्वाहा᳚) || 5 ||

अ॒से॒न्यावः॑पणयो॒वचां᳚स्यनिष॒व्यास्त॒न्वः॑सन्तुपा॒पीः |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

अधृ॑ष्टोव॒एत॒वा,अ॑स्तु॒पन्था॒बृह॒स्पति᳚र्वउभ॒यानमृ॑ळा॒‌त्(स्वाहा᳚) || 6 || वर्ग:6

अ॒यंनि॒धिःस॑रमे॒,अद्रि॑बुध्नो॒गोभि॒रश्वे᳚भि॒र्वसु॑भि॒र्न्यृ॑ष्टः |{पणिनामासुराः | सरमा | त्रिष्टुप्}

रक्ष᳚न्ति॒तंप॒णयो॒येसु॑गो॒पारेकु॑प॒दमल॑क॒माज॑गन्थ॒(स्वाहा᳚) || 7 ||

एहग॑म॒न्नृष॑यः॒सोम॑शिता,अ॒यास्यो॒,अङ्गि॑रसो॒नव॑ग्वाः |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

तए॒तमू॒र्वंविभ॑जन्त॒गोना॒मथै॒तद्वचः॑प॒णयो॒वम॒न्नित्(स्वाहा᳚) || 8 ||

ए॒वाच॒त्वंस॑रमआज॒गन्थ॒प्रबा᳚धिता॒सह॑सा॒दैव्ये᳚न |{पणिनामासुराः | सरमा | त्रिष्टुप्}

स्वसा᳚रंत्वाकृणवै॒मापुन॑र्गा॒,अप॑ते॒गवां᳚सुभगेभजाम॒(स्वाहा᳚) || 9 ||

नाहंवे᳚दभ्रातृ॒त्वंनोस्व॑सृ॒त्वमिन्द्रो᳚विदु॒रङ्गि॑रसश्चघो॒राः |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

गोका᳚मामे,अच्छदय॒न्यदाय॒मपात॑इतपणयो॒वरी᳚यः॒(स्वाहा᳚) || 10 ||

दू॒रमि॑तपणयो॒वरी᳚य॒उद्गावो᳚यन्तुमिन॒तीरृ॒तेन॑ |{सरमानाग्नीदेवशुनीः | पणयः | त्रिष्टुप्}

बृह॒स्पति॒र्या,अवि᳚न्द॒न्निगू᳚ळ्हाः॒सोमो॒ग्रावा᳚ण॒ऋष॑यश्च॒विप्राः᳚(स्वाहा᳚) || 11 ||

[64] तेवदन्निति सप्तर्चस्य सूक्तस्य ब्रह्मजायाजुहूर्विश्वेदेवास्त्रिष्टुबंत्येद्वेअनुष्टुभौ | (ब्राह्मोवोर्ध्वनाभऋषिः) |{अष्टक:8, अध्याय:6}{मंडल:10, सूक्त:109}{अनुवाक:9, सूक्त:10}
ते᳚ऽवदन्‌प्रथ॒माब्र᳚ह्मकिल्बि॒षेऽकू᳚पारःसलि॒लोमा᳚त॒रिश्वा᳚ |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

वी॒ळुह॑रा॒स्तप॑उ॒ग्रोम॑यो॒भूरापो᳚दे॒वीःप्र॑थम॒जा,ऋ॒तेन॒(स्वाहा᳚) || 1 || वर्ग:7

सोमो॒राजा᳚प्रथ॒मोब्र᳚ह्मजा॒यांपुनः॒प्राय॑च्छ॒दहृ॑णीयमानः |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

अ॒न्व॒र्ति॒तावरु॑णोमि॒त्रआ᳚सीद॒ग्निर्होता᳚हस्त॒गृह्यानि॑नाय॒(स्वाहा᳚) || 2 ||

हस्ते᳚नै॒वग्रा॒ह्य॑आ॒धिर॑स्याब्रह्मजा॒येयमिति॒चेदवो᳚चन् |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

नदू॒ताय॑प्र॒ह्ये᳚तस्थए॒षातथा᳚रा॒ष्ट्रंगु॑पि॒तंक्ष॒त्रिय॑स्य॒(स्वाहा᳚) || 3 ||

दे॒वा,ए॒तस्या᳚मवदन्त॒पूर्वे᳚सप्तऋ॒षय॒स्तप॑से॒येनि॑षे॒दुः |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

भी॒माजा॒याब्रा᳚ह्म॒णस्योप॑नीतादु॒र्धांद॑धातिपर॒मेव्यो᳚म॒‌न्(स्वाहा᳚) || 4 ||

ब्र॒ह्म॒चा॒रीच॑रति॒वेवि॑ष॒द्विषः॒सदे॒वानां᳚भव॒त्येक॒मङ्ग᳚म् |{ब्रह्मजायाजुहू | विश्वदेवाः | त्रिष्टुप्}

तेन॑जा॒यामन्व॑विन्द॒द्बृह॒स्पतिः॒सोमे᳚ननी॒तांजु॒ह्व१॑(अं॒)नदे᳚वाः॒(स्वाहा᳚) || 5 ||

पुन॒र्वैदे॒वा,अ॑ददुः॒पुन᳚र्मनु॒ष्या᳚,उ॒त |{ब्रह्मजायाजुहू | विश्वदेवाः | अनुष्टुप्}

राजा᳚नःस॒त्यंकृ᳚ण्वा॒नाब्र᳚ह्मजा॒यांपुन॑र्ददुः॒(स्वाहा᳚) || 6 ||

पु॒न॒र्दाय॑ब्रह्मजा॒यांकृ॒त्वीदे॒वैर्नि॑किल्बि॒षम् |{ब्रह्मजायाजुहू | विश्वदेवाः | अनुष्टुप्}

ऊर्जं᳚पृथि॒व्याभ॒क्त्वायो᳚रुगा॒यमुपा᳚सते॒(स्वाहा᳚) || 7 ||

[65] समिद्धइत्येकादशर्चस्य सूक्तस्य भार्गवो जमदग्निरिध्म स्तनूनपाद् इळो बर्हिर्देवीर्द्वारउषासानक्ता दैव्यौहोतारौसरस्वतीळाभारत्यस्त्वष्टावनस्पति स्वाहाकृतयस्त्रिष्टुप् | (जामदग्नि: परशुरामोवा)|{अष्टक:8, अध्याय:6}{मंडल:10, सूक्त:110}{अनुवाक:9, सूक्त:11}
समि॑द्धो,अ॒द्यमनु॑षोदुरो॒णेदे॒वोदे॒वान्‌य॑जसिजातवेदः |{भार्गवो जमदग्निः | इध्मः | त्रिष्टुप्}

आच॒वह॑मित्रमहश्चिकि॒त्वान्‌त्वंदू॒तःक॒विर॑सि॒प्रचे᳚ताः॒(स्वाहा᳚) || 1 || वर्ग:8

तनू᳚नपात्प॒थऋ॒तस्य॒याना॒न्मध्वा᳚सम॒ञ्जन्‌त्स्व॑दयासुजिह्व |{भार्गवो जमदग्निः | तनूनपाद् | त्रिष्टुप्}

मन्मा᳚निधी॒भिरु॒तय॒ज्ञमृ॒न्धन्दे᳚व॒त्राच॑कृणुह्यध्व॒रंनः॒(स्वाहा᳚) || 2 ||

आ॒जुह्वा᳚न॒ईड्यो॒वन्द्य॒श्चाया᳚ह्यग्ने॒वसु॑भिःस॒जोषाः᳚ |{भार्गवो जमदग्निः | इळः | त्रिष्टुप्}

त्वंदे॒वाना᳚मसियह्व॒होता॒सए᳚नान्यक्षीषि॒तोयजी᳚या॒‌न्(स्वाहा᳚) || 3 ||

प्रा॒चीनं᳚ब॒र्हिःप्र॒दिशा᳚पृथि॒व्यावस्तो᳚र॒स्यावृ॑ज्यते॒,अग्रे॒,अह्ना᳚म् |{भार्गवो जमदग्निः | बर्हिः | त्रिष्टुप्}

व्यु॑प्रथतेवित॒रंवरी᳚योदे॒वेभ्यो॒,अदि॑तयेस्यो॒नम्(स्वाहा᳚) || 4 ||

व्यच॑स्वतीरुर्वि॒याविश्र॑यन्तां॒पति॑भ्यो॒नजन॑यः॒शुम्भ॑मानाः |{भार्गवो जमदग्निः | देवीर्द्वार | त्रिष्टुप्}

देवी᳚र्द्वारोबृहतीर्विश्वमिन्वादे॒वेभ्यो᳚भवतसुप्राय॒णाः(स्वाहा᳚) || 5 ||

आसु॒ष्वय᳚न्तीयज॒ते,उपा᳚के,उ॒षासा॒नक्ता᳚सदतां॒नियोनौ᳚ |{भार्गवो जमदग्निः | उषासानक्ता | त्रिष्टुप्}

दि॒व्येयोष॑णेबृह॒तीसु॑रु॒क्मे,अधि॒श्रियं᳚शुक्र॒पिशं॒दधा᳚ने॒(स्वाहा᳚) || 6 || वर्ग:9

दैव्या॒होता᳚राप्रथ॒मासु॒वाचा॒मिमा᳚नाय॒ज्ञंमनु॑षो॒यज॑ध्यै |{भार्गवो जमदग्निः | दैव्यौहोतारौ | त्रिष्टुप्}

प्र॒चो॒दय᳚न्तावि॒दथे᳚षुका॒रूप्रा॒चीनं॒ज्योतिः॑प्र॒दिशा᳚दि॒शन्ता॒(स्वाहा᳚) || 7 ||

आनो᳚य॒ज्ञंभार॑ती॒तूय॑मे॒त्विळा᳚मनु॒ष्वदि॒हचे॒तय᳚न्ती |{भार्गवो जमदग्निः | सरस्वतीळाभारत्यः | त्रिष्टुप्}

ति॒स्रोदे॒वीर्ब॒र्हिरेदंस्यो॒नंसर॑स्वती॒स्वप॑सःसदन्तु॒(स्वाहा᳚) || 8 ||

यइ॒मेद्यावा᳚पृथि॒वीजनि॑त्रीरू॒पैरपिं᳚श॒द्भुव॑नानि॒विश्वा᳚ |{भार्गवो जमदग्निः | वष्टा | त्रिष्टुप्}

तम॒द्यहो᳚तरिषि॒तोयजी᳚यान्दे॒वंत्वष्टा᳚रमि॒हय॑क्षिवि॒द्वान्(स्वाहा᳚) || 9 ||

उ॒पाव॑सृज॒त्मन्या᳚सम॒ञ्जन्दे॒वानां॒पाथ॑ऋतु॒थाह॒वींषि॑ |{भार्गवो जमदग्निः | वनस्पतिः | त्रिष्टुप्}

वन॒स्पतिः॑शमि॒तादे॒वो,अ॒ग्निःस्वद᳚न्तुह॒व्यंमधु॑नाघृ॒तेन॒(स्वाहा᳚) || 10 ||

स॒द्योजा॒तोव्य॑मिमीतय॒ज्ञम॒ग्निर्दे॒वाना᳚मभवत्पुरो॒गाः |{भार्गवो जमदग्निः | स्वाहाकृतयः | त्रिष्टुप्}

अ॒स्यहोतुः॑प्र॒दिश्यृ॒तस्य॑वा॒चिस्वाहा᳚कृतंह॒विर॑दन्तुदे॒वाः(स्वाहा᳚) || 11 ||

[66] मनीषिणइति दशर्चस्य सुक्तस्य वैरूपोष्टादंष्त्रः इंद्रत्रिष्टुप् |{अष्टक:8, अध्याय:6}{मंडल:10, सूक्त:111}{अनुवाक:9, सूक्त:12}
मनी᳚षिणः॒प्रभ॑रध्वंमनी॒षांयथा᳚यथाम॒तयः॒सन्ति॑नृ॒णाम् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

इन्द्रं᳚स॒त्यैरेर॑यामाकृ॒तेभिः॒सहिवी॒रोगि᳚र्वण॒स्युर्विदा᳚नः॒(स्वाहा᳚) || 1 || वर्ग:10

ऋ॒तस्य॒हिसद॑सोधी॒तिरद्यौ॒त्संगा᳚र्ष्टे॒योवृ॑ष॒भोगोभि॑रानट् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

उद॑तिष्ठत्तवि॒षेणा॒रवे᳚णम॒हान्ति॑चि॒त्संवि᳚व्याचा॒रजां᳚सि॒(स्वाहा᳚) || 2 ||

इन्द्रः॒किल॒श्रुत्या᳚,अ॒स्यवे᳚द॒सहिजि॒ष्णुःप॑थि॒कृत्सूर्या᳚य |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

आन्मेनां᳚कृ॒ण्वन्नच्यु॑तो॒भुव॒द्गोःपति॑र्दि॒वःस॑न॒जा,अप्र॑तीतः॒(स्वाहा᳚) || 3 ||

इन्द्रो᳚म॒ह्नाम॑ह॒तो,अ᳚र्ण॒वस्य᳚व्र॒तामि॑ना॒दङ्गि॑रोभिर्गृणा॒नः |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

पु॒रूणि॑चि॒न्नित॑ताना॒रजां᳚सिदा॒धार॒योध॒रुणं᳚स॒त्यता᳚ता॒(स्वाहा᳚) || 4 ||

इन्द्रो᳚दि॒वःप्र॑ति॒मानं᳚पृथि॒व्याविश्वा᳚वेद॒सव॑ना॒हन्ति॒शुष्ण᳚म् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

म॒हींचि॒द्द्यामात॑नो॒त्सूर्ये᳚णचा॒स्कम्भ॑चि॒त्कम्भ॑नेन॒स्कभी᳚या॒‌न्(स्वाहा᳚) || 5 ||

वज्रे᳚ण॒हिवृ॑त्र॒हावृ॒त्रमस्त॒रदे᳚वस्य॒शूशु॑वानस्यमा॒याः |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

विधृ॑ष्णो॒,अत्र॑धृष॒ताज॑घ॒न्थाथा᳚भवोमघवन्‌बा॒ह्वो᳚जाः॒(स्वाहा᳚) || 6 || वर्ग:11

सच᳚न्त॒यदु॒षसः॒सूर्ये᳚णचि॒त्राम॑स्यके॒तवो॒राम॑विन्दन् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

आयन्नक्ष॑त्रं॒ददृ॑शेदि॒वोनपुन᳚र्य॒तोनकि॑र॒द्धानुवे᳚द॒(स्वाहा᳚) || 7 ||

दू॒रंकिल॑प्रथ॒माज॑ग्मुरासा॒मिन्द्र॑स्य॒याःप्र॑स॒वेस॒स्रुरापः॑ |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

क्व॑स्वि॒दग्रं॒क्व॑बु॒ध्नआ᳚सा॒मापो॒मध्यं॒क्व॑वोनू॒नमन्तः॒(स्वाहा᳚) || 8 ||

सृ॒जःसिन्धूँ॒रहि॑नाजग्रसा॒नाँ,आदिदे॒ताःप्रवि॑विज्रेज॒वेन॑ |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

मुमु॑क्षमाणा,उ॒तयामु॑मु॒च्रेऽधेदे॒तानर॑मन्ते॒निति॑क्ताः॒(स्वाहा᳚) || 9 ||

स॒ध्रीचीः॒सिन्धु॑मुश॒तीरि॑वायन्‌त्स॒नाज्जा॒रआ᳚रि॒तःपू॒र्भिदा᳚साम् |{वैरूपो ष्टादंष्त्रः | इन्द्रः | त्रिष्टुप्}

अस्त॒माते॒पार्थि॑वा॒वसू᳚न्य॒स्मेज॑ग्मुःसू॒नृता᳚,इन्द्रपू॒र्वीः(स्वाहा᳚) || 10 ||

[67] इंद्रपिबेति दशर्चस्य सूक्तस्य वैरूपोनभः प्रभेदनइंद्रस्त्रिष्टुप् |{अष्टक:8, अध्याय:6}{मंडल:10, सूक्त:112}{अनुवाक:9, सूक्त:13}
इन्द्र॒पिब॑प्रतिका॒मंसु॒तस्य॑प्रातःसा॒वस्तव॒हिपू॒र्वपी᳚तिः |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

हर्ष॑स्व॒हन्त॑वेशूर॒शत्रू᳚नु॒क्थेभि॑ष्टेवी॒र्या॒३॑(आ॒)प्रब्र॑वाम॒(स्वाहा᳚) || 1 || वर्ग:12

यस्ते॒रथो॒मन॑सो॒जवी᳚या॒नेन्द्र॒तेन॑सोम॒पेया᳚ययाहि |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

तूय॒माते॒हर॑यः॒प्रद्र॑वन्तु॒येभि॒र्यासि॒वृष॑भि॒र्मन्द॑मानः॒(स्वाहा᳚) || 2 ||

हरि॑त्वता॒वर्च॑सा॒सूर्य॑स्य॒श्रेष्ठै᳚रू॒पैस्त॒न्वं᳚स्पर्शयस्व |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

अ॒स्माभि॑रिन्द्र॒सखि॑भिर्हुवा॒नःस॑ध्रीची॒नोमा᳚दयस्वानि॒षद्य॒(स्वाहा᳚) || 3 ||

यस्य॒त्यत्ते᳚महि॒मानं॒मदे᳚ष्वि॒मेम॒हीरोद॑सी॒नावि॑विक्ताम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

तदोक॒आहरि॑भिरिन्द्रयु॒क्तैःप्रि॒येभि᳚र्याहिप्रि॒यमन्न॒मच्छ॒(स्वाहा᳚) || 4 ||

यस्य॒शश्व॑त्पपि॒वाँ,इ᳚न्द्र॒शत्रू᳚ननानुकृ॒त्यारण्या᳚च॒कर्थ॑ |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

सते॒पुरं᳚धिं॒तवि॑षीमियर्ति॒सते॒मदा᳚यसु॒तइ᳚न्द्र॒सोमः॒(स्वाहा᳚) || 5 ||

इ॒दंते॒पात्रं॒सन॑वित्तमिन्द्र॒पिबा॒सोम॑मे॒नाश॑तक्रतो |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

पू॒र्णआ᳚हा॒वोम॑दि॒रस्य॒मध्वो॒यंविश्व॒इद॑भि॒हर्य᳚न्तिदे॒वाः(स्वाहा᳚) || 6 || वर्ग:13

विहित्वामि᳚न्द्रपुरु॒धाजना᳚सोहि॒तप्र॑यसोवृषभ॒ह्वय᳚न्ते |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

अ॒स्माकं᳚ते॒मधु॑मत्तमानी॒माभु॑व॒न्‌त्सव॑ना॒तेषु॑हर्य॒(स्वाहा᳚) || 7 ||

प्रत॑इन्द्रपू॒र्व्याणि॒प्रनू॒नंवी॒र्या᳚वोचंप्रथ॒माकृ॒तानि॑ |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

स॒ती॒नम᳚न्युरश्रथायो॒,अद्रिं᳚सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒गाम्(स्वाहा᳚) || 8 ||

निषुसी᳚दगणपतेग॒णेषु॒त्वामा᳚हु॒र्विप्र॑तमंकवी॒नाम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

नऋ॒तेत्वत्‌क्रि॑यते॒किंच॒नारेम॒हाम॒र्कंम॑घवञ्चि॒त्रम॑र्च॒(स्वाहा᳚) || 9 ||

अ॒भि॒ख्यानो᳚मघव॒न्‌नाध॑माना॒न्त्सखे᳚बो॒धिव॑सुपते॒सखी᳚नाम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

रणं᳚कृधिरणकृत्‌सत्यशु॒ष्माभ॑क्तेचि॒दाभ॑जारा॒ये,अ॒स्मान्(स्वाहा᳚) || 10 ||

[68] तमस्येति दशर्चस्य सूक्तस्य वैरूपः शतप्रभेदनइंद्रजगत्यंत्या त्रिष्टुप् |{अष्टक:8, अध्याय:6}{मंडल:10, सूक्त:113}{अनुवाक:10, सूक्त:1}
तम॑स्य॒द्यावा᳚पृथि॒वीसचे᳚तसा॒विश्वे᳚भिर्दे॒वैरनु॒शुष्म॑मावताम् |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

यदैत्कृ᳚ण्वा॒नोम॑हि॒मान॑मिन्द्रि॒यंपी॒त्वीसोम॑स्य॒क्रतु॑माँ,अवर्धत॒(स्वाहा᳚) || 1 || वर्ग:14

तम॑स्य॒विष्णु᳚र्महि॒मान॒मोज॑सां॒शुंद॑ध॒न्वान्‌मधु॑नो॒विर॑प्शते |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

दे॒वेभि॒रिन्द्रो᳚म॒घवा᳚स॒याव॑भिर्वृ॒त्रंज॑घ॒न्वाँ,अ॑भव॒द्वरे᳚ण्यः॒(स्वाहा᳚) || 2 ||

वृ॒त्रेण॒यदहि॑ना॒बिभ्र॒दायु॑धास॒मस्थि॑थायु॒धये॒शंस॑मा॒विदे᳚ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

विश्वे᳚ते॒,अत्र॑म॒रुतः॑स॒हत्मनाव॑र्धन्नुग्रमहि॒मान॑मिन्द्रि॒यम्(स्वाहा᳚) || 3 ||

ज॒ज्ञा॒नए॒वव्य॑बाधत॒स्पृधः॒प्राप॑श्यद्वी॒रो,अ॒भिपौंस्यं॒रण᳚म् |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

अवृ॑श्च॒दद्रि॒मव॑स॒स्यदः॑सृज॒दस्त॑भ्ना॒न्नाकं᳚स्वप॒स्यया᳚पृ॒थुम्(स्वाहा᳚) || 4 ||

आदिन्द्रः॑स॒त्रातवि॑षीरपत्यत॒वरी᳚यो॒द्यावा᳚पृथि॒वी,अ॑बाधत |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

अवा᳚भरद्धृषि॒तोवज्र॑माय॒संशेवं᳚मि॒त्राय॒वरु॑णायदा॒शुषे॒(स्वाहा᳚) || 5 ||

इन्द्र॒स्यात्र॒तवि॑षीभ्योविर॒प्शिन॑ऋघाय॒तो,अ॑रंहयन्तम॒न्यवे᳚ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

वृ॒त्रंयदु॒ग्रोव्यवृ॑श्च॒दोज॑सा॒पोबिभ्र॑तं॒तम॑सा॒परी᳚वृत॒‌म्(स्वाहा᳚) || 6 || वर्ग:15

यावी॒र्या᳚णिप्रथ॒मानि॒कर्त्वा᳚महि॒त्वेभि॒र्यत॑मानौसमी॒यतुः॑ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

ध्वा॒न्तंतमोऽव॑दध्वसेह॒तइन्द्रो᳚म॒ह्नापू॒र्वहू᳚तावपत्यत॒(स्वाहा᳚) || 7 ||

विश्वे᳚दे॒वासो॒,अध॒वृष्ण्या᳚नि॒तेऽव॑र्धय॒न्‌त्सोम॑वत्यावच॒स्यया᳚ |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

र॒द्धंवृ॒त्रमहि॒मिन्द्र॑स्य॒हन्म॑ना॒ग्निर्नजम्भै᳚स्तृ॒ष्वन्न॑मावय॒‌त्(स्वाहा᳚) || 8 ||

भूरि॒दक्षे᳚भिर्वच॒नेभि॒रृक्व॑भिःस॒ख्येभिः॑स॒ख्यानि॒प्रवो᳚चत |{वैरूपः शतप्रभेदः | इन्द्रः | जगती}

इन्द्रो॒धुनिं᳚च॒चुमु॑रिंचद॒म्भय᳚ञ्छ्रद्धामन॒स्याशृ॑णुतेद॒भीत॑ये॒(स्वाहा᳚) || 9 ||

त्वंपु॒रूण्याभ॑रा॒स्वश्व्या॒येभि॒र्मंसै᳚नि॒वच॑नानि॒शंस॑न् |{वैरूपः शतप्रभेदः | इन्द्रः | त्रिष्टुप्}

सु॒गेभि॒र्विश्वा᳚दुरि॒तात॑रेमवि॒दोषुण॑उर्वि॒यागा॒धम॒द्य(स्वाहा᳚) || 10 ||

[69] घर्मेति दशर्चस्य सूक्तस्य वैरूपः सघ्निर्विश्वेदेवास्त्रिष्टुष्चतुर्थीजगती | ( तापसोघर्मोवाऋषिः) |{अष्टक:8, अध्याय:6}{मंडल:10, सूक्त:114}{अनुवाक:10, सूक्त:2}
घ॒र्मासम᳚न्तात्रि॒वृतं॒व्या᳚पतु॒स्तयो॒र्जुष्टिं᳚मात॒रिश्वा᳚जगाम |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

दि॒वस्पयो॒दिधि॑षाणा,अवेषन्‌वि॒दुर्दे॒वाःस॒हसा᳚मानम॒र्कम्(स्वाहा᳚) || 1 || वर्ग:16

ति॒स्रोदे॒ष्ट्राय॒निरृ॑ती॒रुपा᳚सतेदीर्घ॒श्रुतो॒विहिजा॒नन्ति॒वह्न॑यः |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

तासां॒निचि॑क्युःक॒वयो᳚नि॒दानं॒परे᳚षु॒यागुह्ये᳚षुव्र॒तेषु॒(स्वाहा᳚) || 2 ||

चतु॑ष्कपर्दायुव॒तिःसु॒पेशा᳚घृ॒तप्र॑तीकाव॒युना᳚निवस्ते |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

तस्यां᳚सुप॒र्णावृष॑णा॒निषे᳚दतु॒र्यत्र॑दे॒वाद॑धि॒रेभा᳚ग॒धेय॒‌म्(स्वाहा᳚) || 3 ||

एकः॑सुप॒र्णःसस॑मु॒द्रमावि॑वेश॒सइ॒दंविश्वं॒भुव॑नं॒विच॑ष्टे |{वैरूपः सघ्निः | विश्वदेवाः | जगती}

तंपाके᳚न॒मन॑सापश्य॒मन्ति॑त॒स्तंमा॒तारे᳚ळ्हि॒सउ॑रेळ्हिमा॒तर॒‌म्(स्वाहा᳚) || 4 ||

सु॒प॒र्णंविप्राः᳚क॒वयो॒वचो᳚भि॒रेकं॒सन्तं᳚बहु॒धाक॑ल्पयन्ति |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

छन्दां᳚सिच॒दध॑तो,अध्व॒रेषु॒ग्रहा॒न्‌त्सोम॑स्यमिमते॒द्वाद॑श॒(स्वाहा᳚) || 5 ||

ष॒ट्त्रिं॒शाँश्च॑च॒तुरः॑क॒ल्पय᳚न्त॒श्छन्दां᳚सिच॒दध॑तआद्वाद॒शम् |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

य॒ज्ञंवि॒माय॑क॒वयो᳚मनी॒षऋ॑क्सा॒माभ्यां॒प्ररथं᳚वर्तयन्ति॒(स्वाहा᳚) || 6 || वर्ग:17

चतु॑र्दशा॒न्येम॑हि॒मानो᳚,अस्य॒तंधीरा᳚वा॒चाप्रण॑यन्तिस॒प्त |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

आप्ना᳚नंती॒र्थंकइ॒हप्रवो᳚च॒द्येन॑प॒थाप्र॒पिब᳚न्तेसु॒तस्य॒(स्वाहा᳚) || 7 ||

स॒ह॒स्र॒धाप᳚ञ्चद॒शान्यु॒क्थायाव॒द्द्यावा᳚पृथि॒वीताव॒दित्तत् |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

स॒ह॒स्र॒धाम॑हि॒मानः॑स॒हस्रं॒याव॒द्ब्रह्म॒विष्ठि॑तं॒ताव॑ती॒वाक्(स्वाहा᳚) || 8 ||

कश्छन्द॑सां॒योग॒मावे᳚द॒धीरः॒कोधिष्ण्यां॒प्रति॒वाचं᳚पपाद |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

कमृ॒त्विजा᳚मष्ट॒मंशूर॑माहु॒र्हरी॒,इन्द्र॑स्य॒निचि॑काय॒कःस्वि॒॑‌त्(स्वाहा᳚) || 9 ||

भूम्या॒,अन्तं॒पर्येके᳚चरन्ति॒रथ॑स्यधू॒र्षुयु॒क्तासो᳚,अस्थुः |{वैरूपः सघ्निः | विश्वदेवाः | त्रिष्टुप्}

श्रम॑स्यदा॒यंविभ॑जन्त्येभ्योय॒दाय॒मोभव॑तिह॒र्म्येहि॒तः(स्वाहा᳚) || 10 ||

[70] चित्रइति नवर्चस्य सूक्तस्य वार्ष्तिहव्य उपस्तुतोग्निर्जगती अष्टमीनवम्यौ त्रिष्टुप्‌शक्वर्यौ |{अष्टक:8, अध्याय:6}{मंडल:10, सूक्त:115}{अनुवाक:10, सूक्त:3}
चि॒त्रइच्छिशो॒स्तरु॑णस्यव॒क्षथो॒नयोमा॒तरा᳚व॒प्येति॒धात॑वे |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

अ॒नू॒धायदि॒जीज॑न॒दधा᳚च॒नुव॒वक्ष॑स॒द्योमहि॑दू॒त्य१॑(अं॒)चर॒न्त्(स्वाहा᳚) || 1 || वर्ग:18

अ॒ग्निर्ह॒नाम॑धायि॒दन्न॒पस्त॑मः॒संयोवना᳚यु॒वते॒भस्म॑नाद॒ता |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

अ॒भि॒प्र॒मुरा᳚जु॒ह्वा᳚स्वध्व॒रइ॒नोनप्रोथ॑मानो॒यव॑से॒वृषा॒(स्वाहा᳚) || 2 ||

तंवो॒विंनद्रु॒षदं᳚दे॒वमन्ध॑स॒इन्दुं॒प्रोथ᳚न्तंप्र॒वप᳚न्तमर्ण॒वम् |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

आ॒सावह्निं॒नशो॒चिषा᳚विर॒प्शिनं॒महि᳚व्रतं॒नस॒रज᳚न्त॒मध्व॑नः॒(स्वाहा᳚) || 3 ||

वियस्य॑तेज्रयसा॒नस्या᳚जर॒धक्षो॒र्नवाताः॒परि॒सन्त्यच्यु॑ताः |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

आर॒ण्वासो॒युयु॑धयो॒नस॑त्व॒नंत्रि॒तंन॑शन्त॒प्रशि॒षन्त॑इ॒ष्टये॒(स्वाहा᳚) || 4 ||

सइद॒ग्निःकण्व॑तमः॒कण्व॑सखा॒र्यःपर॒स्यान्त॑रस्य॒तरु॑षः |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

अ॒ग्निःपा᳚तुगृण॒तो,अ॒ग्निःसू॒रीन॒ग्निर्द॑दातु॒तेषा॒मवो᳚नः॒(स्वाहा᳚) || 5 ||

वा॒जिन्त॑माय॒सह्य॑सेसुपित्र्यतृ॒षुच्यवा᳚नो॒,अनु॑जा॒तवे᳚दसे |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

अ॒नु॒द्रेचि॒द्योधृ॑ष॒तावरं᳚स॒तेम॒हिन्त॑माय॒धन्व॒नेद॑विष्य॒ते(स्वाहा᳚) || 6 || वर्ग:19

ए॒वाग्निर्मर्तैः᳚स॒हसू॒रिभि॒र्वसुः॑ष्टवे॒सह॑सःसू॒नरो॒नृभिः॑ |{वार्ष्तिहव्य उपस्तुतः | अग्निः | जगती}

मि॒त्रासो॒नयेसुधि॑ता,ऋता॒यवो॒द्यावो॒नद्यु॒म्नैर॒भिसन्ति॒मानु॑षा॒‌न्(स्वाहा᳚) || 7 ||

ऊर्जो᳚नपात्सहसाव॒न्निति॑त्वोपस्तु॒तस्य॑वन्दते॒वृषा॒वाक् |{वार्ष्तिहव्य उपस्तुतः | अग्निः | त्रिष्टुप्}

त्वांस्तो᳚षाम॒त्वया᳚सु॒वीरा॒द्राघी᳚य॒आयुः॑प्रत॒रंदधा᳚नाः॒(स्वाहा᳚) || 8 ||

इति॑त्वाग्नेवृष्टि॒हव्य॑स्यपु॒त्रा,उ॑पस्तु॒तास॒ऋष॑योऽवोचन् |{वार्ष्तिहव्य उपस्तुतः | अग्निः | शक्वरी}

ताँश्च॑पा॒हिगृ॑ण॒तश्च॑सू॒रीन्वष॒ड्वष॒ळित्यू॒र्ध्वासो᳚,अनक्ष॒न्नमो॒नम॒इत्यू॒र्ध्वासो᳚,अनक्ष॒‌न्(स्वाहा᳚) || 9 ||

[71] पिबेति नवर्चस्य सूक्तस्य स्थौरोग्नियुत इंद्रस्त्रिष्टुप् | (अग्नियूपोवा ऋषिः) |{अष्टक:8, अध्याय:6}{मंडल:10, सूक्त:116}{अनुवाक:10, सूक्त:4}
पिबा॒सोमं᳚मह॒तइ᳚न्द्रि॒याय॒पिबा᳚वृ॒त्राय॒हन्त॑वेशविष्ठ |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

पिब॑रा॒येशव॑सेहू॒यमा᳚नः॒पिब॒मध्व॑स्तृ॒पदि॒न्द्रावृ॑षस्व॒(स्वाहा᳚) || 1 || वर्ग:20

अ॒स्यपि॑बक्षु॒मतः॒प्रस्थि॑त॒स्येन्द्र॒सोम॑स्य॒वर॒मासु॒तस्य॑ |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

स्व॒स्ति॒दामन॑सामादयस्वार्वाची॒नोरे॒वते॒सौभ॑गाय॒(स्वाहा᳚) || 2 ||

म॒मत्तु॑त्वादि॒व्यःसोम॑इन्द्रम॒मत्तु॒यःसू॒यते॒पार्थि॑वेषु |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

म॒मत्तु॒येन॒वरि॑वश्च॒कर्थ॑म॒मत्तु॒येन॑निरि॒णासि॒शत्रू॒न्त्(स्वाहा᳚) || 3 ||

आद्वि॒बर्हा᳚,अमि॒नोया॒त्विन्द्रो॒वृषा॒हरि॑भ्यां॒परि॑षिक्त॒मन्धः॑ |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

गव्यासु॒तस्य॒प्रभृ॑तस्य॒मध्वः॑स॒त्राखेदा᳚मरुश॒हावृ॑षस्व॒(स्वाहा᳚) || 4 ||

निति॒ग्मानि॑भ्रा॒शय॒न्‌भ्राश्या॒न्यव॑स्थि॒रात॑नुहियातु॒जूना᳚म् |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

उ॒ग्राय॑ते॒सहो॒बलं᳚ददामिप्र॒तीत्या॒शत्रू᳚न्‌विग॒देषु॑वृश्च॒(स्वाहा᳚) || 5 ||

व्य१॑(अ॒)र्यइ᳚न्द्रतनुहि॒श्रवां॒स्योजः॑स्थि॒रेव॒धन्व॑नो॒ऽभिमा᳚तीः |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

अ॒स्म॒द्र्य॑ग्वावृधा॒नःसहो᳚भि॒रनि॑भृष्टस्त॒न्वं᳚वावृधस्व॒(स्वाहा᳚) || 6 || वर्ग:21

इ॒दंह॒विर्म॑घव॒न्तुभ्यं᳚रा॒तंप्रति॑सम्रा॒ळहृ॑णानोगृभाय |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

तुभ्यं᳚सु॒तोम॑घव॒न्तुभ्यं᳚प॒क्वो॒३॑(ओ॒)ऽद्धी᳚न्द्र॒पिब॑च॒प्रस्थि॑तस्य॒(स्वाहा᳚) || 7 ||

अ॒द्धीदि᳚न्द्र॒प्रस्थि॑ते॒माह॒वींषि॒चनो᳚दधिष्वपच॒तोतसोम᳚म् |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

प्रय॑स्वन्तः॒प्रति॑हर्यामसित्वास॒त्याःस᳚न्तु॒यज॑मानस्य॒कामाः᳚(स्वाहा᳚) || 8 ||

प्रेन्द्रा॒ग्निभ्यां᳚सुवच॒स्यामि॑यर्मि॒सिन्धा᳚विव॒प्रेर॑यं॒नाव॑म॒र्कैः |{स्थौरोग्नियुतोग्नियूपो वा | इन्द्रः | त्रिष्टुप्}

अया᳚,इव॒परि॑चरन्तिदे॒वाये,अ॒स्मभ्यं᳚धन॒दा,उ॒द्भिद॑श्च॒(स्वाहा᳚) || 9 ||

[72] नवाइति नवर्चस्य सूक्तस्यांगिरसो भिक्षुर्धनान्नदानंत्रिष्टुबाद्येजगत्यौ |{अष्टक:8, अध्याय:6}{मंडल:10, सूक्त:117}{अनुवाक:10, सूक्त:5}
नवा,उ॑दे॒वाः,क्षुध॒मिद्व॒धंद॑दुरु॒ताशि॑त॒मुप॑गच्छन्तिमृ॒त्यवः॑ |{आंगिरसो भिक्षुः | धनान्नदानः | जगती}

उ॒तोर॒यिःपृ॑ण॒तोनोप॑दस्यत्यु॒तापृ॑णन्मर्डि॒तारं॒नवि᳚न्दते॒(स्वाहा᳚) || 1 || वर्ग:22

यआ॒ध्राय॑चकमा॒नाय॑पि॒त्वोऽन्न॑वा॒न्‌त्सन्‌र॑फि॒तायो᳚पज॒ग्मुषे᳚ |{आंगिरसो भिक्षुः | धनान्नदानः | जगती}

स्थि॒रंमनः॑कृणु॒तेसेव॑तेपु॒रोतोचि॒त्सम॑र्डि॒तारं॒नवि᳚न्दते॒(स्वाहा᳚) || 2 ||

सइद्भो॒जोयोगृ॒हवे॒ददा॒त्यन्न॑कामाय॒चर॑तेकृ॒शाय॑ |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

अर॑मस्मैभवति॒याम॑हूता,उ॒ताप॒रीषु॑कृणुते॒सखा᳚य॒‌म्(स्वाहा᳚) || 3 ||

नससखा॒योनददा᳚ति॒सख्ये᳚सचा॒भुवे॒सच॑मानायपि॒त्वः |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

अपा᳚स्मा॒त्प्रेया॒न्नतदोको᳚,अस्तिपृ॒णन्त॑म॒न्यमर॑णंचिदिच्छे॒‌त्(स्वाहा᳚) || 4 ||

पृ॒णी॒यादिन्नाध॑मानाय॒तव्या॒न्द्राघी᳚यांस॒मनु॑पश्येत॒पन्था᳚म् |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

ओहिवर्त᳚न्ते॒रथ्ये᳚वच॒क्रान्यम᳚न्य॒मुप॑तिष्ठन्त॒रायः॒(स्वाहा᳚) || 5 ||

मोघ॒मन्नं᳚विन्दते॒,अप्र॑चेताःस॒त्यंब्र॑वीमिव॒धइत्सतस्य॑ |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

नार्य॒मणं॒पुष्य॑ति॒नोसखा᳚यं॒केव॑लाघोभवतिकेवला॒दी(स्वाहा᳚) || 6 || वर्ग:23

कृ॒षन्नित्फाल॒आशि॑तंकृणोति॒यन्नध्वा᳚न॒मप॑वृङ्क्तेच॒रित्रैः᳚ |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

वद᳚न्‌ब्र॒ह्माव॑दतो॒वनी᳚यान्‌पृ॒णन्ना॒पिरपृ॑णन्तम॒भिष्या॒‌त्(स्वाहा᳚) || 7 ||

एक॑पा॒द्भूयो᳚द्वि॒पदो॒विच॑क्रमेद्वि॒पात्त्रि॒पाद॑म॒भ्ये᳚तिप॒श्चात् |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

चतु॑ष्पादेतिद्वि॒पदा᳚मभिस्व॒रेस॒म्पश्य᳚न्‌प॒ङ्क्तीरु॑प॒तिष्ठ॑मानः॒(स्वाहा᳚) || 8 ||

स॒मौचि॒द्धस्तौ॒नस॒मंवि॑विष्टःसम्मा॒तरा᳚चि॒न्नस॒मंदु॑हाते |{आंगिरसो भिक्षुः | धनान्नदानः | त्रिष्टुप्}

य॒मयो᳚श्चि॒न्नस॒मावी॒र्या᳚णिज्ञा॒तीचि॒त्सन्तौ॒नस॒मंपृ॑णीतः॒(स्वाहा᳚) || 9 ||

[73] अग्नेहंसीति नवर्चस्य सूक्तस्यामहीयव उरुक्षयोरक्षोहाग्निर्गायत्री |{अष्टक:8, अध्याय:6}{मंडल:10, सूक्त:118}{अनुवाक:10, सूक्त:6}
अग्ने॒हंसि॒न्य१॑(अ॒)त्रिणं॒दीद्य॒न्मर्त्ये॒ष्वा |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

स्वेक्षये᳚शुचिव्रत॒(स्वाहा᳚) || 1 || वर्ग:24

उत्ति॑ष्ठसि॒स्वा᳚हुतोघृ॒तानि॒प्रति॑मोदसे |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

यत्‌त्वा॒स्रुचः॑स॒मस्थि॑र॒‌न्(स्वाहा᳚) || 2 ||

सआहु॑तो॒विरो᳚चते॒ऽग्निरी॒ळेन्यो᳚गि॒रा |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

स्रु॒चाप्रती᳚कमज्यते॒(स्वाहा᳚) || 3 ||

घृ॒तेना॒ग्निःसम॑ज्यते॒मधु॑प्रतीक॒आहु॑तः |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

रोच॑मानोवि॒भाव॑सुः॒(स्वाहा᳚) || 4 ||

जर॑माणः॒समि॑ध्यसेदे॒वेभ्यो᳚हव्यवाहन |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

तंत्वा᳚हवन्त॒मर्त्याः᳚(स्वाहा᳚) || 5 ||

तंम॑र्ता॒,अम॑र्त्यंघृ॒तेना॒ग्निंस॑पर्यत |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

अदा᳚भ्यंगृ॒हप॑ति॒‌म्(स्वाहा᳚) || 6 || वर्ग:25

अदा᳚भ्येनशो॒चिषाग्ने॒रक्ष॒स्त्वंद॑ह |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

गो॒पा,ऋ॒तस्य॑दीदिहि॒(स्वाहा᳚) || 7 ||

सत्वम॑ग्ने॒प्रती᳚केन॒प्रत्यो᳚षयातुधा॒न्यः॑ |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

उ॒रु॒क्षये᳚षु॒दीद्य॒॑‌त्(स्वाहा᳚) || 8 ||

तंत्वा᳚गी॒र्भिरु॑रु॒क्षया᳚हव्य॒वाहं॒समी᳚धिरे |{महीयव उरुक्षयः | रक्षोहाग्निः | गायत्री}

यजि॑ष्ठं॒मानु॑षे॒जने॒(स्वाहा᳚) || 9 ||

[74] इतिवाइति त्रयोदशर्चस्य सूक्तस्यैंद्रो लबोगायत्री |{अष्टक:8, अध्याय:6}{मंडल:10, सूक्त:119}{अनुवाक:10, सूक्त:7}
इति॒वा,इति॑मे॒मनो॒गामश्वं᳚सनुया॒मिति॑ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॒(स्वाहा᳚) || 1 || वर्ग:26

प्रवाता᳚,इव॒दोध॑त॒उन्मा᳚पी॒ता,अ॑यंसत |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॒(स्वाहा᳚) || 2 ||

उन्मा᳚पी॒ता,अ॑यंसत॒रथ॒मश्वा᳚,इवा॒शवः॑ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॒(स्वाहा᳚) || 3 ||

उप॑माम॒तिर॑स्थितवा॒श्रापु॒त्रमि॑वप्रि॒यम् |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॒(स्वाहा᳚) || 4 ||

अ॒हंतष्टे᳚वव॒न्धुरं॒पर्य॑चामिहृ॒दाम॒तिम् |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॒(स्वाहा᳚) || 5 ||

न॒हिमे᳚,अक्षि॒पच्च॒नाऽच्छा᳚न्‌त्सुः॒पञ्च॑कृ॒ष्टयः॑ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॒(स्वाहा᳚) || 6 ||

न॒हिमे॒रोद॑सी,उ॒भे,अ॒न्यंप॒क्षंच॒नप्रति॑ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॒(स्वाहा᳚) || 7 || वर्ग:27

अ॒भिद्यांम॑हि॒नाभु॑वम॒भी॒३॑(ई॒)मांपृ॑थि॒वींम॒हीम् |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॒(स्वाहा᳚) || 8 ||

हन्ता॒हंपृ॑थि॒वीमि॒मांनिद॑धानी॒हवे॒हवा᳚ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॒(स्वाहा᳚) || 9 ||

ओ॒षमित्‌पृ॑थि॒वीम॒हंज॒ङ्घना᳚नी॒हवे॒हवा᳚ |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॒(स्वाहा᳚) || 10 ||

दि॒विमे᳚,अ॒न्यःप॒क्षो॒३॑(ओ॒)ऽधो,अ॒न्यम॑चीकृषम् |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॒(स्वाहा᳚) || 11 ||

अ॒हम॑स्मिमहाम॒हो᳚ऽभिन॒भ्यमुदी᳚षितः |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॒(स्वाहा᳚) || 12 ||

गृ॒होया॒म्यरं᳚कृतोदे॒वेभ्यो᳚हव्य॒वाह॑नः |{ऐंद्रो | लबः | गायत्री}

कु॒वित्सोम॒स्यापा॒मिति॒(स्वाहा᳚) || 13 ||

[75] तदिदिति नवर्चस्य सूक्तस्याथर्वणोबृहद्दिवइंद्रस्त्रिष्टुप् |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:120}{अनुवाक:10, सूक्त:8}
तदिदा᳚स॒भुव॑नेषु॒ज्येष्ठं॒यतो᳚ज॒ज्ञउ॒ग्रस्त्वे॒षनृ᳚म्णः |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

स॒द्योज॑ज्ञा॒नोनिरि॑णाति॒शत्रू॒ननु॒यंविश्वे॒मद॒न्त्यूमाः᳚(स्वाहा᳚) || 1 || वर्ग:1

वा॒वृ॒धा॒नःशव॑सा॒भूर्यो᳚जाः॒शत्रु॑र्दा॒साय॑भि॒यसं᳚दधाति |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

अव्य॑नच्चव्य॒नच्च॒सस्नि॒संते᳚नवन्त॒प्रभृ॑ता॒मदे᳚षु॒(स्वाहा᳚) || 2 ||

त्वेक्रतु॒मपि॑वृञ्जन्ति॒विश्वे॒द्विर्यदे॒तेत्रिर्भव॒न्त्यूमाः᳚ |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

स्वा॒दोःस्वादी᳚यःस्वा॒दुना᳚सृजा॒सम॒दःसुमधु॒मधु॑ना॒भियो᳚धीः॒(स्वाहा᳚) || 3 ||

इति॑चि॒द्धित्वा॒धना॒जय᳚न्तं॒मदे᳚मदे,अनु॒मद᳚न्ति॒विप्राः᳚ |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

ओजी᳚योधृष्णोस्थि॒रमात॑नुष्व॒मात्वा᳚दभन्यातु॒धाना᳚दु॒रेवाः᳚(स्वाहा᳚) || 4 ||

त्वया᳚व॒यंशा᳚शद्महे॒रणे᳚षुप्र॒पश्य᳚न्तोयु॒धेन्या᳚नि॒भूरि॑ |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

चो॒दया᳚मित॒आयु॑धा॒वचो᳚भिः॒संते᳚शिशामि॒ब्रह्म॑णा॒वयां᳚सि॒(स्वाहा᳚) || 5 ||

स्तु॒षेय्यं᳚पुरु॒वर्प॑स॒मृभ्व॑मि॒नत॑ममा॒प्त्यमा॒प्त्याना᳚म् |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

आद॑र्षते॒शव॑सास॒प्तदानू॒न्‌प्रसा᳚क्षतेप्रति॒माना᳚नि॒भूरि॒(स्वाहा᳚) || 6 || वर्ग:2

नितद्द॑धि॒षेऽव॑रं॒परं᳚च॒यस्मि॒न्नावि॒थाव॑सादुरो॒णे |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

आमा॒तरा᳚स्थापयसेजिग॒त्नू,अत॑इनोषि॒कर्व॑रापु॒रूणि॒(स्वाहा᳚) || 7 ||

इ॒माब्रह्म॑बृ॒हद्दि॑वोविव॒क्तीन्द्रा᳚यशू॒षम॑ग्रि॒यःस्व॒र्षाः |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

म॒होगो॒त्रस्य॑क्षयतिस्व॒राजो॒दुर॑श्च॒विश्वा᳚,अवृणो॒दप॒स्वाः(स्वाहा᳚) || 8 ||

ए॒वाम॒हान्‌बृ॒हद्दि॑वो॒,अथ॒र्वावो᳚च॒त्स्वांत॒न्व१॑(अ॒)मिन्द्र॑मे॒व |{आथर्वणो बृहद्दिवः | इन्द्रः | त्रिष्टुप्}

स्वसा᳚रोमात॒रिभ्व॑रीररि॒प्राहि॒न्वन्ति॑च॒शव॑साव॒र्धय᳚न्तिच॒(स्वाहा᳚) || 9 ||

[76] हिरण्यगर्भइति दशर्चस्य सूक्तस्य प्राजापत्योहिरण्यगर्भः प्रजापतिस्त्रिष्टुप् |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:121}{अनुवाक:10, सूक्त:9}
हि॒र॒ण्य॒ग॒र्भःसम॑वर्त॒ताग्रे᳚भू॒तस्य॑जा॒तःपति॒रेक॑आसीत् |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

सदा᳚धारपृथि॒वींद्यामु॒तेमांकस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम॒(स्वाहा᳚) || 1 || वर्ग:3

यआ᳚त्म॒दाब॑ल॒दायस्य॒विश्व॑उ॒पास॑तेप्र॒शिषं॒यस्य॑दे॒वाः |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यस्य॑छा॒यामृतं॒यस्य॑मृ॒त्युःकस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम॒(स्वाहा᳚) || 2 ||

यःप्रा᳚ण॒तोनि॑मिष॒तोम॑हि॒त्वैक॒इद्राजा॒जग॑तोब॒भूव॑ |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यईशे᳚,अ॒स्यद्वि॒पद॒श्चतु॑ष्पदः॒कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम॒(स्वाहा᳚) || 3 ||

यस्ये॒मेहि॒मव᳚न्तोमहि॒त्वायस्य॑समु॒द्रंर॒सया᳚स॒हाहुः |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यस्ये॒माःप्र॒दिशो॒यस्य॑बा॒हूकस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम॒(स्वाहा᳚) || 4 ||

येन॒द्यौरु॒ग्रापृ॑थि॒वीच॑दृ॒ळ्हायेन॒स्वः॑स्तभि॒तंयेन॒नाकः॑ |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यो,अ॒न्तरि॑क्षे॒रज॑सोवि॒मानः॒कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम॒(स्वाहा᳚) || 5 ||

यंक्रन्द॑सी॒,अव॑सातस्तभा॒ने,अ॒भ्यैक्षे᳚तां॒मन॑सा॒रेज॑माने |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यत्राधि॒सूर॒उदि॑तोवि॒भाति॒कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम॒(स्वाहा᳚) || 6 || वर्ग:4

आपो᳚ह॒यद्‌बृ॑ह॒तीर्विश्व॒माय॒न्गर्भं॒दधा᳚नाज॒नय᳚न्तीर॒ग्निम् |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

ततो᳚दे॒वानां॒सम॑वर्त॒तासु॒रेकः॒कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम॒(स्वाहा᳚) || 7 ||

यश्चि॒दापो᳚महि॒नाप॒र्यप॑श्य॒द्दक्षं॒दधा᳚नाज॒नय᳚न्तीर्य॒ज्ञम् |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

योदे॒वेष्वधि॑दे॒वएक॒आसी॒त्कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम॒(स्वाहा᳚) || 8 ||

मानो᳚हिंसीज्जनि॒तायःपृ॑थि॒व्यायोवा॒दिवं᳚स॒त्यध᳚र्माज॒जान॑ |{प्राजापत्यो हिरण्यगर्भः | प्रजापतिः | त्रिष्टुप्}

यश्चा॒पश्च॒न्द्राबृ॑ह॒तीर्ज॒जान॒कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम॒(स्वाहा᳚) || 9 ||

प्रजा᳚पते॒नत्वदे॒तान्य॒न्योविश्वा᳚जा॒तानि॒परि॒ताब॑भूव |{प्राजापत्यो हिरण्यगर्भः | प्रजापति | त्रिष्टुप्}

यत्‌का᳚मास्तेजुहु॒मस्तन्नो᳚,अस्तुव॒यंस्या᳚म॒पत॑योरयी॒णाम्(स्वाहा᳚) || 10 ||

[77] वसुमित्यष्टर्चस्य सूक्तस्य वासिष्ठश्चित्रमहाअग्निर्जगती आद्यापंचम्यौत्रिष्टुभौ |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:122}{अनुवाक:10, सूक्त:10}
वसुं॒नचि॒त्रम॑हसंगृणीषेवा॒मंशेव॒मति॑थिमद्विषे॒ण्यम् |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

सरा᳚सतेशु॒रुधो᳚वि॒श्वधा᳚यसो॒ऽग्निर्होता᳚गृ॒हप॑तिःसु॒वीर्य॒‌म्(स्वाहा᳚) || 1 || वर्ग:5

जु॒षा॒णो,अ॑ग्ने॒प्रति॑हर्यमे॒वचो॒विश्वा᳚निवि॒द्वान्‌व॒युना᳚निसुक्रतो |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

घृत॑निर्णि॒ग्ब्रह्म॑णेगा॒तुमेर॑य॒तव॑दे॒वा,अ॑जनय॒न्ननु᳚व्र॒तम्(स्वाहा᳚) || 2 ||

स॒प्तधामा᳚निपरि॒यन्नम॑र्त्यो॒दाश॑द्दा॒शुषे᳚सु॒कृते᳚मामहस्व |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

सु॒वीरे᳚णर॒यिणा᳚ग्नेस्वा॒भुवा॒यस्त॒आन॑ट्स॒मिधा॒तंजु॑षस्व॒(स्वाहा᳚) || 3 ||

य॒ज्ञस्य॑के॒तुंप्र॑थ॒मंपु॒रोहि॑तंह॒विष्म᳚न्तईळतेस॒प्तवा॒जिन᳚म् |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

शृ॒ण्वन्त॑म॒ग्निंघृ॒तपृ॑ष्ठमु॒क्षणं᳚पृ॒णन्तं᳚दे॒वंपृ॑ण॒तेसु॒वीर्य॒‌म्(स्वाहा᳚) || 4 ||

त्वंदू॒तःप्र॑थ॒मोवरे᳚ण्यः॒सहू॒यमा᳚नो,अ॒मृता᳚यमत्स्व |{वासिष्ठश्चित्रमहा | अग्निः | त्रिष्टुप्}

त्वांम॑र्जयन्म॒रुतो᳚दा॒शुषो᳚गृ॒हेत्वांस्तोमे᳚भि॒र्भृग॑वो॒विरु॑रुचुः॒(स्वाहा᳚) || 5 ||

इषं᳚दु॒हन्‌त्सु॒दुघां᳚वि॒श्वधा᳚यसंयज्ञ॒प्रिये॒यज॑मानायसुक्रतो |{वासिष्ठश्चित्रमहा | अग्निः | जगती}

अग्ने᳚घृ॒तस्नु॒स्त्रिरृ॒तानि॒दीद्य॑द्व॒र्तिर्य॒ज्ञंप॑रि॒यन्‌त्सु॑क्रतूयसे॒(स्वाहा᳚) || 6 || वर्ग:6

त्वामिद॒स्या,उ॒षसो॒व्यु॑ष्टिषुदू॒तंकृ᳚ण्वा॒ना,अ॑यजन्त॒मानु॑षाः |{वासिष्ठश्चित्रमहा | अग्निः | जगती}

त्वांदे॒वाम॑ह॒याय्या᳚यवावृधु॒राज्य॑मग्नेनिमृ॒जन्तो᳚,अध्व॒रे(स्वाहा᳚) || 7 ||

नित्वा॒वसि॑ष्ठा,अह्वन्तवा॒जिनं᳚गृ॒णन्तो᳚,अग्नेवि॒दथे᳚षुवे॒धसः॑ |{वासिष्ठश्चित्रमहा | अग्निः | जगती}

रा॒यस्पोषं॒यज॑मानेषुधारययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 8 ||

[78] अयमित्यष्टर्चस्यसूक्तस्य भार्गवोवेनोवेनस्त्रिष्टुप् |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:123}{अनुवाक:10, सूक्त:11}
अ॒यंवे॒नश्चो᳚दय॒त्‌पृश्नि॑गर्भा॒ज्योति॑र्जरायू॒रज॑सोवि॒माने᳚ |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

इ॒मम॒पांसं᳚ग॒मेसूर्य॑स्य॒शिशुं॒नविप्रा᳚म॒तिभी᳚रिहन्ति॒(स्वाहा᳚) || 1 || वर्ग:7

स॒मु॒द्रादू॒र्मिमुदि॑यर्तिवे॒नोन॑भो॒जाःपृ॒ष्ठंह᳚र्य॒तस्य॑दर्शि |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

ऋ॒तस्य॒साना॒वधि॑वि॒ष्टपि॒भ्राट्स॑मा॒नंयोनि॑म॒भ्य॑नूषत॒व्राः(स्वाहा᳚) || 2 ||

स॒मा॒नंपू॒र्वीर॒भिवा᳚वशा॒नास्तिष्ठ᳚न्व॒त्सस्य॑मा॒तरः॒सनी᳚ळाः |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

ऋ॒तस्य॒साना॒वधि॑चक्रमा॒णारि॒हन्ति॒मध्वो᳚,अ॒मृत॑स्य॒वाणीः᳚(स्वाहा᳚) || 3 ||

जा॒नन्तो᳚रू॒पम॑कृपन्त॒विप्रा᳚मृ॒गस्य॒घोषं᳚महि॒षस्य॒हिग्मन् |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

ऋ॒तेन॒यन्तो॒,अधि॒सिन्धु॑मस्थुर्वि॒दद्ग᳚न्ध॒र्वो,अ॒मृता᳚नि॒नाम॒(स्वाहा᳚) || 4 ||

अ॒प्स॒राजा॒रमु॑पसिष्मिया॒णायोषा᳚बिभर्तिपर॒मेव्यो᳚मन् |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

चर॑त्प्रि॒यस्य॒योनि॑षुप्रि॒यःसन्‌त्सीद॑त्प॒क्षेहि॑र॒ण्यये॒सवे॒नः(स्वाहा᳚) || 5 ||

नाके᳚सुप॒र्णमुप॒यत्‌पत᳚न्तंहृ॒दावेन᳚न्तो,अ॒भ्यच॑क्षतत्वा |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

हिर᳚ण्यपक्षं॒वरु॑णस्यदू॒तंय॒मस्य॒योनौ᳚शकु॒नंभु॑र॒ण्युम्(स्वाहा᳚) || 6 || वर्ग:8

ऊ॒र्ध्वोग᳚न्ध॒र्वो,अधि॒नाके᳚,अस्थात्प्र॒त्यङ्चि॒त्राबिभ्र॑द॒स्यायु॑धानि |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

वसा᳚नो॒,अत्कं᳚सुर॒भिंदृ॒शेकंस्व१॑(अ॒)र्णनाम॑जनतप्रि॒याणि॒(स्वाहा᳚) || 7 ||

द्र॒प्सःस॑मु॒द्रम॒भियज्जिगा᳚ति॒पश्य॒न्‌गृध्र॑स्य॒चक्ष॑सा॒विध᳚र्मन् |{भार्गवो वेनः | वेनः | त्रिष्टुप्}

भा॒नुःशु॒क्रेण॑शो॒चिषा᳚चका॒नस्तृ॒तीये᳚चक्रे॒रज॑सिप्रि॒याणि॒(स्वाहा᳚) || 8 ||

[79] इमंनइति नवर्चस्य सूक्तस्याद्यायाः पंचम्यादिचतसृणांचाग्निवरुणसोमाऋषयः द्वितीयादितिसृणामग्निरृषिः आद्यानांचतसृणामग्निः पंचमीसप्तम्यष्टमीनांवरुणः षष्ठ्याः सोमो नवम्याः सोमेंद्रौत्रिष्टुप् सप्तमीजगती |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:124}{अनुवाक:10, सूक्त:12}
इ॒मंनो᳚,अग्न॒उप॑य॒ज्ञमेहि॒पञ्च॑यामंत्रि॒वृतं᳚स॒प्तत᳚न्तुम् |{अग्नि वरुण सोमाः | अग्निः | त्रिष्टुप्}

असो᳚हव्य॒वाळु॒तनः॑पुरो॒गाज्योगे॒वदी॒र्घंतम॒आश॑यिष्ठाः॒(स्वाहा᳚) || 1 || वर्ग:9

अदे᳚वाद्दे॒वःप्र॒चता॒गुहा॒यन्‌प्र॒पश्य॑मानो,अमृत॒त्वमे᳚मि |{अग्निः | अग्निः | त्रिष्टुप्}

शि॒वंयत्सन्त॒मशि॑वो॒जहा᳚मि॒स्वात्स॒ख्यादर॑णीं॒नाभि॑मेमि॒(स्वाहा᳚) || 2 ||

पश्य᳚न्न॒न्यस्या॒,अति॑थिंव॒याया᳚ऋ॒तस्य॒धाम॒विमि॑मेपु॒रूणि॑ |{अग्निः | अग्निः | त्रिष्टुप्}

शंसा᳚मिपि॒त्रे,असु॑राय॒शेव॑मयज्ञि॒याद्‌य॒ज्ञियं᳚भा॒गमे᳚मि॒(स्वाहा᳚) || 3 ||

ब॒ह्वीःसमा᳚,अकरम॒न्तर॑स्मि॒न्निन्द्रं᳚वृणा॒नःपि॒तरं᳚जहामि |{अग्निः | अग्निः | त्रिष्टुप्}

अ॒ग्निःसोमो॒वरु॑ण॒स्तेच्य॑वन्तेप॒र्याव॑र्द्रा॒ष्ट्रंतद॑वाम्या॒यन्(स्वाहा᳚) || 4 ||

निर्मा᳚या,उ॒त्ये,असु॑रा,अभूव॒न्त्वंच॑मावरुणका॒मया᳚से |{अग्नि वरुण सोमाः | वरुणः | त्रिष्टुप्}

ऋ॒तेन॑राज॒न्ननृ॑तंविवि॒ञ्चन्मम॑रा॒ष्ट्रस्याधि॑पत्य॒मेहि॒(स्वाहा᳚) || 5 ||

इ॒दंस्व॑रि॒दमिदा᳚सवा॒मम॒यंप्र॑का॒शउ॒र्व१॑(अ॒)न्तरि॑क्षम् |{अग्नि वरुण सोमाः | सोमः | त्रिष्टुप्}

हना᳚ववृ॒त्रंनि॒रेहि॑सोमह॒विष्ट्वा॒सन्तं᳚ह॒विषा᳚यजाम॒(स्वाहा᳚) || 6 || वर्ग:10

क॒विःक॑वि॒त्वादि॒विरू॒पमास॑ज॒दप्र॑भूती॒वरु॑णो॒निर॒पःसृ॑जत् |{अग्नि वरुण सोमाः | वरुणः | त्रिष्टुप्}

क्षेमं᳚कृण्वा॒नाजन॑यो॒नसिन्ध॑व॒स्ता,अ॑स्य॒वर्णं॒शुच॑योभरिभ्रति॒(स्वाहा᳚) || 7 ||

ता,अ॑स्य॒ज्येष्ठ॑मिन्द्रि॒यंस॑चन्ते॒ता,ई॒माक्षे᳚तिस्व॒धया॒मद᳚न्तीः |{अग्नि वरुण सोमाः | वरुणः | त्रिष्टुप्}

ता,ईं॒विशो॒नराजा᳚नंवृणा॒नाबी᳚भ॒त्सुवो॒,अप॑वृ॒त्राद॑तिष्ठ॒‌न्(स्वाहा᳚) || 8 ||

बी॒भ॒त्सूनां᳚स॒युजं᳚हं॒समा᳚हुर॒पांदि॒व्यानां᳚स॒ख्येचर᳚न्तम् |{अग्नि वरुण सोमाः | सोमेंद्रौ | त्रिष्टुप्}

अ॒नु॒ष्टुभ॒मनु॑चर्चू॒र्यमा᳚ण॒मिन्द्रं॒निचि॑क्युःक॒वयो᳚मनी॒षा(स्वाहा᳚) || 9 ||

[80] अहंरुद्रेभिरित्यष्टर्चस्य सूक्तस्यांभृणिर्वागांभृणिर्वाक्‌त्रिष्टुप्‌द्वितीयाजगती |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:125}{अनुवाक:10, सूक्त:13}
अ॒हंरु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा᳚दि॒त्यैरु॒तवि॒श्वदे᳚वैः |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

अ॒हंमि॒त्रावरु॑णो॒भाबि॑भर्म्य॒हमि᳚न्द्रा॒ग्नी,अ॒हम॒श्विनो॒भा(स्वाहा᳚) || 1 || वर्ग:11

अ॒हंसोम॑माह॒नसं᳚बिभर्म्य॒हंत्वष्टा᳚रमु॒तपू॒षणं॒भग᳚म् |{आंभृणिर्वागांभृणि | वाक् | जगती}

अ॒हंद॑धामि॒द्रवि॑णंह॒विष्म॑तेसुप्रा॒व्ये॒३॑(ए॒)यज॑मानायसुन्व॒ते(स्वाहा᳚) || 2 ||

अ॒हंराष्ट्री᳚सं॒गम॑नी॒वसू᳚नांचिकि॒तुषी᳚प्रथ॒माय॒ज्ञिया᳚नाम् |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

तांमा᳚दे॒वाव्य॑दधुःपुरु॒त्राभूरि॑स्थात्रां॒भूर्या᳚वे॒शय᳚न्ती॒‌म्(स्वाहा᳚) || 3 ||

मया॒सो,अन्न॑मत्ति॒योवि॒पश्य॑ति॒यःप्राणि॑ति॒यईं᳚शृ॒णोत्यु॒क्तम् |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

अ॒म॒न्तवो॒मांतउप॑क्षियन्तिश्रु॒धिश्रु॑तश्रद्धि॒वंते᳚वदामि॒(स्वाहा᳚) || 4 ||

अ॒हमे॒वस्व॒यमि॒दंव॑दामि॒जुष्टं᳚दे॒वेभि॑रु॒तमानु॑षेभिः |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

यंका॒मये॒तंत॑मु॒ग्रंकृ॑णोमि॒तंब्र॒ह्माणं॒तमृषिं॒तंसु॑मे॒धाम्(स्वाहा᳚) || 5 ||

अ॒हंरु॒द्राय॒धनु॒रात॑नोमिब्रह्म॒द्विषे॒शर॑वे॒हन्त॒वा,उ॑ |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

अ॒हंजना᳚यस॒मदं᳚कृणोम्य॒हंद्यावा᳚पृथि॒वी,आवि॑वेश॒(स्वाहा᳚) || 6 || वर्ग:12

अ॒हंसु॑वेपि॒तर॑मस्यमू॒र्धन्मम॒योनि॑र॒प्स्व१॑(अ॒)न्तःस॑मु॒द्रे |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

ततो॒विति॑ष्ठे॒भुव॒नानु॒विश्वो॒तामूंद्यांव॒र्ष्मणोप॑स्पृशामि॒(स्वाहा᳚) || 7 ||

अ॒हमे॒ववात॑इव॒प्रवा᳚म्या॒रभ॑माणा॒भुव॑नानि॒विश्वा᳚ |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

प॒रोदि॒वाप॒रए॒नापृ॑थि॒व्यैताव॑तीमहि॒नासंब॑भूव॒(स्वाहा᳚) || 8 ||

[81] नतमित्यष्टर्चस्य सूक्तस्य शैलूषिः कुल्मलबर्हिषो विश्वेदेवाउपरिष्टाद्बृहत्यंत्यात्रिष्टुप् | (अत्रवामदेव्यहोमुक्पाक्षिकऋषिः । कुल्मलबर्हिषइत्यदंतं प्रातिपदिकं) |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:126}{अनुवाक:10, सूक्त:14}
नतमंहो॒नदु॑रि॒तंदेवा᳚सो,अष्ट॒मर्त्य᳚म् |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

स॒जोष॑सो॒यम᳚र्य॒मामि॒त्रोनय᳚न्ति॒वरु॑णो॒,अति॒द्विषः॒(स्वाहा᳚) || 1 || वर्ग:13

तद्धिव॒यंवृ॑णी॒महे॒वरु॑ण॒मित्रार्य॑मन् |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

येना॒निरंह॑सोयू॒यंपा॒थने॒थाच॒मर्त्य॒मति॒द्विषः॒(स्वाहा᳚) || 2 ||

तेनू॒नंनो॒ऽयमू॒तये॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

नयि॑ष्ठा,उनोने॒षणि॒पर्षि॑ष्ठा,उनःप॒र्षण्यति॒द्विषः॒(स्वाहा᳚) || 3 ||

यू॒यंविश्वं॒परि॑पाथ॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

यु॒ष्माकं॒शर्म॑णिप्रि॒येस्याम॑सुप्रणीत॒योऽति॒द्विषः॒(स्वाहा᳚) || 4 ||

आ॒दि॒त्यासो॒,अति॒स्रिधो॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

उ॒ग्रंम॒रुद्भी᳚रु॒द्रंहु॑वे॒मेन्द्र॑म॒ग्निंस्व॒स्तयेऽति॒द्विषः॒(स्वाहा᳚) || 5 ||

नेता᳚रऊ॒षुण॑स्ति॒रोवरु॑णोमि॒त्रो,अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

अति॒विश्वा᳚निदुरि॒ताराजा᳚नश्चर्षणी॒नामति॒द्विषः॒(स्वाहा᳚) || 6 ||

शु॒नम॒स्मभ्य॑मू॒तये॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | उपरिष्टाद् बृहती}

शर्म॑यच्छन्तुस॒प्रथ॑आदि॒त्यासो॒यदीम॑हे॒,अति॒द्विषः॒(स्वाहा᳚) || 7 ||

यथा᳚ह॒त्यद्व॑सवोगौ॒र्यं᳚चित्प॒दिषि॒ताममु᳚ञ्चतायजत्राः |{कुल्मलबर्हिषो शैलूषिः | विश्वदेवाः | त्रिष्टुप्}

ए॒वोष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒व्यंहः॒प्रता᳚र्यग्नेप्रत॒रंन॒आयुः॒(स्वाहा᳚) || 8 ||

[82] रात्रीत्यष्टर्चस्य सूक्तस्य सौभरः कुशिकोरात्रिर्गायत्री (अत्रभारद्वाजीरात्रिऋषिकापाक्षिकी) |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:127}{अनुवाक:10, सूक्त:15}
रात्री॒व्य॑ख्यदाय॒तीपु॑रु॒त्रादे॒व्य१॑(अ॒)क्षभिः॑ |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

विश्वा॒,अधि॒श्रियो᳚ऽधित॒(स्वाहा᳚) || 1 || वर्ग:14

ओर्व॑प्रा॒,अम॑र्त्यानि॒वतो᳚दे॒व्यु१॑(उ॒)द्वतः॑ |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

ज्योति॑षाबाधते॒तमः॒(स्वाहा᳚) || 2 ||

निरु॒स्वसा᳚रमस्कृतो॒षसं᳚दे॒व्या᳚य॒ती |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

अपेदु॑हासते॒तमः॒(स्वाहा᳚) || 3 ||

सानो᳚,अ॒द्ययस्या᳚व॒यंनिते॒याम॒न्नवि॑क्ष्महि |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

वृ॒क्षेनव॑स॒तिंवयः॒(स्वाहा᳚) || 4 ||

निग्रामा᳚सो,अविक्षत॒निप॒द्वन्तो॒निप॒क्षिणः॑ |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

निश्ये॒नास॑श्चिद॒र्थिनः॒(स्वाहा᳚) || 5 ||

या॒वया᳚वृ॒क्य१॑(अं॒)वृकं᳚य॒वय॑स्ते॒नमू᳚र्म्ये |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

अथा᳚नःसु॒तरा᳚भव॒(स्वाहा᳚) || 6 ||

उप॑मा॒पेपि॑श॒त्तमः॑कृ॒ष्णंव्य॑क्तमस्थित |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

उष॑ऋ॒णेव॑यातय॒(स्वाहा᳚) || 7 ||

उप॑ते॒गा,इ॒वाक॑रंवृणी॒ष्वदु॑हितर्दिवः |{सौभरो कुशिकः | रात्रिदेवता | गायत्री}

रात्रि॒स्तोमं॒नजि॒ग्युषे॒(स्वाहा᳚) || 8 ||

[83] ममाग्नइति नवर्चस्य सूक्तस्यांगिरसोविहव्यो विश्वेदेवास्त्रिष्टुबंत्याजगती |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:128}{अनुवाक:10, सूक्त:16}
ममा᳚ग्ने॒वर्चो᳚विह॒वेष्व॑स्तुव॒यंत्वेन्धा᳚नास्त॒न्वं᳚पुषेम |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

मह्यं᳚नमन्तांप्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒पृत॑नाजयेम॒(स्वाहा᳚) || 1 || वर्ग:15

मम॑दे॒वावि॑ह॒वेस᳚न्तु॒सर्व॒इन्द्र॑वन्तोम॒रुतो॒विष्णु॑र॒ग्निः |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

ममा॒न्तरि॑क्षमु॒रुलो᳚कमस्तु॒मह्यं॒वातः॑पवतां॒कामे᳚,अ॒स्मिन्(स्वाहा᳚) || 2 ||

मयि॑दे॒वाद्रवि॑ण॒माय॑जन्तां॒मय्या॒शीर॑स्तु॒मयि॑दे॒वहू᳚तिः |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

दैव्या॒होता᳚रोवनुषन्त॒पूर्वेऽरि॑ष्टाःस्यामत॒न्वा᳚सु॒वीराः᳚(स्वाहा᳚) || 3 ||

मह्यं᳚यजन्तु॒मम॒यानि॑ह॒व्याकू᳚तिःस॒त्यामन॑सोमे,अस्तु |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

एनो॒मानिगां᳚कत॒मच्च॒नाहंविश्वे᳚देवासो॒,अधि॑वोचतानः॒(स्वाहा᳚) || 4 ||

देवीः᳚षळुर्वीरु॒रुनः॑कृणोत॒विश्वे᳚देवासइ॒हवी᳚रयध्वम् |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

माहा᳚स्महिप्र॒जया॒मात॒नूभि॒र्मार॑धामद्विष॒तेसो᳚मराज॒‌न्(स्वाहा᳚) || 5 ||

अग्ने᳚म॒न्युंप्र॑तिनु॒दन्‌परे᳚षा॒मद॑ब्धोगो॒पाःपरि॑पाहिन॒स्त्वम् |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

प्र॒त्यञ्चो᳚यन्तुनि॒गुतः॒पुन॒स्ते॒३॑(ए॒)ऽमैषां᳚चि॒त्तंप्र॒बुधां॒विने᳚श॒‌त्(स्वाहा᳚) || 6 || वर्ग:16

धा॒ताधा᳚तॄ॒णांभुव॑नस्य॒यस्पति॑र्दे॒वंत्रा॒तार॑मभिमातिषा॒हम् |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

इ॒मंय॒ज्ञम॒श्विनो॒भाबृह॒स्पति॑र्दे॒वाःपा᳚न्तु॒यज॑मानंन्य॒र्थात्(स्वाहा᳚) || 7 ||

उ॒रु॒व्यचा᳚नोमहि॒षःशर्म॑यंसद॒स्मिन्हवे᳚पुरुहू॒तःपु॑रु॒क्षुः |{आंगिरसो विहव्यः | विश्वदेवाः | त्रिष्टुप्}

सनः॑प्र॒जायै᳚हर्यश्वमृळ॒येन्द्र॒मानो᳚रीरिषो॒मापरा᳚दाः॒(स्वाहा᳚) || 8 ||

येनः॑स॒पत्ना॒,अप॒तेभ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑बाधामहे॒तान् |{आंगिरसो विहव्यः | विश्वदेवाः | जगती}

वस॑वोरु॒द्रा,आ᳚दि॒त्या,उ॑परि॒स्पृशं᳚मो॒ग्रंचेत्ता᳚रमधिरा॒जम॑क्र॒‌न्(स्वाहा᳚) || 9 ||

[84] नासदिति सप्तर्चस्य सूक्तस्य परमेष्ठी प्रजापतिर्भाववृत्तिस्त्रिष्टुप् |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:129}{अनुवाक:11, सूक्त:1}
नास॑दासी॒न्नोसदा᳚सीत्त॒दानीं॒नासी॒द्रजो॒नोव्यो᳚माप॒रोयत् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

किमाव॑रीवः॒कुह॒कस्य॒शर्म॒न्नम्भः॒किमा᳚सी॒द्गह॑नंगभी॒रम्(स्वाहा᳚) || 1 || वर्ग:17

नमृ॒त्युरा᳚सीद॒मृतं॒नतर्हि॒नरात्र्या॒,अह्न॑आसीत्‌प्रके॒तः |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

आनी᳚दवा॒तंस्व॒धया॒तदेकं॒तस्मा᳚द्धा॒न्यन्नप॒रःकिंच॒नास॒(स्वाहा᳚) || 2 ||

तम॑आसी॒त्तम॑सागू॒ळ्हमग्रे᳚ऽप्रके॒तंस॑लि॒लंसर्व॑मा,इ॒दम् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

तु॒च्छ्येना॒भ्वपि॑हितं॒यदासी॒त्तप॑स॒स्तन्म॑हि॒नाजा᳚य॒तैक॒‌म्(स्वाहा᳚) || 3 ||

काम॒स्तदग्रे॒सम॑वर्त॒ताधि॒मन॑सो॒रेतः॑प्रथ॒मंयदासी᳚त् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

स॒तोबन्धु॒मस॑ति॒निर॑विन्दन्हृ॒दिप्र॒तीष्या᳚क॒वयो᳚मनी॒षा(स्वाहा᳚) || 4 ||

ति॒र॒श्चीनो॒वित॑तोर॒श्मिरे᳚षाम॒धःस्वि॑दा॒सी३दु॒परि॑स्विदासी३त् |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

रे॒तो॒धा,आ᳚सन्‌महि॒मान॑आसन्त्स्व॒धा,अ॒वस्ता॒त्‌प्रय॑तिःप॒रस्ता॒‌त्(स्वाहा᳚) || 5 ||

को,अ॒द्धावे᳚द॒कइ॒हप्रवो᳚च॒त्कुत॒आजा᳚ता॒कुत॑इ॒यंविसृ॑ष्टिः |{परमेष्ठी प्रजापतिः | भाववृत्तिः | त्रिष्टुप्}

अ॒र्वाग्दे॒वा,अ॒स्यवि॒सर्ज॑ने॒नाथा॒कोवे᳚द॒यत॑आब॒भूव॒(स्वाहा᳚) || 6 ||

इ॒यंविसृ॑ष्टि॒र्यत॑आब॒भूव॒यदि॑वाद॒धेयदि॑वा॒न |{परमेष्ठी प्रजापतिः | भाववृत्तिः | पादत्रिष्टुप्}

यो,अ॒स्याध्य॑क्षःपर॒मेव्यो᳚म॒न्त्सो,अ॒ङ्गवे᳚द॒यदि॑वा॒नवेद॒(स्वाहा᳚) || 7 ||

[85] योयज्ञइति सप्तर्चस्य सूक्तस्य प्राजापत्योयज्ञोभाववृत्तिस्त्रिष्टुबाद्याजगती |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:130}{अनुवाक:11, सूक्त:2}
योय॒ज्ञोवि॒श्वत॒स्तन्तु॑भिस्त॒तएक॑शतंदेवक॒र्मेभि॒राय॑तः |{प्राजापत्यो यज्ञः | भाववृत्तिः | जगती}

इ॒मेव॑यन्तिपि॒तरो॒यआ᳚य॒युःप्रव॒याप॑व॒येत्या᳚सतेत॒ते(स्वाहा᳚) || 1 || वर्ग:18

पुमाँ᳚,एनंतनुत॒उत्कृ॑णत्ति॒पुमा॒न्‌वित॑त्ने॒,अधि॒नाके᳚,अ॒स्मिन् |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

इ॒मेम॒यूखा॒,उप॑सेदुरू॒सदः॒सामा᳚निचक्रु॒स्तस॑रा॒ण्योत॑वे॒(स्वाहा᳚) || 2 ||

कासी᳚त्प्र॒माप्र॑ति॒माकिंनि॒दान॒माज्यं॒किमा᳚सीत्परि॒धिःकआ᳚सीत् |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

छन्दः॒किमा᳚सी॒त्प्रौ᳚गं॒किमु॒क्थंयद्दे॒वादे॒वमय॑जन्त॒विश्वे॒(स्वाहा᳚) || 3 ||

अ॒ग्नेर्गा᳚य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑यासवि॒तासंब॑भूव |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

अ॒नु॒ष्टुभा॒सोम॑उ॒क्थैर्मह॑स्वा॒न्‌बृह॒स्पते᳚र्बृह॒तीवाच॑माव॒‌त्(स्वाहा᳚) || 4 ||

वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्र॑स्यत्रि॒ष्टुबि॒हभा॒गो,अह्नः॑ |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

विश्वा᳚न्दे॒वाञ्जग॒त्यावि॑वेश॒तेन॑चाकॢप्र॒ऋष॑योमनु॒ष्याः᳚(स्वाहा᳚) || 5 ||

चा॒कॢ॒प्रेतेन॒ऋष॑योमनु॒ष्या᳚य॒ज्ञेजा॒तेपि॒तरो᳚नःपुरा॒णे |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

पश्य᳚न्मन्ये॒मन॑सा॒चक्ष॑सा॒तान्यइ॒मंय॒ज्ञमय॑जन्त॒पूर्वे॒(स्वाहा᳚) || 6 ||

स॒हस्तो᳚माःस॒हछ᳚न्दसआ॒वृतः॑स॒हप्र॑मा॒ऋष॑यःस॒प्तदैव्याः᳚ |{प्राजापत्यो यज्ञः | भाववृत्तिः | त्रिष्टुप्}

पूर्वे᳚षां॒पन्था᳚मनु॒दृश्य॒धीरा᳚,अ॒न्वाले᳚भिरेर॒थ्यो॒३॑(ओ॒)नर॒श्मीन्(स्वाहा᳚) || 7 ||

[86] अपप्राचइति सप्तर्चस्य सूक्तस्य काक्षीवतः सुकीर्तिरिंद्रश्चतुर्थीपंचम्योरश्विनौत्रिष्टुप् चतुर्थ्यनुष्टुप् |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:131}{अनुवाक:11, सूक्त:3}
अप॒प्राच॑इन्द्र॒विश्वाँ᳚,अ॒मित्रा॒नपापा᳚चो,अभिभूतेनुदस्व |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

अपोदी᳚चो॒,अप॑शूराध॒राच॑उ॒रौयथा॒तव॒शर्म॒न्मदे᳚म॒(स्वाहा᳚) || 1 || वर्ग:19

कु॒विद॒ङ्गयव॑मन्तो॒यवं᳚चि॒द्यथा॒दान्त्य॑नुपू॒र्वंवि॒यूय॑ |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

इ॒हेहै᳚षांकृणुहि॒भोज॑नानि॒येब॒र्हिषो॒नमो᳚वृक्तिं॒नज॒ग्मुः(स्वाहा᳚) || 2 ||

न॒हिस्थूर्यृ॑तु॒थाया॒तमस्ति॒नोतश्रवो᳚विविदेसंग॒मेषु॑ |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

ग॒व्यन्त॒इन्द्रं᳚स॒ख्याय॒विप्रा᳚,अश्वा॒यन्तो॒वृष॑णंवा॒जय᳚न्तः॒(स्वाहा᳚) || 3 ||

यु॒वंसु॒राम॑मश्विना॒नमु॑चावासु॒रेसचा᳚ |{काक्षीवतः सुकीर्तिः | अश्विनौ | अनुष्टुप्}

वि॒पि॒पा॒नाशु॑भस्पती॒,इन्द्रं॒कर्म॑स्वावत॒‌म्(स्वाहा᳚) || 4 ||

पु॒त्रमि॑वपि॒तरा᳚व॒श्विनो॒भेन्द्रा॒वथुः॒काव्यै᳚र्दं॒सना᳚भिः |{काक्षीवतः सुकीर्तिः | अश्विनौ | त्रिष्टुप्}

यत्सु॒रामं॒व्यपि॑बः॒शची᳚भिः॒सर॑स्वतीत्वामघवन्नभिष्णक्॒(स्वाहा᳚) || 5 ||

इन्द्रः॑सु॒त्रामा॒स्ववाँ॒,अवो᳚भिःसुमृळी॒कोभ॑वतुवि॒श्ववे᳚दाः |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

बाध॑तां॒द्वेषो॒,अभ॑यंकृणोतुसु॒वीर्य॑स्य॒पत॑यःस्याम॒(स्वाहा᳚) || 6 ||

तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्यापि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म |{काक्षीवतः सुकीर्तिः | इन्द्रः | त्रिष्टुप्}

ससु॒त्रामा॒स्ववाँ॒,इन्द्रो᳚,अ॒स्मे,आ॒राच्चि॒द्द्वेषः॑सनु॒तर्यु॑योतु॒(स्वाहा᳚) || 7 ||

[87] ईजानमिति सप्तर्चस्य सूक्तस्य नार्मेधः शकपूतो मित्रावरुणावाद्यायाद्युभूम्यश्विनोविराड्‌रूपाः आद्यान्यंकुसारिणी द्वितीयाषष्ठ्यौ प्रस्तारपंक्ती अंत्यामहासतोबृहती |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:132}{अनुवाक:11, सूक्त:4}
ई॒जा॒नमिद्द्यौर्गू॒र्ताव॑सुरीजा॒नंभूमि॑र॒भिप्र॑भू॒षणि॑ |{नार्मेधः शकपूतः | द्युभूम्यश्विनः | अंकुसारिणी}

ई॒जा॒नंदे॒वाव॒श्विना᳚व॒भिसु॒म्नैर॑वर्धता॒‌म्(स्वाहा᳚) || 1 || वर्ग:20

तावां᳚मित्रावरुणाधार॒यत्‌क्षि॑तीसुषु॒म्नेषि॑त॒त्वता᳚यजामसि |{नार्मेधः शकपूतः | मित्रावरुणौ | प्रस्तारपंक्ती}

यु॒वोःक्रा॒णाय॑स॒ख्यैर॒भिष्या᳚मर॒क्षसः॒(स्वाहा᳚) || 2 ||

अधा᳚चि॒न्नुयद्दिधि॑षामहेवाम॒भिप्रि॒यंरेक्णः॒पत्य॑मानाः |{नार्मेधः शकपूतः | मित्रावरुणौ | विराड्रूपा}

द॒द्वाँऽवा॒यत्पुष्य॑ति॒रेक्णः॒सम्वा᳚र॒न्नकि॑रस्यम॒घानि॒(स्वाहा᳚) || 3 ||

अ॒साव॒न्यो,अ॑सुरसूयत॒द्यौस्त्वंविश्वे᳚षांवरुणासि॒राजा᳚ |{नार्मेधः शकपूतः | मित्रावरुणौ | पादपङ्क्तिः}

मू॒र्धारथ॑स्यचाक॒न्नैताव॒तैन॑सान्तक॒ध्रुक्(स्वाहा᳚) || 4 ||

अ॒स्मिन्‌त्स्वे॒३॑(ए॒)तच्छक॑पूत॒एनो᳚हि॒तेमि॒त्रेनिग॑तान्हन्तिवी॒रान् |{नार्मेधः शकपूतः | मित्रावरुणौ | विराड्रूपा}

अ॒वोर्वा॒यद्धात्त॒नूष्ववः॑प्रि॒यासु॑य॒ज्ञिया॒स्वर्वा॒(स्वाहा᳚) || 5 ||

यु॒वोर्हिमा॒तादि॑तिर्विचेतसा॒द्यौर्नभूमिः॒पय॑सापुपू॒तनि॑ |{नार्मेधः शकपूतः | मित्रावरुणौ | प्रस्तारपंक्ती}

अव॑प्रि॒यादि॑दिष्टन॒सूरो᳚निनिक्तर॒श्मिभिः॒(स्वाहा᳚) || 6 ||

यु॒वंह्य॑प्न॒राजा॒वसी᳚दतं॒तिष्ठ॒द्रथं॒नधू॒र्षदं᳚वन॒र्षद᳚म् |{नार्मेधः शकपूतः | मित्रावरुणौ | महासतोबृहती}

तानः॑कणूक॒यन्ती᳚र्नृ॒मेध॑स्तत्रे॒,अंह॑सःसु॒मेध॑स्तत्रे॒,अंह॑सः॒(स्वाहा᳚) || 7 ||

[88] प्रोष्विति सप्तर्चस्य सूक्तस्य सुदाः पैजवनइंद्रः शक्वरीचतुर्थ्यादितिस्रो महापंक्तयोत्यात्रिष्टुप् |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:133}{अनुवाक:11, सूक्त:5}
प्रोष्व॑स्मैपुरोर॒थमिन्द्रा᳚यशू॒षम॑र्चत |{सुदाः पैजवनः | इन्द्रः | शक्वरी}

अ॒भीके᳚चिदुलोक॒कृत्सं॒गेस॒मत्सु॑वृत्र॒हास्माकं᳚बोधिचोदि॒तानभ᳚न्तामन्य॒केषां᳚ज्या॒का,अधि॒धन्व॑सु॒(स्वाहा᳚) || 1 || वर्ग:21

त्वंसिन्धूँ॒रवा᳚सृजोऽध॒राचो॒,अह॒न्नहि᳚म् |{सुदाः पैजवनः | इन्द्रः | शक्वरी}

अ॒श॒त्रुरि᳚न्द्रजज्ञिषे॒विश्वं᳚पुष्यसि॒वार्यं॒तंत्वा॒परि॑ष्वजामहे॒नभ᳚न्तामन्य॒केषां᳚ज्या॒का,अधि॒धन्व॑सु॒(स्वाहा᳚) || 2 ||

विषुविश्वा॒,अरा᳚तयो॒ऽर्योन॑शन्तनो॒धियः॑ |{सुदाः पैजवनः | इन्द्रः | शक्वरी}

अस्ता᳚सि॒शत्र॑वेव॒धंयोन॑इन्द्र॒जिघां᳚सति॒याते᳚रा॒तिर्द॒दिर्वसु॒नभ᳚न्तामन्य॒केषां᳚ज्या॒का,अधि॒धन्व॑सु॒(स्वाहा᳚) || 3 ||

योन॑इन्द्रा॒भितो॒जनो᳚वृका॒युरा॒दिदे᳚शति |{सुदाः पैजवनः | इन्द्रः | महापङ्क्तिः}

अ॒ध॒स्प॒दंतमीं᳚कृधिविबा॒धो,अ॑सिसास॒हिर्नभ᳚न्तामन्य॒केषां᳚ज्या॒का,अधि॒धन्व॑सु॒(स्वाहा᳚) || 4 ||

योन॑इन्द्राभि॒दास॑ति॒सना᳚भि॒र्यश्च॒निष्ट्यः॑ |{सुदाः पैजवनः | इन्द्रः | महापङ्क्तिः}

अव॒तस्य॒बलं᳚तिरम॒हीव॒द्यौरध॒त्मना॒नभ᳚न्तामन्य॒केषां᳚ज्या॒का,अधि॒धन्व॑सु॒(स्वाहा᳚) || 5 ||

व॒यमि᳚न्द्रत्वा॒यवः॑सखि॒त्वमार॑भामहे |{सुदाः पैजवनः | इन्द्रः | महापङ्क्तिः}

ऋ॒तस्य॑नःप॒थान॒याति॒विश्वा᳚निदुरि॒तानभ᳚न्तामन्य॒केषां᳚ज्या॒का,अधि॒धन्व॑सु॒(स्वाहा᳚) || 6 ||

अ॒स्मभ्यं॒सुत्वमि᳚न्द्र॒तांशि॑क्ष॒यादोह॑ते॒प्रति॒वरं᳚जरि॒त्रे |{सुदाः पैजवनः | इन्द्रः | त्रिष्टुप्}

अच्छि॑द्रोध्नीपी॒पय॒द्यथा᳚नःस॒हस्र॑धारा॒पय॑साम॒हीगौः(स्वाहा᳚) || 7 ||

[89] उभेयदिति सप्तर्चस्य सूक्तस्य यौवनाश्वोमांधातेंद्रः अंत्यानां तिसृणामर्धर्चागोधेंद्रो महापंक्तिरंत्यापंक्तिः |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:134}{अनुवाक:11, सूक्त:6}
उ॒भेयदि᳚न्द्र॒रोद॑सी,आप॒प्राथो॒षा,इ॑व |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

म॒हान्तं᳚त्वाम॒हीनां᳚स॒म्राजं᳚चर्षणी॒नांदे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजन॒‌त्(स्वाहा᳚) || 1 || वर्ग:22

अव॑स्मदुर्हणाय॒तोमर्त॑स्यतनुहिस्थि॒रम् |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

अ॒ध॒स्प॒दंतमीं᳚कृधि॒यो,अ॒स्माँ,आ॒दिदे᳚शतिदे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजन॒‌त्(स्वाहा᳚) || 2 ||

अव॒त्याबृ॑ह॒तीरिषो᳚वि॒श्वश्च᳚न्द्रा,अमित्रहन् |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

शची᳚भिःशक्रधूनु॒हीन्द्र॒विश्वा᳚भिरू॒तिभि॑र्दे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजन॒‌त्(स्वाहा᳚) || 3 ||

अव॒यत्‌त्वंश॑तक्रत॒विन्द्र॒विश्वा᳚निधूनु॒षे |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

र॒यिंनसु᳚न्व॒तेसचा᳚सह॒स्रिणी᳚भिरू॒तिभि॑र्दे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजन॒‌त्(स्वाहा᳚) || 4 ||

अव॒स्वेदा᳚,इवा॒भितो॒विष्व॑क्पतन्तुदि॒द्यवः॑ |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

दूर्वा᳚या,इव॒तन्त॑वो॒व्य१॑(अ॒)स्मदे᳚तुदुर्म॒तिर्दे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजन॒‌त्(स्वाहा᳚) || 5 ||

दी॒र्घंह्य᳚ङ्कु॒शंय॑था॒शक्तिं॒बिभ॑र्षिमन्तुमः |{यौवनाश्वो मांधातेंद्रः | इन्द्रः | महापङ्क्तिः}

पूर्वे᳚णमघवन्‌प॒दाजोव॒यांयथा᳚यमोदे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजन॒‌त्(स्वाहा᳚) || 6 ||

नकि॑र्देवामिनीमसि॒नकि॒रायो᳚पयामसिमन्त्र॒श्रुत्यं᳚चरामसि |{गोधा, यौवनाश्वोमांधातेंद्रः | इन्द्रः | पङ्क्तिः}

प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भिसंर॑भामहे॒(स्वाहा᳚) || 7 ||

[90] यस्मिन्निति सप्तर्चस्य सूक्तस्य यामायनः कुमारोयमोनुष्टुप् |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:135}{अनुवाक:11, सूक्त:7}
यस्मि᳚न्‌वृ॒क्षेसु॑पला॒शेदे॒वैःस॒म्पिब॑तेय॒मः |{यामायनः कुमारः | यमः | अनुष्टुप्}

अत्रा᳚नोवि॒श्पतिः॑पि॒तापु॑रा॒णाँ,अनु॑वेनति॒(स्वाहा᳚) || 1 || वर्ग:23

पु॒रा॒णाँ,अ॑नु॒वेन᳚न्तं॒चर᳚न्तंपा॒पया᳚मु॒या |{यामायनः कुमारः | यमः | अनुष्टुप्}

अ॒सू॒यन्न॒भ्य॑चाकशं॒तस्मा᳚,अस्पृहयं॒पुनः॒(स्वाहा᳚) || 2 ||

यंकु॑मार॒नवं॒रथ॑मच॒क्रंमन॒साकृ॑णोः |{यामायनः कुमारः | यमः | अनुष्टुप्}

एके᳚षंवि॒श्वतः॒प्राञ्च॒मप॑श्य॒न्नधि॑तिष्ठसि॒(स्वाहा᳚) || 3 ||

यंकु॑मार॒प्राव॑र्तयो॒रथं॒विप्रे᳚भ्य॒स्परि॑ |{यामायनः कुमारः | यमः | अनुष्टुप्}

तंसामानु॒प्राव॑र्तत॒समि॒तोना॒व्याहि॑त॒‌म्(स्वाहा᳚) || 4 ||

कःकु॑मा॒रम॑जनय॒द्रथं॒कोनिर॑वर्तयत् |{यामायनः कुमारः | यमः | अनुष्टुप्}

कःस्वि॒त्तद॒द्यनो᳚ब्रूयादनु॒देयी॒यथाभ॑व॒‌त्(स्वाहा᳚) || 5 ||

यथाभ॑वदनु॒देयी॒ततो॒,अग्र॑मजायत |{यामायनः कुमारः | यमः | अनुष्टुप्}

पु॒रस्ता᳚द्बु॒ध्नआत॑तःप॒श्चान्नि॒रय॑णंकृ॒तम्(स्वाहा᳚) || 6 ||

इ॒दंय॒मस्य॒साद॑नंदेवमा॒नंयदु॒च्यते᳚ |{यामायनः कुमारः | यमः | अनुष्टुप्}

इ॒यम॑स्यधम्यतेना॒ळीर॒यंगी॒र्भिःपरि॑ष्कृतः॒(स्वाहा᳚) || 7 ||

[91] केशीति सप्तर्चस्य सूक्तस्य वातरशना जूतिर्वातजूतिर्विप्र जूतिर्वृषाणकः करिक्रत एतशऋष्यशृंग इति क्रमेणैकर्चाऋषयः | केश्यग्निसूर्यवायवोदेवताअनुष्टुप् |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:136}{अनुवाक:11, सूक्त:8}
के॒श्य१॑(अ॒)ग्निंके॒शीवि॒षंके॒शीबि॑भर्ति॒रोद॑सी |{जूतिः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

के॒शीविश्वं॒स्व॑र्दृ॒शेके॒शीदंज्योति॑रुच्यते॒(स्वाहा᳚) || 1 || वर्ग:24

मुन॑यो॒वात॑रशनाःपि॒शङ्गा᳚वसते॒मला᳚ |{वातजूतिः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

वात॒स्यानु॒ध्राजिं᳚यन्ति॒यद्दे॒वासो॒,अवि॑क्षत॒(स्वाहा᳚) || 2 ||

उन्म॑दिता॒मौने᳚येन॒वाताँ॒,आत॑स्थिमाव॒यम् |{विप्र जूतिः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

शरी॒रेद॒स्माकं᳚यू॒यंमर्ता᳚सो,अ॒भिप॑श्यथ॒(स्वाहा᳚) || 3 ||

अ॒न्तरि॑क्षेणपतति॒विश्वा᳚रू॒पाव॒चाक॑शत् |{ऋषाणकः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

मुनि॑र्दे॒वस्य॑देवस्य॒सौकृ॑त्याय॒सखा᳚हि॒तः(स्वाहा᳚) || 4 ||

वात॒स्याश्वो᳚वा॒योःसखाथो᳚दे॒वेषि॑तो॒मुनिः॑ |{करिक्रतः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

उ॒भौस॑मु॒द्रावाक्षे᳚ति॒यश्च॒पूर्व॑उ॒ताप॑रः॒(स्वाहा᳚) || 5 ||

अ॒प्स॒रसां᳚गन्ध॒र्वाणां᳚मृ॒गाणां॒चर॑णे॒चर॑न् |{एतशः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

के॒शीकेत॑स्यवि॒द्वान्‌त्सखा᳚स्वा॒दुर्म॒दिन्त॑मः॒(स्वाहा᳚) || 6 ||

वा॒युर॑स्मा॒,उपा᳚मन्थत्पि॒नष्टि॑स्माकुनन्न॒मा |{ऋष्यशृंगः | केश्यग्निसूर्यवायवोदेवता | अनुष्टुप्}

के॒शीवि॒षस्य॒पात्रे᳚ण॒यद्रु॒द्रेणापि॑बत्स॒ह(स्वाहा᳚) || 7 ||

[92] उतेति सप्तर्चस्य सूक्तस्य भरद्वाजः कश्यपोगौतमोत्रिर्विश्वामित्रोजमदग्निर्वसिष्ठ इतिक्रमेणैकर्चाऋषयो विश्वेदेवा अनुष्टुप् (भेदपक्षे-देवाः १ वातः ३ विश्वेदेवाः १ आपः २ एवं ७) |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:137}{अनुवाक:11, सूक्त:9}
उ॒तदे᳚वा॒,अव॑हितं॒देवा॒,उन्न॑यथा॒पुनः॑ |{भरद्वाजः | विश्वदेवाः | अनुष्टुप्}

उ॒ताग॑श्च॒क्रुषं᳚देवा॒देवा᳚जी॒वय॑था॒पुनः॒(स्वाहा᳚) || 1 || वर्ग:25

द्वावि॒मौवातौ᳚वात॒आसिन्धो॒राप॑रा॒वतः॑ |{कश्यपः | विश्वदेवाः | अनुष्टुप्}

दक्षं᳚ते,अ॒न्यआवा᳚तु॒परा॒न्योवा᳚तु॒यद्रपः॒(स्वाहा᳚) || 2 ||

आवा᳚तवाहिभेष॒जंविवा᳚तवाहि॒यद्रपः॑ |{गोतमः | विश्वदेवाः | अनुष्टुप्}

त्वंहिवि॒श्वभे᳚षजोदे॒वानां᳚दू॒तईय॑से॒(स्वाहा᳚) || 3 ||

आत्वा᳚गमं॒शंता᳚तिभि॒रथो᳚,अरि॒ष्टता᳚तिभिः |{अत्रिः | विश्वदेवाः | अनुष्टुप्}

दक्षं᳚तेभ॒द्रमाभा᳚र्षं॒परा॒यक्ष्मं᳚सुवामिते॒(स्वाहा᳚) || 4 ||

त्राय᳚न्तामि॒हदे॒वास्त्राय॑तांम॒रुतां᳚ग॒णः |{विश्वामित्रः | विश्वदेवाः | अनुष्टुप्}

त्राय᳚न्तां॒विश्वा᳚भू॒तानि॒यथा॒यम॑र॒पा,अस॒॑‌त्(स्वाहा᳚) || 5 ||

आप॒इद्वा,उ॑भेष॒जीरापो᳚,अमीव॒चात॑नीः |{जमदग्निः | विश्वदेवाः | अनुष्टुप्}

आपः॒सर्व॑स्यभेष॒जीस्तास्ते᳚कृण्वन्तुभेष॒जम्(स्वाहा᳚) || 6 ||

हस्ता᳚भ्यां॒दश॑शाखाभ्यांजि॒ह्वावा॒चःपु॑रोग॒वी |{वसिष्ठः | विश्वदेवाः | अनुष्टुप्}

अ॒ना॒म॒यि॒त्नुभ्यां᳚त्वा॒ताभ्यां॒त्वोप॑स्पृशामसि॒(स्वाहा᳚) || 7 ||

[93] तवत्यइति षडृचस्य सूक्तस्यौरवोंग इंद्रोजगती |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:138}{अनुवाक:11, सूक्त:10}
तव॒त्यइ᳚न्द्रस॒ख्येषु॒वह्न॑यऋ॒तंम᳚न्वा॒नाव्य॑दर्दिरुर्व॒लम् |{औरवोंगः | इन्द्रः | जगती}

यत्रा᳚दश॒स्यन्नु॒षसो᳚रि॒णन्न॒पःकुत्सा᳚य॒मन्म᳚न्न॒ह्य॑श्चदं॒सयः॒(स्वाहा᳚) || 1 || वर्ग:26

अवा᳚सृजःप्र॒स्वः॑श्व॒ञ्चयो᳚गि॒रीनुदा᳚जउ॒स्रा,अपि॑बो॒मधु॑प्रि॒यम् |{औरवोंगः | इन्द्रः | जगती}

अव॑र्धयोव॒निनो᳚,अस्य॒दंस॑साशु॒शोच॒सूर्य॑ऋ॒तजा᳚तयागि॒रा(स्वाहा᳚) || 2 ||

विसूर्यो॒मध्ये᳚,अमुच॒द्रथं᳚दि॒वोवि॒दद्दा॒साय॑प्रति॒मान॒मार्यः॑ |{औरवोंगः | इन्द्रः | जगती}

दृ॒ळ्हानि॒पिप्रो॒रसु॑रस्यमा॒यिन॒इन्द्रो॒व्या᳚स्यच्चकृ॒वाँ,ऋ॒जिश्व॑ना॒(स्वाहा᳚) || 3 ||

अना᳚धृष्टानिधृषि॒तोव्या᳚स्यन्नि॒धीँरदे᳚वाँ,अमृणद॒यास्यः॑ |{औरवोंगः | इन्द्रः | जगती}

मा॒सेव॒सूर्यो॒वसु॒पुर्य॒माद॑देगृणा॒नःशत्रूँ᳚रशृणाद्वि॒रुक्म॑ता॒(स्वाहा᳚) || 4 ||

अयु॑द्धसेनोवि॒भ्वा᳚विभिन्द॒तादाश॑द्वृत्र॒हातुज्या᳚नितेजते |{औरवोंगः | इन्द्रः | जगती}

इन्द्र॑स्य॒वज्रा᳚दबिभेदभि॒श्नथः॒प्राक्रा᳚मच्छु॒न्ध्यूरज॑हादु॒षा,अनः॒(स्वाहा᳚) || 5 ||

ए॒तात्याते॒श्रुत्या᳚नि॒केव॑ला॒यदेक॒एक॒मकृ॑णोरय॒ज्ञम् |{औरवोंगः | इन्द्रः | जगती}

मा॒सांवि॒धान॑मदधा॒,अधि॒द्यवि॒त्वया॒विभि᳚न्नंभरतिप्र॒धिंपि॒ता(स्वाहा᳚) || 6 ||

[94] सूर्यरश्मिरिति षडृचस्य सूक्तस्य देवगंधर्वोविश्वावसुः सवितांत्यतिसृणां देवगंधर्वोविश्वावसुस्त्रिष्टुप् |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:139}{अनुवाक:11, सूक्त:11}
सूर्य॑रश्मि॒र्हरि॑केशःपु॒रस्ता᳚त्सवि॒ताज्योति॒रुद॑याँ॒,अज॑स्रम् |{देवगंधर्वोविश्वावसुः | सविता | त्रिष्टुप्}

तस्य॑पू॒षाप्र॑स॒वेया᳚तिवि॒द्वान्‌त्स॒म्पश्य॒न्‌विश्वा॒भुव॑नानिगो॒पाः(स्वाहा᳚) || 1 || वर्ग:27

नृ॒चक्षा᳚,ए॒षदि॒वोमध्य॑आस्तआपप्रि॒वान्‌रोद॑सी,अ॒न्तरि॑क्षम् |{देवगंधर्वोविश्वावसुः | सविता | त्रिष्टुप्}

सवि॒श्वाची᳚र॒भिच॑ष्टेघृ॒ताची᳚रन्त॒रापूर्व॒मप॑रंचके॒तुम्(स्वाहा᳚) || 2 ||

रा॒योबु॒ध्नःसं॒गम॑नो॒वसू᳚नां॒विश्वा᳚रू॒पाभिच॑ष्टे॒शची᳚भिः |{देवगंधर्वोविश्वावसुः | सविता | त्रिष्टुप्}

दे॒वइ॑वसवि॒तास॒त्यध॒र्मेन्द्रो॒नत॑स्थौसम॒रेधना᳚ना॒‌म्(स्वाहा᳚) || 3 ||

वि॒श्वाव॑सुंसोमगन्ध॒र्वमापो᳚ददृ॒शुषी॒स्तदृ॒तेना॒व्या᳚यन् |{देवगंधर्वोविश्वावसुः | देवगंधर्वोविश्वावसुः | त्रिष्टुप्}

तद॒न्ववै॒दिन्द्रो᳚रारहा॒णआ᳚सां॒परि॒सूर्य॑स्यपरि॒धीँर॑पश्य॒‌त्(स्वाहा᳚) || 4 ||

वि॒श्वाव॑सुर॒भितन्नो᳚गृणातुदि॒व्योग᳚न्ध॒र्वोरज॑सोवि॒मानः॑ |{देवगंधर्वोविश्वावसुः | देवगंधर्वोविश्वावसुः | त्रिष्टुप्}

यद्वा᳚घास॒त्यमु॒तयन्नवि॒द्मधियो᳚हिन्वा॒नोधिय॒इन्नो᳚,अव्याः॒(स्वाहा᳚) || 5 ||

सस्नि॑मविन्द॒च्चर॑णेन॒दीना॒मपा᳚वृणो॒द्दुरो॒,अश्म᳚व्रजानाम् |{देवगंधर्वोविश्वावसुः | देवगंधर्वोविश्वावसुः | त्रिष्टुप्}

प्रासां᳚गन्ध॒र्वो,अ॒मृता᳚निवोच॒दिन्द्रो॒दक्षं॒परि॑जानाद॒हीना॒‌म्(स्वाहा᳚) || 6 ||

[95] अग्नेतवेति षडृचस्य सूक्तस्य पावकोग्निरग्निः सतोबृहती आध्येविष्टारपंक्ती अंत्योपरिष्टाज्ज्योतिः |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:140}{अनुवाक:11, सूक्त:12}
अग्ने॒तव॒श्रवो॒वयो॒महि॑भ्राजन्ते,अ॒र्चयो᳚विभावसो |{पावकोग्निः | अग्निः | विष्टारपङ्क्तिः}

बृह॑द्भानो॒शव॑सा॒वाज॑मु॒क्थ्य१॑(अं॒)दधा᳚सिदा॒शुषे᳚कवे॒(स्वाहा᳚) || 1 || वर्ग:28

पा॒व॒कव॑र्चाःशु॒क्रव॑र्चा॒,अनू᳚नवर्चा॒,उदि॑यर्षिभा॒नुना᳚ |{पावकोग्निः | अग्निः | विष्टारपङ्क्तिः}

पु॒त्रोमा॒तरा᳚वि॒चर॒न्नुपा᳚वसिपृ॒णक्षि॒रोद॑सी,उ॒भे(स्वाहा᳚) || 2 ||

ऊर्जो᳚नपाज्जातवेदःसुश॒स्तिभि॒र्मन्द॑स्वधी॒तिभि᳚र्हि॒तः |{पावकोग्निः | अग्निः | सतोबृहती}

त्वे,इषः॒संद॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑योवा॒मजा᳚ताः॒(स्वाहा᳚) || 3 ||

इ॒र॒ज्यन्न॑ग्नेप्रथयस्वज॒न्तुभि॑र॒स्मेरायो᳚,अमर्त्य |{पावकोग्निः | अग्निः | सतोबृहती}

सद॑र्श॒तस्य॒वपु॑षो॒विरा᳚जसिपृ॒णक्षि॑सान॒सिंक्रतु॒‌म्(स्वाहा᳚) || 4 ||

इ॒ष्क॒र्तार॑मध्व॒रस्य॒प्रचे᳚तसं॒क्षय᳚न्तं॒राध॑सोम॒हः |{पावकोग्निः | अग्निः | सतोबृहती}

रा॒तिंवा॒मस्य॑सु॒भगां᳚म॒हीमिषं॒दधा᳚सिसान॒सिंर॒यिम्(स्वाहा᳚) || 5 ||

ऋ॒तावा᳚नंमहि॒षंवि॒श्वद॑र्शतम॒ग्निंसु॒म्नाय॑दधिरेपु॒रोजनाः᳚ |{पावकोग्निः | अग्निः | परिष्टाज्ज्योतिः}

श्रुत्क᳚र्णंस॒प्रथ॑स्तमंत्वागि॒रादैव्यं॒मानु॑षायु॒गा(स्वाहा᳚) || 6 ||

[96] अग्नेअच्छेति षडृचस्य सूक्तस्य तापसोग्निर्विश्वेदेवा अनुष्टुप् |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:141}{अनुवाक:11, सूक्त:13}
अग्ने॒,अच्छा᳚वदे॒हनः॑प्र॒त्यङ्नः॑सु॒मना᳚भव |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

प्रनो᳚यच्छविशस्पतेधन॒दा,अ॑सिन॒स्त्वम्(स्वाहा᳚) || 1 || वर्ग:29

प्रनो᳚यच्छत्वर्य॒माप्रभगः॒प्रबृह॒स्पतिः॑ |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

प्रदे॒वाःप्रोतसू॒नृता᳚रा॒योदे॒वीद॑दातुनः॒(स्वाहा᳚) || 2 ||

सोमं॒राजा᳚न॒मव॑से॒ऽग्निंगी॒र्भिर्ह॑वामहे |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

आ॒दि॒त्यान्‌विष्णुं॒सूर्यं᳚ब्र॒ह्माणं᳚च॒बृह॒स्पति॒‌म्(स्वाहा᳚) || 3 ||

इ॒न्द्र॒वा॒यूबृह॒स्पतिं᳚सु॒हवे॒हह॑वामहे |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

यथा᳚नः॒सर्व॒इज्जनः॒संग॑त्यांसु॒मना॒,अस॒॑‌त्(स्वाहा᳚) || 4 ||

अ॒र्य॒मणं॒बृह॒स्पति॒मिन्द्रं॒दाना᳚यचोदय |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

वातं॒विष्णुं॒सर॑स्वतींसवि॒तारं᳚चवा॒जिन॒‌म्(स्वाहा᳚) || 5 ||

त्वंनो᳚,अग्ने,अ॒ग्निभि॒र्ब्रह्म॑य॒ज्ञंच॑वर्धय |{तापसोग्निः | विश्वदेवाः | अनुष्टुप्}

त्वंनो᳚दे॒वता᳚तयेरा॒योदाना᳚यचोदय॒(स्वाहा᳚) || 6 ||

[97] अयमग्नइत्यष्टर्चस्य सूक्तस्य प्रथमयोः शार्ङ्गोजरिता तृतीयाचतुर्थ्योः शार्ङ्गोद्रोणः पंचमीषष्ट्योः शार्ङ्गःसारिसृक्कः सप्तम्यष्टम्योः शार्ङ्गस्तम्बमित्रोग्निस्त्रिष्टुप् आद्येजगत्यावंत्येअनुष्टुभौ |{अष्टक:8, अध्याय:7}{मंडल:10, सूक्त:142}{अनुवाक:11, सूक्त:14}
अ॒यम॑ग्नेजरि॒तात्वे,अ॑भू॒दपि॒सह॑सःसूनोन॒ह्य१॑(अ॒)न्यदस्त्याप्य᳚म् |{शार्ङ्गोजरिताः | अग्निः | जगती}

भ॒द्रंहिशर्म॑त्रि॒वरू᳚थ॒मस्ति॑तआ॒रेहिंसा᳚ना॒मप॑दि॒द्युमाकृ॑धि॒(स्वाहा᳚) || 1 || वर्ग:30

प्र॒वत्ते᳚,अग्ने॒जनि॑मापितूय॒तःसा॒चीव॒विश्वा॒भुव॑ना॒न्यृ᳚ञ्जसे |{शार्ङ्गोजरिताः | अग्निः | जगती}

प्रसप्त॑यः॒प्रस॑निषन्तनो॒धियः॑पु॒रश्च॑रन्तिपशु॒पा,इ॑व॒त्मना॒(स्वाहा᳚) || 2 ||

उ॒तवा,उ॒परि॑वृणक्षि॒बप्स॑द्ब॒होर॑ग्न॒उल॑पस्यस्वधावः |{शार्ङ्गोद्रोणः | अग्निः | त्रिष्टुप्}

उ॒तखि॒ल्या,उ॒र्वरा᳚णांभवन्ति॒माते᳚हे॒तिंतवि॑षींचुक्रुधाम॒(स्वाहा᳚) || 3 ||

यदु॒द्वतो᳚नि॒वतो॒यासि॒बप्स॒त्‌पृथ॑गेषिप्रग॒र्धिनी᳚व॒सेना᳚ |{शार्ङ्गोद्रोणः | अग्निः | त्रिष्टुप्}

य॒दाते॒वातो᳚,अनु॒वाति॑शो॒चिर्वप्ते᳚व॒श्मश्रु॑वपसि॒प्रभूम॒(स्वाहा᳚) || 4 ||

प्रत्य॑स्य॒श्रेण॑योददृश्र॒एकं᳚नि॒यानं᳚ब॒हवो॒रथा᳚सः |{शार्ङ्गःसारिसृक्कः | अग्निः | त्रिष्टुप्}

बा॒हूयद॑ग्ने,अनु॒मर्मृ॑जानो॒न्य᳚ङ्ङुत्ता॒नाम॒न्वेषि॒भूमि॒‌म्(स्वाहा᳚) || 5 ||

उत्ते॒शुष्मा᳚जिहता॒मुत्ते᳚,अ॒र्चिरुत्ते᳚,अग्नेशशमा॒नस्य॒वाजाः᳚ |{शार्ङ्गःसारिसृक्कः | अग्निः | त्रिष्टुप्}

उच्छ्व᳚ञ्चस्व॒निन॑म॒वर्ध॑मान॒आत्वा॒द्यविश्वे॒वस॑वःसदन्तु॒(स्वाहा᳚) || 6 ||

अ॒पामि॒दंन्यय॑नंसमु॒द्रस्य॑नि॒वेश॑नम् |{शार्ङ्गस्तम्बमित्रः | अग्निः | अनुष्टुप्}

अ॒न्यंकृ॑णुष्वे॒तःपन्थां॒तेन॑याहि॒वशाँ॒,अनु॒(स्वाहा᳚) || 7 ||

आय॑नेतेप॒राय॑णे॒दूर्वा᳚रोहन्तुपु॒ष्पिणीः᳚ |{शार्ङ्गस्तम्बमित्रः | अग्निः | अनुष्टुप्}

ह्र॒दाश्च॑पु॒ण्डरी᳚काणिसमु॒द्रस्य॑गृ॒हा,इ॒मे(स्वाहा᳚) || 8 ||

[98] त्यंचिदिति षडृचस्य सूक्तस्य सांख्योत्रिरश्विनावनुष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:143}{अनुवाक:11, सूक्त:15}
त्यंचि॒दत्रि॑मृत॒जुर॒मर्थ॒मश्वं॒नयात॑वे |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

क॒क्षीव᳚न्तं॒यदी॒पुना॒रथं॒नकृ॑णु॒थोनव॒‌म्(स्वाहा᳚) || 1 || वर्ग:1

त्यंचि॒दश्वं॒नवा॒जिन॑मरे॒णवो॒यमत्न॑त |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

दृ॒ळ्हंग्र॒न्थिंनविष्य॑त॒मत्रिं॒यवि॑ष्ठ॒मारजः॒(स्वाहा᳚) || 2 ||

नरा॒दंसि॑ष्ठा॒वत्र॑ये॒शुभ्रा॒सिषा᳚सतं॒धियः॑ |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

अथा॒हिवां᳚दि॒वोन॑रा॒पुनः॒स्तोमो॒नवि॒शसे॒(स्वाहा᳚) || 3 ||

चि॒तेतद्वां᳚सुराधसारा॒तिःसु॑म॒तिर॑श्विना |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

आयन्नः॒सद॑नेपृ॒थौसम॑ने॒पर्ष॑थोनरा॒(स्वाहा᳚) || 4 ||

यु॒वंभु॒ज्युंस॑मु॒द्रआरज॑सःपा॒रई᳚ङ्खि॒तम् |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

या॒तमच्छा᳚पत॒त्रिभि॒र्नास॑त्यासा॒तये᳚कृत॒‌म्(स्वाहा᳚) || 5 ||

आवां᳚सु॒म्नैःशं॒यू,इ॑व॒मंहि॑ष्ठा॒विश्व॑वेदसा |{साङ्ख्योत्रिः | अश्विनौ | अनुष्टुप्}

सम॒स्मेभू᳚षतंन॒रोत्सं॒नपि॒प्युषी॒रिषः॒(स्वाहा᳚) || 6 ||

[99] अयंहीति षडृचस्य सूक्तस्य तार्क्ष्यपुत्रः सुपर्णइंद्रो गायत्री द्वितीयाबृहती पंचमीसतोबृहती षष्ठीविष्टारपंक्तिः (यामायन ऊर्ध्वकृशनोवात्रऋषिः) |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:144}{अनुवाक:11, सूक्त:16}
अ॒यंहिते॒,अम॑र्त्य॒इन्दु॒रत्यो॒नपत्य॑ते |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | गायत्री}

दक्षो᳚वि॒श्वायु᳚र्वे॒धसे॒(स्वाहा᳚) || 1 || वर्ग:2

अ॒यम॒स्मासु॒काव्य॑ऋ॒भुर्वज्रो॒दास्व॑ते |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | बृहती^इहती}

अ॒यंबि॑भर्त्यू॒र्ध्वकृ॑शनं॒मद॑मृ॒भुर्नकृत्व्यं॒मद॒‌म्(स्वाहा᳚) || 2 ||

घृषुः॑श्ये॒नाय॒कृत्व॑नआ॒सुस्वासु॒वंस॑गः |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | गायत्री}

अव॑दीधेदही॒शुवः॒(स्वाहा᳚) || 3 ||

यंसु॑प॒र्णःप॑रा॒वतः॑श्ये॒नस्य॑पु॒त्रआभ॑रत् |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | गायत्री}

श॒तच॑क्रं॒यो॒३॑(ओ॒)ऽह्यो᳚वर्त॒निः(स्वाहा᳚) || 4 ||

यंते᳚श्ये॒नश्चारु॑मवृ॒कंप॒दाभ॑रदरु॒णंमा॒नमन्ध॑सः |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | सतोबृहती}

ए॒नावयो॒विता॒र्यायु॑र्जी॒वस॑ए॒नाजा᳚गारब॒न्धुता॒(स्वाहा᳚) || 5 ||

ए॒वातदिन्द्र॒इन्दु॑नादे॒वेषु॑चिद्धारयाते॒महि॒त्यजः॑ |{सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः | इन्द्रः | विष्टारपङ्क्तिः}

क्रत्वा॒वयो॒विता॒र्यायुः॑सुक्रतो॒क्रत्वा॒यम॒स्मदासु॒तः(स्वाहा᳚) || 6 ||

[100] इमामिति षडृचस्य सूक्तस्येंद्राणीसपत्नीनाशनमनुष्टुबंत्यापंक्तिः |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:145}{अनुवाक:11, सूक्त:17}
इ॒मांख॑ना॒म्योष॑धिंवी॒रुधं॒बल॑वत्तमाम् |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

यया᳚स॒पत्नीं॒बाध॑ते॒यया᳚संवि॒न्दते॒पति॒‌म्(स्वाहा᳚) || 1 || वर्ग:3

उत्ता᳚नपर्णे॒सुभ॑गे॒देव॑जूते॒सह॑स्वति |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

स॒पत्नीं᳚मे॒परा᳚धम॒पतिं᳚मे॒केव॑लंकुरु॒(स्वाहा᳚) || 2 ||

उत्त॑रा॒हमु॑त्तर॒उत्त॒रेदुत्त॑राभ्यः |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

अथा᳚स॒पत्नी॒याममाध॑रा॒साध॑राभ्यः॒(स्वाहा᳚) || 3 ||

न॒ह्य॑स्या॒नाम॑गृ॒भ्णामि॒नो,अ॒स्मिन्‌र॑मते॒जने᳚ |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

परा᳚मे॒वप॑रा॒वतं᳚स॒पत्नीं᳚गमयामसि॒(स्वाहा᳚) || 4 ||

अ॒हम॑स्मि॒सह॑मा॒नाथ॒त्वम॑सिसास॒हिः |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | अनुष्टुप्}

उ॒भेसह॑स्वतीभू॒त्वीस॒पत्नीं᳚मेसहावहै॒(स्वाहा᳚) || 5 ||

उप॑तेऽधां॒सह॑मानाम॒भित्वा᳚धां॒सही᳚यसा |{इन्द्राणी | उपनिषत्सपत्नीबाधनम् | पङ्क्तिः}

मामनु॒प्रते॒मनो᳚व॒त्संगौरि॑वधावतुप॒थावारि॑वधावतु॒(स्वाहा᳚) || 6 ||

[101] अरण्यानीति षडृचस्य सूक्तस्यैरंमदोदेवमुनिररण्यान्यनुष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:146}{अनुवाक:11, सूक्त:18}
अर᳚ण्या॒न्यर᳚ण्यान्य॒सौयाप्रेव॒नश्य॑सि |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

क॒थाग्रामं॒नपृ॑च्छसि॒नत्वा॒भीरि॑वविन्दती३ँ॒(स्वाहा᳚) || 1 || वर्ग:4

वृ॒षा॒र॒वाय॒वद॑ते॒यदु॒पाव॑तिचिच्चि॒कः |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

आ॒घा॒टिभि॑रिवधा॒वय᳚न्नरण्या॒निर्म॑हीयते॒(स्वाहा᳚) || 2 ||

उ॒तगाव॑इवादन्त्यु॒तवेश्मे᳚वदृश्यते |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

उ॒तो,अ॑रण्या॒निःसा॒यंश॑क॒टीरि॑वसर्जति॒(स्वाहा᳚) || 3 ||

गाम॒ङ्गैषआह्व॑यति॒दार्व॒ङ्गैषो,अपा᳚वधीत् |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

वस᳚न्नरण्या॒न्यांसा॒यमक्रु॑क्ष॒दिति॑मन्यते॒(स्वाहा᳚) || 4 ||

नवा,अ॑रण्या॒निर्ह᳚न्त्य॒न्यश्चेन्नाभि॒गच्छ॑ति |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

स्वा॒दोःफल॑स्यज॒ग्ध्वाय॑यथा॒कामं॒निप॑द्यते॒(स्वाहा᳚) || 5 ||

आञ्ज॑नगन्धिंसुर॒भिंब॑ह्व॒न्नामकृ॑षीवलाम् |{ऐरंमदो देवमुनिः | अरण्यानी | अनुष्टुप्}

प्राहंमृ॒गाणां᳚मा॒तर॑मरण्या॒निम॑शंसिष॒‌म्(स्वाहा᳚) || 6 ||

[102] श्रत्तइति पंचर्चस्य सूक्तस्य शैरीषिः सुवेदाइंद्रोजगत्यंत्यात्रिष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:147}{अनुवाक:11, सूक्त:19}
श्रत्ते᳚दधामिप्रथ॒माय॑म॒न्यवेऽह॒न्यद्वृ॒त्रंनर्यं᳚वि॒वेर॒पः |{शैरीषिः सुवेदाः | इन्द्रः | जगती}

उ॒भेयत्‌त्वा॒भव॑तो॒रोद॑सी॒,अनु॒रेज॑ते॒शुष्मा᳚त्‌पृथि॒वीचि॑दद्रिवः॒(स्वाहा᳚) || 1 || वर्ग:5

त्वंमा॒याभि॑रनवद्यमा॒यिनं᳚श्रवस्य॒तामन॑सावृ॒त्रम॑र्दयः |{शैरीषिः सुवेदाः | इन्द्रः | जगती}

त्वामिन्नरो᳚वृणते॒गवि॑ष्टिषु॒त्वांविश्वा᳚सु॒हव्या॒स्विष्टि॑षु॒(स्वाहा᳚) || 2 ||

ऐषु॑चाकन्धिपुरुहूतसू॒रिषु॑वृ॒धासो॒येम॑घवन्नान॒शुर्म॒घम् |{शैरीषिः सुवेदाः | इन्द्रः | जगती}

अर्च᳚न्तितो॒केतन॑ये॒परि॑ष्टिषुमे॒धसा᳚तावा॒जिन॒मह्र॑ये॒धने॒(स्वाहा᳚) || 3 ||

सइन्नुरा॒यःसुभृ॑तस्यचाकन॒न्मदं॒यो,अ॑स्य॒रंह्यं॒चिके᳚तति |{शैरीषिः सुवेदाः | इन्द्रः | जगती}

त्वावृ॑धोमघवन्दा॒श्व॑ध्वरोम॒क्षूसवाजं᳚भरते॒धना॒नृभिः॒(स्वाहा᳚) || 4 ||

त्वंशर्धा᳚यमहि॒नागृ॑णा॒नउ॒रुकृ॑धिमघवञ्छ॒ग्धिरा॒यः |{शैरीषिः सुवेदाः | इन्द्रः | त्रिष्टुप्}

त्वंनो᳚मि॒त्रोवरु॑णो॒नमा॒यीपि॒त्वोनद॑स्मदयसेविभ॒क्ता(स्वाहा᳚) || 5 ||

[103] सुष्वाणासइति पंचर्चस्य सूक्तस्य वैन्यः पृथुरिंद्रस्त्रिष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:148}{अनुवाक:11, सूक्त:20}
सु॒ष्वा॒णास॑इन्द्रस्तु॒मसि॑त्वासस॒वांस॑श्चतुविनृम्ण॒वाज᳚म् |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

आनो᳚भरसुवि॒तंयस्य॑चा॒कन्त्मना॒तना᳚सनुयाम॒त्वोताः᳚(स्वाहा᳚) || 1 || वर्ग:6

ऋ॒ष्वस्त्वमि᳚न्द्रशूरजा॒तोदासी॒र्विशः॒सूर्ये᳚णसह्याः |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्सुबि॑भृ॒मसि॑प्र॒स्रव॑णे॒नसोम॒‌म्(स्वाहा᳚) || 2 ||

अ॒र्योवा॒गिरो᳚,अ॒भ्य॑र्चवि॒द्वानृषी᳚णां॒विप्रः॑सुम॒तिंच॑का॒नः |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

तेस्या᳚म॒येर॒णय᳚न्त॒सोमै᳚रे॒नोततुभ्यं᳚रथोळ्हभ॒क्षैः(स्वाहा᳚) || 3 ||

इ॒माब्रह्मे᳚न्द्र॒तुभ्यं᳚शंसि॒दानृभ्यो᳚नृ॒णांशू᳚र॒शवः॑ |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

तेभि॑र्भव॒सक्र॑तु॒र्येषु॑चा॒कन्नु॒तत्रा᳚यस्वगृण॒तउ॒तस्तीन्(स्वाहा᳚) || 4 ||

श्रु॒धीहव॑मिन्द्रशूर॒पृथ्या᳚,उ॒तस्त॑वसेवे॒न्यस्या॒र्कैः |{वैन्यः पृथुः | इन्द्रः | त्रिष्टुप्}

आयस्ते॒योनिं᳚घृ॒तव᳚न्त॒मस्वा᳚रू॒र्मिर्ननिम्नैर्द्र॑वयन्त॒वक्वाः᳚(स्वाहा᳚) || 5 ||

[104] सवितेति पंचर्चस्य सूक्तस्य हैरण्यस्तूपोर्चन्न सवितात्रिष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:149}{अनुवाक:11, सूक्त:21}
स॒वि॒ताय॒न्त्रैःपृ॑थि॒वीम॑रम्णादस्कम्भ॒नेस॑वि॒ताद्याम॑दृंहत् |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

अश्व॑मिवाधुक्ष॒द्धुनि॑म॒न्तरि॑क्षम॒तूर्ते᳚ब॒द्धंस॑वि॒तास॑मु॒द्रम्(स्वाहा᳚) || 1 || वर्ग:7

यत्रा᳚समु॒द्रःस्क॑भि॒तोव्यौन॒दपां᳚नपात्सवि॒तातस्य॑वेद |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

अतो॒भूरत॑आ॒,उत्थि॑तं॒रजोऽतो॒द्यावा᳚पृथि॒वी,अ॑प्रथेता॒‌म्(स्वाहा᳚) || 2 ||

प॒श्चेदम॒न्यद॑भव॒द्यज॑त्र॒मम॑र्त्यस्य॒भुव॑नस्यभू॒ना |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

सु॒प॒र्णो,अ॒ङ्गस॑वि॒तुर्ग॒रुत्मा॒न्‌पूर्वो᳚जा॒तःसउ॑अ॒स्यानु॒धर्म॒(स्वाहा᳚) || 3 ||

गाव॑इव॒ग्रामं॒यूयु॑धिरि॒वाश्वा᳚न्वा॒श्रेव॑व॒त्संसु॒मना॒दुहा᳚ना |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

पति॑रिवजा॒याम॒भिनो॒न्ये᳚तुध॒र्तादि॒वःस॑वि॒तावि॒श्ववा᳚रः॒(स्वाहा᳚) || 4 ||

हिर᳚ण्यस्तूपःसवित॒र्यथा᳚त्वाङ्गिर॒सोजु॒ह्वेवाजे᳚,अ॒स्मिन् |{हैरण्य स्तूपोर्चन्नः | सविता | त्रिष्टुप्}

ए॒वात्वार्च॒न्नव॑से॒वन्द॑मानः॒सोम॑स्येवां॒शुंप्रति॑जागरा॒हम्(स्वाहा᳚) || 5 ||

[105] समिद्धइति पंचर्चस्य सूक्तस्य वासिष्ठोमृळीकोग्निर्बृहती अंत्येद्वेउपरिष्टाज्ज्योतिषी (उपांत्या जगतीवा) |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:150}{अनुवाक:11, सूक्त:22}
समि॑द्धश्चि॒त्समि॑ध्यसेदे॒वेभ्यो᳚हव्यवाहन |{वासिष्ठो मृळीकः | अग्निः | बृहती}

आ॒दि॒त्यैरु॒द्रैर्वसु॑भिर्न॒आग॑हिमृळी॒काय॑न॒आग॑हि॒(स्वाहा᳚) || 1 || वर्ग:8

इ॒मंय॒ज्ञमि॒दंवचो᳚जुजुषा॒णउ॒पाग॑हि |{वासिष्ठो मृळीकः | अग्निः | बृहती}

मर्ता᳚सस्त्वासमिधानहवामहेमृळी॒काय॑हवामहे॒(स्वाहा᳚) || 2 ||

त्वामु॑जा॒तवे᳚दसंवि॒श्ववा᳚रंगृणेधि॒या |{वासिष्ठो मृळीकः | अग्निः | बृहती}

अग्ने᳚दे॒वाँ,आव॑हनःप्रि॒यव्र॑तान्‌मृळी॒काय॑प्रि॒यव्र॑ता॒‌न्(स्वाहा᳚) || 3 ||

अ॒ग्निर्दे॒वोदे॒वाना᳚मभवत्पु॒रोहि॑तो॒ऽग्निंम॑नु॒ष्या॒३॑(आ॒)ऋष॑यः॒समी᳚धिरे |{वासिष्ठो मृळीकः | अग्निः | उपरिष्टाज्योति}

अ॒ग्निंम॒होधन॑साताव॒हंहु॑वेमृळी॒कंधन॑सातये॒(स्वाहा᳚) || 4 ||

अ॒ग्निरत्रिं᳚भ॒रद्वा᳚जं॒गवि॑ष्ठिरं॒प्राव᳚न्नः॒कण्वं᳚त्र॒सद॑स्युमाह॒वे |{वासिष्ठो मृळीकः | अग्निः | उपरिष्टाज्योति}

अ॒ग्निंवसि॑ष्ठोहवतेपु॒रोहि॑तोमृळी॒काय॑पु॒रोहि॑तः॒(स्वाहा᳚) || 5 ||

[106] श्रद्धयेति पंचर्चस्य सूक्तस्य श्रद्धाकामायनीश्रद्धानुष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:151}{अनुवाक:11, सूक्त:23}
श्र॒द्धया॒ग्निःसमि॑ध्यतेश्र॒द्धया᳚हूयतेह॒विः |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

श्र॒द्धांभग॑स्यमू॒र्धनि॒वच॒सावे᳚दयामसि॒(स्वाहा᳚) || 1 || वर्ग:9

प्रि॒यंश्र॑द्धे॒दद॑तःप्रि॒यंश्र॑द्धे॒दिदा᳚सतः |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

प्रि॒यंभो॒जेषु॒यज्व॑स्वि॒दंम॑उदि॒तंकृ॑धि॒(स्वाहा᳚) || 2 ||

यथा᳚दे॒वा,असु॑रेषुश्र॒द्धामु॒ग्रेषु॑चक्रि॒रे |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

ए॒वंभो॒जेषु॒यज्व॑स्व॒स्माक॑मुदि॒तंकृ॑धि॒(स्वाहा᳚) || 3 ||

श्र॒द्धांदे॒वायज॑मानावा॒युगो᳚पा॒,उपा᳚सते |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

श्र॒द्धांहृ॑द॒य्य१॑(अ॒)याकू᳚त्याश्र॒द्धया᳚विन्दते॒वसु॒(स्वाहा᳚) || 4 ||

श्र॒द्धांप्रा॒तर्ह॑वामहेश्र॒द्धांम॒ध्यंदि॑नं॒परि॑ |{श्रद्धा कामायनी | श्रद्धा | अनुष्टुप्}

श्र॒द्धांसूर्य॑स्यनि॒म्रुचि॒श्रद्धे॒श्रद्धा᳚पये॒हनः॒(स्वाहा᳚) || 5 ||

[107] शासइति पंचर्चस्य सूक्तस्य भारद्वाजः शासइंद्रोनुष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:152}{अनुवाक:12, सूक्त:1}
शा॒सइ॒त्थाम॒हाँ,अ॑स्यमित्रखा॒दो,अद्भु॑तः |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

नयस्य॑ह॒न्यते॒सखा॒नजीय॑ते॒कदा᳚च॒न(स्वाहा᳚) || 1 || वर्ग:10

स्व॒स्ति॒दावि॒शस्पति᳚र्वृत्र॒हावि॑मृ॒धोव॒शी |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

वृषेन्द्रः॑पु॒रए᳚तुनःसोम॒पा,अ॑भयंक॒रः(स्वाहा᳚) || 2 ||

विरक्षो॒विमृधो᳚जहि॒विवृ॒त्रस्य॒हनू᳚रुज |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

विम॒न्युमि᳚न्द्रवृत्रहन्न॒मित्र॑स्याभि॒दास॑तः॒(स्वाहा᳚) || 3 ||

विन॑इन्द्र॒मृधो᳚जहिनी॒चाय॑च्छपृतन्य॒तः |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

यो,अ॒स्माँ,अ॑भि॒दास॒त्यध॑रंगमया॒तमः॒(स्वाहा᳚) || 4 ||

अपे᳚न्द्रद्विष॒तोमनोऽप॒जिज्या᳚सतोव॒धम् |{भारद्वाजः शासः | इन्द्रः | अनुष्टुप्}

विम॒न्योःशर्म॑यच्छ॒वरी᳚योयवयाव॒धम्(स्वाहा᳚) || 5 ||

[108] ईंखयंतीरिति पंचर्चस्य सूक्तस्य देवजामयइंद्रमातरइंद्रोगायत्री |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:153}{अनुवाक:12, सूक्त:2}
ई॒ङ्खय᳚न्तीरप॒स्युव॒इन्द्रं᳚जा॒तमुपा᳚सते |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

भे॒जा॒नासः॑सु॒वीर्य॒‌म्(स्वाहा᳚) || 1 || वर्ग:11

त्वमि᳚न्द्र॒बला॒दधि॒सह॑सोजा॒तओज॑सः |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

त्वंवृ॑ष॒न्‌वृषेद॑सि॒(स्वाहा᳚) || 2 ||

त्वमि᳚न्द्रासिवृत्र॒हाव्य१॑(अ॒)न्तरि॑क्षमतिरः |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

उद्द्याम॑स्तभ्ना॒,ओज॑सा॒(स्वाहा᳚) || 3 ||

त्वमि᳚न्द्रस॒जोष॑सम॒र्कंबि॑भर्षिबा॒ह्वोः |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

वज्रं॒शिशा᳚न॒ओज॑सा॒(स्वाहा᳚) || 4 ||

त्वमि᳚न्द्राभि॒भूर॑सि॒विश्वा᳚जा॒तान्योज॑सा |{देवजामयइंद्रमातरः | इन्द्रः | गायत्री}

सविश्वा॒भुव॒आभ॑वः॒(स्वाहा᳚) || 5 ||

[109] सोमइति पंचर्चस्य सूक्तस्य वैवस्वती यमी भाववृत्तिरनुष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:154}{अनुवाक:12, सूक्त:3}
सोम॒एके᳚भ्यःपवतेघृ॒तमेक॒उपा᳚सते |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

येभ्यो॒मधु॑प्र॒धाव॑ति॒ताँश्चि॑दे॒वापि॑गच्छता॒‌त्(स्वाहा᳚) || 1 || वर्ग:12

तप॑सा॒ये,अ॑नाधृ॒ष्यास्तप॑सा॒येस्व᳚र्य॒युः |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

तपो॒येच॑क्रि॒रेमह॒स्ताँश्चि॑दे॒वापि॑गच्छता॒‌त्(स्वाहा᳚) || 2 ||

येयुध्य᳚न्तेप्र॒धने᳚षु॒शूरा᳚सो॒येत॑नू॒त्यजः॑ |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

येवा᳚स॒हस्र॑दक्षिणा॒स्ताँश्चि॑दे॒वापि॑गच्छता॒‌त्(स्वाहा᳚) || 3 ||

येचि॒त्पूर्व॑ऋत॒साप॑ऋ॒तावा᳚नऋता॒वृधः॑ |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

पि॒तॄन्‌तप॑स्वतोयम॒ताँश्चि॑दे॒वापि॑गच्छता॒‌त्(स्वाहा᳚) || 4 ||

स॒हस्र॑णीथाःक॒वयो॒येगो᳚पा॒यन्ति॒सूर्य᳚म् |{वैवस्वती यमी | भाववृत्तिः | अनुष्टुप्}

ऋषी॒न्‌तप॑स्वतोयमतपो॒जाँ,अपि॑गच्छता॒‌त्(स्वाहा᳚) || 5 ||

[110] अरायीति पंचर्चस्य सूक्तस्य भारद्वाजः शिरिंबिठोऽलक्ष्मीनाशनो द्वितीयातृतीययोर्ब्रह्मणस्पतिरंत्याया विश्वेदेवाअनुष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:155}{अनुवाक:12, सूक्त:4}
अरा᳚यि॒काणे॒विक॑टेगि॒रिंग॑च्छसदान्वे |{भारद्वाजो शिरिंबिठः | अलक्ष्मीनाशनः | अनुष्टुप्}

शि॒रिम्बि॑ठस्य॒सत्व॑भि॒स्तेभि॑ष्ट्वाचातयामसि॒(स्वाहा᳚) || 1 || वर्ग:13

च॒त्तो,इ॒तश्च॒त्तामुतः॒सर्वा᳚भ्रू॒णान्या॒रुषी᳚ |{भारद्वाजो शिरिंबिठः | ब्रह्मणस्पतिः | अनुष्टुप्}

अ॒रा॒य्यं᳚ब्रह्मणस्पते॒तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि॒(स्वाहा᳚) || 2 ||

अ॒दोयद्दारु॒प्लव॑ते॒सिन्धोः᳚पा॒रे,अ॑पूरु॒षम् |{भारद्वाजो शिरिंबिठः | ब्रह्मणस्पतिः | अनुष्टुप्}

तदार॑भस्वदुर्हणो॒तेन॑गच्छपरस्त॒रम्(स्वाहा᳚) || 3 ||

यद्ध॒प्राची॒रज॑ग॒न्तोरो᳚मण्डूरधाणिकीः |{भारद्वाजो शिरिंबिठः | अलक्ष्मीनाशनः | अनुष्टुप्}

ह॒ता,इन्द्र॑स्य॒शत्र॑वः॒सर्वे᳚बुद्बु॒दया᳚शवः॒(स्वाहा᳚) || 4 ||

परी॒मेगाम॑नेषत॒पर्य॒ग्निम॑हृषत |{भारद्वाजो शिरिंबिठः | विश्वदेवाः | अनुष्टुप्}

दे॒वेष्व॑क्रत॒श्रवः॒कइ॒माँ,आद॑धर्षति॒(स्वाहा᳚) || 5 ||

[111] अग्निमिति पंचर्चस्य सूक्तस्याग्नेयः केतुरग्निर्गायत्री |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:156}{अनुवाक:12, सूक्त:5}
अ॒ग्निंहि᳚न्वन्तुनो॒धियः॒सप्ति॑मा॒शुमि॑वा॒जिषु॑ |{आग्नेयः केतुः | अग्निः | गायत्री}

तेन॑जेष्म॒धनं᳚धन॒‌म्(स्वाहा᳚) || 1 || वर्ग:14

यया॒गा,आ॒करा᳚महे॒सेन॑याग्ने॒तवो॒त्या |{आग्नेयः केतुः | अग्निः | गायत्री}

तांनो᳚हिन्वम॒घत्त॑ये॒(स्वाहा᳚) || 2 ||

आग्ने᳚स्थू॒रंर॒यिंभ॑रपृ॒थुंगोम᳚न्तम॒श्विन᳚म् |{आग्नेयः केतुः | अग्निः | गायत्री}

अ॒ङ्धिखंव॒र्तया᳚प॒णिम्(स्वाहा᳚) || 3 ||

अग्ने॒नक्ष॑त्रम॒जर॒मासूर्यं᳚रोहयोदि॒वि |{आग्नेयः केतुः | अग्निः | गायत्री}

दध॒ज्ज्योति॒र्जने᳚भ्यः॒(स्वाहा᳚) || 4 ||

अग्ने᳚के॒तुर्वि॒शाम॑सि॒प्रेष्ठः॒श्रेष्ठ॑उपस्थ॒सत् |{आग्नेयः केतुः | अग्निः | गायत्री}

बोधा᳚स्तो॒त्रेवयो॒दध॒॑‌त्(स्वाहा᳚) || 5 ||

[112] इमान्विति पंचर्चस्य सूक्तस्याप्त्यो भुवनो विश्वेदेवाद्विपदात्रिष्टुप् | (अत्रभौवनः साधनोवैकल्पिकः){अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:157}{अनुवाक:12, सूक्त:6}
इ॒मानुकं॒भुव॑नासीषधा॒मेन्द्र॑श्च॒विश्वे᳚चदे॒वाः(स्वाहा᳚) || {आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}1 || वर्ग:15
य॒ज्ञंच॑नस्त॒न्वं᳚चप्र॒जांचा᳚दि॒त्यैरिन्द्रः॑स॒हची᳚कॢपाति॒(स्वाहा᳚) || {आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}2 ||
आ॒दि॒त्यैरिन्द्रः॒सग॑णोम॒रुद्भि॑र॒स्माकं᳚भूत्ववि॒तात॒नूना॒‌म्(स्वाहा᳚) || {आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}3 ||
ह॒त्वाय॑दे॒वा,असु॑रा॒न्यदाय᳚न्दे॒वादे᳚व॒त्वम॑भि॒रक्ष॑माणाः॒(स्वाहा᳚) || {आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}4 ||
प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची᳚भि॒रादित्स्व॒धामि॑षि॒रांपर्य॑पश्य॒‌न्(स्वाहा᳚) || {आप्त्यो भुवनः | विश्वदेवाः | त्रिष्टुप्}5 ||
[113] सूर्योन इति पंचर्चस्य सूक्तस्य सौर्यश्चक्षुर्मानवः सूर्यो गायत्री |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:158}{अनुवाक:12, सूक्त:7}
सूर्यो᳚नोदि॒वस्पा᳚तु॒वातो᳚,अ॒न्तरि॑क्षात् |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

अ॒ग्निर्नः॒पार्थि॑वेभ्यः॒(स्वाहा᳚) || 1 || वर्ग:16

जोषा᳚सवित॒र्यस्य॑ते॒हरः॑श॒तंस॒वाँ,अर्ह॑ति |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

पा॒हिनो᳚दि॒द्युतः॒पत᳚न्त्याः॒(स्वाहा᳚) || 2 ||

चक्षु᳚र्नोदे॒वःस॑वि॒ताचक्षु᳚र्नउ॒तपर्व॑तः |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

चक्षु॑र्धा॒ताद॑धातुनः॒(स्वाहा᳚) || 3 ||

चक्षु᳚र्नोधेहि॒चक्षु॑षे॒चक्षु᳚र्वि॒ख्यैत॒नूभ्यः॑ |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

संचे॒दंविच॑पश्येम॒(स्वाहा᳚) || 4 ||

सु॒सं॒दृशं᳚त्वाव॒यंप्रति॑पश्येमसूर्य |{सौर्यश्चक्षुर्मानवः | सूर्यः | गायत्री}

विप॑श्येमनृ॒चक्ष॑सः॒(स्वाहा᳚) || 5 ||

[114] उदसाविति षढचस्य सूक्तस्य पौलोमी शचीशच्यनुष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:159}{अनुवाक:12, सूक्त:8}
उद॒सौसूर्यो᳚,अगा॒दुद॒यंमा᳚म॒कोभगः॑ |{पौलोमी शचीः | शची | अनुष्टुप्}

अ॒हंतद्वि॑द्व॒लापति॑म॒भ्य॑साक्षिविषास॒हिः(स्वाहा᳚) || 1 || वर्ग:17

अ॒हंके॒तुर॒हंमू॒र्धाहमु॒ग्रावि॒वाच॑नी |{पौलोमी शचीः | शची | अनुष्टुप्}

ममेदनु॒क्रतुं॒पतिः॑सेहा॒नाया᳚,उ॒पाच॑रे॒‌त्(स्वाहा᳚) || 2 ||

मम॑पु॒त्राःश॑त्रु॒हणोऽथो᳚मेदुहि॒तावि॒राट् |{पौलोमी शचीः | शची | अनुष्टुप्}

उ॒ताहम॑स्मिसंज॒यापत्यौ᳚मे॒श्लोक॑उत्त॒मः(स्वाहा᳚) || 3 ||

येनेन्द्रो᳚ह॒विषा᳚कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः |{पौलोमी शचीः | शची | अनुष्टुप्}

इ॒दंतद॑क्रिदेवा,असप॒त्नाकिला᳚भुव॒‌म्(स्वाहा᳚) || 4 ||

अ॒स॒प॒त्नास॑पत्न॒घ्नीजय᳚न्त्यभि॒भूव॑री |{पौलोमी शचीः | शची | अनुष्टुप्}

आवृ॑क्षम॒न्यासां॒वर्चो॒राधो॒,अस्थे᳚यसामिव॒(स्वाहा᳚) || 5 ||

सम॑जैषमि॒मा,अ॒हंस॒पत्नी᳚रभि॒भूव॑री |{पौलोमी शचीः | शची | अनुष्टुप्}

यथा॒हम॒स्यवी॒रस्य॑वि॒राजा᳚नि॒जन॑स्यच॒(स्वाहा᳚) || 6 ||

[115] तीव्रस्येति पंचर्चस्य सूक्तस्य वैश्वामित्रः पूरणइंद्रस्त्रिष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:160}{अनुवाक:12, सूक्त:9}
ती॒व्रस्या॒भिव॑यसो,अ॒स्यपा᳚हिसर्वर॒थाविहरी᳚,इ॒हमु᳚ञ्च |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒मात्वा॒यज॑मानासो,अ॒न्येनिरी᳚रम॒न्तुभ्य॑मि॒मेसु॒तासः॒(स्वाहा᳚) || 1 || वर्ग:18

तुभ्यं᳚सु॒तास्तुभ्य॑मु॒सोत्वा᳚स॒स्त्वांगिरः॒श्वात्र्या॒,आह्व॑यन्ति |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

इन्द्रे॒दम॒द्यसव॑नंजुषा॒णोविश्व॑स्यवि॒द्वाँ,इ॒हपा᳚हि॒सोम॒‌म्(स्वाहा᳚) || 2 ||

यउ॑श॒तामन॑सा॒सोम॑मस्मैसर्वहृ॒दादे॒वका᳚मःसु॒नोति॑ |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

नगा,इन्द्र॒स्तस्य॒परा᳚ददातिप्रश॒स्तमिच्चारु॑मस्मैकृणोति॒(स्वाहा᳚) || 3 ||

अनु॑स्पष्टोभवत्ये॒षो,अ॑स्य॒यो,अ॑स्मैरे॒वान्नसु॒नोति॒सोम᳚म् |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

निर॑र॒त्नौम॒घवा॒तंद॑धातिब्रह्म॒द्विषो᳚ह॒न्त्यना᳚नुदिष्टः॒(स्वाहा᳚) || 4 ||

अ॒श्वा॒यन्तो᳚ग॒व्यन्तो᳚वा॒जय᳚न्तो॒हवा᳚महे॒त्वोप॑गन्त॒वा,उ॑ |{वैश्वामित्रः पूरणः | इन्द्रः | त्रिष्टुप्}

आ॒भूष᳚न्तस्तेसुम॒तौनवा᳚यांव॒यमि᳚न्द्रत्वाशु॒नंहु॑वेम॒(स्वाहा᳚) || 5 ||

[116] मुंचामित्वेति पंचर्चस्य सूक्तस्य प्राजापत्यो यक्ष्मनाशन इंद्राग्नीत्रिष्टुबंत्यानुष्टुप् | (मुंचामीति सूक्ते राज यक्ष्मघ्नमित्युक्ते राजयक्ष्मनाशनो देवतेतिकेचित् अन्येप्रजापतिमाहुः इंद्राग्नीइतितुयास्कः इत्थंमतवैविध्येपि 'षळाहुतिश्चरुर्मुंचामित्वाहविषा जीवनायकमित्येतेनेति' गृह्यसूत्रानुसारिवृत्तिकृत्कारिका कारादिभिरस्य सूक्तस्यैंद्राग्नि (देवतात्वनिर्देशत्ते‌एवस्माभिरुक्ते){अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:161}{अनुवाक:12, सूक्त:10}
मु॒ञ्चामि॑त्वाह॒विषा॒जीव॑नाय॒कम॑ज्ञातय॒क्ष्मादु॒तरा᳚जय॒क्ष्मात् |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्}

ग्राहि॑र्ज॒ग्राह॒यदि॑वै॒तदे᳚नं॒तस्या᳚,इन्द्राग्नी॒प्रमु॑मुक्तमेन॒‌म्(स्वाहा᳚) || 1 || वर्ग:19

यदि॑क्षि॒तायु॒र्यदि॑वा॒परे᳚तो॒यदि॑मृ॒त्योर᳚न्ति॒कंनी᳚तए॒व |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्}

तमाह॑रामि॒निरृ॑तेरु॒पस्था॒दस्पा᳚र्षमेनंश॒तशा᳚रदाय॒(स्वाहा᳚) || 2 ||

स॒ह॒स्रा॒क्षेण॑श॒तशा᳚रदेनश॒तायु॑षाह॒विषाहा᳚र्षमेनम् |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्}

श॒तंयथे॒मंश॒रदो॒नया॒तीन्द्रो॒विश्व॑स्यदुरि॒तस्य॑पा॒रम्(स्वाहा᳚) || 3 ||

श॒तंजी᳚वश॒रदो॒वर्ध॑मानःश॒तंहे᳚म॒न्ताञ्छ॒तमु॑वस॒न्तान् |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | त्रिष्टुप्}

श॒तमि᳚न्द्रा॒ग्नीस॑वि॒ताबृह॒स्पतिः॑श॒तायु॑षाह॒विषे॒मंपुन॑र्दुः॒(स्वाहा᳚) || 4 ||

आहा᳚र्षं॒त्वावि॑दंत्वा॒पुन॒रागाः᳚पुनर्नव |{प्राजापत्यो यक्ष्मनाशनः | इन्द्राग्नी राजयक्ष्मघ्नरूपोर्थो वा देवता | अनुष्टुप्}

सर्वा᳚ङ्ग॒सर्वं᳚ते॒चक्षुः॒सर्व॒मायु॑श्चतेऽविद॒‌म्(स्वाहा᳚) || 5 ||

[117] ब्रह्मणाग्रिरिति षडृचस्य सूक्तस्य ब्राह्मोरक्षोहा प्रजापतिरनुष्टुप् | (अत्रसूक्तेऽनुक्रमण्यवष्टंभेनदेवतानिर्णयोनभवति | यतस्तत्र गर्भस्रावे प्रायश्चित्तिरित्युक्तं तेनसूक्तस्य प्रभावमात्रंद्योत्यतेनतुदेवता | अतोत्रप्रजापतिर्देवताग्राह्या | तथाच शौनकः 'मंत्रेषुह्यनिरुक्तेषु देवतांकर्मतोवदेत् | मंत्रतः कर्मणाचैव प्रजापतिरसंभवे' इति | भाष्यकारैरपिप्रजापतिरेवोक्तः | बृहद्देवतायांतु राक्षोघ्नाग्नेयमित्युक्तं तत्रयुक्तायुक्तंसद्भिर्विचारणीयम् ) |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:162}{अनुवाक:12, सूक्त:11}
ब्रह्म॑णा॒ग्निःसं᳚विदा॒नोर॑क्षो॒हाबा᳚धतामि॒तः |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

अमी᳚वा॒यस्ते॒गर्भं᳚दु॒र्णामा॒योनि॑मा॒शये॒(स्वाहा᳚) || 1 || वर्ग:20

यस्ते॒गर्भ॒ममी᳚वादु॒र्णामा॒योनि॑मा॒शये᳚ |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

अ॒ग्निष्टंब्रह्म॑णास॒हनिष्क्र॒व्याद॑मनीनश॒‌त्(स्वाहा᳚) || 2 ||

यस्ते॒हन्ति॑प॒तय᳚न्तंनिष॒त्स्नुंयःस॑रीसृ॒पम् |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

जा॒तंयस्ते॒जिघां᳚सति॒तमि॒तोना᳚शयामसि॒(स्वाहा᳚) || 3 ||

यस्त॑ऊ॒रूवि॒हर॑त्यन्त॒रादम्प॑ती॒शये᳚ |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

योनिं॒यो,अ॒न्तरा॒रेळ्हि॒तमि॒तोना᳚शयामसि॒(स्वाहा᳚) || 4 ||

यस्त्वा॒भ्राता॒पति॑र्भू॒त्वाजा॒रोभू॒त्वानि॒पद्य॑ते |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

प्र॒जांयस्ते॒जिघां᳚सति॒तमि॒तोना᳚शयामसि॒(स्वाहा᳚) || 5 ||

यस्त्वा॒स्वप्ने᳚न॒तम॑सामोहयि॒त्वानि॒पद्य॑ते |{ब्राह्मो रक्षोहाः | प्रजापति | अनुष्टुप्}

प्र॒जांयस्ते॒जिघां᳚सति॒तमि॒तोना᳚शयामसि॒(स्वाहा᳚) || 6 ||

[118] अक्षीभ्यामिति षडृचस्य सूक्तस्य काश्यपोविवृहायक्ष्महानुष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:163}{अनुवाक:12, सूक्त:12}
अ॒क्षीभ्यां᳚ते॒नासि॑काभ्यां॒कर्णा᳚भ्यां॒छुबु॑का॒दधि॑ |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं᳚शीर्ष॒ण्यं᳚म॒स्तिष्का᳚ज्जि॒ह्वाया॒विवृ॑हामिते॒(स्वाहा᳚) || 1 || वर्ग:21

ग्री॒वाभ्य॑स्तउ॒ष्णिहा᳚भ्यः॒कीक॑साभ्यो,अनू॒क्या᳚त् |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं᳚दोष॒ण्य१॑(अ॒)मंसा᳚भ्यांबा॒हुभ्यां॒विवृ॑हामिते॒(स्वाहा᳚) || 2 ||

आ॒न्त्रेभ्य॑स्ते॒गुदा᳚भ्योवनि॒ष्ठोर्हृद॑या॒दधि॑ |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं॒मत॑स्नाभ्यांय॒क्नःप्ला॒शिभ्यो॒विवृ॑हामिते॒(स्वाहा᳚) || 3 ||

ऊ॒रुभ्यां᳚ते,अष्ठी॒वद्भ्यां॒पार्ष्णि॑भ्यां॒प्रप॑दाभ्याम् |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं॒श्रोणि॑भ्यां॒भास॑दा॒द्भंस॑सो॒विवृ॑हामिते॒(स्वाहा᳚) || 4 ||

मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्तेन॒खेभ्यः॑ |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं॒सर्व॑स्मादा॒त्मन॒स्तमि॒दंविवृ॑हामिते॒(स्वाहा᳚) || 5 ||

अङ्गा᳚दङ्गा॒ल्लोम्नो᳚लोम्नोजा॒तंपर्व॑णिपर्वणि |{काश्यपो विवृहाः | यक्ष्महा | अनुष्टुप्}

यक्ष्मं॒सर्व॑स्मादा॒त्मन॒स्तमि॒दंविवृ॑हामिते॒(स्वाहा᳚) || 6 ||

[119] अपेहीति पंचर्चस्य सूक्तस्यांगिरसः प्रचेता दुःस्वप्ननाशनोनुष्टुप् तृतीया त्रिष्टुप्‌ अंत्यापंक्तिः |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:164}{अनुवाक:12, सूक्त:13}
अपे᳚हिमनसस्प॒तेऽप॑क्रामप॒रश्च॑र |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | अनुष्टुप्}

प॒रोनिरृ॑त्या॒,आच॑क्ष्वबहु॒धाजीव॑तो॒मनः॒(स्वाहा᳚) || 1 || वर्ग:22

भ॒द्रंवैवरं᳚वृणतेभ॒द्रंयु᳚ञ्जन्ति॒दक्षि॑णम् |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | अनुष्टुप्}

भ॒द्रंवै᳚वस्व॒तेचक्षु॑र्बहु॒त्राजीव॑तो॒मनः॒(स्वाहा᳚) || 2 ||

यदा॒शसा᳚निः॒शसा᳚भि॒शसो᳚पारि॒मजाग्र॑तो॒यत्स्व॒पन्तः॑ |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | त्रिष्टुप्}

अ॒ग्निर्विश्वा॒न्यप॑दुष्कृ॒तान्यजु॑ष्टान्या॒रे,अ॒स्मद्द॑धातु॒(स्वाहा᳚) || 3 ||

यदि᳚न्द्रब्रह्मणस्पतेऽभिद्रो॒हंचरा᳚मसि |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | अनुष्टुप्}

प्रचे᳚तानआङ्गिर॒सोद्वि॑ष॒तांपा॒त्वंह॑सः॒(स्वाहा᳚) || 4 ||

अजै᳚ष्मा॒द्यास॑नाम॒चाभू॒माना᳚गसोव॒यम् |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | पङ्क्तिः}

जा॒ग्र॒त्स्व॒प्नःसं᳚क॒ल्पःपा॒पोयंद्वि॒ष्मस्तंसऋ॑च्छतु॒योनो॒द्वेष्टि॒तमृ॑च्छतु॒(स्वाहा᳚) || 5 ||

[120] देवाइति पंचर्चस्य सूक्तस्य नैरृतः कपोतोर्विश्वेदेवास्त्रिष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:165}{अनुवाक:12, सूक्त:14}
देवाः᳚क॒पोत॑इषि॒तोयदि॒च्छन्दू॒तोनिरृ॑त्या,इ॒दमा᳚ज॒गाम॑ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

तस्मा᳚,अर्चामकृ॒णवा᳚म॒निष्कृ॑तिं॒शंनो᳚,अस्तुद्वि॒पदे॒शंचतु॑ष्पदे॒(स्वाहा᳚) || 1 || वर्ग:23

शि॒वःक॒पोत॑इषि॒तोनो᳚,अस्त्वना॒गादे᳚वाःशकु॒नोगृ॒हेषु॑ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

अ॒ग्निर्हिविप्रो᳚जु॒षतां᳚ह॒विर्नः॒परि॑हे॒तिःप॒क्षिणी᳚नोवृणक्तु॒(स्वाहा᳚) || 2 ||

हे॒तिःप॒क्षिणी॒नद॑भात्य॒स्माना॒ष्ट्र्यांप॒दंकृ॑णुते,अग्नि॒धाने᳚ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

शंनो॒गोभ्य॑श्च॒पुरु॑षेभ्यश्चास्तु॒मानो᳚हिंसीदि॒हदे᳚वाःक॒पोतः॒(स्वाहा᳚) || 3 ||

यदुलू᳚को॒वद॑तिमो॒घमे॒तद्यत्क॒पोतः॑प॒दम॒ग्नौकृ॒णोति॑ |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

यस्य॑दू॒तःप्रहि॑तए॒षए॒तत्तस्मै᳚य॒माय॒नमो᳚,अस्तुमृ॒त्यवे॒(स्वाहा᳚) || 4 ||

ऋ॒चाक॒पोतं᳚नुदतप्र॒णोद॒मिषं॒मद᳚न्तः॒परि॒गांन॑यध्वम् |{नैरृतः कपोतः | विश्वेदेवाः | त्रिष्टुप्}

सं॒यो॒पय᳚न्तोदुरि॒तानि॒विश्वा᳚हि॒त्वान॒ऊर्जं॒प्रप॑ता॒त्पति॑ष्ठः॒(स्वाहा᳚) || 5 ||

[121] ऋषभमिति पंचर्चस्य सूक्तस्य वैराजऋषभः सपत्ननाशनोनुष्ठुबंत्या महापंक्तिः | (शाक्वरोवाऋषिः)|{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:166}{अनुवाक:12, सूक्त:15}
ऋ॒ष॒भंमा᳚समा॒नानां᳚स॒पत्ना᳚नांविषास॒हिम् |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्}

ह॒न्तारं॒शत्रू᳚णांकृधिवि॒राजं॒गोप॑तिं॒गवा॒‌म्(स्वाहा᳚) || 1 || वर्ग:24

अ॒हम॑स्मिसपत्न॒हेन्द्र॑इ॒वारि॑ष्टो॒,अक्ष॑तः |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्}

अ॒धःस॒पत्ना᳚मेप॒दोरि॒मेसर्वे᳚,अ॒भिष्ठि॑ताः॒(स्वाहा᳚) || 2 ||

अत्रै॒ववोऽपि॑नह्याम्यु॒भे,आर्त्नी᳚,इव॒ज्यया᳚ |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्}

वाच॑स्पते॒निषे᳚धे॒मान्यथा॒मदध॑रं॒वदा॒न्त्(स्वाहा᳚) || 3 ||

अ॒भि॒भूर॒हमाग॑मंवि॒श्वक᳚र्मेण॒धाम्ना᳚ |{वैराजऋषभः | सपत्ननाशनः | अनुष्टुप्}

आव॑श्चि॒त्तमावो᳚व्र॒तमावो॒ऽहंसमि॑तिंददे॒(स्वाहा᳚) || 4 ||

यो॒ग॒क्षे॒मंव॑आ॒दाया॒हंभू᳚यासमुत्त॒मआवो᳚मू॒र्धान॑मक्रमीम् |{वैराजऋषभः | सपत्ननाशनः | महापङ्क्तिः}

अ॒ध॒स्प॒दान्म॒उद्व॑दतम॒ण्डूका᳚,इवोद॒कान्म॒ण्डूका᳚,उद॒कादि॑व॒(स्वाहा᳚) || 5 ||

[122] तुभ्येदमिति चतुरृचस्य सूक्तस्य गाथिभार्गवौ विश्वामित्र जमदग्नी इंद्रस्त्रतीयायाः सोमवरुण बृहस्पत्यनुमतिधातृविधातारोजगती |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:167}{अनुवाक:12, सूक्त:16}
तुभ्ये॒दमि᳚न्द्र॒परि॑षिच्यते॒मधु॒त्वंसु॒तस्य॑क॒लश॑स्यराजसि |{गाथिभार्गवौ विश्वामित्र जमदग्नी | इन्द्रः | जगती}

त्वंर॒यिंपु॑रु॒वीरा᳚मुनस्कृधि॒त्वंतपः॑परि॒तप्या᳚जयः॒स्वः॒(स्वाहा᳚) || 1 || वर्ग:25

स्व॒र्जितं॒महि॑मन्दा॒नमन्ध॑सो॒हवा᳚महे॒परि॑श॒क्रंसु॒ताँ,उप॑ |{गाथिभार्गवौ विश्वामित्र जमदग्नी | इन्द्रः | जगती}

इ॒मंनो᳚य॒ज्ञमि॒हबो॒ध्याग॑हि॒स्पृधो॒जय᳚न्तंम॒घवा᳚नमीमहे॒(स्वाहा᳚) || 2 ||

सोम॑स्य॒राज्ञो॒वरु॑णस्य॒धर्म॑णि॒बृह॒स्पते॒रनु॑मत्या,उ॒शर्म॑णि |{गाथिभार्गवौ विश्वामित्र जमदग्नी | सोमवरुण बृहस्पत्यनुमतिधातृविधातारः | जगती}

तवा॒हम॒द्यम॑घव॒न्नुप॑स्तुतौ॒धात॒र्विधा᳚तःक॒लशाँ᳚,अभक्षय॒‌म्(स्वाहा᳚) || 3 ||

प्रसू᳚तोभ॒क्षम॑करंच॒रावपि॒स्तोमं᳚चे॒मंप्र॑थ॒मःसू॒रिरुन्‌मृ॑जे |{गाथिभार्गवौ विश्वामित्र जमदग्नी | इन्द्रः | जगती}

सु॒तेसा॒तेन॒यद्याग॑मंवां॒प्रति॑विश्वामित्रजमदग्नी॒दमे॒(स्वाहा᳚) || 4 ||

[123] वातस्येति चतुरृचस्य सूक्तस्य वातायनोनिलोवायुस्त्रिष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:168}{अनुवाक:12, सूक्त:17}
वात॑स्य॒नुम॑हि॒मानं॒रथ॑स्यरु॒जन्ने᳚तिस्त॒नय᳚न्नस्य॒घोषः॑ |{वातायनो निलः | वायुः | त्रिष्टुप्}

दि॒वि॒स्पृग्या᳚त्यरु॒णानि॑कृ॒ण्वन्नु॒तो,ए᳚तिपृथि॒व्यारे॒णुमस्य॒न्त्(स्वाहा᳚) || 1 || वर्ग:26

संप्रेर॑ते॒,अनु॒वात॑स्यवि॒ष्ठा,ऐनं᳚गच्छन्ति॒सम॑नं॒नयोषाः᳚ |{वातायनो निलः | वायुः | त्रिष्टुप्}

ताभिः॑स॒युक्स॒रथं᳚दे॒वई᳚यते॒ऽस्यविश्व॑स्य॒भुव॑नस्य॒राजा॒(स्वाहा᳚) || 2 ||

अ॒न्तरि॑क्षेप॒थिभि॒रीय॑मानो॒ननिवि॑शतेकत॒मच्च॒नाहः॑ |{वातायनो निलः | वायुः | त्रिष्टुप्}

अ॒पांसखा᳚प्रथम॒जा,ऋ॒तावा॒क्व॑स्विज्जा॒तःकुत॒आब॑भूव॒(स्वाहा᳚) || 3 ||

आ॒त्मादे॒वानां॒भुव॑नस्य॒गर्भो᳚यथाव॒शंच॑रतिदे॒वए॒षः |{वातायनो निलः | वायुः | त्रिष्टुप्}

घोषा॒,इद॑स्यशृण्विरे॒नरू॒पंतस्मै॒वाता᳚यह॒विषा᳚विधेम॒(स्वाहा᳚) || 4 ||

[124] मयोभूरिति चतुरृचस्य सूक्तस्य काक्षीवतः शंबरोगावस्त्रिष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:169}{अनुवाक:12, सूक्त:18}
म॒यो॒भूर्वातो᳚,अ॒भिवा᳚तू॒स्रा,ऊर्ज॑स्वती॒रोष॑धी॒रारि॑शन्ताम् |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्}

पीव॑स्वतीर्जी॒वध᳚न्याःपिबन्त्वव॒साय॑प॒द्वते᳚रुद्रमृळ॒(स्वाहा᳚) || 1 || वर्ग:27

याःसरू᳚पा॒विरू᳚पा॒,एक॑रूपा॒यासा᳚म॒ग्निरिष्ट्या॒नामा᳚नि॒वेद॑ |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्}

या,अङ्गि॑रस॒स्तप॑से॒हच॒क्रुस्ताभ्यः॑पर्जन्य॒महि॒शर्म॑यच्छ॒(स्वाहा᳚) || 2 ||

यादे॒वेषु॑त॒न्व१॑(अ॒)मैर॑यन्त॒यासां॒सोमो॒विश्वा᳚रू॒पाणि॒वेद॑ |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्}

ता,अ॒स्मभ्यं॒पय॑सा॒पिन्व॑मानाःप्र॒जाव॑तीरिन्द्रगो॒ष्ठेरि॑रीहि॒(स्वाहा᳚) || 3 ||

प्र॒जाप॑ति॒र्मह्य॑मे॒ताररा᳚णो॒विश्वै᳚र्दे॒वैःपि॒तृभिः॑संविदा॒नः |{काक्षीवतः शंबरः | गावः | त्रिष्टुप्}

शि॒वाःस॒तीरुप॑नोगो॒ष्ठमाक॒स्तासां᳚व॒यंप्र॒जया॒संस॑देम॒(स्वाहा᳚) || 4 ||

[125] विभ्राडिति चतुरृचस्य सूक्तस्य सौर्यो विभ्राट् सूर्योजगत्यंयास्तारपंक्तिः |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:170}{अनुवाक:12, सूक्त:19}
वि॒भ्राड्‌बृ॒हत्‌पि॑बतुसो॒म्यंमध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् |{सौर्यो विभ्राट् | सूर्यः | जगती}

वात॑जूतो॒यो,अ॑भि॒रक्ष॑ति॒त्मना᳚प्र॒जाःपु॑पोषपुरु॒धाविरा᳚जति॒(स्वाहा᳚) || 1 || वर्ग:28

वि॒भ्राड्‌बृ॒हत्‌सुभृ॑तंवाज॒सात॑मं॒धर्म᳚न्‌दि॒वोध॒रुणे᳚स॒त्यमर्पि॑तम् |{सौर्यो विभ्राट् | सूर्यः | जगती}

अ॒मि॒त्र॒हावृ॑त्र॒हाद॑स्यु॒हन्त॑मं॒ज्योति॑र्जज्ञे,असुर॒हास॑पत्न॒हा(स्वाहा᳚) || 2 ||

इ॒दंश्रेष्ठं॒ज्योति॑षां॒ज्योति॑रुत्त॒मंवि॑श्व॒जिद्ध॑न॒जिदु॑च्यतेबृ॒हत् |{सौर्यो विभ्राट् | सूर्यः | जगती}

वि॒श्व॒भ्राड्‌भ्रा॒जोमहि॒सूर्यो᳚दृ॒शउ॒रुप॑प्रथे॒सह॒ओजो॒,अच्यु॑त॒‌म्(स्वाहा᳚) || 3 ||

वि॒भ्राज॒ञ्ज्योति॑षा॒स्व१॑(अ॒)रग॑च्छोरोच॒नंदि॒वः |{सौर्यो विभ्राट् | सूर्यः | आस्तारपङ्क्ति}

येने॒माविश्वा॒भुव॑ना॒न्याभृ॑तावि॒श्वक᳚र्मणावि॒श्वदे᳚व्यावता॒(स्वाहा᳚) || 4 ||

[126] त्वंत्यमिति चतुर्भचस्य सूक्तस्य भार्गवइटइंद्रोगायत्री |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:171}{अनुवाक:12, सूक्त:20}
त्वंत्यमि॒टतो॒रथ॒मिन्द्र॒प्रावः॑सु॒ताव॑तः |{भार्गव इटः | इन्द्रः | गायत्री}

अशृ॑णोःसो॒मिनो॒हव॒‌म्(स्वाहा᳚) || 1 || वर्ग:29

त्वंम॒खस्य॒दोध॑तः॒शिरोऽव॑त्व॒चोभ॑रः |{भार्गव इटः | इन्द्रः | गायत्री}

अग॑च्छःसो॒मिनो᳚गृ॒हम्(स्वाहा᳚) || 2 ||

त्वंत्यमि᳚न्द्र॒मर्त्य॑मास्त्रबु॒ध्नाय॑वे॒न्यम् |{भार्गव इटः | इन्द्रः | गायत्री}

मुहुः॑श्रथ्नामन॒स्यवे॒(स्वाहा᳚) || 3 ||

त्वंत्यमि᳚न्द्र॒सूर्यं᳚प॒श्चासन्तं᳚पु॒रस्कृ॑धि |{भार्गव इटः | इन्द्रः | गायत्री}

दे॒वानां᳚चित्ति॒रोवश॒‌म्(स्वाहा᳚) || 4 ||

[127] आयाहीति चतुरृचस्य सूक्तस्यांगिरसः संवर्त उषाद्विपदाविराट् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:172}{अनुवाक:12, सूक्त:21}
आया᳚हि॒वन॑सास॒हगावः॑सचन्तवर्त॒निंयदूध॑भिः॒(स्वाहा᳚) || {आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}1 || वर्ग:30
आया᳚हि॒वस्व्या᳚धि॒यामंहि॑ष्ठोजार॒यन्म॑खःसु॒दानु॑भिः॒(स्वाहा᳚) || {आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}2 ||
पि॒तु॒भृतो॒नतन्तु॒मित्सु॒दान॑वः॒प्रति॑दध्मो॒यजा᳚मसि॒(स्वाहा᳚) || {आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}3 ||
उ॒षा,अप॒स्वसु॒स्तमः॒संव॑र्तयतिवर्त॒निंसु॑जा॒तता॒(स्वाहा᳚) || {आङ्गिरसः संवर्तः | उषाः | द्विपदाविराट्}4 ||
[128] आत्वेति षडृचस्य सूक्तस्यांगिरसोध्रुवोराजानुष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:173}{अनुवाक:12, सूक्त:22}
आत्वा᳚हार्षम॒न्तरे᳚धिध्रु॒वस्ति॒ष्ठावि॑चाचलिः |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

विश॑स्त्वा॒सर्वा᳚वाञ्छन्तु॒मात्वद्रा॒ष्ट्रमधि॑भ्रश॒‌त्(स्वाहा᳚) || 1 || वर्ग:31

इ॒हैवैधि॒माप॑च्योष्ठाः॒पर्व॑तइ॒वावि॑चाचलिः |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

इन्द्र॑इवे॒हध्रु॒वस्ति॑ष्ठे॒हरा॒ष्ट्रमु॑धारय॒(स्वाहा᳚) || 2 ||

इ॒ममिन्द्रो᳚,अदीधरद्ध्रु॒वंध्रु॒वेण॑ह॒विषा᳚ |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

तस्मै॒सोमो॒,अधि॑ब्रव॒त्तस्मा᳚,उ॒ब्रह्म॑ण॒स्पतिः॒(स्वाहा᳚) || 3 ||

ध्रु॒वाद्यौर्ध्रु॒वापृ॑थि॒वीध्रु॒वासः॒पर्व॑ता,इ॒मे |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

ध्रु॒वंविश्व॑मि॒दंजग॑द्ध्रु॒वोराजा᳚वि॒शाम॒यम्(स्वाहा᳚) || 4 ||

ध्रु॒वंते॒राजा॒वरु॑णोध्रु॒वंदे॒वोबृह॒स्पतिः॑ |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

ध्रु॒वंत॒इन्द्र॑श्चा॒ग्निश्च॑रा॒ष्ट्रंधा᳚रयतांध्रु॒वम्(स्वाहा᳚) || 5 ||

ध्रु॒वंध्रु॒वेण॑ह॒विषा॒ऽभिसोमं᳚मृशामसि |{आंगिरसो ध्रुवः | राजाः | अनुष्टुप्}

अथो᳚त॒इन्द्रः॒केव॑ली॒र्विशो᳚बलि॒हृत॑स्कर॒‌त्(स्वाहा᳚) || 6 ||

[129] अभीवर्तेनेति पंचर्चस्य सूक्तस्यांगिरसोभीवर्तो राजानुष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:174}{अनुवाक:12, सूक्त:23}
अ॒भी॒व॒र्तेन॑ह॒विषा॒येनेन्द्रो᳚,अभिवावृ॒ते |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

तेना॒स्मान्‌ब्र᳚ह्मणस्पते॒ऽभिरा॒ष्ट्राय॑वर्तय॒(स्वाहा᳚) || 1 || वर्ग:32

अ॒भि॒वृत्य॑स॒पत्ना᳚न॒भियानो॒,अरा᳚तयः |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

अ॒भिपृ॑त॒न्यन्तं᳚तिष्ठा॒भियोन॑इर॒स्यति॒(स्वाहा᳚) || 2 ||

अ॒भित्वा᳚दे॒वःस॑वि॒ताभिसोमो᳚,अवीवृतत् |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

अ॒भित्वा॒विश्वा᳚भू॒तान्य॑भीव॒र्तोयथास॑सि॒(स्वाहा᳚) || 3 ||

येनेन्द्रो᳚ह॒विषा᳚कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

इ॒दंतद॑क्रिदेवा,असप॒त्नःकिला᳚भुव॒‌म्(स्वाहा᳚) || 4 ||

अ॒स॒प॒त्नःस॑पत्न॒हाभिरा᳚ष्ट्रोविषास॒हिः |{आङ्गिरसो भीवर्तः | राजाः | अनुष्टुप्}

यथा॒हमे᳚षांभू॒तानां᳚वि॒राजा᳚नि॒जन॑स्यच॒(स्वाहा᳚) || 5 ||

[130] प्रवइति चतुरृचस्य सूक्तस्योर्ध्वग्रावार्बुदः सर्पऋषिपुत्रोग्रावाणोगायत्री |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:175}{अनुवाक:12, सूक्त:24}
प्रवो᳚ग्रावाणःसवि॒तादे॒वःसु॑वतु॒धर्म॑णा |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री}

धू॒र्षुयु॑ज्यध्वंसुनु॒त(स्वाहा᳚) || 1 || वर्ग:33

ग्रावा᳚णो॒,अप॑दु॒च्छुना॒मप॑सेधतदुर्म॒तिम् |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री}

उ॒स्राःक॑र्तनभेष॒जम्(स्वाहा᳚) || 2 ||

ग्रावा᳚ण॒उप॑रे॒ष्वाम॑ही॒यन्ते᳚स॒जोष॑सः |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री}

वृष्णे॒दध॑तो॒वृष्ण्य॒‌म्(स्वाहा᳚) || 3 ||

ग्रावा᳚णःसवि॒तानुवो᳚दे॒वःसु॑वतु॒धर्म॑णा |{ऊर्ध्वग्रावार्बुदः | ग्रावाणः | गायत्री}

यज॑मानायसुन्व॒ते(स्वाहा᳚) || 4 ||

[131] प्रसूनवइति चतुरृचस्य सूक्तस्यार्भवः सूनुरग्निराद्यायाऋभवोनुष्टुप् द्वितीया गायत्री |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:176}{अनुवाक:12, सूक्त:25}
प्रसू॒नव॑ऋभू॒णांबृ॒हन्न॑वन्तवृ॒जना᳚ |{सूनुरार्भवः | ऋभवः | अनुष्टुप्}

क्षामा॒येवि॒श्वधा᳚य॒सोऽश्न᳚न्धे॒नुंनमा॒तर॒‌म्(स्वाहा᳚) || 1 || वर्ग:34

प्रदे॒वंदे॒व्याधि॒याभर॑ताजा॒तवे᳚दसम् |{सूनुरार्भवः | अग्निः | गायत्री}

ह॒व्यानो᳚वक्षदानु॒षक्(स्वाहा᳚) || 2 ||

अ॒यमु॒ष्यप्रदे᳚व॒युर्होता᳚य॒ज्ञाय॑नीयते |{सूनुरार्भवः | अग्निः | अनुष्टुप्}

रथो॒नयोर॒भीवृ॑तो॒घृणी᳚वाञ्चेतति॒त्मना॒(स्वाहा᳚) || 3 ||

अ॒यम॒ग्निरु॑रुष्यत्य॒मृता᳚दिव॒जन्म॑नः |{सूनुरार्भवः | अग्निः | अनुष्टुप्}

सह॑सश्चि॒त्सही᳚यान्दे॒वोजी॒वात॑वेकृ॒तः(स्वाहा᳚) || 4 ||

[132] पतंगमिति तृचस्य सूक्तस्य प्राजापत्यः पतंगोमायाभेदस्त्रिष्टुप् आद्याजगती |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:177}{अनुवाक:12, सूक्त:26}
प॒तं॒गम॒क्तमसु॑रस्यमा॒यया᳚हृ॒दाप॑श्यन्ति॒मन॑साविप॒श्चितः॑ |{प्राजापत्यः पतंगः | मायाभेदः | जगती}

स॒मु॒द्रे,अ॒न्तःक॒वयो॒विच॑क्षते॒मरी᳚चीनांप॒दमि॑च्छन्तिवे॒धसः॒(स्वाहा᳚) || 1 || वर्ग:35

प॒तं॒गोवाचं॒मन॑साबिभर्ति॒तांग᳚न्ध॒र्वो᳚ऽवद॒द्गर्भे᳚,अ॒न्तः |{प्राजापत्यः पतंगः | मायाभेदः | त्रिष्टुप्}

तांद्योत॑मानांस्व॒र्यं᳚मनी॒षामृ॒तस्य॑प॒देक॒वयो॒निपा᳚न्ति॒(स्वाहा᳚) || 2 ||

अप॑श्यंगो॒पामनि॑पद्यमान॒माच॒परा᳚चप॒थिभि॒श्चर᳚न्तम् |{प्राजापत्यः पतंगः | मायाभेदः | त्रिष्टुप्}

सस॒ध्रीचीः॒सविषू᳚ची॒र्वसा᳚न॒आव॑रीवर्ति॒भुव॑नेष्व॒न्तः(स्वाहा᳚) || 3 ||

[133] त्यमूष्विति तृचस्य सूक्तस्य तार्क्ष्योरिष्टनेमिस्तार्क्ष्यस्त्रिष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:178}{अनुवाक:12, सूक्त:27}
त्यमू॒षुवा॒जिनं᳚दे॒वजू᳚तंस॒हावा᳚नंतरु॒तारं॒रथा᳚नाम् |{तार्क्ष्योरिष्टनेमिः | तार्क्ष्यः | त्रिष्टुप्}

अरि॑ष्टनेमिंपृत॒नाज॑मा॒शुंस्व॒स्तये॒तार्क्ष्य॑मि॒हाहु॑वेम॒(स्वाहा᳚) || 1 || वर्ग:36

इन्द्र॑स्येवरा॒तिमा॒जोहु॑वानाःस्व॒स्तये॒नाव॑मि॒वारु॑हेम |{तार्क्ष्योरिष्टनेमिः | तार्क्ष्यः | त्रिष्टुप्}

उर्वी॒नपृथ्वी॒बहु॑ले॒गभी᳚रे॒मावा॒मेतौ॒मापरे᳚तौरिषाम॒(स्वाहा᳚) || 2 ||

स॒द्यश्चि॒द्यःशव॑सा॒पञ्च॑कृ॒ष्टीःसूर्य॑इव॒ज्योति॑षा॒पस्त॒तान॑ |{तार्क्ष्योरिष्टनेमिः | तार्क्ष्यः | त्रिष्टुप्}

स॒ह॒स्र॒साःश॑त॒सा,अ॑स्य॒रंहि॒र्नस्मा᳚वरन्तेयुव॒तिंनशर्या॒‌म्(स्वाहा᳚) || 3 ||

[134] उत्तिष्ठतेति तृचस्य सूक्तस्यौशीनरः शिबिः १ काशिराजः प्रतर्दनो रोहिदश्ववसुमना३ इर्तिक्रर्मेणैकर्चा इंद्रत्रिष्टुबाद्यानुष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:179}{अनुवाक:12, सूक्त:28}
उत्ति॑ष्ठ॒ताव॑पश्य॒तेन्द्र॑स्यभा॒गमृ॒त्विय᳚म् |{शिबिरौशीनरः | इन्द्रः | अनुष्टुप्}

यदि॑श्रा॒तोजु॒होत॑न॒यद्यश्रा᳚तोमम॒त्तन॒(स्वाहा᳚) || 1 || वर्ग:37

श्रा॒तंह॒विरोष्वि᳚न्द्र॒प्रया᳚हिज॒गाम॒सूरो॒,अध्व॑नो॒विम॑ध्यम् |{प्रतर्दनः काशिराजः | इन्द्रः | त्रिष्टुप्}

परि॑त्वासतेनि॒धिभिः॒सखा᳚यःकुल॒पानव्रा॒जप॑तिं॒चर᳚न्त॒‌म्(स्वाहा᳚) || 2 ||

श्रा॒तंम᳚न्य॒ऊध॑निश्रा॒तम॒ग्नौसुश्रा᳚तंमन्ये॒तदृ॒तंनवी᳚यः |{वसुमना रौहिदश्वः | इन्द्रः | त्रिष्टुप्}

माध्यं᳚दिनस्य॒सव॑नस्यद॒ध्नःपिबे᳚न्द्रवज्रिन्‌पुरुकृज्जुषा॒णः(स्वाहा᳚) || 3 ||

[135] प्रससाहिषइति तृचस्य सूक्तस्यैंद्रिर्जयइंद्रस्त्रिष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:180}{अनुवाक:12, सूक्त:29}
प्रस॑साहिषेपुरुहूत॒शत्रू॒ञ्ज्येष्ठ॑स्ते॒शुष्म॑इ॒हरा॒तिर॑स्तु |{जयः | इन्द्रः | त्रिष्टुप्}

इन्द्राभ॑र॒दक्षि॑णेना॒वसू᳚नि॒पतिः॒सिन्धू᳚नामसिरे॒वती᳚ना॒‌म्(स्वाहा᳚) || 1 || वर्ग:38

मृ॒गोनभी॒मःकु॑च॒रोगि॑रि॒ष्ठाःप॑रा॒वत॒आज॑गन्था॒पर॑स्याः |{जयः | इन्द्रः | त्रिष्टुप्}

सृ॒कंसं॒शाय॑प॒विमि᳚न्द्रति॒ग्मंविशत्रू᳚न्ताळ्हि॒विमृधो᳚नुदस्व॒(स्वाहा᳚) || 2 ||

इन्द्र॑क्ष॒त्रम॒भिवा॒ममोजोऽजा᳚यथावृषभचर्षणी॒नाम् |{जयः | इन्द्रः | त्रिष्टुप्}

अपा᳚नुदो॒जन॑ममित्र॒यन्त॑मु॒रुंदे॒वेभ्यो᳚,अकृणोरुलो॒कम्(स्वाहा᳚) || 3 ||

[136] प्रथेश्चेति तृचस्य सूक्तस्य वासिष्ठः प्रथो १। भारद्वाजःसप्रथ२ सौर्याघर्म३ कर्चाविश्वेदेवास्त्रिष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:181}{अनुवाक:12, सूक्त:30}
प्रथ॑श्च॒यस्य॑स॒प्रथ॑श्च॒नामानु॑ष्टुभस्यह॒विषो᳚ह॒विर्यत् |{प्रथो वासिष्ठः | विश्वदेवाः | त्रिष्टुप्}

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒विष्णो᳚रथंत॒रमाज॑भारा॒वसि॑ष्ठः॒(स्वाहा᳚) || 1 || वर्ग:39

अवि᳚न्द॒न्ते,अति॑हितं॒यदासी᳚द्‌य॒ज्ञस्य॒धाम॑पर॒मंगुहा॒यत् |{सप्रथो भारद्वाजः | विश्वदेवाः | त्रिष्टुप्}

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒विष्णो᳚र्भ॒रद्वा᳚जोबृ॒हदाच॑क्रे,अ॒ग्नेः(स्वाहा᳚) || 2 ||

ते᳚ऽविन्द॒न्मन॑सा॒दीध्या᳚ना॒यजुः॑ष्क॒न्नंप्र॑थ॒मंदे᳚व॒यान᳚म् |{धर्मः सौर्यः | विश्वदेवाः | पादत्रिष्टुप्}

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒विष्णो॒रासूर्या᳚दभरन्‌घ॒र्ममे॒ते(स्वाहा᳚) || 3 ||

[137] बृहस्पतिरिति तृचस्य सूक्तस्य बार्हस्पत्यस्त पुर्मूर्धा बृहस्पतिस्त्रिष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:182}{अनुवाक:12, सूक्त:31}
बृह॒स्पति᳚र्नयतुदु॒र्गहा᳚ति॒रःपुन᳚र्नेषद॒घशं᳚साय॒मन्म॑ |{बार्हस्पत्यस्तः पुर्मूर्धाः | बृहस्पतिः | त्रिष्टुप्}

क्षि॒पदश॑स्ति॒मप॑दुर्म॒तिंह॒न्नथा᳚कर॒द्यज॑मानाय॒शंयोः(स्वाहा᳚) || 1 || वर्ग:40

नरा॒शंसो᳚नोऽवतुप्रया॒जेशंनो᳚,अस्त्वनुया॒जोहवे᳚षु |{बार्हस्पत्यस्तः पुर्मूर्धाः | बृहस्पतिः | त्रिष्टुप्}

क्षि॒पदश॑स्ति॒मप॑दुर्म॒तिंह॒न्नथा᳚कर॒द्यज॑मानाय॒शंयोः(स्वाहा᳚) || 2 ||

तपु᳚र्मूर्धातपतुर॒क्षसो॒येब्र᳚ह्म॒द्विषः॒शर॑वे॒हन्त॒वा,उ॑ |{बार्हस्पत्यस्तः पुर्मूर्धाः | बृहस्पतिः | त्रिष्टुप्}

क्षि॒पदश॑स्ति॒मप॑दुर्म॒तिंह॒न्नथा᳚कर॒द्यज॑मानाय॒शंयोः(स्वाहा᳚) || 3 ||

[138] अपश्यमिति तृचस्य सूक्तस्य प्राजापत्यः प्रजावानृषिः यजमानोयजमानपत्नीहोता इतिक्रमेणदेवतास्त्रिष्टुप् | (अपश्यंत्वेत्येतस्याद्य यायजमानमीक्षते द्वितीयया पत्नींतृतीययात्मानं आ। श्रौ।){अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:183}{अनुवाक:12, सूक्त:32}
अप॑श्यंत्वा॒मन॑सा॒चेकि॑तानं॒तप॑सोजा॒तंतप॑सो॒विभू᳚तम् |{प्राजापत्यः प्रजावान् | यजमानः | त्रिष्टुप्}

इ॒हप्र॒जामि॒हर॒यिंररा᳚णः॒प्रजा᳚यस्वप्र॒जया᳚पुत्रकाम॒(स्वाहा᳚) || 1 || वर्ग:41

अप॑श्यंत्वा॒मन॑सा॒दीध्या᳚नां॒स्वायां᳚त॒नू,ऋत्व्ये॒नाध॑मानाम् |{प्राजापत्यः प्रजावान् | यजमानपत्नी | त्रिष्टुप्}

उप॒मामु॒च्चायु॑व॒तिर्ब॑भूयाः॒प्रजा᳚यस्वप्र॒जया᳚पुत्रकामे॒(स्वाहा᳚) || 2 ||

अ॒हंगर्भ॑मदधा॒मोष॑धीष्व॒हंविश्वे᳚षु॒भुव॑नेष्व॒न्तः |{प्राजापत्यः प्रजावान् | होता | त्रिष्टुप्}

अ॒हंप्र॒जा,अ॑जनयंपृथि॒व्याम॒हंजनि॑भ्यो,अप॒रीषु॑पु॒त्रान्(स्वाहा᳚) || 3 ||

[139] विष्णुरिति तृचस्य सूक्तस्य गर्भकर्तात्वष्टा आद्याया विष्णुत्वष्टृप्रजापतिधातारो द्वितीयायाः सिनीवालि सरस्वत्यश्विनस्तृतीयायाअश्विनावनुष्टुप् | (प्राजापत्योविष्णुर्वाऋषिः) |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:184}{अनुवाक:12, सूक्त:33}
विष्णु॒र्योनिं᳚कल्पयतु॒त्वष्टा᳚रू॒पाणि॑पिंशतु |{गर्भकर्तात्वष्टाः | विष्णुत्वष्टृप्रजापतिधातारः | अनुष्टुप्}

आसि᳚ञ्चतुप्र॒जाप॑तिर्धा॒तागर्भं᳚दधातुते॒(स्वाहा᳚) || 1 || वर्ग:42

गर्भं᳚धेहिसिनीवालि॒गर्भं᳚धेहिसरस्वति |{गर्भकर्तात्वष्टाः | सिनीवालीसरस्वत्यश्विनः | अनुष्टुप्}

गर्भं᳚ते,अ॒श्विनौ᳚दे॒वावाध॑त्तां॒पुष्क॑रस्रजा॒(स्वाहा᳚) || 2 ||

हि॒र॒ण्ययी᳚,अ॒रणी॒यंनि॒र्मन्थ॑तो,अ॒श्विना᳚ |{गर्भकर्तात्वष्टाः | अश्विनौ | अनुष्टुप्}

तंते॒गर्भं᳚हवामहेदश॒मेमा॒सिसूत॑वे॒(स्वाहा᳚) || 3 ||

[140] महीति तृचस्य सूक्तस्य वारुणिः सत्यधृतिरादित्या गायत्री | (महि सत्यधृतिर्वारुणिरादित्यं स्वस्त्ययनमित्यनुक्रमण्या अदितिर्देवतायस्येत्यादित्यं आदित्योदेवतायस्येत्यादित्यमिति द्वैविध्येनप्राप्ता वप्यत्रादित्यानामेवदेवतात्वंनादितेः 'माहित्रंयन्महित्रीणामादित्यानांस्तुतिर्विदुः' इतिशौनकोक्तेः)|{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:185}{अनुवाक:12, सूक्त:34}
महि॑त्री॒णामवो᳚ऽस्तुद्यु॒क्षंमि॒त्रस्या᳚र्य॒म्णः |{वारुणिः सत्यधृतिः | आदित्या | गायत्री}

दु॒रा॒धर्षं॒वरु॑णस्य॒(स्वाहा᳚) || 1 || वर्ग:43

न॒हितेषा᳚म॒माच॒ननाध्व॑सुवार॒णेषु॑ |{वारुणिः सत्यधृतिः | आदित्या | गायत्री}

ईशे᳚रि॒पुर॒घशं᳚सः॒(स्वाहा᳚) || 2 ||

यस्मै᳚पु॒त्रासो॒,अदि॑तेः॒प्रजी॒वसे॒मर्त्या᳚य |{वारुणिः सत्यधृतिः | आदित्या | गायत्री}

ज्योति॒र्यच्छ॒न्त्यज॑स्र॒‌म्(स्वाहा᳚) || 3 ||

[141] वातइति तृचस्य सूकस्य वातायनउलोवायुर्गायत्री |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:186}{अनुवाक:12, सूक्त:35}
वात॒आवा᳚तुभेष॒जंश॒म्भुम॑यो॒भुनो᳚हृ॒दे |{वातायन उलः | वायुः | गायत्री}

प्रण॒आयूं᳚षितारिष॒‌त्(स्वाहा᳚) || 1 || वर्ग:44

उ॒तवा᳚तपि॒तासि॑नउ॒तभ्रातो॒तनः॒सखा᳚ |{वातायन उलः | वायुः | गायत्री}

सनो᳚जी॒वात॑वेकृधि॒(स्वाहा᳚) || 2 ||

यद॒दोवा᳚ततेगृ॒हे॒३॑(ए॒)ऽमृत॑स्यनि॒धिर्हि॒तः |{वातायन उलः | वायुः | गायत्री}

ततो᳚नोदेहिजी॒वसे॒(स्वाहा᳚) || 3 ||

[142] प्राग्नयइति पंचर्चस्य सूक्तस्याग्नेयोवत्सोग्निर्गायत्री |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:187}{अनुवाक:12, सूक्त:36}
प्राग्नये॒वाच॑मीरयवृष॒भाय॑क्षिती॒नाम् |{आग्नेयो वत्सः | अग्निः | गायत्री}

सनः॑पर्ष॒दति॒द्विषः॒(स्वाहा᳚) || 1 || वर्ग:45

यःपर॑स्याःपरा॒वत॑स्ति॒रोधन्वा᳚ति॒रोच॑ते |{आग्नेयो वत्सः | अग्निः | गायत्री}

सनः॑पर्ष॒दति॒द्विषः॒(स्वाहा᳚) || 2 ||

योरक्षां᳚सिनि॒जूर्व॑ति॒वृषा᳚शु॒क्रेण॑शो॒चिषा᳚ |{आग्नेयो वत्सः | अग्निः | गायत्री}

सनः॑पर्ष॒दति॒द्विषः॒(स्वाहा᳚) || 3 ||

योविश्वा॒भिवि॒पश्य॑ति॒भुव॑ना॒संच॒पश्य॑ति |{आग्नेयो वत्सः | अग्निः | गायत्री}

सनः॑पर्ष॒दति॒द्विषः॒(स्वाहा᳚) || 4 ||

यो,अ॒स्यपा॒रेरज॑सःशु॒क्रो,अ॒ग्निरजा᳚यत |{आग्नेयो वत्सः | अग्निः | गायत्री}

सनः॑पर्ष॒दति॒द्विषः॒(स्वाहा᳚) || 5 ||

[143] प्रनूनमिति तृचस्य सूक्तस्याग्नेयः श्येनोजातवेदाअग्निर्गायत्री |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:188}{अनुवाक:12, सूक्त:37}
प्रनू॒नंजा॒तवे᳚दस॒मश्वं᳚हिनोतवा॒जिन᳚म् |{श्येनः | अग्निर्जातवेदाः | गायत्री}

इ॒दंनो᳚ब॒र्हिरा॒सदे॒(स्वाहा᳚) || 1 || वर्ग:46

अ॒स्यप्रजा॒तवे᳚दसो॒विप्र॑वीरस्यमी॒ळ्हुषः॑ |{श्येनः | अग्निर्जातवेदाः | गायत्री}

म॒हीमि॑यर्मिसुष्टु॒तिम्(स्वाहा᳚) || 2 ||

यारुचो᳚जा॒तवे᳚दसोदेव॒त्राह᳚व्य॒वाह॑नीः |{श्येनः | अग्निर्जातवेदाः | गायत्री}

ताभि᳚र्नोय॒ज्ञमि᳚न्वतु॒(स्वाहा᳚) || 3 ||

[144] आयंगौरिति तृचस्य सूक्तस्य सार्पराज्ञी सूर्यगायत्री । (अत्रयद्यपि सार्पराज्ञ्यात्मदैवतमित्यनेनप्रकृतासार्पराज्ञीदेवताप्राप्नोति तथापि प्रयोक्तृभिः सूर्यस्यग्रहणात्पाक्षिकोपिसूर्योस्माभि रुपाक्तः{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:189}{अनुवाक:12, सूक्त:38}
आयंगौःपृश्नि॑रक्रमी॒दस॑दन्‌मा॒तरं᳚पु॒रः |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री}

पि॒तरं᳚चप्र॒यन्‌त्स्वः॒(स्वाहा᳚) || 1 || वर्ग:47

अ॒न्तश्च॑रतिरोच॒नास्यप्रा॒णाद॑पान॒ती |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री}

व्य॑ख्यन्‌महि॒षोदिव॒‌म्(स्वाहा᳚) || 2 ||

त्रिं॒शद्धाम॒विरा᳚जति॒वाक्‌प॑तं॒गाय॑धीयते |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री}

प्रति॒वस्तो॒रह॒द्युभिः॒(स्वाहा᳚) || 3 ||

[145] ऋतंचेति तृचस्य सूक्तस्य माधुच्छंदसोघमर्षणोभाववृत्तिरनुष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:190}{अनुवाक:12, सूक्त:39}
ऋ॒तंच॑स॒त्यंचा॒भी᳚द्धा॒त्तप॒सोऽध्य॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्}

ततो॒रात्र्य॑जायत॒ततः॑समु॒द्रो,अ᳚र्ण॒वः(स्वाहा᳚) || 1 || वर्ग:48

स॒मु॒द्राद᳚र्ण॒वादधि॑संवत्स॒रो,अ॑जायत |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्}

अ॒हो॒रा॒त्राणि॑वि॒दध॒द्विश्व॑स्यमिष॒तोव॒शी(स्वाहा᳚) || 2 ||

सू॒र्या॒च॒न्द्र॒मसौ᳚धा॒ताय॑थापू॒र्वम॑कल्पयत् |{माधुच्छन्दसोघमर्षण | भाववृत्तिः | अनुष्टुप्}

दिवं᳚चपृथि॒वींचा॒ऽन्तरि॑क्ष॒मथो॒स्वः॒(स्वाहा᳚) || 3 ||

[146] संसमिति चतुरृचस्य सूक्तस्यांगिरसः संवननः आद्याया अग्निस्ततस्तिसृणां संज्ञानमनुष्टुप् तृतीयात्रिष्टुप् |{अष्टक:8, अध्याय:8}{मंडल:10, सूक्त:191}{अनुवाक:12, सूक्त:40}
संस॒मिद्यु॑वसेवृष॒न्नग्ने॒विश्वा᳚न्य॒र्यआ |{आङ्गिरसः संवननः | अग्निः | अनुष्टुप्}

इ॒ळस्प॒देसमि॑ध्यसे॒सनो॒वसू॒न्याभ॑र॒(स्वाहा᳚) || 1 || वर्ग:49

संग॑च्छध्वं॒संव॑दध्वं॒संवो॒मनां᳚सिजानताम् |{आङ्गिरसः संवननः | संज्ञानम् | अनुष्टुप्}

दे॒वाभा॒गंयथा॒पूर्वे᳚संजाना॒ना,उ॒पास॑ते॒(स्वाहा᳚) || 2 ||

स॒मा॒नोमन्त्रः॒समि॑तिःसमा॒नीस॑मा॒नंमनः॑स॒हचि॒त्तमे᳚षाम् |{आङ्गिरसः संवननः | संज्ञानम् | त्रिष्टुप्}

स॒मा॒नंमन्त्र॑म॒भिम᳚न्त्रयेवःसमा॒नेन॑वोह॒विषा᳚जुहोमि॒(स्वाहा᳚) || 3 ||

स॒मा॒नीव॒आकू᳚तिःसमा॒नाहृद॑यानिवः |{आङ्गिरसः संवननः | संज्ञानम् | अनुष्टुप्}

स॒मा॒नम॑स्तुवो॒मनो॒यथा᳚वः॒सुस॒हास॑ति॒(स्वाहा᳚) || 4 ||