[1] सोमस्यमेति त्रयोविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् | |
सोम॑स्य मा त॒वसं॒ वक्ष्य॑ग्ने॒ वह्निं᳚ चकर्थ वि॒दथे॒ यज॑ध्यै |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दे॒वाँ, अच्छा॒ दीद्य॑द् यु॒ञ्जे, अद्रिं᳚ शमा॒ये, अ॑ग्ने त॒न्वं᳚ जुषस्व ||{1/23}{3.1.1}{3.1.1.1}{2.8.13.1}{1, 235, 2436} |
प्राञ्चं᳚ य॒ज्ञं च॑कृम॒ वर्ध॑तां॒ गीः स॒मिद्भि॑र॒ग्निं नम॑सा दुवस्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दि॒वः श॑शासुर्वि॒दथा᳚ कवी॒नां गृत्सा᳚य चित्त॒वसे᳚ गा॒तुमी᳚षुः ||{2/23}{3.1.2}{3.1.1.2}{2.8.13.2}{2, 235, 2437} |
मयो᳚ दधे॒ मेधि॑रः पू॒तद॑क्षो दि॒वः सु॒बन्धु॑र्ज॒नुषा᳚ पृथि॒व्याः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अवि᳚न्दन्नु दर्श॒तम॒प्स्व१॑(अ॒)न्तर्दे॒वासो᳚, अ॒ग्निम॒पसि॒ स्वसॄ᳚णाम् ||{3/23}{3.1.3}{3.1.1.3}{2.8.13.3}{3, 235, 2438} |
अव॑र्धयन् त्सु॒भगं᳚ स॒प्त य॒ह्वीः श्वे॒तं ज॑ज्ञा॒नम॑रु॒षं म॑हि॒त्वा |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} शिशुं॒ न जा॒तम॒भ्या᳚रु॒रश्वा᳚ दे॒वासो᳚, अ॒ग्निं जनि॑मन् वपुष्यन् ||{4/23}{3.1.4}{3.1.1.4}{2.8.13.4}{4, 235, 2439} |
शु॒क्रेभि॒रङ्गै॒ रज॑ आतत॒न्वान् क्रतुं᳚ पुना॒नः क॒विभिः॑ प॒वित्रैः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} शो॒चिर्वसा᳚नः॒ पर्यायु॑र॒पां श्रियो᳚ मिमीते बृह॒तीरनू᳚नाः ||{5/23}{3.1.5}{3.1.1.5}{2.8.13.5}{5, 235, 2440} |
व॒व्राजा᳚ सी॒मन॑दती॒रद॑ब्धा दि॒वो य॒ह्वीरव॑साना॒, अन॑ग्नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} सना॒, अत्र॑ युव॒तयः॒ सयो᳚नी॒रेकं॒ गर्भं᳚ दधिरे स॒प्त वाणीः᳚ ||{6/23}{3.1.6}{3.1.1.6}{2.8.14.1}{6, 235, 2441} |
स्ती॒र्णा, अ॑स्य सं॒हतो᳚ वि॒श्वरू᳚पा घृ॒तस्य॒ योनौ᳚ स्र॒वथे॒ मधू᳚नाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अस्थु॒रत्र॑ धे॒नवः॒ पिन्व॑माना म॒ही द॒स्मस्य॑ मा॒तरा᳚ समी॒ची ||{7/23}{3.1.7}{3.1.1.7}{2.8.14.2}{7, 235, 2442} |
ब॒भ्रा॒णः सू᳚नो सहसो॒ व्य॑द्यौ॒द् दधा᳚नः शु॒क्रा र॑भ॒सा वपूं᳚षि |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} श्चोत᳚न्ति॒ धारा॒ मधु॑नो घृ॒तस्य॒ वृषा॒ यत्र॑ वावृ॒धे काव्ये᳚न ||{8/23}{3.1.8}{3.1.1.8}{2.8.14.3}{8, 235, 2443} |
पि॒तुश्चि॒दूध॑र्ज॒नुषा᳚ विवेद॒ व्य॑स्य॒ धारा᳚, असृज॒द् वि धेनाः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} गुहा॒ चर᳚न्तं॒ सखि॑भिः शि॒वेभि॑र्दि॒वो य॒ह्वीभि॒र्न गुहा᳚ बभूव ||{9/23}{3.1.9}{3.1.1.9}{2.8.14.4}{9, 235, 2444} |
पि॒तुश्च॒ गर्भं᳚ जनि॒तुश्च॑ बभ्रे पू॒र्वीरेको᳚, अधय॒त् पीप्या᳚नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} वृष्णे᳚ स॒पत्नी॒ शुच॑ये॒ सब᳚न्धू, उ॒भे, अ॑स्मै मनु॒ष्ये॒३॑(ए॒) नि पा᳚हि ||{10/23}{3.1.10}{3.1.1.10}{2.8.14.5}{10, 235, 2445} |
उ॒रौ म॒हाँ, अ॑निबा॒धे व॑व॒र्धाऽऽपो᳚, अ॒ग्निं य॒शसः॒ सं हि पू॒र्वीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ऋ॒तस्य॒ योना᳚वशय॒द्दमू᳚ना जामी॒नाम॒ग्निर॒पसि॒ स्वसॄ᳚णाम् ||{11/23}{3.1.11}{3.1.1.11}{2.8.15.1}{11, 235, 2446} |
अ॒क्रो न ब॒भ्रिः स॑मि॒थे म॒हीनां᳚ दिदृ॒क्षेयः॑ सू॒नवे॒ भा,ऋ॑जीकः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} उदु॒स्रिया॒ जनि॑ता॒ यो ज॒जाना॒पां गर्भो॒ नृत॑मो य॒ह्वो, अ॒ग्निः ||{12/23}{3.1.12}{3.1.1.12}{2.8.15.2}{12, 235, 2447} |
अ॒पां गर्भं᳚ दर्श॒तमोष॑धीनां॒ वना᳚ जजान सु॒भगा॒ विरू᳚पम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दे॒वास॑श्चि॒न्मन॑सा॒ सं हि ज॒ग्मुः पनि॑ष्ठं जा॒तं त॒वसं᳚ दुवस्यन् ||{13/23}{3.1.13}{3.1.1.13}{2.8.15.3}{13, 235, 2448} |
बृ॒हन्त॒ इद् भा॒नवो॒ भा,ऋ॑जीकम॒ग्निं स॑चन्त वि॒द्युतो॒ न शु॒क्राः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} गुहे᳚व वृ॒द्धं सद॑सि॒ स्वे, अ॒न्तर॑पा॒र ऊ॒र्वे, अ॒मृतं॒ दुहा᳚नाः ||{14/23}{3.1.14}{3.1.1.14}{2.8.15.4}{14, 235, 2449} |
ईळे᳚ च त्वा॒ यज॑मानो ह॒विर्भि॒रीळे᳚ सखि॒त्वं सु॑म॒तिं निका᳚मः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दे॒वैरवो᳚ मिमीहि॒ सं ज॑रि॒त्रे रक्षा᳚ च नो॒ दम्ये᳚भि॒रनी᳚कैः ||{15/23}{3.1.15}{3.1.1.15}{2.8.15.5}{15, 235, 2450} |
उ॒प॒क्षे॒तार॒स्तव॑ सुप्रणी॒तेऽग्ने॒ विश्वा᳚नि॒ धन्या॒ दधा᳚नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} सु॒रेत॑सा॒ श्रव॑सा॒ तुञ्ज॑माना, अ॒भि ष्या᳚म पृतना॒यूँरदे᳚वान् ||{16/23}{3.1.16}{3.1.1.16}{2.8.16.1}{16, 235, 2451} |
आ दे॒वाना᳚मभवः के॒तुर॑ग्ने म॒न्द्रो विश्वा᳚नि॒ काव्या᳚नि वि॒द्वान् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्रति॒ मर्ताँ᳚, अवासयो॒ दमू᳚ना॒, अनु॑ दे॒वान् र॑थि॒रो या᳚सि॒ साध॑न् ||{17/23}{3.1.17}{3.1.1.17}{2.8.16.2}{17, 235, 2452} |
नि दु॑रो॒णे, अ॒मृतो॒ मर्त्या᳚नां॒ राजा᳚ ससाद वि॒दथा᳚नि॒ साध॑न् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} घृ॒तप्र॑तीक उर्वि॒या व्य॑द्यौद॒ग्निर्विश्वा᳚नि॒ काव्या᳚नि वि॒द्वान् ||{18/23}{3.1.18}{3.1.1.18}{2.8.16.3}{18, 235, 2453} |
आ नो᳚ गहि स॒ख्येभिः॑ शि॒वेभि᳚र्म॒हान् म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अ॒स्मे र॒यिं ब॑हु॒लं संत॑रुत्रं सु॒वाचं᳚ भा॒गं य॒शसं᳚ कृधी नः ||{19/23}{3.1.19}{3.1.1.19}{2.8.16.4}{19, 235, 2454} |
ए॒ता ते᳚, अग्ने॒ जनि॑मा॒ सना᳚नि॒ प्र पू॒र्व्याय॒ नूत॑नानि वोचम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} म॒हान्ति॒ वृष्णे॒ सव॑ना कृ॒तेमा जन्म᳚ञ्जन्म॒न् निहि॑तो जा॒तवे᳚दाः ||{20/23}{3.1.20}{3.1.1.20}{2.8.16.5}{20, 235, 2455} |
जन्म᳚ञ्जन्म॒न् निहि॑तो जा॒तवे᳚दा वि॒श्वामि॑त्रेभिरिध्यते॒, अज॑स्रः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म ||{21/23}{3.1.21}{3.1.1.21}{2.8.16.6}{21, 235, 2456} |
इ॒मं य॒ज्ञं स॑हसाव॒न्त्वं नो᳚ देव॒त्रा धे᳚हि सुक्रतो॒ ररा᳚णः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्र यं᳚सि होतर्बृह॒तीरिषो॒ नोऽग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ||{22/23}{3.1.22}{3.1.1.22}{2.8.16.7}{22, 235, 2457} |
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{23/23}{3.1.23}{3.1.1.23}{2.8.16.8}{23, 235, 2458} |
[2] वैश्वानरायेति पंचदशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती | |
वै॒श्वा॒न॒राय॑ धि॒षणा᳚मृता॒वृधे᳚ घृ॒तं न पू॒तम॒ग्नये᳚ जनामसि |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} द्वि॒ता होता᳚रं॒ मनु॑षश्च वा॒घतो᳚ धि॒या रथं॒ न कुलि॑शः॒ समृ᳚ण्वति ||{1/15}{3.2.1}{3.1.2.1}{2.8.17.1}{24, 236, 2459} |
स रो᳚चयज्ज॒नुषा॒ रोद॑सी, उ॒भे स मा॒त्रोर॑भवत् पु॒त्र ईड्यः॑ |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो᳚हितो दू॒ळभो᳚ वि॒शामति॑थिर्वि॒भाव॑सुः ||{2/15}{3.2.2}{3.1.2.2}{2.8.17.2}{25, 236, 2460} |
क्रत्वा॒ दक्ष॑स्य॒ तरु॑षो॒ विध᳚र्मणि दे॒वासो᳚, अ॒ग्निं ज॑नयन्त॒ चित्ति॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} रु॒रु॒चा॒नं भा॒नुना॒ ज्योति॑षा म॒हामत्यं॒ न वाजं᳚ सनि॒ष्यन्नुप॑ ब्रुवे ||{3/15}{3.2.3}{3.1.2.3}{2.8.17.3}{26, 236, 2461} |
आ म॒न्द्रस्य॑ सनि॒ष्यन्तो॒ वरे᳚ण्यं वृणी॒महे॒, अह्र॑यं॒ वाज॑मृ॒ग्मिय᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} रा॒तिं भृगू᳚णामु॒शिजं᳚ क॒विक्र॑तुम॒ग्निं राज᳚न्तं दि॒व्येन॑ शो॒चिषा᳚ ||{4/15}{3.2.4}{3.1.2.4}{2.8.17.4}{27, 236, 2462} |
अ॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जना॒ वाज॑श्रवसमि॒ह वृ॒क्तब᳚र्हिषः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} य॒तस्रु॑चः सु॒रुचं᳚ वि॒श्वदे᳚व्यं रु॒द्रं य॒ज्ञानां॒ साध॑दिष्टिम॒पसा᳚म् ||{5/15}{3.2.5}{3.1.2.5}{2.8.17.5}{28, 236, 2463} |
पाव॑कशोचे॒ तव॒ हि क्षयं॒ परि॒ होत᳚र्य॒ज्ञेषु॑ वृ॒क्तब᳚र्हिषो॒ नरः॑ |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अग्ने॒ दुव॑ इ॒च्छमा᳚नास॒ आप्य॒मुपा᳚सते॒ द्रवि॑णं धेहि॒ तेभ्यः॑ ||{6/15}{3.2.6}{3.1.2.6}{2.8.18.1}{29, 236, 2464} |
आ रोद॑सी, अपृण॒दा स्व᳚र्म॒हज्जा॒तं यदे᳚नम॒पसो॒, अधा᳚रयन् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} सो, अ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो᳚हितः ||{7/15}{3.2.7}{3.1.2.7}{2.8.18.2}{30, 236, 2465} |
न॒म॒स्यत॑ ह॒व्यदा᳚तिं स्वध्व॒रं दु॑व॒स्यत॒ दम्यं᳚ जा॒तवे᳚दसम् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} र॒थीरृ॒तस्य॑ बृह॒तो विच॑र्षणिर॒ग्निर्दे॒वाना᳚मभवत् पु॒रोहि॑तः ||{8/15}{3.2.8}{3.1.2.8}{2.8.18.3}{31, 236, 2466} |
ति॒स्रो य॒ह्वस्य॑ स॒मिधः॒ परि॑ज्मनो॒ऽग्नेर॑पुनन्नु॒शिजो॒, अमृ॑त्यवः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} तासा॒मेका॒मद॑धु॒र्मर्त्ये॒ भुज॑मु लो॒कमु॒ द्वे, उप॑ जा॒मिमी᳚यतुः ||{9/15}{3.2.9}{3.1.2.9}{2.8.18.4}{32, 236, 2467} |
वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षी॒रिषः॒ सं सी᳚मकृण्व॒न् त्स्वधि॑तिं॒ न तेज॑से |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} स उ॒द्वतो᳚ नि॒वतो᳚ याति॒ वेवि॑ष॒त् स गर्भ॑मे॒षु भुव॑नेषु दीधरत् ||{10/15}{3.2.10}{3.1.2.10}{2.8.18.5}{33, 236, 2468} |
स जि᳚न्वते ज॒ठरे᳚षु प्रजज्ञि॒वान् वृषा᳚ चि॒त्रेषु॒ नान॑द॒न्न सिं॒हः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} वै॒श्वा॒न॒रः पृ॑थु॒पाजा॒, अम॑र्त्यो॒ वसु॒ रत्ना॒ दय॑मानो॒ वि दा॒शुषे᳚ ||{11/15}{3.2.11}{3.1.2.11}{2.8.19.1}{34, 236, 2469} |
वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हद् दि॒वस्पृ॒ष्ठं भन्द॑मानः सु॒मन्म॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} स पू᳚र्व॒वज्ज॒नय᳚ञ्ज॒न्तवे॒ धनं᳚ समा॒नमज्मं॒ पर्ये᳚ति॒ जागृ॑विः ||{12/15}{3.2.12}{3.1.2.12}{2.8.19.2}{35, 236, 2470} |
ऋ॒तावा᳚नं य॒ज्ञियं॒ विप्र॑मु॒क्थ्य१॑(अ॒)मा यं द॒धे मा᳚त॒रिश्वा᳚ दि॒वि क्षय᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} तं चि॒त्रया᳚मं॒ हरि॑केशमीमहे सुदी॒तिम॒ग्निं सु॑वि॒ताय॒ नव्य॑से ||{13/15}{3.2.13}{3.1.2.13}{2.8.19.3}{36, 236, 2471} |
शुचिं॒ न याम᳚न्निषि॒रं स्व॒र्दृशं᳚ के॒तुं दि॒वो रो᳚चन॒स्थामु॑ष॒र्बुध᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अ॒ग्निं मू॒र्धानं᳚ दि॒वो, अप्र॑तिष्कुतं॒ तमी᳚महे॒ नम॑सा वा॒जिनं᳚ बृ॒हत् ||{14/15}{3.2.14}{3.1.2.14}{2.8.19.4}{37, 236, 2472} |
म॒न्द्रं होता᳚रं॒ शुचि॒मद्व॑याविनं॒ दमू᳚नसमु॒क्थ्यं᳚ वि॒श्वच॑र्षणिम् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} रथं॒ न चि॒त्रं वपु॑षाय दर्श॒तं मनु᳚र्हितं॒ सद॒मिद्रा॒य ई᳚महे ||{15/15}{3.2.15}{3.1.2.15}{2.8.19.5}{38, 236, 2473} |
[3] वैश्वानरायेत्येकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती | |
वै॒श्वा॒न॒राय॑ पृथु॒पाज॑से॒ विपो॒ रत्ना᳚ विधन्त ध॒रुणे᳚षु॒ गात॑वे |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अ॒ग्निर्हि दे॒वाँ, अ॒मृतो᳚ दुव॒स्यत्यथा॒ धर्मा᳚णि स॒नता॒ न दू᳚दुषत् ||{1/11}{3.3.1}{3.1.3.1}{2.8.20.1}{39, 237, 2474} |
अ॒न्तर्दू॒तो रोद॑सी द॒स्म ई᳚यते॒ होता॒ निष॑त्तो॒ मनु॑षः पु॒रोहि॑तः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} क्षयं᳚ बृ॒हन्तं॒ परि॑ भूषति॒ द्युभि॑र्दे॒वेभि॑र॒ग्निरि॑षि॒तो धि॒याव॑सुः ||{2/11}{3.3.2}{3.1.3.2}{2.8.20.2}{40, 237, 2475} |
के॒तुं य॒ज्ञानां᳚ वि॒दथ॑स्य॒ साध॑नं॒ विप्रा᳚सो, अ॒ग्निं म॑हयन्त॒ चित्ति॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अपां᳚सि॒ यस्मि॒न्नधि॑ संद॒धुर्गिर॒स्तस्मि᳚न् त्सु॒म्नानि॒ यज॑मान॒ आ च॑के ||{3/11}{3.3.3}{3.1.3.3}{2.8.20.3}{41, 237, 2476} |
पि॒ता य॒ज्ञाना॒मसु॑रो विप॒श्चितां᳚ वि॒मान॑म॒ग्निर्व॒युनं᳚ च वा॒घता᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} आ वि॑वेश॒ रोद॑सी॒ भूरि॑वर्पसा पुरुप्रि॒यो भ᳚न्दते॒ धाम॑भिः क॒विः ||{4/11}{3.3.4}{3.1.3.4}{2.8.20.4}{42, 237, 2477} |
च॒न्द्रम॒ग्निं च॒न्द्रर॑थं॒ हरि᳚व्रतं वैश्वान॒रम॑प्सु॒षदं᳚ स्व॒र्विद᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} वि॒गा॒हं तूर्णिं॒ तवि॑षीभि॒रावृ॑तं॒ भूर्णिं᳚ दे॒वास॑ इ॒ह सु॒श्रियं᳚ दधुः ||{5/11}{3.3.5}{3.1.3.5}{2.8.20.5}{43, 237, 2478} |
अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्च ज॒न्तुभि॑स्तन्वा॒नो य॒ज्ञं पु॑रु॒पेश॑सं धि॒या |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} र॒थीर॒न्तरी᳚यते॒ साध॑दिष्टिभिर्जी॒रो दमू᳚ना, अभिशस्ति॒चात॑नः ||{6/11}{3.3.6}{3.1.3.6}{2.8.21.1}{44, 237, 2479} |
अग्ने॒ जर॑स्व स्वप॒त्य आयु᳚न्यू॒र्जा पि᳚न्वस्व॒ समिषो᳚ दिदीहि नः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} वयां᳚सि जिन्व बृह॒तश्च॑ जागृव उ॒शिग्दे॒वाना॒मसि॑ सु॒क्रतु᳚र्वि॒पाम् ||{7/11}{3.3.7}{3.1.3.7}{2.8.21.2}{45, 237, 2480} |
वि॒श्पतिं᳚ य॒ह्वमति॑थिं॒ नरः॒ सदा᳚ य॒न्तारं᳚ धी॒नामु॒शिजं᳚ च वा॒घता᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अ॒ध्व॒राणां॒ चेत॑नं जा॒तवे᳚दसं॒ प्र शं᳚सन्ति॒ नम॑सा जू॒तिभि᳚र्वृ॒धे ||{8/11}{3.3.8}{3.1.3.8}{2.8.21.3}{46, 237, 2481} |
वि॒भावा᳚ दे॒वः सु॒रणः॒ परि॑ क्षि॒तीर॒ग्निर्ब॑भूव॒ शव॑सा सु॒मद्र॑थः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} तस्य᳚ व्र॒तानि॑ भूरिपो॒षिणो᳚ व॒यमुप॑ भूषेम॒ दम॒ आ सु॑वृ॒क्तिभिः॑ ||{9/11}{3.3.9}{3.1.3.9}{2.8.21.4}{47, 237, 2482} |
वैश्वा᳚नर॒ तव॒ धामा॒न्या च॑के॒ येभिः॑ स्व॒र्विदभ॑वो विचक्षण |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} जा॒त आपृ॑णो॒ भुव॑नानि॒ रोद॑सी॒, अग्ने॒ ता विश्वा᳚ परि॒भूर॑सि॒ त्मना᳚ ||{10/11}{3.3.10}{3.1.3.10}{2.8.21.5}{48, 237, 2483} |
वै॒श्वा॒न॒रस्य॑ दं॒सना᳚भ्यो बृ॒हदरि॑णा॒देकः॑ स्वप॒स्यया᳚ क॒विः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} उ॒भा पि॒तरा᳚ म॒हय᳚न्नजायता॒ग्निर्द्यावा᳚पृथि॒वी भूरि॑रेतसा ||{11/11}{3.3.11}{3.1.3.11}{2.8.21.6}{49, 237, 2484} |
[4] समित्समिदित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रइध्मस्तनूनपादिळोबर्हिर्देवीर्द्वारउषासानक्तादैव्यौ होतारौ सरस्वतीळाभारत्यस्त्वष्टावनस्पतिस्वाहाकृतयइतिक्रमेणदेवतास्त्रिष्टुप् | |
स॒मित्स॑मित् सु॒मना᳚ बोध्य॒स्मे शु॒चाशु॑चा सुम॒तिं रा᳚सि॒ वस्वः॑ |{गाथिनो विश्वामित्रः | इध्मः समिद्धोऽग्निर्वा | त्रिष्टुप्} आ दे᳚व दे॒वान् य॒जथा᳚य वक्षि॒ सखा॒ सखी᳚न् त्सु॒मना᳚ यक्ष्यग्ने ||{1/11}{3.4.1}{3.1.4.1}{2.8.22.1}{50, 238, 2485} |
यं दे॒वास॒स्त्रिरह᳚न्ना॒यज᳚न्ते दि॒वेदि॑वे॒ वरु॑णो मि॒त्रो, अ॒ग्निः |{गाथिनो विश्वामित्रः | तनूनपात् | त्रिष्टुप्} सेमं य॒ज्ञं मधु॑मन्तंकृधी न॒स्तनू᳚नपाद् घृ॒तयो᳚निं वि॒धन्त᳚म् ||{2/11}{3.4.2}{3.1.4.2}{2.8.22.2}{51, 238, 2486} |
प्र दीधि॑तिर्वि॒श्ववा᳚रा जिगाति॒ होता᳚रमि॒ळः प्र॑थ॒मं यज॑ध्यै |{गाथिनो विश्वामित्रः | इळः | त्रिष्टुप्} अच्छा॒नमो᳚भिर्वृष॒भं व॒न्दध्यै॒ स दे॒वान् य॑क्षदिषि॒तो यजी᳚यान् ||{3/11}{3.4.3}{3.1.4.3}{2.8.22.3}{52, 238, 2487} |
ऊ॒र्ध्वो वां᳚ गा॒तुर॑ध्व॒रे, अ॑कार्यू॒र्ध्वा शो॒चींषि॒ प्रस्थि॑ता॒ रजां᳚सि |{गाथिनो विश्वामित्रः | बर्हिः | त्रिष्टुप्} दि॒वो वा॒ नाभा॒ न्य॑सादि॒ होता᳚ स्तृणी॒महि॑ दे॒वव्य॑चा॒ वि ब॒र्हिः ||{4/11}{3.4.4}{3.1.4.4}{2.8.22.4}{53, 238, 2488} |
स॒प्त हो॒त्राणि॒ मन॑सा वृणा॒ना, इन्व᳚न्तो॒ विश्वं॒ प्रति॑ यन्नृ॒तेन॑ |{गाथिनो विश्वामित्रः | देवीर्द्वारः | त्रिष्टुप्} नृ॒पेश॑सो वि॒दथे᳚षु॒ प्र जा॒ता, अ॒भी॒३॑(ई॒)मं य॒ज्ञं वि च॑रन्त पू॒र्वीः ||{5/11}{3.4.5}{3.1.4.5}{2.8.22.5}{54, 238, 2489} |
आ भन्द॑माने, उ॒षसा॒, उपा᳚के, उ॒त स्म॑येते त॒न्वा॒३॑(आ॒) विरू᳚पे |{गाथिनो विश्वामित्रः | उषासानक्ता | त्रिष्टुप्} यथा᳚ नो मि॒त्रो वरु॑णो॒ जुजो᳚ष॒दिन्द्रो᳚ म॒रुत्वाँ᳚, उ॒त वा॒ महो᳚भिः ||{6/11}{3.4.6}{3.1.4.6}{2.8.23.1}{55, 238, 2490} |
दैव्या॒ होता᳚रा प्रथ॒मा न्यृ᳚ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया᳚ मदन्ति |{गाथिनो विश्वामित्रः | दैव्यौ होतारौ प्रचेतसौ | त्रिष्टुप्} ऋ॒तं शंस᳚न्त ऋ॒तमित्त आ᳚हु॒रनु᳚ व्र॒तं व्र॑त॒पा दीध्या᳚नाः ||{7/11}{3.4.7}{3.1.4.7}{2.8.23.2}{56, 238, 2491} |
आ भार॑ती॒ भार॑तीभिः स॒जोषा॒, इळा᳚ दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः |{गाथिनो विश्वामित्रः | तिस्रो देव्यः सरस्वतीळाभारत्यः | त्रिष्टुप्} सर॑स्वती सारस्व॒तेभि॑र॒र्वाक् ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ||{8/11}{3.4.8}{3.1.4.8}{2.8.23.3}{57, 238, 2492} |
तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व |{गाथिनो विश्वामित्रः | त्वष्टाः | त्रिष्टुप्} यतो᳚ वी॒रः क᳚र्म॒ण्यः॑ सु॒दक्षो᳚ यु॒क्तग्रा᳚वा॒ जाय॑ते दे॒वका᳚मः ||{9/11}{3.4.9}{3.1.4.9}{2.8.23.4}{58, 238, 2493} |
वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू᳚दयाति |{गाथिनो विश्वामित्रः | वनस्पतिः | त्रिष्टुप्} सेदु॒ होता᳚ स॒त्यत॑रो यजाति॒ यथा᳚ दे॒वानां॒ जनि॑मानि॒ वेद॑ ||{10/11}{3.4.10}{3.1.4.10}{2.8.23.5}{59, 238, 2494} |
आ या᳚ह्यग्ने समिधा॒नो, अ॒र्वाङिन्द्रे᳚ण दे॒वैः स॒रथं᳚ तु॒रेभिः॑ |{गाथिनो विश्वामित्रः | स्वाहाकृतयः | त्रिष्टुप्} ब॒र्हिर्न॒ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा᳚ दे॒वा, अ॒मृता᳚ मादयन्ताम् ||{11/11}{3.4.11}{3.1.4.11}{2.8.23.6}{60, 238, 2495} |
[5] प्रत्यग्निरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् (प्रत्यग्निःप्रकारवः सूक्तयोरन्त्यासांद्यावापृथिव्यादीनांनिपातादृश्यन्तेअतस्तयोर्लिंगोक्तादेवताः पाक्षिकाः) | |
प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नो ऽबो᳚धि॒ विप्रः॑ पद॒वीः क॑वी॒नाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} पृ॒थु॒पाजा᳚ देव॒यद्भिः॒ समि॒द्धोऽप॒ द्वारा॒ तम॑सो॒ वह्नि॑रावः ||{1/11}{3.5.1}{3.1.5.1}{2.8.24.1}{61, 239, 2496} |
प्रेद्व॒ग्निर्वा᳚वृधे॒ स्तोमे᳚भिर्गी॒र्भिः स्तो᳚तॄ॒णां न॑म॒स्य॑ उ॒क्थैः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} पू॒र्वीरृ॒तस्य॑ सं॒दृश॑श्चका॒नः सं दू॒तो, अ॑द्यौदु॒षसो᳚ विरो॒के ||{2/11}{3.5.2}{3.1.5.2}{2.8.24.2}{62, 239, 2497} |
अधा᳚य्य॒ग्निर्मानु॑षीषु वि॒क्ष्व१॑(अ॒)पां गर्भो᳚ मि॒त्र ऋ॒तेन॒ साध॑न् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} आ ह᳚र्य॒तो य॑ज॒तः सान्व॑स्था॒दभू᳚दु॒ विप्रो॒ हव्यो᳚ मती॒नाम् ||{3/11}{3.5.3}{3.1.5.3}{2.8.24.3}{63, 239, 2498} |
मि॒त्रो, अ॒ग्निर्भ॑वति॒ यत् समि॑द्धो मि॒त्रो होता॒ वरु॑णो जा॒तवे᳚दाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} मि॒त्रो, अ॑ध्व॒र्युरि॑षि॒रो दमू᳚ना मि॒त्रः सिन्धू᳚नामु॒त पर्व॑तानाम् ||{4/11}{3.5.4}{3.1.5.4}{2.8.24.4}{64, 239, 2499} |
पाति॑ प्रि॒यं रि॒पो, अग्रं᳚ प॒दं वेः पाति॑ य॒ह्वश्चर॑णं॒ सूर्य॑स्य |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} पाति॒ नाभा᳚ स॒प्तशी᳚र्षाणम॒ग्निः पाति॑ दे॒वाना᳚मुप॒माद॑मृ॒ष्वः ||{5/11}{3.5.5}{3.1.5.5}{2.8.24.5}{65, 239, 2500} |
ऋ॒भुश्च॑क्र॒ ईड्यं॒ चारु॒ नाम॒ विश्वा᳚नि दे॒वो व॒युना᳚नि वि॒द्वान् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स॒सस्य॒ चर्म॑ घृ॒तव॑त् प॒दं वेस्तदिद॒ग्नी र॑क्ष॒त्यप्र॑युच्छन् ||{6/11}{3.5.6}{3.1.5.6}{2.8.25.1}{66, 239, 2501} |
आ योनि॑म॒ग्निर्घृ॒तव᳚न्तमस्थात् पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दीद्या᳚नः॒ शुचि᳚रृ॒ष्वः पा᳚व॒कः पुनः॑पुनर्मा॒तरा॒ नव्य॑सी कः ||{7/11}{3.5.7}{3.1.5.7}{2.8.25.2}{67, 239, 2502} |
स॒द्यो जा॒त ओष॑धीभिर्ववक्षे॒ यदी॒ वर्ध᳚न्ति प्र॒स्वो᳚ घृ॒तेन॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} आप॑ इव प्र॒वता॒ शुम्भ॑माना, उरु॒ष्यद॒ग्निः पि॒त्रोरु॒पस्थे᳚ ||{8/11}{3.5.8}{3.1.5.8}{2.8.25.3}{68, 239, 2503} |
उदु॑ ष्टु॒तः स॒मिधा᳚ य॒ह्वो, अ॑द्यौ॒द् वर्ष्म᳚न् दि॒वो, अधि॒ नाभा᳚ पृथि॒व्याः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} मि॒त्रो, अ॒ग्निरीड्यो᳚ मात॒रिश्वा ऽऽ दू॒तो व॑क्षद् य॒जथा᳚य दे॒वान् ||{9/11}{3.5.9}{3.1.5.9}{2.8.25.4}{69, 239, 2504} |
उद॑स्तम्भीत् स॒मिधा॒ नाक॑मृ॒ष्वो॒३॑(ओ॒)ऽग्निर्भव᳚न्नुत्त॒मो रो᳚च॒नाना᳚म् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} यदी॒ भृगु॑भ्यः॒ परि॑ मात॒रिश्वा॒ गुहा॒ सन्तं᳚ हव्य॒वाहं᳚ समी॒धे ||{10/11}{3.5.10}{3.1.5.10}{2.8.25.5}{70, 239, 2505} |
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{11/11}{3.5.11}{3.1.5.11}{2.8.25.6}{71, 239, 2506} |
[6] प्रकारवइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् | |
प्र का᳚रवो मन॒ना व॒च्यमा᳚ना देव॒द्रीचीं᳚ नयत देव॒यन्तः॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} द॒क्षि॒णा॒वाड् वा॒जिनी॒ प्राच्ये᳚ति ह॒विर्भर᳚न् त्य॒ग्नये᳚ घृ॒ताची᳚ ||{1/11}{3.6.1}{3.1.6.1}{2.8.26.1}{72, 240, 2507} |
आ रोद॑सी, अपृणा॒ जाय॑मान उ॒त प्र रि॑क्था॒, अध॒ नु प्र॑यज्यो |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दि॒वश्चि॑दग्ने महि॒ना पृ॑थि॒व्या व॒च्यन्तां᳚ ते॒ वह्न॑यः स॒प्तजि॑ह्वाः ||{2/11}{3.6.2}{3.1.6.2}{2.8.26.2}{73, 240, 2508} |
द्यौश्च॑ त्वा पृथि॒वी य॒ज्ञिया᳚सो॒ नि होता᳚रं सादयन्ते॒ दमा᳚य |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} यदी॒ विशो॒ मानु॑षीर्देव॒यन्तीः॒ प्रय॑स्वती॒रीळ॑ते शु॒क्रम॒र्चिः ||{3/11}{3.6.3}{3.1.6.3}{2.8.26.3}{74, 240, 2509} |
म॒हान् त्स॒धस्थे᳚ ध्रु॒व आ निष॑त्तो॒ऽन्तर्द्यावा॒ माहि॑ने॒ हर्य॑माणः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} आस्क्रे᳚ स॒पत्नी᳚, अ॒जरे॒, अमृ॑क्ते सब॒र्दुघे᳚, उरुगा॒यस्य॑ धे॒नू ||{4/11}{3.6.4}{3.1.6.4}{2.8.26.4}{75, 240, 2510} |
व्र॒ता ते᳚, अग्ने मह॒तो म॒हानि॒ तव॒ क्रत्वा॒ रोद॑सी॒, आ त॑तन्थ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} त्वं दू॒तो, अ॑भवो॒ जाय॑मान॒स्त्वं ने॒ता वृ॑षभ चर्षणी॒नाम् ||{5/11}{3.6.5}{3.1.6.5}{2.8.26.5}{76, 240, 2511} |
ऋ॒तस्य॑ वा के॒शिना᳚ यो॒ग्याभि॑र्घृत॒स्नुवा॒ रोहि॑ता धु॒रि धि॑ष्व |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अथा व॑ह दे॒वान् दे᳚व॒ विश्वा᳚न् त्स्वध्व॒रा कृ॑णुहि जातवेदः ||{6/11}{3.6.6}{3.1.6.6}{2.8.27.1}{77, 240, 2512} |
दि॒वश्चि॒दा ते᳚ रुचयन्त रो॒का, उ॒षो वि॑भा॒तीरनु॑ भासि पू॒र्वीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अ॒पो यद॑ग्न उ॒शध॒ग्वने᳚षु॒ होतु᳚र्म॒न्द्रस्य॑ प॒नय᳚न्त दे॒वाः ||{7/11}{3.6.7}{3.1.6.7}{2.8.27.2}{78, 240, 2513} |
उ॒रौ वा॒ ये, अ॒न्तरि॑क्षे॒ मद᳚न्ति दि॒वो वा॒ ये रो᳚च॒ने सन्ति॑ दे॒वाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ऊमा᳚ वा॒ ये सु॒हवा᳚सो॒ यज॑त्रा, आयेमि॒रे र॒थ्यो᳚, अग्ने॒, अश्वाः᳚ ||{8/11}{3.6.8}{3.1.6.8}{2.8.27.3}{79, 240, 2514} |
ऐभि॑रग्ने स॒रथं᳚ याह्य॒र्वाङ् ना᳚नार॒थं वा᳚ वि॒भवो॒ ह्यश्वाः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} पत्नी᳚वतस्त्रिं॒शतं॒ त्रींश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ||{9/11}{3.6.9}{3.1.6.9}{2.8.27.4}{80, 240, 2515} |
स होता॒ यस्य॒ रोद॑सी चिदु॒र्वी य॒ज्ञंय॑ज्ञम॒भि वृ॒धे गृ॑णी॒तः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्राची᳚, अध्व॒रेव॑ तस्थतुः सु॒मेके᳚ ऋ॒ताव॑री, ऋ॒तजा᳚तस्य स॒त्ये ||{10/11}{3.6.10}{3.1.6.10}{2.8.27.5}{81, 240, 2516} |
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{11/11}{3.6.11}{3.1.6.11}{2.8.27.6}{82, 240, 2517} |
[7] प्रयआरुरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् | |
प्र य आ॒रुः शि॑तिपृ॒ष्ठस्य॑ धा॒सेरा मा॒तरा᳚ विविशुः स॒प्त वाणीः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प॒रि॒क्षिता᳚ पि॒तरा॒ सं च॑रेते॒ प्र स॑र्स्राते दी॒र्घमायुः॑ प्र॒यक्षे᳚ ||{1/11}{3.7.1}{3.1.7.1}{3.1.1.1}{83, 241, 2518} |
दि॒वक्ष॑सो धे॒नवो॒ वृष्णो॒, अश्वा᳚ दे॒वीरा त॑स्थौ॒ मधु॑म॒द् वह᳚न्तीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ऋ॒तस्य॑ त्वा॒ सद॑सि क्षेम॒यन्तं॒ पर्येका᳚ चरति वर्त॒निं गौः ||{2/11}{3.7.2}{3.1.7.2}{3.1.1.2}{84, 241, 2519} |
आ सी᳚मरोहत् सु॒यमा॒ भव᳚न्तीः॒ पति॑श्चिकि॒त्वान् र॑यि॒विद् र॑यी॒णाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्र नील॑पृष्ठो, अत॒सस्य॑ धा॒सेस्ता, अ॑वासयत् पुरु॒धप्र॑तीकः ||{3/11}{3.7.3}{3.1.7.3}{3.1.1.3}{85, 241, 2520} |
महि॑ त्वा॒ष्ट्रमू॒र्जय᳚न्तीरजु॒र्यं स्त॑भू॒यमा᳚नं व॒हतो᳚ वहन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} व्यङ्गे᳚भिर्दिद्युता॒नः स॒धस्थ॒ एका᳚मिव॒ रोद॑सी॒, आ वि॑वेश ||{4/11}{3.7.4}{3.1.7.4}{3.1.1.4}{86, 241, 2521} |
जा॒नन्ति॒ वृष्णो᳚, अरु॒षस्य॒ शेव॑मु॒त ब्र॒ध्नस्य॒ शास॑ने रणन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दि॒वो॒रुचः॑ सु॒रुचो॒ रोच॑माना॒, इळा॒ येषां॒ गण्या॒ माहि॑ना॒ गीः ||{5/11}{3.7.5}{3.1.7.5}{3.1.1.5}{87, 241, 2522} |
उ॒तो पि॒तृभ्यां᳚ प्र॒विदानु॒ घोषं᳚ म॒हो म॒हद्भ्या᳚मनयन्त शू॒षम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} उ॒क्षा ह॒ यत्र॒ परि॒ धान॑म॒क्तोरनु॒ स्वं धाम॑ जरि॒तुर्व॒वक्ष॑ ||{6/11}{3.7.6}{3.1.7.6}{3.1.2.1}{88, 241, 2523} |
अ॒ध्व॒र्युभिः॑ प॒ञ्चभिः॑ स॒प्त विप्राः᳚ प्रि॒यं र॑क्षन्ते॒ निहि॑तं प॒दं वेः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्राञ्चो᳚ मदन्त्यु॒क्षणो᳚, अजु॒र्या दे॒वा दे॒वाना॒मनु॒ हि व्र॒ता गुः ||{7/11}{3.7.7}{3.1.7.7}{3.1.2.2}{89, 241, 2524} |
दैव्या॒ होता᳚रा प्रथ॒मा न्यृ᳚ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया᳚ मदन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ऋ॒तं शंस᳚न्त ऋ॒तमित्त आ᳚हु॒रनु᳚ व्र॒तं व्र॑त॒पा दीध्या᳚नाः ||{8/11}{3.7.8}{3.1.7.8}{3.1.2.3}{90, 241, 2525} |
वृ॒षा॒यन्ते᳚ म॒हे, अत्या᳚य पू॒र्वीर्वृष्णे᳚ चि॒त्राय॑ र॒श्मयः॑ सुया॒माः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} देव॑ होतर्म॒न्द्रत॑रश्चिकि॒त्वान् म॒हो दे॒वान् रोद॑सी॒, एह व॑क्षि ||{9/11}{3.7.9}{3.1.7.9}{3.1.2.4}{91, 241, 2526} |
पृ॒क्षप्र॑यजो द्रविणः सु॒वाचः॑ सुके॒तव॑ उ॒षसो᳚ रे॒वदू᳚षुः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} उ॒तो चि॑दग्ने महि॒ना पृ॑थि॒व्याः कृ॒तं चि॒देनः॒ सं म॒हे द॑शस्य ||{10/11}{3.7.10}{3.1.7.10}{3.1.2.5}{92, 241, 2527} |
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{11/11}{3.7.11}{3.1.7.11}{3.1.2.6}{93, 241, 2528} |
[8] अंजंतीत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोयूपः षष्ठ्यादिपंचानांयूपाः (अष्टम्याविश्वेदेवावा) अंत्ययाव्रश्चन त्रिष्टुप् तृतीयासप्तम्यावनुष्टुभौ | |
अ॒ञ्जन्ति॒ त्वाम॑ध्व॒रे दे᳚व॒यन्तो॒ वन॑स्पते॒ मधु॑ना॒ दैव्ये᳚न |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} यदू॒र्ध्वस्तिष्ठा॒ द्रवि॑णे॒ह ध॑त्ता॒द् यद् वा॒ क्षयो᳚ मा॒तुर॒स्या, उ॒पस्थे᳚ ||{1/11}{3.8.1}{3.1.8.1}{3.1.3.1}{94, 242, 2529} |
समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता॒द् ब्रह्म॑ वन्वा॒नो, अ॒जरं᳚ सु॒वीर᳚म् |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} आ॒रे, अ॒स्मदम॑तिं॒ बाध॑मान॒ उच्छ्र॑यस्व मह॒ते सौभ॑गाय ||{2/11}{3.8.2}{3.1.8.2}{3.1.3.2}{95, 242, 2530} |
उच्छ्र॑यस्व वनस्पते॒ वर्ष्म᳚न् पृथि॒व्या, अधि॑ |{गाथिनो विश्वामित्रः | यूपः | अनुष्टुप्} सुमि॑ती मी॒यमा᳚नो॒ वर्चो᳚ धा य॒ज्ञवा᳚हसे ||{3/11}{3.8.3}{3.1.8.3}{3.1.3.3}{96, 242, 2531} |
युवा᳚ सु॒वासाः॒ परि॑वीत॒ आगा॒त् स उ॒ श्रेया᳚न् भवति॒ जाय॑मानः |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} तं धीरा᳚सः क॒वय॒ उन्न॑यन्ति स्वा॒ध्यो॒३॑(ओ॒) मन॑सा देव॒यन्तः॑ ||{4/11}{3.8.4}{3.1.8.4}{3.1.3.4}{97, 242, 2532} |
जा॒तो जा᳚यते सुदिन॒त्वे, अह्नां᳚ सम॒र्य आ वि॒दथे॒ वर्ध॑मानः |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} पु॒नन्ति॒ धीरा᳚, अ॒पसो᳚ मनी॒षा दे᳚व॒या विप्र॒ उदि॑यर्ति॒ वाच᳚म् ||{5/11}{3.8.5}{3.1.8.5}{3.1.3.5}{98, 242, 2533} |
यान् वो॒ नरो᳚ देव॒यन्तो᳚ निमि॒म्युर्वन॑स्पते॒ स्वधि॑तिर्वा त॒तक्ष॑ |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्} ते दे॒वासः॒ स्वर॑वस्तस्थि॒वांसः॑ प्र॒जाव॑द॒स्मे दि॑धिषन्तु॒ रत्न᳚म् ||{6/11}{3.8.6}{3.1.8.6}{3.1.4.1}{99, 242, 2534} |
ये वृ॒क्णासो॒, अधि॒ क्षमि॒ निमि॑तासो य॒तस्रु॑चः |{गाथिनो विश्वामित्रः | यूपाः | अनुष्टुप्} ते नो᳚ व्यन्तु॒ वार्यं᳚ देव॒त्रा क्षे᳚त्र॒साध॑सः ||{7/11}{3.8.7}{3.1.8.7}{3.1.4.2}{100, 242, 2535} |
आ॒दि॒त्या रु॒द्रा वस॑वः सुनी॒था द्यावा॒क्षामा᳚ पृथि॒वी, अ॒न्तरि॑क्षम् |{गाथिनो विश्वामित्रः | विश्वेदेवा | त्रिष्टुप्} स॒जोष॑सो य॒ज्ञम॑वन्तु दे॒वा, ऊ॒र्ध्वं कृ᳚ण्वन्त्वध्व॒रस्य॑ के॒तुम् ||{8/11}{3.8.8}{3.1.8.8}{3.1.4.3}{101, 242, 2536} |
हं॒सा, इ॑व श्रेणि॒शो यता᳚नाः शु॒क्रा वसा᳚नाः॒ स्वर॑वो न॒ आगुः॑ |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्} उ॒न्नी॒यमा᳚नाः क॒विभिः॑ पु॒रस्ता᳚द् दे॒वा दे॒वाना॒मपि॑ यन्ति॒ पाथः॑ ||{9/11}{3.8.9}{3.1.8.9}{3.1.4.4}{102, 242, 2537} |
शृङ्गा᳚णी॒वेच्छृ॒ङ्गिणां॒ सं द॑दृश्रे च॒षाल॑वन्तः॒ स्वर॑वः पृथि॒व्याम् |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्} वा॒घद्भि᳚र्वा विह॒वे श्रोष॑माणा, अ॒स्माँ, अ॑वन्तु पृत॒नाज्ये᳚षु ||{10/11}{3.8.10}{3.1.8.10}{3.1.4.5}{103, 242, 2538} |
वन॑स्पते श॒तव᳚ल्शो॒ वि रो᳚ह स॒हस्र॑वल्शा॒ वि व॒यं रु॑हेम |{गाथिनो विश्वामित्रः | व्रश्चनः | त्रिष्टुप्} यं त्वाम॒यं स्वधि॑ति॒स्तेज॑मानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय ||{11/11}{3.8.11}{3.1.8.11}{3.1.4.6}{104, 242, 2539} |
[9] सखायइति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्बृहत्यंत्यात्रिष्टुप् | |
सखा᳚यस्त्वा ववृमहे दे॒वं मर्ता᳚स ऊ॒तये᳚ |{गाथिनो विश्वामित्रः | अग्निः | बृहती} अ॒पां नपा᳚तं सु॒भगं᳚ सु॒दीदि॑तिं सु॒प्रतू᳚र्तिमने॒हस᳚म् ||{1/9}{3.9.1}{3.1.9.1}{3.1.5.1}{105, 243, 2540} |
काय॑मानो व॒ना त्वं यन्मा॒तॄरज॑गन्न॒पः |{गाथिनो विश्वामित्रः | अग्निः | बृहती} न तत्ते᳚, अग्ने प्र॒मृषे᳚ नि॒वर्त॑नं॒ यद्दू॒रे सन्नि॒हाभ॑वः ||{2/9}{3.9.2}{3.1.9.2}{3.1.5.2}{106, 243, 2541} |
अति॑ तृ॒ष्टं व॑वक्षि॒थाथै॒व सु॒मना᳚, असि |{गाथिनो विश्वामित्रः | अग्निः | बृहती} प्रप्रा॒न्ये यन्ति॒ पर्य॒न्य आ᳚सते॒ येषां᳚ स॒ख्ये, असि॑ श्रि॒तः ||{3/9}{3.9.3}{3.1.9.3}{3.1.5.3}{107, 243, 2542} |
ई॒यि॒वांस॒मति॒ स्रिधः॒ शश्व॑ती॒रति॑ स॒श्चतः॑ |{गाथिनो विश्वामित्रः | अग्निः | बृहती} अन्वी᳚मविन्दन् निचि॒रासो᳚, अ॒द्रुहो॒ऽप्सु सिं॒हमि॑व श्रि॒तम् ||{4/9}{3.9.4}{3.1.9.4}{3.1.5.4}{108, 243, 2543} |
स॒सृ॒वांस॑मिव॒ त्मना॒ग्निमि॒त्था ति॒रोहि॑तम् |{गाथिनो विश्वामित्रः | अग्निः | बृहती} ऐनं᳚ नयन्मात॒रिश्वा᳚ परा॒वतो᳚ दे॒वेभ्यो᳚ मथि॒तं परि॑ ||{5/9}{3.9.5}{3.1.9.5}{3.1.5.5}{109, 243, 2544} |
तं त्वा॒ मर्ता᳚, अगृभ्णत दे॒वेभ्यो᳚ हव्यवाहन |{गाथिनो विश्वामित्रः | अग्निः | बृहती} विश्वा॒न् यद् य॒ज्ञाँ, अ॑भि॒पासि॑ मानुष॒ तव॒ क्रत्वा᳚ यविष्ठ्य ||{6/9}{3.9.6}{3.1.9.6}{3.1.6.1}{110, 243, 2545} |
तद् भ॒द्रं तव॑ दं॒सना॒ पाका᳚य चिच्छदयति |{गाथिनो विश्वामित्रः | अग्निः | बृहती} त्वां यद॑ग्ने प॒शवः॑ स॒मास॑ते॒ समि॑द्धमपिशर्व॒रे ||{7/9}{3.9.7}{3.1.9.7}{3.1.6.2}{111, 243, 2546} |
आ जु॑होता स्वध्व॒रं शी॒रं पा᳚व॒कशो᳚चिषम् |{गाथिनो विश्वामित्रः | अग्निः | बृहती} आ॒शुं दू॒तम॑जि॒रं प्र॒त्नमीड्यं᳚ श्रु॒ष्टी दे॒वं स॑पर्यत ||{8/9}{3.9.8}{3.1.9.8}{3.1.6.3}{112, 243, 2547} |
त्रीणि॑ श॒ता त्री स॒हस्रा᳚ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} औक्ष॑न् घृ॒तैरस्तृ॑णन् ब॒र्हिर॑स्मा॒, आदिद्धोता᳚रं॒ न्य॑सादयन्त ||{9/9}{3.9.9}{3.1.9.9}{3.1.6.4}{113, 243, 2548} |
[10] त्वामग्नइतिनवर्चस्यसूक्तस्यगाथिनोविश्वामित्रोग्निरुष्णिक् | |
त्वाम॑ग्ने मनी॒षिणः॑ स॒म्राजं᳚ चर्षणी॒नाम् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} दे॒वं मर्ता᳚स इन्धते॒ सम॑ध्व॒रे ||{1/9}{3.10.1}{3.1.10.1}{3.1.7.1}{114, 244, 2549} |
त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता᳚रमीळते |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} गो॒पा, ऋ॒तस्य॑ दीदिहि॒ स्वे दमे᳚ ||{2/9}{3.10.2}{3.1.10.2}{3.1.7.2}{115, 244, 2550} |
स घा॒ यस्ते॒ ददा᳚शति स॒मिधा᳚ जा॒तवे᳚दसे |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} सो, अ॑ग्ने धत्ते सु॒वीर्यं॒ स पु॑ष्यति ||{3/9}{3.10.3}{3.1.10.3}{3.1.7.3}{116, 244, 2551} |
स के॒तुर॑ध्व॒राणा᳚म॒ग्निर्दे॒वेभि॒रा ग॑मत् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} अ॒ञ्जा॒नः स॒प्त होतृ॑भिर्ह॒विष्म॑ते ||{4/9}{3.10.4}{3.1.10.4}{3.1.7.4}{117, 244, 2552} |
प्र होत्रे᳚ पू॒र्व्यं वचो॒ऽग्नये᳚ भरता बृ॒हत् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} वि॒पां ज्योतीं᳚षि॒ बिभ्र॑ते॒ न वे॒धसे᳚ ||{5/9}{3.10.5}{3.1.10.5}{3.1.7.5}{118, 244, 2553} |
अ॒ग्निं व॑र्धन्तु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} म॒हे वाजा᳚य॒ द्रवि॑णाय दर्श॒तः ||{6/9}{3.10.6}{3.1.10.6}{3.1.8.1}{119, 244, 2554} |
अग्ने॒ यजि॑ष्ठो, अध्व॒रे दे॒वान् दे᳚वय॒ते य॑ज |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} होता᳚ म॒न्द्रो वि रा᳚ज॒स्यति॒ स्रिधः॑ ||{7/9}{3.10.7}{3.1.10.7}{3.1.8.2}{120, 244, 2555} |
स नः॑ पावक दीदिहि द्यु॒मद॒स्मे सु॒वीर्य᳚म् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} भवा᳚ स्तो॒तृभ्यो॒, अन्त॑मः स्व॒स्तये᳚ ||{8/9}{3.10.8}{3.1.10.8}{3.1.8.3}{121, 244, 2556} |
तं त्वा॒ विप्रा᳚ विप॒न्यवो᳚ जागृ॒वांसः॒ समि᳚न्धते |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} ह॒व्य॒वाह॒मम॑र्त्यं सहो॒वृध᳚म् ||{9/9}{3.10.9}{3.1.10.9}{3.1.8.4}{122, 244, 2557} |
[11] अग्निर्होतेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री | |
अ॒ग्निर्होता᳚ पु॒रोहि॑तोऽध्व॒रस्य॒ विच॑र्षणिः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} स वे᳚द य॒ज्ञमा᳚नु॒षक् ||{1/9}{3.11.1}{3.1.11.1}{3.1.9.1}{123, 245, 2558} |
स ह᳚व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो᳚हितः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निर्धि॒या समृ᳚ण्वति ||{2/9}{3.11.2}{3.1.11.2}{3.1.9.2}{124, 245, 2559} |
अ॒ग्निर्धि॒या स चे᳚तति के॒तुर्य॒ज्ञस्य॑ पू॒र्व्यः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अर्थं॒ ह्य॑स्य त॒रणि॑ ||{3/9}{3.11.3}{3.1.11.3}{3.1.9.3}{125, 245, 2560} |
अ॒ग्निं सू॒नुं सन॑श्रुतं॒ सह॑सो जा॒तवे᳚दसम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} वह्निं᳚ दे॒वा, अ॑कृण्वत ||{4/9}{3.11.4}{3.1.11.4}{3.1.9.4}{126, 245, 2561} |
अदा᳚भ्यः पुरए॒ता वि॒शाम॒ग्निर्मानु॑षीणाम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} तूर्णी॒ रथः॒ सदा॒ नवः॑ ||{5/9}{3.11.5}{3.1.11.5}{3.1.9.5}{127, 245, 2562} |
सा॒ह्वान् विश्वा᳚, अभि॒युजः॒ क्रतु॑र्दे॒वाना॒ममृ॑क्तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निस्तु॒विश्र॑वस्तमः ||{6/9}{3.11.6}{3.1.11.6}{3.1.10.1}{128, 245, 2563} |
अ॒भि प्रयां᳚सि॒ वाह॑सा दा॒श्वाँ, अ॑श्नोति॒ मर्त्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} क्षयं᳚ पाव॒कशो᳚चिषः ||{7/9}{3.11.7}{3.1.11.7}{3.1.10.2}{129, 245, 2564} |
परि॒ विश्वा᳚नि॒ सुधि॑ता॒ऽग्नेर॑श्याम॒ मन्म॑भिः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} विप्रा᳚सो जा॒तवे᳚दसः ||{8/9}{3.11.8}{3.1.11.8}{3.1.10.3}{130, 245, 2565} |
अग्ने॒ विश्वा᳚नि॒ वार्या॒ वाजे᳚षु सनिषामहे |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} त्वे दे॒वास॒ एरि॑रे ||{9/9}{3.11.9}{3.1.11.9}{3.1.10.4}{131, 245, 2566} |
[12] इंद्राग्नीइतिनवर्चस्य सूक्तस्य गाथिनो विश्वामित्रइंद्राग्नीगायत्री | |
इन्द्रा᳚ग्नी॒, आ ग॑तं सु॒तं गी॒र्भिर्नभो॒ वरे᳚ण्यम् |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} अ॒स्य पा᳚तं धि॒येषि॒ता ||{1/9}{3.12.1}{3.1.12.1}{3.1.11.1}{132, 246, 2567} |
इन्द्रा᳚ग्नी जरि॒तुः सचा᳚ य॒ज्ञो जि॑गाति॒ चेत॑नः |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} अ॒या पा᳚तमि॒मं सु॒तम् ||{2/9}{3.12.2}{3.1.12.2}{3.1.11.2}{133, 246, 2568} |
इन्द्र॑म॒ग्निं क॑वि॒च्छदा᳚ य॒ज्ञस्य॑ जू॒त्या वृ॑णे |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} ता सोम॑स्ये॒ह तृ᳚म्पताम् ||{3/9}{3.12.3}{3.1.12.3}{3.1.11.3}{134, 246, 2569} |
तो॒शा वृ॑त्र॒हणा᳚ हुवे स॒जित्वा॒नाप॑राजिता |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} इ॒न्द्रा॒ग्नी वा᳚ज॒सात॑मा ||{4/9}{3.12.4}{3.1.12.4}{3.1.11.4}{135, 246, 2570} |
प्र वा᳚मर्चन्त्यु॒क्थिनो᳚ नीथा॒विदो᳚ जरि॒तारः॑ |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒, इष॒ आ वृ॑णे ||{5/9}{3.12.5}{3.1.12.5}{3.1.11.5}{136, 246, 2571} |
इन्द्रा᳚ग्नी नव॒तिं पुरो᳚ दा॒सप॑त्नीरधूनुतम् |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} सा॒कमेके᳚न॒ कर्म॑णा ||{6/9}{3.12.6}{3.1.12.6}{3.1.12.1}{137, 246, 2572} |
इन्द्रा᳚ग्नी॒, अप॑स॒स्पर्युप॒ प्र य᳚न्ति धी॒तयः॑ |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} ऋ॒तस्य॑ प॒थ्या॒३॑(आ॒) अनु॑ ||{7/9}{3.12.7}{3.1.12.7}{3.1.12.2}{138, 246, 2573} |
इन्द्रा᳚ग्नी तवि॒षाणि॑ वां स॒धस्था᳚नि॒ प्रयां᳚सि च |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} यु॒वोर॒प्तूर्यं᳚ हि॒तम् ||{8/9}{3.12.8}{3.1.12.8}{3.1.12.3}{139, 246, 2574} |
इन्द्रा᳚ग्नी रोच॒ना दि॒वः परि॒ वाजे᳚षु भूषथः |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} तद् वां᳚ चेति॒ प्र वी॒र्य᳚म् ||{9/9}{3.12.9}{3.1.12.9}{3.1.12.4}{140, 246, 2575} |
[13] प्रवोदेवायेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निरनुष्टुप् | |
प्र वो᳚ दे॒वाया॒ग्नये॒ बर्हि॑ष्ठमर्चास्मै |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} गम॑द्दे॒वेभि॒रा स नो॒ यजि॑ष्ठो ब॒र्हिरा स॑दत् ||{1/7}{3.13.1}{3.2.1.1}{3.1.13.1}{141, 247, 2576} |
ऋ॒तावा॒ यस्य॒ रोद॑सी॒ दक्षं॒ सच᳚न्त ऊ॒तयः॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} ह॒विष्म᳚न्त॒स्तमी᳚ळते॒ तं स॑नि॒ष्यन्तोऽव॑से ||{2/7}{3.13.2}{3.2.1.2}{3.1.13.2}{142, 247, 2577} |
स य॒न्ता विप्र॑ एषां॒ स य॒ज्ञाना॒मथा॒ हि षः |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} अ॒ग्निं तं वो᳚ दुवस्यत॒ दाता॒ यो वनि॑ता म॒घम् ||{3/7}{3.13.3}{3.2.1.3}{3.1.13.3}{143, 247, 2578} |
स नः॒ शर्मा᳚णि वी॒तये॒ऽग्निर्य॑च्छतु॒ शंत॑मा |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} यतो᳚ नः प्रु॒ष्णव॒द् वसु॑ दि॒वि क्षि॒तिभ्यो᳚, अ॒प्स्वा ||{4/7}{3.13.4}{3.2.1.4}{3.1.13.4}{144, 247, 2579} |
दी॒दि॒वांस॒मपू᳚र्व्यं॒ वस्वी᳚भिरस्य धी॒तिभिः॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} ऋक्वा᳚णो, अ॒ग्निमि᳚न्धते॒ होता᳚रं वि॒श्पतिं᳚ वि॒शाम् ||{5/7}{3.13.5}{3.2.1.5}{3.1.13.5}{145, 247, 2580} |
उ॒त नो॒ ब्रह्म᳚न्नविष उ॒क्थेषु॑ देव॒हूत॑मः |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} शं नः॑ शोचा म॒रुद्वृ॒धोऽग्ने᳚ सहस्र॒सात॑मः ||{6/7}{3.13.6}{3.2.1.6}{3.1.13.6}{146, 247, 2581} |
नू नो᳚ रास्व स॒हस्र॑वत् तो॒कव॑त् पुष्टि॒मद् वसु॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} द्यु॒मद॑ग्ने सु॒वीर्यं॒ वर्षि॑ष्ठ॒मनु॑पक्षितम् ||{7/7}{3.13.7}{3.2.1.7}{3.1.13.7}{147, 247, 2582} |
[14] आहोतेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निस्त्रिष्टुप् | |
आ होता᳚ म॒न्द्रो वि॒दथा᳚न्यस्थात् स॒त्यो यज्वा᳚ क॒वित॑मः॒ स वे॒धाः |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} वि॒द्युद्र॑थः॒ सह॑सस्पु॒त्रो, अ॒ग्निः शो॒चिष्के᳚शः पृथि॒व्यां पाजो᳚, अश्रेत् ||{1/7}{3.14.1}{3.2.2.1}{3.1.14.1}{148, 248, 2583} |
अया᳚मि ते॒ नम॑उक्तिं जुषस्व॒ ऋता᳚व॒स्तुभ्यं॒ चेत॑ते सहस्वः |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} वि॒द्वाँ, आ व॑क्षि वि॒दुषो॒ नि ष॑त्सि॒ मध्य॒ आ ब॒र्हिरू॒तये᳚ यजत्र ||{2/7}{3.14.2}{3.2.2.2}{3.1.14.2}{149, 248, 2584} |
द्रव॑तां त उ॒षसा᳚ वा॒जय᳚न्ती॒, अग्ने॒ वात॑स्य प॒थ्या᳚भि॒रच्छ॑ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} यत् सी᳚म॒ञ्जन्ति॑ पू॒र्व्यं ह॒विर्भि॒रा व॒न्धुरे᳚व तस्थतुर्दुरो॒णे ||{3/7}{3.14.3}{3.2.2.3}{3.1.14.3}{150, 248, 2585} |
मि॒त्रश्च॒ तुभ्यं॒ वरु॑णः सह॒स्वोऽग्ने॒ विश्वे᳚ म॒रुतः॑ सु॒म्नम॑र्चन् |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} यच्छो॒चिषा᳚ सहसस्पुत्र॒ तिष्ठा᳚, अ॒भि क्षि॒तीः प्र॒थय॒न् त्सूर्यो॒ नॄन् ||{4/7}{3.14.4}{3.2.2.4}{3.1.14.4}{151, 248, 2586} |
व॒यं ते᳚, अ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे᳚धता॒ मन्म॑ना॒ विप्रो᳚, अग्ने ||{5/7}{3.14.5}{3.2.2.5}{3.1.14.5}{152, 248, 2587} |
त्वद्धि पु॑त्र सहसो॒ वि पू॒र्वीर्दे॒वस्य॒ यन्त्यू॒तयो॒ वि वाजाः᳚ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} त्वं दे᳚हि सह॒स्रिणं᳚ र॒यिं नो᳚ ऽद्रो॒घेण॒ वच॑सा स॒त्यम॑ग्ने ||{6/7}{3.14.6}{3.2.2.6}{3.1.14.6}{153, 248, 2588} |
तुभ्यं᳚ दक्ष कविक्रतो॒ यानी॒मा देव॒ मर्ता᳚सो, अध्व॒रे, अक᳚र्म |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} त्वं विश्व॑स्य सु॒रथ॑स्य बोधि॒ सर्वं॒ तद॑ग्ने, अमृत स्वदे॒ह ||{7/7}{3.14.7}{3.2.2.7}{3.1.14.7}{154, 248, 2589} |
[15] विपाजसेतिसप्तर्चस्य सूक्तस्य कात्य उत्कीलोग्निस्त्रिष्टुप् | |
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒, अमी᳚वाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हं सु॒हव॑स्य॒ प्रणी᳚तौ ||{1/7}{3.15.1}{3.2.3.1}{3.1.15.1}{155, 249, 2590} |
त्वं नो᳚, अ॒स्या, उ॒षसो॒ व्यु॑ष्टौ॒ त्वं सूर॒ उदि॑ते बोधि गो॒पाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} जन्मे᳚व॒ नित्यं॒ तन॑यं जुषस्व॒ स्तोमं᳚ मे, अग्ने त॒न्वा᳚ सुजात ||{2/7}{3.15.2}{3.2.3.2}{3.1.15.2}{156, 249, 2591} |
त्वं नृ॒चक्षा᳚ वृष॒भानु॑ पू॒र्वीः कृ॒ष्णास्व॑ग्ने, अरु॒षो वि भा᳚हि |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} वसो॒ नेषि॑ च॒ पर्षि॒ चात्यंहः॑ कृ॒धी नो᳚ रा॒य उ॒शिजो᳚ यविष्ठ ||{3/7}{3.15.3}{3.2.3.3}{3.1.15.3}{157, 249, 2592} |
अषा᳚ळ्हो, अग्ने वृष॒भो दि॑दीहि॒ पुरो॒ विश्वाः॒ सौभ॑गा संजिगी॒वान् |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} य॒ज्ञस्य॑ ने॒ता प्र॑थ॒मस्य॑ पा॒योर्जात॑वेदो बृह॒तः सु॑प्रणीते ||{4/7}{3.15.4}{3.2.3.4}{3.1.15.4}{158, 249, 2593} |
अच्छि॑द्रा॒ शर्म॑ जरितः पु॒रूणि॑ दे॒वाँ, अच्छा॒ दीद्या᳚नः सुमे॒धाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} रथो॒ न सस्नि॑र॒भि व॑क्षि॒ वाज॒मग्ने॒ त्वं रोद॑सी नः सु॒मेके᳚ ||{5/7}{3.15.5}{3.2.3.5}{3.1.15.5}{159, 249, 2594} |
प्र पी᳚पय वृषभ॒ जिन्व॒ वाजा॒नग्ने॒ त्वं रोद॑सी नः सु॒दोघे᳚ |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} दे॒वेभि॑र्देव सु॒रुचा᳚ रुचा॒नो मा नो॒ मर्त॑स्य दुर्म॒तिः परि॑ ष्ठात् ||{6/7}{3.15.6}{3.2.3.6}{3.1.15.6}{160, 249, 2595} |
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{7/7}{3.15.7}{3.2.3.7}{3.1.15.7}{161, 249, 2596} |
[16] अयमग्निरितिषडृचस्य सूक्तस्य कात्य उत्कीलोग्निः आद्यातृतीयापंचम्योबृहत्यः द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः |
अ॒यम॒ग्निः सु॒वीर्य॒स्येशे᳚ म॒हः सौभ॑गस्य |{कात्य उत्कीलः | अग्निः | बृहत्यः} रा॒य ई᳚शे स्वप॒त्यस्य॒ गोम॑त॒ ईशे᳚ वृत्र॒हथा᳚नाम् ||{1/6}{3.16.1}{3.2.4.1}{3.1.16.1}{162, 250, 2597} |
इ॒मं न॑रो मरुतः सश्चता॒ वृधं॒ यस्मि॒न् रायः॒ शेवृ॑धासः |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः} अ॒भि ये सन्ति॒ पृत॑नासु दू॒ढ्यो᳚ वि॒श्वाहा॒ शत्रु॑माद॒भुः ||{2/6}{3.16.2}{3.2.4.2}{3.1.16.2}{163, 250, 2598} |
स त्वं नो᳚ रा॒यः शि॑शीहि॒ मीढ्वो᳚, अग्ने सु॒वीर्य॑स्य |{कात्य उत्कीलः | अग्निः | बृहत्यः} तुवि॑द्युम्न॒ वर्षि॑ष्ठस्य प्र॒जाव॑तोऽनमी॒वस्य॑ शु॒ष्मिणः॑ ||{3/6}{3.16.3}{3.2.4.3}{3.1.16.3}{164, 250, 2599} |
चक्रि॒र्यो विश्वा॒ भुव॑ना॒भि सा᳚स॒हिश्चक्रि॑र्दे॒वेष्वा दुवः॑ |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः} आ दे॒वेषु॒ यत॑त॒ आ सु॒वीर्य॒ आ शंस॑ उ॒त नृ॒णाम् ||{4/6}{3.16.4}{3.2.4.4}{3.1.16.4}{165, 250, 2600} |
मा नो᳚, अ॒ग्नेऽम॑तये॒ मावीर॑तायै रीरधः |{कात्य उत्कीलः | अग्निः | बृहत्यः} मागोता᳚यै सहसस्पुत्र॒ मा नि॒देऽप॒ द्वेषां॒स्या कृ॑धि ||{5/6}{3.16.5}{3.2.4.5}{3.1.16.5}{166, 250, 2601} |
श॒ग्धि वाज॑स्य सुभग प्र॒जाव॒तोऽग्ने᳚ बृह॒तो, अ॑ध्व॒रे |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः} सं रा॒या भूय॑सा सृज मयो॒भुना॒ तुवि॑द्युम्न॒ यश॑स्वता ||{6/6}{3.16.6}{3.2.4.6}{3.1.16.6}{167, 250, 2602} |
[17] समिध्यमानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् | |
स॒मि॒ध्यमा᳚नः प्रथ॒मानु॒ धर्मा॒ सम॒क्तुभि॑रज्यते वि॒श्ववा᳚रः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} शो॒चिष्के᳚शो घृ॒तनि᳚र्णिक् पाव॒कः सु॑य॒ज्ञो, अ॒ग्निर्य॒जथा᳚य दे॒वान् ||{1/5}{3.17.1}{3.2.5.1}{3.1.17.1}{168, 251, 2603} |
यथाय॑जो हो॒त्रम॑ग्ने पृथि॒व्या यथा᳚ दि॒वो जा᳚तवेदश्चिकि॒त्वान् |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} ए॒वानेन॑ ह॒विषा᳚ यक्षि दे॒वान् म॑नु॒ष्वद् य॒ज्ञं प्र ति॑रे॒मम॒द्य ||{2/5}{3.17.2}{3.2.5.2}{3.1.17.2}{169, 251, 2604} |
त्रीण्यायूं᳚षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी᳚रु॒षस॑स्ते, अग्ने |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} ताभि॑र्दे॒वाना॒मवो᳚ यक्षि वि॒द्वानथा᳚ भव॒ यज॑मानाय॒ शं योः ||{3/5}{3.17.3}{3.2.5.3}{3.1.17.3}{170, 251, 2605} |
अ॒ग्निं सु॑दी॒तिं सु॒दृशं᳚ गृ॒णन्तो᳚ नम॒स्याम॒स्त्वेड्यं᳚ जातवेदः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} त्वां दू॒तम॑र॒तिं ह᳚व्य॒वाहं᳚ दे॒वा, अ॑कृण्वन्न॒मृत॑स्य॒ नाभि᳚म् ||{4/5}{3.17.4}{3.2.5.4}{3.1.17.4}{171, 251, 2606} |
यस्त्वद्धोता॒ पूर्वो᳚, अग्ने॒ यजी᳚यान् द्वि॒ता च॒ सत्ता᳚ स्व॒धया᳚ च श॒म्भुः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} तस्यानु॒ धर्म॒ प्र य॑जा चिकि॒त्वोथा᳚ नो धा, अध्व॒रं दे॒ववी᳚तौ ||{5/5}{3.17.5}{3.2.5.5}{3.1.17.5}{172, 251, 2607} |
[18] भवानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् | |
भवा᳚ नो, अग्ने सु॒मना॒, उपे᳚तौ॒ सखे᳚व॒ सख्ये᳚ पि॒तरे᳚व सा॒धुः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} पु॒रु॒द्रुहो॒ हि क्षि॒तयो॒ जना᳚नां॒ प्रति॑ प्रती॒चीर्द॑हता॒दरा᳚तीः ||{1/5}{3.18.1}{3.2.6.1}{3.1.18.1}{173, 252, 2608} |
तपो॒ ष्व॑ग्ने॒, अन्त॑राँ, अ॒मित्रा॒न् तपा॒ शंस॒मर॑रुषः॒ पर॑स्य |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} तपो᳚ वसो चिकिता॒नो, अ॒चित्ता॒न् वि ते᳚ तिष्ठन्ताम॒जरा᳚, अ॒यासः॑ ||{2/5}{3.18.2}{3.2.6.2}{3.1.18.2}{174, 252, 2609} |
इ॒ध्मेना᳚ग्न इ॒च्छमा᳚नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला᳚य |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं᳚ शत॒सेया᳚य दे॒वीम् ||{3/5}{3.18.3}{3.2.6.3}{3.1.18.3}{175, 252, 2610} |
उच्छो॒चिषा᳚ सहसस् पुत्र स्तु॒तो बृ॒हद् वयः॑ शशमा॒नेषु॑ धेहि |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्म᳚र्मृ॒ज्मा ते᳚ त॒न्व१॑(अं॒) भूरि॒ कृत्वः॑ ||{4/5}{3.18.4}{3.2.6.4}{3.1.18.4}{176, 252, 2611} |
कृ॒धि रत्नं᳚ सुसनित॒र्धना᳚नां॒ स घेद॑ग्ने भवसि॒ यत् समि॑द्धः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} स्तो॒तुर्दु॑रो॒णे सु॒भग॑स्य रे॒वत् सृ॒प्रा क॒रस्ना᳚ दधिषे॒ वपूं᳚षि ||{5/5}{3.18.5}{3.2.6.5}{3.1.18.5}{177, 252, 2612} |
[19] अग्निंहोतारमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निस्त्रिष्टुप् | |
अ॒ग्निं होता᳚रं॒ प्र वृ॑णे मि॒येधे॒ गृत्सं᳚ क॒विं वि॑श्व॒विद॒ममू᳚रम् |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स नो᳚ यक्षद्दे॒वता᳚ता॒ यजी᳚यान् रा॒ये वाजा᳚य वनते म॒घानि॑ ||{1/5}{3.19.1}{3.2.7.1}{3.1.19.1}{178, 253, 2613} |
प्र ते᳚, अग्ने ह॒विष्म॑तीमिय॒र्म्यच्छा᳚ सुद्यु॒म्नां रा॒तिनीं᳚ घृ॒ताची᳚म् |{कौशिको गाथी | अग्निः | त्रिष्टुप्} प्र॒द॒क्षि॒णिद्दे॒वता᳚तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् ||{2/5}{3.19.2}{3.2.7.2}{3.1.19.2}{179, 253, 2614} |
स तेजी᳚यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} अग्ने᳚ रा॒यो नृत॑मस्य॒ प्रभू᳚तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्वः॑ ||{3/5}{3.19.3}{3.2.7.3}{3.1.19.3}{180, 253, 2615} |
भूरी᳚णि॒ हि त्वे द॑धि॒रे, अनी॒काग्ने᳚ दे॒वस्य॒ यज्य॑वो॒ जना᳚सः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स आ व॑ह दे॒वता᳚तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा᳚सि ||{4/5}{3.19.4}{3.2.7.4}{3.1.19.4}{181, 253, 2616} |
यत् त्वा॒ होता᳚रम॒नज᳚न् मि॒येधे᳚ निषा॒दय᳚न्तो य॒जथा᳚य दे॒वाः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स त्वं नो᳚, अग्नेऽवि॒तेह बो॒ध्यधि॒ श्रवां᳚सि धेहि नस्त॒नूषु॑ ||{5/5}{3.19.5}{3.2.7.5}{3.1.19.5}{182, 253, 2617} |
[20] अग्निमुषसमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यांत्ययोर्विश्वेदेवास्त्रिष्टुप् | |
अ॒ग्निमु॒षस॑म॒श्विना᳚ दधि॒क्रां व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः |{कौशिको गाथी | विश्वदेवाः | त्रिष्टुप्} सु॒ज्योति॑षो नः शृण्वन्तु दे॒वाः स॒जोष॑सो, अध्व॒रं वा᳚वशा॒नाः ||{1/5}{3.20.1}{3.2.8.1}{3.1.20.1}{183, 254, 2618} |
अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था᳚ ति॒स्रस्ते᳚ जि॒ह्वा, ऋ॑तजात पू॒र्वीः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} ति॒स्र उ॑ ते त॒न्वो᳚ दे॒ववा᳚ता॒स्ताभि᳚र्नः पाहि॒ गिरो॒, अप्र॑युच्छन् ||{2/5}{3.20.2}{3.2.8.2}{3.1.20.2}{184, 254, 2619} |
अग्ने॒ भूरी᳚णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ नाम॑ |{कौशिको गाथी | अग्निः | त्रिष्टुप्} याश्च॑ मा॒या मा॒यिनां᳚ विश्वमिन्व॒ त्वे पू॒र्वीः सं᳚द॒धुः पृ॑ष्टबन्धो ||{3/5}{3.20.3}{3.2.8.3}{3.1.20.3}{185, 254, 2620} |
अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां दैवी᳚नां दे॒व ऋ॑तु॒पा, ऋ॒तावा᳚ |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स वृ॑त्र॒हा स॒नयो᳚ वि॒श्ववे᳚दाः॒ पर्ष॒द् विश्वाति॑ दुरि॒ता गृ॒णन्त᳚म् ||{4/5}{3.20.4}{3.2.8.4}{3.1.20.4}{186, 254, 2621} |
द॒धि॒क्राम॒ग्निमु॒षसं᳚ च दे॒वीं बृह॒स्पतिं᳚ सवि॒तारं᳚ च दे॒वम् |{कौशिको गाथी | विश्वदेवाः | त्रिष्टुप्} अ॒श्विना᳚ मि॒त्रावरु॑णा॒ भगं᳚ च॒ वसू᳚न् रु॒द्राँ, आ᳚दि॒त्याँ, इ॒ह हु॑वे ||{5/5}{3.20.5}{3.2.8.5}{3.1.20.5}{187, 254, 2622} |
[21] इमंनइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यात्रिष्टुप् द्वितीयातृतीयेनुष्टुभौ चतुर्थीविराड्रूपांत्यासतोबृहती | |
इ॒मं नो᳚ य॒ज्ञम॒मृते᳚षु धेही॒मा ह॒व्या जा᳚तवेदो जुषस्व |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स्तो॒काना᳚मग्ने॒ मेद॑सो घृ॒तस्य॒ होतः॒ प्राशा᳚न प्रथ॒मो नि॒षद्य॑ ||{1/5}{3.21.1}{3.2.9.1}{3.1.21.1}{188, 255, 2623} |
घृ॒तव᳚न्तः पावक ते स्तो॒काः श्चो᳚तन्ति॒ मेद॑सः |{कौशिको गाथी | अग्निः | अनुष्टुप्} स्वध᳚र्मन् दे॒ववी᳚तये॒ श्रेष्ठं᳚ नो धेहि॒ वार्य᳚म् ||{2/5}{3.21.2}{3.2.9.2}{3.1.21.2}{189, 255, 2624} |
तुभ्यं᳚ स्तो॒का घृ॑त॒श्चुतोऽग्ने॒ विप्रा᳚य सन्त्य |{कौशिको गाथी | अग्निः | अनुष्टुप्} ऋषिः॒ श्रेष्ठः॒ समि॑ध्यसे य॒ज्ञस्य॑ प्रावि॒ता भ॑व ||{3/5}{3.21.3}{3.2.9.3}{3.1.21.3}{190, 255, 2625} |
तुभ्यं᳚ श्चोतन्त्यध्रिगो शचीवः स्तो॒कासो᳚, अग्ने॒ मेद॑सो घृ॒तस्य॑ |{कौशिको गाथी | अग्निः | विराड्रूपा} क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागा᳚ ह॒व्या जु॑षस्व मेधिर ||{4/5}{3.21.4}{3.2.9.4}{3.1.21.4}{191, 255, 2626} |
ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑तं॒ प्र ते᳚ व॒यं द॑दामहे |{कौशिको गाथी | अग्निः | सतोबृहती} श्चोत᳚न्ति ते वसो स्तो॒का, अधि॑ त्व॒चि प्रति॒ तान् दे᳚व॒शो वि॑हि ||{5/5}{3.21.5}{3.2.9.5}{3.1.21.5}{192, 255, 2627} |
[22] अयंसइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निरूपांत्यायाः पुरीष्याग्नयस्त्रिष्टुप् चतुर्थ्यनुष्टुप् | |
अ॒यं सो, अ॒ग्निर्यस्मि॒न् त्सोम॒मिन्द्रः॑ सु॒तं द॒धे ज॒ठरे᳚ वावशा॒नः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स॒ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं᳚ सस॒वान् त्सन् त्स्तू᳚यसे जातवेदः ||{1/5}{3.22.1}{3.2.10.1}{3.1.22.1}{193, 256, 2628} |
अग्ने॒ यत्ते᳚ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र |{कौशिको गाथी | अग्निः | त्रिष्टुप्} येना॒न्तरि॑क्षमु॒र्वा᳚त॒तन्थ॑ त्वे॒षः स भा॒नुर᳚र्ण॒वो नृ॒चक्षाः᳚ ||{2/5}{3.22.2}{3.2.10.2}{3.1.22.2}{194, 256, 2629} |
अग्ने᳚ दि॒वो, अर्ण॒मच्छा᳚ जिगा॒स्यच्छा᳚ दे॒वाँ, ऊ᳚चिषे॒ धिष्ण्या॒ ये |{कौशिको गाथी | अग्निः | त्रिष्टुप्} या रो᳚च॒ने प॒रस्ता॒त् सूर्य॑स्य॒ याश्चा॒वस्ता᳚दुप॒तिष्ठ᳚न्त॒ आपः॑ ||{3/5}{3.22.3}{3.2.10.3}{3.1.22.3}{195, 256, 2630} |
पु॒री॒ष्या᳚सो, अ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः |{कौशिको गाथी | पुरीष्या अग्नयः | अनुष्टुप्} जु॒षन्तां᳚ य॒ज्ञम॒द्रुहो᳚ऽनमी॒वा, इषो᳚ म॒हीः ||{4/5}{3.22.4}{3.2.10.4}{3.1.22.4}{196, 256, 2631} |
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{5/5}{3.22.5}{3.2.10.5}{3.1.22.5}{197, 256, 2632} |
[23] निर्मथितइति पंचर्चस्य सूक्तस्य भारतौदेवश्रवोदेववातावग्निस्त्रिष्टुप् तृतीयासतोबृहती | |
निर्म॑थितः॒ सुधि॑त॒ आ स॒धस्थे॒ युवा᳚ क॒विर॑ध्व॒रस्य॑ प्रणे॒ता |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} जूर्य॑त्स्व॒ग्निर॒जरो॒ वने॒ष्वत्रा᳚ दधे, अ॒मृतं᳚ जा॒तवे᳚दाः ||{1/5}{3.23.1}{3.2.11.1}{3.1.23.1}{198, 257, 2633} |
अम᳚न्थिष्टां॒ भार॑ता रे॒वद॒ग्निं दे॒वश्र॑वा दे॒ववा᳚तः सु॒दक्ष᳚म् |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} अग्ने॒ वि प॑श्य बृह॒ताभि रा॒येषां नो᳚ ने॒ता भ॑वता॒दनु॒ द्यून् ||{2/5}{3.23.2}{3.2.11.2}{3.1.23.2}{199, 257, 2634} |
दश॒ क्षिपः॑ पू॒र्व्यं सी᳚मजीजन॒न् त्सुजा᳚तं मा॒तृषु॑ प्रि॒यम् |{भारतौ देवश्रवोदेववातौ | अग्निः | सतोबृहती} अ॒ग्निं स्तु॑हि दैववा॒तं दे᳚वश्रवो॒ यो जना᳚ना॒मस॑द् व॒शी ||{3/5}{3.23.3}{3.2.11.3}{3.1.23.3}{200, 257, 2635} |
नि त्वा᳚ दधे॒ वर॒ आ पृ॑थि॒व्या, इळा᳚यास्प॒दे सु॑दिन॒त्वे, अह्ना᳚म् |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} दृ॒षद्व॑त्यां॒ मानु॑ष आप॒यायां॒ सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि ||{4/5}{3.23.4}{3.2.11.4}{3.1.23.4}{201, 257, 2636} |
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{5/5}{3.23.5}{3.2.11.5}{3.1.23.5}{202, 257, 2637} |
[24] अग्नेसहस्वेति पंचर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निर्गायत्री आद्यानुष्टुप् | |
अग्ने॒ सह॑स्व॒ पृत॑ना, अ॒भिमा᳚ती॒रपा᳚स्य |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} दु॒ष्टर॒स्तर॒न्नरा᳚ती॒र्वर्चो᳚ धा य॒ज्ञवा᳚हसे ||{1/5}{3.24.1}{3.2.12.1}{3.1.24.1}{203, 258, 2638} |
अग्न॑ इ॒ळा समि॑ध्यसे वी॒तिहो᳚त्रो॒, अम॑र्त्यः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} जु॒षस्व॒ सू नो᳚, अध्व॒रम् ||{2/5}{3.24.2}{3.2.12.2}{3.1.24.2}{204, 258, 2639} |
अग्ने᳚ द्यु॒म्नेन॑ जागृवे॒ सह॑सः सूनवाहुत |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} एदं ब॒र्हिः स॑दो॒ मम॑ ||{3/5}{3.24.3}{3.2.12.3}{3.1.24.3}{205, 258, 2640} |
अग्ने॒ विश्वे᳚भिर॒ग्निभि॑र्दे॒वेभि᳚र्महया॒ गिरः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} य॒ज्ञेषु॒ य उ॑ चा॒यवः॑ ||{4/5}{3.24.4}{3.2.12.4}{3.1.24.4}{206, 258, 2641} |
अग्ने॒ दा दा॒शुषे᳚ र॒यिं वी॒रव᳚न्तं॒ परी᳚णसम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} शि॒शी॒हि नः॑ सूनु॒मतः॑ ||{5/5}{3.24.5}{3.2.12.5}{3.1.24.5}{207, 258, 2642} |
[25] अग्नेदिवइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निश्चतुर्थ्या इंद्राग्नीविराट् | |
अग्ने᳚ दि॒वः सू॒नुर॑सि॒ प्रचे᳚ता॒स्तना᳚ पृथि॒व्या, उ॒त वि॒श्ववे᳚दाः |{गाथिनो विश्वामित्रः | अग्निः | विराट्} ऋध॑ग् दे॒वाँ, इ॒ह य॑जा चिकित्वः ||{1/5}{3.25.1}{3.2.13.1}{3.1.25.1}{208, 259, 2643} |
अ॒ग्निः स॑नोति वी॒र्या᳚णि वि॒द्वान् त्स॒नोति॒ वाज॑म॒मृता᳚य॒ भूष॑न् |{गाथिनो विश्वामित्रः | अग्निः | विराट्} स नो᳚ दे॒वाँ, एह व॑हा पुरुक्षो ||{2/5}{3.25.2}{3.2.13.2}{3.1.25.2}{209, 259, 2644} |
अ॒ग्निर्द्यावा᳚पृथि॒वी वि॒श्वज᳚न्ये॒, आ भा᳚ति दे॒वी, अ॒मृते॒, अमू᳚रः |{गाथिनो विश्वामित्रः | अग्निः | विराट्} क्षय॒न् वाजैः᳚ पुरुश्च॒न्द्रो नमो᳚भिः ||{3/5}{3.25.3}{3.2.13.3}{3.1.25.3}{210, 259, 2645} |
अग्न॒ इन्द्र॑श्च दा॒शुषो᳚ दुरो॒णे सु॒ताव॑तो य॒ज्ञमि॒होप॑ यातम् |{गाथिनो विश्वामित्रः | अग्नीन्द्रौ | विराट्} अम॑र्धन्ता सोम॒पेया᳚य देवा ||{4/5}{3.25.4}{3.2.13.4}{3.1.25.4}{211, 259, 2646} |
अग्ने᳚, अ॒पां समि॑ध्यसे दुरो॒णे नित्यः॑ सूनो सहसो जातवेदः |{गाथिनो विश्वामित्रः | अग्निः | विराट्} स॒धस्था᳚नि म॒हय॑मान ऊ॒ती ||{5/5}{3.25.5}{3.2.13.5}{3.1.25.5}{212, 259, 2647} |
[26] वैश्वानरमिति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्रः आद्यानांतिसृणां वैश्वानरोग्निश्चतुर्थ्यादितिसृणांमरुतः सप्तम्यष्टम्योरात्मा अंत्याया उपाध्यायः आध्याःषट्जगत्योंत्यास्तिस्रस्त्रिष्टुभः | |
वै॒श्वा॒न॒रं मन॑सा॒ग्निं नि॒चाय्या᳚ ह॒विष्म᳚न्तो, अनुष॒त्यं स्व॒र्विद᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती} सु॒दानुं᳚ दे॒वं र॑थि॒रं व॑सू॒यवो᳚ गी॒र्भी र॒ण्वं कु॑शि॒कासो᳚ हवामहे ||{1/9}{3.26.1}{3.2.14.1}{3.1.26.1}{213, 260, 2648} |
तं शु॒भ्रम॒ग्निमव॑से हवामहे वैश्वान॒रं मा᳚त॒रिश्वा᳚नमु॒क्थ्य᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती} बृह॒स्पतिं॒ मनु॑षो दे॒वता᳚तये॒ विप्रं॒ श्रोता᳚र॒मति॑थिं रघु॒ष्यद᳚म् ||{2/9}{3.26.2}{3.2.14.2}{3.1.26.2}{214, 260, 2649} |
अश्वो॒ न क्रन्द॒ञ्जनि॑भिः॒ समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि᳚र्यु॒गेयु॑गे |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती} स नो᳚, अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा᳚तु॒ रत्न॑म॒मृते᳚षु॒ जागृ॑विः ||{3/9}{3.26.3}{3.2.14.3}{3.1.26.3}{215, 260, 2650} |
प्र य᳚न्तु॒ वाजा॒स्तवि॑षीभिर॒ग्नयः॑ शु॒भे सम्मि॑श्लाः॒ पृष॑तीरयुक्षत |{गाथिनो विश्वामित्रः | मरुतः | जगती} बृ॒ह॒दुक्षो᳚ म॒रुतो᳚ वि॒श्ववे᳚दसः॒ प्र वे᳚पयन्ति॒ पर्व॑ताँ॒, अदा᳚भ्याः ||{4/9}{3.26.4}{3.2.14.4}{3.1.26.4}{216, 260, 2651} |
अ॒ग्नि॒श्रियो᳚ म॒रुतो᳚ वि॒श्वकृ॑ष्टय॒ आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् |{गाथिनो विश्वामित्रः | मरुतः | जगती} ते स्वा॒निनो᳚ रु॒द्रिया᳚ व॒र्षनि᳚र्णिजः सिं॒हा न हे॒षक्र॑तवः सु॒दान॑वः ||{5/9}{3.26.5}{3.2.14.5}{3.1.26.5}{217, 260, 2652} |
व्रातं᳚व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र॒ग्नेर्भामं᳚ म॒रुता॒मोज॑ ईमहे |{गाथिनो विश्वामित्रः | मरुतः | जगती} पृष॑दश्वासो, अनव॒भ्ररा᳚धसो॒ गन्ता᳚रो य॒ज्ञं वि॒दथे᳚षु॒ धीराः᳚ ||{6/9}{3.26.6}{3.2.14.6}{3.1.27.1}{218, 260, 2653} |
अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे᳚दा घृ॒तं मे॒ चक्षु॑र॒मृतं᳚ म आ॒सन् |{गाथिनो विश्वामित्रः | आत्मा (अग्निर्वा) | त्रिष्टुप्} अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ||{7/9}{3.26.7}{3.2.14.7}{3.1.27.2}{219, 260, 2654} |
त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य१॑(अ॒)र्कं हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन् |{गाथिनो विश्वामित्रः | आत्मा (अग्निर्वा) | त्रिष्टुप्} वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॒रादिद्द्यावा᳚पृथि॒वी पर्य॑पश्यत् ||{8/9}{3.26.8}{3.2.14.8}{3.1.27.3}{220, 260, 2655} |
श॒तधा᳚र॒मुत्स॒मक्षी᳚यमाणं विप॒श्चितं᳚ पि॒तरं॒ वक्त्वा᳚नाम् |{गाथिनो विश्वामित्रः | उपाध्यायः | त्रिष्टुप्} मे॒ळिं मद᳚न्तं पि॒त्रोरु॒पस्थे॒ तं रो᳚दसी पिपृतं सत्य॒वाच᳚म् ||{9/9}{3.26.9}{3.2.14.9}{3.1.27.4}{221, 260, 2656} |
[27] प्रवोवाजाइति पंचदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निः आद्यायाऋतवोवागायत्री | |
प्र वो॒ वाजा᳚, अ॒भिद्य॑वो ह॒विष्म᳚न्तो घृ॒ताच्या᳚ |{गाथिनो विश्वामित्रः | ऋतवोऽग्निर्वा | गायत्री} दे॒वाञ्जि॑गाति सुम्न॒युः ||{1/15}{3.27.1}{3.2.15.1}{3.1.28.1}{222, 261, 2657} |
ईळे᳚, अ॒ग्निं वि॑प॒श्चितं᳚ गि॒रा य॒ज्ञस्य॒ साध॑नम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} श्रु॒ष्टी॒वानं᳚ धि॒तावा᳚नम् ||{2/15}{3.27.2}{3.2.15.2}{3.1.28.2}{223, 261, 2658} |
अग्ने᳚ श॒केम॑ ते व॒यं यमं᳚ दे॒वस्य॑ वा॒जिनः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अति॒ द्वेषां᳚सि तरेम ||{3/15}{3.27.3}{3.2.15.3}{3.1.28.3}{224, 261, 2659} |
स॒मि॒ध्यमा᳚नो, अध्व॒रे॒३॑(ए॒)ऽग्निः पा᳚व॒क ईड्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} शो॒चिष्के᳚श॒स्तमी᳚महे ||{4/15}{3.27.4}{3.2.15.4}{3.1.28.4}{225, 261, 2660} |
पृ॒थु॒पाजा॒, अम॑र्त्यो घृ॒तनि᳚र्णि॒क् स्वा᳚हुतः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ||{5/15}{3.27.5}{3.2.15.5}{3.1.28.5}{226, 261, 2661} |
तं स॒बाधो᳚ य॒तस्रु॑च इ॒त्था धि॒या य॒ज्ञव᳚न्तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} आ च॑क्रुर॒ग्निमू॒तये᳚ ||{6/15}{3.27.6}{3.2.15.6}{3.1.29.1}{227, 261, 2662} |
होता᳚ दे॒वो, अम॑र्त्यः पु॒रस्ता᳚देति मा॒यया᳚ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} वि॒दथा᳚नि प्रचो॒दय॑न् ||{7/15}{3.27.7}{3.2.15.7}{3.1.29.2}{228, 261, 2663} |
वा॒जी वाजे᳚षु धीयतेऽध्व॒रेषु॒ प्र णी᳚यते |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} विप्रो᳚ य॒ज्ञस्य॒ साध॑नः ||{8/15}{3.27.8}{3.2.15.8}{3.1.29.3}{229, 261, 2664} |
धि॒या च॑क्रे॒ वरे᳚ण्यो भू॒तानां॒ गर्भ॒मा द॑धे |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} दक्ष॑स्य पि॒तरं॒ तना᳚ ||{9/15}{3.27.9}{3.2.15.9}{3.1.29.4}{230, 261, 2665} |
नि त्वा᳚ दधे॒ वरे᳚ण्यं॒ दक्ष॑स्ये॒ळा स॑हस्कृत |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अग्ने᳚ सुदी॒तिमु॒शिज᳚म् ||{10/15}{3.27.10}{3.2.15.10}{3.1.29.5}{231, 261, 2666} |
अ॒ग्निं य॒न्तुर॑म॒प्तुर॑मृ॒तस्य॒ योगे᳚ व॒नुषः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} विप्रा॒ वाजैः॒ समि᳚न्धते ||{11/15}{3.27.11}{3.2.15.11}{3.1.30.1}{232, 261, 2667} |
ऊ॒र्जो नपा᳚तमध्व॒रे दी᳚दि॒वांस॒मुप॒ द्यवि॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निमी᳚ळे क॒विक्र॑तुम् ||{12/15}{3.27.12}{3.2.15.12}{3.1.30.2}{233, 261, 2668} |
ई॒ळेन्यो᳚ नम॒स्य॑स्ति॒रस्तमां᳚सि दर्श॒तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} सम॒ग्निरि॑ध्यते॒ वृषा᳚ ||{13/15}{3.27.13}{3.2.15.13}{3.1.30.3}{234, 261, 2669} |
वृषो᳚, अ॒ग्निः समि॑ध्य॒तेऽश्वो॒ न दे᳚व॒वाह॑नः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} तं ह॒विष्म᳚न्त ईळते ||{14/15}{3.27.14}{3.2.15.14}{3.1.30.4}{235, 261, 2670} |
वृष॑णं त्वा व॒यं वृ॑ष॒न् वृष॑णः॒ समि॑धीमहि |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अग्ने॒ दीद्य॑तं बृ॒हत् ||{15/15}{3.27.15}{3.2.15.15}{3.1.30.5}{236, 261, 2671} |
[28] अग्नेजुषस्वेति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री तृतीयोष्णिक् चतुर्थीत्रिष्टुप् पंचमीजगती | |
अग्ने᳚ जु॒षस्व॑ नो ह॒विः पु॑रो॒ळाशं᳚ जातवेदः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} प्रा॒तः॒सा॒वे धि॑यावसो ||{1/6}{3.28.1}{3.2.16.1}{3.1.31.1}{237, 262, 2672} |
पु॒रो॒ळा, अ॑ग्ने पच॒तस्तुभ्यं᳚ वा घा॒ परि॑ष्कृतः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} तं जु॑षस्व यविष्ठ्य ||{2/6}{3.28.2}{3.2.16.2}{3.1.31.2}{238, 262, 2673} |
अग्ने᳚ वी॒हि पु॑रो॒ळाश॒माहु॑तं ति॒रो,अ᳚ह्न्यम् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} सह॑सः सू॒नुर॑स्यध्व॒रे हि॒तः ||{3/6}{3.28.3}{3.2.16.3}{3.1.31.3}{239, 262, 2674} |
माध्यं᳚दिने॒ सव॑ने जातवेदः पुरो॒ळाश॑मि॒हक॑वे जुषस्व |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अग्ने᳚ य॒ह्वस्य॒ तव॑ भाग॒धेयं॒ न प्र मि॑नन्ति वि॒दथे᳚षु॒ धीराः᳚ ||{4/6}{3.28.4}{3.2.16.4}{3.1.31.4}{240, 262, 2675} |
अग्ने᳚ तृ॒तीये॒ सव॑ने॒ हि कानि॑षः पुरो॒ळाशं᳚ सहसः सून॒वाहु॑तम् |{गाथिनो विश्वामित्रः | अग्निः | जगती} अथा᳚ दे॒वेष् व॑ध्व॒रं वि॑प॒न्यया॒ धा रत्न॑वन्त म॒मृते᳚षु॒ जागृ॑विम् ||{5/6}{3.28.5}{3.2.16.5}{3.1.31.5}{241, 262, 2676} |
अग्ने᳚ वृधा॒न आहु॑तिं पुरो॒ळाशं᳚ जातवेदः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} जु॒षस्व॑ ति॒रो,अ᳚ह्न्यम् ||{6/6}{3.28.6}{3.2.16.6}{3.1.31.6}{242, 262, 2677} |
[29] अस्तीदमिति षोळशर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निस्त्रिष्टुप् ( पंचम्याऋत्विजोवा) आद्य चतुर्थीदशमीद्वादश्योनुष्टुभः षष्ठ्येकादशी पंचदश्योजगत्यः | |
अस्ती॒दम॑धि॒मन्थ॑न॒मस्ति॑ प्र॒जन॑नं कृ॒तम् |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} ए॒तां वि॒श्पत्नी॒मा भ॑रा॒ग्निं म᳚न्थाम पू॒र्वथा᳚ ||{1/16}{3.29.1}{3.2.17.1}{3.1.32.1}{243, 263, 2678} |
अ॒रण्यो॒र्निहि॑तो जा॒तवे᳚दा॒ गर्भ॑ इव॒ सुधि॑तो ग॒र्भिणी᳚षु |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दि॒वेदि॑व॒ ईड्यो᳚ जागृ॒वद्भि᳚र्ह॒विष्म॑द्भिर्मनु॒ष्ये᳚भिर॒ग्निः ||{2/16}{3.29.2}{3.2.17.2}{3.1.32.2}{244, 263, 2679} |
उ॒त्ता॒ना या॒मव॑ भरा चिकि॒त्वान् त्स॒द्यः प्रवी᳚ता॒ वृष॑णं जजान |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अ॒रु॒षस्तू᳚पो॒ रुश॑दस्य॒ पाज॒ इळा᳚यास् पु॒त्रो व॒युने᳚ऽजनिष्ट ||{3/16}{3.29.3}{3.2.17.3}{3.1.32.3}{245, 263, 2680} |
इळा᳚यास्त्वा प॒दे व॒यं नाभा᳚ पृथि॒व्या, अधि॑ |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} जात॑वेदो॒ नि धी᳚म॒ह्यग्ने᳚ ह॒व्याय॒ वोळ्ह॑वे ||{4/16}{3.29.4}{3.2.17.4}{3.1.32.4}{246, 263, 2681} |
मन्थ॑ता नरः क॒विमद्व॑यन्तं॒ प्रचे᳚तसम॒मृतं᳚ सु॒प्रती᳚कम् |{गाथिनो विश्वामित्रः | ऋत्विजोऽग्निर्वा | त्रिष्टुप्} य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रस्ता᳚द॒ग्निं न॑रो जनयता सु॒शेव᳚म् ||{5/16}{3.29.5}{3.2.17.5}{3.1.32.5}{247, 263, 2682} |
यदी॒ मन्थ᳚न्ति बा॒हुभि॒र्वि रो᳚च॒तेऽश्वो॒ न वा॒ज्य॑रु॒षो वने॒ष्वा |{गाथिनो विश्वामित्रः | अग्निः | जगती} चि॒त्रो न याम᳚न्न॒श्विनो॒रनि॑वृतः॒ परि॑ वृण॒क्त्यश्म॑न॒स्तृणा॒ दह॑न् ||{6/16}{3.29.6}{3.2.17.6}{3.1.33.1}{248, 263, 2683} |
जा॒तो, अ॒ग्नी रो᳚चते॒ चेकि॑तानो वा॒जी विप्रः॑ कविश॒स्तः सु॒दानुः॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} यं दे॒वास॒ ईड्यं᳚ विश्व॒विदं᳚ हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ ||{7/16}{3.29.7}{3.2.17.7}{3.1.33.2}{249, 263, 2684} |
सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान् त्सा॒दया᳚ य॒ज्ञं सु॑कृ॒तस्य॒ योनौ᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दे॒वा॒वीर्दे॒वान् ह॒विषा᳚ यजा॒स्यग्ने᳚ बृ॒हद् यज॑माने॒ वयो᳚ धाः ||{8/16}{3.29.8}{3.2.17.8}{3.1.33.3}{250, 263, 2685} |
कृ॒णोत॑ धू॒मं वृष॑णं सखा॒योऽस्रे᳚धन्त इतन॒ वाज॒मच्छ॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अ॒यम॒ग्निः पृ॑तना॒षाट् सु॒वीरो॒ ऽयेन॑ दे॒वासो॒, अस॑हन्त॒ दस्यू॑न् ||{9/16}{3.29.9}{3.2.17.9}{3.1.33.4}{251, 263, 2686} |
अ॒यं ते॒ योनि᳚रृ॒त्वियो॒ यतो᳚ जा॒तो, अरो᳚चथाः |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} तं जा॒नन्न॑ग्न॒ आ सी॒दाथा᳚ नो वर्धया॒ गिरः॑ ||{10/16}{3.29.10}{3.2.17.10}{3.1.33.5}{252, 263, 2687} |
तनू॒नपा᳚दुच्यते॒ गर्भ॑ आसु॒रो नरा॒शंसो᳚ भवति॒ यद्वि॒जाय॑ते |{गाथिनो विश्वामित्रः | अग्निः | जगती} मा॒त॒रिश्वा॒ यदमि॑मीत मा॒तरि॒ वात॑स्य॒ सर्गो᳚, अभव॒त्सरी᳚मणि ||{11/16}{3.29.11}{3.2.17.11}{3.1.34.1}{253, 263, 2688} |
सु॒नि॒र्मथा॒ निर्म॑थितः सुनि॒धा निहि॑तः क॒विः |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} अग्ने᳚ स्वध्व॒रा कृ॑णु दे॒वान् दे᳚वय॒ते य॑ज ||{12/16}{3.29.12}{3.2.17.12}{3.1.34.2}{254, 263, 2689} |
अजी᳚जनन् न॒मृतं॒ मर्त्या᳚सोऽस्रे॒माणं᳚ त॒रणिं᳚ वी॒ळुज᳚म्भम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दश॒ स्वसा᳚रो, अ॒ग्रुवः॑ समी॒चीः पुमां᳚सं जा॒तम॒भि सं र॑भन्ते ||{13/16}{3.29.13}{3.2.17.13}{3.1.34.3}{255, 263, 2690} |
प्र स॒प्तहो᳚ता सन॒काद॑रोचत मा॒तुरु॒पस्थे॒ यदशो᳚च॒दूध॑नि |{गाथिनो विश्वामित्रः | अग्निः | जगती} न नि मि॑षति सु॒रणो᳚ दि॒वेदि॑वे॒ यदसु॑रस्य ज॒ठरा॒दजा᳚यत ||{14/16}{3.29.14}{3.2.17.14}{3.1.34.4}{256, 263, 2691} |
अ॒मि॒त्रा॒युधो᳚ म॒रुता᳚मिव प्र॒याः प्र॑थम॒जा ब्रह्म॑णो॒ विश्व॒मिद्वि॑दुः |{गाथिनो विश्वामित्रः | अग्निः | जगती} द्यु॒म्नव॒द् ब्रह्म॑ कुशि॒कास॒ एरि॑र॒ एक॑एको॒ दमे᳚, अ॒ग्निं समी᳚धिरे ||{15/16}{3.29.15}{3.2.17.15}{3.1.34.5}{257, 263, 2692} |
यद॒द्य त्वा᳚ प्रय॒ति य॒ज्ञे, अ॒स्मिन् होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ध्रु॒वम॑या ध्रु॒वमु॒ताश॑मिष्ठाः प्रजा॒नन् वि॒द्वाँ, उप॑ याहि॒ सोम᳚म् ||{16/16}{3.29.16}{3.2.17.16}{3.1.34.6}{258, 263, 2693} |
[30] इच्छंतित्वेति द्वाविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
इ॒च्छन्ति॑ त्वा सो॒म्यासः॒ सखा᳚यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रयां᳚सि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तिति॑क्षन्ते, अ॒भिश॑स्तिं॒ जना᳚ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ||{1/22}{3.30.1}{3.3.1.1}{3.2.1.1}{259, 264, 2694} |
न ते᳚ दू॒रे प॑र॒मा चि॒द्रजां॒स्या तु प्र या᳚हि हरिवो॒ हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा᳚णः समिधा॒ने, अ॒ग्नौ ||{2/22}{3.30.2}{3.3.1.2}{3.2.1.2}{260, 264, 2695} |
इन्द्रः॑ सु॒शिप्रो᳚ म॒घवा॒ तरु॑त्रो म॒हाव्रा᳚तस्तुविकू॒र्मिरृघा᳚वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यदु॒ग्रो धा बा᳚धि॒तो मर्त्ये᳚षु॒ क्व१॑(अ॒) त्या ते᳚ वृषभ वी॒र्या᳚णि ||{3/22}{3.30.3}{3.3.1.3}{3.2.1.3}{261, 264, 2696} |
त्वं हि ष्मा᳚ च्या॒वय॒न्नच्यु॑ता॒न्येको᳚ वृ॒त्रा चर॑सि॒ जिघ्न॑मानः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तव॒ द्यावा᳚पृथि॒वी पर्व॑ता॒सो नु᳚ व्र॒ताय॒ निमि॑तेव तस्थुः ||{4/22}{3.30.4}{3.3.1.4}{3.2.1.4}{262, 264, 2697} |
उ॒ताभ॑ये पुरुहूत॒ श्रवो᳚भि॒रेको᳚ दृ॒ळ्हम॑वदो वृत्र॒हा सन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒मे चि॑दिन्द्र॒ रोद॑सी, अपा॒रे यत्सं᳚गृ॒भ्णा म॑घवन् का॒शिरित्ते᳚ ||{5/22}{3.30.5}{3.3.1.5}{3.2.1.5}{263, 264, 2698} |
प्र सू त॑ इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने᳚तु॒ शत्रू॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ज॒हि प्र॑ती॒चो, अ॑नू॒चः परा᳚चो॒ विश्वं᳚ स॒त्यं कृ॑णुहि वि॒ष्टम॑स्तु ||{6/22}{3.30.6}{3.3.1.6}{3.2.2.1}{264, 264, 2699} |
यस्मै॒ धायु॒रद॑धा॒ मर्त्या॒याभ॑क्तं चिद् भजते गे॒ह्य१॑(अं॒) सः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भ॒द्रा त॑ इन्द्र सुम॒तिर्घृ॒ताची᳚ स॒हस्र॑दाना पुरुहूत रा॒तिः ||{7/22}{3.30.7}{3.3.1.7}{3.2.2.2}{265, 264, 2700} |
स॒हदा᳚नुं पुरुहूत क्षि॒यन्त॑मह॒स्तमि᳚न्द्र॒ सं पि॑ण॒क्कुणा᳚रुम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒भि वृ॒त्रं वर्ध॑मानं॒ पिया᳚रुम॒पाद॑मिन्द्र त॒वसा᳚ जघन्थ ||{8/22}{3.30.8}{3.3.1.8}{3.2.2.3}{266, 264, 2701} |
नि सा᳚म॒नामि॑षि॒रामि᳚न्द्र॒ भूमिं᳚ म॒हीम॑पा॒रां सद॑ने ससत्थ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो, अ॒न्तरि॑क्ष॒मर्ष॒न्त्वाप॒स्त्वये॒ह प्रसू᳚ताः ||{9/22}{3.30.9}{3.3.1.9}{3.2.2.4}{267, 264, 2702} |
अ॒ला॒तृ॒णो व॒ल इ᳚न्द्र व्र॒जो गोः पु॒रा हन्तो॒र्भय॑मानो॒ व्या᳚र |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सु॒गान् प॒थो, अ॑कृणोन्नि॒रजे॒ गाः प्राव॒न्वाणीः᳚ पुरुहू॒तं धम᳚न्तीः ||{10/22}{3.30.10}{3.3.1.10}{3.2.2.5}{268, 264, 2703} |
एको॒ द्वे वसु॑मती समी॒ची, इन्द्र॒ आ प॑प्रौ पृथि॒वीमु॒त द्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} उ॒तान्तरि॑क्षाद॒भि नः॑ समी॒क इ॒षो र॒थीः स॒युजः॑ शूर॒ वाजा॑न् ||{11/22}{3.30.11}{3.3.1.11}{3.2.3.1}{269, 264, 2704} |
दिशः॒ सूर्यो॒ न मि॑नाति॒ प्रदि॑ष्टा दि॒वेदि॑वे॒ हर्य॑श्वप्रसूताः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सं यदान॒ळध्व॑न॒ आदिदश्वै᳚र्वि॒मोच॑नं कृणुते॒ तत् त्व॑स्य ||{12/22}{3.30.12}{3.3.1.12}{3.2.3.2}{270, 264, 2705} |
दिदृ॑क्षन्त उ॒षसो॒ याम᳚न्न॒क्तोर्वि॒वस्व॑त्या॒ महि॑ चि॒त्रमनी᳚कम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} विश्वे᳚ जानन्ति महि॒ना यदागा॒दिन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ||{13/22}{3.30.13}{3.3.1.13}{3.2.3.3}{271, 264, 2706} |
महि॒ ज्योति॒र्निहि॑तं व॒क्षणा᳚स्वा॒मा प॒क्वं च॑रति॒ बिभ्र॑ती॒ गौः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} विश्वं॒ स्वाद्म॒ सम्भृ॑तमु॒स्रिया᳚यां॒ यत्सी॒मिन्द्रो॒, अद॑धा॒द् भोज॑नाय ||{14/22}{3.30.14}{3.3.1.14}{3.2.3.4}{272, 264, 2707} |
इन्द्र॒ दृह्य॑ यामको॒शा, अ॑भूवन् य॒ज्ञाय॑ शिक्ष गृण॒ते सखि॑भ्यः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दु॒र्मा॒यवो᳚ दु॒रेवा॒ मर्त्या᳚सो निष॒ङ्गिणो᳚ रि॒पवो॒ हन्त्वा᳚सः ||{15/22}{3.30.15}{3.3.1.15}{3.2.3.5}{273, 264, 2708} |
सं घोषः॑ शृण्वेऽव॒मैर॒मित्रै᳚र्ज॒ही न्ये᳚ष्व॒शनिं॒ तपि॑ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वृ॒श्चेम॒धस्ता॒द् वि रु॑जा॒ सह॑स्व ज॒हि रक्षो᳚ मघवन् र॒न्धय॑स्व ||{16/22}{3.30.16}{3.3.1.16}{3.2.4.1}{274, 264, 2709} |
उद् वृ॑ह॒ रक्षः॑ स॒हमू᳚लमिन्द्र वृ॒श्चा मध्यं॒ प्रत्यग्रं᳚ शृणीहि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} आ कीव॑तः सल॒लूकं᳚ चकर्थ ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ||{17/22}{3.30.17}{3.3.1.17}{3.2.4.2}{275, 264, 2710} |
स्व॒स्तये᳚ वा॒जिभि॑श्च प्रणेतः॒ सं यन्म॒हीरिष॑ आ॒सत्सि॑ पू॒र्वीः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} रा॒यो व॒न्तारो᳚ बृह॒तः स्या᳚मा॒स्मे, अ॑स्तु॒ भग॑ इन्द्र प्र॒जावा॑न् ||{18/22}{3.30.18}{3.3.1.18}{3.2.4.3}{276, 264, 2711} |
आ नो᳚ भर॒ भग॑मिन्द्र द्यु॒मन्तं॒ नि ते᳚ दे॒ष्णस्य॑ धीमहि प्ररे॒के |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ऊ॒र्व इ॑व पप्रथे॒ कामो᳚, अ॒स्मे तमा पृ॑ण वसुपते॒ वसू᳚नाम् ||{19/22}{3.30.19}{3.3.1.19}{3.2.4.4}{277, 264, 2712} |
इ॒मं कामं᳚ मन्दया॒ गोभि॒रश्वै᳚श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्व॒र्यवो᳚ म॒तिभि॒स्तुभ्यं॒ विप्रा॒, इन्द्रा᳚य॒ वाहः॑ कुशि॒कासो᳚, अक्रन् ||{20/22}{3.30.20}{3.3.1.20}{3.2.4.5}{278, 264, 2713} |
आ नो᳚ गो॒त्रा द॑र्दृहि गोपते॒ गाः सम॒स्मभ्यं᳚ स॒नयो᳚ यन्तु॒ वाजाः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दि॒वक्षा᳚, असि वृषभ स॒त्यशु॑ष्मो॒ऽस्मभ्यं॒ सु म॑घवन् बोधि गो॒दाः ||{21/22}{3.30.21}{3.3.1.21}{3.2.4.6}{279, 264, 2714} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{22/22}{3.30.22}{3.3.1.22}{3.2.4.7}{280, 264, 2715} |
[31] शासद्वह्निरिति द्वाविंशत्यृचस्य सूक्तस्य इषीरथिः कुशिक इंद्रत्रिष्टुप् | |
शास॒द् वह्नि॑र्दुहि॒तुर्न॒प्त्यं᳚ गाद् वि॒द्वाँ, ऋ॒तस्य॒ दीधि॑तिं सप॒र्यन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} पि॒ता यत्र॑ दुहि॒तुः सेक॑मृ॒ञ्जन् त्सं श॒ग्म्ये᳚न॒ मन॑सा दध॒न्वे ||{1/22}{3.31.1}{3.3.2.1}{3.2.5.1}{281, 265, 2716} |
न जा॒मये॒ तान्वो᳚ रि॒क्थमा᳚रैक् च॒कार॒ गर्भं᳚ सनि॒तुर्नि॒धान᳚म् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} यदी᳚ मा॒तरो᳚ ज॒नय᳚न्त॒ वह्नि॑म॒न्यः क॒र्ता सु॒कृतो᳚र॒न्य ऋ॒न्धन् ||{2/22}{3.31.2}{3.3.2.2}{3.2.5.2}{282, 265, 2717} |
अ॒ग्निर्ज॑ज्ञे जु॒ह्वा॒३॑(आ॒) रेज॑मानो म॒हस्पु॒त्राँ, अ॑रु॒षस्य॑ प्र॒यक्षे᳚ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} म॒हान् गर्भो॒ मह्या जा॒तमे᳚षां म॒ही प्र॒वृद्धर्य॑श्वस्य य॒ज्ञैः ||{3/22}{3.31.3}{3.3.2.3}{3.2.5.3}{283, 265, 2718} |
अ॒भि जैत्री᳚रसचन्त स्पृधा॒नं महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} तं जा᳚न॒तीः प्रत्युदा᳚यन्नु॒षासः॒ पति॒र्गवा᳚मभव॒देक॒ इन्द्रः॑ ||{4/22}{3.31.4}{3.3.2.4}{3.2.5.4}{284, 265, 2719} |
वी॒ळौ स॒तीर॒भि धीरा᳚, अतृन्दन् प्रा॒चाहि᳚न्व॒न् मन॑सा स॒प्त विप्राः᳚ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} विश्वा᳚मविन्दन् प॒थ्या᳚मृ॒तस्य॑ प्रजा॒नन्नित्ता नम॒सा वि॑वेश ||{5/22}{3.31.5}{3.3.2.5}{3.2.5.5}{285, 265, 2720} |
वि॒दद्यदी᳚ स॒रमा᳚ रु॒ग्णमद्रे॒र्महि॒ पाथः॑ पू॒र्व्यं स॒ध्र्य॑क्कः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} अग्रं᳚ नयत् सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं᳚ प्रथ॒मा जा᳚न॒ती गा᳚त् ||{6/22}{3.31.6}{3.3.2.6}{3.2.6.1}{286, 265, 2721} |
अग॑च्छदु॒ विप्र॑तमः सखी॒यन्नसू᳚दयत् सु॒कृते॒ गर्भ॒मद्रिः॑ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} स॒सान॒ मर्यो॒ युव॑भिर्मख॒स्यन्नथा᳚भव॒दङ्गि॑राः स॒द्यो, अर्च॑न् ||{7/22}{3.31.7}{3.3.2.7}{3.2.6.2}{287, 265, 2722} |
स॒तःस॑तः प्रति॒मानं᳚ पुरो॒भूर्विश्वा᳚ वेद॒ जनि॑मा॒ हन्ति॒ शुष्ण᳚म् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} प्र णो᳚ दि॒वः प॑द॒वीर्ग॒व्युरर्च॒न् त्सखा॒ सखीँ᳚रमुञ्च॒न्निर॑व॒द्यात् ||{8/22}{3.31.8}{3.3.2.8}{3.2.6.3}{288, 265, 2723} |
नि ग᳚व्य॒ता मन॑सा सेदुर॒र्कैः कृ᳚ण्वा॒नासो᳚, अमृत॒त्वाय॑ गा॒तुम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} इ॒दं चि॒न्नु सद॑नं॒ भूर्ये᳚षां॒ येन॒ मासाँ॒, असि॑षासन्नृ॒तेन॑ ||{9/22}{3.31.9}{3.3.2.9}{3.2.6.4}{289, 265, 2724} |
स॒म्पश्य॑माना, अमदन्न॒भि स्वं पयः॑ प्र॒त्नस्य॒ रेत॑सो॒ दुघा᳚नाः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} वि रोद॑सी, अतप॒द् घोष॑ एषां जा॒ते नि॒ष्ठामद॑धु॒र्गोषु॑ वी॒रान् ||{10/22}{3.31.10}{3.3.2.10}{3.2.6.5}{290, 265, 2725} |
स जा॒तेभि᳚र्वृत्र॒हा सेदु॑ ह॒व्यैरुदु॒स्रिया᳚, असृज॒दिन्द्रो᳚, अ॒र्कैः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} उ॒रू॒च्य॑स्मै घृ॒तव॒द् भर᳚न्ती॒ मधु॒ स्वाद्म॑ दुदुहे॒ जेन्या॒ गौः ||{11/22}{3.31.11}{3.3.2.11}{3.2.7.1}{291, 265, 2726} |
पि॒त्रे चि॑च्चक्रुः॒ सद॑नं॒ सम॑स्मै॒ महि॒ त्विषी᳚मत् सु॒कृतो॒ वि हि ख्यन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} वि॒ष्क॒भ्नन्तः॒ स्कम्भ॑नेना॒ जनि॑त्री॒, आसी᳚ना, ऊ॒र्ध्वं र॑भ॒सं वि मि᳚न्वन् ||{12/22}{3.31.12}{3.3.2.12}{3.2.7.2}{292, 265, 2727} |
म॒ही यदि॑ धि॒षणा᳚ शि॒श्नथे॒ धात् स॑द्यो॒वृधं᳚ वि॒भ्व१॑(अं॒) रोद॑स्योः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} गिरो॒ यस्मि᳚न्ननव॒द्याः स॑मी॒चीर्विश्वा॒, इन्द्रा᳚य॒ तवि॑षी॒रनु॑त्ताः ||{13/22}{3.31.13}{3.3.2.13}{3.2.7.3}{293, 265, 2728} |
मह्या ते᳚ स॒ख्यं व॑श्मि श॒क्तीरा वृ॑त्र॒घ्ने नि॒युतो᳚ यन्ति पू॒र्वीः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} महि॑ स्तो॒त्रमव॒ आग᳚न्म सू॒रेर॒स्माकं॒ सु म॑घवन् बोधि गो॒पाः ||{14/22}{3.31.14}{3.3.2.14}{3.2.7.4}{294, 265, 2729} |
महि॒ क्षेत्रं᳚ पु॒रु श्च॒न्द्रं वि॑वि॒द्वानादित् सखि॑भ्यश्च॒रथं॒ समै᳚रत् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} इन्द्रो॒ नृभि॑रजन॒द्दीद्या᳚नः सा॒कं सूर्य॑मु॒षसं᳚ गा॒तुम॒ग्निम् ||{15/22}{3.31.15}{3.3.2.15}{3.2.7.5}{295, 265, 2730} |
अ॒पश्चि॑दे॒ष वि॒भ्वो॒३॑(ओ॒) दमू᳚नाः॒ प्र स॒ध्रीची᳚रसृजद् वि॒श्वश्च᳚न्द्राः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} मध्वः॑ पुना॒नाः क॒विभिः॑ प॒वित्रै॒र्द्युभि᳚र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः ||{16/22}{3.31.16}{3.3.2.16}{3.2.8.1}{296, 265, 2731} |
अनु॑ कृ॒ष्णे वसु॑धिती जिहाते, उ॒भे सूर्य॑स्य मं॒हना॒ यज॑त्रे |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} परि॒ यत्ते᳚ महि॒मानं᳚ वृ॒जध्यै॒ सखा᳚य इन्द्र॒ काम्या᳚ ऋजि॒प्याः ||{17/22}{3.31.17}{3.3.2.17}{3.2.8.2}{297, 265, 2732} |
पति॑र्भव वृत्रहन् त्सू॒नृता᳚नां गि॒रां वि॒श्वायु᳚र्वृष॒भो व॑यो॒धाः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} आ नो᳚ गहि स॒ख्येभिः॑ शि॒वेभि᳚र्म॒हान् म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ||{18/22}{3.31.18}{3.3.2.18}{3.2.8.3}{298, 265, 2733} |
तम᳚ङ्गिर॒स्वन्नम॑सा सप॒र्यन् नव्यं᳚ कृणोमि॒ सन्य॑से पुरा॒जाम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} द्रुहो॒ वि या᳚हि बहु॒ला, अदे᳚वीः॒ स्व॑श्च नो मघवन् त्सा॒तये᳚ धाः ||{19/22}{3.31.19}{3.3.2.19}{3.2.8.4}{299, 265, 2734} |
मिहः॑ पाव॒काः प्रत॑ता, अभूवन् त्स्व॒स्ति नः॑ पिपृहि पा॒रमा᳚साम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} इन्द्र॒ त्वं र॑थि॒रः पा᳚हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो᳚ नः ||{20/22}{3.31.20}{3.3.2.20}{3.2.8.5}{300, 265, 2735} |
अदे᳚दिष्ट वृत्र॒हा गोप॑ति॒र्गा, अ॒न्तः कृ॒ष्णाँ, अ॑रु॒षैर्धाम॑भिर्गात् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} प्र सू॒नृता᳚ दि॒शमा᳚न ऋ॒तेन॒ दुर॑श्च॒ विश्वा᳚, अवृणो॒दप॒ स्वाः ||{21/22}{3.31.21}{3.3.2.21}{3.2.8.6}{301, 265, 2736} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{22/22}{3.31.22}{3.3.2.22}{3.2.8.7}{302, 265, 2737} |
[32] इंद्रसोममिति सप्तदशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
इन्द्र॒ सोमं᳚ सोमपते॒ पिबे॒मं माध्यं᳚दिनं॒ सव॑नं॒ चारु॒ यत्ते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र॒प्रुथ्या॒ शिप्रे᳚ मघवन्नृजीषिन् वि॒मुच्या॒ हरी᳚, इ॒ह मा᳚दयस्व ||{1/17}{3.32.1}{3.3.3.1}{3.2.9.1}{303, 266, 2738} |
गवा᳚शिरं म॒न्थिन॑मिन्द्र शु॒क्रं पिबा॒ सोमं᳚ ररि॒मा ते॒ मदा᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ब्र॒ह्म॒कृता॒ मारु॑तेना ग॒णेन॑ स॒जोषा᳚ रु॒द्रैस् तृ॒पदा वृ॑षस्व ||{2/17}{3.32.2}{3.3.3.2}{3.2.9.2}{304, 266, 2739} |
ये ते॒ शुष्मं॒ ये तवि॑षी॒मव॑र्ध॒न्नर्च᳚न्त इन्द्र म॒रुत॑स्त॒ ओजः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} माध्यं᳚दिने॒ सव॑ने वज्रहस्त॒ पिबा᳚ रु॒द्रेभिः॒ सग॑णः सुशिप्र ||{3/17}{3.32.3}{3.3.3.3}{3.2.9.3}{305, 266, 2740} |
त इन्न्व॑स्य॒ मधु॑मद् विविप्र॒ इन्द्र॑स्य॒ शर्धो᳚ म॒रुतो॒ य आस॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} येभि᳚र्वृ॒त्रस्ये᳚षि॒तो वि॒वेदा᳚म॒र्मणो॒ मन्य॑मानस्य॒ मर्म॑ ||{4/17}{3.32.4}{3.3.3.4}{3.2.9.4}{306, 266, 2741} |
म॒नु॒ष्वदि᳚न्द्र॒ सव॑नं जुषा॒णः पिबा॒ सोमं॒ शश्व॑ते वी॒र्या᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स आ व॑वृत्स्व हर्यश्व य॒ज्ञैः स॑र॒ण्युभि॑र॒पो, अर्णा᳚ सिसर्षि ||{5/17}{3.32.5}{3.3.3.5}{3.2.9.5}{307, 266, 2742} |
त्वम॒पो यद्ध॑ वृ॒त्रं ज॑घ॒न्वाँ, अत्याँ᳚, इव॒ प्रासृ॑जः॒ सर्त॒वाजौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शया᳚नमिन्द्र॒ चर॑ता व॒धेन॑ वव्रि॒वांसं॒ परि॑ दे॒वीरदे᳚वम् ||{6/17}{3.32.6}{3.3.3.6}{3.2.10.1}{308, 266, 2743} |
यजा᳚म॒ इन्नम॑सा वृ॒द्धमिन्द्रं᳚ बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा᳚नम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यस्य॑ प्रि॒ये म॒मतु᳚र्य॒ज्ञिय॑स्य॒ न रोद॑सी महि॒मानं᳚ म॒माते᳚ ||{7/17}{3.32.7}{3.3.3.7}{3.2.10.2}{309, 266, 2744} |
इन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि᳚ व्र॒तानि॑ दे॒वा न मि॑नन्ति॒ विश्वे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दा॒धार॒ यः पृ॑थि॒वीं द्यामु॒तेमां ज॒जान॒ सूर्य॑मु॒षसं᳚ सु॒दंसाः᳚ ||{8/17}{3.32.8}{3.3.3.8}{3.2.10.3}{310, 266, 2745} |
अद्रो᳚घ स॒त्यं तव॒ तन्म॑हि॒त्वं स॒द्यो यज्जा॒तो, अपि॑बो ह॒ सोम᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} न द्याव॑ इन्द्र त॒वस॑स्त॒ ओजो॒ नाहा॒ न मासाः᳚ श॒रदो᳚ वरन्त ||{9/17}{3.32.9}{3.3.3.9}{3.2.10.4}{311, 266, 2746} |
त्वं स॒द्यो, अ॑पिबो जा॒त इ᳚न्द्र॒ मदा᳚य॒ सोमं᳚ पर॒मे व्यो᳚मन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यद्ध॒ द्यावा᳚पृथि॒वी, आवि॑वेशी॒रथा᳚भवः पू॒र्व्यः का॒रुधा᳚याः ||{10/17}{3.32.10}{3.3.3.10}{3.2.10.5}{312, 266, 2747} |
अह॒न्नहिं᳚ परि॒शया᳚न॒मर्ण॑ ओजा॒यमा᳚नं तुविजात॒ तव्या॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} न ते᳚ महि॒त्वमनु॑ भू॒दध॒ द्यौर्यद॒न्यया᳚ स्फि॒ग्या॒३॑(आ॒) क्षामव॑स्थाः ||{11/17}{3.32.11}{3.3.3.11}{3.2.11.1}{313, 266, 2748} |
य॒ज्ञो हि त॑ इन्द्र॒ वर्ध॑नो॒ भूदु॒त प्रि॒यः सु॒तसो᳚मो मि॒येधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} य॒ज्ञेन॑ य॒ज्ञम॑व य॒ज्ञियः॒ सन् य॒ज्ञस्ते॒ वज्र॑महि॒हत्य॑ आवत् ||{12/17}{3.32.12}{3.3.3.12}{3.2.11.2}{314, 266, 2749} |
य॒ज्ञेनेन्द्र॒मव॒सा च॑क्रे, अ॒र्वागैनं᳚ सु॒म्नाय॒ नव्य॑से ववृत्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यः स्तोमे᳚भिर्वावृ॒धे पू॒र्व्येभि॒र्यो म॑ध्य॒मेभि॑रु॒त नूत॑नेभिः ||{13/17}{3.32.13}{3.3.3.13}{3.2.11.3}{315, 266, 2750} |
वि॒वेष॒ यन्मा᳚ धि॒षणा᳚ ज॒जान॒ स्तवै᳚ पु॒रा पार्या॒दिन्द्र॒मह्नः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अंह॑सो॒ यत्र॑ पी॒पर॒द् यथा᳚ नो ना॒वेव॒ यान्त॑मु॒भये᳚ हवन्ते ||{14/17}{3.32.14}{3.3.3.14}{3.2.11.4}{316, 266, 2751} |
आपू᳚र्णो, अस्य क॒लशः॒ स्वाहा॒ सेक्ते᳚व॒ कोशं᳚ सिसिचे॒ पिब॑ध्यै |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} समु॑ प्रि॒या, आव॑वृत्र॒न् मदा᳚य प्रदक्षि॒णिद॒भि सोमा᳚स॒ इन्द्र᳚म् ||{15/17}{3.32.15}{3.3.3.15}{3.2.11.5}{317, 266, 2752} |
न त्वा᳚ गभी॒रः पु॑रुहूत॒ सिन्धु॒र्नाद्र॑यः॒ परि॒ षन्तो᳚ वरन्त |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒त्था सखि॑भ्य इषि॒तो यदि॒न्द्रा ऽऽदृ॒ळ्हं चि॒दरु॑जो॒ गव्य॑मू॒र्वम् ||{16/17}{3.32.16}{3.3.3.16}{3.2.11.6}{318, 266, 2753} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{17/17}{3.32.17}{3.3.3.17}{3.2.11.7}{319, 266, 2754} |
[33] प्रपर्वतानामिति त्रयोदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः चतुर्थी षष्ठ्यष्टमीदशमीनांनदीऋषिकानद्योदेवताः एनावयमेतद्वच आतेकारोरितितिसृणांविश्वामित्रोदेवता इंद्रोअस्मानितिद्वयोरिंद्रस्त्रिष्टुबन्त्यानुष्टुप् | |
प्र पर्व॑तानामुश॒ती, उ॒पस्था॒दश्वे᳚, इव॒ विषि॑ते॒ हास॑माने |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} गावे᳚व शु॒भ्रे मा॒तरा᳚ रिहा॒णे विपा᳚ट्छुतु॒द्री पय॑सा जवेते ||{1/13}{3.33.1}{3.3.4.1}{3.2.12.1}{320, 267, 2755} |
इन्द्रे᳚षिते प्रस॒वं भिक्ष॑माणे॒, अच्छा᳚ समु॒द्रं र॒थ्ये᳚व याथः |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} स॒मा॒रा॒णे, ऊ॒र्मिभिः॒ पिन्व॑माने, अ॒न्या वा᳚म॒न्यामप्ये᳚ति शुभ्रे ||{2/13}{3.33.2}{3.3.4.2}{3.2.12.2}{321, 267, 2756} |
अच्छा॒ सिन्धुं᳚ मा॒तृत॑मामयासं॒ विपा᳚शमु॒र्वीं सु॒भगा᳚मगन्म |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} व॒त्समि॑व मा॒तरा᳚ संरिहा॒णे स॑मा॒नं योनि॒मनु॑ सं॒चर᳚न्ती ||{3/13}{3.33.3}{3.3.4.3}{3.2.12.3}{322, 267, 2757} |
ए॒ना व॒यं पय॑सा॒ पिन्व॑माना॒, अनु॒ योनिं᳚ दे॒वकृ॑तं॒ चर᳚न्तीः |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्} न वर्त॑वे प्रस॒वः सर्ग॑तक्तः किं॒युर्विप्रो᳚ न॒द्यो᳚ जोहवीति ||{4/13}{3.33.4}{3.3.4.4}{3.2.12.4}{323, 267, 2758} |
रम॑ध्वं मे॒ वच॑से सो॒म्याय॒ ऋता᳚वरी॒रुप॑ मुहू॒र्तमेवैः᳚ |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} प्र सिन्धु॒मच्छा᳚ बृह॒ती म॑नी॒षा व॒स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ||{5/13}{3.33.5}{3.3.4.5}{3.2.12.5}{324, 267, 2759} |
इन्द्रो᳚, अ॒स्माँ, अ॑रद॒द् वज्र॑बाहु॒रपा᳚हन् वृ॒त्रं प॑रि॒धिं न॒दीना᳚म् |{नद्यः ऋषिक | इन्द्रः | त्रिष्टुप्} दे॒वो᳚ऽनयत् सवि॒ता सु॑पा॒णिस्तस्य॑ व॒यं प्र॑स॒वे या᳚म उ॒र्वीः ||{6/13}{3.33.6}{3.3.4.6}{3.2.13.1}{325, 267, 2760} |
प्र॒वाच्यं᳚ शश्व॒धा वी॒र्य१॑(अं॒) तदिन्द्र॑स्य॒ कर्म॒ यदहिं᳚ विवृ॒श्चत् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि वज्रे᳚ण परि॒षदो᳚ जघा॒नाय॒न्नापोऽय॑नमि॒च्छमा᳚नाः ||{7/13}{3.33.7}{3.3.4.7}{3.2.13.2}{326, 267, 2761} |
ए॒तद् वचो᳚ जरित॒र्मापि॑ मृष्ठा॒, आ यत्ते॒ घोषा॒नुत्त॑रा यु॒गानि॑ |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्} उ॒क्थेषु॑ कारो॒ प्रति॑ नो जुषस्व॒ मा नो॒ नि कः॑ पुरुष॒त्रा नम॑स्ते ||{8/13}{3.33.8}{3.3.4.8}{3.2.13.3}{327, 267, 2762} |
ओ षु स्व॑सारः का॒रवे᳚ शृणोत य॒यौ वो᳚ दू॒रादन॑सा॒ रथे᳚न |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} नि षू न॑मध्वं॒ भव॑ता सुपा॒रा, अ॑धो।आ॒क्षाः सि᳚न्धवः स्रो॒त्याभिः॑ ||{9/13}{3.33.9}{3.3.4.9}{3.2.13.4}{328, 267, 2763} |
आ ते᳚ कारो शृणवामा॒ वचां᳚सि य॒याथ॑ दू॒रादन॑सा॒ रथे᳚न |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्} नि ते᳚ नंसै पीप्या॒नेव॒ योषा॒ मर्या᳚येव क॒न्या᳚ शश्व॒चै ते᳚ ||{10/13}{3.33.10}{3.3.4.10}{3.2.13.5}{329, 267, 2764} |
यद॒ङ्ग त्वा᳚ भर॒ताः सं॒तरे᳚युर्ग॒व्यन् ग्राम॑ इषि॒त इन्द्र॑जूतः |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} अर्षा॒दह॑ प्रस॒वः सर्ग॑तक्त॒ आ वो᳚ वृणे सुम॒तिं य॒ज्ञिया᳚नाम् ||{11/13}{3.33.11}{3.3.4.11}{3.2.14.1}{330, 267, 2765} |
अता᳚रिषुर्भर॒ता ग॒व्यवः॒ समभ॑क्त॒ विप्रः॑ सुम॒तिं न॒दीना᳚म् |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} प्र पि᳚न्वध्वमि॒षय᳚न्तीः सु॒राधा॒, आ व॒क्षणाः᳚ पृ॒णध्वं᳚ या॒त शीभ᳚म् ||{12/13}{3.33.12}{3.3.4.12}{3.2.14.2}{331, 267, 2766} |
उद्व॑ ऊ॒र्मिः शम्या᳚ ह॒न्त्वापो॒ योक्त्रा᳚णि मुञ्चत |{गाथिनो विश्वामित्रः | नद्यः | अनुष्टुप्} मादु॑ष्कृतौ॒ व्ये᳚नसा॒ऽघ्न्यौ शून॒मार॑ताम् ||{13/13}{3.33.13}{3.3.4.13}{3.2.14.3}{332, 267, 2767} |
[34] इंद्रःपूर्भिरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
इन्द्रः॑ पू॒र्भिदाति॑र॒द् दास॑म॒र्कैर्वि॒दद् व॑सु॒र्दय॑मानो॒ वि शत्रू॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ब्रह्म॑जूतस्त॒न्वा᳚ वावृधा॒नो भूरि॑दात्र॒ आपृ॑ण॒द् रोद॑सी, उ॒भे ||{1/11}{3.34.1}{3.3.5.1}{3.2.15.1}{333, 268, 2768} |
म॒खस्य॑ ते तवि॒षस्य॒ प्र जू॒तिमिय᳚र्मि॒ वाच॑म॒मृता᳚य॒ भूष॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां वि॒शां दैवी᳚नामु॒त पू᳚र्व॒यावा᳚ ||{2/11}{3.34.2}{3.3.5.2}{3.2.15.2}{334, 268, 2769} |
इन्द्रो᳚ वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒ प्र मा॒यिना᳚ममिना॒द् वर्प॑णीतिः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अह॒न्व्यं᳚समु॒शध॒ग् वने᳚ष्वा॒विर्धेना᳚, अकृणोद् रा॒म्याणा᳚म् ||{3/11}{3.34.3}{3.3.5.3}{3.2.15.3}{335, 268, 2770} |
इन्द्रः॑ स्व॒र्षा ज॒नय॒न्नहा᳚नि जि॒गायो॒शिग्भिः॒ पृत॑ना, अभि॒ष्टिः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्रारो᳚चय॒न्मन॑वे के॒तुमह्ना॒मवि᳚न्द॒ज्ज्योति॑र्बृह॒ते रणा᳚य ||{4/11}{3.34.4}{3.3.5.4}{3.2.15.4}{336, 268, 2771} |
इन्द्र॒स्तुजो᳚ ब॒र्हणा॒, आ वि॑वेश नृ॒वद्दधा᳚नो॒ नर्या᳚ पु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अचे᳚तय॒द् धिय॑ इ॒मा ज॑रि॒त्रे प्रेमं वर्ण॑मतिरच्छु॒क्रमा᳚साम् ||{5/11}{3.34.5}{3.3.5.5}{3.2.15.5}{337, 268, 2772} |
म॒हो म॒हानि॑ पनयन्त्य॒स्येन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वृ॒जने᳚न वृजि॒नान् त्सं पि॑पेष मा॒याभि॒र्दस्यूँ᳚र॒भिभू᳚त्योजाः ||{6/11}{3.34.6}{3.3.5.6}{3.2.16.1}{338, 268, 2773} |
यु॒धेन्द्रो᳚ म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒वस्व॑तः॒ सद॑ने, अस्य॒ तानि॒ विप्रा᳚, उ॒क्थेभिः॑ क॒वयो᳚ गृणन्ति ||{7/11}{3.34.7}{3.3.5.7}{3.2.16.2}{339, 268, 2774} |
स॒त्रा॒साहं॒ वरे᳚ण्यं सहो॒दां स॑स॒वांसं॒ स्व॑र॒पश्च॑ दे॒वीः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं᳚ मद॒न्त्यनु॒ धीर॑णासः ||{8/11}{3.34.8}{3.3.5.8}{3.2.16.3}{340, 268, 2775} |
स॒सानात्याँ᳚, उ॒त सूर्यं᳚ ससा॒नेन्द्रः॑ ससान पुरु॒भोज॑सं॒ गाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} हि॒र॒ण्यय॑मु॒त भोगं᳚ ससान ह॒त्वी दस्यू॒न् प्रार्यं॒ वर्ण॑मावत् ||{9/11}{3.34.9}{3.3.5.9}{3.2.16.4}{341, 268, 2776} |
इन्द्र॒ ओष॑धीरसनो॒दहा᳚नि॒ वन॒स्पतीँ᳚रसनोद॒न्तरि॑क्षम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चो ऽथा᳚भवद्दमि॒ताभिक्र॑तूनाम् ||{10/11}{3.34.10}{3.3.5.10}{3.2.16.5}{342, 268, 2777} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{11/11}{3.34.11}{3.3.5.11}{3.2.16.6}{343, 268, 2778} |
[35] तिष्ठाहरीइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा᳚ना या॒हि वा॒युर्न नि॒युतो᳚ नो॒, अच्छ॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} पिबा॒स्यन्धो᳚, अ॒भिसृ॑ष्टो, अ॒स्मे, इन्द्र॒ स्वाहा᳚ ररि॒मा ते॒ मदा᳚य ||{1/11}{3.35.1}{3.3.6.1}{3.2.17.1}{344, 269, 2779} |
उपा᳚जि॒रा पु॑रुहू॒ताय॒ सप्ती॒ हरी॒ रथ॑स्य धू॒र्ष्वा यु॑नज्मि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} द्र॒वद्यथा॒ सम्भृ॑तं वि॒श्वत॑श्चि॒दुपे॒मं य॒ज्ञमा व॑हात॒ इन्द्र᳚म् ||{2/11}{3.35.2}{3.3.6.2}{3.2.17.2}{345, 269, 2780} |
उपो᳚ नयस्व॒ वृष॑णा तपु॒ष्पोतेम॑व॒ त्वं वृ॑षभ स्वधावः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ग्रसे᳚ता॒मश्वा॒ वि मु॑चे॒ह शोणा᳚ दि॒वेदि॑वे स॒दृशी᳚रद्धि धा॒नाः ||{3/11}{3.35.3}{3.3.6.3}{3.2.17.3}{346, 269, 2781} |
ब्रह्म॑णा ते ब्रह्म॒युजा᳚ युनज्मि॒ हरी॒ सखा᳚या सध॒माद॑ आ॒शू |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्थि॒रं रथं᳚ सु॒खमि᳚न्द्राधि॒तिष्ठ᳚न् प्रजा॒नन् वि॒द्वाँ, उप॑ याहि॒ सोम᳚म् ||{4/11}{3.35.4}{3.3.6.4}{3.2.17.4}{347, 269, 2782} |
मा ते॒ हरी॒ वृष॑णा वी॒तपृ॑ष्ठा॒ नि री᳚रम॒न् यज॑मानासो, अ॒न्ये |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒त्याया᳚हि॒ शश्व॑तो व॒यं ते रं᳚ सु॒तेभिः॑ कृणवाम॒ सोमैः᳚ ||{5/11}{3.35.5}{3.3.6.5}{3.2.17.5}{348, 269, 2783} |
तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ् श॑श्वत्त॒मं सु॒मना᳚, अ॒स्य पा᳚हि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒स्मिन् य॒ज्ञे ब॒र्हिष्या नि॒षद्या᳚ दधि॒ष्वेमं ज॒ठर॒ इन्दु॑मिन्द्र ||{6/11}{3.35.6}{3.3.6.6}{3.2.18.1}{349, 269, 2784} |
स्ती॒र्णं ते᳚ ब॒र्हिः सु॒त इ᳚न्द्र॒ सोमः॑ कृ॒ता धा॒ना, अत्त॑वे ते॒ हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तदो᳚कसे पुरु॒शाका᳚य॒ वृष्णे᳚ म॒रुत्व॑ते॒ तुभ्यं᳚ रा॒ता ह॒वींषि॑ ||{7/11}{3.35.7}{3.3.6.7}{3.2.18.2}{350, 269, 2785} |
इ॒मं नरः॒ पर्व॑ता॒ऽस्तुभ्य॒मापः॒ समि᳚न्द्र॒ गोभि॒र्मधु॑मन्तमक्रन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तस्या॒गत्या᳚ सु॒मना᳚ ऋष्व पाहि प्रजा॒नन् वि॒द्वान् प॒थ्या॒३॑(आ॒) अनु॒ स्वाः ||{8/11}{3.35.8}{3.3.6.8}{3.2.18.3}{351, 269, 2786} |
याँ, आभ॑जो म॒रुत॑ इन्द्र॒ सोमे॒ ये त्वामव॑र्ध॒न्नभ॑वन् ग॒णस्ते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तेभि॑रे॒तं स॒जोषा᳚ वावशा॒नो॒३॑(ओ॒)ऽग्नेः पि॑ब जि॒ह्वया॒ सोम॑मिन्द्र ||{9/11}{3.35.9}{3.3.6.9}{3.2.18.4}{352, 269, 2787} |
इन्द्र॒ पिब॑ स्व॒धया᳚ चित् सु॒तस्या॒ऽग्नेर्वा᳚ पाहि जि॒ह्वया᳚ यजत्र |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒ध्व॒र्योर्वा॒ प्रय॑तं शक्र॒ हस्ता॒द्धोतु᳚र्वा य॒ज्ञं ह॒विषो᳚ जुषस्व ||{10/11}{3.35.10}{3.3.6.10}{3.2.18.5}{353, 269, 2788} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{11/11}{3.35.11}{3.3.6.11}{3.2.18.6}{354, 269, 2789} |
[36] इमामूष्वित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोदशम्याआंगिरसोघोरइंद्रस्त्रिष्टुप् | |
इ॒मामू॒ षु प्रभृ॑तिं सा॒तये᳚ धाः॒ शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सु॒तेसु॑ते वावृधे॒ वर्ध॑नेभि॒र्यः कर्म॑भिर्म॒हद्भिः॒ सुश्रु॑तो॒ भूत् ||{1/11}{3.36.1}{3.3.7.1}{3.2.19.1}{355, 270, 2790} |
इन्द्रा᳚य॒ सोमाः᳚ प्र॒दिवो॒ विदा᳚ना, ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा᳚याः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र॒य॒म्यमा᳚ना॒न् प्रति॒ षू गृ॑भा॒येन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ ||{2/11}{3.36.2}{3.3.7.2}{3.2.19.2}{356, 270, 2791} |
पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास॒ इन्द्र॒ सोमा᳚सः प्रथ॒मा, उ॒तेमे |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यथापि॑बः पू॒र्व्याँ, इ᳚न्द्र॒ सोमाँ᳚, ए॒वा पा᳚हि॒ पन्यो᳚, अ॒द्या नवी᳚यान् ||{3/11}{3.36.3}{3.3.7.3}{3.2.19.3}{357, 270, 2792} |
म॒हाँ, अम॑त्रो वृ॒जने᳚ विर॒प्श्यु१॑(उ॒)ग्रं शवः॑ पत्यते धृ॒ष्ण्वोजः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} नाह॑ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा᳚सो॒ हर्य॑श्व॒मम᳚न्दन् ||{4/11}{3.36.4}{3.3.7.4}{3.2.19.4}{358, 270, 2793} |
म॒हाँ, उ॒ग्रो वा᳚वृधे वी॒र्या᳚य स॒माच॑क्रे वृष॒भः काव्ये᳚न |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्रो॒ भगो᳚ वाज॒दा, अ॑स्य॒ गावः॒ प्र जा᳚यन्ते॒ दक्षि॑णा, अस्य पू॒र्वीः ||{5/11}{3.36.5}{3.3.7.5}{3.2.19.5}{359, 270, 2794} |
प्र यत् सिन्ध॑वः प्रस॒वं यथाय॒न्नापः॑ समु॒द्रं र॒थ्ये᳚व जग्मुः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अत॑श्चि॒दिन्द्रः॒ सद॑सो॒ वरी᳚या॒न् यदीं॒ सोमः॑ पृ॒णति॑ दु॒ग्धो, अं॒शुः ||{6/11}{3.36.6}{3.3.7.6}{3.2.20.1}{360, 270, 2795} |
स॒मु॒द्रेण॒ सिन्ध॑वो॒ याद॑माना॒, इन्द्रा᳚य॒ सोमं॒ सुषु॑तं॒ भर᳚न्तः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अं॒शुं दु॑हन्ति ह॒स्तिनो᳚ भ॒रित्रै॒र्मध्वः॑ पुनन्ति॒ धार॑या प॒वित्रैः᳚ ||{7/11}{3.36.7}{3.3.7.7}{3.2.20.2}{361, 270, 2796} |
ह्र॒दा, इ॑व कु॒क्षयः॑ सोम॒धानाः॒ समी᳚ विव्याच॒ सव॑ना पु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अन्ना॒ यदिन्द्रः॑ प्रथ॒मा व्याश॑ वृ॒त्रं ज॑घ॒न्वाँ, अ॑वृणीत॒ सोम᳚म् ||{8/11}{3.36.8}{3.3.7.8}{3.2.20.3}{362, 270, 2797} |
आ तू भ॑र॒ माकि॑रे॒तत् परि॑ ष्ठाद् वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू᳚नाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध᳚र्यश्व॒ प्र य᳚न्धि ||{9/11}{3.36.9}{3.3.7.9}{3.2.20.4}{363, 270, 2798} |
अ॒स्मे प्र य᳚न्धि मघवन् नृजीषि॒न्निन्द्र॑ रा॒यो वि॒श्ववा᳚रस्य॒ भूरेः᳚ |{आङ्गिरसो घोरः | इन्द्रः | त्रिष्टुप्} अ॒स्मे श॒तं श॒रदो᳚ जी॒वसे᳚ धा, अ॒स्मे वी॒राञ्छश्व॑त इन्द्र शिप्रिन् ||{10/11}{3.36.10}{3.3.7.10}{3.2.20.5}{364, 270, 2799} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{11/11}{3.36.11}{3.3.7.11}{3.2.20.6}{365, 270, 2800} |
[37] वार्त्रहत्यायेत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री अंत्यानुष्टुप् | |
वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या᳚य च |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒ त्वा व॑र्तयामसि ||{1/11}{3.37.1}{3.3.8.1}{3.2.21.1}{366, 271, 2801} |
अ॒र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षुः॑ शतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घतः॑ ||{2/11}{3.37.2}{3.3.8.2}{3.2.21.2}{367, 271, 2802} |
नामा᳚नि ते शतक्रतो॒ विश्वा᳚भिर्गी॒र्भिरी᳚महे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्रा᳚भिमाति॒षाह्ये᳚ ||{3/11}{3.37.3}{3.3.8.3}{3.2.21.3}{368, 271, 2803} |
पु॒रु॒ष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑स्य चर्षणी॒धृतः॑ ||{4/11}{3.37.4}{3.3.8.4}{3.2.21.4}{369, 271, 2804} |
इन्द्रं᳚ वृ॒त्राय॒ हन्त॑वे पुरुहू॒तमुप॑ ब्रुवे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} भरे᳚षु॒ वाज॑सातये ||{5/11}{3.37.5}{3.3.8.5}{3.2.21.5}{370, 271, 2805} |
वाजे᳚षु सास॒हिर्भ॑व॒ त्वामी᳚महे शतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑ वृ॒त्राय॒ हन्त॑वे ||{6/11}{3.37.6}{3.3.8.6}{3.2.22.1}{371, 271, 2806} |
द्यु॒म्नेषु॑ पृत॒नाज्ये᳚ पृत्सु॒तूर्षु॒ श्रव॑स्सु च |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒ साक्ष्वा॒भिमा᳚तिषु ||{7/11}{3.37.7}{3.3.8.7}{3.2.22.2}{372, 271, 2807} |
शु॒ष्मिन्त॑मं न ऊ॒तये᳚ द्यु॒म्निनं᳚ पाहि॒ जागृ॑विम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒ सोमं᳚ शतक्रतो ||{8/11}{3.37.8}{3.3.8.8}{3.2.22.3}{373, 271, 2808} |
इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने᳚षु प॒ञ्चसु॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒ तानि॑ त॒ आ वृ॑णे ||{9/11}{3.37.9}{3.3.8.9}{3.2.22.4}{374, 271, 2809} |
अग᳚न्निन्द्र॒ श्रवो᳚ बृ॒हद् द्यु॒म्नं द॑धिष्व दु॒ष्टर᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उत्ते॒ शुष्मं᳚ तिरामसि ||{10/11}{3.37.10}{3.3.8.10}{3.2.22.5}{375, 271, 2810} |
अ॒र्वा॒वतो᳚ न॒ आ ग॒ह्यथो᳚ शक्र परा॒वतः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्} उ॒ लो॒को यस्ते᳚, अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि ||{11/11}{3.37.11}{3.3.8.11}{3.2.22.6}{376, 271, 2811} |
[38] अभितष्ठेवेति दशर्चस्य सूक्तस्य वैश्वामित्रः प्रजापतिरिंद्रस्त्रिष्टुप् (वाच्यः प्रजापतिर्वा विश्वामित्रोवा) | |
अ॒भि तष्टे᳚व दीधया मनी॒षामत्यो॒ न वा॒जी सु॒धुरो॒ जिहा᳚नः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} अ॒भि प्रि॒याणि॒ मर्मृ॑श॒त् परा᳚णि क॒वीँरि॑च्छामि सं॒दृशे᳚ सुमे॒धाः ||{1/10}{3.38.1}{3.3.9.1}{3.2.23.1}{377, 272, 2812} |
इ॒नोत पृ॑च्छ॒ जनि॑मा कवी॒नां म॑नो॒धृतः॑ सु॒कृत॑स्तक्षत॒ द्याम् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} इ॒मा, उ॑ ते प्र॒ण्यो॒३॑(ओ॒) वर्ध॑माना॒ मनो᳚वाता॒, अध॒ नु धर्म॑णि ग्मन् ||{2/10}{3.38.2}{3.3.9.2}{3.2.23.2}{378, 272, 2813} |
नि षी॒मिदत्र॒ गुह्या॒ दधा᳚ना, उ॒त क्ष॒त्राय॒ रोद॑सी॒ सम᳚ञ्जन् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} सं मात्रा᳚भिर्ममि॒रे ये॒मुरु॒र्वी, अ॒न्तर्म॒ही समृ॑ते॒ धाय॑से धुः ||{3/10}{3.38.3}{3.3.9.3}{3.2.23.3}{379, 272, 2814} |
आ॒तिष्ठ᳚न्तं॒ परि॒ विश्वे᳚, अभूष॒ञ्छ्रियो॒ वसा᳚नश्चरति॒ स्वरो᳚चिः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} म॒हत्तद् वृष्णो॒, असु॑रस्य॒ नामा ऽऽ वि॒श्वरू᳚पो, अ॒मृता᳚नि तस्थौ ||{4/10}{3.38.4}{3.3.9.4}{3.2.23.4}{380, 272, 2815} |
असू᳚त॒ पूर्वो᳚ वृष॒भो ज्याया᳚नि॒मा, अ॑स्य शु॒रुधः॑ सन्ति पू॒र्वीः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} दिवो᳚ नपाता वि॒दथ॑स्य धी॒भिः, क्ष॒त्रं रा᳚जाना प्र॒दिवो᳚ दधाथे ||{5/10}{3.38.5}{3.3.9.5}{3.2.23.5}{381, 272, 2816} |
त्रीणि॑ राजाना वि॒दथे᳚ पु॒रूणि॒ परि॒ विश्वा᳚नि भूषथः॒ सदां᳚सि |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान् व्र॒ते ग᳚न्ध॒र्वाँ, अपि॑ वा॒युके᳚शान् ||{6/10}{3.38.6}{3.3.9.6}{3.2.24.1}{382, 272, 2817} |
तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरा नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} अ॒न्यद᳚न्यदसु॒र्य१॑(अं॒) वसा᳚ना॒ नि मा॒यिनो᳚ ममिरे रू॒पम॑स्मिन् ||{7/10}{3.38.7}{3.3.9.7}{3.2.24.2}{383, 272, 2818} |
तदिन्न्व॑स्य सवि॒तुर्नकि᳚र्मे हिर॒ण्ययी᳚म॒मतिं॒ यामशि॑श्रेत् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे, अपी᳚व॒ योषा॒ जनि॑मानि वव्रे ||{8/10}{3.38.8}{3.3.9.8}{3.2.24.3}{384, 272, 2819} |
यु॒वं प्र॒त्नस्य॑ साधथो म॒हो यद् दैवी᳚ स्व॒स्तिः परि॑ णः स्यातम् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू᳚पा॒ विश्वे᳚ पश्यन्ति मा॒यिनः॑ कृ॒तानि॑ ||{9/10}{3.38.9}{3.3.9.9}{3.2.24.4}{385, 272, 2820} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{10/10}{3.38.10}{3.3.9.10}{3.2.24.5}{386, 272, 2821} |
[39] इंद्रंमतिरिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
इन्द्रं᳚ म॒तिर्हृ॒द आ व॒च्यमा॒नाच्छा॒ पतिं॒ स्तोम॑तष्टा जिगाति |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} या जागृ॑विर्वि॒दथे᳚ श॒स्यमा॒नेन्द्र॒ यत्ते॒ जाय॑ते वि॒द्धि तस्य॑ ||{1/9}{3.39.1}{3.4.1.1}{3.2.25.1}{387, 273, 2822} |
दि॒वश्चि॒दा पू॒र्व्या जाय॑माना॒ वि जागृ॑विर्वि॒दथे᳚ श॒स्यमा᳚ना |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भ॒द्रा वस्त्रा॒ण्यर्जु॑ना॒ वसा᳚ना॒ सेयम॒स्मे स॑न॒जा पित्र्या॒ धीः ||{2/9}{3.39.2}{3.4.1.2}{3.2.25.2}{388, 273, 2823} |
य॒मा चि॒दत्र॑ यम॒सूर॑सूत जि॒ह्वाया॒, अग्रं॒ पत॒दा ह्यस्था᳚त् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वपूं᳚षि जा॒ता मि॑थु॒ना स॑चेते तमो॒हना॒ तपु॑षो बु॒ध्न एता᳚ ||{3/9}{3.39.3}{3.4.1.3}{3.2.25.3}{389, 273, 2824} |
नकि॑रेषां निन्दि॒ता मर्त्ये᳚षु॒ ये, अ॒स्माकं᳚ पि॒तरो॒ गोषु॑ यो॒धाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्र॑ एषां दृंहि॒ता माहि॑नावा॒नुद् गो॒त्राणि॑ ससृजे दं॒सना᳚वान् ||{4/9}{3.39.4}{3.4.1.4}{3.2.25.4}{390, 273, 2825} |
सखा᳚ ह॒ यत्र॒ सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वा सत्व॑भि॒र्गा, अ॑नु॒ग्मन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स॒त्यं तदिन्द्रो᳚ द॒शभि॒र्दश॑ग्वैः॒ सूर्यं᳚ विवेद॒ तम॑सि क्षि॒यन्त᳚म् ||{5/9}{3.39.5}{3.4.1.5}{3.2.25.5}{391, 273, 2826} |
इन्द्रो॒ मधु॒ सम्भृ॑तमु॒स्रिया᳚यां प॒द्वद् वि॑वेद श॒फव॒न्नमे॒ गोः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} गुहा᳚ हि॒तं गुह्यं᳚ गू॒ळ्हम॒प्सु हस्ते᳚ दधे॒ दक्षि॑णे॒ दक्षि॑णावान् ||{6/9}{3.39.6}{3.4.1.6}{3.2.26.1}{392, 273, 2827} |
ज्योति᳚र्वृणीत॒ तम॑सो विजा॒नन्ना॒रे स्या᳚म दुरि॒ताद॒भीके᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒मा गिरः॑ सोमपाः सोमवृद्ध जु॒षस्वे᳚न्द्र पुरु॒तम॑स्य का॒रोः ||{7/9}{3.39.7}{3.4.1.7}{3.2.26.2}{393, 273, 2828} |
ज्योति᳚र्य॒ज्ञाय॒ रोद॑सी॒, अनु॑ ष्यादा॒रे स्या᳚म दुरि॒तस्य॒ भूरेः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भूरि॑ चि॒द्धि तु॑ज॒तो मर्त्य॑स्य सुपा॒रासो᳚ वसवो ब॒र्हणा᳚वत् ||{8/9}{3.39.8}{3.4.1.8}{3.2.26.3}{394, 273, 2829} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{9/9}{3.39.9}{3.4.1.9}{3.2.26.4}{395, 273, 2830} |
[40] इंद्रत्वेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री | |
इन्द्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे᳚ हवामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} स पा᳚हि॒ मध्वो॒, अन्ध॑सः ||{1/9}{3.40.1}{3.4.2.1}{3.3.1.1}{396, 274, 2831} |
इन्द्र॑ क्रतु॒विदं᳚ सु॒तं सोमं᳚ हर्य पुरुष्टुत |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} पिबा वृ॑षस्व॒ तातृ॑पिम् ||{2/9}{3.40.2}{3.4.2.2}{3.3.1.2}{397, 274, 2832} |
इन्द्र॒ प्र णो᳚ धि॒तावा᳚नं य॒ज्ञं विश्वे᳚भिर्दे॒वेभिः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} ति॒र स्त॑वान विश्पते ||{3/9}{3.40.3}{3.4.2.3}{3.3.1.3}{398, 274, 2833} |
इन्द्र॒ सोमाः᳚ सु॒ता, इ॒मे तव॒ प्र य᳚न्ति सत्पते |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} क्षयं᳚ च॒न्द्रास॒ इन्द॑वः ||{4/9}{3.40.4}{3.4.2.4}{3.3.1.4}{399, 274, 2834} |
द॒धि॒ष्वा ज॒ठरे᳚ सु॒तं सोम॑मिन्द्र॒ वरे᳚ण्यम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} तव॑ द्यु॒क्षास॒ इन्द॑वः ||{5/9}{3.40.5}{3.4.2.5}{3.3.1.5}{400, 274, 2835} |
गिर्व॑णः पा॒हि नः॑ सु॒तं मधो॒र्धारा᳚भिरज्यसे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒ त्वादा᳚त॒मिद् यशः॑ ||{6/9}{3.40.6}{3.4.2.6}{3.3.2.1}{401, 274, 2836} |
अ॒भि द्यु॒म्नानि॑ व॒निन॒ इन्द्रं᳚ सचन्ते॒, अक्षि॑ता |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} पी॒त्वी सोम॑स्य वावृधे ||{7/9}{3.40.7}{3.4.2.7}{3.3.2.2}{402, 274, 2837} |
अ॒र्वा॒वतो᳚ न॒ आ ग॑हि परा॒वत॑श्च वृत्रहन् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इ॒मा जु॑षस्व नो॒ गिरः॑ ||{8/9}{3.40.8}{3.4.2.8}{3.3.2.3}{403, 274, 2838} |
यद᳚न्त॒रा प॑रा॒वत॑ मर्वा॒वतं᳚ च हू॒यसे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्रे॒ह तत॒ आ ग॑हि ||{9/9}{3.40.9}{3.4.2.9}{3.3.2.4}{404, 274, 2839} |
[41] आतूनइंद्रेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री | |
आ तू न॑ इन्द्र म॒द्र्य॑ग्घुवा॒नः सोम॑पीतये |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} हरि॑भ्यां याह्यद्रिवः ||{1/9}{3.41.1}{3.4.3.1}{3.3.3.1}{405, 275, 2840} |
स॒त्तो होता᳚ न ऋ॒त्विय॑स्तिस्ति॒रे ब॒र्हिरा᳚नु॒षक् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} अयु॑ज्रन् प्रा॒तरद्र॑यः ||{2/9}{3.41.2}{3.4.3.2}{3.3.3.2}{406, 275, 2841} |
इ॒मा ब्रह्म॑ ब्रह्मवाहः क्रि॒यन्त॒ आ ब॒र्हिः सी᳚द |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} वी॒हि शू᳚र पुरो॒ळाश᳚म् ||{3/9}{3.41.3}{3.4.3.3}{3.3.3.3}{407, 275, 2842} |
रा॒र॒न्धि सव॑नेषु ण ए॒षु स्तोमे᳚षु वृत्रहन् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उ॒क्थेष्वि᳚न्द्र गिर्वणः ||{4/9}{3.41.4}{3.4.3.4}{3.3.3.4}{408, 275, 2843} |
म॒तयः॑ सोम॒पामु॒रुं रि॒हन्ति॒ शव॑स॒स्पति᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्रं᳚ व॒त्सं न मा॒तरः॑ ||{5/9}{3.41.5}{3.4.3.5}{3.3.3.5}{409, 275, 2844} |
स म᳚न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा᳚ म॒हे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} न स्तो॒तारं᳚ नि॒दे क॑रः ||{6/9}{3.41.6}{3.4.3.6}{3.3.4.1}{410, 275, 2845} |
व॒यमि᳚न्द्र त्वा॒यवो᳚ ह॒विष्म᳚न्तो जरामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उ॒त त्वम॑स्म॒युर्व॑सो ||{7/9}{3.41.7}{3.4.3.7}{3.3.4.2}{411, 275, 2846} |
मारे, अ॒स्मद् वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ्या᳚हि |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑ स्वधावो॒ मत्स्वे॒ह ||{8/9}{3.41.8}{3.4.3.8}{3.3.4.3}{412, 275, 2847} |
अ॒र्वाञ्चं᳚ त्वा सु॒खे रथे॒ वह॑तामिन्द्र के॒शिना᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} घृ॒तस्नू᳚ ब॒र्हिरा॒सदे᳚ ||{9/9}{3.41.9}{3.4.3.9}{3.3.4.4}{413, 275, 2848} |
[42] उपनइति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र इंद्रोगायत्री | |
उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा᳚शिरम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} हरि॑भ्यां॒ यस्ते᳚, अस्म॒युः ||{1/9}{3.42.1}{3.4.4.1}{3.3.5.1}{414, 276, 2849} |
तमि᳚न्द्र॒ मद॒मा ग॑हि बर्हिः॒ष्ठां ग्राव॑भिः सु॒तम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} कु॒विन्न्व॑स्य तृ॒प्णवः॑ ||{2/9}{3.42.2}{3.4.4.2}{3.3.5.2}{415, 276, 2850} |
इन्द्र॑मि॒त्था गिरो॒ ममाच्छा᳚गुरिषि॒ता, इ॒तः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} आ॒वृते॒ सोम॑पीतये ||{3/9}{3.42.3}{3.4.4.3}{3.3.5.3}{416, 276, 2851} |
इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै᳚रि॒ह ह॑वामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ||{4/9}{3.42.4}{3.4.4.4}{3.3.5.4}{417, 276, 2852} |
इन्द्र॒ सोमाः᳚ सु॒ता, इ॒मे तान् द॑धिष्व शतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} ज॒ठरे᳚ वाजिनीवसो ||{5/9}{3.42.5}{3.4.4.5}{3.3.5.5}{418, 276, 2853} |
वि॒द्मा हि त्वा᳚ धनंज॒यं वाजे᳚षु दधृ॒षं क॑वे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} अधा᳚ ते सु॒म्नमी᳚महे ||{6/9}{3.42.6}{3.4.4.6}{3.3.6.1}{419, 276, 2854} |
इ॒ममि᳚न्द्र॒ गवा᳚शिरं॒ यवा᳚शिरं च नः पिब |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} आ॒गत्या॒ वृष॑भिः सु॒तम् ||{7/9}{3.42.7}{3.4.4.7}{3.3.6.2}{420, 276, 2855} |
तुभ्येदि᳚न्द्र॒ स्व ओ॒क्ये॒३॑(ए॒) सोमं᳚ चोदामि पी॒तये᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} ए॒ष रा᳚रन्तु ते हृ॒दि ||{8/9}{3.42.8}{3.4.4.8}{3.3.6.3}{421, 276, 2856} |
त्वां सु॒तस्य॑ पी॒तये᳚ प्र॒त्नमि᳚न्द्र हवामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} कु॒शि॒कासो᳚, अव॒स्यवः॑ ||{9/9}{3.42.9}{3.4.4.9}{3.3.6.4}{422, 276, 2857} |
[43] आयाह्यर्वाङित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
आ या᳚ह्य॒र्वाङुप॑ वन्धुरे॒ष्ठास्तवेदनु॑ प्र॒दिवः॑ सोम॒पेय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्रि॒या सखा᳚या॒ वि मु॒चोप॑ ब॒र्हिस्त्वामि॒मे ह᳚व्य॒वाहो᳚ हवन्ते ||{1/8}{3.43.1}{3.4.5.1}{3.3.7.1}{423, 277, 2858} |
आ या᳚हि पू॒र्वीरति॑ चर्ष॒णीराँ, अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒मा हि त्वा᳚ म॒तयः॒ स्तोम॑तष्टा॒, इन्द्र॒ हव᳚न्ते स॒ख्यं जु॑षा॒णाः ||{2/8}{3.43.2}{3.4.5.2}{3.3.7.2}{424, 277, 2859} |
आ नो᳚ य॒ज्ञं न॑मो॒वृधं᳚ स॒जोषा॒, इन्द्र॑ देव॒ हरि॑भिर्याहि॒ तूय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒हं हि त्वा᳚ म॒तिभि॒र्जोह॑वीमि घृ॒तप्र॑याः सध॒मादे॒ मधू᳚नाम् ||{3/8}{3.43.3}{3.4.5.3}{3.3.7.3}{425, 277, 2860} |
आ च॒ त्वामे॒ता वृष॑णा॒ वहा᳚तो॒ हरी॒ सखा᳚या सु॒धुरा॒ स्वङ्गा᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} धा॒नाव॒दिन्द्रः॒ सव॑नं जुषा॒णः सखा॒ सख्युः॑ शृणव॒द् वन्द॑नानि ||{4/8}{3.43.4}{3.4.5.4}{3.3.7.4}{426, 277, 2861} |
कु॒विन्मा᳚ गो॒पां कर॑से॒ जन॑स्य कु॒विद् राजा᳚नं मघवन्नृजीषिन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} कु॒विन्म॒ ऋषिं᳚ पपि॒वांसं᳚ सु॒तस्य॑ कु॒विन्मे॒ वस्वो᳚, अ॒मृत॑स्य॒ शिक्षाः᳚ ||{5/8}{3.43.5}{3.4.5.5}{3.3.7.5}{427, 277, 2862} |
आ त्वा᳚ बृ॒हन्तो॒ हर॑यो युजा॒ना, अ॒र्वागि᳚न्द्र सध॒मादो᳚ वहन्तु |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र ये द्वि॒ता दि॒व ऋ॒ञ्जन्त्याताः॒ सुस᳚म्मृष्टासो वृष॒भस्य॑ मू॒राः ||{6/8}{3.43.6}{3.4.5.6}{3.3.7.6}{428, 277, 2863} |
इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॒ आ यं ते᳚ श्ये॒न उ॑श॒ते ज॒भार॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यस्य॒ मदे᳚ च्या॒वय॑सि॒ प्र कृ॒ष्टीर्यस्य॒ मदे॒, अप॑ गो॒त्रा व॒वर्थ॑ ||{7/8}{3.43.7}{3.4.5.7}{3.3.7.7}{429, 277, 2864} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{8/8}{3.43.8}{3.4.5.8}{3.3.7.8}{430, 277, 2865} |
[44] अयंतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती | |
अ॒यं ते᳚, अस्तु हर्य॒तः सोम॒ आ हरि॑भिः सु॒तः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} जु॒षा॒ण इ᳚न्द्र॒ हरि॑भिर्न॒ आ ग॒ह्या ति॑ष्ठ॒ हरि॑तं॒ रथ᳚म् ||{1/5}{3.44.1}{3.4.6.1}{3.3.8.1}{431, 278, 2866} |
ह॒र्यन्नु॒षस॑मर्चयः॒ सूर्यं᳚ ह॒र्यन्न॑रोचयः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} वि॒द्वाँश्चि॑कि॒त्वान् ह᳚र्यश्व वर्धस॒ इन्द्र॒ विश्वा᳚, अ॒भि श्रियः॑ ||{2/5}{3.44.2}{3.4.6.2}{3.3.8.2}{432, 278, 2867} |
द्यामिन्द्रो॒ हरि॑धायसं पृथि॒वीं हरि॑वर्पसम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} अधा᳚रयद्ध॒रितो॒र्भूरि॒ भोज॑नं॒ ययो᳚र॒न्तर्हरि॒श्चर॑त् ||{3/5}{3.44.3}{3.4.6.3}{3.3.8.3}{433, 278, 2868} |
ज॒ज्ञा॒नो हरि॑तो॒ वृषा॒ विश्व॒मा भा᳚ति रोच॒नम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} हर्य॑श्वो॒ हरि॑तं धत्त॒ आयु॑ध॒मा वज्रं᳚ बा॒ह्वोर्हरि᳚म् ||{4/5}{3.44.4}{3.4.6.4}{3.3.8.4}{434, 278, 2869} |
इन्द्रो᳚ ह॒र्यन्त॒मर्जु॑नं॒ वज्रं᳚ शु॒क्रैर॒भीवृ॑तम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} अपा᳚वृणो॒द्धरि॑भि॒रद्रि॑भिः सु॒तमुद् गा हरि॑भिराजत ||{5/5}{3.44.5}{3.4.6.5}{3.3.8.5}{435, 278, 2870} |
[45] आमंद्रैरिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती | |
आ म॒न्द्रैरि᳚न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} मा त्वा॒ के चि॒न्नि य॑म॒न्विं न पा॒शिनोऽति॒ धन्वे᳚व॒ ताँ, इ॑हि ||{1/5}{3.45.1}{3.4.7.1}{3.3.9.1}{436, 279, 2871} |
वृ॒त्र॒खा॒दो व॑लंरु॒जः पु॒रां द॒र्मो, अ॒पाम॒जः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} स्थाता॒ रथ॑स्य॒ हर्यो᳚रभिस्व॒र इन्द्रो᳚ दृ॒ळ्हा चि॑दारु॒जः ||{2/5}{3.45.2}{3.4.7.2}{3.3.9.2}{437, 279, 2872} |
ग॒म्भी॒राँ, उ॑द॒धीँरि॑व॒ क्रतुं᳚ पुष्यसि॒ गा, इ॑व |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} प्र सु॑गो॒पा यव॑सं धे॒नवो᳚ यथाऽह्र॒दं कु॒ल्या, इ॑वाशत ||{3/5}{3.45.3}{3.4.7.3}{3.3.9.3}{438, 279, 2873} |
आ न॒स्तुजं᳚ र॒यिं भ॒रांशं॒ न प्र॑तिजान॒ते |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} वृ॒क्षं प॒क्वं फल॑म॒ङ्कीव॑ धूनु॒हीन्द्र॑ स॒म्पार॑णं॒ वसु॑ ||{4/5}{3.45.4}{3.4.7.4}{3.3.9.4}{439, 279, 2874} |
स्व॒युरि᳚न्द्र स्व॒राळ॑सि॒ स्मद्दि॑ष्टिः॒ स्वय॑शस्तरः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} स वा᳚वृधा॒न ओज॑सा पुरुष्टुत॒ भवा᳚ नः सु॒श्रव॑स्तमः ||{5/5}{3.45.5}{3.4.7.5}{3.3.9.5}{440, 279, 2875} |
[46] युध्मस्यतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रत्रिष्टुप् | |
यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज॑ उ॒ग्रस्य॒ यूनः॒ स्थवि॑रस्य॒ घृष्वेः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अजू᳚र्यतो व॒ज्रिणो᳚ वी॒र्या॒३॑(आ॒)णीन्द्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ ||{1/5}{3.46.1}{3.4.8.1}{3.3.10.1}{441, 280, 2876} |
म॒हाँ, अ॑सि महिष॒ वृष्ण्ये᳚भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो, अ॒न्यान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया᳚ च क्ष॒यया᳚ च॒ जना॑न् ||{2/5}{3.46.2}{3.4.8.2}{3.3.10.2}{442, 280, 2877} |
प्र मात्रा᳚भी रिरिचे॒ रोच॑मानः॒ प्र दे॒वेभि᳚र्वि॒श्वतो॒, अप्र॑तीतः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र म॒ज्मना᳚ दि॒व इन्द्रः॑ पृथि॒व्याः प्रोरोर्म॒हो, अ॒न्तरि॑क्षादृजी॒षी ||{3/5}{3.46.3}{3.4.8.3}{3.3.10.3}{443, 280, 2878} |
उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु१॑(उ॒)ग्रं वि॒श्वव्य॑चसमव॒तं म॑ती॒नाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्रं॒ सोमा᳚सः प्र॒दिवि॑ सु॒तासः॑ समु॒द्रं न स्र॒वत॒ आ वि॑शन्ति ||{4/5}{3.46.4}{3.4.8.4}{3.3.10.4}{444, 280, 2879} |
यं सोम॑मिन्द्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तं ते᳚ हिन्वन्ति॒ तमु॑ ते मृजन्त्यध्व॒र्यवो᳚ वृषभ॒ पात॒वा, उ॑ ||{5/5}{3.46.5}{3.4.8.5}{3.3.10.5}{445, 280, 2880} |
[47] मरुत्वाँइंद्रेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
म॒रुत्वाँ᳚, इन्द्र वृष॒भो रणा᳚य॒ पिबा॒ सोम॑मनुष्व॒धं मदा᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} आ सि᳚ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वं राजा᳚सि प्र॒दिवः॑ सु॒ताना᳚म् ||{1/5}{3.47.1}{3.4.9.1}{3.3.11.1}{446, 281, 2881} |
स॒जोषा᳚, इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं᳚ पिब वृत्र॒हा शू᳚र वि॒द्वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ज॒हि शत्रूँ॒रप॒ मृधो᳚ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो᳚ नः ||{2/5}{3.47.2}{3.4.9.2}{3.3.11.2}{447, 281, 2882} |
उ॒त ऋ॒तुभि᳚रृतुपाः पाहि॒ सोम॒मिन्द्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} याँ, आभ॑जो म॒रुतो॒ ये त्वान्वह᳚न् वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ ||{3/5}{3.47.3}{3.4.9.3}{3.3.11.3}{448, 281, 2883} |
ये त्वा᳚हि॒हत्ये᳚ मघव॒न्नव॑र्ध॒न् ये शा᳚म्ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ये त्वा᳚ नू॒नम॑नु॒मद᳚न्ति॒ विप्राः॒ पिबे᳚न्द्र॒ सोमं॒ सग॑णो म॒रुद्भिः॑ ||{4/5}{3.47.4}{3.4.9.4}{3.3.11.4}{449, 281, 2884} |
म॒रुत्व᳚न्तं वृष॒भं वा᳚वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ||{5/5}{3.47.5}{3.4.9.5}{3.3.11.5}{450, 281, 2885} |
[48] सद्योहजातइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीनः॒ प्रभ॑र्तुमाव॒दन्ध॑सः सु॒तस्य॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सा॒धोः पि॑ब प्रतिका॒मं यथा᳚ ते॒ रसा᳚शिरः प्रथ॒मं सो॒म्यस्य॑ ||{1/5}{3.48.1}{3.4.10.1}{3.3.12.1}{451, 282, 2886} |
यज्जाय॑था॒स्तदह॑रस्य॒ कामें॒शोः पी॒यूष॑मपिबो गिरि॒ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तं ते᳚ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसि᳚ञ्च॒दग्रे᳚ ||{2/5}{3.48.2}{3.4.10.2}{3.3.12.2}{452, 282, 2887} |
उ॒प॒स्थाय॑ मा॒तर॒मन्न॑मैट्ट ति॒ग्मम॑पश्यद॒भि सोम॒मूधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र॒या॒वय᳚न्नचर॒द् गृत्सो᳚, अ॒न्यान् म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ||{3/5}{3.48.3}{3.4.10.3}{3.3.12.3}{453, 282, 2888} |
उ॒ग्रस्तु॑रा॒षाळ॒भिभू᳚त्योजा यथाव॒शं त॒न्वं᳚ चक्र ए॒षः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} त्वष्टा᳚र॒मिन्द्रो᳚ ज॒नुषा᳚भि॒भूया॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ||{4/5}{3.48.4}{3.4.10.4}{3.3.12.4}{454, 282, 2889} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{5/5}{3.48.5}{3.4.10.5}{3.3.12.5}{455, 282, 2890} |
[49] शंसामद्दामिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
शंसा᳚ म॒हामिन्द्रं॒ यस्मि॒न् विश्वा॒, आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यं सु॒क्रतुं᳚ धि॒षणे᳚ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां᳚ ज॒नय᳚न्त दे॒वाः ||{1/5}{3.49.1}{3.4.11.1}{3.3.13.1}{456, 283, 2891} |
यं नु नकिः॒ पृत॑नासु स्व॒राजं᳚ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया᳚, अमिना॒दायु॒र्दस्योः᳚ ||{2/5}{3.49.2}{3.4.11.2}{3.3.13.2}{457, 283, 2892} |
स॒हावा᳚ पृ॒त्सु त॒रणि॒र्नार्वा᳚ व्यान॒शी रोद॑सी मे॒हना᳚वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भगो॒ न का॒रे हव्यो᳚ मती॒नां पि॒तेव॒ चारुः॑ सु॒हवो᳚ वयो॒धाः ||{3/5}{3.49.3}{3.4.11.3}{3.3.13.3}{458, 283, 2893} |
ध॒र्ता दि॒वो रज॑सस् पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य॒ विभ॑क्ता भा॒गं धि॒षणे᳚व॒ वाज᳚म् ||{4/5}{3.49.4}{3.4.11.4}{3.3.13.4}{459, 283, 2894} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{5/5}{3.49.5}{3.4.11.5}{3.3.13.5}{460, 283, 2895} |
[50] इंद्रः स्वाहेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् | |
इन्द्रः॒ स्वाहा᳚ पिबतु॒ यस्य॒ सोम॑ आ॒गत्या॒ तुम्रो᳚ वृष॒भो म॒रुत्वा॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ओरु॒व्यचाः᳚ पृणतामे॒भिरन्नै॒रास्य॑ ह॒विस्त॒न्व१॑(अः॒) काम॑मृध्याः ||{1/5}{3.50.1}{3.4.12.1}{3.3.14.1}{461, 284, 2896} |
आ ते᳚ सप॒र्यू ज॒वसे᳚ युनज्मि॒ ययो॒रनु॑ प्र॒दिवः॑ श्रु॒ष्टिमावः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒ह त्वा᳚ धेयु॒र्हर॑यः सुशिप्र॒ पिबा॒ त्व१॑(अ॒)स्य सुषु॑तस्य॒ चारोः᳚ ||{2/5}{3.50.2}{3.4.12.2}{3.3.14.2}{462, 284, 2897} |
गोभि᳚र्मिमि॒क्षुं द॑धिरे सुपा॒रमिन्द्रं॒ ज्यैष्ठ्या᳚य॒ धाय॑से गृणा॒नाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} म॒न्दा॒नः सोमं᳚ पपि॒वाँ, ऋ॑जीषि॒न् त्सम॒स्मभ्यं᳚ पुरु॒धा गा, इ॑षण्य ||{3/5}{3.50.3}{3.4.12.3}{3.3.14.3}{463, 284, 2898} |
इ॒मं कामं᳚ मन्दया॒ गोभि॒रश्वै᳚श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्व॒र्यवो᳚ म॒तिभि॒स्तुभ्यं॒ विप्रा॒, इन्द्रा᳚य॒ वाहः॑ कुशि॒कासो᳚, अक्रन् ||{4/5}{3.50.4}{3.4.12.4}{3.3.14.4}{464, 284, 2899} |
शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{5/5}{3.50.5}{3.4.12.5}{3.3.14.5}{465, 284, 2900} |
[51] चर्षणीधृतमिति द्वादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् आद्यास्तिस्रोजगत्यः अंत्यास्तिस्रोगायत्र्यः | |
च॒र्ष॒णी॒धृतं᳚ म॒घवा᳚नमु॒क्थ्य१॑(अ॒)मिन्द्रं॒ गिरो᳚ बृह॒तीर॒भ्य॑नूषत |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} वा॒वृ॒धा॒नं पु॑रुहू॒तं सु॑वृ॒क्तिभि॒रम॑र्त्यं॒ जर॑माणं दि॒वेदि॑वे ||{1/12}{3.51.1}{3.4.13.1}{3.3.15.1}{466, 285, 2901} |
श॒तक्र॑तुमर्ण॒वं शा॒किनं॒ नरं॒ गिरो᳚ म॒ इन्द्र॒मुप॑ यन्ति वि॒श्वतः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} वा॒ज॒सनिं᳚ पू॒र्भिदं॒ तूर्णि॑म॒प्तुरं᳚ धाम॒साच॑मभि॒षाचं᳚ स्व॒र्विद᳚म् ||{2/12}{3.51.2}{3.4.13.2}{3.3.15.2}{467, 285, 2902} |
आ॒क॒रे वसो᳚र्जरि॒ता प॑नस्यतेऽने॒हसः॒ स्तुभ॒ इन्द्रो᳚ दुवस्यति |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} वि॒वस्व॑तः॒ सद॑न॒ आ हि पि॑प्रि॒ये स॑त्रा॒साह॑मभिमाति॒हनं᳚ स्तुहि ||{3/12}{3.51.3}{3.4.13.3}{3.3.15.3}{468, 285, 2903} |
नृ॒णामु॑ त्वा॒ नृत॑मं गी॒र्भिरु॒क्थैर॒भि प्र वी॒रम॑र्चता स॒बाधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सं सह॑से पुरुमा॒यो जि॑हीते॒ नमो᳚, अस्य प्र॒दिव॒ एक॑ ईशे ||{4/12}{3.51.4}{3.4.13.4}{3.3.15.4}{469, 285, 2904} |
पू॒र्वीर॑स्य नि॒ष्षिधो॒ मर्त्ये᳚षु पु॒रू वसू᳚नि पृथि॒वी बि॑भर्ति |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्रा᳚य॒ द्याव॒ ओष॑धीरु॒तापो᳚ र॒यिं र॑क्षन्ति जी॒रयो॒ वना᳚नि ||{5/12}{3.51.5}{3.4.13.5}{3.3.15.5}{470, 285, 2905} |
तुभ्यं॒ ब्रह्मा᳚णि॒ गिर॑ इन्द्र॒ तुभ्यं᳚ स॒त्रा द॑धिरे हरिवो जु॒षस्व॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} बो॒ध्या॒३॑(आ॒)पिरव॑सो॒ नूत॑नस्य॒ सखे᳚ वसो जरि॒तृभ्यो॒ वयो᳚ धाः ||{6/12}{3.51.6}{3.4.13.6}{3.3.16.1}{471, 285, 2906} |
इन्द्र॑ मरुत्व इ॒ह पा᳚हि॒ सोमं॒ यथा᳚ शार्या॒ते, अपि॑बः सु॒तस्य॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तव॒ प्रणी᳚ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ||{7/12}{3.51.7}{3.4.13.7}{3.3.16.2}{472, 285, 2907} |
स वा᳚वशा॒न इ॒ह पा᳚हि॒ सोमं᳚ म॒रुद्भि॑रिन्द्र॒ सखि॑भिः सु॒तं नः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} जा॒तं यत् त्वा॒ परि॑ दे॒वा, अभू᳚षन् म॒हे भरा᳚य पुरुहूत॒ विश्वे᳚ ||{8/12}{3.51.8}{3.4.13.8}{3.3.16.3}{473, 285, 2908} |
अ॒प्तूर्ये᳚ मरुत आ॒पिरे॒षोऽम᳚न्द॒न्निन्द्र॒मनु॒ दाति॑वाराः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तेभिः॑ सा॒कं पि॑बतु वृत्रखा॒दः सु॒तं सोमं᳚ दा॒शुषः॒ स्वे स॒धस्थे᳚ ||{9/12}{3.51.9}{3.4.13.9}{3.3.16.4}{474, 285, 2909} |
इ॒दं ह्यन्वोज॑सा सु॒तं रा᳚धानां पते |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} पिबा॒ त्व१॑(अ॒)स्य गि᳚र्वणः ||{10/12}{3.51.10}{3.4.13.10}{3.3.16.5}{475, 285, 2910} |
यस्ते॒, अनु॑ स्व॒धामस॑त् सु॒ते नि य॑च्छ त॒न्व᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} स त्वा᳚ ममत्तु सो॒म्यम् ||{11/12}{3.51.11}{3.4.13.11}{3.3.16.6}{476, 285, 2911} |
प्र ते᳚, अश्नोतु कु॒क्ष्योः प्रेन्द्र॒ ब्रह्म॑णा॒ शिरः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} प्र बा॒हू शू᳚र॒ राध॑से ||{12/12}{3.51.12}{3.4.13.12}{3.3.16.7}{477, 285, 2912} |
[52] धानावंतमित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् अध्याश्चतस्रोगायत्र्यः षष्ठीजगती | |
धा॒नाव᳚न्तं कर॒म्भिण॑मपू॒पव᳚न्तमु॒क्थिन᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑ प्रा॒तर्जु॑षस्व नः ||{1/8}{3.52.1}{3.4.14.1}{3.3.17.1}{478, 286, 2913} |
पु॒रो॒ळाशं᳚ पच॒त्यं᳚ जु॒षस्वे॒न्द्रा गु॑रस्व च |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} तुभ्यं᳚ ह॒व्यानि॑ सिस्रते ||{2/8}{3.52.2}{3.4.14.2}{3.3.17.2}{479, 286, 2914} |
पु॒रो॒ळाशं᳚ च नो॒ घसो᳚ जो॒षया᳚से॒ गिर॑श्च नः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} व॒धू॒युरि॑व॒ योष॑णाम् ||{3/8}{3.52.3}{3.4.14.3}{3.3.17.3}{480, 286, 2915} |
पु॒रो॒ळाशं᳚ सनश्रुत प्रातःसा॒वे जु॑षस्व नः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒ क्रतु॒र्हि ते᳚ बृ॒हन् ||{4/8}{3.52.4}{3.4.14.4}{3.3.17.4}{481, 286, 2916} |
माध्यं᳚दिनस्य॒ सव॑नस्य धा॒नाः पु॑रो॒ळाश॑मिन्द्र कृष्वे॒ह चारु᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र यत् स्तो॒ता ज॑रि॒ता तूर्ण्य॑र्थो वृषा॒यमा᳚ण॒ उप॑ गी॒र्भिरीट्टे᳚ ||{5/8}{3.52.5}{3.4.14.5}{3.3.17.5}{482, 286, 2917} |
तृ॒तीये᳚ धा॒नाः सव॑ने पुरुष्टुत पुरो॒ळाश॒माहु॑तं मामहस्व नः |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} ऋ॒भु॒मन्तं॒ वाज॑वन्तं त्वा कवे॒ प्रय॑स्वन्त॒ उप॑ शिक्षेम धी॒तिभिः॑ ||{6/8}{3.52.6}{3.4.14.6}{3.3.18.1}{483, 286, 2918} |
पू॒ष॒ण्वते᳚ ते चकृमा कर॒म्भं हरि॑वते॒ हर्य॑श्वाय धा॒नाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒पू॒पम॑द्धि॒ सग॑णो म॒रुद्भिः॒ सोमं᳚ पिब वृत्र॒हा शू᳚र वि॒द्वान् ||{7/8}{3.52.7}{3.4.14.7}{3.3.18.2}{484, 286, 2919} |
प्रति॑ धा॒ना भ॑रत॒ तूय॑मस्मै पुरो॒ळाशं᳚ वी॒रत॑माय नृ॒णाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दि॒वेदि॑वे स॒दृशी᳚रिन्द्र॒ तुभ्यं॒ वर्ध᳚न्तु त्वा सोम॒पेया᳚य धृष्णो ||{8/8}{3.52.8}{3.4.14.8}{3.3.18.3}{485, 286, 2920} |
[53] इंद्रापर्वतेति चतुर्विंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र ऋषिरिंद्रोदेवता आद्यायाइंद्रापर्वतौ पंचदश्यादिद्वयोः ससर्परीवाक् ततश्चतसृणांरथांगानित्रिष्टुप् दशमीषोळश्यौजगत्यौ द्वादशीद्वाविंश्योनुष्टुभः त्रयोदशीगायत्री अष्टादशीबृहती | |
इन्द्रा᳚पर्वता बृह॒ता रथे᳚न वा॒मीरिष॒ आ व॑हतं सु॒वीराः᳚ |{गाथिनो विश्वामित्रः | इन्द्रापर्वतौ | त्रिष्टुप्} वी॒तं ह॒व्यान् य॑ध्व॒रेषु॑ देवा॒ वर्धे᳚थां गी॒र्भिरिळ॑या॒ मद᳚न्ता ||{1/24}{3.53.1}{3.4.15.1}{3.3.19.1}{486, 287, 2921} |
तिष्ठा॒ सु कं᳚ मघव॒न् मा परा᳚ गाः॒ सोम॑स्य॒ नु त्वा॒ सुषु॑तस्य यक्षि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} पि॒तुर्न पु॒त्रः सिच॒मा र॑भे त॒ इन्द्र॒ स्वादि॑ष्ठया गि॒रा श॑चीवः ||{2/24}{3.53.2}{3.4.15.2}{3.3.19.2}{487, 287, 2922} |
शंसा᳚वाध्वर्यो॒ प्रति॑ मे गृणी॒हीन्द्रा᳚य॒ वाहः॑ कृणवाव॒ जुष्ट᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} एदं ब॒र्हिर्यज॑मानस्य सी॒दाथा᳚ च भूदु॒क्थमिन्द्रा᳚य श॒स्तम् ||{3/24}{3.53.3}{3.4.15.3}{3.3.19.3}{488, 287, 2923} |
जा॒येदस्तं᳚ मघव॒न् त्सेदु॒ योनि॒स्तदित् त्वा᳚ यु॒क्ता हर॑यो वहन्तु |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} य॒दा क॒दा च॑ सु॒नवा᳚म॒ सोम॑म॒ग्निष्ट्वा᳚ दू॒तो ध᳚न् वा॒त्यच्छ॑ ||{4/24}{3.53.4}{3.4.15.4}{3.3.19.4}{489, 287, 2924} |
परा᳚ याहि मघव॒न्ना च॑ या॒हीन्द्र॑ भ्रातरुभ॒यत्रा᳚ ते॒, अर्थ᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं᳚ वि॒मोच॑नं वा॒जिनो॒ रास॑भस्य ||{5/24}{3.53.5}{3.4.15.5}{3.3.19.5}{490, 287, 2925} |
अपाः॒ सोम॒मस्त॑मिन्द्र॒ प्र या᳚हि कल्या॒णीर्जा॒या सु॒रणं᳚ गृ॒हे ते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं᳚ वि॒मोच॑नं वा॒जिनो॒ दक्षि॑णावत् ||{6/24}{3.53.6}{3.4.15.6}{3.3.20.1}{491, 287, 2926} |
इ॒मे भो॒जा, अङ्गि॑रसो॒ विरू᳚पा दि॒वस्पु॒त्रासो॒, असु॑रस्य वी॒राः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒श्वामि॑त्राय॒ दद॑तो म॒घानि॑ सहस्रसा॒वे प्र ति॑रन्त॒ आयुः॑ ||{7/24}{3.53.7}{3.4.15.7}{3.3.20.2}{492, 287, 2927} |
रू॒पंरू᳚पं म॒घवा᳚ बोभवीति मा॒याः कृ᳚ण्वा॒नस्त॒न्व१॑(अं॒) परि॒ स्वाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} त्रिर्यद्दि॒वः परि॑ मुहू॒र्तमागा॒त् स्वैर्मन्त्रै॒रनृ॑तुपा, ऋ॒तावा᳚ ||{8/24}{3.53.8}{3.4.15.8}{3.3.20.3}{493, 287, 2928} |
म॒हाँ, ऋषि॑र्देव॒जा दे॒वजू॒तोऽस्त॑भ्ना॒त् सिन्धु॑मर्ण॒वं नृ॒चक्षाः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒श्वामि॑त्रो॒ यदव॑हत् सु॒दास॒मप्रि॑यायत कुशि॒केभि॒रिन्द्रः॑ ||{9/24}{3.53.9}{3.4.15.9}{3.3.20.4}{494, 287, 2929} |
हं॒सा, इ॑व कृणुथ॒ श्लोक॒मद्रि॑भि॒र्मद᳚न्तो गी॒र्भिर॑ध्व॒रे सु॒ते सचा᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} दे॒वेभि᳚र्विप्रा, ऋषयो नृचक्षसो॒ वि पि॑बध्वं कुशिकाः सो॒म्यं मधु॑ ||{10/24}{3.53.10}{3.4.15.10}{3.3.20.5}{495, 287, 2930} |
उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्व॒मश्वं᳚ रा॒ये प्र मु᳚ञ्चता सु॒दासः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} राजा᳚ वृ॒त्रं ज᳚ङ्घन॒त् प्रागपा॒गुद॒गथा᳚ यजाते॒ वर॒ आ पृ॑थि॒व्याः ||{11/24}{3.53.11}{3.4.15.11}{3.3.21.1}{496, 287, 2931} |
य इ॒मे रोद॑सी, उ॒भे, अ॒हमिन्द्र॒मतु॑ष्टवम् |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्} वि॒श्वामि॑त्रस्य रक्षति॒ ब्रह्मे॒दं भार॑तं॒ जन᳚म् ||{12/24}{3.53.12}{3.4.15.12}{3.3.21.2}{497, 287, 2932} |
वि॒श्वामि॑त्रा, अरासत॒ ब्रह्मेन्द्रा᳚य व॒ज्रिणे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} कर॒दिन्नः॑ सु॒राध॑सः ||{13/24}{3.53.13}{3.4.15.13}{3.3.21.3}{498, 287, 2933} |
किं ते᳚ कृण्वन्ति॒ कीक॑टेषु॒ गावो॒ नाशिरं᳚ दु॒ह्रे न त॑पन्ति घ॒र्मम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} आ नो᳚ भर॒ प्रम॑गन्दस्य॒ वेदो᳚ नैचाशा॒खं म॑घवन् रन्धया नः ||{14/24}{3.53.14}{3.4.15.14}{3.3.21.4}{499, 287, 2934} |
स॒स॒र्प॒रीरम॑तिं॒ बाध॑माना बृ॒हन्मि॑माय ज॒मद॑ग्निदत्ता |{गाथिनो विश्वामित्रः | ससर्परी वाक् | त्रिष्टुप्} आ सूर्य॑स्य दुहि॒ता त॑तान॒ श्रवो᳚ दे॒वेष्व॒मृत॑मजु॒र्यम् ||{15/24}{3.53.15}{3.4.15.15}{3.3.21.5}{500, 287, 2935} |
स॒स॒र्प॒रीर॑भर॒त् तूय॑मे॒भ्योऽधि॒ श्रवः॒ पाञ्च॑जन्यासु कृ॒ष्टिषु॑ |{गाथिनो विश्वामित्रः | ससर्परी वाक् | जगती} सा प॒क्ष्या॒३॑(आ॒) नव्य॒मायु॒र्दधा᳚ना॒ यां मे᳚ पलस्तिजमद॒ग्नयो᳚ द॒दुः ||{16/24}{3.53.16}{3.4.15.16}{3.3.22.1}{501, 287, 2936} |
स्थि॒रौ गावौ᳚ भवतां वी॒ळुरक्षो॒ मेषा वि व᳚र्हि॒ मा यु॒गं वि शा᳚रि |{गाथिनो विश्वामित्रः | रथाङ्गानि | त्रिष्टुप्} इन्द्रः॑ पात॒ल्ये᳚ ददतां॒ शरी᳚तो॒ररि॑ष्टनेमे, अ॒भि नः॑ सचस्व ||{17/24}{3.53.17}{3.4.15.17}{3.3.22.2}{502, 287, 2937} |
बलं᳚ धेहि त॒नूषु॑ नो॒ बल॑मिन्द्रान॒ळुत्सु॑ नः |{गाथिनो विश्वामित्रः | रथाङ्गानि | बृहती} बलं᳚ तो॒काय॒ तन॑याय जी॒वसे॒ त्वं हि ब॑ल॒दा, असि॑ ||{18/24}{3.53.18}{3.4.15.18}{3.3.22.3}{503, 287, 2938} |
अ॒भि व्य॑यस्व खदि॒रस्य॒ सार॒मोजो᳚ धेहि स्पन्द॒ने शिं॒शपा᳚याम् |{गाथिनो विश्वामित्रः | रथाङ्गानि | त्रिष्टुप्} अक्ष॑ वीळो वीळित वी॒ळय॑स्व॒ मा यामा᳚द॒स्मादव॑ जीहिपो नः ||{19/24}{3.53.19}{3.4.15.19}{3.3.22.4}{504, 287, 2939} |
अ॒यम॒स्मान् वन॒स्पति॒र्मा च॒ हा मा च॑ रीरिषत् |{गाथिनो विश्वामित्रः | रथाङ्गानि | अनुष्टुप्} स्व॒स्त्या गृ॒हेभ्य॒ आव॒सा, आ वि॒मोच॑नात् ||{20/24}{3.53.20}{3.4.15.20}{3.3.22.5}{505, 287, 2940} |
इन्द्रो॒तिभि॑र्बहु॒लाभि᳚र्नो, अ॒द्य या᳚च्छ्रे॒ष्ठाभि᳚र्मघवञ्छूर जिन्व |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यो नो॒ द्वेष्ट्यध॑रः॒ सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ||{21/24}{3.53.21}{3.4.15.21}{3.3.23.1}{506, 287, 2941} |
प॒र॒शुं चि॒द् वि त॑पति शिम्ब॒लं चि॒द् वि वृ॑श्चति |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्} उ॒खा चि॑दिन्द्र॒ येष᳚न्ती॒ प्रय॑स्ता॒ फेन॑मस्यति ||{22/24}{3.53.22}{3.4.15.22}{3.3.23.2}{507, 287, 2942} |
न साय॑कस्य चिकिते जनासो लो॒धं न॑यन्ति॒ पशु॒ मन्य॑मानाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} नावा᳚जिनं वा॒जिना᳚ हासयन्ति॒ न ग॑र्द॒भं पु॒रो, अश्वा᳚न्नयन्ति ||{23/24}{3.53.23}{3.4.15.23}{3.3.23.3}{508, 287, 2943} |
इ॒म इ᳚न्द्र भर॒तस्य॑ पु॒त्रा, अ॑पपि॒त्वं चि॑कितु॒र्न प्र॑पि॒त्वम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} हि॒न्वन्त्यश्व॒मर॑णं॒ न नित्यं॒ ज्या᳚वाजं॒ परि॑ णयन्त्या॒जौ ||{24/24}{3.53.24}{3.4.15.24}{3.3.23.4}{509, 287, 2944} |
[54] इमंमहइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् (सूक्तभेदप्रयोगपक्षेदेवताः क्रमेण - अग्निः १ विश्वेदेवाः २ द्यावापृथिवी १ विश्वे। १ सूर्यद्यावापृथिव्यः १ द्यावापृथिवी २ द्यौः १ विश्वेदेवाः १ सविता १ विश्वे। २ विष्णुः १ इंद्रः १ अश्विनौ १ विश्वेदेवाः ५ अग्निः १ एवं २२ उत्तरसूक्तेअखिला अपिविश्वेदेवाः)| |
इ॒मं म॒हे वि॑द॒थ्या᳚य शू॒षं शश्व॒त् कृत्व॒ ईड्या᳚य॒ प्र ज॑भ्रुः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} शृ॒णोतु॑ नो॒ दम्ये᳚भि॒रनी᳚कैः शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः ||{1/22}{3.54.1}{3.5.1.1}{3.3.24.1}{510, 288, 2945} |
महि॑ म॒हे दि॒वे, अ॑र्चा पृथि॒व्यै कामो᳚ म इ॒च्छञ्च॑रति प्रजा॒नन् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ययो᳚र्ह॒ स्तोमे᳚ वि॒दथे᳚षु दे॒वाः स॑प॒र्यवो᳚ मा॒दय᳚न्ते॒ सचा॒योः ||{2/22}{3.54.2}{3.5.1.2}{3.3.24.2}{511, 288, 2946} |
यु॒वोरृ॒तं रो᳚दसी स॒त्यम॑स्तु म॒हे षु णः॑ सुवि॒ताय॒ प्र भू᳚तम् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} इ॒दं दि॒वे नमो᳚, अग्ने पृथि॒व्यै स॑प॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न᳚म् ||{3/22}{3.54.3}{3.5.1.3}{3.3.24.3}{512, 288, 2947} |
उ॒तो हि वां᳚ पू॒र्व्या, आ᳚विवि॒द्र ऋता᳚वरी रोदसी सत्य॒वाचः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} नर॑श्चिद् वां समि॒थे शूर॑सातौ ववन्दि॒रे पृ॑थिवि॒ वेवि॑दानाः ||{4/22}{3.54.4}{3.5.1.4}{3.3.24.4}{513, 288, 2948} |
को, अ॒द्धा वे᳚द॒ क इ॒ह प्र वो᳚चद् दे॒वाँ, अच्छा᳚ प॒थ्या॒३॑(आ॒) का समे᳚ति |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ददृ॑श्र एषामव॒मा सदां᳚सि॒ परे᳚षु॒ या गुह्ये᳚षु व्र॒तेषु॑ ||{5/22}{3.54.5}{3.5.1.5}{3.3.24.5}{514, 288, 2949} |
क॒विर्नृ॒चक्षा᳚, अ॒भि षी᳚मचष्ट ऋ॒तस्य॒ योना॒ विघृ॑ते॒ मद᳚न्ती |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} नाना᳚ चक्राते॒ सद॑नं॒ यथा॒ वेः स॑मा॒नेन॒ क्रतु॑ना संविदा॒ने ||{6/22}{3.54.6}{3.5.1.6}{3.3.25.1}{515, 288, 2950} |
स॒मा॒न्या वियु॑ते दू॒रे,अ᳚न्ते ध्रु॒वे प॒दे त॑स्थतुर्जाग॒रूके᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} उ॒त स्वसा᳚रा युव॒ती भव᳚न्ती॒, आदु॑ ब्रुवाते मिथु॒नानि॒ नाम॑ ||{7/22}{3.54.7}{3.5.1.7}{3.3.25.2}{516, 288, 2951} |
विश्वेदे॒ते जनि॑मा॒ सं वि॑विक्तो म॒हो दे॒वान् बिभ्र॑ती॒ न व्य॑थेते |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} एज॑द् ध्रु॒वं प॑त्यते॒ विश्व॒मेकं॒ चर॑त् पत॒त्रि विषु॑णं॒ वि जा॒तम् ||{8/22}{3.54.8}{3.5.1.8}{3.3.25.3}{517, 288, 2952} |
सना᳚ पुरा॒णमध्ये᳚म्या॒रान्म॒हः पि॒तुर्ज॑नि॒तुर्जा॒मि तन्नः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} दे॒वासो॒ यत्र॑ पनि॒तार॒ एवै᳚रु॒रौ प॒थि व्यु॑ते त॒स्थुर॒न्तः ||{9/22}{3.54.9}{3.5.1.9}{3.3.25.4}{518, 288, 2953} |
इ॒मं स्तोमं᳚ रोदसी॒ प्र ब्र॑वीम्यृदू॒दराः᳚ शृणवन्नग्निजि॒ह्वाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} मि॒त्रः स॒म्राजो॒ वरु॑णो॒ युवा᳚न आदि॒त्यासः॑ क॒वयः॑ पप्रथा॒नाः ||{10/22}{3.54.10}{3.5.1.10}{3.3.25.5}{519, 288, 2954} |
हिर᳚ण्यपाणिः सवि॒ता सु॑जि॒ह्वस्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} दे॒वेषु॑ च सवितः॒ श्लोक॒मश्रे॒राद॒स्मभ्य॒मा सु॑व स॒र्वता᳚तिम् ||{11/22}{3.54.11}{3.5.1.11}{3.3.26.1}{520, 288, 2955} |
सु॒कृत् सु॑पा॒णिः स्ववाँ᳚, ऋ॒तावा᳚ दे॒वस्त्वष्टाव॑से॒ तानि॑ नो धात् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पू॒ष॒ण्वन्त॑ ऋभवो मादयध्वमू॒र्ध्वग्रा᳚वाणो, अध्व॒रम॑तष्ट ||{12/22}{3.54.12}{3.5.1.12}{3.3.26.2}{521, 288, 2956} |
वि॒द्युद्र॑था म॒रुत॑ ऋष्टि॒मन्तो᳚ दि॒वो मर्या᳚ ऋ॒तजा᳚ता, अ॒यासः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} सर॑स्वती शृणवन् य॒ज्ञिया᳚सो॒ धाता᳚ र॒यिं स॒हवी᳚रं तुरासः ||{13/22}{3.54.13}{3.5.1.13}{3.3.26.3}{522, 288, 2957} |
विष्णुं॒ स्तोमा᳚सः पुरुद॒स्मम॒र्का भग॑स्येव का॒रिणो॒ याम॑नि ग्मन् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} उ॒रु॒क्र॒मः क॑कु॒हो यस्य॑ पू॒र्वीर्न म॑र्धन्ति युव॒तयो॒ जनि॑त्रीः ||{14/22}{3.54.14}{3.5.1.14}{3.3.26.4}{523, 288, 2958} |
इन्द्रो॒ विश्वै᳚र्वी॒र्यै॒३॑(ऐः॒) पत्य॑मान उ॒भे, आ प॑प्रौ॒ रोद॑सी महि॒त्वा |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पु॒रं॒द॒रो वृ॑त्र॒हा धृ॒ष्णुषे᳚णः सं॒गृभ्या᳚ न॒ आ भ॑रा॒ भूरि॑ प॒श्वः ||{15/22}{3.54.15}{3.5.1.15}{3.3.26.5}{524, 288, 2959} |
नास॑त्या मे पि॒तरा᳚ बन्धु॒पृच्छा᳚ सजा॒त्य॑म॒श्विनो॒श्चारु॒ नाम॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} यु॒वं हि स्थो र॑यि॒दौ नो᳚ रयी॒णां दा॒त्रं र॑क्षेथे॒, अक॑वै॒रद॑ब्धा ||{16/22}{3.54.16}{3.5.1.16}{3.3.27.1}{525, 288, 2960} |
म॒हत्तद् वः॑ कवय॒श्चारु॒ नाम॒ यद्ध॑ देवा॒ भव॑थ॒ विश्व॒ इन्द्रे᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} सख॑ ऋ॒भुभिः॑ पुरुहूत प्रि॒येभि॑रि॒मां धियं᳚ सा॒तये᳚ तक्षता नः ||{17/22}{3.54.17}{3.5.1.17}{3.3.27.2}{526, 288, 2961} |
अ॒र्य॒मा णो॒, अदि॑तिर्य॒ज्ञिया॒सोऽद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} यु॒योत॑ नो, अनप॒त्यानि॒ गन्तोः᳚ प्र॒जावा᳚न् नः पशु॒माँ, अ॑स्तु गा॒तुः ||{18/22}{3.54.18}{3.5.1.18}{3.3.27.3}{527, 288, 2962} |
दे॒वानां᳚ दू॒तः पु॑रु॒ध प्रसू॒तोऽना᳚गान् नो वोचतु स॒र्वता᳚ता |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} शृ॒णोतु॑ नः पृथि॒वी द्यौरु॒तापः॒ सूर्यो॒ नक्ष॑त्रैरु॒र्व१॑(अ॒)न्तरि॑क्षम् ||{19/22}{3.54.19}{3.5.1.19}{3.3.27.4}{528, 288, 2963} |
शृ॒ण्वन्तु॑ नो॒ वृष॑णः॒ पर्व॑तासो ध्रु॒वक्षे᳚मास॒ इळ॑या॒ मद᳚न्तः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} आ॒दि॒त्यैर्नो॒, अदि॑तिः शृणोतु॒ यच्छ᳚न्तु नो म॒रुतः॒ शर्म॑ भ॒द्रम् ||{20/22}{3.54.20}{3.5.1.20}{3.3.27.5}{529, 288, 2964} |
सदा᳚ सु॒गः पि॑तु॒माँ, अ॑स्तु॒ पन्था॒ मध्वा᳚ देवा॒, ओष॑धीः॒ सं पि॑पृक्त |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} भगो᳚ मे, अग्ने स॒ख्ये न मृ॑ध्या॒, उद् रा॒यो, अ॑श्यां॒ सद॑नं पुरु॒क्षोः ||{21/22}{3.54.21}{3.5.1.21}{3.3.27.6}{530, 288, 2965} |
स्वद॑स्व ह॒व्या समिषो᳚ दिदीह्यस्म॒द्र्य१॑(अ॒)क् सं मि॑मीहि॒ श्रवां᳚सि |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} विश्वाँ᳚, अग्ने पृ॒त्सु ताञ्जे᳚षि॒ शत्रू॒नहा॒ विश्वा᳚ सु॒मना᳚ दीदिही नः ||{22/22}{3.54.22}{3.5.1.22}{3.3.27.7}{531, 288, 2966} |
[55] उषसइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् | |
उ॒षसः॒ पूर्वा॒, अध॒ यद् व्यू॒षुर्म॒हद् वि ज॑ज्ञे, अ॒क्षरं᳚ प॒दे गोः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} व्र॒ता दे॒वाना॒मुप॒ नु प्र॒भूष᳚न् म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{1/22}{3.55.1}{3.5.2.1}{3.3.28.1}{532, 289, 2967} |
मो षू णो॒, अत्र॑ जुहुरन्त दे॒वा मा पूर्वे᳚, अग्ने पि॒तरः॑ पद॒ज्ञाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पु॒रा॒ण्योः सद्म॑नोः के॒तुर॒न्तर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{2/22}{3.55.2}{3.5.2.2}{3.3.28.2}{533, 289, 2968} |
वि मे᳚ पुरु॒त्रा प॑तयन्ति॒ कामाः॒ शम्यच्छा᳚ दीद्ये पू॒र्व्याणि॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} समि॑द्धे, अ॒ग्नावृ॒तमिद् व॑देम म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3/22}{3.55.3}{3.5.2.3}{3.3.28.3}{534, 289, 2969} |
स॒मा॒नो राजा॒ विभृ॑तः पुरु॒त्रा शये᳚ श॒यासु॒ प्रयु॑तो॒ वनानु॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒न्या व॒त्सं भर॑ति॒ क्षेति॑ मा॒ता म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{4/22}{3.55.4}{3.5.2.4}{3.3.28.4}{535, 289, 2970} |
आ॒क्षित् पूर्वा॒स्वप॑रा, अनू॒रुत् स॒द्यो जा॒तासु॒ तरु॑णीष्व॒न्तः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒न्तर्व॑तीः सुवते॒, अप्र॑वीता म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{5/22}{3.55.5}{3.5.2.5}{3.3.28.5}{536, 289, 2971} |
श॒युः प॒रस्ता॒दध॒ नु द्वि॑मा॒ताब᳚न्ध॒नश्च॑रति व॒त्स एकः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} मि॒त्रस्य॒ ता वरु॑णस्य व्र॒तानि॑ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{6/22}{3.55.6}{3.5.2.6}{3.3.29.1}{537, 289, 2972} |
द्वि॒मा॒ता होता᳚ वि॒दथे᳚षु स॒म्राळन्वग्रं॒ चर॑ति॒ क्षेति॑ बु॒ध्नः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} प्र रण्या᳚नि रण्य॒वाचो᳚ भरन्ते म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{7/22}{3.55.7}{3.5.2.7}{3.3.29.2}{538, 289, 2973} |
शूर॑स्येव॒ युध्य॑तो, अन्त॒मस्य॑ प्रती॒चीनं᳚ ददृशे॒ विश्व॑मा॒यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒न्तर्म॒तिश्च॑रति नि॒ष्षिधं॒ गोर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{8/22}{3.55.8}{3.5.2.8}{3.3.29.3}{539, 289, 2974} |
नि वे᳚वेति पलि॒तो दू॒त आ᳚स्व॒न्तर्म॒हाँश्च॑रति रोच॒नेन॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} वपूं᳚षि॒ बिभ्र॑द॒भि नो॒ वि च॑ष्टे म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{9/22}{3.55.9}{3.5.2.9}{3.3.29.4}{540, 289, 2975} |
विष्णु॑र्गो॒पाः प॑र॒मं पा᳚ति॒ पाथः॑ प्रि॒या धामा᳚न्य॒मृता॒ दधा᳚नः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒ग्निष्टा विश्वा॒ भुव॑नानि वेद म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{10/22}{3.55.10}{3.5.2.10}{3.3.29.5}{541, 289, 2976} |
नाना᳚ चक्राते य॒म्या॒३॑(आ॒) वपूं᳚षि॒ तयो᳚र॒न्यद् रोच॑ते कृ॒ष्णम॒न्यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} श्यावी᳚ च॒ यदरु॑षी च॒ स्वसा᳚रौ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{11/22}{3.55.11}{3.5.2.11}{3.3.30.1}{542, 289, 2977} |
मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू स॑ब॒र्दुघे᳚ धा॒पये᳚ते समी॒ची |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॒ ते सद॑सीळे, अ॒न्तर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{12/22}{3.55.12}{3.5.2.12}{3.3.30.2}{543, 289, 2978} |
अ॒न्यस्या᳚ व॒त्सं रि॑ह॒ती मि॑माय॒ कया᳚ भु॒वा नि द॑धे धे॒नुरूधः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॒ सा पय॑सापिन्व॒तेळा᳚ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{13/22}{3.55.13}{3.5.2.13}{3.3.30.3}{544, 289, 2979} |
पद्या᳚ वस्ते पुरु॒रूपा॒ वपूं᳚ष्यू॒र्ध्वा त॑स्थौ॒ त्र्यविं॒ रेरि॑हाणा |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॒ सद्म॒ वि च॑रामि वि॒द्वान् म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{14/22}{3.55.14}{3.5.2.14}{3.3.30.4}{545, 289, 2980} |
प॒दे, इ॑व॒ निहि॑ते द॒स्मे, अ॒न्तस्तयो᳚र॒न्यद् गुह्य॑मा॒विर॒न्यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} स॒ध्री॒ची॒ना प॒थ्या॒३॑(आ॒) सा विषू᳚ची म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{15/22}{3.55.15}{3.5.2.15}{3.3.30.5}{546, 289, 2981} |
आ धे॒नवो᳚ धुनयन्ता॒मशि॑श्वीः सब॒र्दुघाः᳚ शश॒या, अप्र॑दुग्धाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} नव्या᳚नव्या युव॒तयो॒ भव᳚न्तीर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{16/22}{3.55.16}{3.5.2.16}{3.3.31.1}{547, 289, 2982} |
यद॒न्यासु॑ वृष॒भो रोर॑वीति॒ सो, अ॒न्यस्मि᳚न् यू॒थे नि द॑धाति॒ रेतः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} स हि क्षपा᳚वा॒न् त्स भगः॒ स राजा᳚ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{17/22}{3.55.17}{3.5.2.17}{3.3.31.2}{548, 289, 2983} |
वी॒रस्य॒ नु स्वश्व्यं᳚ जनासः॒ प्र नु वो᳚चाम वि॒दुर॑स्य दे॒वाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} षो॒ळ्हा यु॒क्ताः पञ्च॑प॒ञ्चा व॑हन्ति म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{18/22}{3.55.18}{3.5.2.18}{3.3.31.3}{549, 289, 2984} |
दे॒वस्त्वष्टा᳚ सवि॒ता वि॒श्वरू᳚पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{19/22}{3.55.19}{3.5.2.19}{3.3.31.4}{550, 289, 2985} |
म॒ही समै᳚रच्च॒म्वा᳚ समी॒ची, उ॒भे ते, अ॑स्य॒ वसु॑ना॒ न्यृ॑ष्टे |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} शृ॒ण्वे वी॒रो वि॒न्दमा᳚नो॒ वसू᳚नि म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{20/22}{3.55.20}{3.5.2.20}{3.3.31.5}{551, 289, 2986} |
इ॒मां च॑ नः पृथि॒वीं वि॒श्वधा᳚या॒, उप॑ क्षेति हि॒तमि॑त्रो॒ न राजा᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पु॒रः॒सदः॑ शर्म॒सदो॒ न वी॒रा म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{21/22}{3.55.21}{3.5.2.21}{3.3.31.6}{552, 289, 2987} |
नि॒ष्षिध्व॑रीस्त॒ ओष॑धीरु॒तापो᳚ र॒यिं त॑ इन्द्र पृथि॒वी बि॑भर्ति |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} सखा᳚यस्ते वाम॒भाजः॑ स्याम म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{22/22}{3.55.22}{3.5.2.22}{3.3.31.7}{553, 289, 2988} |
[56] नतामिनंतीत्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्रो विश्वेदेवास्त्रिष्टुप् (भेदपक्षेविभागः क्रमेण - विश्वेदेवाः १ संवत्सरादित्याः सिंधवः १ सविता १ विश्वेदेवाः २ एवमष्टौ)| |
न ता मि॑नन्ति मा॒यिनो॒ न धीरा᳚ व्र॒ता दे॒वानां᳚ प्रथ॒मा ध्रु॒वाणि॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} न रोद॑सी, अ॒द्रुहा᳚ वे॒द्याभि॒र्न पर्व॑ता नि॒नमे᳚ तस्थि॒वांसः॑ ||{1/8}{3.56.1}{3.5.3.1}{3.4.1.1}{554, 290, 2989} |
षड् भा॒राँ, एको॒, अच॑रन् बिभर्त्यृ॒तं वर्षि॑ष्ठ॒मुप॒ गाव॒ आगुः॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ति॒स्रो म॒हीरुप॑रास्तस्थु॒रत्या॒ गुहा॒ द्वे निहि॑ते॒ दर्श्येका᳚ ||{2/8}{3.56.2}{3.5.3.2}{3.4.1.2}{555, 290, 2990} |
त्रि॒पा॒ज॒स्यो वृ॑ष॒भो वि॒श्वरू᳚प उ॒त त्र्यु॒धा पु॑रु॒ध प्र॒जावा॑न् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} त्र्य॒नी॒कः प॑त्यते॒ माहि॑नावा॒न् त्स रे᳚तो॒धा वृ॑ष॒भः शश्व॑तीनाम् ||{3/8}{3.56.3}{3.5.3.3}{3.4.1.3}{556, 290, 2991} |
अ॒भीक॑ आसां पद॒वीर॑बोध्यादि॒त्याना᳚मह्वे॒ चारु॒ नाम॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} आप॑श्चिदस्मा, अरमन्त दे॒वीः पृथ॒ग् व्रज᳚न्तीः॒ परि॑ षीमवृञ्जन् ||{4/8}{3.56.4}{3.5.3.4}{3.4.1.4}{557, 290, 2992} |
त्री ष॒धस्था᳚ सिन्धव॒स्त्रिः क॑वी॒नामु॒त त्रि॑मा॒ता वि॒दथे᳚षु स॒म्राट् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो, अप्या॒स्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानाः ||{5/8}{3.56.5}{3.5.3.5}{3.4.1.5}{558, 290, 2993} |
त्रिरा दि॒वः स॑वित॒र्वार्या᳚णि दि॒वेदि॑व॒ आ सु॑व॒ त्रिर्नो॒, अह्नः॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} त्रि॒धातु॑ रा॒य आ सु॑वा॒ वसू᳚नि॒ भग॑ त्रातर्धिषणे सा॒तये᳚ धाः ||{6/8}{3.56.6}{3.5.3.6}{3.4.1.6}{559, 290, 2994} |
त्रिरा दि॒वः स॑वि॒ता सो᳚षवीति॒ राजा᳚ना मि॒त्रावरु॑णा सुपा॒णी |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} आप॑श्चिदस्य॒ रोद॑सी चिदु॒र्वी रत्नं᳚ भिक्षन्त सवि॒तुः स॒वाय॑ ||{7/8}{3.56.7}{3.5.3.7}{3.4.1.7}{560, 290, 2995} |
त्रिरु॑त्त॒मा दू॒णशा᳚ रोच॒नानि॒ त्रयो᳚ राज॒न् त्यसु॑रस्य वी॒राः |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तावा᳚न इषि॒रा दू॒ळभा᳚स॒स्त्रिरा दि॒वो वि॒दथे᳚ सन्तु दे॒वाः ||{8/8}{3.56.8}{3.5.3.8}{3.4.1.8}{561, 290, 2996} |
[57] प्रमेविविक्वानिति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोविश्वेदेवास्त्रिष्टुप् (भेदपक्षेविश्वेदेवाः ४ अग्निः २ एवंषट्) | |
प्र मे᳚ विवि॒क्वाँ, अ॑विदन्मनी॒षां धे॒नुं चर᳚न्तीं॒ प्रयु॑ता॒मगो᳚पाम् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} स॒द्यश्चि॒द् या दु॑दु॒हे भूरि॑ धा॒सेरिन्द्र॒स्तद॒ग्निः प॑नि॒तारो᳚, अस्याः ||{1/6}{3.57.1}{3.5.4.1}{3.4.2.1}{562, 291, 2997} |
इन्द्रः॒ सु पू॒षा वृष॑णा सु॒हस्ता᳚ दि॒वो न प्री॒ताः श॑श॒यं दु॑दुह्रे |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} विश्वे॒ यद॑स्यां र॒णय᳚न्त दे॒वाः प्र वोत्र॑ वसवः सु॒म्नम॑श्याम् ||{2/6}{3.57.2}{3.5.4.2}{3.4.2.2}{563, 291, 2998} |
या जा॒मयो॒ वृष्ण॑ इ॒च्छन्ति॑ श॒क्तिं न॑म॒स्यन्ती᳚र्जानते॒ गर्भ॑मस्मिन् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} अच्छा᳚ पु॒त्रं धे॒नवो᳚ वावशा॒ना म॒हश्च॑रन्ति॒ बिभ्र॑तं॒ वपूं᳚षि ||{3/6}{3.57.3}{3.5.4.3}{3.4.2.3}{564, 291, 2999} |
अच्छा᳚ विवक्मि॒ रोद॑सी सु॒मेके॒ ग्राव्णो᳚ युजा॒नो, अ॑ध्व॒रे म॑नी॒षा |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} इ॒मा, उ॑ ते॒ मन॑वे॒ भूरि॑वारा, ऊ॒र्ध्वा भ॑वन्ति दर्श॒ता यज॑त्राः ||{4/6}{3.57.4}{3.5.4.4}{3.4.2.4}{565, 291, 3000} |
या ते᳚ जि॒ह्वा मधु॑मती सुमे॒धा, अग्ने᳚ दे॒वेषू॒च्यत॑ उरू॒ची |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} तये॒ह विश्वाँ॒, अव॑से॒ यज॑त्रा॒ना सा᳚दय पा॒यया᳚ चा॒ मधू᳚नि ||{5/6}{3.57.5}{3.5.4.5}{3.4.2.5}{566, 291, 3001} |
या ते᳚, अग्ने॒ पर्व॑तस्येव॒ धारास॑श्चन्ती पी॒पय॑द्देव चि॒त्रा |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ताम॒स्मभ्यं॒ प्रम॑तिं जातवेदो॒ वसो॒ रास्व॑ सुम॒तिं वि॒श्वज᳚न्याम् ||{6/6}{3.57.6}{3.5.4.6}{3.4.2.6}{567, 291, 3002} |
[58] धेनुःप्रत्नस्येति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोश्विनौत्रिष्टुप् | |
धे॒नुः प्र॒त्नस्य॒ काम्यं॒ दुहा᳚ना॒ऽन्तः पु॒त्रश्च॑रति॒ दक्षि॑णायाः |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} आ द्यो᳚त॒निं व॑हति शु॒भ्रया᳚मो॒षसः॒ स्तोमो᳚, अ॒श्विना᳚वजीगः ||{1/9}{3.58.1}{3.5.5.1}{3.4.3.1}{568, 292, 3003} |
सु॒युग् व॑हन्ति॒ प्रति॑ वामृ॒तेनो॒र्ध्वा भ॑वन्ति पि॒तरे᳚व॒ मेधाः᳚ |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} जरे᳚थाम॒स्मद् वि प॒णेर्म॑नी॒षां यु॒वोरव॑श्चकृ॒मा या᳚तम॒र्वाक् ||{2/9}{3.58.2}{3.5.5.2}{3.4.3.2}{569, 292, 3004} |
सु॒युग्भि॒रश्वैः᳚ सु॒वृता॒ रथे᳚न॒ दस्रा᳚वि॒मं शृ॑णुतं॒ श्लोक॒मद्रेः᳚ |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒ऽऽहुर्विप्रा᳚सो, अश्विना पुरा॒जाः ||{3/9}{3.58.3}{3.5.5.3}{3.4.3.3}{570, 292, 3005} |
आ म᳚न्येथा॒मा ग॑तं॒ कच्चि॒देवै॒र्विश्वे॒ जना᳚सो, अ॒श्विना᳚ हवन्ते |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} इ॒मा हि वां॒ गो,ऋ॑जीका॒ मधू᳚नि॒ प्र मि॒त्रासो॒ न द॒दुरु॒स्रो, अग्रे᳚ ||{4/9}{3.58.4}{3.5.5.4}{3.4.3.4}{571, 292, 3006} |
ति॒रः पु॒रू चि॑दश्विना॒ रजां᳚स्याङ्गू॒षो वां᳚ मघवाना॒ जने᳚षु |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} एह या᳚तं प॒थिभि॑र्देव॒यानै॒र्दस्रा᳚वि॒मे वां᳚ नि॒धयो॒ मधू᳚नाम् ||{5/9}{3.58.5}{3.5.5.5}{3.4.3.5}{572, 292, 3007} |
पु॒रा॒णमोकः॑ स॒ख्यं शि॒वं वां᳚ यु॒वोर्न॑रा॒ द्रवि॑णं ज॒ह्नाव्या᳚म् |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} पुनः॑ कृण्वा॒नाः स॒ख्या शि॒वानि॒ मध्वा᳚ मदेम स॒ह नू स॑मा॒नाः ||{6/9}{3.58.6}{3.5.5.6}{3.4.4.1}{573, 292, 3008} |
अश्वि॑ना वा॒युना᳚ यु॒वं सु॑दक्षा नि॒युद्भि॑ष्च स॒जोष॑सा युवाना |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} नास॑त्या ति॒रो,अ᳚ह्न्यं जुषा॒णा सोमं᳚ पिबतम॒स्रिधा᳚ सुदानू ||{7/9}{3.58.7}{3.5.5.7}{3.4.4.2}{574, 292, 3009} |
अश्वि॑ना॒ परि॑ वा॒मिषः॑ पुरू॒चीरी॒युर्गी॒र्भिर्यत॑माना॒, अमृ॑ध्राः |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} रथो᳚ ह वामृत॒जा, अद्रि॑जूतः॒ परि॒ द्यावा᳚पृथि॒वी या᳚ति स॒द्यः ||{8/9}{3.58.8}{3.5.5.8}{3.4.4.3}{575, 292, 3010} |
अश्वि॑ना मधु॒षुत्त॑मो यु॒वाकुः॒ सोम॒स्तं पा᳚त॒मा ग॑तं दुरो॒णे |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} रथो᳚ ह वां॒ भूरि॒ वर्पः॒ करि॑क्रत् सु॒ताव॑तो निष्कृ॒तमाग॑मिष्ठः ||{9/9}{3.58.9}{3.5.5.9}{3.4.4.4}{576, 292, 3011} |
[59] मित्रोजनानिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रो मित्रस्त्रिष्टुप् अंत्याश्चतस्रोगायत्र्यः |
मि॒त्रो जना᳚न् यातयति ब्रुवा॒णो मि॒त्रो दा᳚धार पृथि॒वीमु॒त द्याम् |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे मि॒त्राय॑ ह॒व्यं घृ॒तव॑ज्जुहोत ||{1/9}{3.59.1}{3.5.6.1}{3.4.5.1}{577, 293, 3012} |
प्र स मि॑त्र॒ मर्तो᳚, अस्तु॒ प्रय॑स्वा॒न् यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} न ह᳚न्यते॒ न जी᳚यते॒ त्वोतो॒ नैन॒मंहो᳚, अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ||{2/9}{3.59.2}{3.5.6.2}{3.4.5.2}{578, 293, 3013} |
अ॒न॒मी॒वास॒ इळ॑या॒ मद᳚न्तो मि॒तज्ञ॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} आ॒दि॒त्यस्य᳚ व्र॒तमु॑पक्षि॒यन्तो᳚ व॒यं मि॒त्रस्य॑ सुम॒तौ स्या᳚म ||{3/9}{3.59.3}{3.5.6.3}{3.4.5.3}{579, 293, 3014} |
अ॒यं मि॒त्रो न॑म॒स्यः॑ सु॒शेवो॒ राजा᳚ सुक्ष॒त्रो, अ॑जनिष्ट वे॒धाः |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म ||{4/9}{3.59.4}{3.5.6.4}{3.4.5.4}{580, 293, 3015} |
म॒हाँ, आ᳚दि॒त्यो नम॑सोप॒सद्यो᳚ यात॒यज्ज॑नो गृण॒ते सु॒शेवः॑ |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} तस्मा᳚, ए॒तत् पन्य॑तमाय॒ जुष्ट॑म॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत ||{5/9}{3.59.5}{3.5.6.5}{3.4.5.5}{581, 293, 3016} |
मि॒त्रस्य॑ चर्षणी॒धृतोवो᳚ दे॒वस्य॑ सान॒सि |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ||{6/9}{3.59.6}{3.5.6.6}{3.4.6.1}{582, 293, 3017} |
अ॒भि यो म॑हि॒ना दिवं᳚ मि॒त्रो ब॒भूव॑ स॒प्रथाः᳚ |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} अ॒भि श्रवो᳚भिः पृथि॒वीम् ||{7/9}{3.59.7}{3.5.6.7}{3.4.6.2}{583, 293, 3018} |
मि॒त्राय॒ पञ्च॑ येमिरे॒ जना᳚, अ॒भिष्टि॑शवसे |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} स दे॒वान् विश्वा᳚न् बिभर्ति ||{8/9}{3.59.8}{3.5.6.8}{3.4.6.3}{584, 293, 3019} |
मि॒त्रो दे॒वेष्वा॒युषु॒ जना᳚य वृ॒क्तब᳚र्हिषे |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} इष॑ इ॒ष्टव्र॑ता, अकः ||{9/9}{3.59.9}{3.5.6.9}{3.4.6.4}{585, 293, 3020} |
[60] इहेहवइति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रऋभवः अंत्यानांतिसृणामिंद्रऋभवोजगती | |
इ॒हेह॑ वो॒ मन॑सा ब॒न्धुता᳚ नर उ॒शिजो᳚जग्मु र॒भि तानि॒ वेद॑सा |{गाथिनो विश्वामित्रः | ऋभवः | जगती} याभि᳚र्मा॒याभिः॒ प्रति॑जूतिवर्पसः॒ सौध᳚न्वना य॒ज्ञियं᳚ भा॒गमा᳚न॒श ||{1/7}{3.60.1}{3.5.7.1}{3.4.7.1}{586, 294, 3021} |
याभिः॒ शची᳚भिश्चम॒साँ, अपिं᳚शत॒ यया᳚ धि॒या गामरि॑णीत॒ चर्म॑णः |{गाथिनो विश्वामित्रः | ऋभवः | जगती} येन॒ हरी॒ मन॑सा नि॒रत॑क्षत॒ तेन॑ देव॒त्वमृ॑भवः॒ समा᳚नश ||{2/7}{3.60.2}{3.5.7.2}{3.4.7.2}{587, 294, 3022} |
इन्द्र॑स्य स॒ख्यमृ॒भवः॒ समा᳚नशु॒र्मनो॒र्नपा᳚तो, अ॒पसो᳚ दधन् विरे |{गाथिनो विश्वामित्रः | ऋभवः | जगती} सौ॒ध॒न्व॒नासो᳚, अमृत॒त्वमेरि॑रे वि॒ष्ट्वी शमी᳚भिः सु॒कृतः॑ सुकृ॒त्यया᳚ ||{3/7}{3.60.3}{3.5.7.3}{3.4.7.3}{588, 294, 3023} |
इन्द्रे᳚ण याथ स॒रथं᳚ सु॒ते सचाँ॒, अथो॒ वशा᳚नां भवथा स॒ह श्रि॒या |{गाथिनो विश्वामित्रः | ऋभवः | जगती} न वः॑ प्रति॒मै सु॑कृ॒तानि॑ वाघतः॒ सौध᳚न्वना, ऋभवो वी॒र्या᳚णि च ||{4/7}{3.60.4}{3.5.7.4}{3.4.7.4}{589, 294, 3024} |
इन्द्र॑ ऋ॒भुभि॒र्वाज॑वद्भिः॒ समु॑क्षितं सु॒तं सोम॒मा वृ॑षस्वा॒ गभ॑स्त्योः |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती} धि॒येषि॒तो म॑घवन् दा॒शुषो᳚ गृ॒हे सौ᳚धन्व॒नेभिः॑ स॒ह म॑त्स्वा॒ नृभिः॑ ||{5/7}{3.60.5}{3.5.7.5}{3.4.7.5}{590, 294, 3025} |
इन्द्र॑ ऋभु॒मान् वाज॑वान् मत्स्वे॒ह नो॒ऽस्मिन् त्सव॑ने॒ शच्या᳚ पुरुष्टुत |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती} इ॒मानि॒ तुभ्यं॒ स्वस॑राणि येमिरे व्र॒ता दे॒वानां॒ मनु॑षश्च॒ धर्म॑भिः ||{6/7}{3.60.6}{3.5.7.6}{3.4.7.6}{591, 294, 3026} |
इन्द्र॑ ऋ॒भुभि᳚र्वा॒जिभि᳚र्वा॒जय᳚न्नि॒ह स्तोमं᳚ जरि॒तुरुप॑ याहि य॒ज्ञिय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती} श॒तं केते᳚भिरिषि॒रेभि॑रा॒यवे᳚ स॒हस्र॑णीथो, अध्व॒रस्य॒ होम॑नि ||{7/7}{3.60.7}{3.5.7.7}{3.4.7.7}{592, 294, 3027} |
[61] उषोवाजेनेति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रउषास्त्रिष्टुप् | |
उषो॒ वाजे᳚न वाजिनि॒ प्रचे᳚ताः॒ स्तोमं᳚ जुषस्व गृण॒तो म॑घोनि |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} पु॒रा॒णी दे᳚वि युव॒तिः पुरं᳚धि॒रनु᳚ व्र॒तं च॑रसि विश्ववारे ||{1/7}{3.61.1}{3.5.8.1}{3.4.8.1}{593, 295, 3028} |
उषो᳚ दे॒व्यम॑र्त्या॒ वि भा᳚हि च॒न्द्रर॑था सू॒नृता᳚, ई॒रय᳚न्ती |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} आ त्वा᳚ वहन्तु सु॒यमा᳚सो॒, अश्वा॒ हिर᳚ण्यवर्णां पृथु॒पाज॑सो॒ ये ||{2/7}{3.61.2}{3.5.8.2}{3.4.8.2}{594, 295, 3029} |
उषः॑ प्रती॒ची भुव॑नानि॒ विश्वो॒र्ध्वा ति॑ष्ठस्य॒मृत॑स्य के॒तुः |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} स॒मा॒नमर्थं᳚ चरणी॒यमा᳚ना च॒क्रमि॑व नव्य॒स्या व॑वृत्स्व ||{3/7}{3.61.3}{3.5.8.3}{3.4.8.3}{595, 295, 3030} |
अव॒ स्यूमे᳚व चिन्व॒ती म॒घोन्यु॒षा या᳚ति॒ स्वस॑रस्य॒ पत्नी᳚ |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} स्व१॑(अ॒)र्जन᳚न्ती सु॒भगा᳚ सु॒दंसा॒, आन्ता᳚द्दि॒वः प॑प्रथ॒ आ पृ॑थि॒व्याः ||{4/7}{3.61.4}{3.5.8.4}{3.4.8.4}{596, 295, 3031} |
अच्छा᳚ वो दे॒वीमु॒षसं᳚ विभा॒तीं प्र वो᳚ भरध्वं॒ नम॑सा सुवृ॒क्तिम् |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} ऊ॒र्ध्वं म॑धु॒धा दि॒वि पाजो᳚, अश्रे॒त् प्र रो᳚च॒ना रु॑रुचे र॒ण्वसं᳚दृक् ||{5/7}{3.61.5}{3.5.8.5}{3.4.8.5}{597, 295, 3032} |
ऋ॒ताव॑री दि॒वो, अ॒र्कैर॑बो॒ध्या रे॒वती॒ रोद॑सी चि॒त्रम॑स्थात् |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} आ॒य॒तीम॑ग्न उ॒षसं᳚ विभा॒तीं वा॒ममे᳚षि॒ द्रवि॑णं॒ भिक्ष॑माणः ||{6/7}{3.61.6}{3.5.8.6}{3.4.8.6}{598, 295, 3033} |
ऋ॒तस्य॑ बु॒ध्न उ॒षसा᳚मिष॒ण्यन् वृषा᳚ म॒ही रोद॑सी॒, आ वि॑वेश |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} म॒ही मि॒त्रस्य॒ वरु॑णस्य मा॒या च॒न्द्रेव॑ भा॒नुं वि द॑धे पुरु॒त्रा ||{7/7}{3.61.7}{3.5.8.7}{3.4.8.7}{599, 295, 3034} |
[62] इमाउवामित्यष्टादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः ( अंत्यतृचस्य जमदग्निर्वा) आद्यतिसृणामिंद्रावरुणौ चतुर्थ्यादितिसृणांबृहस्पतिः इयंतइत्यादितिसृणांपूषा तत्सवितुरित्यादितिसृणांसविता सोमइत्यादितिसृणांसोम आनइत्यादितिसृणांमित्रावरुणौदेवताः आद्यास्तिस्रत्रिष्टुभः शिष्टाः पञ्चदशगायत्र्यः | |
इ॒मा, उ॑ वां भृ॒मयो॒ मन्य॑माना यु॒वाव॑ते॒ न तुज्या᳚, अभूवन् |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्} क्व१॑(अ॒) त्यदि᳚न्द्रावरुणा॒ यशो᳚ वां॒ येन॑ स्मा॒ सिनं॒ भर॑थः॒ सखि॑भ्यः ||{1/18}{3.62.1}{3.5.9.1}{3.4.9.1}{600, 296, 3035} |
अ॒यमु॑ वां पुरु॒तमो᳚ रयी॒यञ् छ॑श्वत्त॒ममव॑से जोहवीति |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्} स॒जोषा᳚विन्द्रावरुणा म॒रुद्भि॑र्दि॒वा पृ॑थि॒व्या शृ॑णुतं॒ हवं᳚ मे ||{2/18}{3.62.2}{3.5.9.2}{3.4.9.2}{601, 296, 3036} |
अ॒स्मे तदि᳚न्द्रावरुणा॒ वसु॑ ष्याद॒स्मे र॒यिर्म॑रुतः॒ सर्व॑वीरः |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्} अ॒स्मान् वरू᳚त्रीः शर॒णैर॑वन्त्व॒स्मान् होत्रा॒ भार॑ती॒ दक्षि॑णाभिः ||{3/18}{3.62.3}{3.5.9.3}{3.4.9.3}{602, 296, 3037} |
बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री} रास्व॒ रत्ना᳚नि दा॒शुषे᳚ ||{4/18}{3.62.4}{3.5.9.4}{3.4.9.4}{603, 296, 3038} |
शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑ नमस्यत |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री} अना॒म्योज॒ आ च॑के ||{5/18}{3.62.5}{3.5.9.5}{3.4.9.5}{604, 296, 3039} |
वृ॒ष॒भं च॑र्षणी॒नां वि॒श्वरू᳚प॒मदा᳚भ्यम् |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री} बृह॒स्पतिं॒ वरे᳚ण्यम् ||{6/18}{3.62.6}{3.5.9.6}{3.4.10.1}{605, 296, 3040} |
इ॒यं ते᳚ पूषन्नाघृणे सुष्टु॒तिर्दे᳚व॒ नव्य॑सी |{गाथिनो विश्वामित्रः | पूषा | गायत्री} अ॒स्माभि॒स्तुभ्यं᳚ शस्यते ||{7/18}{3.62.7}{3.5.9.7}{3.4.10.2}{606, 296, 3041} |
तां जु॑षस्व॒ गिरं॒ मम॑ वाज॒यन्ती᳚मवा॒ धिय᳚म् |{गाथिनो विश्वामित्रः | पूषा | गायत्री} व॒धू॒युरि॑व॒ योष॑णाम् ||{8/18}{3.62.8}{3.5.9.8}{3.4.10.3}{607, 296, 3042} |
यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति |{गाथिनो विश्वामित्रः | पूषा | गायत्री} स नः॑ पू॒षावि॒ता भु॑वत् ||{9/18}{3.62.9}{3.5.9.9}{3.4.10.4}{608, 296, 3043} |
तत् स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो᳚ दे॒वस्य॑ धीमहि |{गाथिनो विश्वामित्रः | सविता | गायत्री} धियो॒ यो नः॑ प्रचो॒दया᳚त् ||{10/18}{3.62.10}{3.5.9.10}{3.4.10.5}{609, 296, 3044} |
दे॒वस्य॑ सवि॒तुर्व॒यं वा᳚ज॒यन्तः॒ पुरं᳚ध्या |{गाथिनो विश्वामित्रः | सविता | गायत्री} भग॑स्य रा॒तिमी᳚महे ||{11/18}{3.62.11}{3.5.9.11}{3.4.11.1}{610, 296, 3045} |
दे॒वं नरः॑ सवि॒तारं॒ विप्रा᳚ य॒ज्ञैः सु॑वृ॒क्तिभिः॑ |{गाथिनो विश्वामित्रः | सविता | गायत्री} न॒म॒स्यन्ति॑ धि॒येषि॒ताः ||{12/18}{3.62.12}{3.5.9.12}{3.4.11.2}{611, 296, 3046} |
सोमो᳚ जिगाति गातु॒विद् दे॒वाना᳚मेति निष्कृ॒तम् |{गाथिनो विश्वामित्रः | सोमः | गायत्री} ऋ॒तस्य॒ योनि॑मा॒सद᳚म् ||{13/18}{3.62.13}{3.5.9.13}{3.4.11.3}{612, 296, 3047} |
सोमो᳚, अ॒स्मभ्यं᳚ द्वि॒पदे॒ चतु॑ष्पदे च प॒शवे᳚ |{गाथिनो विश्वामित्रः | सोमः | गायत्री} अ॒न॒मी॒वा, इष॑स्करत् ||{14/18}{3.62.14}{3.5.9.14}{3.4.11.4}{613, 296, 3048} |
अ॒स्माक॒मायु᳚र्व॒र्धय᳚न्न॒भिमा᳚तीः॒ सह॑मानः |{गाथिनो विश्वामित्रः | सोमः | गायत्री} सोमः॑ स॒धस्थ॒मास॑दत् ||{15/18}{3.62.15}{3.5.9.15}{3.4.11.5}{614, 296, 3049} |
आ नो᳚ मित्रावरुणा घृ॒तैर्गव्यू᳚तिमुक्षतम् |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री} मध्वा॒ रजां᳚सि सुक्रतू ||{16/18}{3.62.16}{3.5.9.16}{3.4.11.6}{615, 296, 3050} |
उ॒रु॒शंसा᳚ नमो॒वृधा᳚ म॒ह्ना दक्ष॑स्य राजथः |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री} द्राघि॑ष्ठाभिः शुचिव्रता ||{17/18}{3.62.17}{3.5.9.17}{3.4.11.7}{616, 296, 3051} |
गृ॒णा॒ना ज॒मद॑ग्निना॒ योना᳚वृ॒तस्य॑ सीदतम् |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री} पा॒तं सोम॑मृतावृधा ||{18/18}{3.62.18}{3.5.9.18}{3.4.11.8}{617, 296, 3052} |