[1] त्वमग्नइतिषोळशर्चस्य सूक्तस्य शौनकोगृत्समदोग्निर्जगती | |
त्वम॑ग्ने॒ द्युभि॒स्त्वमा᳚शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ |{शौनको गृत्समदः | अग्निः | जगती} त्वं वने᳚भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ||{1/16}{2.1.1}{2.1.1.1}{2.5.17.1}{1, 192, 2007} |
तवा᳚ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः |{शौनको गृत्समदः | अग्निः | जगती} तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे᳚ ||{2/16}{2.1.2}{2.1.1.2}{2.5.17.2}{2, 192, 2008} |
त्वम॑ग्न॒ इन्द्रो᳚ वृष॒भः स॒ताम॑सि॒ त्वं विष्णु॑रुरुगा॒यो न॑म॒स्यः॑ |{शौनको गृत्समदः | अग्निः | जगती} त्वं ब्र॒ह्मा र॑यि॒विद् ब्र᳚ह्मणस्पते॒ त्वं वि॑धर्तः सचसे॒ पुरं᳚ध्या ||{3/16}{2.1.3}{2.1.1.3}{2.5.17.3}{3, 192, 2009} |
त्वम॑ग्ने॒ राजा॒ वरु॑णो धृ॒तव्र॑त॒स्त्वं मि॒त्रो भ॑वसि द॒स्म ईड्यः॑ |{शौनको गृत्समदः | अग्निः | जगती} त्वम᳚र्य॒मा सत्प॑ति॒र्यस्य॑ स॒म्भुजं॒ त्वमंशो᳚ वि॒दथे᳚ देव भाज॒युः ||{4/16}{2.1.4}{2.1.1.4}{2.5.17.4}{4, 192, 2010} |
त्वम॑ग्ने॒ त्वष्टा᳚ विध॒ते सु॒वीर्यं॒ तव॒ ग्नावो᳚ मित्रमहः सजा॒त्य᳚म् |{शौनको गृत्समदः | अग्निः | जगती} त्वमा᳚शु॒हेमा᳚ ररिषे॒ स्वश्व्यं॒ त्वं न॒रां शर्धो᳚, असि पुरू॒वसुः॑ ||{5/16}{2.1.5}{2.1.1.5}{2.5.17.5}{5, 192, 2011} |
त्वम॑ग्ने रु॒द्रो, असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई᳚शिषे |{शौनको गृत्समदः | अग्निः | जगती} त्वं वातै᳚ररु॒णैर्या᳚सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा᳚सि॒ नु त्मना᳚ ||{6/16}{2.1.6}{2.1.1.6}{2.5.18.1}{6, 192, 2012} |
त्वम॑ग्ने द्रविणो॒दा, अ॑रं॒कृते॒ त्वं दे॒वः स॑वि॒ता र॑त्न॒धा, अ॑सि |{शौनको गृत्समदः | अग्निः | जगती} त्वं भगो᳚ नृपते॒ वस्व॑ ईशिषे॒ त्वं पा॒युर्दमे॒ यस्तेऽवि॑धत् ||{7/16}{2.1.7}{2.1.1.7}{2.5.18.2}{7, 192, 2013} |
त्वाम॑ग्ने॒ दम॒ आ वि॒श्पतिं॒ विश॒स्त्वां राजा᳚नं सुवि॒दत्र॑मृञ्जते |{शौनको गृत्समदः | अग्निः | जगती} त्वं विश्वा᳚नि स्वनीक पत्यसे॒ त्वं स॒हस्रा᳚णि श॒ता दश॒ प्रति॑ ||{8/16}{2.1.8}{2.1.1.8}{2.5.18.3}{8, 192, 2014} |
त्वाम॑ग्ने पि॒तर॑मि॒ष्टिभि॒र्नर॒स्त्वां भ्रा॒त्राय॒ शम्या᳚ तनू॒रुच᳚म् |{शौनको गृत्समदः | अग्निः | जगती} त्वं पु॒त्रो भ॑वसि॒ यस्तेऽवि॑ध॒त् त्वं सखा᳚ सु॒शेवः॑ पास्या॒धृषः॑ ||{9/16}{2.1.9}{2.1.1.9}{2.5.18.4}{9, 192, 2015} |
त्वम॑ग्न ऋ॒भुरा॒के न॑म॒स्य१॑(अ॒)स्त्वं वाज॑स्य क्षु॒मतो᳚ रा॒य ई᳚शिषे |{शौनको गृत्समदः | अग्निः | जगती} त्वं वि भा॒स्यनु॑ दक्षि दा॒वने॒ त्वं वि॒शिक्षु॑रसि य॒ज्ञमा॒तनिः॑ ||{10/16}{2.1.10}{2.1.1.10}{2.5.18.5}{10, 192, 2016} |
त्वम॑ग्ने॒, अदि॑तिर्देव दा॒शुषे॒ त्वं होत्रा॒ भार॑ती वर्धसे गि॒रा |{शौनको गृत्समदः | अग्निः | जगती} त्वमिळा᳚ श॒तहि॑मासि॒ दक्ष॑से॒ त्वं वृ॑त्र॒हा व॑सुपते॒ सर॑स्वती ||{11/16}{2.1.11}{2.1.1.11}{2.5.19.1}{11, 192, 2017} |
त्वम॑ग्ने॒ सुभृ॑त उत्त॒मं वय॒स्तव॑ स्पा॒र्हे वर्ण॒ आ सं॒दृशि॒ श्रियः॑ |{शौनको गृत्समदः | अग्निः | जगती} त्वं वाजः॑ प्र॒तर॑णो बृ॒हन्न॑सि॒ त्वं र॒यिर्ब॑हु॒लो वि॒श्वत॑स्पृ॒थुः ||{12/16}{2.1.12}{2.1.1.12}{2.5.19.2}{12, 192, 2018} |
त्वाम॑ग्न आदि॒त्यास॑ आ॒स्य१॑(अं॒) त्वां जि॒ह्वां शुच॑यश्चक्रिरे कवे |{शौनको गृत्समदः | अग्निः | जगती} त्वां रा᳚ति॒षाचो᳚, अध्व॒रेषु॑ सश्चिरे॒ त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ||{13/16}{2.1.13}{2.1.1.13}{2.5.19.3}{13, 192, 2019} |
त्वे, अ॑ग्ने॒ विश्वे᳚, अ॒मृता᳚सो, अ॒द्रुह॑ आ॒सा दे॒वा ह॒विर॑द॒न्त्याहु॑तम् |{शौनको गृत्समदः | अग्निः | जगती} त्वया॒ मर्ता᳚सः स्वदन्त आसु॒तिं त्वं गर्भो᳚ वी॒रुधां᳚ जज्ञिषे॒ शुचिः॑ ||{14/16}{2.1.14}{2.1.1.14}{2.5.19.4}{14, 192, 2020} |
त्वं तान् त्सं च॒ प्रति॑ चासि म॒ज्मनाग्ने᳚ सुजात॒ प्र च॑ देव रिच्यसे |{शौनको गृत्समदः | अग्निः | जगती} पृ॒क्षो यदत्र॑ महि॒ना वि ते॒ भुव॒दनु॒ द्यावा᳚पृथि॒वी रोद॑सी, उ॒भे ||{15/16}{2.1.15}{2.1.1.15}{2.5.19.5}{15, 192, 2021} |
ये स्तो॒तृभ्यो॒ गो,अ॑ग्रा॒मश्व॑पेशस॒मग्ने᳚ रा॒तिमु॑पसृ॒जन्ति॑ सू॒रयः॑ |{शौनको गृत्समदः | अग्निः | जगती} अ॒स्माञ्च॒ ताँश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{16/16}{2.1.16}{2.1.1.16}{2.5.19.6}{16, 192, 2022} |
[2] यज्ञेनेति त्रयोदशर्चस्य सूक्तस्य शौनकोगृत्समदोग्निर्जगती | |
य॒ज्ञेन॑ वर्धत जा॒तवे᳚दसम॒ग्निं य॑जध्वं ह॒विषा॒ तना᳚ गि॒रा |{शौनको गृत्समदः | अग्निः | जगती} स॒मि॒धा॒नं सु॑प्र॒यसं॒ स्व᳚र्णरं द्यु॒क्षं होता᳚रं वृ॒जने᳚षु धू॒र्षद᳚म् ||{1/13}{2.2.1}{2.1.2.1}{2.5.20.1}{17, 193, 2023} |
अ॒भि त्वा॒ नक्ती᳚रु॒षसो᳚ ववाशि॒रेऽग्ने᳚ व॒त्सं न स्वस॑रेषु धे॒नवः॑ |{शौनको गृत्समदः | अग्निः | जगती} दि॒व इ॒वेद॑र॒तिर्मानु॑षा यु॒गा क्षपो᳚ भासि पुरुवार सं॒यतः॑ ||{2/13}{2.2.2}{2.1.2.2}{2.5.20.2}{18, 193, 2024} |
तं दे॒वा बु॒ध्ने रज॑सः सु॒दंस॑सं दि॒वस्पृ॑थि॒व्योर॑र॒तिं न्ये᳚रिरे |{शौनको गृत्समदः | अग्निः | जगती} रथ॑मिव॒ वेद्यं᳚ शु॒क्रशो᳚चिषम॒ग्निं मि॒त्रं न क्षि॒तिषु॑ प्र॒शंस्य᳚म् ||{3/13}{2.2.3}{2.1.2.3}{2.5.20.3}{19, 193, 2025} |
तमु॒क्षमा᳚णं॒ रज॑सि॒ स्व आ दमे᳚ च॒न्द्रमि॑व सु॒रुचं᳚ ह्वा॒र आ द॑धुः |{शौनको गृत्समदः | अग्निः | जगती} पृश्न्याः᳚ पत॒रं चि॒तय᳚न्तम॒क्षभिः॑ पा॒थो न पा॒युं जन॑सी, उ॒भे, अनु॑ ||{4/13}{2.2.4}{2.1.2.4}{2.5.20.4}{20, 193, 2026} |
स होता॒ विश्वं॒ परि॑ भूत्वध्व॒रं तमु॑ ह॒व्यैर्मनु॑ष ऋञ्जते गि॒रा |{शौनको गृत्समदः | अग्निः | जगती} हि॒रि॒शि॒प्रो वृ॑धसा॒नासु॒ जर्भु॑र॒द् द्यौर्न स्तृभि॑श्चितय॒द् रोद॑सी॒, अनु॑ ||{5/13}{2.2.5}{2.1.2.5}{2.5.20.5}{21, 193, 2027} |
स नो᳚ रे॒वत् स॑मिधा॒नः स्व॒स्तये᳚ संदद॒स्वान् र॒यिम॒स्मासु॑ दीदिहि |{शौनको गृत्समदः | अग्निः | जगती} आ नः॑ कृणुष्व सुवि॒ताय॒ रोद॑सी॒, अग्ने᳚ ह॒व्या मनु॑षो देव वी॒तये᳚ ||{6/13}{2.2.6}{2.1.2.6}{2.5.21.1}{22, 193, 2028} |
दा नो᳚, अग्ने बृह॒तो दाः स॑ह॒स्रिणो᳚ दु॒रो न वाजं॒ श्रुत्या॒, अपा᳚ वृधि |{शौनको गृत्समदः | अग्निः | जगती} प्राची॒ द्यावा᳚पृथि॒वी ब्रह्म॑णा कृधि॒ स्व१॑(अ॒)र्ण शु॒क्रमु॒षसो॒ वि दि॑द्युतुः ||{7/13}{2.2.7}{2.1.2.7}{2.5.21.2}{23, 193, 2029} |
स इ॑धा॒न उ॒षसो॒ राम्या॒, अनु॒ स्व१॑(अ॒)र्ण दी᳚देदरु॒षेण॑ भा॒नुना᳚ |{शौनको गृत्समदः | अग्निः | जगती} होत्रा᳚भिर॒ग्निर्मनु॑षः स्वध्व॒रो राजा᳚ वि॒शामति॑थि॒श्चारु॑रा॒यवे᳚ ||{8/13}{2.2.8}{2.1.2.8}{2.5.21.3}{24, 193, 2030} |
ए॒वा नो᳚, अग्ने, अ॒मृते᳚षु पूर्व्य॒ धीष्पी᳚पाय बृ॒हद्दि॑वेषु॒ मानु॑षा |{शौनको गृत्समदः | अग्निः | जगती} दुहा᳚ना धे॒नुर्वृ॒जने᳚षु का॒रवे॒ त्मना᳚ श॒तिनं᳚ पुरु॒रूप॑मि॒षणि॑ ||{9/13}{2.2.9}{2.1.2.9}{2.5.21.4}{25, 193, 2031} |
व॒यम॑ग्ने॒, अर्व॑ता वा सु॒वीर्यं॒ ब्रह्म॑णा वा चितयेमा॒ जनाँ॒, अति॑ |{शौनको गृत्समदः | अग्निः | जगती} अ॒स्माकं᳚ द्यु॒म्नमधि॒ पञ्च॑ कृ॒ष्टिषू॒च्चा स्व१॑(अ॒)र्ण शु॑शुचीत दु॒ष्टर᳚म् ||{10/13}{2.2.10}{2.1.2.10}{2.5.21.5}{26, 193, 2032} |
स नो᳚ बोधि सहस्य प्र॒शंस्यो॒ यस्मि᳚न् त्सुजा॒ता, इ॒षय᳚न्त सू॒रयः॑ |{शौनको गृत्समदः | अग्निः | जगती} यम॑ग्ने य॒ज्ञमु॑प॒यन्ति॑ वा॒जिनो॒ नित्ये᳚ तो॒के दी᳚दि॒वांसं॒ स्वे दमे᳚ ||{11/13}{2.2.11}{2.1.2.11}{2.5.21.6}{27, 193, 2033} |
उ॒भया᳚सो जातवेदः स्याम ते स्तो॒तारो᳚, अग्ने सू॒रय॑श्च॒ शर्म॑णि |{शौनको गृत्समदः | अग्निः | जगती} वस्वो᳚ रा॒यः पु॑रुश्च॒न्द्रस्य॒ भूय॑सः प्र॒जाव॑तः स्वप॒त्यस्य॑ शग्धि नः ||{12/13}{2.2.12}{2.1.2.12}{2.5.21.7}{28, 193, 2034} |
ये स्तो॒तृभ्यो॒ गो,अ॑ग्रा॒मश्व॑पेशस॒मग्ने᳚ रा॒तिमु॑पसृ॒जन्ति॑ सू॒रयः॑ |{शौनको गृत्समदः | अग्निः | जगती} अ॒स्माञ्च॒ ताँश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{13/13}{2.2.13}{2.1.2.13}{2.5.21.8}{29, 193, 2035} |
[3] समिद्धोअग्निरित्येकादशर्चस्य सूक्तस्य शौनको गृत्समदइध्मो नराशंसइळो बर्हिर्देवीर्द्वारउषासानक्ता दैव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिस्वाहाकृतयइतिक्रमेणदेवतास्त्रिष्टुप् सप्तम्यौजगत्यौ | |
समि॑द्धो, अ॒ग्निर्निहि॑तः पृथि॒व्यां प्र॒त्यङ् विश्वा᳚नि॒ भुव॑नान्यस्थात् |{शौनको गृत्समदः | इध्मः समिद्धोऽग्निर्वा | त्रिष्टुप्} होता᳚ पाव॒कः प्र॒दिवः॑ सुमे॒धा दे॒वो दे॒वान् य॑जत्व॒ग्निरर्ह॑न् ||{1/11}{2.3.1}{2.1.3.1}{2.5.22.1}{30, 194, 2036} |
नरा॒शंसः॒ प्रति॒ धामा᳚न्य॒ञ्जन् ति॒स्रो दिवः॒ प्रति॑ म॒ह्ना स्व॒र्चिः |{शौनको गृत्समदः | नराशंसः | त्रिष्टुप्} घृ॒त॒प्रुषा॒ मन॑सा ह॒व्यमु॒न्दन् मू॒र्धन् य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ||{2/11}{2.3.2}{2.1.3.2}{2.5.22.2}{31, 194, 2037} |
ई॒ळि॒तो, अ॑ग्ने॒ मन॑सा नो॒, अर्ह᳚न् दे॒वान् य॑क्षि॒ मानु॑षा॒त् पूर्वो᳚, अ॒द्य |{शौनको गृत्समदः | इळः | त्रिष्टुप्} स आ व॑ह म॒रुतां॒ शर्धो॒, अच्यु॑त॒मिन्द्रं᳚ नरो बर्हि॒षदं᳚ यजध्वम् ||{3/11}{2.3.3}{2.1.3.3}{2.5.22.3}{32, 194, 2038} |
देव॑ बर्हि॒र्वर्ध॑मानं सु॒वीरं᳚ स्ती॒र्णं रा॒ये सु॒भरं॒ वेद्य॒स्याम् |{शौनको गृत्समदः | बर्हिः | त्रिष्टुप्} घृ॒तेना॒क्तं व॑सवः सीदते॒दं विश्वे᳚ देवा, आदित्या य॒ज्ञिया᳚सः ||{4/11}{2.3.4}{2.1.3.4}{2.5.22.4}{33, 194, 2039} |
वि श्र॑यन्तामुर्वि॒या हू॒यमा᳚ना॒ द्वारो᳚ दे॒वीः सु॑प्राय॒णा नमो᳚भिः |{शौनको गृत्समदः | देवीर्द्वारः | त्रिष्टुप्} व्यच॑स्वती॒र्वि प्र॑थन्तामजु॒र्या वर्णं᳚ पुना॒ना य॒शसं᳚ सु॒वीर᳚म् ||{5/11}{2.3.5}{2.1.3.5}{2.5.22.5}{34, 194, 2040} |
सा॒ध्वपां᳚सि स॒नता᳚ न उक्षि॒ते, उ॒षासा॒नक्ता᳚ व॒य्ये᳚व रण्वि॒ते |{शौनको गृत्समदः | उषासानक्ता | त्रिष्टुप्} तन्तुं᳚ त॒तं सं॒वय᳚न्ती समी॒ची य॒ज्ञस्य॒ पेशः॑ सु॒दुघे॒ पय॑स्वती ||{6/11}{2.3.6}{2.1.3.6}{2.5.23.1}{35, 194, 2041} |
दैव्या॒ होता᳚रा प्रथ॒मा वि॒दुष्ट॑र ऋ॒जु य॑क्षतः॒ समृ॒चा व॒पुष्ट॑रा |{शौनको गृत्समदः | दैव्यौ होतारौ प्रचेतसौ | जगती} दे॒वान् यज᳚न्तावृतु॒था सम᳚ञ्जतो॒ नाभा᳚ पृथि॒व्या, अधि॒ सानु॑षु त्रि॒षु ||{7/11}{2.3.7}{2.1.3.7}{2.5.23.2}{36, 194, 2042} |
सर॑स्वती सा॒धय᳚न्ती॒ धियं᳚ न॒ इळा᳚ दे॒वी भार॑ती वि॒श्वतू᳚र्तिः |{शौनको गृत्समदः | तिस्रो देव्यः सरस्वतीळाभारत्यः | त्रिष्टुप्} ति॒स्रो दे॒वीः स्व॒धया᳚ ब॒र्हिरेदमच्छि॑द्रं पान्तु शर॒णं नि॒षद्य॑ ||{8/11}{2.3.8}{2.1.3.8}{2.5.23.3}{37, 194, 2043} |
पि॒शङ्ग॑रूपः सु॒भरो᳚ वयो॒धाः श्रु॒ष्टी वी॒रो जा᳚यते दे॒वका᳚मः |{शौनको गृत्समदः | त्वष्टा | त्रिष्टुप्} प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे, अथा᳚ दे॒वाना॒मप्ये᳚तु॒ पाथः॑ ||{9/11}{2.3.9}{2.1.3.9}{2.5.23.4}{38, 194, 2044} |
वन॒स्पति॑रवसृ॒जन्नुप॑ स्थाद॒ग्निर्ह॒विः सू᳚दयाति॒ प्र धी॒भिः |{शौनको गृत्समदः | वनस्पतिः | त्रिष्टुप्} त्रिधा॒ सम॑क्तं नयतु प्रजा॒नन् दे॒वेभ्यो॒ दैव्यः॑ शमि॒तोप॑ ह॒व्यम् ||{10/11}{2.3.10}{2.1.3.10}{2.5.23.5}{39, 194, 2045} |
घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ |{शौनको गृत्समदः | स्वाहाकृतयः | त्रिष्टुप्} अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा᳚कृतं वृषभ वक्षि ह॒व्यम् ||{11/11}{2.3.11}{2.1.3.11}{2.5.23.6}{40, 194, 2046} |
[4] हुवेवइति नवर्चस्य सूक्तस्य भार्गवःसोमाहुतिरग्निस्त्रिष्टुप् | |
हु॒वे वः॑ सु॒द्योत्मा᳚नं सुवृ॒क्तिं वि॒शाम॒ग्निमति॑थिं सुप्र॒यस᳚म् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} मि॒त्र इ॑व॒ यो दि॑धि॒षाय्यो॒ भूद् दे॒व आदे᳚वे॒ जने᳚ जा॒तवे᳚दाः ||{1/9}{2.4.1}{2.1.4.1}{2.5.24.1}{41, 195, 2047} |
इ॒मं वि॒धन्तो᳚, अ॒पां स॒धस्थे᳚ द्वि॒ताद॑धु॒र्भृग॑वो वि॒क्ष्वा॒३॑(आ॒)योः |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} ए॒ष विश्वा᳚न्य॒भ्य॑स्तु॒ भूमा᳚ दे॒वाना᳚म॒ग्निर॑र॒तिर्जी॒राश्वः॑ ||{2/9}{2.4.2}{2.1.4.2}{2.5.24.2}{42, 195, 2048} |
अ॒ग्निं दे॒वासो॒ मानु॑षीषु वि॒क्षु प्रि॒यं धुः॑, क्षे॒ष्यन्तो॒ न मि॒त्रम् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} स दी᳚दयदुश॒तीरूर्म्या॒, आ द॒क्षाय्यो॒ यो दास्व॑ते॒ दम॒ आ ||{3/9}{2.4.3}{2.1.4.3}{2.5.24.3}{43, 195, 2049} |
अ॒स्य र॒ण्वा स्वस्ये᳚व पु॒ष्टिः संदृ॑ष्टिरस्य हिया॒नस्य॒ दक्षोः᳚ |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} वि यो भरि॑भ्र॒दोष॑धीषु जि॒ह्वामत्यो॒ न रथ्यो᳚ दोधवीति॒ वारा॑न् ||{4/9}{2.4.4}{2.1.4.4}{2.5.24.4}{44, 195, 2050} |
आ यन्मे॒, अभ्वं᳚ व॒नदः॒ पन᳚न्तो॒शिग्भ्यो॒ नामि॑मीत॒ वर्ण᳚म् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} स चि॒त्रेण॑ चिकिते॒ रंसु॑ भा॒सा जु॑जु॒र्वाँऽ यो मुहु॒रा युवा॒ भूत् ||{5/9}{2.4.5}{2.1.4.5}{2.5.24.5}{45, 195, 2051} |
आ यो वना᳚ तातृषा॒णो न भाति॒ वार्ण प॒था रथ्ये᳚व स्वानीत् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} कृ॒ष्णाध्वा॒ तपू᳚ र॒ण्वश्चि॑केत॒ द्यौरि॑व॒ स्मय॑मानो॒ नभो᳚भिः ||{6/9}{2.4.6}{2.1.4.6}{2.5.25.1}{46, 195, 2052} |
स यो व्यस्था᳚द॒भि दक्ष॑दु॒र्वीं प॒शुर्नैति॑ स्व॒युरगो᳚पाः |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} अ॒ग्निः शो॒चिष्माँ᳚, अत॒सान्यु॒ष्णन् कृ॒ष्णव्य॑थिरस्वदय॒न्न भूम॑ ||{7/9}{2.4.7}{2.1.4.7}{2.5.25.2}{47, 195, 2053} |
नू ते॒ पूर्व॒स्याव॑सो॒, अधी᳚तौ तृ॒तीये᳚ वि॒दथे॒ मन्म॑ शंसि |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} अ॒स्मे, अ॑ग्ने सं॒यद्वी᳚रं बृ॒हन्तं᳚ क्षु॒मन्तं॒ वाजं᳚ स्वप॒त्यं र॒यिं दाः᳚ ||{8/9}{2.4.8}{2.1.4.8}{2.5.25.3}{48, 195, 2054} |
त्वया॒ यथा᳚ गृत्सम॒दासो᳚, अग्ने॒ गुहा᳚ व॒न्वन्त॒ उप॑राँ, अ॒भि ष्युः |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} सु॒वीरा᳚सो, अभिमाति॒षाहः॒ स्मत् सू॒रिभ्यो᳚ गृण॒ते तद् वयो᳚ धाः ||{9/9}{2.4.9}{2.1.4.9}{2.5.25.4}{49, 195, 2055} |
[5] होताजनिष्ठेत्यष्टर्चस्य सूक्तस्य भार्गवः सोमाहुतिरग्निरनुष्टुप् | |
होता᳚जनिष्ट॒ चेत॑नः पि॒ता पि॒तृभ्य॑ ऊ॒तये᳚ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} प्र॒यक्ष॒ञ्जेन्यं॒ वसु॑ श॒केम॑ वा॒जिनो॒ यम᳚म् ||{1/8}{2.5.1}{2.1.5.1}{2.5.26.1}{50, 196, 2056} |
आ यस्मि᳚न् त्स॒प्त र॒श्मय॑स्त॒ता य॒ज्ञस्य॑ ने॒तरि॑ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} म॒नु॒ष्वद् दैव्य॑मष्ट॒मं पोता॒ विश्वं॒ तदि᳚न्वति ||{2/8}{2.5.2}{2.1.5.2}{2.5.26.2}{51, 196, 2057} |
द॒ध॒न्वे वा॒ यदी॒मनु॒ वोच॒द् ब्रह्मा᳚णि॒ वेरु॒ तत् |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} परि॒ विश्वा᳚नि॒ काव्या᳚ ने॒मिश्च॒क्रमि॑वाभवत् ||{3/8}{2.5.3}{2.1.5.3}{2.5.26.3}{52, 196, 2058} |
सा॒कं हि शुचि॑ना॒ शुचिः॑ प्रशा॒स्ता क्रतु॒नाज॑नि |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} वि॒द्वाँ, अ॑स्य व्र॒ता ध्रु॒वा व॒या, इ॒वानु॑ रोहते ||{4/8}{2.5.4}{2.1.5.4}{2.5.26.4}{53, 196, 2059} |
ता, अ॑स्य॒ वर्ण॑मा॒युवो॒ नेष्टुः॑ सचन्त धे॒नवः॑ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} कु॒वित्ति॒सृभ्य॒ आ वरं॒ स्वसा᳚रो॒ या, इ॒दं य॒युः ||{5/8}{2.5.5}{2.1.5.5}{2.5.26.5}{54, 196, 2060} |
यदी᳚ मा॒तुरुप॒ स्वसा᳚ घृ॒तं भर॒न्त्यस्थि॑त |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} तासा᳚मध्व॒र्युराग॑तौ॒ यवो᳚ वृ॒ष्टीव॑ मोदते ||{6/8}{2.5.6}{2.1.5.6}{2.5.26.6}{55, 196, 2061} |
स्वः स्वाय॒ धाय॑से कृणु॒तामृ॒त्विगृ॒त्विज᳚म् |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} स्तोमं᳚ य॒ज्ञं चादरं᳚ व॒नेमा᳚ ररि॒मा व॒यम् ||{7/8}{2.5.7}{2.1.5.7}{2.5.26.7}{56, 196, 2062} |
यथा᳚ वि॒द्वाँ, अरं॒ कर॒द् विश्वे᳚भ्यो यज॒तेभ्यः॑ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} अ॒यम॑ग्ने॒ त्वे, अपि॒ यं य॒ज्ञं च॑कृ॒मा व॒यम् ||{8/8}{2.5.8}{2.1.5.8}{2.5.26.8}{57, 196, 2063} |
[6] इमांमइत्यष्टर्चस्य सूक्तस्य भार्गवःसोमाहुतिरग्निर्गायत्री | |
इ॒मां मे᳚, अग्ने स॒मिध॑मि॒मामु॑प॒सदं᳚ वनेः |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} इ॒मा, उ॒ षु श्रु॑धी॒ गिरः॑ ||{1/8}{2.6.1}{2.1.6.1}{2.5.27.1}{58, 197, 2064} |
अ॒या ते᳚, अग्ने विधे॒मोर्जो᳚ नपा॒दश्व॑मिष्टे |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} ए॒ना सू॒क्तेन॑ सुजात ||{2/8}{2.6.2}{2.1.6.2}{2.5.27.2}{59, 197, 2065} |
तं त्वा᳚ गी॒र्भिर्गिर्व॑णसं द्रविण॒स्युं द्र॑विणोदः |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} स॒प॒र्येम॑ सप॒र्यवः॑ ||{3/8}{2.6.3}{2.1.6.3}{2.5.27.3}{60, 197, 2066} |
स बो᳚धि सू॒रिर्म॒घवा॒ वसु॑पते॒ वसु॑दावन् |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} यु॒यो॒ध्य१॑(अ॒)स्मद्द्वेषां᳚सि ||{4/8}{2.6.4}{2.1.6.4}{2.5.27.4}{61, 197, 2067} |
स नो᳚ वृ॒ष्टिं दि॒वस्परि॒ स नो॒ वाज॑मन॒र्वाण᳚म् |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} स नः॑ सह॒स्रिणी॒रिषः॑ ||{5/8}{2.6.5}{2.1.6.5}{2.5.27.5}{62, 197, 2068} |
ईळा᳚नायाव॒स्यवे॒ यवि॑ष्ठ दूत नो गि॒रा |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} यजि॑ष्ठ होत॒रा ग॑हि ||{6/8}{2.6.6}{2.1.6.6}{2.5.27.6}{63, 197, 2069} |
अ॒न्तर्ह्य॑ग्न॒ ईय॑से वि॒द्वाञ् जन्मो॒भया᳚ कवे |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} दू॒तो जन्ये᳚व॒ मित्र्यः॑ ||{7/8}{2.6.7}{2.1.6.7}{2.5.27.7}{64, 197, 2070} |
स वि॒द्वाँ, आ च॑ पिप्रयो॒ यक्षि॑ चिकित्व आनु॒षक् |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} आ चा॒स्मिन् त्स॑त्सि ब॒र्हिषि॑ ||{8/8}{2.6.8}{2.1.6.8}{2.5.27.8}{65, 197, 2071} |
[7] श्रेष्ठमिति षडृचस्य सूक्तस्य भार्गवः सोमाहुतिरग्निर्गायत्री | |
श्रेष्ठं᳚ यविष्ठ भार॒ताग्ने᳚ द्यु॒मन्त॒मा भ॑र |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} वसो᳚ पुरु॒स्पृहं᳚ र॒यिम् ||{1/6}{2.7.1}{2.1.7.1}{2.5.28.1}{66, 198, 2072} |
मा नो॒, अरा᳚तिरीशत दे॒वस्य॒ मर्त्य॑स्य च |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} पर्षि॒ तस्या᳚, उ॒त द्वि॒षः ||{2/6}{2.7.2}{2.1.7.2}{2.5.28.2}{67, 198, 2073} |
विश्वा᳚, उ॒त त्वया᳚ व॒यं धारा᳚, उद॒न्या᳚, इव |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} अति॑ गाहेमहि॒ द्विषः॑ ||{3/6}{2.7.3}{2.1.7.3}{2.5.28.3}{68, 198, 2074} |
शुचिः॑ पावक॒ वन्द्योऽग्ने᳚ बृ॒हद् वि रो᳚चसे |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} त्वं घृ॒तेभि॒राहु॑तः ||{4/6}{2.7.4}{2.1.7.4}{2.5.28.4}{69, 198, 2075} |
त्वं नो᳚, असि भार॒ताग्ने᳚ व॒शाभि॑रु॒क्षभिः॑ |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} अ॒ष्टाप॑दीभि॒राहु॑तः ||{5/6}{2.7.5}{2.1.7.5}{2.5.28.5}{70, 198, 2076} |
द्र्व᳚न्नः स॒र्पिरा᳚सुतिः प्र॒त्नो होता॒ वरे᳚ण्यः |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} सह॑सस्पु॒त्रो, अद्भु॑तः ||{6/6}{2.7.6}{2.1.7.6}{2.5.28.6}{71, 198, 2077} |
[8] वाजयन्नितिषडृचस्य सूक्तस्य शौनकोगृत्समदोग्निर्गायत्र्यंत्यानुष्टुप् | |
वा॒ज॒यन्नि॑व॒ नू रथा॒न् योगाँ᳚, अ॒ग्नेरुप॑ स्तुहि |{शौनको गृत्समदः | अग्निः | गायत्री} य॒शस्त॑मस्य मी॒ळ्हुषः॑ ||{1/6}{2.8.1}{2.1.8.1}{2.5.29.1}{72, 199, 2078} |
यः सु॑नी॒थो द॑दा॒शुषे᳚ऽजु॒र्यो ज॒रय᳚न्न॒रिम् |{शौनको गृत्समदः | अग्निः | गायत्री} चारु॑प्रतीक॒ आहु॑तः ||{2/6}{2.8.2}{2.1.8.2}{2.5.29.2}{73, 199, 2079} |
य उ॑ श्रि॒या दमे॒ष्वा दो॒षोषसि॑ प्रश॒स्यते᳚ |{शौनको गृत्समदः | अग्निः | गायत्री} यस्य᳚ व्र॒तं न मीय॑ते ||{3/6}{2.8.3}{2.1.8.3}{2.5.29.3}{74, 199, 2080} |
आ यः स्व१॑(अ॒)र्ण भा॒नुना᳚ चि॒त्रो वि॒भात्य॒र्चिषा᳚ |{शौनको गृत्समदः | अग्निः | गायत्री} अ॒ञ्जा॒नो, अ॒जरै᳚र॒भि ||{4/6}{2.8.4}{2.1.8.4}{2.5.29.4}{75, 199, 2081} |
अत्रि॒मनु॑ स्व॒राज्य॑म॒ग्निमु॒क्थानि॑ वावृधुः |{शौनको गृत्समदः | अग्निः | गायत्री} विश्वा॒, अधि॒ श्रियो᳚ दधे ||{5/6}{2.8.5}{2.1.8.5}{2.5.29.5}{76, 199, 2082} |
अ॒ग्नेरिन्द्र॑स्य॒ सोम॑स्य दे॒वाना᳚मू॒तिभि᳚र्व॒यम् |{शौनको गृत्समदः | अग्निः | अनुष्टुप्} अरि॑ष्यन्तः सचेमह्य॒भि ष्या᳚म पृतन्य॒तः ||{6/6}{2.8.6}{2.1.8.6}{2.5.29.6}{77, 199, 2083} |
[9] निहोतेति षडृचस्य सूक्तस्य शौनकोगृत्समदोग्निस्त्रिष्टुप् | |
नि होता᳚ होतृ॒षद॑ने॒ विदा᳚नस्त्वे॒षो दी᳚दि॒वाँ, अ॑सदत् सु॒दक्षः॑ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो, अ॒ग्निः ||{1/6}{2.9.1}{2.1.9.1}{2.6.1.1}{78, 200, 2084} |
त्वं दू॒तस्त्वमु॑ नः पर॒स्पास्त्वं वस्य॒ आ वृ॑षभ प्रणे॒ता |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} अग्ने᳚ तो॒कस्य॑ न॒स्तने᳚ त॒नूना॒मप्र॑युच्छ॒न् दीद्य॑द् बोधि गो॒पाः ||{2/6}{2.9.2}{2.1.9.2}{2.6.1.2}{79, 200, 2085} |
वि॒धेम॑ ते पर॒मे जन्म᳚न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे᳚ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} यस्मा॒द् योने᳚रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वींषि॑ जुहुरे॒ समि॑द्धे ||{3/6}{2.9.3}{2.1.9.3}{2.6.1.3}{80, 200, 2086} |
अग्ने॒ यज॑स्व ह॒विषा॒ यजी᳚याञ्छ्रु॒ष्टी दे॒ष्णम॒भि गृ॑णीहि॒ राधः॑ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} त्वं ह्यसि॑ रयि॒पती᳚ रयी॒णां त्वं शु॒क्रस्य॒ वच॑सो म॒नोता᳚ ||{4/6}{2.9.4}{2.1.9.4}{2.6.1.4}{81, 200, 2087} |
उ॒भयं᳚ ते॒ न क्षी᳚यते वस॒व्यं᳚ दि॒वेदि॑वे॒ जाय॑मानस्य दस्म |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} कृ॒धि क्षु॒मन्तं᳚ जरि॒तार॑मग्ने कृ॒धि पतिं᳚ स्वप॒त्यस्य॑ रा॒यः ||{5/6}{2.9.5}{2.1.9.5}{2.6.1.5}{82, 200, 2088} |
सैनानी᳚केन सुवि॒दत्रो᳚, अ॒स्मे यष्टा᳚ दे॒वाँ, आय॑जिष्ठः स्व॒स्ति |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} अद॑ब्धो गो॒पा, उ॒त नः॑ पर॒स्पा, अग्ने᳚ द्यु॒मदु॒त रे॒वद्दि॑दीहि ||{6/6}{2.9.6}{2.1.9.6}{2.6.1.6}{83, 200, 2089} |
[10] जोहूत्रइति षडृचस्य सूक्तस्य शौनकोगृत्समदोग्निस्त्रिष्टुप् | |
जो॒हूत्रो᳚, अ॒ग्निः प्र॑थ॒मः पि॒तेवे॒ळस्प॒दे मनु॑षा॒ यत् समि॑द्धः |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} श्रियं॒ वसा᳚नो, अ॒मृतो॒ विचे᳚ता मर्मृ॒जेन्यः॑ श्रव॒स्य१॑(अः॒) स वा॒जी ||{1/6}{2.10.1}{2.1.10.1}{2.6.2.1}{84, 201, 2090} |
श्रू॒या, अ॒ग्निश्चि॒त्रभा᳚नु॒र्हवं᳚ मे॒ विश्वा᳚भिर्गी॒र्भिर॒मृतो॒ विचे᳚ताः |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} श्या॒वा रथं᳚ वहतो॒ रोहि॑ता वो॒तारु॒षाह॑ चक्रे॒ विभृ॑त्रः ||{2/6}{2.10.2}{2.1.10.2}{2.6.2.2}{85, 201, 2091} |
उ॒त्ता॒नाया᳚मजनय॒न् त्सुषू᳚तं॒ भुव॑द॒ग्निः पु॑रु॒पेशा᳚सु॒ गर्भः॑ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} शिरि॑णायां चिद॒क्तुना॒ महो᳚भि॒रप॑रीवृतो वसति॒ प्रचे᳚ताः ||{3/6}{2.10.3}{2.1.10.3}{2.6.2.3}{86, 201, 2092} |
जिघ᳚र्म्य॒ग्निं ह॒विषा᳚ घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा᳚ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै᳚ रभ॒सं दृशा᳚नम् ||{4/6}{2.10.4}{2.1.10.4}{2.6.2.4}{87, 201, 2093} |
आ वि॒श्वतः॑ प्र॒त्यञ्चं᳚ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} मर्य॑श्रीः स्पृह॒यद्व᳚र्णो, अ॒ग्निर्नाभि॒मृशे᳚ त॒न्वा॒३॑(आ॒) जर्भु॑राणः ||{5/6}{2.10.5}{2.1.10.5}{2.6.2.5}{88, 201, 2094} |
ज्ञे॒या भा॒गं स॑हसा॒नो वरे᳚ण॒ त्वादू᳚तासो मनु॒वद् व॑देम |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} अनू᳚नम॒ग्निं जु॒ह्वा᳚ वच॒स्या म॑धु॒पृचं᳚ धन॒सा जो᳚हवीमि ||{6/6}{2.10.6}{2.1.10.6}{2.6.2.6}{89, 201, 2095} |
[11] श्रुधीहवमित्येकविंशत्यृचस्य सूक्तस्य शौनकोगृत्समदइंद्रोविराट्स्थानाअंत्यात्रिष्टुप् | |
श्रु॒धी हव॑मिन्द्र॒ मा रि॑षण्यः॒ स्याम॑ ते दा॒वने॒ वसू᳚नाम् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} इ॒मा हि त्वामूर्जो᳚ व॒र्धय᳚न्ति वसू॒यवः॒ सिन्ध॑वो॒ न क्षर᳚न्तः ||{1/21}{2.11.1}{2.1.11.1}{2.6.3.1}{90, 202, 2096} |
सृ॒जो म॒हीरि᳚न्द्र॒ या, अपि᳚न्वः॒ परि॑ष्ठिता॒, अहि॑ना शूर पू॒र्वीः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अम॑र्त्यं चिद्दा॒सं मन्य॑मान॒मवा᳚भिनदु॒क्थैर्वा᳚वृधा॒नः ||{2/21}{2.11.2}{2.1.11.2}{2.6.3.2}{91, 202, 2097} |
उ॒क्थेष्विन्नु शू᳚र॒ येषु॑ चा॒कन् त्स्तोमे᳚ष्विन्द्र रु॒द्रिये᳚षु च |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} तुभ्येदे॒ता यासु॑ मन्दसा॒नः प्र वा॒यवे᳚ सिस्रते॒ न शु॒भ्राः ||{3/21}{2.11.3}{2.1.11.3}{2.6.3.3}{92, 202, 2098} |
शु॒भ्रं नु ते॒ शुष्मं᳚ व॒र्धय᳚न्तः शु॒भ्रं वज्रं᳚ बा॒ह्वोर्दधा᳚नाः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} शु॒भ्रस्त्वमि᳚न्द्र वावृधा॒नो, अ॒स्मे दासी॒र्विशः॒ सूर्ये᳚ण सह्याः ||{4/21}{2.11.4}{2.1.11.4}{2.6.3.4}{93, 202, 2099} |
गुहा᳚ हि॒तं गुह्यं᳚ गू॒ळ्हम॒प्स्वपी᳚वृतं मा॒यिनं᳚ क्षि॒यन्त᳚म् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} उ॒तो, अ॒पो द्यां त॑स्त॒भ्वांस॒मह॒न्नहिं᳚ शूर वी॒र्ये᳚ण ||{5/21}{2.11.5}{2.1.11.5}{2.6.3.5}{94, 202, 2100} |
स्तवा॒ नु त॑ इन्द्र पू॒र्व्या म॒हान्यु॒त स्त॑वाम॒ नूत॑ना कृ॒तानि॑ |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} स्तवा॒ वज्रं᳚ बा॒ह्वोरु॒शन्तं॒ स्तवा॒ हरी॒ सूर्य॑स्य के॒तू ||{6/21}{2.11.6}{2.1.11.6}{2.6.4.1}{95, 202, 2101} |
हरी॒ नु त॑ इन्द्र वा॒जय᳚न्ता घृत॒श्चुतं᳚ स्वा॒रम॑स्वार्ष्टाम् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} वि स॑म॒ना भूमि॑रप्रथि॒ष्टारं᳚स्त॒ पर्व॑तश्चित् सरि॒ष्यन् ||{7/21}{2.11.7}{2.1.11.7}{2.6.4.2}{96, 202, 2102} |
नि पर्व॑तः सा॒द्यप्र॑युच्छ॒न् त्सं मा॒तृभि᳚र्वावशा॒नो, अ॑क्रान् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} दू॒रे पा॒रे वाणीं᳚ व॒र्धय᳚न्त॒ इन्द्रे᳚षितां ध॒मनिं᳚ पप्रथ॒न् नि ||{8/21}{2.11.8}{2.1.11.8}{2.6.4.3}{97, 202, 2103} |
इन्द्रो᳚ म॒हां सिन्धु॑मा॒शया᳚नं माया॒विनं᳚ वृ॒त्रम॑स्फुर॒न्निः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अरे᳚जेतां॒ रोद॑सी भिया॒ने कनि॑क्रदतो॒ वृष्णो᳚, अस्य॒ वज्रा᳚त् ||{9/21}{2.11.9}{2.1.11.9}{2.6.4.4}{98, 202, 2104} |
अरो᳚रवी॒द् वृष्णो᳚, अस्य॒ वज्रोऽमा᳚नुषं॒ यन्मानु॑षो नि॒जूर्वा᳚त् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} नि मा॒यिनो᳚ दान॒वस्य॑ मा॒या, अपा᳚दयत् पपि॒वान् त्सु॒तस्य॑ ||{10/21}{2.11.10}{2.1.11.10}{2.6.4.5}{99, 202, 2105} |
पिबा᳚पि॒बेदि᳚न्द्र शूर॒ सोमं॒ मन्द᳚न्तु त्वा म॒न्दिनः॑ सु॒तासः॑ |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} पृ॒णन्त॑स्ते कु॒क्षी व॑र्धयन्त्वि॒त्था सु॒तः पौ॒र इन्द्र॑माव ||{11/21}{2.11.11}{2.1.11.11}{2.6.5.1}{100, 202, 2106} |
त्वे, इ॒न्द्राप्य॑भूम॒ विप्रा॒ धियं᳚ वनेम ऋत॒या सप᳚न्तः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अ॒व॒स्यवो᳚ धीमहि॒ प्रश॑स्तिं स॒द्यस्ते᳚ रा॒यो दा॒वने᳚ स्याम ||{12/21}{2.11.12}{2.1.11.12}{2.6.5.2}{101, 202, 2107} |
स्याम॒ ते त॑ इन्द्र॒ ये त॑ ऊ॒ती, अ॑व॒स्यव॒ ऊर्जं᳚ व॒र्धय᳚न्तः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} शु॒ष्मिन्त॑मं॒ यं चा॒कना᳚म देवा॒स्मे र॒यिं रा᳚सि वी॒रव᳚न्तम् ||{13/21}{2.11.13}{2.1.11.13}{2.6.5.3}{102, 202, 2108} |
रासि॒ क्षयं॒ रासि॑ मि॒त्रम॒स्मे रासि॒ शर्ध॑ इन्द्र॒ मारु॑तं नः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} स॒जोष॑सो॒ ये च॑ मन्दसा॒नाः प्र वा॒यवः॑ पा॒न्त्यग्र॑णीतिम् ||{14/21}{2.11.14}{2.1.11.14}{2.6.5.4}{103, 202, 2109} |
व्यन्त्विन्नु येषु॑ मन्दसा॒नस्तृ॒पत् सोमं᳚ पाहि द्र॒ह्यदि᳚न्द्र |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अ॒स्मान् त्सु पृ॒त्स्वा त॑रु॒त्राव॑र्धयो॒ द्यां बृ॒हद्भि॑र॒र्कैः ||{15/21}{2.11.15}{2.1.11.15}{2.6.5.5}{104, 202, 2110} |
बृ॒हन्त॒ इन्नु ये ते᳚ तरुत्रो॒क्थेभि᳚र्वा सु॒म्नमा॒विवा᳚सान् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} स्तृ॒णा॒नासो᳚ ब॒र्हिः प॒स्त्या᳚व॒त् त्वोता॒, इदि᳚न्द्र॒ वाज॑मग्मन् ||{16/21}{2.11.16}{2.1.11.16}{2.6.6.1}{105, 202, 2111} |
उ॒ग्रेष्विन्नु शू᳚र मन्दसा॒नस्त्रिक॑द्रुकेषु पाहि॒ सोम॑मिन्द्र |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} प्र॒दोधु॑व॒च्छ्मश्रु॑षु प्रीणा॒नो या॒हि हरि॑भ्यां सु॒तस्य॑ पी॒तिम् ||{17/21}{2.11.17}{2.1.11.17}{2.6.6.2}{106, 202, 2112} |
धि॒ष्वा शवः॑ शूर॒ येन॑ वृ॒त्रम॒वाभि॑न॒द् दानु॑मौर्णवा॒भम् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अपा᳚वृणो॒र्ज्योति॒रार्या᳚य॒ नि स᳚व्य॒तः सा᳚दि॒ दस्यु॑रिन्द्र ||{18/21}{2.11.18}{2.1.11.18}{2.6.6.3}{107, 202, 2113} |
सने᳚म॒ ये त॑ ऊ॒तिभि॒स्तर᳚न्तो॒ विश्वाः॒ स्पृध॒ आर्ये᳚ण॒ दस्यू॑न् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अ॒स्मभ्यं॒ तत् त्वा॒ष्ट्रं वि॒श्वरू᳚प॒मर᳚न्धयः सा॒ख्यस्य॑ त्रि॒ताय॑ ||{19/21}{2.11.19}{2.1.11.19}{2.6.6.4}{108, 202, 2114} |
अ॒स्य सु॑वा॒नस्य॑ म॒न्दिन॑स्त्रि॒तस्य॒ न्यर्बु॑दं वावृधा॒नो, अ॑स्तः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अव॑र्तय॒त् सूर्यो॒ न च॒क्रं भि॒नद् व॒लमिन्द्रो॒, अङ्गि॑रस्वान् ||{20/21}{2.11.20}{2.1.11.20}{2.6.6.5}{109, 202, 2115} |
नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{21/21}{2.11.21}{2.1.11.21}{2.6.6.6}{110, 202, 2116} |
[12] योजातइति पंचदशर्चस्य सूक्तस्य शौनकोगृत्समद इंद्रस्त्रिष्टुप् | |
यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान् दे॒वो दे॒वान् क्रतु॑ना प॒र्यभू᳚षत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यस्य॒ शुष्मा॒द् रोद॑सी॒, अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ||{1/15}{2.12.1}{2.2.1.1}{2.6.7.1}{111, 203, 2117} |
यः पृ॑थि॒वीं व्यथ॑माना॒मदृं᳚ह॒द् यः पर्व॑ता॒न् प्रकु॑पिताँ॒, अर᳚म्णात् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यो, अ॒न्तरि॑क्षं विम॒मे वरी᳚यो॒ यो द्यामस्त॑भ्ना॒त् स ज॑नास॒ इन्द्रः॑ ||{2/15}{2.12.2}{2.2.1.2}{2.6.7.2}{112, 203, 2118} |
यो ह॒त्वाहि॒मरि॑णात् स॒प्त सिन्धू॒न् यो गा, उ॒दाज॑दप॒धा व॒लस्य॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यो, अश्म॑नोर॒न्तर॒ग्निं ज॒जान॑ सं॒वृक् स॒मत्सु॒ स ज॑नास॒ इन्द्रः॑ ||{3/15}{2.12.3}{2.2.1.3}{2.6.7.3}{113, 203, 2119} |
येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} श्व॒घ्नीव॒ यो जि॑गी॒वाँल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्रः॑ ||{4/15}{2.12.4}{2.2.1.4}{2.6.7.4}{114, 203, 2120} |
यं स्मा᳚ पृ॒च्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा᳚हु॒र्नैषो, अ॒स्तीत्ये᳚नम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} सो, अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इन्द्रः॑ ||{5/15}{2.12.5}{2.2.1.5}{2.6.7.5}{115, 203, 2121} |
यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यु॒क्तग्रा᳚व्णो॒ यो᳚वि॒ता सु॑शि॒प्रः सु॒तसो᳚मस्य॒ स ज॑नास॒ इन्द्रः॑ ||{6/15}{2.12.6}{2.2.1.6}{2.6.8.1}{116, 203, 2122} |
यस्याश्वा᳚सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा᳚सः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यः सूर्यं॒ य उ॒षसं᳚ ज॒जान॒ यो, अ॒पां ने॒ता स ज॑नास॒ इन्द्रः॑ ||{7/15}{2.12.7}{2.2.1.7}{2.6.8.2}{117, 203, 2123} |
यं क्रन्द॑सी संय॒ती वि॒ह्वये᳚ते॒ परेऽव॑र उ॒भया᳚, अ॒मित्राः᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} स॒मा॒नं चि॒द् रथ॑मातस्थि॒वांसा॒ नाना᳚ हवेते॒ स ज॑नास॒ इन्द्रः॑ ||{8/15}{2.12.8}{2.2.1.8}{2.6.8.3}{118, 203, 2124} |
यस्मा॒न्न ऋ॒ते वि॒जय᳚न्ते॒ जना᳚सो॒ यं युध्य॑माना॒, अव॑से॒ हव᳚न्ते |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यो विश्व॑स्य प्रति॒मानं᳚ ब॒भूव॒ यो, अ॑च्युत॒च्युत् स ज॑नास॒ इन्द्रः॑ ||{9/15}{2.12.9}{2.2.1.9}{2.6.8.4}{119, 203, 2125} |
यः शश्व॑तो॒ मह्येनो॒ दधा᳚ना॒नम᳚न्यमाना॒ञ्छर्वा᳚ ज॒घान॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यः शर्ध॑ते॒ नानु॒ददा᳚ति शृ॒ध्यां यो दस्यो᳚र्ह॒न्ता स ज॑नास॒ इन्द्रः॑ ||{10/15}{2.12.10}{2.2.1.10}{2.6.8.5}{120, 203, 2126} |
यः शम्ब॑रं॒ पर्व॑तेषु क्षि॒यन्तं᳚ चत्वारिं॒श्यां श॒रद्य॒न्ववि᳚न्दत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} ओ॒जा॒यमा᳚नं॒ यो, अहिं᳚ ज॒घान॒ दानुं॒ शया᳚नं॒ स ज॑नास॒ इन्द्रः॑ ||{11/15}{2.12.11}{2.2.1.11}{2.6.9.1}{121, 203, 2127} |
यः स॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त् सर्त॑वे स॒प्त सिन्धू॑न् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यो रौ᳚हि॒णमस्फु॑र॒द् वज्र॑बाहु॒र्द्यामा॒रोह᳚न्तं॒ स ज॑नास॒ इन्द्रः॑ ||{12/15}{2.12.12}{2.2.1.12}{2.6.9.2}{122, 203, 2128} |
द्यावा᳚ चिदस्मै पृथि॒वी न॑मेते॒ शुष्मा᳚च्चिदस्य॒ पर्व॑ता भयन्ते |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यः सो᳚म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्तः॒ स ज॑नास॒ इन्द्रः॑ ||{13/15}{2.12.13}{2.2.1.13}{2.6.9.3}{123, 203, 2129} |
यः सु॒न्वन्त॒मव॑ति॒ यः पच᳚न्तं॒ यः शंस᳚न्तं॒ यः श॑शमा॒नमू॒ती |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इन्द्रः॑ ||{14/15}{2.12.14}{2.2.1.14}{2.6.9.4}{124, 203, 2130} |
यः सु᳚न्व॒ते पच॑ते दु॒ध्र आ चि॒द् वाजं॒ दर्द॑र्षि॒ स किला᳚सि स॒त्यः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} व॒यं त॑ इन्द्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा᳚सो वि॒दथ॒मा व॑देम ||{15/15}{2.12.15}{2.2.1.15}{2.6.9.5}{125, 203, 2131} |
[13] ऋतुर्जनित्रीति त्रयोदशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रोजगत्यंत्यात्रिष्टुप् | |
ऋ॒तुर्जनि॑त्री॒ तस्या᳚, अ॒पस्परि॑ म॒क्षू जा॒त आवि॑श॒द् यासु॒ वर्ध॑ते |{शौनको गृत्समदः | इन्द्रः | जगती} तदा᳚ह॒ना, अ॑भवत् पि॒प्युषी॒ पयों॒ऽशोः पी॒यूषं᳚ प्रथ॒मं तदु॒क्थ्य᳚म् ||{1/13}{2.13.1}{2.2.2.1}{2.6.10.1}{126, 204, 2132} |
स॒ध्रीमा य᳚न्ति॒ परि॒ बिभ्र॑तीः॒ पयो᳚ वि॒श्वप्स्न्या᳚य॒ प्र भ॑रन्त॒ भोज॑नम् |{शौनको गृत्समदः | इन्द्रः | जगती} स॒मा॒नो, अध्वा᳚ प्र॒वता᳚मनु॒ष्यदे॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ||{2/13}{2.13.2}{2.2.2.2}{2.6.10.2}{127, 204, 2133} |
अन्वेको᳚ वदति॒ यद्ददा᳚ति॒ तद् रू॒पा मि॒नन्तद॑पा॒, एक॑ ईयते |{शौनको गृत्समदः | इन्द्रः | जगती} विश्वा॒, एक॑स्य वि॒नुद॑स्तितिक्षते॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ||{3/13}{2.13.3}{2.2.2.3}{2.6.10.3}{128, 204, 2134} |
प्र॒जाभ्यः॑ पु॒ष्टिं वि॒भज᳚न्त आसते र॒यिमि॑व पृ॒ष्ठं प्र॒भव᳚न्तमाय॒ते |{शौनको गृत्समदः | इन्द्रः | जगती} असि᳚न्व॒न् दंष्ट्रैः᳚ पि॒तुर॑त्ति॒ भोज॑नं॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ||{4/13}{2.13.4}{2.2.2.4}{2.6.10.4}{129, 204, 2135} |
अधा᳚कृणोः पृथि॒वीं सं॒दृशे᳚ दि॒वे यो धौ᳚ती॒नाम॑हिह॒न्नारि॑णक् प॒थः |{शौनको गृत्समदः | इन्द्रः | जगती} तं त्वा॒ स्तोमे᳚भिरु॒दभि॒र्न वा॒जिनं᳚ दे॒वं दे॒वा, अ॑जन॒न् त्सास्यु॒क्थ्यः॑ ||{5/13}{2.13.5}{2.2.2.5}{2.6.10.5}{130, 204, 2136} |
यो भोज॑नं च॒ दय॑से च॒ वर्ध॑नमा॒र्द्रादा शुष्कं॒ मधु॑मद् दु॒दोहि॑थ |{शौनको गृत्समदः | इन्द्रः | जगती} स शे᳚व॒धिं नि द॑धिषे वि॒वस्व॑ति॒ विश्व॒स्यैक॑ ईशिषे॒ सास्यु॒क्थ्यः॑ ||{6/13}{2.13.6}{2.2.2.6}{2.6.11.1}{131, 204, 2137} |
यः पु॒ष्पिणी᳚श्च प्र॒स्व॑श्च॒ धर्म॒णाधि॒ दाने॒ व्य१॑(अ॒)वनी॒रधा᳚रयः |{शौनको गृत्समदः | इन्द्रः | जगती} यश्चास॑मा॒, अज॑नो दि॒द्युतो᳚ दि॒व उ॒रुरू॒र्वाँ, अ॒भितः॒ सास्यु॒क्थ्यः॑ ||{7/13}{2.13.7}{2.2.2.7}{2.6.11.2}{132, 204, 2138} |
यो ना᳚र्म॒रं स॒हव॑सुं॒ निह᳚न्तवे पृ॒क्षाय॑ च दा॒सवे᳚शाय॒ चाव॑हः |{शौनको गृत्समदः | इन्द्रः | जगती} ऊ॒र्जय᳚न्त्या॒, अप॑रिविष्टमा॒स्य॑मु॒तैवाद्य पु॑रुकृ॒त् सास्यु॒क्थ्यः॑ ||{8/13}{2.13.8}{2.2.2.8}{2.6.11.3}{133, 204, 2139} |
श॒तं वा॒ यस्य॒ दश॑ सा॒कमाद्य॒ एक॑स्य श्रु॒ष्टौ यद्ध॑ चो॒दमावि॑थ |{शौनको गृत्समदः | इन्द्रः | जगती} अ॒र॒ज्जौ दस्यू॒न् त्समु॑नब्द॒भीत॑ये सुप्रा॒व्यो᳚, अभवः॒ सास्यु॒क्थ्यः॑ ||{9/13}{2.13.9}{2.2.2.9}{2.6.11.4}{134, 204, 2140} |
विश्वेदनु॑ रोध॒ना, अ॑स्य॒ पौंस्यं᳚ द॒दुर॑स्मै दधि॒रे कृ॒त्नवे॒ धन᳚म् |{शौनको गृत्समदः | इन्द्रः | जगती} षळ॑स्तभ्ना वि॒ष्टिरः॒ पञ्च॑ सं॒दृशः॒ परि॑ प॒रो, अ॑भवः॒ सास्यु॒क्थ्यः॑ ||{10/13}{2.13.10}{2.2.2.10}{2.6.11.5}{135, 204, 2141} |
सु॒प्र॒वा॒च॒नं तव॑ वीर वी॒र्य१॑(अं॒) यदेके᳚न॒ क्रतु॑ना वि॒न्दसे॒ वसु॑ |{शौनको गृत्समदः | इन्द्रः | जगती} जा॒तूष्ठि॑रस्य॒ प्र वयः॒ सह॑स्वतो॒ या च॒कर्थ॒ सेन्द्र॒ विश्वा᳚स्यु॒क्थ्यः॑ ||{11/13}{2.13.11}{2.2.2.11}{2.6.12.1}{136, 204, 2142} |
अर॑मयः॒ सर॑पस॒स्तरा᳚य॒ कं तु॒र्वीत॑ये च व॒य्या᳚य च स्रु॒तिम् |{शौनको गृत्समदः | इन्द्रः | जगती} नी॒चा सन्त॒मुद॑नयः परा॒वृजं॒ प्रान्धं श्रो॒णं श्र॒वय॒न् त्सास्यु॒क्थ्यः॑ ||{12/13}{2.13.12}{2.2.2.12}{2.6.12.2}{137, 204, 2143} |
अ॒स्मभ्यं॒ तद् व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते᳚ वस॒व्य᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या, अनु॒ द्यून् बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{13/13}{2.13.13}{2.2.2.13}{2.6.12.3}{138, 204, 2144} |
[14] अध्वर्यवइति द्वादशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् | |
अध्व᳚र्यवो॒ भर॒तेन्द्रा᳚य॒ सोम॒माम॑त्रेभिः सिञ्चता॒ मद्य॒मन्धः॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} का॒मी हि वी॒रः सद॑मस्य पी॒तिं जु॒होत॒ वृष्णे॒ तदिदे॒ष व॑ष्टि ||{1/12}{2.14.1}{2.2.3.1}{2.6.13.1}{139, 205, 2145} |
अध्व᳚र्यवो॒ यो, अ॒पो व᳚व्रि॒वांसं᳚ वृ॒त्रं ज॒घाना॒शन्ये᳚व वृ॒क्षम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} तस्मा᳚, ए॒तं भ॑रत तद्व॒शायँ᳚, ए॒ष इन्द्रो᳚, अर्हति पी॒तिम॑स्य ||{2/12}{2.14.2}{2.2.3.2}{2.6.13.2}{140, 205, 2146} |
अध्व᳚र्यवो॒ यो दृभी᳚कं ज॒घान॒ यो गा, उ॒दाज॒दप॒ हि व॒लं वः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} तस्मा᳚, ए॒तम॒न्तरि॑क्षे॒ न वात॒मिन्द्रं॒ सोमै॒रोर्णु॑त॒ जूर्न वस्त्रैः᳚ ||{3/12}{2.14.3}{2.2.3.3}{2.6.13.3}{141, 205, 2147} |
अध्व᳚र्यवो॒ य उर॑णं ज॒घान॒ नव॑ च॒ख्वांसं᳚ नव॒तिं च॑ बा॒हून् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यो, अर्बु॑द॒मव॑ नी॒चा ब॑बा॒धे तमिन्द्रं॒ सोम॑स्य भृ॒थे हि॑नोत ||{4/12}{2.14.4}{2.2.3.4}{2.6.13.4}{142, 205, 2148} |
अध्व᳚र्यवो॒ यः स्वश्नं᳚ ज॒घान॒ यः शुष्ण॑म॒शुषं॒ यो व्यं᳚सम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यः पिप्रुं॒ नमु॑चिं॒ यो रु॑धि॒क्रां तस्मा॒, इन्द्रा॒यान्ध॑सो जुहोत ||{5/12}{2.14.5}{2.2.3.5}{2.6.13.5}{143, 205, 2149} |
अध्व᳚र्यवो॒ यः श॒तं शम्ब॑रस्य॒ पुरो᳚ बि॒भेदाश्म॑नेव पू॒र्वीः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यो व॒र्चिनः॑ श॒तमिन्द्रः॑ स॒हस्र॑म॒पाव॑प॒द् भर॑ता॒ सोम॑मस्मै ||{6/12}{2.14.6}{2.2.3.6}{2.6.13.6}{144, 205, 2150} |
अध्व᳚र्यवो॒ यः श॒तमा स॒हस्रं॒ भूम्या᳚, उ॒पस्थेऽव॑पज्जघ॒न्वान् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑ वी॒रान् न्यावृ॑ण॒ग् भर॑ता॒ सोम॑मस्मै ||{7/12}{2.14.7}{2.2.3.7}{2.6.14.1}{145, 205, 2151} |
अध्व᳚र्यवो॒ यन्न॑रः का॒मया᳚ध्वे श्रु॒ष्टी वह᳚न्तो नशथा॒ तदिन्द्रे᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} गभ॑स्तिपूतं भरत श्रु॒तायेन्द्रा᳚य॒ सोमं᳚ यज्यवो जुहोत ||{8/12}{2.14.8}{2.2.3.8}{2.6.14.2}{146, 205, 2152} |
अध्व᳚र्यवः॒ कर्त॑ना श्रु॒ष्टिम॑स्मै॒ वने॒ निपू᳚तं॒ वन॒ उन्न॑यध्वम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} जु॒षा॒णो हस्त्य॑म॒भि वा᳚वशे व॒ इन्द्रा᳚य॒ सोमं᳚ मदि॒रं जु॑होत ||{9/12}{2.14.9}{2.2.3.9}{2.6.14.3}{147, 205, 2153} |
अध्व᳚र्यवः॒ पय॒सोध॒र्यथा॒ गोः सोमे᳚भिरीं पृणता भो॒जमिन्द्र᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} वेदा॒हम॑स्य॒ निभृ॑तं म ए॒तद् दित्स᳚न्तं॒ भूयो᳚ यज॒तश्चि॑केत ||{10/12}{2.14.10}{2.2.3.10}{2.6.14.4}{148, 205, 2154} |
अध्व᳚र्यवो॒ यो दि॒व्यस्य॒ वस्वो॒ यः पार्थि॑वस्य॒ क्षम्य॑स्य॒ राजा᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} तमूर्द॑रं॒ न पृ॑णता॒ यवे॒नेन्द्रं॒ सोमे᳚भि॒स्तदपो᳚ वो, अस्तु ||{11/12}{2.14.11}{2.2.3.11}{2.6.14.5}{149, 205, 2155} |
अ॒स्मभ्यं॒ तद् व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते᳚ वस॒व्य᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या, अनु॒ द्यून् बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{12/12}{2.14.12}{2.2.3.12}{2.6.14.6}{150, 205, 2156} |
[15] प्रघान्विति दशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् | |
प्र घा॒ न्व॑स्य मह॒तो म॒हानि॑ स॒त्या स॒त्यस्य॒ कर॑णानि वोचम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} त्रिक॑द्रुकेष्वपिबत् सु॒तस्या॒स्य मदे॒, अहि॒मिन्द्रो᳚ जघान ||{1/10}{2.15.1}{2.2.4.1}{2.6.15.1}{151, 206, 2157} |
अ॒वं॒शे द्याम॑स्तभायद् बृ॒हन्त॒मा रोद॑सी, अपृणद॒न्तरि॑क्षम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} स धा᳚रयत् पृथि॒वीं प॒प्रथ॑च्च॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{2/10}{2.15.2}{2.2.4.2}{2.6.15.2}{152, 206, 2158} |
सद्मे᳚व॒ प्राचो॒ वि मि॑माय॒ मानै॒र्वज्रे᳚ण॒ खान्य॑तृणन्न॒दीना᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} वृथा᳚सृजत् प॒थिभि॑र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{3/10}{2.15.3}{2.2.4.3}{2.6.15.3}{153, 206, 2159} |
स प्र॑वो॒ळ्हॄन् प॑रि॒गत्या᳚ द॒भीते॒र्विश्व॑मधा॒गायु॑धमि॒द्धे, अ॒ग्नौ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} सं गोभि॒रश्वै᳚रसृज॒द् रथे᳚भिः॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{4/10}{2.15.4}{2.2.4.4}{2.6.15.4}{154, 206, 2160} |
स ईं᳚ म॒हीं धुनि॒मेतो᳚ररम्णा॒त् सो, अ॑स्ना॒तॄन॑पारयत् स्व॒स्ति |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} त उ॒त्स्नाय॑ र॒यिम॒भि प्र त॑स्थुः॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{5/10}{2.15.5}{2.2.4.5}{2.6.15.5}{155, 206, 2161} |
सोद᳚ञ्चं॒ सिन्धु॑मरिणान्महि॒त्वा वज्रे॒णान॑ उ॒षसः॒ सं पि॑पेष |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अ॒ज॒वसो᳚ ज॒विनी᳚भिर्विवृ॒श्चन् त्सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{6/10}{2.15.6}{2.2.4.6}{2.6.16.1}{156, 206, 2162} |
स वि॒द्वाँ, अ॑पगो॒हं क॒नीना᳚मा॒विर्भव॒न्नुद॑तिष्ठत् परा॒वृक् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} प्रति॑ श्रो॒णः स्था॒द् व्य१॑(अ॒)नग॑चष्ट॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{7/10}{2.15.7}{2.2.4.7}{2.6.16.2}{157, 206, 2163} |
भि॒नद् व॒लमङ्गि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृंहि॒तान्यै᳚रत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} रि॒णग्रोधां᳚सि कृ॒त्रिमा᳚ण्येषां॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{8/10}{2.15.8}{2.2.4.8}{2.6.16.3}{158, 206, 2164} |
स्वप्ने᳚ना॒भ्युप्या॒ चुमु॑रिं॒ धुनिं᳚ च ज॒घन्थ॒ दस्युं॒ प्र द॒भीति॑मावः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} र॒म्भी चि॒दत्र॑ विविदे॒ हिर᳚ण्यं॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{9/10}{2.15.9}{2.2.4.9}{2.6.16.4}{159, 206, 2165} |
नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{10/10}{2.15.10}{2.2.4.10}{2.6.16.5}{160, 206, 2166} |
[16] प्रवः सतामिति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रो जगत्यंत्यात्रिष्टुप् | |
प्र वः॑ स॒तां ज्येष्ठ॑तमाय सुष्टु॒तिम॒ग्नावि॑व समिधा॒ने ह॒विर्भ॑रे |{शौनको गृत्समदः | इन्द्रः | जगती} इन्द्र॑मजु॒र्यं ज॒रय᳚न्तमुक्षि॒तं स॒नाद् युवा᳚न॒मव॑से हवामहे ||{1/9}{2.16.1}{2.2.5.1}{2.6.17.1}{161, 207, 2167} |
यस्मा॒दिन्द्रा᳚द् बृह॒तः किं च॒नेमृ॒ते विश्वा᳚न्यस्मि॒न् त्सम्भृ॒ताधि॑ वी॒र्या᳚ |{शौनको गृत्समदः | इन्द्रः | जगती} ज॒ठरे॒ सोमं᳚ त॒न्वी॒३॑(ई॒) सहो॒ महो॒ हस्ते॒ वज्रं॒ भर॑ति शी॒र्षणि॒ क्रतु᳚म् ||{2/9}{2.16.2}{2.2.5.2}{2.6.17.2}{162, 207, 2168} |
न क्षो॒णीभ्यां᳚ परि॒भ्वे᳚ त इन्द्रि॒यं न स॑मु॒द्रैः पर्व॑तैरिन्द्र ते॒ रथः॑ |{शौनको गृत्समदः | इन्द्रः | जगती} न ते॒ वज्र॒मन्व॑श्नोति॒ कश्च॒न यदा॒शुभिः॒ पत॑सि॒ योज॑ना पु॒रु ||{3/9}{2.16.3}{2.2.5.3}{2.6.17.3}{163, 207, 2169} |
विश्वे॒ ह्य॑स्मै यज॒ताय॑ धृ॒ष्णवे॒ क्रतुं॒ भर᳚न्ति वृष॒भाय॒ सश्च॑ते |{शौनको गृत्समदः | इन्द्रः | जगती} वृषा᳚ यजस्व ह॒विषा᳚ वि॒दुष्ट॑रः॒ पिबे᳚न्द्र॒ सोमं᳚ वृष॒भेण॑ भा॒नुना᳚ ||{4/9}{2.16.4}{2.2.5.4}{2.6.17.4}{164, 207, 2170} |
वृष्णः॒ कोशः॑ पवते॒ मध्व॑ ऊ॒र्मिर्वृ॑ष॒भान्ना᳚य वृष॒भाय॒ पात॑वे |{शौनको गृत्समदः | इन्द्रः | जगती} वृष॑णाध्व॒र्यू वृ॑ष॒भासो॒, अद्र॑यो॒ वृष॑णं॒ सोमं᳚ वृष॒भाय॑ सुष्वति ||{5/9}{2.16.5}{2.2.5.5}{2.6.17.5}{165, 207, 2171} |
वृषा᳚ ते॒ वज्र॑ उ॒त ते॒ वृषा॒ रथो॒ वृष॑णा॒ हरी᳚ वृष॒भाण्यायु॑धा |{शौनको गृत्समदः | इन्द्रः | जगती} वृष्णो॒ मद॑स्य वृषभ॒ त्वमी᳚शिष॒ इन्द्र॒ सोम॑स्य वृष॒भस्य॑ तृप्णुहि ||{6/9}{2.16.6}{2.2.5.6}{2.6.18.1}{166, 207, 2172} |
प्र ते॒ नावं॒ न सम॑ने वच॒स्युवं॒ ब्रह्म॑णा यामि॒ सव॑नेषु॒ दाधृ॑षिः |{शौनको गृत्समदः | इन्द्रः | जगती} कु॒विन्नो᳚, अ॒स्य वच॑सो नि॒बोधि॑ष॒दिन्द्र॒मुत्सं॒ न वसु॑नः सिचामहे ||{7/9}{2.16.7}{2.2.5.7}{2.6.18.2}{167, 207, 2173} |
पु॒रा स᳚म्बा॒धाद॒भ्या व॑वृत्स्व नो धे॒नुर्न व॒त्सं यव॑सस्य पि॒प्युषी᳚ |{शौनको गृत्समदः | इन्द्रः | जगती} स॒कृत्सु ते᳚ सुम॒तिभिः॑ शतक्रतो॒ सं पत्नी᳚भि॒र्न वृष॑णो नसीमहि ||{8/9}{2.16.8}{2.2.5.8}{2.6.18.3}{168, 207, 2174} |
नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{9/9}{2.16.9}{2.2.5.9}{2.6.18.4}{169, 207, 2175} |
[17] तदस्माइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रोजगत्यंत्येद्वेत्रिष्टुभौ | |
तद॑स्मै॒ नव्य॑मङ्गिर॒स्वद॑र्चत॒ शुष्मा॒ यद॑स्य प्र॒त्नथो॒दीर॑ते |{शौनको गृत्समदः | इन्द्रः | जगती} विश्वा॒ यद् गो॒त्रा सह॑सा॒ परी᳚वृता॒ मदे॒ सोम॑स्य दृंहि॒तान्यैर॑यत् ||{1/9}{2.17.1}{2.2.6.1}{2.6.19.1}{170, 208, 2176} |
स भू᳚तु॒ यो ह॑ प्रथ॒माय॒ धाय॑स॒ ओजो॒ मिमा᳚नो महि॒मान॒माति॑रत् |{शौनको गृत्समदः | इन्द्रः | जगती} शूरो॒ यो यु॒त्सु त॒न्वं᳚ परि॒व्यत॑ शी॒र्षणि॒ द्यां म॑हि॒ना प्रत्य॑मुञ्चत ||{2/9}{2.17.2}{2.2.6.2}{2.6.19.2}{171, 208, 2177} |
अधा᳚कृणोः प्रथ॒मं वी॒र्यं᳚ म॒हद् यद॒स्याग्रे॒ ब्रह्म॑णा॒ शुष्म॒मैर॑यः |{शौनको गृत्समदः | इन्द्रः | जगती} र॒थे॒ष्ठेन॒ हर्य॑श्वेन॒ विच्यु॑ताः॒ प्र जी॒रयः॑ सिस्रते स॒ध्र्य१॑(अ॒)क् पृथ॑क् ||{3/9}{2.17.3}{2.2.6.3}{2.6.19.3}{172, 208, 2178} |
अधा॒ यो विश्वा॒ भुव॑ना॒भि म॒ज्मने᳚शान॒कृत् प्रव॑या, अ॒भ्यव॑र्धत |{शौनको गृत्समदः | इन्द्रः | जगती} आद् रोद॑सी॒ ज्योति॑षा॒ वह्नि॒रात॑नो॒त् सीव्य॒न् तमां᳚सि॒ दुधि॑ता॒ सम᳚व्ययत् ||{4/9}{2.17.4}{2.2.6.4}{2.6.19.4}{173, 208, 2179} |
स प्रा॒चीना॒न् पर्व॑तान् दृंह॒दोज॑सा धरा॒चीन॑मकृणोद॒पामपः॑ |{शौनको गृत्समदः | इन्द्रः | जगती} अधा᳚रयत् पृथि॒वीं वि॒श्वधा᳚यस॒मस्त॑भ्नान्मा॒यया॒ द्याम॑व॒स्रसः॑ ||{5/9}{2.17.5}{2.2.6.5}{2.6.19.5}{174, 208, 2180} |
सास्मा॒, अरं᳚ बा॒हुभ्यां॒ यं पि॒ताकृ॑णो॒द् विश्व॑स्मा॒दा ज॒नुषो॒ वेद॑स॒स्परि॑ |{शौनको गृत्समदः | इन्द्रः | जगती} येना᳚ पृथि॒व्यां नि क्रिविं᳚ श॒यध्यै॒ वज्रे᳚ण ह॒त्व्यवृ॑णक् तुवि॒ष्वणिः॑ ||{6/9}{2.17.6}{2.2.6.6}{2.6.20.1}{175, 208, 2181} |
अ॒मा॒जूरि॑व पि॒त्रोः सचा᳚ स॒ती स॑मा॒नादा सद॑स॒स्त्वामि॑ये॒ भग᳚म् |{शौनको गृत्समदः | इन्द्रः | जगती} कृ॒धि प्र॑के॒तमुप॑ मा॒स्या भ॑र द॒द्धि भा॒गं त॒न्वो॒३॑(ओ॒) येन॑ मा॒महः॑ ||{7/9}{2.17.7}{2.2.6.7}{2.6.20.2}{176, 208, 2182} |
भो॒जं त्वामि᳚न्द्र व॒यं हु॑वेम द॒दिष्ट्वमि॒न्द्रापां᳚सि॒ वाजा॑न् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अ॒वि॒ड्ढी᳚न्द्र चि॒त्रया᳚ न ऊ॒ती कृ॒धि वृ॑षन्निन्द्र॒ वस्य॑सो नः ||{8/9}{2.17.8}{2.2.6.8}{2.6.20.3}{177, 208, 2183} |
नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{9/9}{2.17.9}{2.2.6.9}{2.6.20.4}{178, 208, 2184} |
[18] प्रातारथइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् | |
प्रा॒ता रथो॒ नवो᳚ योजि॒ सस्नि॒श्चतु᳚र्युगस्त्रिक॒शः स॒प्तर॑श्मिः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} दशा᳚रित्रो मनु॒ष्यः॑ स्व॒र्षाः स इ॒ष्टिभि᳚र्म॒तिभी॒ रंह्यो᳚ भूत् ||{1/9}{2.18.1}{2.2.7.1}{2.6.21.1}{179, 209, 2185} |
सास्मा॒, अरं᳚ प्रथ॒मं स द्वि॒तीय॑मु॒तो तृ॒तीयं॒ मनु॑षः॒ स होता᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अ॒न्यस्या॒ गर्भ॑म॒न्य ऊ᳚ जनन्त॒ सो, अ॒न्येभिः॑ सचते॒ जेन्यो॒ वृषा᳚ ||{2/9}{2.18.2}{2.2.7.2}{2.6.21.2}{180, 209, 2186} |
हरी॒ नु कं॒ रथ॒ इन्द्र॑स्य योजमा॒यै सू॒क्तेन॒ वच॑सा॒ नवे᳚न |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} मो षु त्वामत्र॑ ब॒हवो॒ हि विप्रा॒ नि री᳚रम॒न् यज॑मानासो, अ॒न्ये ||{3/9}{2.18.3}{2.2.7.3}{2.6.21.3}{181, 209, 2187} |
आ द्वाभ्यां॒ हरि॑भ्यामिन्द्र या॒ह्या च॒तुर्भि॒रा ष॒ड्भिर्हू॒यमा᳚नः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} आष्टा॒भिर्द॒शभिः॑ सोम॒पेय॑म॒यं सु॒तः सु॑मख॒ मा मृध॑स्कः ||{4/9}{2.18.4}{2.2.7.4}{2.6.21.4}{182, 209, 2188} |
आ विं᳚श॒त्या त्रिं॒शता᳚ याह्य॒र्वाङा च॑त्वारिं॒शता॒ हरि॑भिर्युजा॒नः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} आ प᳚ञ्चा॒शता᳚ सु॒रथे᳚भिरि॒न्द्रा ऽऽष॒ष्ट्या स॑प्त॒त्या सो᳚म॒पेय᳚म् ||{5/9}{2.18.5}{2.2.7.5}{2.6.21.5}{183, 209, 2189} |
आशी॒त्या न॑व॒त्या या᳚ह्य॒र्वाङा श॒तेन॒ हरि॑भिरु॒ह्यमा᳚नः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अ॒यं हि ते᳚ शु॒नहो᳚त्रेषु॒ सोम॒ इन्द्र॑ त्वा॒या परि॑षिक्तो॒ मदा᳚य ||{6/9}{2.18.6}{2.2.7.6}{2.6.22.1}{184, 209, 2190} |
मम॒ ब्रह्मे᳚न्द्र या॒ह्यच्छा॒ विश्वा॒ हरी᳚ धु॒रि धि॑ष्वा॒ रथ॑स्य |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} पु॒रु॒त्रा हि वि॒हव्यो᳚ ब॒भूथा॒स्मिञ्छू᳚र॒ सव॑ने मादयस्व ||{7/9}{2.18.7}{2.2.7.7}{2.6.22.2}{185, 209, 2191} |
न म॒ इन्द्रे᳚ण स॒ख्यं वि यो᳚षद॒स्मभ्य॑मस्य॒ दक्षि॑णा दुहीत |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} उप॒ ज्येष्ठे॒ वरू᳚थे॒ गभ॑स्तौ प्रा॒येप्रा᳚ये जिगी॒वांसः॑ स्याम ||{8/9}{2.18.8}{2.2.7.8}{2.6.22.3}{186, 209, 2192} |
नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{9/9}{2.18.9}{2.2.7.9}{2.6.22.4}{187, 209, 2193} |
[19] अपाय्यस्येति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् | |
अपा᳚य्य॒स्यान्ध॑सो॒ मदा᳚य॒ मनी᳚षिणः सुवा॒नस्य॒ प्रय॑सः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यस्मि॒न्निन्द्रः॑ प्र॒दिवि॑ वावृधा॒न ओको᳚ द॒धे ब्र᳚ह्म॒ण्यन्त॑श्च॒ नरः॑ ||{1/9}{2.19.1}{2.2.8.1}{2.6.23.1}{188, 210, 2194} |
अ॒स्य म᳚न्दा॒नो मध्वो॒ वज्र॑ह॒स्तोऽहि॒मिन्द्रो᳚, अर्णो॒वृतं॒ वि वृ॑श्चत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} प्र यद् वयो॒ न स्वस॑रा॒ण्यच्छा॒ प्रयां᳚सि च न॒दीनां॒ चक्र॑मन्त ||{2/9}{2.19.2}{2.2.8.2}{2.6.23.2}{189, 210, 2195} |
स माहि॑न॒ इन्द्रो॒, अर्णो᳚, अ॒पां प्रैर॑यदहि॒हाच्छा᳚ समु॒द्रम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अज॑नय॒त् सूर्यं᳚ वि॒दद् गा, अ॒क्तुनाह्नां᳚ व॒युना᳚नि साधत् ||{3/9}{2.19.3}{2.2.8.3}{2.6.23.3}{190, 210, 2196} |
सो, अ॑प्र॒तीनि॒ मन॑वे पु॒रूणीन्द्रो᳚ दाशद्दा॒शुषे॒ हन्ति॑ वृ॒त्रम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} स॒द्यो यो नृभ्यो᳚, अत॒साय्यो॒ भूत् प॑स्पृधा॒नेभ्यः॒ सूर्य॑स्य सा॒तौ ||{4/9}{2.19.4}{2.2.8.4}{2.6.23.4}{191, 210, 2197} |
स सु᳚न्व॒त इन्द्रः॒ सूर्य॒मा ऽऽदे॒वो रि॑ण॒ङ्मर्त्या᳚य स्त॒वान् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} आ यद् र॒यिं गु॒हद॑वद्यमस्मै॒ भर॒दंशं॒ नैत॑शो दश॒स्यन् ||{5/9}{2.19.5}{2.2.8.5}{2.6.23.5}{192, 210, 2198} |
स र᳚न्धयत् स॒दिवः॒ सार॑थये॒ शुष्ण॑म॒शुषं॒ कुय॑वं॒ कुत्सा᳚य |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} दिवो᳚दासाय नव॒तिं च॒ नवेन्द्रः॒ पुरो॒ व्यै᳚र॒च्छम्ब॑रस्य ||{6/9}{2.19.6}{2.2.8.6}{2.6.24.1}{193, 210, 2199} |
ए॒वा त॑ इन्द्रो॒चथ॑महेम श्रव॒स्या न त्मना᳚ वा॒जय᳚न्तः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अ॒श्याम॒ तत् साप्त॑माशुषा॒णा न॒नमो॒ वध॒रदे᳚वस्य पी॒योः ||{7/9}{2.19.7}{2.2.8.7}{2.6.24.2}{194, 210, 2200} |
ए॒वा ते᳚ गृत्सम॒दाः शू᳚र॒ मन्मा᳚व॒स्यवो॒ न व॒युना᳚नि तक्षुः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} ब्र॒ह्म॒ण्यन्त॑ इन्द्र ते॒ नवी᳚य॒ इष॒मूर्जं᳚ सुक्षि॒तिं सु॒म्नम॑श्युः ||{8/9}{2.19.8}{2.2.8.8}{2.6.24.3}{195, 210, 2201} |
नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{9/9}{2.19.9}{2.2.8.9}{2.6.24.4}{196, 210, 2202} |
[20] वयंतइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् तृतीयाविराड्रूपा | |
व॒यं ते॒ वय॑ इन्द्र वि॒द्धि षु णः॒ प्र भ॑रामहे वाज॒युर्न रथ᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} वि॒प॒न्यवो॒ दीध्य॑तो मनी॒षा सु॒म्नमिय॑क्षन्त॒स्त्वाव॑तो॒ नॄन् ||{1/9}{2.20.1}{2.2.9.1}{2.6.25.1}{197, 211, 2203} |
त्वं न॑ इन्द्र॒ त्वाभि॑रू॒ती त्वा᳚य॒तो, अ॑भिष्टि॒पासि॒ जना॑न् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} त्वमि॒नो दा॒शुषो᳚ वरू॒तेत्थाधी᳚र॒भि यो नक्ष॑ति त्वा ||{2/9}{2.20.2}{2.2.9.2}{2.6.25.2}{198, 211, 2204} |
स नो॒ युवेन्द्रो᳚ जो॒हूत्रः॒ सखा᳚ शि॒वो न॒राम॑स्तु पा॒ता |{शौनको गृत्समदः | इन्द्रः | विराड्रूपा} यः शंस᳚न्तं॒ यः श॑शमा॒नमू॒ती पच᳚न्तं च स्तु॒वन्तं᳚ च प्र॒णेष॑त् ||{3/9}{2.20.3}{2.2.9.3}{2.6.25.3}{199, 211, 2205} |
तमु॑ स्तुष॒ इन्द्रं॒ तं गृ॑णीषे॒ यस्मि᳚न् पु॒रा वा᳚वृ॒धुः शा᳚श॒दुश्च॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} स वस्वः॒ कामं᳚ पीपरदिया॒नो ब्र᳚ह्मण्य॒तो नूत॑नस्या॒योः ||{4/9}{2.20.4}{2.2.9.4}{2.6.25.4}{200, 211, 2206} |
सो, अङ्गि॑रसामु॒चथा᳚ जुजु॒ष्वान् ब्रह्मा᳚ तूतो॒दिन्द्रो᳚ गा॒तुमि॒ष्णन् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} मु॒ष्णन्नु॒षसः॒ सूर्ये᳚ण स्त॒वानश्न॑स्य चिच्छिश्नथत् पू॒र्व्याणि॑ ||{5/9}{2.20.5}{2.2.9.5}{2.6.25.5}{201, 211, 2207} |
स ह॑ श्रु॒त इन्द्रो॒ नाम॑ दे॒व ऊ॒र्ध्वो भु॑व॒न्मनु॑षे द॒स्मत॑मः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अव॑ प्रि॒यम॑र्शसा॒नस्य॑ सा॒ह्वाञ्छिरो᳚ भरद्दा॒सस्य॑ स्व॒धावा॑न् ||{6/9}{2.20.6}{2.2.9.6}{2.6.26.1}{202, 211, 2208} |
स वृ॑त्र॒हेन्द्रः॑ कृ॒ष्णयो᳚नीः पुरंद॒रो दासी᳚रैरय॒द्वि |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अज॑नय॒न् मन॑वे॒ क्षाम॒पश्च॑ स॒त्रा शंसं॒ यज॑मानस्य तूतोत् ||{7/9}{2.20.7}{2.2.9.7}{2.6.26.2}{203, 211, 2209} |
तस्मै᳚ तव॒स्य१॑(अ॒)मनु॑ दायि स॒त्रेन्द्रा᳚य दे॒वेभि॒रर्ण॑सातौ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} प्रति॒ यद॑स्य॒ वज्रं᳚ बा॒ह्वोर्धुर्ह॒त्वी दस्यू॒न् पुर॒ आय॑सी॒र्नि ता᳚रीत् ||{8/9}{2.20.8}{2.2.9.8}{2.6.26.3}{204, 211, 2210} |
नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{9/9}{2.20.9}{2.2.9.9}{2.6.26.4}{205, 211, 2211} |
[21] विश्वजित इति षडृचस्य सूक्तस्यशौनकोगृत्समदइंद्रोजगत्यंत्यात्रिष्टुप् | |
वि॒श्व॒जिते᳚ धन॒जिते᳚ स्व॒र्जिते᳚ सत्रा॒जिते᳚ नृ॒जित॑ उर्वरा॒जिते᳚ |{शौनको गृत्समदः | इन्द्रः | जगती} अ॒श्व॒जिते᳚ गो॒जिते᳚, अ॒ब्जिते᳚ भ॒रेन्द्रा᳚य॒ सोमं᳚ यज॒ताय॑ हर्य॒तम् ||{1/6}{2.21.1}{2.2.10.1}{2.6.27.1}{206, 212, 2212} |
अ॒भि॒भुवे᳚ऽभिभ॒ङ्गाय॑ वन्व॒तेऽषा᳚ळ्हाय॒ सह॑मानाय वे॒धसे᳚ |{शौनको गृत्समदः | इन्द्रः | जगती} तु॒वि॒ग्रये॒ वह्न॑ये दु॒ष्टरी᳚तवे सत्रा॒साहे॒ नम॒ इन्द्रा᳚य वोचत ||{2/6}{2.21.2}{2.2.10.2}{2.6.27.2}{207, 212, 2213} |
स॒त्रा॒सा॒हो ज॑नभ॒क्षो ज॑नंस॒हश्च्यव॑नो यु॒ध्मो, अनु॒ जोष॑मुक्षि॒तः |{शौनको गृत्समदः | इन्द्रः | जगती} वृ॒तं॒च॒यः सहु॑रिर्वि॒क्ष्वा᳚रि॒त इन्द्र॑स्य वोचं॒ प्र कृ॒तानि॑ वी॒र्या᳚ ||{3/6}{2.21.3}{2.2.10.3}{2.6.27.3}{208, 212, 2214} |
अ॒ना॒नु॒दो वृ॑ष॒भो दोध॑तो व॒धो ग᳚म्भी॒र ऋ॒ष्वो, अस॑मष्टकाव्यः |{शौनको गृत्समदः | इन्द्रः | जगती} र॒ध्र॒चो॒दः श्नथ॑नो वीळि॒तस्पृ॒थुरिन्द्रः॑ सुय॒ज्ञ उ॒षसः॒ स्व॑र्जनत् ||{4/6}{2.21.4}{2.2.10.4}{2.6.27.4}{209, 212, 2215} |
य॒ज्ञेन॑ गा॒तुम॒प्तुरो᳚ विविद्रिरे॒ धियो᳚ हिन्वा॒ना, उ॒शिजो᳚ मनी॒षिणः॑ |{शौनको गृत्समदः | इन्द्रः | जगती} अ॒भि॒स्वरा᳚ नि॒षदा॒ गा, अ॑व॒स्यव॒ इन्द्रे᳚ हिन्वा॒ना द्रवि॑णान्याशत ||{5/6}{2.21.5}{2.2.10.5}{2.6.27.5}{210, 212, 2216} |
इन्द्र॒ श्रेष्ठा᳚नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सुभग॒त्वम॒स्मे |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} पोषं᳚ रयी॒णामरि॑ष्टिं त॒नूनां᳚ स्वा॒द्मानं᳚ वा॒चः सु॑दिन॒त्वमह्ना᳚म् ||{6/6}{2.21.6}{2.2.10.6}{2.6.27.6}{211, 212, 2217} |
[22] त्रिकद्रुकेष्विति चतुरृचस्य सूक्तस्य शौनकोगृत्समद आद्याष्टिस्ततोद्वे अतिशक्वर्यावंत्याष्टिर्वा | |
त्रिक॑द्रुकेषु महि॒षो यवा᳚शिरं तुवि॒शुष्म॑स्तृ॒पत् सोम॑मपिब॒द् विष्णु॑ना सु॒तं यथाव॑शत् |{शौनको गृत्समदः | इन्द्रः | अष्टिः} स ईं᳚ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं᳚ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं᳚ स॒त्य इन्दुः॑ ||{1/4}{2.22.1}{2.2.11.1}{2.6.28.1}{212, 213, 2218} |
अध॒ त्विषी᳚माँ, अ॒भ्योज॑सा॒ क्रिविं᳚ यु॒धाभ॑व॒दा रोद॑सी, अपृणदस्य म॒ज्मना॒ प्र वा᳚वृधे |{शौनको गृत्समदः | इन्द्रः | अतिशक्वरी} अध॑त्ता॒न्यं ज॒ठरे॒ प्रेम॑रिच्यत॒ सैनं᳚ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं᳚ स॒त्य इन्दुः॑ ||{2/4}{2.22.2}{2.2.11.2}{2.6.28.2}{213, 213, 2219} |
सा॒कं जा॒तः क्रतु॑ना सा॒कमोज॑सा ववक्षिथ सा॒कं वृ॒द्धो वी॒र्यैः᳚ सास॒हिर्मृधो॒ विच॑र्षणिः |{शौनको गृत्समदः | इन्द्रः | अतिशक्वरी} दाता॒ राधः॑ स्तुव॒ते काम्यं॒ वसु॒ सैनं᳚ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं᳚ स॒त्य इन्दुः॑ ||{3/4}{2.22.3}{2.2.11.3}{2.6.28.3}{214, 213, 2220} |
तव॒ त्यन्नर्यं᳚ नृ॒तोऽप॑ इन्द्र प्रथ॒मं पू॒र्व्यं दि॒वि प्र॒वाच्यं᳚ कृ॒तम् |{शौनको गृत्समदः | इन्द्रः | अष्टिः अतिशक्वरी वा} यद्दे॒वस्य॒ शव॑सा॒ प्रारि॑णा॒, असुं᳚ रि॒णन्न॒पः |{शौनको गृत्समदः | इन्द्रः | अष्टिः अतिशक्वरी वा} भुव॒द् विश्व॑म॒भ्यादे᳚व॒मोज॑सा वि॒दादूर्जं᳚ श॒तक्र॑तुर्वि॒दादिष᳚म् ||{4/4}{2.22.4}{2.2.11.4}{2.6.28.4}{215, 213, 2221} |
[23] गणानामित्येकोन विंशत्यृचस्य सूक्तस्य शौनकोगृत्समदः आद्यापंचमीनवम्येकादशीसप्तदश्यंत्यानां ब्रह्मणस्पतिः शिष्टानां बृहस्पतिर्जगती पंचदश्यंत्येत्रिष्टुभौ | |
ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ||{1/19}{2.23.1}{2.3.1.1}{2.6.29.1}{216, 214, 2222} |
दे॒वाश्चि॑त्ते, असुर्य॒ प्रचे᳚तसो॒ बृह॑स्पते य॒ज्ञियं᳚ भा॒गमा᳚नशुः |{शौनको गृत्समदः | बृहस्पतिः | जगती} उ॒स्रा, इ॑व॒ सूर्यो॒ ज्योति॑षा म॒हो विश्वे᳚षा॒मिज्ज॑नि॒ता ब्रह्म॑णामसि ||{2/19}{2.23.2}{2.3.1.2}{2.6.29.2}{217, 214, 2223} |
आ वि॒बाध्या᳚ परि॒राप॒स्तमां᳚सि च॒ ज्योति॑ष्मन्तं॒ रथ॑मृ॒तस्य॑ तिष्ठसि |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पते भी॒मम॑मित्र॒दम्भ॑नं रक्षो॒हणं᳚ गोत्र॒भिदं᳚ स्व॒र्विद᳚म् ||{3/19}{2.23.3}{2.3.1.3}{2.6.29.3}{218, 214, 2224} |
सु॒नी॒तिभि᳚र्नयसि॒ त्राय॑से॒ जनं॒ यस्तुभ्यं॒ दाशा॒न् न तमंहो᳚, अश्नवत् |{शौनको गृत्समदः | बृहस्पतिः | जगती} ब्र॒ह्म॒द्विष॒स्तप॑नो मन्यु॒मीर॑सि॒ बृह॑स्पते॒ महि॒ तत्ते᳚ महित्व॒नम् ||{4/19}{2.23.4}{2.3.1.4}{2.6.29.4}{219, 214, 2225} |
न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा᳚तयस्तितिरु॒र्न द्व॑या॒विनः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} विश्वा॒, इद॑स्माद् ध्व॒रसो॒ वि बा᳚धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते ||{5/19}{2.23.5}{2.3.1.5}{2.6.29.5}{220, 214, 2226} |
त्वं नो᳚ गो॒पाः प॑थि॒कृद् वि॑चक्ष॒णस्तव᳚ व्र॒ताय॑ म॒तिभि॑र्जरामहे |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पते॒ यो नो᳚, अ॒भि ह्वरो᳚ द॒धे स्वा तं म᳚र्मर्तु दु॒च्छुना॒ हर॑स्वती ||{6/19}{2.23.6}{2.3.1.6}{2.6.30.1}{221, 214, 2227} |
उ॒त वा॒ यो नो᳚ म॒र्चया॒दना᳚गसोऽराती॒वा मर्तः॑ सानु॒को वृकः॑ |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पते॒, अप॒ तं व॑र्तया प॒थः सु॒गं नो᳚, अ॒स्यै दे॒ववी᳚तये कृधि ||{7/19}{2.23.7}{2.3.1.7}{2.6.30.2}{222, 214, 2228} |
त्रा॒तारं᳚ त्वा त॒नूनां᳚ हवाम॒हेऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम् |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पते देव॒निदो॒ नि ब᳚र्हय॒ मा दु॒रेवा॒, उत्त॑रं सु॒म्नमुन्न॑शन् ||{8/19}{2.23.8}{2.3.1.8}{2.6.30.3}{223, 214, 2229} |
त्वया᳚ व॒यं सु॒वृधा᳚ ब्रह्मणस्पते स्पा॒र्हा वसु॑ मनु॒ष्या द॑दीमहि |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} या नो᳚ दू॒रे त॒ळितो॒ या, अरा᳚तयो॒ऽभि सन्ति॑ ज॒म्भया॒ ता, अ॑न॒प्नसः॑ ||{9/19}{2.23.9}{2.3.1.9}{2.6.30.4}{224, 214, 2230} |
त्वया᳚ व॒यमु॑त्त॒मं धी᳚महे॒ वयो॒ बृह॑स्पते॒ पप्रि॑णा॒ सस्नि॑ना यु॒जा |{शौनको गृत्समदः | बृहस्पतिः | जगती} मा नो᳚ दुः॒शंसो᳚, अभिदि॒प्सुरी᳚शत॒ प्र सु॒शंसा᳚ म॒तिभि॑स्तारिषीमहि ||{10/19}{2.23.10}{2.3.1.10}{2.6.30.5}{225, 214, 2231} |
अ॒ना॒नु॒दो वृ॑ष॒भो जग्मि॑राह॒वं निष्ट॑प्ता॒ शत्रुं॒ पृत॑नासु सास॒हिः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} असि॑ स॒त्य ऋ॑ण॒या ब्र᳚ह्मणस्पत उ॒ग्रस्य॑ चिद्दमि॒ता वी᳚ळुह॒र्षिणः॑ ||{11/19}{2.23.11}{2.3.1.11}{2.6.31.1}{226, 214, 2232} |
अदे᳚वेन॒ मन॑सा॒ यो रि॑ष॒ण्यति॑ शा॒सामु॒ग्रो मन्य॑मानो॒ जिघां᳚सति |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पते॒ मा प्रण॒क् तस्य॑ नो व॒धो नि क᳚र्म म॒न्युं दु॒रेव॑स्य॒ शर्ध॑तः ||{12/19}{2.23.12}{2.3.1.12}{2.6.31.2}{227, 214, 2233} |
भरे᳚षु॒ हव्यो॒ नम॑सोप॒सद्यो॒ गन्ता॒ वाजे᳚षु॒ सनि॑ता॒ धनं᳚धनम् |{शौनको गृत्समदः | बृहस्पतिः | जगती} विश्वा॒, इद॒र्यो, अ॑भिदि॒प्स्वो॒३॑(ओ॒) मृधो॒ बृह॒स्पति॒र्वि व॑वर्हा॒ रथाँ᳚, इव ||{13/19}{2.23.13}{2.3.1.13}{2.6.31.3}{228, 214, 2234} |
तेजि॑ष्ठया तप॒नी र॒क्षस॑स्तप॒ ये त्वा᳚ नि॒दे द॑धि॒रे दृ॒ष्टवी᳚र्यम् |{शौनको गृत्समदः | बृहस्पतिः | जगती} आ॒विस्तत् कृ॑ष्व॒ यदस॑त्त उ॒क्थ्य१॑(अं॒) बृह॑स्पते॒ वि प॑रि॒रापो᳚, अर्दय ||{14/19}{2.23.14}{2.3.1.14}{2.6.31.4}{229, 214, 2235} |
बृह॑स्पते॒, अति॒ यद॒र्यो, अर्हा᳚द् द्यु॒मद् वि॒भाति॒ क्रतु॑म॒ज्जने᳚षु |{शौनको गृत्समदः | बृहस्पतिः | त्रिष्टुप्} यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ||{15/19}{2.23.15}{2.3.1.15}{2.6.31.5}{230, 214, 2236} |
मा नः॑ स्ते॒नेभ्यो॒ ये, अ॒भि द्रु॒हस्प॒दे नि॑रा॒मिणो᳚ रि॒पवोऽन्ने᳚षु जागृ॒धुः |{शौनको गृत्समदः | बृहस्पतिः | जगती} आ दे॒वाना॒मोह॑ते॒ वि व्रयो᳚ हृ॒दि बृह॑स्पते॒ न प॒रः साम्नो᳚ विदुः ||{16/19}{2.23.16}{2.3.1.16}{2.6.32.1}{231, 214, 2237} |
विश्वे᳚भ्यो॒ हि त्वा॒ भुव॑नेभ्य॒स्परि॒ त्वष्टाज॑न॒त् साम्नः॑साम्नः क॒विः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} स ऋ॑ण॒चिदृ॑ण॒या ब्रह्म॑ण॒स्पति॑र्द्रु॒हो ह॒न्ता म॒ह ऋ॒तस्य॑ ध॒र्तरि॑ ||{17/19}{2.23.17}{2.3.1.17}{2.6.32.2}{232, 214, 2238} |
तव॑ श्रि॒ये व्य॑जिहीत॒ पर्व॑तो॒ गवां᳚ गो॒त्रमु॒दसृ॑जो॒ यद᳚ङ्गिरः |{शौनको गृत्समदः | बृहस्पतिः | जगती} इन्द्रे᳚ण यु॒जा तम॑सा॒ परी᳚वृतं॒ बृह॑स्पते॒ निर॒पामौ᳚ब्जो, अर्ण॒वम् ||{18/19}{2.23.18}{2.3.1.18}{2.6.32.3}{233, 214, 2239} |
ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व |{शौनको गृत्समदः | ब्रह्मणस्पतिः | त्रिष्टुप्} विश्वं॒ तद् भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{19/19}{2.23.19}{2.3.1.19}{2.6.32.4}{234, 214, 2240} |
[24] सेमामिति षोळशर्चस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिः प्रथमादशम्योबृहस्पतिर्द्वादश्यैंद्राब्रह्मणस्पती जगतीद्वादश्यंत्येत्रिष्टुभौ | |
सेमाम॑विड्ढि॒ प्रभृ॑तिं॒ य ईशि॑षे॒ऽया वि॑धेम॒ नव॑या म॒हा गि॒रा |{शौनको गृत्समदः | बृहस्पतिः | जगती} यथा᳚ नो मी॒ढ्वान् त्स्तव॑ते॒ सखा॒ तव॒ बृह॑स्पते॒ सीष॑धः॒ सोत नो᳚ म॒तिम् ||{1/16}{2.24.1}{2.3.2.1}{2.7.1.1}{235, 215, 2241} |
यो नन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒ शम्ब॑राणि॒ वि |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} प्राच्या᳚वय॒दच्यु॑ता॒ ब्रह्म॑ण॒स्पति॒रा चावि॑श॒द् वसु॑मन्तं॒ वि पर्व॑तम् ||{2/16}{2.24.2}{2.3.2.2}{2.7.1.2}{236, 215, 2242} |
तद्दे॒वानां᳚ दे॒वत॑माय॒ कर्त्व॒मश्र॑थ्नन् दृ॒ळ्हाव्र॑दन्त वीळि॒ता |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} उद्गा, आ᳚ज॒दभि॑न॒द् ब्रह्म॑णा व॒लमगू᳚ह॒त्तमो॒ व्य॑चक्षय॒त्स्वः॑ ||{3/16}{2.24.3}{2.3.2.3}{2.7.1.3}{237, 215, 2243} |
अश्मा᳚स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि यमोज॒सातृ॑णत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} तमे॒व विश्वे᳚ पपिरे स्व॒र्दृशो᳚ ब॒हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिण᳚म् ||{4/16}{2.24.4}{2.3.2.4}{2.7.1.4}{238, 215, 2244} |
सना॒ ता का चि॒द्भुव॑ना॒ भवी᳚त्वा मा॒द्भिः श॒रद्भि॒र्दुरो᳚ वरन्त वः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} अय॑तन्ता चरतो, अ॒न्यद᳚न्य॒दिद् या च॒कार॑ व॒युना॒ ब्रह्म॑ण॒स्पतिः॑ ||{5/16}{2.24.5}{2.3.2.5}{2.7.1.5}{239, 215, 2245} |
अ॒भि॒नक्ष᳚न्तो, अ॒भि ये तमा᳚न॒शुर्नि॒धिं प॑णी॒नां प॑र॒मं गुहा᳚ हि॒तम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} ते वि॒द्वांसः॑ प्रति॒चक्ष्यानृ॑ता॒ पुन॒र्यत॑ उ॒ आय॒न् तदुदी᳚युरा॒विश᳚म् ||{6/16}{2.24.6}{2.3.2.6}{2.7.2.1}{240, 215, 2246} |
ऋ॒तावा᳚नः प्रति॒चक्ष्यानृ॑ता॒ पुन॒रात॒ आ त॑स्थुः क॒वयो᳚ म॒हस्प॒थः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} ते बा॒हुभ्यां᳚ धमि॒तम॒ग्निमश्म॑नि॒ नकिः॒ षो, अ॒स्त्यर॑णो ज॒हुर्हि तम् ||{7/16}{2.24.7}{2.3.2.7}{2.7.2.2}{241, 215, 2247} |
ऋ॒तज्ये᳚न क्षि॒प्रेण॒ ब्रह्म॑ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद॑श्नोति॒ धन्व॑ना |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} तस्य॑ सा॒ध्वीरिष॑वो॒ याभि॒रस्य॑ति नृ॒चक्ष॑सो दृ॒शये॒ कर्ण॑योनयः ||{8/16}{2.24.8}{2.3.2.8}{2.7.2.3}{242, 215, 2248} |
स सं᳚न॒यः स वि॑न॒यः पु॒रोहि॑तः॒ स सुष्टु॑तः॒ स यु॒धि ब्रह्म॑ण॒स्पतिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} चा॒क्ष्मो यद्वाजं॒ भर॑ते म॒ती धना ऽऽदित् सूर्य॑स्तपति तप्य॒तुर्वृथा᳚ ||{9/16}{2.24.9}{2.3.2.9}{2.7.2.4}{243, 215, 2249} |
वि॒भु प्र॒भु प्र॑थ॒मं मे॒हना᳚वतो॒ बृह॒स्पतेः᳚ सुवि॒दत्रा᳚णि॒ राध्या᳚ |{शौनको गृत्समदः | बृहस्पतिः | जगती} इ॒मा सा॒तानि॑ वे॒न्यस्य॑ वा॒जिनो॒ येन॒ जना᳚, उ॒भये᳚ भुञ्ज॒ते विशः॑ ||{10/16}{2.24.10}{2.3.2.10}{2.7.2.5}{244, 215, 2250} |
योऽव॑रे वृ॒जने᳚ वि॒श्वथा᳚ वि॒भुर्म॒हामु॑ र॒ण्वः शव॑सा व॒वक्षि॑थ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} स दे॒वो दे॒वान् प्रति॑ पप्रथे पृ॒थु विश्वेदु॒ ता प॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॑ ||{11/16}{2.24.11}{2.3.2.11}{2.7.3.1}{245, 215, 2251} |
विश्वं᳚ स॒त्यं म॑घवाना यु॒वोरिदाप॑श्च॒न प्र मि॑नन्ति व्र॒तं वा᳚म् |{शौनको गृत्समदः | इंद्राब्रह्मणस्पतीः | त्रिष्टुप्} अच्छे᳚न्द्राब्रह्मणस्पती ह॒विर्नोऽन्नं॒ युजे᳚व वा॒जिना᳚ जिगातम् ||{12/16}{2.24.12}{2.3.2.12}{2.7.3.2}{246, 215, 2252} |
उ॒ताशि॑ष्ठा॒, अनु॑ शृण्वन्ति॒ वह्न॑यः स॒भेयो॒ विप्रो᳚ भरते म॒ती धना᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} वी॒ळु॒द्वेषा॒, अनु॒ वश॑ ऋ॒णमा᳚द॒दिः स ह॑ वा॒जी स॑मि॒थे ब्रह्म॑ण॒स्पतिः॑ ||{13/16}{2.24.13}{2.3.2.13}{2.7.3.3}{247, 215, 2253} |
ब्रह्म॑ण॒स्पते᳚रभवद् यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा᳚ करिष्य॒तः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} यो गा, उ॒दाज॒त्स दि॒वे वि चा᳚भजन् म॒हीव॑ री॒तिः शव॑सासर॒त् पृथ॑क् ||{14/16}{2.24.14}{2.3.2.14}{2.7.3.4}{248, 215, 2254} |
ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा᳚ रा॒यः स्या᳚म र॒थ्यो॒३॑(ओ॒) वय॑स्वतः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} वी॒रेषु॑ वी॒राँ, उप॑ पृङ्धि न॒स्त्वं यदीशा᳚नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव᳚म् ||{15/16}{2.24.15}{2.3.2.15}{2.7.3.5}{249, 215, 2255} |
ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व |{शौनको गृत्समदः | ब्रह्मणस्पतिः | त्रिष्टुप्} विश्वं॒ तद् भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{16/16}{2.24.16}{2.3.2.16}{2.7.3.6}{250, 215, 2256} |
[25] इंधानइति पंचर्चस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिर्जगती | |
इन्धा᳚नो, अ॒ग्निं व॑नवद् वनुष्य॒तः कृ॒तब्र᳚ह्मा शूशुवद् रा॒तह᳚व्य॒ इत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{1/5}{2.25.1}{2.3.3.1}{2.7.4.1}{251, 216, 2257} |
वी॒रेभि᳚र्वी॒रान् व॑नवद् वनुष्य॒तो गोभी᳚ र॒यिं प॑प्रथ॒द् बोध॑ति॒ त्मना᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{2/5}{2.25.2}{2.3.3.2}{2.7.4.2}{252, 216, 2258} |
सिन्धु॒र्न क्षोदः॒ शिमी᳚वाँ, ऋघाय॒तो वृषे᳚व॒ वध्रीँ᳚र॒भि व॒ष्ट्योज॑सा |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{3/5}{2.25.3}{2.3.3.3}{2.7.4.3}{253, 216, 2259} |
तस्मा᳚, अर्षन्ति दि॒व्या, अ॑स॒श्चतः॒ स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{4/5}{2.25.4}{2.3.3.4}{2.7.4.4}{254, 216, 2260} |
तस्मा॒, इद्विश्वे᳚ धुनयन्त॒ सिन्ध॒वोऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} दे॒वानां᳚ सु॒म्ने सु॒भगः॒ स ए᳚धते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{5/5}{2.25.5}{2.3.3.5}{2.7.4.5}{255, 216, 2261} |
[26] ऋजुरिदिति चतुरृचस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिर्जगती | |
ऋ॒जुरिच्छंसो᳚ वनवद् वनुष्य॒तो दे᳚व॒यन्निददे᳚वयन्तम॒भ्य॑सत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} सु॒प्रा॒वीरिद् व॑नवत् पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नम् ||{1/4}{2.26.1}{2.3.4.1}{2.7.5.1}{256, 217, 2262} |
यज॑स्व वीर॒ प्र वि॑हि मनाय॒तो भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} ह॒विष्कृ॑णुष्व सु॒भगो॒ यथास॑सि॒ ब्रह्म॑ण॒स्पते॒रव॒ आ वृ॑णीमहे ||{2/4}{2.26.2}{2.3.4.2}{2.7.5.2}{257, 217, 2263} |
स इज्जने᳚न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं᳚ भरते॒ धना॒ नृभिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} दे॒वानां॒ यः पि॒तर॑मा॒विवा᳚सति श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति᳚म् ||{3/4}{2.26.3}{2.3.4.3}{2.7.5.3}{258, 217, 2264} |
यो, अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त् प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पतिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षो॒३॑(ओं॒)ऽहोश्चि॑दस्मा, उरु॒चक्रि॒रद्भु॑तः ||{4/4}{2.26.4}{2.3.4.4}{2.7.5.4}{259, 217, 2265} |
[27] इमागिरइति सप्तदशर्चस्य सूक्तस्य गार्त्समदः कूर्म आदित्यात्रिष्टुप् | |
इ॒मा गिर॑ आदि॒त्येभ्यो᳚ घृ॒तस्नूः᳚ स॒नाद् राज॑भ्यो जु॒ह्वा᳚ जुहोमि |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} शृ॒णोतु॑ मि॒त्रो, अ᳚र्य॒मा भगो᳚ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒, अंशः॑ ||{1/17}{2.27.1}{2.3.5.1}{2.7.6.1}{260, 218, 2266} |
इ॒मं स्तोमं॒ सक्र॑तवो मे, अ॒द्य मि॒त्रो, अ᳚र्य॒मा वरु॑णो जुषन्त |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} आ॒दि॒त्यासः॒ शुच॑यो॒ धार॑पूता॒, अवृ॑जिना, अनव॒द्या, अरि॑ष्टाः ||{2/17}{2.27.2}{2.3.5.2}{2.7.6.2}{261, 218, 2267} |
त आ᳚दि॒त्यास॑ उ॒रवो᳚ गभी॒रा, अद॑ब्धासो॒ दिप्स᳚न्तो भूर्य॒क्षाः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} अ॒न्तः प॑श्यन्ति वृजि॒नोत सा॒धु सर्वं॒ राज॑भ्यः पर॒मा चि॒दन्ति॑ ||{3/17}{2.27.3}{2.3.5.3}{2.7.6.3}{262, 218, 2268} |
धा॒रय᳚न्त आदि॒त्यासो॒ जग॒त् स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} दी॒र्घाधि॑यो॒ रक्ष॑माणा, असु॒र्य॑मृ॒तावा᳚न॒श्चय॑माना, ऋ॒णानि॑ ||{4/17}{2.27.4}{2.3.5.4}{2.7.6.4}{263, 218, 2269} |
वि॒द्यामा᳚दित्या॒, अव॑सो वो, अ॒स्य यद᳚र्यमन् भ॒य आ चि᳚न्मयो॒भु |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} यु॒ष्माकं᳚ मित्रावरुणा॒ प्रणी᳚तौ॒ परि॒ श्वभ्रे᳚व दुरि॒तानि॑ वृज्याम् ||{5/17}{2.27.5}{2.3.5.5}{2.7.6.5}{264, 218, 2270} |
सु॒गो हि वो᳚, अर्यमन् मित्र॒ पन्था᳚, अनृक्ष॒रो व॑रुण सा॒धुरस्ति॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} तेना᳚दित्या॒, अधि॑ वोचता नो॒ यच्छ॑ता नो दुष्परि॒हन्तु॒ शर्म॑ ||{6/17}{2.27.6}{2.3.5.6}{2.7.7.1}{265, 218, 2271} |
पिप॑र्तु नो॒, अदि॑ती॒ राज॑पु॒त्राति॒ द्वेषां᳚स्यर्य॒मा सु॒गेभिः॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ शर्मोप॑ स्याम पुरु॒वीरा॒, अरि॑ष्टाः ||{7/17}{2.27.7}{2.3.5.7}{2.7.7.2}{266, 218, 2272} |
ति॒स्रो भूमी᳚र्धारय॒न् त्रीँरु॒त द्यून् त्रीणि᳚ व्र॒ता वि॒दथे᳚, अ॒न्तरे᳚षाम् |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} ऋ॒तेना᳚दित्या॒ महि॑ वो महि॒त्वं तद᳚र्यमन् वरुण मित्र॒ चारु॑ ||{8/17}{2.27.8}{2.3.5.8}{2.7.7.3}{267, 218, 2273} |
त्री रो᳚च॒ना दि॒व्या धा᳚रयन्त हिर॒ण्ययाः॒ शुच॑यो॒ धार॑पूताः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} अस्व॑प्नजो, अनिमि॒षा, अद॑ब्धा, उरु॒शंसा᳚ ऋ॒जवे॒ मर्त्या᳚य ||{9/17}{2.27.9}{2.3.5.9}{2.7.7.4}{268, 218, 2274} |
त्वं विश्वे᳚षां वरुणासि॒ राजा॒ ये च॑ दे॒वा, अ॑सुर॒ ये च॒ मर्ताः᳚ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} श॒तं नो᳚ रास्व श॒रदो᳚ वि॒चक्षे॒ऽश्यामायूं᳚षि॒ सुधि॑तानि॒ पूर्वा᳚ ||{10/17}{2.27.10}{2.3.5.10}{2.7.7.5}{269, 218, 2275} |
न द॑क्षि॒णा वि चि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} पा॒क्या᳚ चिद् वसवो धी॒र्या᳚ चिद् यु॒ष्मानी᳚तो॒, अभ॑यं॒ ज्योति॑रश्याम् ||{11/17}{2.27.11}{2.3.5.11}{2.7.8.1}{270, 218, 2276} |
यो राज॑भ्य ऋत॒निभ्यो᳚ द॒दाश॒ यं व॒र्धय᳚न्ति पु॒ष्टय॑श्च॒ नित्याः᳚ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} स रे॒वान् या᳚ति प्रथ॒मो रथे᳚न वसु॒दावा᳚ वि॒दथे᳚षु प्रश॒स्तः ||{12/17}{2.27.12}{2.3.5.12}{2.7.8.2}{271, 218, 2277} |
शुचि॑र॒पः सू॒यव॑सा॒, अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीरः॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} नकि॒ष्टं घ्न॒न्त्यन्ति॑तो॒ न दू॒राद् य आ᳚दि॒त्यानां॒ भव॑ति॒ प्रणी᳚तौ ||{13/17}{2.27.13}{2.3.5.13}{2.7.8.3}{272, 218, 2278} |
अदि॑ते॒ मित्र॒ वरु॑णो॒त मृ॑ळ॒ यद् वो᳚ व॒यं च॑कृ॒मा कच्चि॒दागः॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} उ॒र्व॑श्या॒मभ॑यं॒ ज्योति॑रिन्द्र॒ मा नो᳚ दी॒र्घा, अ॒भि न॑श॒न्तमि॑स्राः ||{14/17}{2.27.14}{2.3.5.14}{2.7.8.4}{273, 218, 2279} |
उ॒भे, अ॑स्मै पीपयतः समी॒ची दि॒वो वृ॒ष्टिं सु॒भगो॒ नाम॒ पुष्य॑न् |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} उ॒भा क्षया᳚वा॒जय᳚न् याति पृ॒त्सूभावर्धौ᳚ भवतः सा॒धू, अ॑स्मै ||{15/17}{2.27.15}{2.3.5.15}{2.7.8.5}{274, 218, 2280} |
या वो᳚ मा॒या, अ॑भि॒द्रुहे᳚ यजत्राः॒ पाशा᳚, आदित्या रि॒पवे॒ विचृ॑त्ताः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} अ॒श्वीव॒ ताँ, अति॑ येषं॒ रथे॒नारि॑ष्टा, उ॒रावा शर्म᳚न् त्स्याम ||{16/17}{2.27.16}{2.3.5.16}{2.7.8.6}{275, 218, 2281} |
माहं म॒घोनो᳚ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} मा रा॒यो रा᳚जन् त्सु॒यमा॒दव॑ स्थां बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{17/17}{2.27.17}{2.3.5.17}{2.7.8.7}{276, 218, 2282} |
[28] इदंकवेरित्येकादशर्चस्य सूक्तस्य गार्त्समदःकूर्मोवरुणस्त्रिष्टुप् |(दशमी दुःस्वप्ननाशिनीत्रिष्वपिसूक्तेषु पाक्षिको गृत्समदोस्त्येव)| |
इ॒दं क॒वेरा᳚दि॒त्यस्य॑ स्व॒राजो॒ विश्वा᳚नि॒ सान्त्य॒भ्य॑स्तु म॒ह्ना |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} अति॒ यो म॒न्द्रो य॒जथा᳚य दे॒वः सु॑की॒र्तिं भि॑क्षे॒ वरु॑णस्य॒ भूरेः᳚ ||{1/11}{2.28.1}{2.3.6.1}{2.7.9.1}{277, 219, 2283} |
तव᳚ व्र॒ते सु॒भगा᳚सः स्याम स्वा॒ध्यो᳚ वरुण तुष्टु॒वांसः॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} उ॒पाय॑न उ॒षसां॒ गोम॑तीनाम॒ग्नयो॒ न जर॑माणा॒, अनु॒ द्यून् ||{2/11}{2.28.2}{2.3.6.2}{2.7.9.2}{278, 219, 2284} |
तव॑ स्याम पुरु॒वीर॑स्य॒ शर्म᳚न्नुरु॒शंस॑स्य वरुण प्रणेतः |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} यू॒यं नः॑ पुत्रा, अदितेरदब्धा, अ॒भि क्ष॑मध्वं॒ युज्या᳚य देवाः ||{3/11}{2.28.3}{2.3.6.3}{2.7.9.3}{279, 219, 2285} |
प्र सी᳚मादि॒त्यो, अ॑सृजद् विध॒र्ताँ, ऋ॒तं सिन्ध॑वो॒ वरु॑णस्य यन्ति |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} न श्रा᳚म्यन्ति॒ न वि मु॑चन्त्ये॒ते वयो॒ न प॑प्तू रघु॒या परि॑ज्मन् ||{4/11}{2.28.4}{2.3.6.4}{2.7.9.4}{280, 219, 2286} |
वि मच्छ्र॑थाय रश॒नामि॒वाग॑ ऋ॒ध्याम॑ ते वरुण॒ खामृ॒तस्य॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} मा तन्तु॑श्छेदि॒ वय॑तो॒ धियं᳚ मे॒ मा मात्रा᳚ शार्य॒पसः॑ पु॒र ऋ॒तोः ||{5/11}{2.28.5}{2.3.6.5}{2.7.9.5}{281, 219, 2287} |
अपो॒ सु म्य॑क्ष वरुण भि॒यसं॒ मत् सम्रा॒ळृता॒वोऽनु॑ मा गृभाय |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} दामे᳚व व॒त्साद् वि मु॑मु॒ग्ध्यंहो᳚ न॒हि त्वदा॒रे नि॒मिष॑श्च॒नेशे᳚ ||{6/11}{2.28.6}{2.3.6.6}{2.7.10.1}{282, 219, 2288} |
मा नो᳚ व॒धैर्व॑रुण॒ ये त॑ इ॒ष्टावेनः॑ कृ॒ण्वन्त॑मसुर भ्री॒णन्ति॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} मा ज्योति॑षः प्रवस॒थानि॑ गन्म॒ वि षू मृधः॑ शिश्रथो जी॒वसे᳚ नः ||{7/11}{2.28.7}{2.3.6.7}{2.7.10.2}{283, 219, 2289} |
नमः॑ पु॒रा ते᳚ वरुणो॒त नू॒नमु॒ताप॒रं तु॑विजात ब्रवाम |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} त्वे हि कं॒ पर्व॑ते॒ न श्रि॒तान्यप्र॑च्युतानि दूळभ व्र॒तानि॑ ||{8/11}{2.28.8}{2.3.6.8}{2.7.10.3}{284, 219, 2290} |
पर॑ ऋ॒णा सा᳚वी॒रध॒ मत्कृ॑तानि॒ माहं रा᳚जन्न॒न्यकृ॑तेन भोजम् |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} अव्यु॑ष्टा॒, इन्नु भूय॑सीरु॒षास॒ आ नो᳚ जी॒वान् व॑रुण॒ तासु॑ शाधि ||{9/11}{2.28.9}{2.3.6.9}{2.7.10.4}{285, 219, 2291} |
यो मे᳚ राज॒न् युज्यो᳚ वा॒ सखा᳚ वा॒ स्वप्ने᳚ भ॒यं भी॒रवे॒ मह्य॒माह॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} स्ते॒नो वा॒ यो दिप्स॑ति नो॒ वृको᳚ वा॒ त्वं तस्मा᳚द् वरुण पाह्य॒स्मान् ||{10/11}{2.28.10}{2.3.6.10}{2.7.10.5}{286, 219, 2292} |
माहं म॒घोनो᳚ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} मा रा॒यो रा᳚जन् त्सु॒यमा॒दव॑ स्थां बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{11/11}{2.28.11}{2.3.6.11}{2.7.10.6}{287, 219, 2293} |
[29] धृतव्रता इति सप्तर्चस्य सूक्तस्य गार्त्समदःकूर्मोविश्वेदेवास्त्रिष्टुप् | (भेदप्रयोगे - आद्यानांषण्णां विश्वेदेवाः अंत्यायावरुणः) | |
धृत᳚व्रता॒, आदि॑त्या॒, इषि॑रा, आ॒रे मत् क॑र्त रह॒सूरि॒वागः॑ |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} शृ॒ण्व॒तो वो॒ वरु॑ण॒ मित्र॒ देवा᳚ भ॒द्रस्य॑ वि॒द्वाँ, अव॑से हुवे वः ||{1/7}{2.29.1}{2.3.7.1}{2.7.11.1}{288, 220, 2294} |
यू॒यं दे᳚वाः॒ प्रम॑तिर्यू॒यमोजो᳚ यू॒यं द्वेषां᳚सि सनु॒तर्यु॑योत |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} अ॒भि॒क्ष॒त्तारो᳚, अ॒भि च॒ क्षम॑ध्वम॒द्या च॑ नो मृ॒ळय॑ताप॒रं च॑ ||{2/7}{2.29.2}{2.3.7.2}{2.7.11.2}{289, 220, 2295} |
किमू॒ नु वः॑ कृणवा॒माप॑रेण॒ किं सने᳚न वसव॒ आप्ये᳚न |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} यू॒यं नो᳚ मित्रावरुणादिते च स्व॒स्तिमि᳚न्द्रामरुतो दधात ||{3/7}{2.29.3}{2.3.7.3}{2.7.11.3}{290, 220, 2296} |
ह॒ये दे᳚वा यू॒यमिदा॒पयः॑ स्थ॒ ते मृ॑ळत॒ नाध॑मानाय॒ मह्य᳚म् |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} मा वो॒ रथो᳚ मध्यम॒वाळृ॒ते भू॒न्मा यु॒ष्माव॑त्स्वा॒पिषु॑ श्रमिष्म ||{4/7}{2.29.4}{2.3.7.4}{2.7.11.4}{291, 220, 2297} |
प्र व॒ एको᳚ मिमय॒ भूर्यागो॒ यन्मा᳚ पि॒तेव॑ कित॒वं श॑शा॒स |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} आ॒रे पाशा᳚, आ॒रे, अ॒घानि॑ देवा॒ मा माधि॑ पु॒त्रे विमि॑व ग्रभीष्ट ||{5/7}{2.29.5}{2.3.7.5}{2.7.11.5}{292, 220, 2298} |
अ॒र्वाञ्चो᳚, अ॒द्या भ॑वता यजत्रा॒, आ वो॒ हार्दि॒ भय॑मानो व्ययेयम् |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} त्राध्वं᳚ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं᳚ क॒र्ताद॑व॒पदो᳚ यजत्राः ||{6/7}{2.29.6}{2.3.7.6}{2.7.11.6}{293, 220, 2299} |
माहं म॒घोनो᳚ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} मा रा॒यो रा᳚जन् त्सु॒यमा॒दव॑ स्थां बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{7/7}{2.29.7}{2.3.7.7}{2.7.11.7}{294, 220, 2300} |
[30] ऋतंदेवायेत्येकादशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रः षष्ठ्याइंद्रासोमौ अष्टम्याः सरस्वती नवम्याबृहस्पतिरेकादश्यामरुतस्त्रिष्टुबन्त्याजगती | |
ऋ॒तं दे॒वाय॑ कृण्व॒ते स॑वि॒त्र इन्द्रा᳚याहि॒घ्ने न र॑मन्त॒ आपः॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अह॑रहर्यात्य॒क्तुर॒पां किया॒त्या प्र॑थ॒मः सर्ग॑ आसाम् ||{1/11}{2.30.1}{2.3.8.1}{2.7.12.1}{295, 221, 2301} |
यो वृ॒त्राय॒ सिन॒मत्राभ॑रिष्य॒त् प्र तं जनि॑त्री वि॒दुष॑ उवाच |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} प॒थो रद᳚न्ती॒रनु॒ जोष॑मस्मै दि॒वेदि॑वे॒ धुन॑यो य॒न्त्यर्थ᳚म् ||{2/11}{2.30.2}{2.3.8.2}{2.7.12.2}{296, 221, 2302} |
ऊ॒र्ध्वो ह्यस्था॒दध्य॒न्तरि॒क्षेऽधा᳚ वृ॒त्राय॒ प्र व॒धं ज॑भार |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} मिहं॒ वसा᳚न॒ उप॒ हीमदु॑द्रोत् ति॒ग्मायु॑धो, अजय॒च्छत्रु॒मिन्द्रः॑ ||{3/11}{2.30.3}{2.3.8.3}{2.7.12.3}{297, 221, 2303} |
बृह॑स्पते॒ तपु॒षाश्ने᳚व विध्य॒ वृक॑द्वरसो॒, असु॑रस्य वी॒रान् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यथा᳚ ज॒घन्थ॑ धृष॒ता पु॒रा चि॑दे॒वा ज॑हि॒ शत्रु॑म॒स्माक॑मिन्द्र ||{4/11}{2.30.4}{2.3.8.4}{2.7.12.4}{298, 221, 2304} |
अव॑ क्षिप दि॒वो, अश्मा᳚नमु॒च्चा येन॒ शत्रुं᳚ मन्दसा॒नो नि॒जूर्वाः᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} तो॒कस्य॑ सा॒तौ तन॑यस्य॒ भूरे᳚र॒स्माँ, अ॒र्धं कृ॑णुतादिन्द्र॒ गोना᳚म् ||{5/11}{2.30.5}{2.3.8.5}{2.7.12.5}{299, 221, 2305} |
प्र हि क्रतुं᳚ वृ॒हथो॒ यं व॑नु॒थो र॒ध्रस्य॑ स्थो॒ यज॑मानस्य चो॒दौ |{शौनको गृत्समदः | इन्द्रासोमौ | त्रिष्टुप्} इन्द्रा᳚सोमा यु॒वम॒स्माँ, अ॑विष्टम॒स्मिन् भ॒यस्थे᳚ कृणुतमु लो॒कम् ||{6/11}{2.30.6}{2.3.8.6}{2.7.13.1}{300, 221, 2306} |
न मा᳚ तम॒न्न श्र॑म॒न्नोत त᳚न्द्र॒न्न वो᳚चाम॒ मा सु॑नो॒तेति॒ सोम᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यो मे᳚ पृ॒णाद् यो दद॒द् यो नि॒बोधा॒द् यो मा᳚ सु॒न्वन्त॒मुप॒ गोभि॒राय॑त् ||{7/11}{2.30.7}{2.3.8.7}{2.7.13.2}{301, 221, 2307} |
सर॑स्वति॒ त्वम॒स्माँ, अ॑विड्ढि म॒रुत्व॑ती धृष॒ती जे᳚षि॒ शत्रू॑न् |{शौनको गृत्समदः | १/२: सरस्वती २/२:इन्द्रः | त्रिष्टुप्} त्यं चि॒च्छर्ध᳚न्तं तविषी॒यमा᳚ण॒मिन्द्रो᳚ हन्ति वृष॒भं शण्डि॑कानाम् ||{8/11}{2.30.8}{2.3.8.8}{2.7.13.3}{302, 221, 2308} |
यो नः॒ सनु॑त्य उ॒त वा᳚ जिघ॒त्नुर॑भि॒ख्याय॒ तं ति॑गि॒तेन॑ विध्य |{शौनको गृत्समदः | बृहस्पतिः | त्रिष्टुप्} बृह॑स्पत॒ आयु॑धैर्जेषि॒ शत्रू᳚न् द्रु॒हे रीष᳚न्तं॒ परि॑ धेहि राजन् ||{9/11}{2.30.9}{2.3.8.9}{2.7.13.4}{303, 221, 2309} |
अ॒स्माके᳚भिः॒ सत्व॑भिः शूर॒ शूरै᳚र्वी॒र्या᳚ कृधि॒ यानि॑ ते॒ कर्त्वा᳚नि |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} ज्योग॑भूव॒न्ननु॑धूपितासो ह॒त्वी तेषा॒मा भ॑रा नो॒ वसू᳚नि ||{10/11}{2.30.10}{2.3.8.10}{2.7.13.5}{304, 221, 2310} |
तं वः॒ शर्धं॒ मारु॑तं सुम्न॒युर्गि॒रोप॑ ब्रुवे॒ नम॑सा॒ दैव्यं॒ जन᳚म् |{शौनको गृत्समदः | मरुतः | जगती} यथा᳚ र॒यिं सर्व॑वीरं॒ नशा᳚महा, अपत्य॒साचं॒ श्रुत्यं᳚ दि॒वेदि॑वे ||{11/11}{2.30.11}{2.3.8.11}{2.7.13.6}{305, 221, 2311} |
[31] अस्माकमिति सप्तर्चस्य सूक्तस्य शौनकोगृत्समदो विश्वेदेवाजगत्यंत्यात्रिष्टुप् | ( भेदपक्षे - आद्यायामित्रावरुणौ द्वितीयाचतुर्थीपंचमीनांविश्वेदेवाः तृतीयाया उषासानक्ता षष्ट्याद्यावापृथिवी सप्तम्याइंद्रः) | |
अ॒स्माकं᳚ मित्रावरुणावतं॒ रथ॑मादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा᳚ |{शौनको गृत्समदः | विश्वदेवाः | जगती} प्र यद् वयो॒ न पप्त॒न्वस्म॑न॒स्परि॑ श्रव॒स्यवो॒ हृषी᳚वन्तो वन॒र्षदः॑ ||{1/7}{2.31.1}{2.3.9.1}{2.7.14.1}{306, 222, 2312} |
अध॑ स्मा न॒ उद॑वता सजोषसो॒ रथं᳚ देवासो, अ॒भि वि॒क्षु वा᳚ज॒युम् |{शौनको गृत्समदः | विश्वदेवाः | जगती} यदा॒शवः॒ पद्या᳚भि॒स्तित्र॑तो॒ रजः॑ पृथि॒व्याः सानौ॒ जङ्घ॑नन्त पा॒णिभिः॑ ||{2/7}{2.31.2}{2.3.9.2}{2.7.14.2}{307, 222, 2313} |
उ॒त स्य न॒ इन्द्रो᳚ वि॒श्वच॑र्षणिर्दि॒वः शर्धे᳚न॒ मारु॑तेन सु॒क्रतुः॑ |{शौनको गृत्समदः | विश्वदेवाः | जगती} अनु॒ नु स्था᳚त्यवृ॒काभि॑रू॒तिभी॒ रथं᳚ म॒हे स॒नये॒ वाज॑सातये ||{3/7}{2.31.3}{2.3.9.3}{2.7.14.3}{308, 222, 2314} |
उ॒त स्य दे॒वो भुव॑नस्य स॒क्षणि॒स्त्वष्टा॒ ग्नाभिः॑ स॒जोषा᳚ जूजुव॒द् रथ᳚म् |{शौनको गृत्समदः | विश्वदेवाः | जगती} इळा॒ भगो᳚ बृहद्दि॒वोत रोद॑सी पू॒षा पुरं᳚धिर॒श्विना॒वधा॒ पती᳚ ||{4/7}{2.31.4}{2.3.9.4}{2.7.14.4}{309, 222, 2315} |
उ॒त त्ये दे॒वी सु॒भगे᳚ मिथू॒दृशो॒षासा॒नक्ता॒ जग॑तामपी॒जुवा᳚ |{शौनको गृत्समदः | विश्वदेवाः | जगती} स्तु॒षे यद् वां᳚ पृथिवि॒ नव्य॑सा॒ वचः॑ स्था॒तुश्च॒ वय॒स्त्रिव॑या, उप॒स्तिरे᳚ ||{5/7}{2.31.5}{2.3.9.5}{2.7.14.5}{310, 222, 2316} |
उ॒त वः॒ शंस॑मु॒शिजा᳚मिव श्म॒स्यहि॑र्बु॒ध्न्यो॒३॑(ओ॒)ऽज एक॑पादु॒त |{शौनको गृत्समदः | विश्वदेवाः | जगती} त्रि॒त ऋ॑भु॒क्षाः स॑वि॒ता चनो᳚ दधे॒ऽपां नपा᳚दाशु॒हेमा᳚ धि॒या शमि॑ ||{6/7}{2.31.6}{2.3.9.6}{2.7.14.6}{311, 222, 2317} |
ए॒ता वो᳚ व॒श्म्युद्य॑ता यजत्रा॒, अत॑क्षन्ना॒यवो॒ नव्य॑से॒ सम् |{शौनको गृत्समदः | विश्वदेवाः | त्रिष्टुप्} श्र॒व॒स्यवो॒ वाजं᳚ चका॒नाः सप्ति॒र्न रथ्यो॒, अह॑ धी॒तिम॑श्याः ||{7/7}{2.31.7}{2.3.9.7}{2.7.14.7}{312, 222, 2318} |
[32] अस्यमइत्यष्टर्चस्य सूक्तस्य शौनकोगृत्समदाद्याया द्यावापृथिवी द्वितीयातृतीययोरिंद्रः (त्वष्टावा) चतुर्थीपंचम्योराका षष्ठीसप्तम्योःसिनीवाली अंत्यायागुंगूसिनीवाली राकासरस्वतींद्राणीवरुणान्योजगती अंत्यास्तिस्रोनुष्टुभः | |
अ॒स्य मे᳚ द्यावापृथिवी, ऋताय॒तो भू॒तम॑वि॒त्री वच॑सः॒ सिषा᳚सतः |{शौनको गृत्समदः | द्यावापृथिव्यौ | जगती} ययो॒रायुः॑ प्रत॒रं ते, इ॒दं पु॒र उप॑स्तुते वसू॒युर्वां᳚ म॒हो द॑धे ||{1/8}{2.32.1}{2.3.10.1}{2.7.15.1}{313, 223, 2319} |
मा नो॒ गुह्या॒ रिप॑ आ॒योरह᳚न् दभ॒न् मा न॑ आ॒भ्यो री᳚रधो दु॒च्छुना᳚भ्यः |{शौनको गृत्समदः | इन्द्रस्त्वष्टा वा | जगती} मा नो॒ वि यौः᳚ स॒ख्या वि॒द्धि तस्य॑ नः सुम्नाय॒ता मन॑सा॒ तत् त्वे᳚महे ||{2/8}{2.32.2}{2.3.10.2}{2.7.15.2}{314, 223, 2320} |
अहे᳚ळता॒ मन॑सा श्रु॒ष्टिमा व॑ह॒ दुहा᳚नां धे॒नुं पि॒प्युषी᳚मस॒श्चत᳚म् |{शौनको गृत्समदः | इन्द्रस्त्वष्टा वा | जगती} पद्या᳚भिरा॒शुं वच॑सा च वा॒जिनं॒ त्वां हि॑नोमि पुरुहूत वि॒श्वहा᳚ ||{3/8}{2.32.3}{2.3.10.3}{2.7.15.3}{315, 223, 2321} |
रा॒काम॒हं सु॒हवां᳚ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना᳚ |{शौनको गृत्समदः | राका | जगती} सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा᳚तु वी॒रं श॒तदा᳚यमु॒क्थ्य᳚म् ||{4/8}{2.32.4}{2.3.10.4}{2.7.15.4}{316, 223, 2322} |
यास्ते᳚ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा᳚सि दा॒शुषे॒ वसू᳚नि |{शौनको गृत्समदः | राका | जगती} ताभि᳚र्नो, अ॒द्य सु॒मना᳚, उ॒पाग॑हि सहस्रपो॒षं सु॑भगे॒ ररा᳚णा ||{5/8}{2.32.5}{2.3.10.5}{2.7.15.5}{317, 223, 2323} |
सिनी᳚वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा᳚ |{शौनको गृत्समदः | सिनीवाली | अनुष्टुप्} जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे᳚वि दिदिड्ढि नः ||{6/8}{2.32.6}{2.3.10.6}{2.7.15.6}{318, 223, 2324} |
या सु॑बा॒हुः स्व᳚ङ्गु॒रिः सु॒षूमा᳚ बहु॒सूव॑री |{शौनको गृत्समदः | सिनीवाली | अनुष्टुप्} तस्यै᳚ वि॒श्पत्न्यै᳚ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ||{7/8}{2.32.7}{2.3.10.7}{2.7.15.7}{319, 223, 2325} |
या गु॒ङ्गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती |{शौनको गृत्समदः | लिङ्गोक्ताः | अनुष्टुप्} इ॒न्द्रा॒णीम॑ह्व ऊ॒तये᳚ वरुणा॒नीं स्व॒स्तये᳚ ||{8/8}{2.32.8}{2.3.10.8}{2.7.15.8}{320, 223, 2326} |
[33] आतेपितरिति पंचदशर्चस्य सूक्तस्य शौनको गृत्समदोरुद्रोजगत्यंत्यात्रिष्टुप् | |
आ ते᳚ पितर्मरुतां सु॒म्नमे᳚तु॒ मा नः॒ सूर्य॑स्य सं॒दृशो᳚ युयोथाः |{शौनको गृत्समदः | रुद्रः | जगती} अ॒भि नो᳚ वी॒रो, अर्व॑ति क्षमेत॒ प्र जा᳚येमहि रुद्र प्र॒जाभिः॑ ||{1/15}{2.33.1}{2.4.1.1}{2.7.16.1}{321, 224, 2327} |
त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा᳚, अशीय भेष॒जेभिः॑ |{शौनको गृत्समदः | रुद्रः | जगती} व्य१॑(अ॒)स्मद्द्वेषो᳚ वित॒रं व्यंहो॒ व्यमी᳚वाश्चातयस्वा॒ विषू᳚चीः ||{2/15}{2.33.2}{2.4.1.2}{2.7.16.2}{322, 224, 2328} |
श्रेष्ठो᳚ जा॒तस्य॑ रुद्र श्रि॒यासि॑ त॒वस्त॑मस्त॒वसां᳚ वज्रबाहो |{शौनको गृत्समदः | रुद्रः | जगती} पर्षि॑ णः पा॒रमंह॑सः स्व॒स्ति विश्वा᳚, अ॒भी᳚ती॒ रप॑सो युयोधि ||{3/15}{2.33.3}{2.4.1.3}{2.7.16.3}{323, 224, 2329} |
मा त्वा᳚ रुद्र चुक्रुधामा॒ नमो᳚भि॒र्मा दुष्टु॑ती वृषभ॒ मा सहू᳚ती |{शौनको गृत्समदः | रुद्रः | जगती} उन्नो᳚ वी॒राँ, अ॑र्पय भेष॒जेभि॑र्भि॒षक्त॑मं त्वा भि॒षजां᳚ शृणोमि ||{4/15}{2.33.4}{2.4.1.4}{2.7.16.4}{324, 224, 2330} |
हवी᳚मभि॒र्हव॑ते॒ यो ह॒विर्भि॒रव॒ स्तोमे᳚भी रु॒द्रं दि॑षीय |{शौनको गृत्समदः | रुद्रः | जगती} ऋ॒दू॒दरः॑ सु॒हवो॒ मा नो᳚, अ॒स्यै ब॒भ्रुः सु॒शिप्रो᳚ रीरधन्म॒नायै᳚ ||{5/15}{2.33.5}{2.4.1.5}{2.7.16.5}{325, 224, 2331} |
उन्मा᳚ ममन्द वृष॒भो म॒रुत्वा॒न् त्वक्षी᳚यसा॒ वय॑सा॒ नाध॑मानम् |{शौनको गृत्समदः | रुद्रः | जगती} घृणी᳚व च्छा॒याम॑र॒पा, अ॑शी॒या ऽऽ वि॑वासेयं रु॒द्रस्य॑ सु॒म्नम् ||{6/15}{2.33.6}{2.4.1.6}{2.7.17.1}{326, 224, 2332} |
क्व१॑(अ॒) स्य ते᳚ रुद्र मृळ॒याकु॒र्हस्तो॒ यो, अस्ति॑ भेष॒जो जला᳚षः |{शौनको गृत्समदः | रुद्रः | जगती} अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा᳚ वृषभ चक्षमीथाः ||{7/15}{2.33.7}{2.4.1.7}{2.7.17.2}{327, 224, 2333} |
प्र ब॒भ्रवे᳚ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी᳚रयामि |{शौनको गृत्समदः | रुद्रः | जगती} न॒म॒स्या क᳚ल्मली॒किनं॒ नमो᳚भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ||{8/15}{2.33.8}{2.4.1.8}{2.7.17.3}{328, 224, 2334} |
स्थि॒रेभि॒रङ्गैः᳚ पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शु॒क्रेभिः॑ पिपिशे॒ हिर᳚ण्यैः |{शौनको गृत्समदः | रुद्रः | जगती} ईशा᳚नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा, उ॑ योषद्रु॒द्राद॑सु॒र्य᳚म् ||{9/15}{2.33.9}{2.4.1.9}{2.7.17.4}{329, 224, 2335} |
अर्ह᳚न् बिभर्षि॒ साय॑कानि॒ धन्वार्ह᳚न् नि॒ष्कं य॑ज॒तं वि॒श्वरू᳚पम् |{शौनको गृत्समदः | रुद्रः | जगती} अर्ह᳚न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा, ओजी᳚यो रुद्र॒ त्वद॑स्ति ||{10/15}{2.33.10}{2.4.1.10}{2.7.17.5}{330, 224, 2336} |
स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा᳚नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् |{शौनको गृत्समदः | रुद्रः | जगती} मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा᳚नो॒ऽन्यं ते᳚, अ॒स्मन्नि व॑पन्तु॒ सेनाः᳚ ||{11/15}{2.33.11}{2.4.1.11}{2.7.18.1}{331, 224, 2337} |
कु॒मा॒रश्चि॑त् पि॒तरं॒ वन्द॑मानं॒ प्रति॑ नानाम रुद्रोप॒यन्त᳚म् |{शौनको गृत्समदः | रुद्रः | जगती} भूरे᳚र्दा॒तारं॒ सत्प॑तिं गृणीषे स्तु॒तस्त्वं भे᳚ष॒जा रा᳚स्य॒स्मे ||{12/15}{2.33.12}{2.4.1.12}{2.7.18.2}{332, 224, 2338} |
या वो᳚ भेष॒जा म॑रुतः॒ शुची᳚नि॒ या शंत॑मा वृषणो॒ या म॑यो॒भु |{शौनको गृत्समदः | रुद्रः | जगती} यानि॒ मनु॒रवृ॑णीता पि॒ता न॒स्ता शं च॒ योश्च॑ रु॒द्रस्य॑ वश्मि ||{13/15}{2.33.13}{2.4.1.13}{2.7.18.3}{333, 224, 2339} |
परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्याः॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा᳚त् |{शौनको गृत्समदः | रुद्रः | जगती} अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ||{14/15}{2.33.14}{2.4.1.14}{2.7.18.4}{334, 224, 2340} |
ए॒वा ब॑भ्रो वृषभ चेकितान॒ यथा᳚ देव॒ न हृ॑णी॒षे न हंसि॑ |{शौनको गृत्समदः | रुद्रः | त्रिष्टुप्} ह॒व॒न॒श्रुन्नो᳚ रुद्रे॒ह बो᳚धि बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{15/15}{2.33.15}{2.4.1.15}{2.7.18.5}{335, 224, 2341} |
[34] धारावराइति पंचदशर्चस्य सूक्तस्यशौनको गृत्समदोमरुतोजगत्यंत्यात्रिष्टुप् | |
धा॒रा॒व॒रा म॒रुतो᳚ धृ॒ष्ण्वो᳚जसो मृ॒गा न भी॒मास्तवि॑षीभिर॒र्चिनः॑ |{शौनको गृत्समदः | मरुतः | जगती} अ॒ग्नयो॒ न शु॑शुचा॒ना, ऋ॑जी॒षिणो॒ भृमिं॒ धम᳚न्तो॒, अप॒ गा, अ॑वृण्वत ||{1/15}{2.34.1}{2.4.2.1}{2.7.19.1}{336, 225, 2342} |
द्यावो॒ न स्तृभि॑श्चितयन्त खा॒दिनो॒ व्य१॑(अ॒)भ्रिया॒ न द्यु॑तयन्त वृ॒ष्टयः॑ |{शौनको गृत्समदः | मरुतः | जगती} रु॒द्रो यद् वो᳚ मरुतो रुक्मवक्षसो॒ वृषाज॑नि॒ पृश्न्याः᳚ शु॒क्र ऊध॑नि ||{2/15}{2.34.2}{2.4.2.2}{2.7.19.2}{337, 225, 2343} |
उ॒क्षन्ते॒, अश्वाँ॒, अत्याँ᳚, इवा॒जिषु॑ न॒दस्य॒ कर्णै᳚स्तुरयन्त आ॒शुभिः॑ |{शौनको गृत्समदः | मरुतः | जगती} हिर᳚ण्यशिप्रा मरुतो॒ दवि॑ध्वतः पृ॒क्षं या᳚थ॒ पृष॑तीभिः समन्यवः ||{3/15}{2.34.3}{2.4.2.3}{2.7.19.3}{338, 225, 2344} |
पृ॒क्षे ता विश्वा॒ भुव॑ना ववक्षिरे मि॒त्राय॑ वा॒ सद॒मा जी॒रदा᳚नवः |{शौनको गृत्समदः | मरुतः | जगती} पृष॑दश्वासो, अनव॒भ्ररा᳚धस ऋजि॒प्यासो॒ न व॒युने᳚षु धू॒र्षदः॑ ||{4/15}{2.34.4}{2.4.2.4}{2.7.19.4}{339, 225, 2345} |
इन्ध᳚न्वभिर्धे॒नुभी᳚ र॒प्शदू᳚धभिरध्व॒स्मभिः॑ प॒थिभि॑र्भ्राजदृष्टयः |{शौनको गृत्समदः | मरुतः | जगती} आ हं॒सासो॒ न स्वस॑राणि गन्तन॒ मधो॒र्मदा᳚य मरुतः समन्यवः ||{5/15}{2.34.5}{2.4.2.5}{2.7.19.5}{340, 225, 2346} |
आ नो॒ ब्रह्मा᳚णि मरुतः समन्यवो न॒रां न शंसः॒ सव॑नानि गन्तन |{शौनको गृत्समदः | मरुतः | जगती} अश्वा᳚मिव पिप्यत धे॒नुमूध॑नि॒ कर्ता॒ धियं᳚ जरि॒त्रे वाज॑पेशसम् ||{6/15}{2.34.6}{2.4.2.6}{2.7.20.1}{341, 225, 2347} |
तं नो᳚ दात मरुतो वा॒जिनं॒ रथ॑ आपा॒नं ब्रह्म॑ चि॒तय॑द् दि॒वेदि॑वे |{शौनको गृत्समदः | मरुतः | जगती} इषं᳚ स्तो॒तृभ्यो᳚ वृ॒जने᳚षु का॒रवे᳚ स॒निं मे॒धामरि॑ष्टं दु॒ष्टरं॒ सहः॑ ||{7/15}{2.34.7}{2.4.2.7}{2.7.20.2}{342, 225, 2348} |
यद् यु॒ञ्जते᳚ म॒रुतो᳚ रु॒क्मव॑क्ष॒सोऽश्वा॒न् रथे᳚षु॒ भग॒ आ सु॒दान॑वः |{शौनको गृत्समदः | मरुतः | जगती} धे॒नुर्न शिश्वे॒ स्वस॑रेषु पिन्वते॒ जना᳚य रा॒तह॑विषे म॒हीमिष᳚म् ||{8/15}{2.34.8}{2.4.2.8}{2.7.20.3}{343, 225, 2349} |
यो नो᳚ मरुतो वृ॒कता᳚ति॒ मर्त्यो᳚ रि॒पुर्द॒धे व॑सवो॒ रक्ष॑ता रि॒षः |{शौनको गृत्समदः | मरुतः | जगती} व॒र्तय॑त॒ तपु॑षा च॒क्रिया॒भि तमव॑ रुद्रा, अ॒शसो᳚ हन्तना॒ वधः॑ ||{9/15}{2.34.9}{2.4.2.9}{2.7.20.4}{344, 225, 2350} |
चि॒त्रं तद् वो᳚ मरुतो॒ याम॑ चेकिते॒ पृश्न्या॒ यदूध॒रप्या॒पयो᳚ दु॒हुः |{शौनको गृत्समदः | मरुतः | जगती} यद् वा᳚ नि॒दे नव॑मानस्य रुद्रियास्त्रि॒तं जरा᳚य जुर॒ताम॑दाभ्याः ||{10/15}{2.34.10}{2.4.2.10}{2.7.20.5}{345, 225, 2351} |
तान् वो᳚ म॒हो म॒रुत॑ एव॒याव्नो॒ विष्णो᳚रे॒षस्य॑ प्रभृ॒थे ह॑वामहे |{शौनको गृत्समदः | मरुतः | जगती} हिर᳚ण्यवर्णान् ककु॒हान् य॒तस्रु॑चो ब्रह्म॒ण्यन्तः॒ शंस्यं॒ राध॑ ईमहे ||{11/15}{2.34.11}{2.4.2.11}{2.7.21.1}{346, 225, 2352} |
ते दश॑ग्वाः प्रथ॒मा य॒ज्ञमू᳚हिरे॒ ते नो᳚ हिन्वन्तू॒षसो॒ व्यु॑ष्टिषु |{शौनको गृत्समदः | मरुतः | जगती} उ॒षा न रा॒मीर॑रु॒णैरपो᳚र्णुते म॒हो ज्योति॑षा शुच॒ता गो,अ᳚र्णसा ||{12/15}{2.34.12}{2.4.2.12}{2.7.21.2}{347, 225, 2353} |
ते क्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी᳚ रु॒द्रा, ऋ॒तस्य॒ सद॑नेषु वावृधुः |{शौनको गृत्समदः | मरुतः | जगती} नि॒मेघ॑माना॒, अत्ये᳚न॒ पाज॑सा सुश्च॒न्द्रं वर्णं᳚ दधिरे सु॒पेश॑सम् ||{13/15}{2.34.13}{2.4.2.13}{2.7.21.3}{348, 225, 2354} |
ताँ, इ॑या॒नो महि॒ वरू᳚थमू॒तय॒ उप॒ घेदे॒ना नम॑सा गृणीमसि |{शौनको गृत्समदः | मरुतः | जगती} त्रि॒तो न यान् पञ्च॒ होतॄ᳚न॒भिष्ट॑य आव॒वर्त॒दव॑राञ्च॒क्रियाव॑से ||{14/15}{2.34.14}{2.4.2.14}{2.7.21.4}{349, 225, 2355} |
यया᳚ र॒ध्रं पा॒रय॒थात्यंहो॒ यया᳚ नि॒दो मु॒ञ्चथ॑ वन्दि॒तार᳚म् |{शौनको गृत्समदः | मरुतः | त्रिष्टुप्} अ॒र्वाची॒ सा म॑रुतो॒ या व॑ ऊ॒तिरो षु वा॒श्रेव॑ सुम॒तिर्जि॑गातु ||{15/15}{2.34.15}{2.4.2.15}{2.7.21.5}{350, 225, 2356} |
[35] उपेमिति पंचदशर्चस्य सूक्तस्य शौनको गृत्समदोपांनपात्त्रिष्टुप् | |
उपे᳚मसृक्षि वाज॒युर्व॑च॒स्यां चनो᳚ दधीत ना॒द्यो गिरो᳚ मे |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} अ॒पां नपा᳚दाशु॒हेमा᳚ कु॒वित् स सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि ||{1/15}{2.35.1}{2.4.3.1}{2.7.22.1}{351, 226, 2357} |
इ॒मं स्व॑स्मै हृ॒द आ सुत॑ष्टं॒ मन्त्रं᳚ वोचेम कु॒विद॑स्य॒ वेद॑त् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} अ॒पां नपा᳚दसु॒र्य॑स्य म॒ह्ना विश्वा᳚न्य॒र्यो भुव॑ना जजान ||{2/15}{2.35.2}{2.4.3.2}{2.7.22.2}{352, 226, 2358} |
सम॒न्या यन्त्युप॑ यन्त्य॒न्याः स॑मा॒नमू॒र्वं न॒द्यः॑ पृणन्ति |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} तमू॒ शुचिं॒ शुच॑यो दीदि॒वांस॑म॒पां नपा᳚तं॒ परि॑ तस्थु॒रापः॑ ||{3/15}{2.35.3}{2.4.3.3}{2.7.22.3}{353, 226, 2359} |
तमस्मे᳚रा युव॒तयो॒ युवा᳚नं मर्मृ॒ज्यमा᳚नाः॒ परि॑ य॒न्त्यापः॑ |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} स शु॒क्रेभिः॒ शिक्व॑भी रे॒वद॒स्मे दी॒दाया᳚नि॒ध्मो घृ॒तनि᳚र्णिग॒प्सु ||{4/15}{2.35.4}{2.4.3.4}{2.7.22.4}{354, 226, 2360} |
अ॒स्मै ति॒स्रो, अ᳚व्य॒थ्याय॒ नारी᳚र्दे॒वाय॑ दे॒वीर्दि॑धिष॒न्त्यन्न᳚म् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} कृता᳚, इ॒वोप॒ हि प्र॑स॒र्स्रे, अ॒प्सु स पी॒यूषं᳚ धयति पूर्व॒सूना᳚म् ||{5/15}{2.35.5}{2.4.3.5}{2.7.22.5}{355, 226, 2361} |
अश्व॒स्यात्र॒ जनि॑मा॒स्य च॒ स्व॑र्द्रु॒हो रि॒षः स॒म्पृचः॑ पाहि सू॒रीन् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} आ॒मासु॑ पू॒र्षु प॒रो, अ॑प्रमृ॒ष्यं नारा᳚तयो॒ वि न॑श॒न्नानृ॑तानि ||{6/15}{2.35.6}{2.4.3.6}{2.7.23.1}{356, 226, 2362} |
स्व आ दमे᳚ सु॒दुघा॒ यस्य॑ धे॒नुः स्व॒धां पी᳚पाय सु॒भ्वन्न॑मत्ति |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} सो, अ॒पां नपा᳚दू॒र्जय᳚न्न॒प्स्व१॑(अ॒)न्तर्व॑सु॒देया᳚य विध॒ते वि भा᳚ति ||{7/15}{2.35.7}{2.4.3.7}{2.7.23.2}{357, 226, 2363} |
यो, अ॒प्स्वा शुचि॑ना॒ दैव्ये᳚न ऋ॒तावाज॑स्र उर्वि॒या वि॒भाति॑ |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} व॒या, इद॒न्या भुव॑नान्यस्य॒ प्र जा᳚यन्ते वी॒रुध॑श्च प्र॒जाभिः॑ ||{8/15}{2.35.8}{2.4.3.8}{2.7.23.3}{358, 226, 2364} |
अ॒पां नपा॒दा ह्यस्था᳚दु॒पस्थं᳚ जि॒ह्माना᳚मू॒र्ध्वो वि॒द्युतं॒ वसा᳚नः |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} तस्य॒ ज्येष्ठं᳚ महि॒मानं॒ वह᳚न्ती॒र्हिर᳚ण्यवर्णाः॒ परि॑ यन्ति य॒ह्वीः ||{9/15}{2.35.9}{2.4.3.9}{2.7.23.4}{359, 226, 2365} |
हिर᳚ण्यरूपः॒ स हिर᳚ण्यसंदृग॒पां नपा॒त् सेदु॒ हिर᳚ण्यवर्णः |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} हि॒र॒ण्यया॒त् परि॒ योने᳚र्नि॒षद्या᳚ हिरण्य॒दा द॑द॒त्यन्न॑मस्मै ||{10/15}{2.35.10}{2.4.3.10}{2.7.23.5}{360, 226, 2366} |
तद॒स्यानी᳚कमु॒त चारु॒ नामा᳚पी॒च्यं᳚ वर्धते॒ नप्तु॑र॒पाम् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} यमि॒न्धते᳚ युव॒तयः॒ समि॒त्था हिर᳚ण्यवर्णं घृ॒तमन्न॑मस्य ||{11/15}{2.35.11}{2.4.3.11}{2.7.24.1}{361, 226, 2367} |
अ॒स्मै ब॑हू॒नाम॑व॒माय॒ सख्ये᳚ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} सं सानु॒ मार्ज्मि॒ दिधि॑षामि॒ बिल्मै॒र्दधा॒म्यन्नैः॒ परि॑ वन्द ऋ॒ग्भिः ||{12/15}{2.35.12}{2.4.3.12}{2.7.24.2}{362, 226, 2368} |
स ईं॒ वृषा᳚जनय॒त्तासु॒ गर्भं॒ स ईं॒ शिशु॑र्धयति॒ तं रि॑हन्ति |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} सो, अ॒पां नपा॒दन॑भिम्लातवर्णो॒ऽन्यस्ये᳚वे॒ह त॒न्वा᳚ विवेष ||{13/15}{2.35.13}{2.4.3.13}{2.7.24.3}{363, 226, 2369} |
अ॒स्मिन् प॒दे प॑र॒मे त॑स्थि॒वांस॑मध्व॒स्मभि᳚र्वि॒श्वहा᳚ दीदि॒वांस᳚म् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} आपो॒ नप्त्रे᳚ घृ॒तमन्नं॒ वह᳚न्तीः स्व॒यमत्कैः॒ परि॑ दीयन्ति य॒ह्वीः ||{14/15}{2.35.14}{2.4.3.14}{2.7.24.4}{364, 226, 2370} |
अयां᳚समग्ने सुक्षि॒तिं जना॒यायां᳚समु म॒घव॑द्भ्यः सुवृ॒क्तिम् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} विश्वं॒ तद् भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{15/15}{2.35.15}{2.4.3.15}{2.7.24.5}{365, 226, 2371} |
[36] तुभ्यमिति षडृचस्य सूक्तस्य शौनकोगृत्समदः इंद्रोमरुतस्त्वष्टाग्निरिंद्रोमित्रावरुणाविति क्रमेणदेवताजगती | (एताऋतुदेवताः) | १ इतः षटृतुदेवताः |
तुभ्यं᳚ हिन्वा॒नो व॑सिष्ट॒ गा, अ॒पोऽधु॑क्षन् त्सी॒मवि॑भि॒रद्रि॑भि॒र्नरः॑ |{शौनको गृत्समदः | इन्द्र्रः | जगती} पिबे᳚न्द्र॒ स्वाहा॒ प्रहु॑तं॒ वष॑ट्कृतं हो॒त्रादा सोमं᳚ प्रथ॒मो य ईशि॑षे ||{1/6}{2.36.1}{2.4.4.1}{2.7.25.1}{366, 227, 2372} |
य॒ज्ञैः सम्मि॑श्लाः॒ पृष॑तीभिरृ॒ष्टिभि॒र्याम᳚ञ्छु॒भ्रासो᳚, अ॒ञ्जिषु॑ प्रि॒या, उ॒त |{शौनको गृत्समदः | मरुतः | जगती} आ॒सद्या᳚ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं᳚ पिबता दिवो नरः ||{2/6}{2.36.2}{2.4.4.2}{2.7.25.2}{367, 227, 2373} |
अ॒मेव॑ नः सुहवा॒, आ हि गन्त॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन |{शौनको गृत्समदः | त्वष्टाः | जगती} अथा᳚ मन्दस्व जुजुषा॒णो, अन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः ||{3/6}{2.36.3}{2.4.4.3}{2.7.25.3}{368, 227, 2374} |
आ व॑क्षि दे॒वाँ, इ॒ह वि॑प्र॒ यक्षि॑ चो॒शन् हो᳚त॒र्नि ष॑दा॒ योनि॑षु त्रि॒षु |{शौनको गृत्समदः | अग्निः | जगती} प्रति॑ वीहि॒ प्रस्थि॑तं सो॒म्यं मधु॒ पिबाग्नी᳚ध्रा॒त्तव॑ भा॒गस्य॑ तृप्णुहि ||{4/6}{2.36.4}{2.4.4.4}{2.7.25.4}{369, 227, 2375} |
ए॒ष स्य ते᳚ त॒न्वो᳚ नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः |{शौनको गृत्समदः | इन्द्रः | जगती} तुभ्यं᳚ सु॒तो म॑घव॒न् तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत् पि॑ब ||{5/6}{2.36.5}{2.4.4.5}{2.7.25.5}{370, 227, 2376} |
जु॒षेथां᳚ य॒ज्ञं बोध॑तं॒ हव॑स्य मे स॒त्तो होता᳚ नि॒विदः॑ पू॒र्व्या, अनु॑ |{शौनको गृत्समदः | मित्रावरुणौ | जगती} अच्छा॒ राजा᳚ना॒ नम॑ एत्या॒वृतं᳚ प्रशा॒स्त्रादा पि॑बतं सो॒म्यं मधु॑ ||{6/6}{2.36.6}{2.4.4.6}{2.7.25.6}{371, 227, 2377} |
[37] मन्दस्वेतिषडृचस्य सूक्तस्य शौनकोगृत्समदः आद्यानांचतसृणां द्रविणोदाः पंचम्याआश्विनौ षष्ठ्या अग्निर्जगती | |
मन्द॑स्व हो॒त्रादनु॒ जोष॒मन्ध॒सोऽध्व᳚र्यवः॒ स पू॒र्णां व॑ष्ट्या॒सिच᳚म् |{शौनको गृत्समदः | द्रविणोदाः | जगती} तस्मा᳚, ए॒तं भ॑रत तद्व॒शो द॒दिर्हो॒त्रात् सोमं᳚ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ||{1/6}{2.37.1}{2.4.5.1}{2.8.1.1}{372, 228, 2378} |
यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो᳚ द॒दिर्यो नाम॒ पत्य॑ते |{शौनको गृत्समदः | द्रविणोदाः | जगती} अ॒ध्व॒र्युभिः॒ प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात् सोमं᳚ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ||{2/6}{2.37.2}{2.4.5.2}{2.8.1.2}{373, 228, 2379} |
मेद्य᳚न्तु ते॒ वह्न॑यो॒ येभि॒रीय॒सेऽरि॑षण्यन् वीळयस्वा वनस्पते |{शौनको गृत्समदः | द्रविणोदाः | जगती} आ॒यूया᳚ धृष्णो, अभि॒गूर्या॒ त्वं ने॒ष्ट्रात् सोमं᳚ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ||{3/6}{2.37.3}{2.4.5.3}{2.8.1.3}{374, 228, 2380} |
अपा᳚द्धो॒त्रादु॒त पो॒त्राद॑मत्तो॒त ने॒ष्ट्राद॑जुषत॒ प्रयो᳚ हि॒तम् |{शौनको गृत्समदः | द्रविणोदाः | जगती} तु॒रीयं॒ पात्र॒ममृ॑क्त॒मम॑र्त्यं द्रविणो॒दाः पि॑बतु द्राविणोद॒सः ||{4/6}{2.37.4}{2.4.5.4}{2.8.1.4}{375, 228, 2381} |
अ॒र्वाञ्च॑म॒द्य य॒य्यं᳚ नृ॒वाह॑णं॒ रथं᳚ युञ्जाथामि॒ह वां᳚ वि॒मोच॑नम् |{शौनको गृत्समदः | अश्विनौ | जगती} पृ॒ङ्क्तं ह॒वींषि॒ मधु॒ना हि कं᳚ ग॒तमथा॒ सोमं᳚ पिबतं वाजिनीवसू ||{5/6}{2.37.5}{2.4.5.5}{2.8.1.5}{376, 228, 2382} |
जोष्य॑ग्ने स॒मिधं॒ जोष्याहु॑तिं॒ जोषि॒ ब्रह्म॒ जन्यं॒ जोषि॑ सुष्टु॒तिम् |{शौनको गृत्समदः | अग्निः | जगती} विश्वे᳚भि॒र्विश्वाँ᳚, ऋ॒तुना᳚ वसो म॒ह उ॒शन् दे॒वाँ, उ॑श॒तः पा᳚यया ह॒विः ||{6/6}{2.37.6}{2.4.5.6}{2.8.1.6}{377, 228, 2383} |
[38] उदुष्यइत्येकादशर्चस्य सूक्तस्य शौनकोगृत्समदः सवितात्रिष्टुप् | |
उदु॒ ष्य दे॒वः स॑वि॒ता स॒वाय॑ शश्वत्त॒मं तद॑पा॒ वह्नि॑रस्थात् |{शौनको गृत्समदः | सविता | त्रिष्टुप्} नू॒नं दे॒वेभ्यो॒ वि हि धाति॒ रत्न॒मथाभ॑जद् वी॒तिहो᳚त्रं स्व॒स्तौ ||{1/11}{2.38.1}{2.4.6.1}{2.8.2.1}{378, 229, 2384} |
विश्व॑स्य॒ हि श्रु॒ष्टये᳚ दे॒व ऊ॒र्ध्वः प्र बा॒हवा᳚ पृ॒थुपा᳚णिः॒ सिस॑र्ति |{शौनको गृत्समदः | सविता | त्रिष्टुप्} आप॑श्चिदस्य व्र॒त आ निमृ॑ग्रा, अ॒यं चि॒द् वातो᳚ रमते॒ परि॑ज्मन् ||{2/11}{2.38.2}{2.4.6.2}{2.8.2.2}{379, 229, 2385} |
आ॒शुभि॑श्चि॒द्यान् वि मु॑चाति नू॒नमरी᳚रम॒दत॑मानं चि॒देतोः᳚ |{शौनको गृत्समदः | सविता | त्रिष्टुप्} अ॒ह्यर्षू᳚णां चि॒न्न्य॑याँ, अवि॒ष्यामनु᳚ व्र॒तं स॑वि॒तुर्मोक्यागा᳚त् ||{3/11}{2.38.3}{2.4.6.3}{2.8.2.3}{380, 229, 2386} |
पुनः॒ सम᳚व्य॒द् वित॑तं॒ वय᳚न्ती म॒ध्या कर्तो॒र्न्य॑धा॒च्छक्म॒ धीरः॑ |{शौनको गृत्समदः | सविता | त्रिष्टुप्} उत् सं॒हाया᳚स्था॒द् व्यृ१॑(ऋ॒)तूँर॑दर्धर॒रम॑तिः सवि॒ता दे॒व आगा᳚त् ||{4/11}{2.38.4}{2.4.6.4}{2.8.2.4}{381, 229, 2387} |
नानौकां᳚सि॒ दुर्यो॒ विश्व॒मायु॒र्वि ति॑ष्ठते प्रभ॒वः शोको᳚, अ॒ग्नेः |{शौनको गृत्समदः | सविता | त्रिष्टुप्} ज्येष्ठं᳚ मा॒ता सू॒नवे᳚ भा॒गमाधा॒दन्व॑स्य॒ केत॑मिषि॒तं स॑वि॒त्रा ||{5/11}{2.38.5}{2.4.6.5}{2.8.2.5}{382, 229, 2388} |
स॒माव॑वर्ति॒ विष्ठि॑तो जिगी॒षुर्विश्वे᳚षां॒ काम॒श्चर॑ताम॒माभू᳚त् |{शौनको गृत्समदः | सविता | त्रिष्टुप्} शश्वाँ॒, अपो॒ विकृ॑तं हि॒त्व्यागा॒दनु᳚ व्र॒तं स॑वि॒तुर्दैव्य॑स्य ||{6/11}{2.38.6}{2.4.6.6}{2.8.3.1}{383, 229, 2389} |
त्वया᳚ हि॒तमप्य॑म॒प्सु भा॒गं धन्वान् वा मृ॑ग॒यसो॒ वि त॑स्थुः |{शौनको गृत्समदः | सविता | त्रिष्टुप्} वना᳚नि॒ विभ्यो॒ नकि॑रस्य॒ तानि᳚ व्र॒ता दे॒वस्य॑ सवि॒तुर्मि॑नन्ति ||{7/11}{2.38.7}{2.4.6.7}{2.8.3.2}{384, 229, 2390} |
या॒द्रा॒ध्य१॑(अं॒) वरु॑णो॒ योनि॒मप्य॒मनि॑शितं नि॒मिषि॒ जर्भु॑राणः |{शौनको गृत्समदः | सविता | त्रिष्टुप्} विश्वो᳚ मार्ता॒ण्डो व्र॒जमा प॒शुर्गा᳚त् स्थ॒शो जन्मा᳚नि सवि॒ता व्याकः॑ ||{8/11}{2.38.8}{2.4.6.8}{2.8.3.3}{385, 229, 2391} |
न यस्येन्द्रो॒ वरु॑णो॒ न मि॒त्रो व्र॒तम᳚र्य॒मा न मि॒नन्ति॑ रु॒द्रः |{शौनको गृत्समदः | सविता | त्रिष्टुप्} नारा᳚तय॒स्तमि॒दं स्व॒स्ति हु॒वे दे॒वं स॑वि॒तारं॒ नमो᳚भिः ||{9/11}{2.38.9}{2.4.6.9}{2.8.3.4}{386, 229, 2392} |
भगं॒ धियं᳚ वा॒जय᳚न्तः॒ पुरं᳚धिं॒ नरा॒शंसो॒ ग्नास्पति᳚र्नो, अव्याः |{शौनको गृत्समदः | सविता | त्रिष्टुप्} आ॒ये वा॒मस्य॑ संग॒थे र॑यी॒णां प्रि॒या दे॒वस्य॑ सवि॒तुः स्या᳚म ||{10/11}{2.38.10}{2.4.6.10}{2.8.3.5}{387, 229, 2393} |
अ॒स्मभ्यं॒ तद्दि॒वो, अ॒द्भ्यः पृ॑थि॒व्यास्त्वया᳚ द॒त्तं काम्यं॒ राध॒ आ गा᳚त् |{शौनको गृत्समदः | सविता | त्रिष्टुप्} शं यत् स्तो॒तृभ्य॑ आ॒पये॒ भवा᳚त्युरु॒शंसा᳚य सवितर्जरि॒त्रे ||{11/11}{2.38.11}{2.4.6.11}{2.8.3.6}{388, 229, 2394} |
[39] ग्रावाणेवेत्यष्टर्चस्य सूक्तस्य शौनको गृत्समदोश्विनौत्रिष्टुप् |
ग्रावा᳚णेव॒ तदिदर्थं᳚ जरेथे॒ गृध्रे᳚व वृ॒क्षं नि॑धि॒मन्त॒मच्छ॑ |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} ब्र॒ह्माणे᳚व वि॒दथ॑ उक्थ॒शासा᳚ दू॒तेव॒ हव्या॒ जन्या᳚ पुरु॒त्रा ||{1/8}{2.39.1}{2.4.7.1}{2.8.4.1}{389, 230, 2395} |
प्रा॒त॒र्यावा᳚णा र॒थ्ये᳚व वी॒राजेव॑ य॒मा वर॒मा स॑चेथे |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} मेने᳚, इव त॒न्वा॒३॑(आ॒) शुम्भ॑माने॒ दम्प॑तीव क्रतु॒विदा॒ जने᳚षु ||{2/8}{2.39.2}{2.4.7.2}{2.8.4.2}{390, 230, 2396} |
शृङ्गे᳚व नः प्रथ॒मा ग᳚न्तम॒र्वाक् छ॒फावि॑व॒ जर्भु॑राणा॒ तरो᳚भिः |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} च॒क्र॒वा॒केव॒ प्रति॒ वस्तो᳚रुस्रा॒र्वाञ्चा᳚ यातं र॒थ्ये᳚व शक्रा ||{3/8}{2.39.3}{2.4.7.3}{2.8.4.3}{391, 230, 2397} |
ना॒वेव॑ नः पारयतं यु॒गेव॒ नभ्ये᳚व न उप॒धीव॑ प्र॒धीव॑ |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} श्वाने᳚व नो॒, अरि॑षण्या त॒नूनां॒ खृग॑लेव वि॒स्रसः॑ पातम॒स्मान् ||{4/8}{2.39.4}{2.4.7.4}{2.8.4.4}{392, 230, 2398} |
वाते᳚वाजु॒र्या न॒द्ये᳚व री॒तिर॒क्षी, इ॑व॒ चक्षु॒षा या᳚तम॒र्वाक् |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} हस्ता᳚विव त॒न्वे॒३॑(ए॒) शम्भ॑विष्ठा॒ पादे᳚व नो नयतं॒ वस्यो॒, अच्छ॑ ||{5/8}{2.39.5}{2.4.7.5}{2.8.4.5}{393, 230, 2399} |
ओष्ठा᳚विव॒ मध्वा॒स्ने वद᳚न्ता॒ स्तना᳚विव पिप्यतं जी॒वसे᳚ नः |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} नासे᳚व नस्त॒न्वो᳚ रक्षि॒तारा॒ कर्णा᳚विव सु॒श्रुता᳚ भूतम॒स्मे ||{6/8}{2.39.6}{2.4.7.6}{2.8.5.1}{394, 230, 2400} |
हस्ते᳚व श॒क्तिम॒भि सं᳚द॒दी नः॒, क्षामे᳚व नः॒ सम॑जतं॒ रजां᳚सि |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} इ॒मा गिरो᳚, अश्विना युष्म॒यन्तीः॒, क्ष्णोत्रे᳚णेव॒ स्वधि॑तिं॒ सं शि॑शीतम् ||{7/8}{2.39.7}{2.4.7.7}{2.8.5.2}{395, 230, 2401} |
ए॒तानि॑ वामश्विना॒ वर्ध॑नानि॒ ब्रह्म॒ स्तोमं᳚ गृत्सम॒दासो᳚, अक्रन् |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} तानि॑ नरा जुजुषा॒णोप॑ यातं बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{8/8}{2.39.8}{2.4.7.8}{2.8.5.3}{396, 230, 2402} |
[40] सोमापूषणेतिपडृचस्य सूक्तस्य शौनकोगृत्समदःसोमापूषणौ अंत्यायाःसोमपूषादित्यास्त्रिष्टुप् | |
सोमा᳚पूषणा॒ जन॑ना रयी॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्} जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा, अ॑कृण्वन्न॒मृत॑स्य॒ नाभि᳚म् ||{1/6}{2.40.1}{2.4.8.1}{2.8.6.1}{397, 231, 2403} |
इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमां᳚सि गूहता॒मजु॑ष्टा |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्} आ॒भ्यामिन्द्रः॑ प॒क्वमा॒मास्व॒न्तः सो᳚मापू॒षभ्यां᳚ जनदु॒स्रिया᳚सु ||{2/6}{2.40.2}{2.4.8.2}{2.8.6.2}{398, 231, 2404} |
सोमा᳚पूषणा॒ रज॑सो वि॒मानं᳚ स॒प्तच॑क्रं॒ रथ॒मवि॑श्वमिन्वम् |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्} वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा᳚नं॒ तं जि᳚न्वथो वृषणा॒ पञ्च॑रश्मिम् ||{3/6}{2.40.3}{2.4.8.3}{2.8.6.3}{399, 231, 2405} |
दि॒व्य१॑(अ॒)न्यः सद॑नं च॒क्र उ॒च्चा पृ॑थि॒व्याम॒न्यो, अध्य॒न्तरि॑क्षे |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्} ताव॒स्मभ्यं᳚ पुरु॒वारं᳚ पुरु॒क्षुं रा॒यस्पोषं॒ वि ष्य॑तां॒ नाभि॑म॒स्मे ||{4/6}{2.40.4}{2.4.8.4}{2.8.6.4}{400, 231, 2406} |
विश्वा᳚न्य॒न्यो भुव॑ना ज॒जान॒ विश्व॑म॒न्यो, अ॑भि॒चक्षा᳚ण एति |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्} सोमा᳚पूषणा॒वव॑तं॒ धियं᳚ मे यु॒वाभ्यां॒ विश्वाः॒ पृत॑ना जयेम ||{5/6}{2.40.5}{2.4.8.5}{2.8.6.5}{401, 231, 2407} |
धियं᳚ पू॒षा जि᳚न्वतु विश्वमि॒न्वो र॒यिं सोमो᳚ रयि॒पति॑र्दधातु |{शौनको गृत्समदः | १/२: सोमापूषणौ, २/२: अदितिदेर्वताः | त्रिष्टुप्} अव॑तु दे॒व्यदि॑तिरन॒र्वा बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{6/6}{2.40.6}{2.4.8.6}{2.8.6.6}{402, 231, 2408} |
[41] वायोइत्येकविंशत्यृचस्य सूक्तस्य शौनकोगृत्समदः आद्ययोर्द्वयोर्वायुस्तृतीयाया इंद्रवायू चतुर्थ्यादितिसृणांमित्रावरुणौ सप्तम्यादितिसृणामश्विनौ दशम्यादितिसृणाइंद्रः त्रयोदश्यादितिसृणांविश्वेदेवाः षोडश्यादितिसृणांसरस्वती अंत्यानांतिसृणांद्यावापृथिवी (हविर्धानावा) गायत्री अंबितमइतिद्वेअनुष्टुभौ इमाब्रह्मेतिबृहती | |
वायो॒ ये ते᳚ सह॒स्रिणो॒ रथा᳚स॒स्तेभि॒रा ग॑हि |{शौनको गृत्समदः | वायुः | गायत्री} नि॒युत्वा॒न् त्सोम॑पीतये ||{1/21}{2.41.1}{2.4.9.1}{2.8.7.1}{403, 232, 2409} |
नि॒युत्वा᳚न् वाय॒वा ग॑ह्य॒यं शु॒क्रो, अ॑यामि ते |{शौनको गृत्समदः | वायुः | गायत्री} गन्ता᳚सि सुन्व॒तो गृ॒हम् ||{2/21}{2.41.2}{2.4.9.2}{2.8.7.2}{404, 232, 2410} |
शु॒क्रस्या॒द्य गवा᳚शिर॒ इन्द्र॑वायू नि॒युत्व॑तः |{शौनको गृत्समदः | इंद्रवायू | गायत्री} आ या᳚तं॒ पिब॑तं नरा ||{3/21}{2.41.3}{2.4.9.3}{2.8.7.3}{405, 232, 2411} |
अ॒यं वां᳚ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा |{शौनको गृत्समदः | मित्रावरुणौ | गायत्री} ममेदि॒ह श्रु॑तं॒ हव᳚म् ||{4/21}{2.41.4}{2.4.9.4}{2.8.7.4}{406, 232, 2412} |
राजा᳚ना॒वन॑भिद्रुहा ध्रु॒वे सद॑स्युत्त॒मे |{शौनको गृत्समदः | मित्रावरुणौ | गायत्री} स॒हस्र॑स्थूण आसाते ||{5/21}{2.41.5}{2.4.9.5}{2.8.7.5}{407, 232, 2413} |
ता स॒म्राजा᳚ घृ॒तासु॑ती, आदि॒त्या दानु॑न॒स्पती᳚ |{शौनको गृत्समदः | मित्रावरुणौ | गायत्री} सचे᳚ते॒, अन॑वह्वरम् ||{6/21}{2.41.6}{2.4.9.6}{2.8.8.1}{408, 232, 2414} |
गोम॑दू॒ षु ना᳚स॒त्याश्वा᳚वद् यातमश्विना |{शौनको गृत्समदः | अश्विनौ | गायत्री} व॒र्ती रु॑द्रा नृ॒पाय्य᳚म् ||{7/21}{2.41.7}{2.4.9.7}{2.8.8.2}{409, 232, 2415} |
न यत् परो॒ नान्त॑र आद॒धर्ष॑द् वृषण्वसू |{शौनको गृत्समदः | अश्विनौ | गायत्री} दुः॒शंसो॒ मर्त्यो᳚ रि॒पुः ||{8/21}{2.41.8}{2.4.9.8}{2.8.8.3}{410, 232, 2416} |
ता न॒ आ वो᳚ळ्हमश्विना र॒यिं पि॒शङ्ग॑संदृशम् |{शौनको गृत्समदः | अश्विनौ | गायत्री} धिष्ण्या᳚ वरिवो॒विद᳚म् ||{9/21}{2.41.9}{2.4.9.9}{2.8.8.4}{411, 232, 2417} |
इन्द्रो᳚, अ॒ङ्ग म॒हद् भ॒यम॒भी षदप॑ चुच्यवत् |{शौनको गृत्समदः | इन्द्रः | गायत्री} स हि स्थि॒रो विच॑र्षणिः ||{10/21}{2.41.10}{2.4.9.10}{2.8.8.5}{412, 232, 2418} |
इन्द्र॑श्च मृ॒ळया᳚ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत् |{शौनको गृत्समदः | इन्द्रः | गायत्री} भ॒द्रं भ॑वाति नः पु॒रः ||{11/21}{2.41.11}{2.4.9.11}{2.8.9.1}{413, 232, 2419} |
इन्द्र॒ आशा᳚भ्य॒स्परि॒ सर्वा᳚भ्यो॒, अभ॑यं करत् |{शौनको गृत्समदः | इन्द्रः | गायत्री} जेता॒ शत्रू॒न् विच॑र्षणिः ||{12/21}{2.41.12}{2.4.9.12}{2.8.9.2}{414, 232, 2420} |
विश्वे᳚ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव᳚म् |{शौनको गृत्समदः | विश्वदेवाः | गायत्री} एदं ब॒र्हिर्नि षी᳚दत ||{13/21}{2.41.13}{2.4.9.13}{2.8.9.3}{415, 232, 2421} |
ती॒व्रो वो॒ मधु॑माँ, अ॒यं शु॒नहो᳚त्रेषु मत्स॒रः |{शौनको गृत्समदः | विश्वदेवाः | गायत्री} ए॒तं पि॑बत॒ काम्य᳚म् ||{14/21}{2.41.14}{2.4.9.14}{2.8.9.4}{416, 232, 2422} |
इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा᳚सः॒ पूष॑रातयः |{शौनको गृत्समदः | विश्वदेवाः | गायत्री} विश्वे॒ मम॑ श्रुता॒ हव᳚म् ||{15/21}{2.41.15}{2.4.9.15}{2.8.9.5}{417, 232, 2423} |
अम्बि॑तमे॒ नदी᳚तमे॒ देवि॑तमे॒ सर॑स्वति |{शौनको गृत्समदः | सरस्वती | अनुष्टुप्} अ॒प्र॒श॒स्ता, इ॑व स्मसि॒ प्रश॑स्तिमम्ब नस्कृधि ||{16/21}{2.41.16}{2.4.9.16}{2.8.10.1}{418, 232, 2424} |
त्वे विश्वा᳚ सरस्वति श्रि॒तायूं᳚षि दे॒व्याम् |{शौनको गृत्समदः | सरस्वती | अनुष्टुप्} शु॒नहो᳚त्रेषु मत्स्व प्र॒जां दे᳚वि दिदिड्ढि नः ||{17/21}{2.41.17}{2.4.9.17}{2.8.10.2}{419, 232, 2425} |
इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति |{शौनको गृत्समदः | सरस्वती | बृहती} या ते॒ मन्म॑ गृत्सम॒दा, ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति ||{18/21}{2.41.18}{2.4.9.18}{2.8.10.3}{420, 232, 2426} |
प्रेतां᳚ य॒ज्ञस्य॑ श॒म्भुवा᳚ यु॒वामिदा वृ॑णीमहे |{शौनको गृत्समदः | द्यावापृथिव्यौ हविर्धाने वा | गायत्री} अ॒ग्निं च॑ हव्य॒वाह॑नम् ||{19/21}{2.41.19}{2.4.9.19}{2.8.10.4}{421, 232, 2427} |
द्यावा᳚ नः पृथि॒वी, इ॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश᳚म् |{शौनको गृत्समदः | द्यावापृथिव्यौ हविर्धाने वा | गायत्री} य॒ज्ञं दे॒वेषु॑ यच्छताम् ||{20/21}{2.41.20}{2.4.9.20}{2.8.10.5}{422, 232, 2428} |
आ वा᳚मु॒पस्थ॑मद्रुहा दे॒वाः सी᳚दन्तु य॒ज्ञियाः᳚ |{शौनको गृत्समदः | द्यावापृथिव्यौ हविर्धाने वा | गायत्री} इ॒हाद्य सोम॑पीतये ||{21/21}{2.41.21}{2.4.9.21}{2.8.10.6}{423, 232, 2429} |
[42] कनिक्रददिति तृचस्य सूक्तस्य शौनकोगृत्समदःशकुंतस्त्रिष्टुप् | |
कनि॑क्रदज्ज॒नुषं᳚ प्रब्रुवा॒ण इय॑र्ति॒ वाच॑मरि॒तेव॒ नाव᳚म् |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | त्रिष्टुप्} सु॒म॒ङ्गल॑श्च शकुने॒ भवा᳚सि॒ मा त्वा॒ का चि॑दभि॒भा विश्व्या᳚ विदत् ||{1/3}{2.42.1}{2.4.10.1}{2.8.11.1}{424, 233, 2430} |
मा त्वा᳚ श्ये॒न उद् व॑धी॒न्मा सु॑प॒र्णो मा त्वा᳚ विद॒दिषु॑मान् वी॒रो, अस्ता᳚ |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | त्रिष्टुप्} पित्र्या॒मनु॑ प्र॒दिशं॒ कनि॑क्रदत् सुम॒ङ्गलो᳚ भद्रवा॒दी व॑दे॒ह ||{2/3}{2.42.2}{2.4.10.2}{2.8.11.2}{425, 233, 2431} |
अव॑ क्रन्द दक्षिण॒तो गृ॒हाणां᳚ सुम॒ङ्गलो᳚ भद्रवा॒दी श॑कुन्ते |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | त्रिष्टुप्} मा नः॑ स्ते॒न ई᳚शत॒ माघशं᳚सो बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{3/3}{2.42.3}{2.4.10.3}{2.8.11.3}{426, 233, 2432} |
[43] प्रदक्षिणिदिति तृचस्य सूक्तस्य शौनकोगृत्समदः शकुंतोजगती द्वितीयातिशक्वरी अष्टिर्वा | |
प्र॒द॒क्षि॒णिद॒भि गृ॑णन्ति का॒रवो॒ वयो॒ वद᳚न्त ऋतु॒था श॒कुन्त॑यः |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | जगती} उ॒भे वाचौ᳚ वदति साम॒गा, इ॑व गाय॒त्रं च॒ त्रैष्टु॑भं॒ चानु॑ राजति ||{1/3}{2.43.1}{2.4.11.1}{2.8.12.1}{427, 234, 2433} |
उ॒द्गा॒तेव॑ शकुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शंससि |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | अतिशक्वरी अष्टिर्वा} वृषे᳚व वा॒जी शिशु॑मतीर॒पीत्या᳚ स॒र्वतो᳚ नः शकुने भ॒द्रमा व॑द वि॒श्वतो᳚ नः शकुने॒ पुण्य॒मा व॑द ||{2/3}{2.43.2}{2.4.11.2}{2.8.12.2}{428, 234, 2434} |
आ॒वदँ॒स्त्वं श॑कुने भ॒द्रमा व॑द तू॒ष्णीमासी᳚नः सुम॒तिं चि॑किद्धि नः |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | जगती} यदु॒त्पत॒न् वद॑सि कर्क॒रिर्य॑था बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{3/3}{2.43.3}{2.4.11.3}{2.8.12.3}{429, 234, 2435} |