[1] अग्निंनरइति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निर्विराट् अंत्याःसप्तत्रिष्टुभः | |
अ॒ग्निं नरो॒ दीधि॑तिभिर॒रण्यो॒र्हस्त॑च्युती जनयन्त प्रश॒स्तम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} दू॒रे॒दृशं᳚ गृ॒हप॑तिमथ॒र्युम् ||{1/25}{7.1.1}{7.1.1.1}{5.1.23.1}{1, 517, 5134} |
तम॒ग्निमस्ते॒ वस॑वो॒ न्यृ᳚ण्वन् त्सुप्रति॒चक्ष॒मव॑से॒ कुत॑श्चित् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} द॒क्षाय्यो॒ यो दम॒ आस॒ नित्यः॑ ||{2/25}{7.1.2}{7.1.1.2}{5.1.23.2}{2, 517, 5135} |
प्रेद्धो᳚, अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या᳚ यविष्ठ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} त्वां शश्व᳚न्त॒ उप॑ यन्ति॒ वाजाः᳚ ||{3/25}{7.1.3}{7.1.1.3}{5.1.23.3}{3, 517, 5136} |
प्र ते, अ॒ग्नयो॒ऽग्निभ्यो॒ वरं॒ निः सु॒वीरा᳚सः शोशुचन्त द्यु॒मन्तः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} यत्रा॒ नरः॑ स॒मास॑ते सुजा॒ताः ||{4/25}{7.1.4}{7.1.1.4}{5.1.23.4}{4, 517, 5137} |
दा नो᳚, अग्ने धि॒या र॒यिं सु॒वीरं᳚ स्वप॒त्यं स॑हस्य प्रश॒स्तम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} न यं यावा॒ तर॑ति यातु॒मावा॑न् ||{5/25}{7.1.5}{7.1.1.5}{5.1.23.5}{5, 517, 5138} |
उप॒ यमेति॑ युव॒तिः सु॒दक्षं᳚ दो॒षा वस्तो᳚र्ह॒विष्म॑ती घृ॒ताची᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} उप॒ स्वैन॑म॒रम॑तिर्वसू॒युः ||{6/25}{7.1.6}{7.1.1.6}{5.1.24.1}{6, 517, 5139} |
विश्वा᳚, अ॒ग्नेऽप॑ द॒हारा᳚ती॒र्येभि॒स्तपो᳚भि॒रद॑हो॒ जरू᳚थम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} प्र नि॑स्व॒रं चा᳚तय॒स्वामी᳚वाम् ||{7/25}{7.1.7}{7.1.1.7}{5.1.24.2}{7, 517, 5140} |
आ यस्ते᳚, अग्न इध॒ते, अनी᳚कं॒ वसि॑ष्ठ॒ शुक्र॒ दीदि॑वः॒ पाव॑क |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} उ॒तो न॑ ए॒भिः स्त॒वथै᳚रि॒ह स्याः᳚ ||{8/25}{7.1.8}{7.1.1.8}{5.1.24.3}{8, 517, 5141} |
वि ये ते᳚, अग्ने भेजि॒रे, अनी᳚कं॒ मर्ता॒ नरः॒ पित्र्या᳚सः पुरु॒त्रा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} उ॒तो न॑ ए॒भिः सु॒मना᳚, इ॒ह स्याः᳚ ||{9/25}{7.1.9}{7.1.1.9}{5.1.24.4}{9, 517, 5142} |
इ॒मे नरो᳚ वृत्र॒हत्ये᳚षु॒ शूरा॒ विश्वा॒, अदे᳚वीर॒भि स᳚न्तु मा॒याः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} ये मे॒ धियं᳚ प॒नय᳚न्त प्रश॒स्ताम् ||{10/25}{7.1.10}{7.1.1.10}{5.1.24.5}{10, 517, 5143} |
मा शूने᳚, अग्ने॒ नि ष॑दाम नृ॒णां माशेष॑सो॒ऽवीर॑ता॒ परि॑ त्वा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} प्र॒जाव॑तीषु॒ दुर्या᳚सु दुर्य ||{11/25}{7.1.11}{7.1.1.11}{5.1.25.1}{11, 517, 5144} |
यम॒श्वी नित्य॑मुप॒याति॑ य॒ज्ञं प्र॒जाव᳚न्तं स्वप॒त्यं क्षयं᳚ नः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} स्वज᳚न्मना॒ शेष॑सा वावृधा॒नम् ||{12/25}{7.1.12}{7.1.1.12}{5.1.25.2}{12, 517, 5145} |
पा॒हि नो᳚, अग्ने र॒क्षसो॒, अजु॑ष्टात्पा॒हि धू॒र्तेरर॑रुषो, अघा॒योः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} त्वा यु॒जा पृ॑तना॒यूँर॒भि ष्या᳚म् ||{13/25}{7.1.13}{7.1.1.13}{5.1.25.3}{13, 517, 5146} |
सेद॒ग्निर॒ग्नीँरत्य॑स्त्व॒न्यान्यत्र॑ वा॒जी तन॑यो वी॒ळुपा᳚णिः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} स॒हस्र॑पाथा, अ॒क्षरा᳚ स॒मेति॑ ||{14/25}{7.1.14}{7.1.1.14}{5.1.25.4}{14, 517, 5147} |
सेद॒ग्निर्यो व॑नुष्य॒तो नि॒पाति॑ समे॒द्धार॒मंह॑स उरु॒ष्यात् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} सु॒जा॒तासः॒ परि॑ चरन्ति वी॒राः ||{15/25}{7.1.15}{7.1.1.15}{5.1.25.5}{15, 517, 5148} |
अ॒यं सो, अ॒ग्निराहु॑तः पुरु॒त्रा यमीशा᳚नः॒ समिदि॒न्धे ह॒विष्मा॑न् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} परि॒ यमेत्य॑ध्व॒रेषु॒ होता᳚ ||{16/25}{7.1.16}{7.1.1.16}{5.1.26.1}{16, 517, 5149} |
त्वे, अ॑ग्न आ॒हव॑नानि॒ भूरी᳚शा॒नास॒ आ जु॑हुयाम॒ नित्या᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} उ॒भा कृ॒ण्वन्तो᳚ वह॒तू मि॒येधे᳚ ||{17/25}{7.1.17}{7.1.1.17}{5.1.26.2}{17, 517, 5150} |
इ॒मो, अ॑ग्ने वी॒तत॑मानि ह॒व्याज॑स्रो वक्षि दे॒वता᳚ति॒मच्छ॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} प्रति॑ न ईं सुर॒भीणि᳚ व्यन्तु ||{18/25}{7.1.18}{7.1.1.18}{5.1.26.3}{18, 517, 5151} |
मा नो᳚, अग्ने॒ऽवीर॑ते॒ परा᳚ दा दु॒र्वास॒सेऽम॑तये॒ मा नो᳚, अ॒स्यै |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} मा नः॑, क्षु॒धे मा र॒क्षस॑ ऋतावो॒ मा नो॒ दमे॒ मा वन॒ आ जु॑हूर्थाः ||{19/25}{7.1.19}{7.1.1.19}{5.1.26.4}{19, 517, 5152} |
नू मे॒ ब्रह्मा᳚ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे᳚व म॒घव॑द्भ्यः सुषूदः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} रा॒तौ स्या᳚मो॒भया᳚स॒ आ ते᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{20/25}{7.1.20}{7.1.1.20}{5.1.26.5}{20, 517, 5153} |
त्वम॑ग्ने सु॒हवो᳚ र॒ण्वसं᳚दृक्सुदी॒ती सू᳚नो सहसो दिदीहि |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} मा त्वे सचा॒ तन॑ये॒ नित्य॒ आ ध॒ङ्मा वी॒रो, अ॒स्मन्नर्यो॒ वि दा᳚सीत् ||{21/25}{7.1.21}{7.1.1.21}{5.1.27.1}{21, 517, 5154} |
मा नो᳚, अग्ने दुर्भृ॒तये॒ सचै॒षु दे॒वेद्धे᳚ष्व॒ग्निषु॒ प्र वो᳚चः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} मा ते᳚, अ॒स्मान्दु᳚र्म॒तयो᳚ भृ॒माच्चि॑द्दे॒वस्य॑ सूनो सहसो नशन्त ||{22/25}{7.1.22}{7.1.1.22}{5.1.27.2}{22, 517, 5155} |
स मर्तो᳚, अग्ने स्वनीक रे॒वानम॑र्त्ये॒ य आ᳚जु॒होति॑ ह॒व्यम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} स दे॒वता᳚ वसु॒वनिं᳚ दधाति॒ यं सू॒रिर॒र्थी पृ॒च्छमा᳚न॒ एति॑ ||{23/25}{7.1.23}{7.1.1.23}{5.1.27.3}{23, 517, 5156} |
म॒हो नो᳚, अग्ने सुवि॒तस्य॑ वि॒द्वान् र॒यिं सू॒रिभ्य॒ आ व॑हा बृ॒हन्त᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} येन॑ व॒यं स॑हसाव॒न्मदे॒मावि॑क्षितास॒ आयु॑षा सु॒वीराः᳚ ||{24/25}{7.1.24}{7.1.1.24}{5.1.27.4}{24, 517, 5157} |
नू मे॒ ब्रह्मा᳚ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे᳚व म॒घव॑द्भ्यः सुषूदः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} रा॒तौ स्या᳚मो॒भया᳚स॒ आ ते᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{25/25}{7.1.25}{7.1.1.25}{5.1.27.5}{25, 517, 5158} |
[2] जुषस्वेत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः इध्मोनराशंसइळो बर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौ सरस्वतीळाभारत्य स्त्वष्टावनस्पतिः स्वाहाकृतयस्त्रिष्टुप् | |
जु॒षस्व॑ नः स॒मिध॑मग्ने, अ॒द्य शोचा᳚ बृ॒हद्य॑ज॒तं धू॒ममृ॒ण्वन् |{मैत्रावरुणिर्वसिष्ठः | इध्मः | त्रिष्टुप्} उप॑ स्पृश दि॒व्यं सानु॒ स्तूपैः॒ सं र॒श्मिभि॑स्ततनः॒ सूर्य॑स्य ||{1/11}{7.2.1}{7.1.2.1}{5.2.1.1}{26, 518, 5159} |
नरा॒शंस॑स्य महि॒मान॑मेषा॒मुप॑ स्तोषाम यज॒तस्य॑ य॒ज्ञैः |{मैत्रावरुणिर्वसिष्ठः | नराशंसः | त्रिष्टुप्} ये सु॒क्रत॑वः॒ शुच॑यो धियं॒धाः स्वद᳚न्ति दे॒वा, उ॒भया᳚नि ह॒व्या ||{2/11}{7.2.2}{7.1.2.2}{5.2.1.2}{27, 518, 5160} |
ई॒ळेन्यं᳚ वो॒, असु॑रं सु॒दक्ष॑म॒न्तर्दू॒तं रोद॑सी सत्य॒वाच᳚म् |{मैत्रावरुणिर्वसिष्ठः | इळः | त्रिष्टुप्} म॒नु॒ष्वद॒ग्निं मनु॑ना॒ समि॑द्धं॒ सम॑ध्व॒राय॒ सद॒मिन्म॑हेम ||{3/11}{7.2.3}{7.1.2.3}{5.2.1.3}{28, 518, 5161} |
स॒प॒र्यवो॒ भर॑माणा, अभि॒ज्ञु प्र वृ᳚ञ्जते॒ नम॑सा ब॒र्हिर॒ग्नौ |{मैत्रावरुणिर्वसिष्ठः | बर्हिः | त्रिष्टुप्} आ॒जुह्वा᳚ना घृ॒तपृ॑ष्ठं॒ पृष॑द्व॒दध्व᳚र्यवो ह॒विषा᳚ मर्जयध्वम् ||{4/11}{7.2.4}{7.1.2.4}{5.2.1.4}{29, 518, 5162} |
स्वा॒ध्यो॒३॑(ओ॒) वि दुरो᳚ देव॒यन्तोऽशि॑श्रयू रथ॒युर्दे॒वता᳚ता |{मैत्रावरुणिर्वसिष्ठः | देवीर्द्वारः | त्रिष्टुप्} पू॒र्वी शिशुं॒ न मा॒तरा᳚ रिहा॒णे सम॒ग्रुवो॒ न सम॑नेष्वञ्जन् ||{5/11}{7.2.5}{7.1.2.5}{5.2.1.5}{30, 518, 5163} |
उ॒त योष॑णे दि॒व्ये म॒ही न॑ उ॒षासा॒नक्ता᳚ सु॒दुघे᳚व धे॒नुः |{मैत्रावरुणिर्वसिष्ठः | उषासानक्ता | त्रिष्टुप्} ब॒र्हि॒षदा᳚ पुरुहू॒ते म॒घोनी॒, आ य॒ज्ञिये᳚ सुवि॒ताय॑ श्रयेताम् ||{6/11}{7.2.6}{7.1.2.6}{5.2.2.1}{31, 518, 5164} |
विप्रा᳚ य॒ज्ञेषु॒ मानु॑षेषु का॒रू मन्ये᳚ वां जा॒तवे᳚दसा॒ यज॑ध्यै |{मैत्रावरुणिर्वसिष्ठः | दैव्यौहोतारौ | त्रिष्टुप्} ऊ॒र्ध्वं नो᳚, अध्व॒रं कृ॑तं॒ हवे᳚षु॒ ता दे॒वेषु॑ वनथो॒ वार्या᳚णि ||{7/11}{7.2.7}{7.1.2.7}{5.2.2.2}{32, 518, 5165} |
आ भार॑ती॒ भार॑तीभिः स॒जोषा॒, इळा᳚ दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | सरस्वतीळाभारत्यः | त्रिष्टुप्} सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ||{8/11}{7.2.8}{7.1.2.8}{5.2.2.3}{33, 518, 5166} |
तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व |{मैत्रावरुणिर्वसिष्ठः | त्वष्टा | त्रिष्टुप्} यतो᳚ वी॒रः क᳚र्म॒ण्यः॑ सु॒दक्षो᳚ यु॒क्तग्रा᳚वा॒ जाय॑ते दे॒वका᳚मः ||{9/11}{7.2.9}{7.1.2.9}{5.2.2.4}{34, 518, 5167} |
वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू᳚दयाति |{मैत्रावरुणिर्वसिष्ठः | वनस्पतिः | त्रिष्टुप्} सेदु॒ होता᳚ स॒त्यत॑रो यजाति॒ यथा᳚ दे॒वानां॒ जनि॑मानि॒ वेद॑ ||{10/11}{7.2.10}{7.1.2.10}{5.2.2.5}{35, 518, 5168} |
आ या᳚ह्यग्ने समिधा॒नो, अ॒र्वाङिन्द्रे᳚ण दे॒वैः स॒रथं᳚ तु॒रेभिः॑ |{मैत्रावरुणिर्वसिष्ठः | स्वाहाकृतयः | त्रिष्टुप्} ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा᳚ दे॒वा, अ॒मृता᳚ मादयन्ताम् ||{11/11}{7.2.11}{7.1.2.11}{5.2.2.6}{36, 518, 5169} |
[3] अग्निंवइति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
अ॒ग्निं वो᳚ दे॒वम॒ग्निभिः॑ स॒जोषा॒ यजि॑ष्ठं दू॒तम॑ध्व॒रे कृ॑णुध्वम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} यो मर्त्ये᳚षु॒ निध्रु॑विरृ॒तावा॒ तपु᳚र्मूर्धा घृ॒तान्नः॑ पाव॒कः ||{1/10}{7.3.1}{7.1.3.1}{5.2.3.1}{37, 519, 5170} |
प्रोथ॒दश्वो॒ न यव॑सेऽवि॒ष्यन्य॒दा म॒हः सं॒वर॑णा॒द् व्यस्था᳚त् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} आद॑स्य॒ वातो॒, अनु॑ वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ||{2/10}{7.3.2}{7.1.3.2}{5.2.3.2}{38, 519, 5171} |
उद्यस्य॑ ते॒ नव॑जातस्य॒ वृष्णोऽग्ने॒ चर᳚न्त्य॒जरा᳚, इधा॒नाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} अच्छा॒ द्याम॑रु॒षो धू॒म ए᳚ति॒ सं दू॒तो, अ॑ग्न॒ ईय॑से॒ हि दे॒वान् ||{3/10}{7.3.3}{7.1.3.3}{5.2.3.3}{39, 519, 5172} |
वि यस्य॑ ते पृथि॒व्यां पाजो॒, अश्रे᳚त्तृ॒षु यदन्ना᳚ स॒मवृ॑क्त॒ जम्भैः᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सेने᳚व सृ॒ष्टा प्रसि॑तिष्ट एति॒ यवं॒ न द॑स्म जु॒ह्वा᳚ विवेक्षि ||{4/10}{7.3.4}{7.1.3.4}{5.2.3.4}{40, 519, 5173} |
तमिद्दो॒षा तमु॒षसि॒ यवि॑ष्ठम॒ग्निमत्यं॒ न म॑र्जयन्त॒ नरः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} नि॒शिशा᳚ना॒, अति॑थिमस्य॒ योनौ᳚ दी॒दाय॑ शो॒चिराहु॑तस्य॒ वृष्णः॑ ||{5/10}{7.3.5}{7.1.3.5}{5.2.3.5}{41, 519, 5174} |
सु॒सं॒दृक्ते᳚ स्वनीक॒ प्रती᳚कं॒ वि यद्रु॒क्मो न रोच॑स उपा॒के |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} दि॒वो न ते᳚ तन्य॒तुरे᳚ति॒ शुष्म॑श्चि॒त्रो न सूरः॒ प्रति॑ चक्षि भा॒नुम् ||{6/10}{7.3.6}{7.1.3.6}{5.2.4.1}{42, 519, 5175} |
यथा᳚ वः॒ स्वाहा॒ग्नये॒ दाशे᳚म॒ परीळा᳚भिर्घृ॒तव॑द्भिश्च ह॒व्यैः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} तेभि᳚र्नो, अग्ने॒, अमि॑तै॒र्महो᳚भिः श॒तं पू॒र्भिराय॑सीभि॒र्नि पा᳚हि ||{7/10}{7.3.7}{7.1.3.7}{5.2.4.2}{43, 519, 5176} |
या वा᳚ ते॒ सन्ति॑ दा॒शुषे॒, अधृ॑ष्टा॒ गिरो᳚ वा॒ याभि᳚र्नृ॒वती᳚रुरु॒ष्याः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} ताभि᳚र्नः सूनो सहसो॒ नि पा᳚हि॒ स्मत्सू॒रीञ्ज॑रि॒तॄञ्जा᳚तवेदः ||{8/10}{7.3.8}{7.1.3.8}{5.2.4.3}{44, 519, 5177} |
निर्यत्पू॒तेव॒ स्वधि॑तिः॒ शुचि॒र्गात्स्वया᳚ कृ॒पा त॒न्वा॒३॑(आ॒) रोच॑मानः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} आ यो मा॒त्रोरु॒शेन्यो॒ जनि॑ष्ट देव॒यज्या᳚य सु॒क्रतुः॑ पाव॒कः ||{9/10}{7.3.9}{7.1.3.9}{5.2.4.4}{45, 519, 5178} |
ए॒ता नो᳚, अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं᳚ सु॒चेत॑सं वतेम |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} विश्वा᳚ स्तो॒तृभ्यो᳚ गृण॒ते च॑ सन्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{10/10}{7.3.10}{7.1.3.10}{5.2.4.5}{46, 519, 5179} |
[4] प्रवः शुक्रायेति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
प्र वः॑ शु॒क्राय॑ भा॒नवे᳚ भरध्वं ह॒व्यं म॒तिं चा॒ग्नये॒ सुपू᳚तम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} यो दैव्या᳚नि॒ मानु॑षा ज॒नूंष्य॒न्तर्विश्वा᳚नि वि॒द्मना॒ जिगा᳚ति ||{1/10}{7.4.1}{7.1.4.1}{5.2.5.1}{47, 520, 5180} |
स गृत्सो᳚, अ॒ग्निस्तरु॑णश्चिदस्तु॒ यतो॒ यवि॑ष्ठो॒, अज॑निष्ट मा॒तुः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सं यो वना᳚ यु॒वते॒ शुचि॑द॒न् भूरि॑ चि॒दन्ना॒ समिद॑त्ति स॒द्यः ||{2/10}{7.4.2}{7.1.4.2}{5.2.5.2}{48, 520, 5181} |
अ॒स्य दे॒वस्य॑ सं॒सद्यनी᳚के॒ यं मर्ता᳚सः श्ये॒तं ज॑गृ॒भ्रे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} नि यो गृभं॒ पौरु॑षेयीमु॒वोच॑ दु॒रोक॑म॒ग्निरा॒यवे᳚ शुशोच ||{3/10}{7.4.3}{7.1.4.3}{5.2.5.3}{49, 520, 5182} |
अ॒यं क॒विरक॑विषु॒ प्रचे᳚ता॒ मर्ते᳚ष्व॒ग्निर॒मृतो॒ नि धा᳚यि |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} स मा नो॒, अत्र॑ जुहुरः सहस्वः॒ सदा॒ त्वे सु॒मन॑सः स्याम ||{4/10}{7.4.4}{7.1.4.4}{5.2.5.4}{50, 520, 5183} |
आ यो योनिं᳚ दे॒वकृ॑तं स॒साद॒ क्रत्वा॒ ह्य१॑(अ॒)ग्निर॒मृताँ॒, अता᳚रीत् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} तमोष॑धीश्च व॒निन॑श्च॒ गर्भं॒ भूमि॑श्च वि॒श्वधा᳚यसं बिभर्ति ||{5/10}{7.4.5}{7.1.4.5}{5.2.5.5}{51, 520, 5184} |
ईशे॒ ह्य१॑(अ॒)ग्निर॒मृत॑स्य॒ भूरे॒रीशे᳚ रा॒यः सु॒वीर्य॑स्य॒ दातोः᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} मा त्वा᳚ व॒यं स॑हसावन्न॒वीरा॒ माप्स॑वः॒ परि॑ षदाम॒ मादु॑वः ||{6/10}{7.4.6}{7.1.4.6}{5.2.6.1}{52, 520, 5185} |
प॒रि॒षद्यं॒ ह्यर॑णस्य॒ रेक्णो॒ नित्य॑स्य रा॒यः पत॑यः स्याम |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} न शेषो᳚, अग्ने, अ॒न्यजा᳚तम॒स्त्यचे᳚तानस्य॒ मा प॒थो वि दु॑क्षः ||{7/10}{7.4.7}{7.1.4.7}{5.2.6.2}{53, 520, 5186} |
न॒हि ग्रभा॒यार॑णः सु॒शेवो॒ऽन्योद᳚र्यो॒ मन॑सा॒ मन्त॒वा, उ॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} अधा᳚ चि॒दोकः॒ पुन॒रित्स ए॒त्या नो᳚ वा॒ज्य॑भी॒षाळे᳚तु॒ नव्यः॑ ||{8/10}{7.4.8}{7.1.4.8}{5.2.6.3}{54, 520, 5187} |
त्वम॑ग्ने वनुष्य॒तो नि पा᳚हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सं त्वा᳚ ध्वस्म॒न्वद॒भ्ये᳚तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ||{9/10}{7.4.9}{7.1.4.9}{5.2.6.4}{55, 520, 5188} |
ए॒ता नो᳚, अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं᳚ सु॒चेत॑सं वतेम |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} विश्वा᳚ स्तो॒तृभ्यो᳚ गृण॒ते च॑ सन्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{10/10}{7.4.10}{7.1.4.10}{5.2.6.5}{56, 520, 5189} |
[5] प्राग्नयइति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
प्राग्नये᳚ त॒वसे᳚ भरध्वं॒ गिरं᳚ दि॒वो, अ॑र॒तये᳚ पृथि॒व्याः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} यो विश्वे᳚षाम॒मृता᳚नामु॒पस्थे᳚ वैश्वान॒रो वा᳚वृ॒धे जा᳚गृ॒वद्भिः॑ ||{1/9}{7.5.1}{7.1.5.1}{5.2.7.1}{57, 521, 5190} |
पृ॒ष्टो दि॒वि धाय्य॒ग्निः पृ॑थि॒व्यां ने॒ता सिन्धू᳚नां वृष॒भः स्तिया᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} स मानु॑षीर॒भि विशो॒ वि भा᳚ति वैश्वान॒रो वा᳚वृधा॒नो वरे᳚ण ||{2/9}{7.5.2}{7.1.5.2}{5.2.7.2}{58, 521, 5191} |
त्वद्भि॒या विश॑ आय॒न्नसि॑क्नीरसम॒ना जह॑ती॒र्भोज॑नानि |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} वैश्वा᳚नर पू॒रवे॒ शोशु॑चानः॒ पुरो॒ यद॑ग्ने द॒रय॒न्नदी᳚देः ||{3/9}{7.5.3}{7.1.5.3}{5.2.7.3}{59, 521, 5192} |
तव॑ त्रि॒धातु॑ पृथि॒वी, उ॒त द्यौर्वैश्वा᳚नर व्र॒तम॑ग्ने सचन्त |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} त्वं भा॒सा रोद॑सी॒, आ त॑त॒न्थाज॑स्रेण शो॒चिषा॒ शोशु॑चानः ||{4/9}{7.5.4}{7.1.5.4}{5.2.7.4}{60, 521, 5193} |
त्वाम॑ग्ने ह॒रितो᳚ वावशा॒ना गिरः॑ सचन्ते॒ धुन॑यो घृ॒ताचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} पतिं᳚ कृष्टी॒नां र॒थ्यं᳚ रयी॒णां वै᳚श्वान॒रमु॒षसां᳚ के॒तुमह्ना᳚म् ||{5/9}{7.5.5}{7.1.5.5}{5.2.7.5}{61, 521, 5194} |
त्वे, अ॑सु॒र्य१॑(अं॒) वस॑वो॒ न्यृ᳚ण्व॒न् क्रतुं॒ हि ते᳚ मित्रमहो जु॒षन्त॑ |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} त्वं दस्यूँ॒रोक॑सो, अग्न आज उ॒रु ज्योति॑र्ज॒नय॒न्नार्या᳚य ||{6/9}{7.5.6}{7.1.5.6}{5.2.8.1}{62, 521, 5195} |
स जाय॑मानः पर॒मे व्यो᳚मन्वा॒युर्न पाथः॒ परि॑ पासि स॒द्यः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} त्वं भुव॑ना ज॒नय᳚न्न॒भि क्र॒न्नप॑त्याय जातवेदो दश॒स्यन् ||{7/9}{7.5.7}{7.1.5.7}{5.2.8.2}{63, 521, 5196} |
ताम॑ग्ने, अ॒स्मे, इष॒मेर॑यस्व॒ वैश्वा᳚नर द्यु॒मतीं᳚ जातवेदः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} यया॒ राधः॒ पिन्व॑सि विश्ववार पृ॒थु श्रवो᳚ दा॒शुषे॒ मर्त्या᳚य ||{8/9}{7.5.8}{7.1.5.8}{5.2.8.3}{64, 521, 5197} |
तं नो᳚, अग्ने म॒घव॑द्भ्यः पुरु॒क्षुं र॒यिं नि वाजं॒ श्रुत्यं᳚ युवस्व |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} वैश्वा᳚नर॒ महि॑ नः॒ शर्म॑ यच्छ रु॒द्रेभि॑रग्ने॒ वसु॑भिः स॒जोषाः᳚ ||{9/9}{7.5.9}{7.1.5.9}{5.2.8.4}{65, 521, 5198} |
[6] प्रसम्राजइति सप्तर्चस्यसूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
प्र स॒म्राजो॒, असु॑रस्य॒ प्रश॑स्तिं पुं॒सः कृ॑ष्टी॒नाम॑नु॒माद्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} इन्द्र॑स्येव॒ प्र त॒वस॑स्कृ॒तानि॒ वन्दे᳚ दा॒रुं वन्द॑मानो विवक्मि ||{1/7}{7.6.1}{7.1.6.1}{5.2.9.1}{66, 522, 5199} |
क॒विं के॒तुं धा॒सिं भा॒नुमद्रे᳚र्हि॒न्वन्ति॒ शं रा॒ज्यं रोद॑स्योः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} पु॒रं॒द॒रस्य॑ गी॒र्भिरा वि॑वासे॒ऽग्नेर्व्र॒तानि॑ पू॒र्व्या म॒हानि॑ ||{2/7}{7.6.2}{7.1.6.2}{5.2.9.2}{67, 522, 5200} |
न्य॑क्र॒तून् ग्र॒थिनो᳚ मृ॒ध्रवा᳚चः प॒णीँर॑श्र॒द्धाँ, अ॑वृ॒धाँ, अ॑य॒ज्ञान् |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} प्रप्र॒ तान्दस्यूँ᳚र॒ग्निर्वि॑वाय॒ पूर्व॑श्चका॒राप॑राँ॒, अय॑ज्यून् ||{3/7}{7.6.3}{7.1.6.3}{5.2.9.3}{68, 522, 5201} |
यो, अ॑पा॒चीने॒ तम॑सि॒ मद᳚न्तीः॒ प्राची᳚श्च॒कार॒ नृत॑मः॒ शची᳚भिः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} तमीशा᳚नं॒ वस्वो᳚, अ॒ग्निं गृ॑णी॒षेऽना᳚नतं द॒मय᳚न्तं पृत॒न्यून् ||{4/7}{7.6.4}{7.1.6.4}{5.2.9.4}{69, 522, 5202} |
यो दे॒ह्यो॒३॑(ओ॒) अन॑मयद्वध॒स्नैर्यो, अ॒र्यप॑त्नीरु॒षस॑श्च॒कार॑ |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} स नि॒रुध्या॒ नहु॑षो य॒ह्वो, अ॒ग्निर्विश॑श्चक्रे बलि॒हृतः॒ सहो᳚भिः ||{5/7}{7.6.5}{7.1.6.5}{5.2.9.5}{70, 522, 5203} |
यस्य॒ शर्म॒न्नुप॒ विश्वे॒ जना᳚स॒ एवै᳚स्त॒स्थुः सु॑म॒तिं भिक्ष॑माणाः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} वै॒श्वा॒न॒रो वर॒मा रोद॑स्यो॒राग्निः स॑साद पि॒त्रोरु॒पस्थ᳚म् ||{6/7}{7.6.6}{7.1.6.6}{5.2.9.6}{71, 522, 5204} |
आ दे॒वो द॑दे बु॒ध्न्या॒३॑(आ॒) वसू᳚नि वैश्वान॒र उदि॑ता॒ सूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} आ स॑मु॒द्रादव॑रा॒दा पर॑स्मा॒दाग्निर्द॑दे दि॒व आ पृ॑थि॒व्याः ||{7/7}{7.6.7}{7.1.6.7}{5.2.9.7}{72, 522, 5205} |
[7] प्रवोदेवमिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
प्र वो᳚ दे॒वं चि॑त्सहसा॒नम॒ग्निमश्वं॒ न वा॒जिनं᳚ हिषे॒ नमो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} भवा᳚ नो दू॒तो, अ॑ध्व॒रस्य॑ वि॒द्वान् त्मना᳚ दे॒वेषु॑ विविदे मि॒तद्रुः॑ ||{1/7}{7.7.1}{7.1.7.1}{5.2.10.1}{73, 523, 5206} |
आ या᳚ह्यग्ने प॒थ्या॒३॑(आ॒) अनु॒ स्वा म॒न्द्रो दे॒वानां᳚ स॒ख्यं जु॑षा॒णः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} आ सानु॒ शुष्मै᳚र्न॒दय᳚न् पृथि॒व्या जम्भे᳚भि॒र्विश्व॑मु॒शध॒ग्वना᳚नि ||{2/7}{7.7.2}{7.1.7.2}{5.2.10.2}{74, 523, 5207} |
प्रा॒चीनो᳚ य॒ज्ञः सुधि॑तं॒ हि ब॒र्हिः प्री᳚णी॒ते, अ॒ग्निरी᳚ळि॒तो न होता᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} आ मा॒तरा᳚ वि॒श्ववा᳚रे हुवा॒नो यतो᳚ यविष्ठ जज्ञि॒षे सु॒शेवः॑ ||{3/7}{7.7.3}{7.1.7.3}{5.2.10.3}{75, 523, 5208} |
स॒द्यो, अ॑ध्व॒रे र॑थि॒रं ज॑नन्त॒ मानु॑षासो॒ विचे᳚तसो॒ य ए᳚षाम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} वि॒शाम॑धायि वि॒श्पति॑र्दुरो॒णे॒३॑(ए॒)ऽग्निर्म॒न्द्रो मधु॑वचा, ऋ॒तावा᳚ ||{4/7}{7.7.4}{7.1.7.4}{5.2.10.4}{76, 523, 5209} |
असा᳚दि वृ॒तो वह्नि॑राजग॒न्वान॒ग्निर्ब्र॒ह्मा नृ॒षद॑ने विध॒र्ता |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} द्यौश्च॒ यं पृ॑थि॒वी वा᳚वृ॒धाते॒, आ यं होता॒ यज॑ति वि॒श्ववा᳚रम् ||{5/7}{7.7.5}{7.1.7.5}{5.2.10.5}{77, 523, 5210} |
ए॒ते द्यु॒म्नेभि॒र्विश्व॒माति॑रन्त॒ मन्त्रं॒ ये वारं॒ नर्या॒, अत॑क्षन् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} प्र ये विश॑स्ति॒रन्त॒ श्रोष॑माणा॒, आ ये मे᳚, अ॒स्य दीध॑यन्नृ॒तस्य॑ ||{6/7}{7.7.6}{7.1.7.6}{5.2.10.6}{78, 523, 5211} |
नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा, ईशा॒नं सू᳚नो सहसो॒ वसू᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} इषं᳚ स्तो॒तृभ्यो᳚ म॒घव॑द्भ्य आनड्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{7.7.7}{7.1.7.7}{5.2.10.7}{79, 523, 5212} |
[8] इंधेराजेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
इ॒न्धे राजा॒ सम॒र्यो नमो᳚भि॒र्यस्य॒ प्रती᳚क॒माहु॑तं घृ॒तेन॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} नरो᳚ ह॒व्येभि॑रीळते स॒बाध॒ आग्निरग्र॑ उ॒षसा᳚मशोचि ||{1/7}{7.8.1}{7.1.8.1}{5.2.11.1}{80, 524, 5213} |
अ॒यमु॒ ष्य सुम॑हाँ, अवेदि॒ होता᳚ म॒न्द्रो मनु॑षो य॒ह्वो, अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} वि भा, अ॑कः ससृजा॒नः पृ॑थि॒व्यां कृ॒ष्णप॑वि॒रोष॑धीभिर्ववक्षे ||{2/7}{7.8.2}{7.1.8.2}{5.2.11.2}{81, 524, 5214} |
कया᳚ नो, अग्ने॒ वि व॑सः सुवृ॒क्तिं कामु॑ स्व॒धामृ॑णवः श॒स्यमा᳚नः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} क॒दा भ॑वेम॒ पत॑यः सुदत्र रा॒यो व॒न्तारो᳚ दु॒ष्टर॑स्य सा॒धोः ||{3/7}{7.8.3}{7.1.8.3}{5.2.11.3}{82, 524, 5215} |
प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ द्यु॑ता॒नो दैव्यो॒, अति॑थिः शुशोच ||{4/7}{7.8.4}{7.1.8.4}{5.2.11.4}{83, 524, 5216} |
अस॒न्नित् त्वे, आ॒हव॑नानि॒ भूरि॒ भुवो॒ विश्वे᳚भिः सु॒मना॒, अनी᳚कैः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} स्तु॒तश्चि॑दग्ने शृण्विषे गृणा॒नः स्व॒यं व॑र्धस्व त॒न्वं᳚ सुजात ||{5/7}{7.8.5}{7.1.8.5}{5.2.11.5}{84, 524, 5217} |
इ॒दं वचः॑ शत॒साः संस॑हस्र॒मुद॒ग्नये᳚ जनिषीष्ट द्वि॒बर्हाः᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} शं यत् स्तो॒तृभ्य॑ आ॒पये॒ भवा᳚ति द्यु॒मद॑मीव॒चात॑नं रक्षो॒हा ||{6/7}{7.8.6}{7.1.8.6}{5.2.11.6}{85, 524, 5218} |
नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा, ईशा॒नं सू᳚नो सहसो॒ वसू᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} इषं᳚ स्तो॒तृभ्यो᳚ म॒घव॑द्भ्य आनड्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{7.8.7}{7.1.8.7}{5.2.11.7}{86, 524, 5219} |
[9] अबोधिजारइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
अबो᳚धि जा॒र उ॒षसा᳚मु॒पस्था॒द्धोता᳚ म॒न्द्रः क॒वित॑मः पाव॒कः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} दधा᳚ति के॒तुमु॒भय॑स्य ज॒न्तोर्ह॒व्या दे॒वेषु॒ द्रवि॑णं सु॒कृत्सु॑ ||{1/6}{7.9.1}{7.1.9.1}{5.2.12.1}{87, 525, 5220} |
स सु॒क्रतु॒र्यो वि दुरः॑ पणी॒नां पु॑ना॒नो, अ॒र्कं पु॑रु॒भोज॑सं नः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} होता᳚ म॒न्द्रो वि॒शां दमू᳚नास्ति॒रस्तमो᳚ ददृशे रा॒म्याणा᳚म् ||{2/6}{7.9.2}{7.1.9.2}{5.2.12.2}{88, 525, 5221} |
अमू᳚रः क॒विरदि॑तिर्वि॒वस्वा᳚न् त्सुसं॒सन्मि॒त्रो, अति॑थिः शि॒वो नः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} चि॒त्रभा᳚नुरु॒षसां᳚ भा॒त्यग्रे॒ऽपां गर्भः॑ प्र॒स्व१॑(अ॒) आ वि॑वेश ||{3/6}{7.9.3}{7.1.9.3}{5.2.12.3}{89, 525, 5222} |
ई॒ळेन्यो᳚ वो॒ मनु॑षो यु॒गेषु॑ समन॒गा, अ॑शुचज्जा॒तवे᳚दाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सु॒सं॒दृशा᳚ भा॒नुना॒ यो वि॒भाति॒ प्रति॒ गावः॑ समिधा॒नं बु॑धन्त ||{4/6}{7.9.4}{7.1.9.4}{5.2.12.4}{90, 525, 5223} |
अग्ने᳚ या॒हि दू॒त्य१॑(अं॒) मा रि॑षण्यो दे॒वाँ, अच्छा᳚ ब्रह्म॒कृता᳚ ग॒णेन॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सर॑स्वतीं म॒रुतो᳚, अ॒श्विना॒पो यक्षि॑ दे॒वान् र॑त्न॒धेया᳚य॒ विश्वा॑न् ||{5/6}{7.9.5}{7.1.9.5}{5.2.12.5}{91, 525, 5224} |
त्वाम॑ग्ने समिधा॒नो वसि॑ष्ठो॒ जरू᳚थं ह॒न्यक्षि॑ रा॒ये पुरं᳚धिम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} पु॒रु॒णी॒था जा᳚तवेदो जरस्व यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{7.9.6}{7.1.9.6}{5.2.12.6}{92, 525, 5225} |
[10] उषोनजारइतिपंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
उ॒षो न जा॒रः पृ॒थु पाजो᳚, अश्रे॒द्दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} वृषा॒ हरिः॒ शुचि॒रा भा᳚ति भा॒सा धियो᳚ हिन्वा॒न उ॑श॒तीर॑जीगः ||{1/5}{7.10.1}{7.1.10.1}{5.2.13.1}{93, 526, 5226} |
स्व१॑(अ॒)र्ण वस्तो᳚रु॒षसा᳚मरोचि य॒ज्ञं त᳚न्वा॒ना, उ॒शिजो॒ न मन्म॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} अ॒ग्निर्जन्मा᳚नि दे॒व आ वि वि॒द्वान्द्र॒वद्दू॒तो दे᳚व॒यावा॒ वनि॑ष्ठः ||{2/5}{7.10.2}{7.1.10.2}{5.2.13.2}{94, 526, 5227} |
अच्छा॒ गिरो᳚ म॒तयो᳚ देव॒यन्ती᳚र॒ग्निं य᳚न्ति॒ द्रवि॑णं॒ भिक्ष॑माणाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सु॒सं॒दृशं᳚ सु॒प्रती᳚कं॒ स्वञ्चं᳚ हव्य॒वाह॑मर॒तिं मानु॑षाणाम् ||{3/5}{7.10.3}{7.1.10.3}{5.2.13.3}{95, 526, 5228} |
इन्द्रं᳚ नो, अग्ने॒ वसु॑भिः स॒जोषा᳚ रु॒द्रं रु॒द्रेभि॒रा व॑हा बृ॒हन्त᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} आ॒दि॒त्येभि॒रदि॑तिं वि॒श्वज᳚न्यां॒ बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा᳚रम् ||{4/5}{7.10.4}{7.1.10.4}{5.2.13.4}{96, 526, 5229} |
म॒न्द्रं होता᳚रमु॒शिजो॒ यवि॑ष्ठम॒ग्निं विश॑ ईळते, अध्व॒रेषु॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} स हि क्षपा᳚वाँ॒, अभ॑वद्रयी॒णामत᳚न्द्रो दू॒तो य॒जथा᳚य दे॒वान् ||{5/5}{7.10.5}{7.1.10.5}{5.2.13.5}{97, 526, 5230} |
[11] महाँअसीति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
म॒हाँ, अ॑स्यध्व॒रस्य॑ प्रके॒तो न ऋ॒ते त्वद॒मृता᳚ मादयन्ते |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} आ विश्वे᳚भिः स॒रथं᳚ याहि दे॒वैर्न्य॑ग्ने॒ होता᳚ प्रथ॒मः स॑दे॒ह ||{1/5}{7.11.1}{7.1.11.1}{5.2.14.1}{98, 527, 5231} |
त्वामी᳚ळते, अजि॒रं दू॒त्या᳚य ह॒विष्म᳚न्तः॒ सद॒मिन्मानु॑षासः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} यस्य॑ दे॒वैरास॑दो ब॒र्हिर॒ग्नेऽहा᳚न्यस्मै सु॒दिना᳚ भवन्ति ||{2/5}{7.11.2}{7.1.11.2}{5.2.14.2}{99, 527, 5232} |
त्रिश्चि॑द॒क्तोः प्र चि॑कितु॒र्वसू᳚नि॒ त्वे, अ॒न्तर्दा॒शुषे॒ मर्त्या᳚य |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} म॒नु॒ष्वद॑ग्न इ॒ह य॑क्षि दे॒वान् भवा᳚ नो दू॒तो, अ॑भिशस्ति॒पावा᳚ ||{3/5}{7.11.3}{7.1.11.3}{5.2.14.3}{100, 527, 5233} |
अ॒ग्निरी᳚शे बृह॒तो, अ॑ध्व॒रस्या॒ग्निर्विश्व॑स्य ह॒विषः॑ कृ॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} क्रतुं॒ ह्य॑स्य॒ वस॑वो जु॒षन्ताथा᳚ दे॒वा द॑धिरे हव्य॒वाह᳚म् ||{4/5}{7.11.4}{7.1.11.4}{5.2.14.4}{101, 527, 5234} |
आग्ने᳚ वह हवि॒रद्या᳚य दे॒वानिन्द्र॑ज्येष्ठास इ॒ह मा᳚दयन्ताम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} इ॒मं य॒ज्ञं दि॒वि दे॒वेषु॑ धेहि यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{7.11.5}{7.1.11.5}{5.2.14.5}{102, 527, 5235} |
[12] अगन्मेति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
अग᳚न्म म॒हा नम॑सा॒ यवि॑ष्ठं॒ यो दी॒दाय॒ समि॑द्धः॒ स्वे दु॑रो॒णे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} चि॒त्रभा᳚नुं॒ रोद॑सी, अ॒न्तरु॒र्वी स्वा᳚हुतं वि॒श्वतः॑ प्र॒त्यञ्च᳚म् ||{1/3}{7.12.1}{7.1.12.1}{5.2.15.1}{103, 528, 5236} |
स म॒ह्ना विश्वा᳚ दुरि॒तानि॑ सा॒ह्वान॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे᳚दाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} स नो᳚ रक्षिषद्दुरि॒ताद॑व॒द्याद॒स्मान् गृ॑ण॒त उ॒त नो᳚ म॒घोनः॑ ||{2/3}{7.12.2}{7.1.12.2}{5.2.15.2}{104, 528, 5237} |
त्वं वरु॑ण उ॒त मि॒त्रो, अ॑ग्ने॒ त्वां व॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} त्वे वसु॑ सुषण॒नानि॑ सन्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{3/3}{7.12.3}{7.1.12.3}{5.2.15.3}{105, 528, 5238} |
[13] प्राग्नयइति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् | |
प्राग्नये᳚ विश्व॒शुचे᳚ धियं॒धे᳚ऽसुर॒घ्ने मन्म॑ धी॒तिं भ॑रध्वम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} भरे᳚ ह॒विर्न ब॒र्हिषि॑ प्रीणा॒नो वै᳚श्वान॒राय॒ यत॑ये मती॒नाम् ||{1/3}{7.13.1}{7.1.13.1}{5.2.16.1}{106, 529, 5239} |
त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी, अपृणा॒ जाय॑मानः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} त्वं दे॒वाँ, अ॒भिश॑स्तेरमुञ्चो॒ वैश्वा᳚नर जातवेदो महि॒त्वा ||{2/3}{7.13.2}{7.1.13.2}{5.2.16.2}{107, 529, 5240} |
जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यः॑ प॒शून्न गो॒पा, इर्यः॒ परि॑ज्मा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} वैश्वा᳚नर॒ ब्रह्म॑णे विन्द गा॒तुं यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{3/3}{7.13.3}{7.1.13.3}{5.2.16.3}{108, 529, 5241} |
[14] समिधेति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुबाद्याबृहती | |
स॒मिधा᳚ जा॒तवे᳚दसे दे॒वाय॑ दे॒वहू᳚तिभिः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} ह॒विर्भिः॑ शु॒क्रशो᳚चिषे नम॒स्विनो᳚ व॒यं दा᳚शेमा॒ग्नये᳚ ||{1/3}{7.14.1}{7.1.14.1}{5.2.17.1}{109, 530, 5242} |
व॒यं ते᳚, अग्ने स॒मिधा᳚ विधेम व॒यं दा᳚शेम सुष्टु॒ती य॑जत्र |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} व॒यं घृ॒तेना᳚ध्वरस्य होतर्व॒यं दे᳚व ह॒विषा᳚ भद्रशोचे ||{2/3}{7.14.2}{7.1.14.2}{5.2.17.2}{110, 530, 5243} |
आ नो᳚ दे॒वेभि॒रुप॑ दे॒वहू᳚ति॒मग्ने᳚ या॒हि वष॑ट्कृतिं जुषा॒णः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} तुभ्यं᳚ दे॒वाय॒ दाश॑तः स्याम यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{3/3}{7.14.3}{7.1.14.3}{5.2.17.3}{111, 530, 5244} |
[15] उपसद्यायेति पंचदशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निर्गायत्री | |
उ॒प॒सद्या᳚य मी॒ळ्हुष॑ आ॒स्ये᳚ जुहुता ह॒विः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} यो नो॒ नेदि॑ष्ठ॒माप्य᳚म् ||{1/15}{7.15.1}{7.1.15.1}{5.2.18.1}{112, 531, 5245} |
यः पञ्च॑ चर्ष॒णीर॒भि नि॑ष॒साद॒ दमे᳚दमे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} क॒विर्गृ॒हप॑ति॒र्युवा᳚ ||{2/15}{7.15.2}{7.1.15.2}{5.2.18.2}{113, 531, 5246} |
स नो॒ वेदो᳚, अ॒मात्य॑म॒ग्नी र॑क्षतु वि॒श्वतः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} उ॒तास्मान् पा॒त्वंह॑सः ||{3/15}{7.15.3}{7.1.15.3}{5.2.18.3}{114, 531, 5247} |
नवं॒ नु स्तोम॑म॒ग्नये᳚ दि॒वः श्ये॒नाय॑ जीजनम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} वस्वः॑ कु॒विद्व॒नाति॑ नः ||{4/15}{7.15.4}{7.1.15.4}{5.2.18.4}{115, 531, 5248} |
स्पा॒र्हा यस्य॒ श्रियो᳚ दृ॒शे र॒यिर्वी॒रव॑तो यथा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} अग्रे᳚ य॒ज्ञस्य॒ शोच॑तः ||{5/15}{7.15.5}{7.1.15.5}{5.2.18.5}{116, 531, 5249} |
सेमां वे᳚तु॒ वष॑ट्कृतिम॒ग्निर्जु॑षत नो॒ गिरः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} यजि॑ष्ठो हव्य॒वाह॑नः ||{6/15}{7.15.6}{7.1.15.6}{5.2.19.1}{117, 531, 5250} |
नि त्वा᳚ नक्ष्य विश्पते द्यु॒मन्तं᳚ देव धीमहि |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} सु॒वीर॑मग्न आहुत ||{7/15}{7.15.7}{7.1.15.7}{5.2.19.2}{118, 531, 5251} |
क्षप॑ उ॒स्रश्च॑ दीदिहि स्व॒ग्नय॒स्त्वया᳚ व॒यम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} सु॒वीर॒स्त्वम॑स्म॒युः ||{8/15}{7.15.8}{7.1.15.8}{5.2.19.3}{119, 531, 5252} |
उप॑ त्वा सा॒तये॒ नरो॒ विप्रा᳚सो यन्ति धी॒तिभिः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} उपाक्ष॑रा सह॒स्रिणी᳚ ||{9/15}{7.15.9}{7.1.15.9}{5.2.19.4}{120, 531, 5253} |
अ॒ग्नी रक्षां᳚सि सेधति शु॒क्रशो᳚चि॒रम॑र्त्यः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} शुचिः॑ पाव॒क ईड्यः॑ ||{10/15}{7.15.10}{7.1.15.10}{5.2.19.5}{121, 531, 5254} |
स नो॒ राधां॒स्या भ॒रेशा᳚नः सहसो यहो |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} भग॑श्च दातु॒ वार्य᳚म् ||{11/15}{7.15.11}{7.1.15.11}{5.2.20.1}{122, 531, 5255} |
त्वम॑ग्ने वी॒रव॒द्यशो᳚ दे॒वश्च॑ सवि॒ता भगः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} दिति॑श्च दाति॒ वार्य᳚म् ||{12/15}{7.15.12}{7.1.15.12}{5.2.20.2}{123, 531, 5256} |
अग्ने॒ रक्षा᳚ णो॒, अंह॑सः॒ प्रति॑ ष्म देव॒ रीष॑तः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} तपि॑ष्ठैर॒जरो᳚ दह ||{13/15}{7.15.13}{7.1.15.13}{5.2.20.3}{124, 531, 5257} |
अधा᳚ म॒ही न॒ आय॒स्यना᳚धृष्टो॒ नृपी᳚तये |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} पूर्भ॑वा श॒तभु॑जिः ||{14/15}{7.15.14}{7.1.15.14}{5.2.20.4}{125, 531, 5258} |
त्वं नः॑ पा॒ह्यंह॑सो॒ दोषा᳚वस्तरघाय॒तः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} दिवा॒ नक्त॑मदाभ्य ||{15/15}{7.15.15}{7.1.15.15}{5.2.20.5}{126, 531, 5259} |
[16] एनावोअग्निमिति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निः प्रथमाद्ययुजोबृहत्यः द्वितीयादियुजः सतोबृहत्यः | |
ए॒ना वो᳚, अ॒ग्निं नम॑सो॒र्जो नपा᳚त॒मा हु॑वे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} प्रि॒यं चेति॑ष्ठमर॒तिं स्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृत᳚म् ||{1/12}{7.16.1}{7.1.16.1}{5.2.21.1}{127, 532, 5260} |
स यो᳚जते, अरु॒षा वि॒श्वभो᳚जसा॒ स दु॑द्रव॒त्स्वा᳚हुतः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती} सु॒ब्रह्मा᳚ य॒ज्ञः सु॒शमी॒ वसू᳚नां दे॒वं राधो॒ जना᳚नाम् ||{2/12}{7.16.2}{7.1.16.2}{5.2.21.2}{128, 532, 5261} |
उद॑स्य शो॒चिर॑स्थादा॒जुह्वा᳚नस्य मी॒ळ्हुषः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} उद्धू॒मासो᳚, अरु॒षासो᳚ दिवि॒स्पृशः॒ सम॒ग्निमि᳚न्धते॒ नरः॑ ||{3/12}{7.16.3}{7.1.16.3}{5.2.21.3}{129, 532, 5262} |
तं त्वा᳚ दू॒तं कृ॑ण्महे य॒शस्त॑मं दे॒वाँ, आ वी॒तये᳚ वह |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती} विश्वा᳚ सूनो सहसो मर्त॒भोज॑ना॒ रास्व॒ तद्यत् त्वेम॑हे ||{4/12}{7.16.4}{7.1.16.4}{5.2.21.4}{130, 532, 5263} |
त्वम॑ग्ने गृ॒हप॑ति॒स्त्वं होता᳚ नो, अध्व॒रे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} त्वं पोता᳚ विश्ववार॒ प्रचे᳚ता॒ यक्षि॒ वेषि॑ च॒ वार्य᳚म् ||{5/12}{7.16.5}{7.1.16.5}{5.2.21.5}{131, 532, 5264} |
कृ॒धि रत्नं॒ यज॑मानाय सुक्रतो॒ त्वं हि र॑त्न॒धा, असि॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती} आ न॑ ऋ॒ते शि॑शीहि॒ विश्व॑मृ॒त्विजं᳚ सु॒शंसो॒ यश्च॒ दक्ष॑ते ||{6/12}{7.16.6}{7.1.16.6}{5.2.21.6}{132, 532, 5265} |
त्वे, अ॑ग्ने स्वाहुत प्रि॒यासः॑ सन्तु सू॒रयः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} य॒न्तारो॒ ये म॒घवा᳚नो॒ जना᳚नामू॒र्वान् दय᳚न्त॒ गोना᳚म् ||{7/12}{7.16.7}{7.1.16.7}{5.2.22.1}{133, 532, 5266} |
येषा॒मिळा᳚ घृ॒तह॑स्ता दुरो॒ण आँ, अपि॑ प्रा॒ता नि॒षीद॑ति |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती} ताँस्त्रा᳚यस्व सहस्य द्रु॒हो नि॒दो यच्छा᳚ नः॒ शर्म॑ दीर्घ॒श्रुत् ||{8/12}{7.16.8}{7.1.16.8}{5.2.22.2}{134, 532, 5267} |
स म॒न्द्रया᳚ च जि॒ह्वया॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} अग्ने᳚ र॒यिं म॒घव॑द्भ्यो न॒ आ व॑ह ह॒व्यदा᳚तिं च सूदय ||{9/12}{7.16.9}{7.1.16.9}{5.2.22.3}{135, 532, 5268} |
ये राधां᳚सि॒ दद॒त्यश्व्या᳚ म॒घा कामे᳚न॒ श्रव॑सो म॒हः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती} ताँ, अंह॑सः पिपृहि प॒र्तृभि॒ष्ट्वं श॒तं पू॒र्भिर्य॑विष्ठ्य ||{10/12}{7.16.10}{7.1.16.10}{5.2.22.4}{136, 532, 5269} |
दे॒वो वो᳚ द्रविणो॒दाः पू॒र्णां वि॑वष्ट्या॒सिच᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} उद्वा᳚ सि॒ञ्चध्व॒मुप॑ वा पृणध्व॒मादिद्वो᳚ दे॒व ओ᳚हते ||{11/12}{7.16.11}{7.1.16.11}{5.2.22.5}{137, 532, 5270} |
तं होता᳚रमध्व॒रस्य॒ प्रचे᳚तसं॒ वह्निं᳚ दे॒वा, अ॑कृण्वत |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती} दधा᳚ति॒ रत्नं᳚ विध॒ते सु॒वीर्य॑म॒ग्निर्जना᳚य दा॒शुषे᳚ ||{12/12}{7.16.12}{7.1.16.12}{5.2.22.6}{138, 532, 5271} |
[17] अग्नेभवेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्टोग्निर्द्विपदात्रिष्टुप् | |
अग्ने॒ भव॑ सुष॒मिधा॒ समि॑द्ध उ॒त ब॒र्हिरु᳚र्वि॒या वि स्तृ॑णीताम् ||{मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{1/7}{7.17.1}{7.1.17.1}{5.2.23.1}{139, 533, 5272} |
उ॒त द्वार॑ उश॒तीर्वि श्र॑यन्तामु॒त दे॒वाँ, उ॑श॒त आ व॑हे॒ह ||{मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{2/7}{7.17.2}{7.1.17.2}{5.2.23.2}{140, 533, 5273} |
अग्ने᳚ वी॒हि ह॒विषा॒ यक्षि॑ दे॒वान् त्स्व॑ध्व॒रा कृ॑णुहि जातवेदः ||{मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{3/7}{7.17.3}{7.1.17.3}{5.2.23.3}{141, 533, 5274} |
स्व॒ध्व॒रा क॑रति जा॒तवे᳚दा॒ यक्ष॑द्दे॒वाँ, अ॒मृता᳚न् पि॒प्रय॑च्च ||{मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{4/7}{7.17.4}{7.1.17.4}{5.2.23.4}{142, 533, 5275} |
वंस्व॒ विश्वा॒ वार्या᳚णि प्रचेतः स॒त्या भ॑वन्त्वा॒शिषो᳚ नो, अ॒द्य ||{मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{5/7}{7.17.5}{7.1.17.5}{5.2.23.5}{143, 533, 5276} |
त्वामु॒ ते द॑धिरे हव्य॒वाहं᳚ दे॒वासो᳚, अग्न ऊ॒र्ज आ नपा᳚तम् ||{मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{6/7}{7.17.6}{7.1.17.6}{5.2.23.6}{144, 533, 5277} |
ते ते᳚ दे॒वाय॒ दाश॑तः स्याम म॒हो नो॒ रत्ना॒ वि द॑ध इया॒नः ||{मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}{7/7}{7.17.7}{7.1.17.7}{5.2.23.7}{145, 533, 5278} |
[18] त्वेहयदिति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोत्यानांचतसृणां सुदासस्त्रिष्टुप् | |
त्वे ह॒ यत्पि॒तर॑श्चिन्न इन्द्र॒ विश्वा᳚ वा॒मा ज॑रि॒तारो॒, अस᳚न्वन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्वे गावः॑ सु॒दुघा॒स्त्वे ह्यश्वा॒स्त्वं वसु॑ देवय॒ते वनि॑ष्ठः ||{1/25}{7.18.1}{7.2.1.1}{5.2.24.1}{146, 534, 5279} |
राजे᳚व॒ हि जनि॑भिः॒, क्षेष्ये॒वाव॒ द्युभि॑र॒भि वि॒दुष्क॒विः सन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} पि॒शा गिरो᳚ मघव॒न् गोभि॒रश्वै᳚स्त्वाय॒तः शि॑शीहि रा॒ये, अ॒स्मान् ||{2/25}{7.18.2}{7.2.1.2}{5.2.24.2}{147, 534, 5280} |
इ॒मा, उ॑ त्वा पस्पृधा॒नासो॒, अत्र॑ म॒न्द्रा गिरो᳚ देव॒यन्ती॒रुप॑ स्थुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अ॒र्वाची᳚ ते प॒थ्या᳚ रा॒य ए᳚तु॒ स्याम॑ ते सुम॒तावि᳚न्द्र॒ शर्म॑न् ||{3/25}{7.18.3}{7.2.1.3}{5.2.24.3}{148, 534, 5281} |
धे॒नुं न त्वा᳚ सू॒यव॑से॒ दुदु॑क्ष॒न्नुप॒ ब्रह्मा᳚णि ससृजे॒ वसि॑ष्ठः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्वामिन्मे॒ गोप॑तिं॒ विश्व॑ आ॒हा न॒ इन्द्रः॑ सुम॒तिं ग॒न्त्वच्छ॑ ||{4/25}{7.18.4}{7.2.1.4}{5.2.24.4}{149, 534, 5282} |
अर्णां᳚सि चित्पप्रथा॒ना सु॒दास॒ इन्द्रो᳚ गा॒धान्य॑कृणोत्सुपा॒रा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} शर्ध᳚न्तं शि॒म्युमु॒चथ॑स्य॒ नव्यः॒ शापं॒ सिन्धू᳚नामकृणो॒दश॑स्तीः ||{5/25}{7.18.5}{7.2.1.5}{5.2.24.5}{150, 534, 5283} |
पु॒रो॒ळा, इत्तु॒र्वशो॒ यक्षु॑रासीद्रा॒ये मत्स्या᳚सो॒ निशि॑ता॒, अपी᳚व |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} श्रु॒ष्टिं च॑क्रु॒र्भृग॑वो द्रु॒ह्यव॑श्च॒ सखा॒ सखा᳚यमतर॒द्विषू᳚चोः ||{6/25}{7.18.6}{7.2.1.6}{5.2.25.1}{151, 534, 5284} |
आ प॒क्थासो᳚ भला॒नसो᳚ भन॒न्तालि॑नासो विषा॒णिनः॑ शि॒वासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} आ योऽन॑यत्सध॒मा, आर्य॑स्य ग॒व्या तृत्सु॑भ्यो, अजगन्यु॒धा नॄन् ||{7/25}{7.18.7}{7.2.1.7}{5.2.25.2}{152, 534, 5285} |
दु॒रा॒ध्यो॒३॑(ओ॒) अदि॑तिं स्रे॒वय᳚न्तोऽचे॒तसो॒ वि ज॑गृभ्रे॒ परु॑ष्णीम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} म॒ह्नावि᳚व्यक्पृथि॒वीं पत्य॑मानः प॒शुष्क॒विर॑शय॒च्चाय॑मानः ||{8/25}{7.18.8}{7.2.1.8}{5.2.25.3}{153, 534, 5286} |
ई॒युरर्थं॒ न न्य॒र्थं परु॑ष्णीमा॒शुश्च॒नेद॑भिपि॒त्वं ज॑गाम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} सु॒दास॒ इन्द्रः॑ सु॒तुकाँ᳚, अ॒मित्रा॒नर᳚न्धय॒न्मानु॑षे॒ वध्रि॑वाचः ||{9/25}{7.18.9}{7.2.1.9}{5.2.25.4}{154, 534, 5287} |
ई॒युर्गावो॒ न यव॑सा॒दगो᳚पा यथाकृ॒तम॒भि मि॒त्रं चि॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} पृश्नि॑गावः॒ पृश्नि॑निप्रेषितासः श्रु॒ष्टिं च॑क्रुर्नि॒युतो॒ रन्त॑यश्च ||{10/25}{7.18.10}{7.2.1.10}{5.2.25.5}{155, 534, 5288} |
एकं᳚ च॒ यो विं᳚श॒तिं च॑ श्रव॒स्या वै᳚क॒र्णयो॒र्जना॒न् राजा॒ न्यस्तः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} द॒स्मो न सद्म॒न्नि शि॑शाति ब॒र्हिः शूरः॒ सर्ग॑मकृणो॒दिन्द्र॑ एषाम् ||{11/25}{7.18.11}{7.2.1.11}{5.2.26.1}{156, 534, 5289} |
अध॑ श्रु॒तं क॒वषं᳚ वृ॒द्धम॒प्स्वनु॑ द्रु॒ह्युं नि वृ॑ण॒ग्वज्र॑बाहुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} वृ॒णा॒ना, अत्र॑ स॒ख्याय॑ स॒ख्यं त्वा॒यन्तो॒ ये, अम॑द॒न्ननु॑ त्वा ||{12/25}{7.18.12}{7.2.1.12}{5.2.26.2}{157, 534, 5290} |
वि स॒द्यो विश्वा᳚ दृंहि॒तान्ये᳚षा॒मिन्द्रः॒ पुरः॒ सह॑सा स॒प्त द॑र्दः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} व्यान॑वस्य॒ तृत्स॑वे॒ गयं᳚ भा॒ग्जेष्म॑ पू॒रुं वि॒दथे᳚ मृ॒ध्रवा᳚चम् ||{13/25}{7.18.13}{7.2.1.13}{5.2.26.3}{158, 534, 5291} |
नि ग॒व्यवोऽन॑वो द्रु॒ह्यव॑श्च ष॒ष्टिः श॒ता सु॑षुपुः॒ षट्स॒हस्रा᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} ष॒ष्टिर्वी॒रासो॒, अधि॒ षड्दु॑वो॒यु विश्वेदिन्द्र॑स्य वी॒र्या᳚ कृ॒तानि॑ ||{14/25}{7.18.14}{7.2.1.14}{5.2.26.4}{159, 534, 5292} |
इन्द्रे᳚णै॒ते तृत्स॑वो॒ वेवि॑षाणा॒, आपो॒ न सृ॒ष्टा, अ॑धवन्त॒ नीचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} दु॒र्मि॒त्रासः॑ प्रकल॒विन्मिमा᳚ना ज॒हुर्विश्वा᳚नि॒ भोज॑ना सु॒दासे᳚ ||{15/25}{7.18.15}{7.2.1.15}{5.2.26.5}{160, 534, 5293} |
अ॒र्धं वी॒रस्य॑ शृत॒पाम॑नि॒न्द्रं परा॒ शर्ध᳚न्तं नुनुदे, अ॒भि क्षाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इन्द्रो᳚ म॒न्युं म᳚न्यु॒म्यो᳚ मिमाय भे॒जे प॒थो व॑र्त॒निं पत्य॑मानः ||{16/25}{7.18.16}{7.2.1.16}{5.2.27.1}{161, 534, 5294} |
आ॒ध्रेण॑ चि॒त्तद्वेकं᳚ चकार सिं॒ह्यं᳚ चि॒त्पेत्वे᳚ना जघान |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अव॑ स्र॒क्तीर्वे॒श्या᳚वृश्च॒दिन्द्रः॒ प्राय॑च्छ॒द्विश्वा॒ भोज॑ना सु॒दासे᳚ ||{17/25}{7.18.17}{7.2.1.17}{5.2.27.2}{162, 534, 5295} |
शश्व᳚न्तो॒ हि शत्र॑वो रार॒धुष्टे᳚ भे॒दस्य॑ चि॒च्छर्ध॑तो विन्द॒ रन्धि᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} मर्ताँ॒, एनः॑ स्तुव॒तो यः कृ॒णोति॑ ति॒ग्मं तस्मि॒न्नि ज॑हि॒ वज्र॑मिन्द्र ||{18/25}{7.18.18}{7.2.1.18}{5.2.27.3}{163, 534, 5296} |
आव॒दिन्द्रं᳚ य॒मुना॒ तृत्स॑वश्च॒ प्रात्र॑ भे॒दं स॒र्वता᳚ता मुषायत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अ॒जास॑श्च॒ शिग्र॑वो॒ यक्ष॑वश्च ब॒लिं शी॒र्षाणि॑ जभ्रु॒रश्व्या᳚नि ||{19/25}{7.18.19}{7.2.1.19}{5.2.27.4}{164, 534, 5297} |
न त॑ इन्द्र सुम॒तयो॒ न रायः॑ सं॒चक्षे॒ पूर्वा᳚, उ॒षसो॒ न नूत्नाः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} देव॑कं चिन्मान्यमा॒नं ज॑घ॒न्थाव॒ त्मना᳚ बृह॒तः शम्ब॑रं भेत् ||{20/25}{7.18.20}{7.2.1.20}{5.2.27.5}{165, 534, 5298} |
प्र ये गृ॒हादम॑मदुस्त्वा॒या प॑राश॒रः श॒तया᳚तु॒र्वसि॑ष्ठः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} न ते᳚ भो॒जस्य॑ स॒ख्यं मृ॑ष॒न्ताधा᳚ सू॒रिभ्यः॑ सु॒दिना॒ व्यु॑च्छान् ||{21/25}{7.18.21}{7.2.1.21}{5.2.28.1}{166, 534, 5299} |
द्वे नप्तु॑र्दे॒वव॑तः श॒ते गोर्द्वा रथा᳚ व॒धूम᳚न्ता सु॒दासः॑ |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्} अर्ह᳚न्नग्ने पैजव॒नस्य॒ दानं॒ होते᳚व॒ सद्म॒ पर्ये᳚मि॒ रेभ॑न् ||{22/25}{7.18.22}{7.2.1.22}{5.2.28.2}{167, 534, 5300} |
च॒त्वारो᳚ मा पैजव॒नस्य॒ दानाः॒ स्मद्दि॑ष्टयः कृश॒निनो᳚ निरे॒के |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्} ऋ॒ज्रासो᳚ मा पृथिवि॒ष्ठाः सु॒दास॑स्तो॒कं तो॒काय॒ श्रव॑से वहन्ति ||{23/25}{7.18.23}{7.2.1.23}{5.2.28.3}{168, 534, 5301} |
यस्य॒ श्रवो॒ रोद॑सी, अ॒न्तरु॒र्वी शी॒र्ष्णेशी᳚र्ष्णे विब॒भाजा᳚ विभ॒क्ता |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्} स॒प्तेदिन्द्रं॒ न स्र॒वतो᳚ गृणन्ति॒ नि यु॑ध्याम॒धिम॑शिशाद॒भीके᳚ ||{24/25}{7.18.24}{7.2.1.24}{5.2.28.4}{169, 534, 5302} |
इ॒मं न॑रो मरुतः सश्च॒तानु॒ दिवो᳚दासं॒ न पि॒तरं᳚ सु॒दासः॑ |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्} अ॒वि॒ष्टना᳚ पैजव॒नस्य॒ केतं᳚ दू॒णाशं᳚ क्ष॒त्रम॒जरं᳚ दुवो॒यु ||{25/25}{7.18.25}{7.2.1.25}{5.2.28.5}{170, 534, 5303} |
[19] यस्तिग्मशृंगइत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
यस्ति॒ग्मशृ᳚ङ्गो वृष॒भो न भी॒म एकः॑ कृ॒ष्टीश्च्या॒वय॑ति॒ प्र विश्वाः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यः शश्व॑तो॒, अदा᳚शुषो॒ गय॑स्य प्रय॒न्तासि॒ सुष्वि॑तराय॒ वेदः॑ ||{1/11}{7.19.1}{7.2.2.1}{5.2.29.1}{171, 535, 5304} |
त्वं ह॒ त्यदि᳚न्द्र॒ कुत्स॑मावः॒ शुश्रू᳚षमाणस्त॒न्वा᳚ सम॒र्ये |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} दासं॒ यच्छुष्णं॒ कुय॑वं॒ न्य॑स्मा॒, अर᳚न्धय आर्जुने॒याय॒ शिक्ष॑न् ||{2/11}{7.19.2}{7.2.2.2}{5.2.29.2}{172, 535, 5305} |
त्वं धृ॑ष्णो धृष॒ता वी॒तह᳚व्यं॒ प्रावो॒ विश्वा᳚भिरू॒तिभिः॑ सु॒दास᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} प्र पौरु॑कुत्सिं त्र॒सद॑स्युमावः॒, क्षेत्र॑साता वृत्र॒हत्ये᳚षु पू॒रुम् ||{3/11}{7.19.3}{7.2.2.3}{5.2.29.3}{173, 535, 5306} |
त्वं नृभि᳚र्नृमणो दे॒ववी᳚तौ॒ भूरी᳚णि वृ॒त्रा ह᳚र्यश्व हंसि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्वं नि दस्युं॒ चुमु॑रिं॒ धुनिं॒ चास्वा᳚पयो द॒भीत॑ये सु॒हन्तु॑ ||{4/11}{7.19.4}{7.2.2.4}{5.2.29.4}{174, 535, 5307} |
तव॑ च्यौ॒त्नानि॑ वज्रहस्त॒ तानि॒ नव॒ यत्पुरो᳚ नव॒तिं च॑ स॒द्यः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} नि॒वेश॑ने शतत॒मावि॑वेषी॒रह᳚ञ्च वृ॒त्रं नमु॑चिमु॒ताह॑न् ||{5/11}{7.19.5}{7.2.2.5}{5.2.29.5}{175, 535, 5308} |
सना॒ ता त॑ इन्द्र॒ भोज॑नानि रा॒तह᳚व्याय दा॒शुषे᳚ सु॒दासे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} वृष्णे᳚ ते॒ हरी॒ वृष॑णा युनज्मि॒ व्यन्तु॒ ब्रह्मा᳚णि पुरुशाक॒ वाज᳚म् ||{6/11}{7.19.6}{7.2.2.6}{5.2.30.1}{176, 535, 5309} |
मा ते᳚, अ॒स्यां स॑हसाव॒न् परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्राय॑स्व नोऽवृ॒केभि॒र्वरू᳚थै॒स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ||{7/11}{7.19.7}{7.2.2.7}{5.2.30.2}{177, 535, 5310} |
प्रि॒यास॒ इत्ते᳚ मघवन्न॒भिष्टौ॒ नरो᳚ मदेम शर॒णे सखा᳚यः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} नि तु॒र्वशं॒ नि याद्वं᳚ शिशीह्यतिथि॒ग्वाय॒ शंस्यं᳚ करि॒ष्यन् ||{8/11}{7.19.8}{7.2.2.8}{5.2.30.3}{178, 535, 5311} |
स॒द्यश्चि॒न्नु ते म॑घवन्न॒भिष्टौ॒ नरः॑ शंसन्त्युक्थ॒शास॑ उ॒क्था |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} ये ते॒ हवे᳚भि॒र्वि प॒णीँरदा᳚शन्न॒स्मान् वृ॑णीष्व॒ युज्या᳚य॒ तस्मै᳚ ||{9/11}{7.19.9}{7.2.2.9}{5.2.30.4}{179, 535, 5312} |
ए॒ते स्तोमा᳚ न॒रां नृ॑तम॒ तुभ्य॑मस्म॒द्र्य᳚ञ्चो॒ दद॑तो म॒घानि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} तेषा᳚मिन्द्र वृत्र॒हत्ये᳚ शि॒वो भूः॒ सखा᳚ च॒ शूरो᳚ऽवि॒ता च॑ नृ॒णाम् ||{10/11}{7.19.10}{7.2.2.10}{5.2.30.5}{180, 535, 5313} |
नू, इ᳚न्द्र शूर॒ स्तव॑मान ऊ॒ती ब्रह्म॑जूतस्त॒न्वा᳚ वावृधस्व |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} उप॑ नो॒ वाजा᳚न्मिमी॒ह्युप॒ स्तीन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{11/11}{7.19.11}{7.2.2.11}{5.2.30.6}{181, 535, 5314} |
[20] उग्रोजज्ञइति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
उ॒ग्रो ज॑ज्ञे वी॒र्या᳚य स्व॒धावा॒ञ्चक्रि॒रपो॒ नर्यो॒ यत्क॑रि॒ष्यन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} जग्मि॒र्युवा᳚ नृ॒षद॑न॒मवो᳚भिस्त्रा॒ता न॒ इन्द्र॒ एन॑सो म॒हश्चि॑त् ||{1/10}{7.20.1}{7.2.3.1}{5.3.1.1}{182, 536, 5315} |
हन्ता᳚ वृ॒त्रमिन्द्रः॒ शूशु॑वानः॒ प्रावी॒न्नु वी॒रो ज॑रि॒तार॑मू॒ती |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} कर्ता᳚ सु॒दासे॒, अह॒ वा, उ॑ लो॒कं दाता॒ वसु॒ मुहु॒रा दा॒शुषे᳚ भूत् ||{2/10}{7.20.2}{7.2.3.2}{5.3.1.2}{183, 536, 5316} |
यु॒ध्मो, अ॑न॒र्वा ख॑ज॒कृत्स॒मद्वा॒ शूरः॑ सत्रा॒षाड्ज॒नुषे॒मषा᳚ळ्हः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} व्या᳚स॒ इन्द्रः॒ पृत॑नाः॒ स्वोजा॒, अधा॒ विश्वं᳚ शत्रू॒यन्तं᳚ जघान ||{3/10}{7.20.3}{7.2.3.3}{5.3.1.3}{184, 536, 5317} |
उ॒भे चि॑दिन्द्र॒ रोद॑सी महि॒त्वा प॑प्राथ॒ तवि॑षीभिस्तुविष्मः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} नि वज्र॒मिन्द्रो॒ हरि॑वा॒न्मिमि॑क्ष॒न् त्समन्ध॑सा॒ मदे᳚षु॒ वा, उ॑वोच ||{4/10}{7.20.4}{7.2.3.4}{5.3.1.4}{185, 536, 5318} |
वृषा᳚ जजान॒ वृष॑णं॒ रणा᳚य॒ तमु॑ चि॒न्नारी॒ नर्यं᳚ ससूव |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} प्र यः से᳚ना॒नीरध॒ नृभ्यो॒, अस्ती॒नः सत्वा᳚ ग॒वेष॑णः॒ स धृ॒ष्णुः ||{5/10}{7.20.5}{7.2.3.5}{5.3.1.5}{186, 536, 5319} |
नू चि॒त्स भ्रे᳚षते॒ जनो॒ न रे᳚ष॒न्मनो॒ यो, अ॑स्य घो॒रमा॒विवा᳚सात् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} य॒ज्ञैर्य इन्द्रे॒ दध॑ते॒ दुवां᳚सि॒ क्षय॒त्स रा॒य ऋ॑त॒पा, ऋ॑ते॒जाः ||{6/10}{7.20.6}{7.2.3.6}{5.3.2.1}{187, 536, 5320} |
यदि᳚न्द्र॒ पूर्वो॒, अप॑राय॒ शिक्ष॒न्नय॒ज्ज्याया॒न् कनी᳚यसो दे॒ष्णम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अ॒मृत॒ इत्पर्या᳚सीत दू॒रमा चि॑त्र॒ चित्र्यं᳚ भरा र॒यिं नः॑ ||{7/10}{7.20.7}{7.2.3.7}{5.3.2.2}{188, 536, 5321} |
यस्त॑ इन्द्र प्रि॒यो जनो॒ ददा᳚श॒दस᳚न्निरे॒के, अ॑द्रिवः॒ सखा᳚ ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} व॒यं ते᳚, अ॒स्यां सु॑म॒तौ चनि॑ष्ठाः॒ स्याम॒ वरू᳚थे॒, अघ्न॑तो॒ नृपी᳚तौ ||{8/10}{7.20.8}{7.2.3.8}{5.3.2.3}{189, 536, 5322} |
ए॒ष स्तोमो᳚, अचिक्रद॒द्वृषा᳚ त उ॒त स्ता॒मुर्म॑घवन्नक्रपिष्ट |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} रा॒यस्कामो᳚ जरि॒तारं᳚ त॒ आग॒न्त्वम॒ङ्ग श॑क्र॒ वस्व॒ आ श॑को नः ||{9/10}{7.20.9}{7.2.3.9}{5.3.2.4}{190, 536, 5323} |
स न॑ इन्द्र॒ त्वय॑ताया, इ॒षे धा॒स्त्मना᳚ च॒ ये म॒घवा᳚नो जु॒नन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} वस्वी॒ षु ते᳚ जरि॒त्रे, अ॑स्तु श॒क्तिर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{10/10}{7.20.10}{7.2.3.10}{5.3.2.5}{191, 536, 5324} |
[21] असाविदेवमिति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
असा᳚वि दे॒वं गो,ऋ॑जीक॒मन्धो॒ न्य॑स्मि॒न्निन्द्रो᳚ ज॒नुषे᳚मुवोच |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} बोधा᳚मसि त्वा हर्यश्व य॒ज्ञैर्बोधा᳚ नः॒ स्तोम॒मन्ध॑सो॒ मदे᳚षु ||{1/10}{7.21.1}{7.2.4.1}{5.3.3.1}{192, 537, 5325} |
प्र य᳚न्ति य॒ज्ञं वि॒पय᳚न्ति ब॒र्हिः सो᳚म॒मादो᳚ वि॒दथे᳚ दु॒ध्रवा᳚चः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} न्यु॑ भ्रियन्ते य॒शसो᳚ गृ॒भादा दू॒र उ॑पब्दो॒ वृष॑णो नृ॒षाचः॑ ||{2/10}{7.21.2}{7.2.4.2}{5.3.3.2}{193, 537, 5326} |
त्वमि᳚न्द्र॒ स्रवि॑त॒वा, अ॒पस्कः॒ परि॑ष्ठिता॒, अहि॑ना शूर पू॒र्वीः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्वद्वा᳚वक्रे र॒थ्यो॒३॑(ओ॒) न धेना॒ रेज᳚न्ते॒ विश्वा᳚ कृ॒त्रिमा᳚णि भी॒षा ||{3/10}{7.21.3}{7.2.4.3}{5.3.3.3}{194, 537, 5327} |
भी॒मो वि॑वे॒षायु॑धेभिरेषा॒मपां᳚सि॒ विश्वा॒ नर्या᳚णि वि॒द्वान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इन्द्रः॒ पुरो॒ जर्हृ॑षाणो॒ वि दू᳚धो॒द्वि वज्र॑हस्तो महि॒ना ज॑घान ||{4/10}{7.21.4}{7.2.4.4}{5.3.3.4}{195, 537, 5328} |
न या॒तव॑ इन्द्र जूजुवुर्नो॒ न वन्द॑ना शविष्ठ वे॒द्याभिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} स श॑र्धद॒र्यो विषु॑णस्य ज॒न्तोर्मा शि॒श्नदे᳚वा॒, अपि॑ गुरृ॒तं नः॑ ||{5/10}{7.21.5}{7.2.4.5}{5.3.3.5}{196, 537, 5329} |
अ॒भि क्रत्वे᳚न्द्र भू॒रध॒ ज्मन्न ते᳚ विव्यङ्महि॒मानं॒ रजां᳚सि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} स्वेना॒ हि वृ॒त्रं शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं᳚ विविदद्यु॒धा ते᳚ ||{6/10}{7.21.6}{7.2.4.6}{5.3.4.1}{197, 537, 5330} |
दे॒वाश्चि॑त्ते, असु॒र्या᳚य॒ पूर्वेऽनु॑ क्ष॒त्राय॑ ममिरे॒ सहां᳚सि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इन्द्रो᳚ म॒घानि॑ दयते वि॒षह्येन्द्रं॒ वाज॑स्य जोहुवन्त सा॒तौ ||{7/10}{7.21.7}{7.2.4.7}{5.3.4.2}{198, 537, 5331} |
की॒रिश्चि॒द्धि त्वामव॑से जु॒हावेशा᳚नमिन्द्र॒ सौभ॑गस्य॒ भूरेः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अवो᳚ बभूथ शतमूते, अ॒स्मे, अ॑भिक्ष॒त्तुस्त्वाव॑तो वरू॒ता ||{8/10}{7.21.8}{7.2.4.8}{5.3.4.3}{199, 537, 5332} |
सखा᳚यस्त इन्द्र वि॒श्वह॑ स्याम नमोवृ॒धासो᳚ महि॒ना त॑रुत्र |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} व॒न्वन्तु॑ स्मा॒ तेऽव॑सा समी॒के॒३॑(ए॒)ऽभी᳚तिम॒र्यो व॒नुषां॒ शवां᳚सि ||{9/10}{7.21.9}{7.2.4.9}{5.3.4.4}{200, 537, 5333} |
स न॑ इन्द्र॒ त्वय॑ताया, इ॒षे धा॒स्त्मना᳚ च॒ ये म॒घवा᳚नो जु॒नन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} वस्वी॒ षु ते᳚ जरि॒त्रे, अ॑स्तु श॒क्तिर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{10/10}{7.21.10}{7.2.4.10}{5.3.4.5}{201, 537, 5334} |
[22] पिबासोममिति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोविराळंत्यात्रिष्टुप् | |
पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यं ते᳚ सु॒षाव॑ हर्य॒श्वाद्रिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} सो॒तुर्बा॒हुभ्यां॒ सुय॑तो॒ नार्वा᳚ ||{1/9}{7.22.1}{7.2.5.1}{5.3.5.1}{202, 538, 5335} |
यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} स त्वामि᳚न्द्र प्रभूवसो ममत्तु ||{2/9}{7.22.2}{7.2.5.2}{5.3.5.2}{203, 538, 5336} |
बोधा॒ सु मे᳚ मघव॒न्वाच॒मेमां यां ते॒ वसि॑ष्ठो॒, अर्च॑ति॒ प्रश॑स्तिम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} इ॒मा ब्रह्म॑ सध॒मादे᳚ जुषस्व ||{3/9}{7.22.3}{7.2.5.3}{5.3.5.3}{204, 538, 5337} |
श्रु॒धी हवं᳚ विपिपा॒नस्याद्रे॒र्बोधा॒ विप्र॒स्यार्च॑तो मनी॒षाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} कृ॒ष्वा दुवां॒स्यन्त॑मा॒ सचे॒मा ||{4/9}{7.22.4}{7.2.5.4}{5.3.5.4}{205, 538, 5338} |
न ते॒ गिरो॒, अपि॑ मृष्ये तु॒रस्य॒ न सु॑ष्टु॒तिम॑सु॒र्य॑स्य वि॒द्वान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} सदा᳚ ते॒ नाम॑ स्वयशो विवक्मि ||{5/9}{7.22.5}{7.2.5.5}{5.3.5.5}{206, 538, 5339} |
भूरि॒ हि ते॒ सव॑ना॒ मानु॑षेषु॒ भूरि॑ मनी॒षी ह॑वते॒ त्वामित् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} मारे, अ॒स्मन्म॑घव॒ञ्ज्योक्कः॑ ||{6/9}{7.22.6}{7.2.5.6}{5.3.6.1}{207, 538, 5340} |
तुभ्येदि॒मा सव॑ना शूर॒ विश्वा॒ तुभ्यं॒ ब्रह्मा᳚णि॒ वर्ध॑ना कृणोमि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} त्वं नृभि॒र्हव्यो᳚ वि॒श्वधा᳚सि ||{7/9}{7.22.7}{7.2.5.7}{5.3.6.2}{208, 538, 5341} |
नू चि॒न्नु ते॒ मन्य॑मानस्य द॒स्मोद॑श्नुवन्ति महि॒मान॑मुग्र |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} न वी॒र्य॑मिन्द्र ते॒ न राधः॑ ||{8/9}{7.22.8}{7.2.5.8}{5.3.6.3}{209, 538, 5342} |
ये च॒ पूर्व॒ ऋष॑यो॒ ये च॒ नूत्ना॒, इन्द्र॒ ब्रह्मा᳚णि ज॒नय᳚न्त॒ विप्राः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अ॒स्मे ते᳚ सन्तु स॒ख्या शि॒वानि॑ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{9/9}{7.22.9}{7.2.5.9}{5.3.6.4}{210, 538, 5343} |
[23] उदुब्रह्माणीति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
उदु॒ ब्रह्मा᳚ण्यैरत श्रव॒स्येन्द्रं᳚ सम॒र्ये म॑हया वसिष्ठ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} आ यो विश्वा᳚नि॒ शव॑सा त॒तानो᳚पश्रो॒ता म॒ ईव॑तो॒ वचां᳚सि ||{1/6}{7.23.1}{7.2.6.1}{5.3.7.1}{211, 539, 5344} |
अया᳚मि॒ घोष॑ इन्द्र दे॒वजा᳚मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा᳚चि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} न॒हि स्वमायु॑श्चिकि॒ते जने᳚षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ||{2/6}{7.23.2}{7.2.6.2}{5.3.7.2}{212, 539, 5345} |
यु॒जे रथं᳚ ग॒वेष॑णं॒ हरि॑भ्या॒मुप॒ ब्रह्मा᳚णि जुजुषा॒णम॑स्थुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} वि बा᳚धिष्ट॒ स्य रोद॑सी महि॒त्वेन्द्रो᳚ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ||{3/6}{7.23.3}{7.2.6.3}{5.3.7.3}{213, 539, 5346} |
आप॑श्चित्पिप्युः स्त॒र्यो॒३॑(ओ॒) न गावो॒ नक्ष᳚न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} या॒हि वा॒युर्न नि॒युतो᳚ नो॒, अच्छा॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ||{4/6}{7.23.4}{7.2.6.4}{5.3.7.4}{214, 539, 5347} |
ते त्वा॒ मदा᳚, इन्द्र मादयन्तु शु॒ष्मिणं᳚ तुवि॒राध॑सं जरि॒त्रे |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} एको᳚ देव॒त्रा दय॑से॒ हि मर्ता᳚न॒स्मिञ्छू᳚र॒ सव॑ने मादयस्व ||{5/6}{7.23.5}{7.2.6.5}{5.3.7.5}{215, 539, 5348} |
ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो, अ॒भ्य॑र्चन्त्य॒र्कैः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{7.23.6}{7.2.6.6}{5.3.7.6}{216, 539, 5349} |
[24] योनिष्टइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
योनि॑ष्ट इन्द्र॒ सद॑ने, अकारि॒ तमा नृभिः॑ पुरुहूत॒ प्र या᳚हि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} असो॒ यथा᳚ नोऽवि॒ता वृ॒धे च॒ ददो॒ वसू᳚नि म॒मद॑श्च॒ सोमैः᳚ ||{1/6}{7.24.1}{7.2.7.1}{5.3.8.1}{217, 540, 5350} |
गृ॒भी॒तं ते॒ मन॑ इन्द्र द्वि॒बर्हाः᳚ सु॒तः सोमः॒ परि॑षिक्ता॒ मधू᳚नि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} विसृ॑ष्टधेना भरते सुवृ॒क्तिरि॒यमिन्द्रं॒ जोहु॑वती मनी॒षा ||{2/6}{7.24.2}{7.2.7.2}{5.3.8.2}{218, 540, 5351} |
आ नो᳚ दि॒व आ पृ॑थि॒व्या, ऋ॑जीषिन्नि॒दं ब॒र्हिः सो᳚म॒पेया᳚य याहि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} वह᳚न्तु त्वा॒ हर॑यो म॒द्र्य᳚ञ्चमाङ्गू॒षमच्छा᳚ त॒वसं॒ मदा᳚य ||{3/6}{7.24.3}{7.2.7.3}{5.3.8.3}{219, 540, 5352} |
आ नो॒ विश्वा᳚भिरू॒तिभिः॑ स॒जोषा॒ ब्रह्म॑ जुषा॒णो ह᳚र्यश्व याहि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} वरी᳚वृज॒त् स्थवि॑रेभिः सुशिप्रा॒स्मे दध॒द्वृष॑णं॒ शुष्म॑मिन्द्र ||{4/6}{7.24.4}{7.2.7.4}{5.3.8.4}{220, 540, 5353} |
ए॒ष स्तोमो᳚ म॒ह उ॒ग्राय॒ वाहे᳚ धु॒री॒३॑(ई॒)वात्यो॒ न वा॒जय᳚न्नधायि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इन्द्र॑ त्वा॒यम॒र्क ई᳚ट्टे॒ वसू᳚नां दि॒वी᳚व॒ द्यामधि॑ नः॒ श्रोम॑तं धाः ||{5/6}{7.24.5}{7.2.7.5}{5.3.8.5}{221, 540, 5354} |
ए॒वा न॑ इन्द्र॒ वार्य॑स्य पूर्धि॒ प्र ते᳚ म॒हीं सु॑म॒तिं वे᳚विदाम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इषं᳚ पिन्व म॒घव॑द्भ्यः सु॒वीरां᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{7.24.6}{7.2.7.6}{5.3.8.6}{222, 540, 5355} |
[25] आतेमहइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
आ ते᳚ म॒ह इ᳚न्द्रो॒त्यु॑ग्र॒ सम᳚न्यवो॒ यत्स॒मर᳚न्त॒ सेनाः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} पता᳚ति दि॒द्युन्नर्य॑स्य बा॒ह्वोर्मा ते॒ मनो᳚ विष्व॒द्र्य१॑(अ॒)ग्वि चा᳚रीत् ||{1/6}{7.25.1}{7.2.8.1}{5.3.9.1}{223, 541, 5356} |
नि दु॒र्ग इ᳚न्द्र श्नथिह्य॒मित्राँ᳚, अ॒भि ये नो॒ मर्ता᳚सो, अ॒मन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} आ॒रे तं शंसं᳚ कृणुहि निनि॒त्सोरा नो᳚ भर स॒म्भर॑णं॒ वसू᳚नाम् ||{2/6}{7.25.2}{7.2.8.2}{5.3.9.2}{224, 541, 5357} |
श॒तं ते᳚ शिप्रिन्नू॒तयः॑ सु॒दासे᳚ स॒हस्रं॒ शंसा᳚, उ॒त रा॒तिर॑स्तु |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} ज॒हि वध᳚र्व॒नुषो॒ मर्त्य॑स्या॒स्मे द्यु॒म्नमधि॒ रत्नं᳚ च धेहि ||{3/6}{7.25.3}{7.2.8.3}{5.3.9.3}{225, 541, 5358} |
त्वाव॑तो॒ ही᳚न्द्र॒ क्रत्वे॒, अस्मि॒ त्वाव॑तोऽवि॒तुः शू᳚र रा॒तौ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} विश्वेदहा᳚नि तविषीव उग्रँ॒, ओकः॑ कृणुष्व हरिवो॒ न म॑र्धीः ||{4/6}{7.25.4}{7.2.8.4}{5.3.9.4}{226, 541, 5359} |
कुत्सा᳚, ए॒ते हर्य॑श्वाय शू॒षमिन्द्रे॒ सहो᳚ दे॒वजू᳚तमिया॒नाः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} स॒त्रा कृ॑धि सु॒हना᳚ शूर वृ॒त्रा व॒यं तरु॑त्राः सनुयाम॒ वाज᳚म् ||{5/6}{7.25.5}{7.2.8.5}{5.3.9.5}{227, 541, 5360} |
ए॒वा न॑ इन्द्र॒ वार्य॑स्य पूर्धि॒ प्र ते᳚ म॒हीं सु॑म॒तिं वे᳚विदाम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इषं᳚ पिन्व म॒घव॑द्भ्यः सु॒वीरां᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{7.25.6}{7.2.8.6}{5.3.9.6}{228, 541, 5361} |
[26] नसोमइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
न सोम॒ इन्द्र॒मसु॑तो ममाद॒ नाब्र᳚ह्माणो म॒घवा᳚नं सु॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} तस्मा᳚, उ॒क्थं ज॑नये॒ यज्जुजो᳚षन्नृ॒वन्नवी᳚यः शृ॒णव॒द्यथा᳚ नः ||{1/5}{7.26.1}{7.2.9.1}{5.3.10.1}{229, 542, 5362} |
उ॒क्थौ᳚क्थे॒ सोम॒ इन्द्रं᳚ ममाद नी॒थेनी᳚थे म॒घवा᳚नं सु॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यदीं᳚ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒, अव॑से॒ हव᳚न्ते ||{2/5}{7.26.2}{7.2.9.2}{5.3.10.2}{230, 542, 5363} |
च॒कार॒ ता कृ॒णव᳚न्नू॒नम॒न्या यानि॑ ब्रु॒वन्ति॑ वे॒धसः॑ सु॒तेषु॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} जनी᳚रिव॒ पति॒रेकः॑ समा॒नो नि मा᳚मृजे॒ पुर॒ इन्द्रः॒ सु सर्वाः᳚ ||{3/5}{7.26.3}{7.2.9.3}{5.3.10.3}{231, 542, 5364} |
ए॒वा तमा᳚हुरु॒त शृ᳚ण्व॒ इन्द्र॒ एको᳚ विभ॒क्ता त॒रणि᳚र्म॒घाना᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} मि॒थ॒स्तुर॑ ऊ॒तयो॒ यस्य॑ पू॒र्वीर॒स्मे भ॒द्राणि॑ सश्चत प्रि॒याणि॑ ||{4/5}{7.26.4}{7.2.9.4}{5.3.10.4}{232, 542, 5365} |
ए॒वा वसि॑ष्ठ॒ इन्द्र॑मू॒तये॒ नॄन् कृ॑ष्टी॒नां वृ॑ष॒भं सु॒ते गृ॑णाति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} स॒ह॒स्रिण॒ उप॑ नो माहि॒ वाजा᳚न्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{7.26.5}{7.2.9.5}{5.3.10.5}{233, 542, 5366} |
[27] इंद्रंनरइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
इन्द्रं॒ नरो᳚ ने॒मधि॑ता हवन्ते॒ यत्पार्या᳚ यु॒नज॑ते॒ धिय॒स्ताः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} शूरो॒ नृषा᳚ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ||{1/5}{7.27.1}{7.2.10.1}{5.3.11.1}{234, 543, 5367} |
य इ᳚न्द्र॒ शुष्मो᳚ मघवन्ते॒, अस्ति॒ शिक्षा॒ सखि॑भ्यः पुरुहूत॒ नृभ्यः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्वं हि दृ॒ळ्हा म॑घव॒न् विचे᳚ता॒, अपा᳚ वृधि॒ परि॑वृतं॒ न राधः॑ ||{2/5}{7.27.2}{7.2.10.2}{5.3.11.2}{235, 543, 5368} |
इन्द्रो॒ राजा॒ जग॑तश्चर्षणी॒नामधि॒ क्षमि॒ विषु॑रूपं॒ यदस्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} ततो᳚ ददाति दा॒शुषे॒ वसू᳚नि॒ चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् ||{3/5}{7.27.3}{7.2.10.3}{5.3.11.3}{236, 543, 5369} |
नू चि᳚न्न॒ इन्द्रो᳚ म॒घवा॒ सहू᳚ती दा॒नो वाजं॒ नि य॑मते न ऊ॒ती |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अनू᳚ना॒ यस्य॒ दक्षि॑णा पी॒पाय॑ वा॒मं नृभ्यो᳚, अ॒भिवी᳚ता॒ सखि॑भ्यः ||{4/5}{7.27.4}{7.2.10.4}{5.3.11.4}{237, 543, 5370} |
नू, इ᳚न्द्र रा॒ये वरि॑वस्कृधी न॒ आ ते॒ मनो᳚ ववृत्याम म॒घाय॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} गोम॒दश्वा᳚व॒द्रथ॑व॒द् व्यन्तो᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{7.27.5}{7.2.10.5}{5.3.11.5}{238, 543, 5371} |
[28] ब्रह्माणइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
ब्रह्मा᳚ ण इ॒न्द्रोप॑ याहि वि॒द्वान॒र्वाञ्च॑स्ते॒ हर॑यः सन्तु यु॒क्ताः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} विश्वे᳚ चि॒द्धि त्वा᳚ वि॒हव᳚न्त॒ मर्ता᳚, अ॒स्माक॒मिच्छृ॑णुहि विश्वमिन्व ||{1/5}{7.28.1}{7.2.11.1}{5.3.12.1}{239, 544, 5372} |
हवं᳚ त इन्द्र महि॒मा व्या᳚न॒ड्ब्रह्म॒ यत्पासि॑ शवसि॒न्नृषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} आ यद्वज्रं᳚ दधि॒षे हस्त॑ उग्र घो॒रः सन् क्रत्वा᳚ जनिष्ठा॒, अषा᳚ळ्हः ||{2/5}{7.28.2}{7.2.11.2}{5.3.12.2}{240, 544, 5373} |
तव॒ प्रणी᳚तीन्द्र॒ जोहु॑वाना॒न् त्सं यन्नॄन्न रोद॑सी नि॒नेथ॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} म॒हे क्ष॒त्राय॒ शव॑से॒ हि ज॒ज्ञेऽतू᳚तुजिं चि॒त् तूतु॑जिरशिश्नत् ||{3/5}{7.28.3}{7.2.11.3}{5.3.12.3}{241, 544, 5374} |
ए॒भिर्न॑ इ॒न्द्राह॑भिर्दशस्य दुर्मि॒त्रासो॒ हि क्षि॒तयः॒ पव᳚न्ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} प्रति॒ यच्चष्टे॒, अनृ॑तमने॒ना, अव॑ द्वि॒ता वरु॑णो मा॒यी नः॑ सात् ||{4/5}{7.28.4}{7.2.11.4}{5.3.12.4}{242, 544, 5375} |
वो॒चेमेदिन्द्रं᳚ म॒घवा᳚नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यो, अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{7.28.5}{7.2.11.5}{5.3.12.5}{243, 544, 5376} |
[29] अयंसोमइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
अ॒यं सोम॑ इन्द्र॒ तुभ्यं᳚ सुन्व॒ आ तु प्र या᳚हि हरिव॒स्तदो᳚काः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} पिबा॒ त्व१॑(अ॒)स्य सुषु॑तस्य॒ चारो॒र्ददो᳚ म॒घानि॑ मघवन्निया॒नः ||{1/5}{7.29.1}{7.2.12.1}{5.3.13.1}{244, 545, 5377} |
ब्रह्म᳚न्वीर॒ ब्रह्म॑कृतिं जुषा॒णो᳚ऽर्वाची॒नो हरि॑भिर्याहि॒ तूय᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अ॒स्मिन्नू॒ षु सव॑ने मादय॒स्वोप॒ ब्रह्मा᳚णि शृणव इ॒मा नः॑ ||{2/5}{7.29.2}{7.2.12.2}{5.3.13.2}{245, 545, 5378} |
का ते᳚, अ॒स्त्यरं᳚कृतिः सू॒क्तैः क॒दा नू॒नं ते᳚ मघवन्दाशेम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} विश्वा᳚ म॒तीरा त॑तने त्वा॒याधा᳚ म इन्द्र शृणवो॒ हवे॒मा ||{3/5}{7.29.3}{7.2.12.3}{5.3.13.3}{246, 545, 5379} |
उ॒तो घा॒ ते पु॑रु॒ष्या॒३॑(आ॒) इदा᳚स॒न्येषां॒ पूर्वे᳚षा॒मशृ॑णो॒रृषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अधा॒हं त्वा᳚ मघवञ्जोहवीमि॒ त्वं न॑ इन्द्रासि॒ प्रम॑तिः पि॒तेव॑ ||{4/5}{7.29.4}{7.2.12.4}{5.3.13.4}{247, 545, 5380} |
वो॒चेमेदिन्द्रं᳚ म॒घवा᳚नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यो, अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{7.29.5}{7.2.12.5}{5.3.13.5}{248, 545, 5381} |
[30] आनोदेवइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् | |
आ नो᳚ देव॒ शव॑सा याहि शुष्मि॒न् भवा᳚ वृ॒ध इ᳚न्द्र रा॒यो, अ॒स्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} म॒हे नृ॒म्णाय॑ नृपते सुवज्र॒ महि॑ क्ष॒त्राय॒ पौंस्या᳚य शूर ||{1/5}{7.30.1}{7.2.13.1}{5.3.14.1}{249, 546, 5382} |
हव᳚न्त उ त्वा॒ हव्यं॒ विवा᳚चि त॒नूषु॒ शूराः॒ सूर्य॑स्य सा॒तौ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्वं विश्वे᳚षु॒ सेन्यो॒ जने᳚षु॒ त्वं वृ॒त्राणि॑ रन्धया सु॒हन्तु॑ ||{2/5}{7.30.2}{7.2.13.2}{5.3.14.2}{250, 546, 5383} |
अहा॒ यदि᳚न्द्र सु॒दिना᳚ व्यु॒च्छान्दधो॒ यत्के॒तुमु॑प॒मं स॒मत्सु॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} न्य१॑(अ॒)ग्निः सी᳚द॒दसु॑रो॒ न होता᳚ हुवा॒नो, अत्र॑ सु॒भगा᳚य दे॒वान् ||{3/5}{7.30.3}{7.2.13.3}{5.3.14.3}{251, 546, 5384} |
व॒यं ते त॑ इन्द्र॒ ये च॑ देव॒ स्तव᳚न्त शूर॒ दद॑तो म॒घानि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यच्छा᳚ सू॒रिभ्य॑ उप॒मं वरू᳚थं स्वा॒भुवो᳚ जर॒णाम॑श्नवन्त ||{4/5}{7.30.4}{7.2.13.4}{5.3.14.4}{252, 546, 5385} |
वो॒चेमेदिन्द्रं᳚ म॒घवा᳚नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यो, अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{7.30.5}{7.2.13.5}{5.3.14.5}{253, 546, 5386} |
[31] प्रवइंद्रायेति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोगायत्र्यंत्यास्तिस्रोविराट् | |
प्र व॒ इन्द्रा᳚य॒ माद॑नं॒ हर्य॑श्वाय गायत |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} सखा᳚यः सोम॒पाव्ने᳚ ||{1/12}{7.31.1}{7.2.14.1}{5.3.15.1}{254, 547, 5387} |
शंसेदु॒क्थं सु॒दान॑व उ॒त द्यु॒क्षं यथा॒ नरः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} च॒कृ॒मा स॒त्यरा᳚धसे ||{2/12}{7.31.2}{7.2.14.2}{5.3.15.2}{255, 547, 5388} |
त्वं न॑ इन्द्र वाज॒युस्त्वं ग॒व्युः श॑तक्रतो |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} त्वं हि॑रण्य॒युर्व॑सो ||{3/12}{7.31.3}{7.2.14.3}{5.3.15.3}{256, 547, 5389} |
व॒यमि᳚न्द्र त्वा॒यवो॒ऽभि प्र णो᳚नुमो वृषन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} वि॒द्धी त्व१॑(अ॒)स्य नो᳚ वसो ||{4/12}{7.31.4}{7.2.14.4}{5.3.15.4}{257, 547, 5390} |
मा नो᳚ नि॒दे च॒ वक्त॑वे॒ऽर्यो र᳚न्धी॒ररा᳚व्णे |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} त्वे, अपि॒ क्रतु॒र्मम॑ ||{5/12}{7.31.5}{7.2.14.5}{5.3.15.5}{258, 547, 5391} |
त्वं वर्मा᳚सि स॒प्रथः॑ पुरोयो॒धश्च॑ वृत्रहन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} त्वया॒ प्रति॑ ब्रुवे यु॒जा ||{6/12}{7.31.6}{7.2.14.6}{5.3.15.6}{259, 547, 5392} |
म॒हाँ, उ॒तासि॒ यस्य॒ तेऽनु॑ स्व॒धाव॑री॒ सहः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} म॒म्नाते᳚, इन्द्र॒ रोद॑सी ||{7/12}{7.31.7}{7.2.14.7}{5.3.16.1}{260, 547, 5393} |
तं त्वा᳚ म॒रुत्व॑ती॒ परि॒ भुव॒द्वाणी᳚ स॒याव॑री |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} नक्ष॑माणा स॒ह द्युभिः॑ ||{8/12}{7.31.8}{7.2.14.8}{5.3.16.2}{261, 547, 5394} |
ऊ॒र्ध्वास॒स्त्वान् विन्द॑वो॒ भुव᳚न्द॒स्ममुप॒ द्यवि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} सं ते᳚ नमन्त कृ॒ष्टयः॑ ||{9/12}{7.31.9}{7.2.14.9}{5.3.16.3}{262, 547, 5395} |
प्र वो᳚ म॒हे म॑हि॒वृधे᳚ भरध्वं॒ प्रचे᳚तसे॒ प्र सु॑म॒तिं कृ॑णुध्वम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} विशः॑ पू॒र्वीः प्र च॑रा चर्षणि॒प्राः ||{10/12}{7.31.10}{7.2.14.10}{5.3.16.4}{263, 547, 5396} |
उ॒रु॒व्यच॑से म॒हिने᳚ सुवृ॒क्तिमिन्द्रा᳚य॒ ब्रह्म॑ जनयन्त॒ विप्राः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} तस्य᳚ व्र॒तानि॒ न मि॑नन्ति॒ धीराः᳚ ||{11/12}{7.31.11}{7.2.14.11}{5.3.16.5}{264, 547, 5397} |
इन्द्रं॒ वाणी॒रनु॑त्तमन्युमे॒व स॒त्रा राजा᳚नं दधिरे॒ सह॑ध्यै |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} हर्य॑श्वाय बर्हया॒ समा॒पीन् ||{12/12}{7.31.12}{7.2.14.12}{5.3.16.6}{265, 547, 5398} |
[32] मोषुत्वेति सप्तविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रः प्रथमाचतुर्थीषष्ठ्यादियुगृचश्चबृहत्यः द्वितीयापंचम्याद्ययुगृचश्चसतोबृहत्यः रायस्कामइतितृतीयाद्विपदाविराट् (इंद्रऋतुंनइत्यर्धचोवासिष्ठः शक्तिऋषिरितिशाट्यायनब्राह्मणं, इंद्रक्रतुंनइत्रृयग्द्वयात्मकस्यशक्तिऋषिरितितांडकब्राह्मणं) | |
मो षु त्वा᳚ वा॒घत॑श्च॒नारे, अ॒स्मन्नि री᳚रमन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} आ॒रात्ता᳚च्चित्सध॒मादं᳚ न॒ आ ग॑ही॒ह वा॒ सन्नुप॑ श्रुधि ||{1/27}{7.32.1}{7.2.15.1}{5.3.17.1}{266, 548, 5399} |
इ॒मे हि ते᳚ ब्रह्म॒कृतः॑ सु॒ते सचा॒ मधौ॒ न मक्ष॒ आस॑ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} इन्द्रे॒ कामं᳚ जरि॒तारो᳚ वसू॒यवो॒ रथे॒ न पाद॒मा द॑धुः ||{2/27}{7.32.2}{7.2.15.2}{5.3.17.2}{267, 548, 5400} |
रा॒यस्का᳚मो॒ वज्र॑हस्तं सु॒दक्षि॑णं पु॒त्रो न पि॒तरं᳚ हुवे ||{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | द्विपदाविराट्}{3/27}{7.32.3}{7.2.15.3}{5.3.17.3}{268, 548, 5401} |
इ॒म इन्द्रा᳚य सुन् विरे॒ सोमा᳚सो॒ दध्या᳚शिरः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} ताँ, आ मदा᳚य वज्रहस्त पी॒तये॒ हरि॑भ्यां या॒ह्योक॒ आ ||{4/27}{7.32.4}{7.2.15.4}{5.3.17.4}{269, 548, 5402} |
श्रव॒च्छ्रुत्क᳚र्ण ईयते॒ वसू᳚नां॒ नू चि᳚न्नो मर्धिष॒द्गिरः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} स॒द्यश्चि॒द्यः स॒हस्रा᳚णि श॒ता दद॒न्नकि॒र्दित्स᳚न्त॒मा मि॑नत् ||{5/27}{7.32.5}{7.2.15.5}{5.3.17.5}{270, 548, 5403} |
स वी॒रो, अप्र॑तिष्कुत॒ इन्द्रे᳚ण शूशुवे॒ नृभिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} यस्ते᳚ गभी॒रा सव॑नानि वृत्रहन् त्सु॒नोत्या च॒ धाव॑ति ||{6/27}{7.32.6}{7.2.15.6}{5.3.18.1}{271, 548, 5404} |
भवा॒ वरू᳚थं मघवन्म॒घोनां॒ यत्स॒मजा᳚सि॒ शर्ध॑तः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} वि त्वाह॑तस्य॒ वेद॑नं भजेम॒ह्या दू॒णाशो᳚ भरा॒ गय᳚म् ||{7/27}{7.32.7}{7.2.15.7}{5.3.18.2}{272, 548, 5405} |
सु॒नोता᳚ सोम॒पाव्ने॒ सोम॒मिन्द्रा᳚य व॒ज्रिणे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} पच॑ता प॒क्तीरव॑से कृणु॒ध्वमित् पृ॒णन्नित् पृ॑ण॒ते मयः॑ ||{8/27}{7.32.8}{7.2.15.8}{5.3.18.3}{273, 548, 5406} |
मा स्रे᳚धत सोमिनो॒ दक्ष॑ता म॒हे कृ॑णु॒ध्वं रा॒य आ॒तुजे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} त॒रणि॒रिज्ज॑यति॒ क्षेति॒ पुष्य॑ति॒ न दे॒वासः॑ कव॒त्नवे᳚ ||{9/27}{7.32.9}{7.2.15.9}{5.3.18.4}{274, 548, 5407} |
नकिः॑ सु॒दासो॒ रथं॒ पर्या᳚स॒ न री᳚रमत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} इन्द्रो॒ यस्या᳚वि॒ता यस्य॑ म॒रुतो॒ गम॒त्स गोम॑ति व्र॒जे ||{10/27}{7.32.10}{7.2.15.10}{5.3.18.5}{275, 548, 5408} |
गम॒द्वाजं᳚ वा॒जय᳚न्निन्द्र॒ मर्त्यो॒ यस्य॒ त्वम॑वि॒ता भुवः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} अ॒स्माकं᳚ बोध्यवि॒ता रथा᳚नाम॒स्माकं᳚ शूर नृ॒णाम् ||{11/27}{7.32.11}{7.2.15.11}{5.3.19.1}{276, 548, 5409} |
उदिन्न्व॑स्य रिच्य॒तेंऽशो॒ धनं॒ न जि॒ग्युषः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} य इन्द्रो॒ हरि॑वा॒न्न द॑भन्ति॒ तं रिपो॒ दक्षं᳚ दधाति सो॒मिनि॑ ||{12/27}{7.32.12}{7.2.15.12}{5.3.19.2}{277, 548, 5410} |
मन्त्र॒मख᳚र्वं॒ सुधि॑तं सु॒पेश॑सं॒ दधा᳚त य॒ज्ञिये॒ष्वा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} पू॒र्वीश्च॒न प्रसि॑तयस्तरन्ति॒ तं य इन्द्रे॒ कर्म॑णा॒ भुव॑त् ||{13/27}{7.32.13}{7.2.15.13}{5.3.19.3}{278, 548, 5411} |
कस्तमि᳚न्द्र॒ त्वाव॑सु॒मा मर्त्यो᳚ दधर्षति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} श्र॒द्धा, इत्ते᳚ मघव॒न् पार्ये᳚ दि॒वि वा॒जी वाजं᳚ सिषासति ||{14/27}{7.32.14}{7.2.15.14}{5.3.19.4}{279, 548, 5412} |
म॒घोनः॑ स्म वृत्र॒हत्ये᳚षु चोदय॒ ये दद॑ति प्रि॒या वसु॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} तव॒ प्रणी᳚ती हर्यश्व सू॒रिभि॒र्विश्वा᳚ तरेम दुरि॒ता ||{15/27}{7.32.15}{7.2.15.15}{5.3.19.5}{280, 548, 5413} |
तवेदि᳚न्द्राव॒मं वसु॒ त्वं पु॑ष्यसि मध्य॒मम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} स॒त्रा विश्व॑स्य पर॒मस्य॑ राजसि॒ नकि॑ष्ट्वा॒ गोषु॑ वृण्वते ||{16/27}{7.32.16}{7.2.15.16}{5.3.20.1}{281, 548, 5414} |
त्वं विश्व॑स्य धन॒दा, अ॑सि श्रु॒तो य ईं॒ भव᳚न्त्या॒जयः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} तवा॒यं विश्वः॑ पुरुहूत॒ पार्थि॑वोऽव॒स्युर्नाम॑ भिक्षते ||{17/27}{7.32.17}{7.2.15.17}{5.3.20.2}{282, 548, 5415} |
यदि᳚न्द्र॒ याव॑त॒स्त्वमे॒ताव॑द॒हमीशी᳚य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} स्तो॒तार॒मिद्दि॑धिषेय रदावसो॒ न पा᳚प॒त्वाय॑ रासीय ||{18/27}{7.32.18}{7.2.15.18}{5.3.20.3}{283, 548, 5416} |
शिक्षे᳚य॒मिन्म॑हय॒ते दि॒वेदि॑वे रा॒य आ कु॑हचि॒द्विदे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} न॒हि त्वद॒न्यन्म॑घवन्न॒ आप्यं॒ वस्यो॒, अस्ति॑ पि॒ता च॒न ||{19/27}{7.32.19}{7.2.15.19}{5.3.20.4}{284, 548, 5417} |
त॒रणि॒रित्सि॑षासति॒ वाजं॒ पुरं᳚ध्या यु॒जा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} आ व॒ इन्द्रं᳚ पुरुहू॒तं न॑मे गि॒रा ने॒मिं तष्टे᳚व सु॒द्र्व᳚म् ||{20/27}{7.32.20}{7.2.15.20}{5.3.20.5}{285, 548, 5418} |
न दु॑ष्टु॒ती मर्त्यो᳚ विन्दते॒ वसु॒ न स्रेध᳚न्तं र॒यिर्न॑शत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} सु॒शक्ति॒रिन्म॑घव॒न्तुभ्यं॒ माव॑ते दे॒ष्णं यत्पार्ये᳚ दि॒वि ||{21/27}{7.32.21}{7.2.15.21}{5.3.21.1}{286, 548, 5419} |
अ॒भि त्वा᳚ शूर नोनु॒मोऽदु॑ग्धा, इव धे॒नवः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} ईशा᳚नम॒स्य जग॑तः स्व॒र्दृश॒मीशा᳚नमिन्द्र त॒स्थुषः॑ ||{22/27}{7.32.22}{7.2.15.22}{5.3.21.2}{287, 548, 5420} |
न त्वावाँ᳚, अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} अ॒श्वा॒यन्तो᳚ मघवन्निन्द्र वा॒जिनो᳚ ग॒व्यन्त॑स्त्वा हवामहे ||{23/27}{7.32.23}{7.2.15.23}{5.3.21.3}{288, 548, 5421} |
अ॒भी ष॒तस्तदा भ॒रेन्द्र॒ ज्यायः॒ कनी᳚यसः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} पु॒रू॒वसु॒र्हि म॑घवन् त्स॒नादसि॒ भरे᳚भरे च॒ हव्यः॑ ||{24/27}{7.32.24}{7.2.15.24}{5.3.21.4}{289, 548, 5422} |
परा᳚ णुदस्व मघवन्न॒मित्रा᳚न् त्सु॒वेदा᳚ नो॒ वसू᳚ कृधि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} अ॒स्माकं᳚ बोध्यवि॒ता म॑हाध॒ने भवा᳚ वृ॒धः सखी᳚नाम् ||{25/27}{7.32.25}{7.2.15.25}{5.3.21.5}{290, 548, 5423} |
इन्द्र॒ क्रतुं᳚ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा᳚ |{१/२: वसिष्ठः शक्तिर्वा २/२:मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} शिक्षा᳚ णो, अ॒स्मिन् पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीमहि ||{26/27}{7.32.26}{7.2.15.26}{5.3.21.6}{291, 548, 5424} |
मा नो॒, अज्ञा᳚ता वृ॒जना᳚ दुरा॒ध्यो॒३॑(ओ॒) माशि॑वासो॒, अव॑ क्रमुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} त्वया᳚ व॒यं प्र॒वतः॒ शश्व॑तीर॒पोऽति॑ शूर तरामसि ||{27/27}{7.32.27}{7.2.15.27}{5.3.21.7}{292, 548, 5425} |
[33] श्वित्यंचइति चतुर्दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः आद्यानांपंचानां वसिष्ठपुत्राऋषयः आद्यानांनवानां वसिष्ठपुत्रादेवताः अंत्यानांपंचानांवसिष्टोदेवतात्रिष्टुप् (आद्यानांनवानामिंद्रोदेवता अंत्यानांपंचानां वसिष्ठोदेवता व्यत्यासेनमिथस्तौवाऋषी) | |
श्वि॒त्यञ्चो᳚ मा दक्षिण॒तस्क॑पर्दा धियंजि॒न्वासो᳚, अ॒भि हि प्र॑म॒न्दुः |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} उ॒त्तिष्ठ᳚न्वोचे॒ परि॑ ब॒र्हिषो॒ नॄन्न मे᳚ दू॒रादवि॑तवे॒ वसि॑ष्ठाः ||{1/14}{7.33.1}{7.2.16.1}{5.3.22.1}{293, 549, 5426} |
दू॒रादिन्द्र॑मनय॒न्ना सु॒तेन॑ ति॒रो वै᳚श॒न्तमति॒ पान्त॑मु॒ग्रम् |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} पाश॑द्युम्नस्य वाय॒तस्य॒ सोमा᳚त्सु॒तादिन्द्रो᳚ऽवृणीता॒ वसि॑ष्ठान् ||{2/14}{7.33.2}{7.2.16.2}{5.3.22.2}{294, 549, 5427} |
ए॒वेन्नु कं॒ सिन्धु॑मेभिस्ततारे॒वेन्नु कं᳚ भे॒दमे᳚भिर्जघान |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} ए॒वेन्नु कं᳚ दाशरा॒ज्ञे सु॒दासं॒ प्राव॒दिन्द्रो॒ ब्रह्म॑णा वो वसिष्ठाः ||{3/14}{7.33.3}{7.2.16.3}{5.3.22.3}{295, 549, 5428} |
जुष्टी᳚ नरो॒ ब्रह्म॑णा वः पितॄ॒णामक्ष॑मव्ययं॒ न किला᳚ रिषाथ |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} यच्छक्व॑रीषु बृह॒ता रवे॒णेन्द्रे॒ शुष्म॒मद॑धाता वसिष्ठाः ||{4/14}{7.33.4}{7.2.16.4}{5.3.22.4}{296, 549, 5429} |
उद्द्यामि॒वेत्तृ॒ष्णजो᳚ नाथि॒तासोऽदी᳚धयुर्दाशरा॒ज्ञे वृ॒तासः॑ |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} वसि॑ष्ठस्य स्तुव॒त इन्द्रो᳚, अश्रोदु॒रुं तृत्सु॑भ्यो, अकृणोदु लो॒कम् ||{5/14}{7.33.5}{7.2.16.5}{5.3.22.5}{297, 549, 5430} |
द॒ण्डा, इ॒वेद्गो॒अज॑नास आस॒न् परि॑च्छिन्ना भर॒ता, अ॑र्भ॒कासः॑ |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} अभ॑वच्च पुरए॒ता वसि॑ष्ठ॒ आदित्तृत्सू᳚नां॒ विशो᳚, अप्रथन्त ||{6/14}{7.33.6}{7.2.16.6}{5.3.23.1}{298, 549, 5431} |
त्रयः॑ कृण्वन्ति॒ भुव॑नेषु॒ रेत॑स्ति॒स्रः प्र॒जा, आर्या॒ ज्योति॑रग्राः |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} त्रयो᳚ घ॒र्मास॑ उ॒षसं᳚ सचन्ते॒ सर्वाँ॒, इत्ताँ, अनु॑ विदु॒र्वसि॑ष्ठाः ||{7/14}{7.33.7}{7.2.16.7}{5.3.23.2}{299, 549, 5432} |
सूर्य॑स्येव व॒क्षथो॒ ज्योति॑रेषां समु॒द्रस्ये᳚व महि॒मा ग॑भी॒रः |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} वात॑स्येव प्रज॒वो नान्येन॒ स्तोमो᳚ वसिष्ठा॒, अन्वे᳚तवे वः ||{8/14}{7.33.8}{7.2.16.8}{5.3.23.3}{300, 549, 5433} |
त इन्नि॒ण्यं हृद॑यस्य प्रके॒तैः स॒हस्र॑वल्शम॒भि सं च॑रन्ति |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} य॒मेन॑ त॒तं प॑रि॒धिं वय᳚न्तोऽप्स॒रस॒ उप॑ सेदु॒र्वसि॑ष्ठाः ||{9/14}{7.33.9}{7.2.16.9}{5.3.23.4}{301, 549, 5434} |
वि॒द्युतो॒ ज्योतिः॒ परि॑ सं॒जिहा᳚नं मि॒त्रावरु॑णा॒ यदप॑श्यतां त्वा |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्} तत्ते॒ जन्मो॒तैकं᳚ वसिष्ठा॒गस्त्यो॒ यत् त्वा᳚ वि॒श आ᳚ज॒भार॑ ||{10/14}{7.33.10}{7.2.16.10}{5.3.23.5}{302, 549, 5435} |
उ॒तासि॑ मैत्रावरु॒णो व॑सिष्ठो॒र्वश्या᳚ ब्रह्म॒न्मन॒सोऽधि॑ जा॒तः |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्} द्र॒प्सं स्क॒न्नं ब्रह्म॑णा॒ दैव्ये᳚न॒ विश्वे᳚ दे॒वाः पुष्क॑रे त्वाददन्त ||{11/14}{7.33.11}{7.2.16.11}{5.3.24.1}{303, 549, 5436} |
स प्र॑के॒त उ॒भय॑स्य प्रवि॒द्वान् त्स॒हस्र॑दान उ॒त वा॒ सदा᳚नः |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्} य॒मेन॑ त॒तं प॑रि॒धिं व॑यि॒ष्यन्न॑प्स॒रसः॒ परि॑ जज्ञे॒ वसि॑ष्ठः ||{12/14}{7.33.12}{7.2.16.12}{5.3.24.2}{304, 549, 5437} |
स॒त्रे ह॑ जा॒तावि॑षि॒ता नमो᳚भिः कु॒म्भे रेतः॑ सिषिचतुः समा॒नम् |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्} ततो᳚ ह॒ मान॒ उदि॑याय॒ मध्या॒त्ततो᳚ जा॒तमृषि॑माहु॒र्वसि॑ष्ठम् ||{13/14}{7.33.13}{7.2.16.13}{5.3.24.3}{305, 549, 5438} |
उ॒क्थ॒भृतं᳚ साम॒भृतं᳚ बिभर्ति॒ ग्रावा᳚णं॒ बिभ्र॒त्प्र व॑दा॒त्यग्रे᳚ |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्} उपै᳚नमाध्वं सुमन॒स्यमा᳚ना॒, आ वो᳚ गच्छाति प्रतृदो॒ वसि॑ष्ठः ||{14/14}{7.33.14}{7.2.16.14}{5.3.24.4}{306, 549, 5439} |
[34] प्रशुक्रैत्विति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवाद्विपदाविराट् अंत्याश्चतस्रस्त्रिष्टुभः अब्जामुक्थैरितिद्विपदायाअहिर्देवता मानोहिर्बुध्न्योरित्यस्याअहिर्बुध्न्यः (इतश्चत्वारिवैश्वदेवसूक्तानि | भेदपक्षे - देवाः १ आपः १ इंद्रः २ यज्ञः ३ देवाः २ वरुणः १ देवाः ३ अग्निः १ अपांनपात् १ अहिः १ अहिर्बुध्यः १ देवाः २ देवपत्नीत्वष्टारः १ त्वष्टा १ विश्वे। ४ एवं २५) | |
प्र शु॒क्रैतु॑ दे॒वी म॑नी॒षा, अ॒स्मत्सुत॑ष्टो॒ रथो॒ न वा॒जी ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{1/25}{7.34.1}{7.3.1.1}{5.3.25.1}{307, 550, 5440} |
वि॒दुः पृ॑थि॒व्या दि॒वो ज॒नित्रं᳚ शृ॒ण्वन्त्यापो॒, अध॒ क्षर᳚न्तीः ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{2/25}{7.34.2}{7.3.1.2}{5.3.25.2}{308, 550, 5441} |
आप॑श्चिदस्मै॒ पिन्व᳚न्त पृ॒थ्वीर्वृ॒त्रेषु॒ शूरा॒ मंस᳚न्त उ॒ग्राः ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{3/25}{7.34.3}{7.3.1.3}{5.3.25.3}{309, 550, 5442} |
आ धू॒र्ष्व॑स्मै॒ दधा॒ताश्वा॒निन्द्रो॒ न व॒ज्री हिर᳚ण्यबाहुः ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{4/25}{7.34.4}{7.3.1.4}{5.3.25.4}{310, 550, 5443} |
अ॒भि प्र स्था॒ताहे᳚व य॒ज्ञं याते᳚व॒ पत्म॒न्त्मना᳚ हिनोत ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{5/25}{7.34.5}{7.3.1.5}{5.3.25.5}{311, 550, 5444} |
त्मना᳚ स॒मत्सु॑ हि॒नोत॑ य॒ज्ञं दधा᳚त के॒तुं जना᳚य वी॒रम् ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{6/25}{7.34.6}{7.3.1.6}{5.3.25.6}{312, 550, 5445} |
उद॑स्य॒ शुष्मा᳚द्भा॒नुर्नार्त॒ बिभ॑र्ति भा॒रं पृ॑थि॒वी न भूम॑ ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{7/25}{7.34.7}{7.3.1.7}{5.3.25.7}{313, 550, 5446} |
ह्वया᳚मि दे॒वाँ, अया᳚तुरग्ने॒ साध᳚न्नृ॒तेन॒ धियं᳚ दधामि ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{8/25}{7.34.8}{7.3.1.8}{5.3.25.8}{314, 550, 5447} |
अ॒भि वो᳚ दे॒वीं धियं᳚ दधिध्वं॒ प्र वो᳚ देव॒त्रा वाचं᳚ कृणुध्वम् ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{9/25}{7.34.9}{7.3.1.9}{5.3.25.9}{315, 550, 5448} |
आ च॑ष्ट आसां॒ पाथो᳚ न॒दीनां॒ वरु॑ण उ॒ग्रः स॒हस्र॑चक्षाः ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{10/25}{7.34.10}{7.3.1.10}{5.3.25.10}{316, 550, 5449} |
राजा᳚ रा॒ष्ट्रानां॒ पेशो᳚ न॒दीना॒मनु॑त्तमस्मै क्ष॒त्रं वि॒श्वायु॑ ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{11/25}{7.34.11}{7.3.1.11}{5.3.26.1}{317, 550, 5450} |
अवि॑ष्टो, अ॒स्मान् विश्वा᳚सु वि॒क्ष्वद्युं᳚ कृणोत॒ शंसं᳚ निनि॒त्सोः ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{12/25}{7.34.12}{7.3.1.12}{5.3.26.2}{318, 550, 5451} |
व्ये᳚तु दि॒द्युद्द्वि॒षामशे᳚वा यु॒योत॒ विष्व॒ग्रप॑स्त॒नूना᳚म् ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{13/25}{7.34.13}{7.3.1.13}{5.3.26.3}{319, 550, 5452} |
अवी᳚न्नो, अ॒ग्निर्ह॒व्यान्नमो᳚भिः॒ प्रेष्ठो᳚, अस्मा, अधायि॒ स्तोमः॑ ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{14/25}{7.34.14}{7.3.1.14}{5.3.26.4}{320, 550, 5453} |
स॒जूर्दे॒वेभि॑र॒पां नपा᳚तं॒ सखा᳚यं कृध्वं शि॒वो नो᳚, अस्तु ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{15/25}{7.34.15}{7.3.1.15}{5.3.26.5}{321, 550, 5454} |
अ॒ब्जामु॒क्थैरहिं᳚ गृणीषे बु॒ध्ने न॒दीनां॒ रज॑स्सु॒ षीद॑न् ||{मैत्रावरुणिर्वसिष्ठः | अह्निः | द्विपदाविराट्}{16/25}{7.34.16}{7.3.1.16}{5.3.26.6}{322, 550, 5455} |
मा नोऽहि॑र्बु॒ध्न्यो᳚ रि॒षे धा॒न्मा य॒ज्ञो, अ॑स्य स्रिधदृता॒योः ||{मैत्रावरुणिर्वसिष्ठः | अहिर्बुध्न्यः | द्विपदाविराट्}{17/25}{7.34.17}{7.3.1.17}{5.3.26.7}{323, 550, 5456} |
उ॒त न॑ ए॒षु नृषु॒ श्रवो᳚ धुः॒ प्र रा॒ये य᳚न्तु॒ शर्ध᳚न्तो, अ॒र्यः ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{18/25}{7.34.18}{7.3.1.18}{5.3.26.8}{324, 550, 5457} |
तप᳚न्ति॒ शत्रुं॒ स्व१॑(अ॒)र्ण भूमा᳚ म॒हासे᳚नासो॒, अमे᳚भिरेषाम् ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{19/25}{7.34.19}{7.3.1.19}{5.3.26.9}{325, 550, 5458} |
आ यन्नः॒ पत्नी॒र्गम॒न्त्यच्छा॒ त्वष्टा᳚ सुपा॒णिर्दधा᳚तु वी॒रान् ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{20/25}{7.34.20}{7.3.1.20}{5.3.26.10}{326, 550, 5459} |
प्रति॑ नः॒ स्तोमं॒ त्वष्टा᳚ जुषेत॒ स्याद॒स्मे, अ॒रम॑तिर्वसू॒युः ||{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}{21/25}{7.34.21}{7.3.1.21}{5.3.27.1}{327, 550, 5460} |
ता नो᳚ रासन् राति॒षाचो॒ वसू॒न्या रोद॑सी वरुणा॒नी शृ॑णोतु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} वरू᳚त्रीभिः सुशर॒णो नो᳚, अस्तु॒ त्वष्टा᳚ सु॒दत्रो॒ वि द॑धातु॒ रायः॑ ||{22/25}{7.34.22}{7.3.1.22}{5.3.27.2}{328, 550, 5461} |
तन्नो॒ रायः॒ पर्व॑ता॒स्तन्न॒ आप॒स्तद्रा᳚ति॒षाच॒ ओष॑धीरु॒त द्यौः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} वन॒स्पति॑भिः पृथि॒वी स॒जोषा᳚, उ॒भे रोद॑सी॒ परि॑ पासतो नः ||{23/25}{7.34.23}{7.3.1.23}{5.3.27.3}{329, 550, 5462} |
अनु॒ तदु॒र्वी रोद॑सी जिहाता॒मनु॑ द्यु॒क्षो वरु॑ण॒ इन्द्र॑सखा |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} अनु॒ विश्वे᳚ म॒रुतो॒ ये स॒हासो᳚ रा॒यः स्या᳚म ध॒रुणं᳚ धि॒यध्यै᳚ ||{24/25}{7.34.24}{7.3.1.24}{5.3.27.4}{330, 550, 5463} |
तन्न॒ इन्द्रो॒ वरु॑णो मि॒त्रो, अ॒ग्निराप॒ ओष॑धीर्व॒निनो᳚ जुषन्त |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शर्म᳚न् त्स्याम म॒रुता᳚मु॒पस्थे᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{25/25}{7.34.25}{7.3.1.25}{5.3.27.5}{331, 550, 5464} |
[35] शंनइंद्राग्नीइति पंचदशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (अत्रसूक्तेसर्वेपिविश्वेदेवाः)| |
शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो᳚भिः॒ शं न॒ इन्द्रा॒वरु॑णा रा॒तह᳚व्या |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शमिन्द्रा॒सोमा᳚ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा᳚पू॒षणा॒ वाज॑सातौ ||{1/15}{7.35.1}{7.3.2.1}{5.3.28.1}{332, 551, 5465} |
शं नो॒ भगः॒ शमु॑ नः॒ शंसो᳚, अस्तु॒ शं नः॒ पुरं᳚धिः॒ शमु॑ सन्तु॒ रायः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शं नः॑ स॒त्यस्य॑ सु॒यम॑स्य॒ शंसः॒ शं नो᳚, अर्य॒मा पु॑रुजा॒तो, अ॑स्तु ||{2/15}{7.35.2}{7.3.2.2}{5.3.28.2}{333, 551, 5466} |
शं नो᳚ धा॒ता शमु॑ ध॒र्ता नो᳚, अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभिः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शं रोद॑सी बृह॒ती शं नो॒, अद्रिः॒ शं नो᳚ दे॒वानां᳚ सु॒हवा᳚नि सन्तु ||{3/15}{7.35.3}{7.3.2.3}{5.3.28.3}{334, 551, 5467} |
शं नो᳚, अ॒ग्निर्ज्योति॑रनीको, अस्तु॒ शं नो᳚ मि॒त्रावरु॑णाव॒श्विना॒ शम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शं नः॑ सु॒कृतां᳚ सुकृ॒तानि॑ सन्तु॒ शं न॑ इषि॒रो, अ॒भि वा᳚तु॒ वातः॑ ||{4/15}{7.35.4}{7.3.2.4}{5.3.28.4}{335, 551, 5468} |
शं नो॒ द्यावा᳚पृथि॒वी पू॒र्वहू᳚तौ॒ शम॒न्तरि॑क्षं दृ॒शये᳚ नो, अस्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शं न॒ ओष॑धीर्व॒निनो᳚ भवन्तु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ||{5/15}{7.35.5}{7.3.2.5}{5.3.28.5}{336, 551, 5469} |
शं न॒ इन्द्रो॒ वसु॑भिर्दे॒वो, अ॑स्तु॒ शमा᳚दि॒त्येभि॒र्वरु॑णः सु॒शंसः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शं नो᳚ रु॒द्रो रु॒द्रेभि॒र्जला᳚षः॒ शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु ||{6/15}{7.35.6}{7.3.2.6}{5.3.29.1}{337, 551, 5470} |
शं नः॒ सोमो᳚ भवतु॒ ब्रह्म॒ शं नः॒ शं नो॒ ग्रावा᳚णः॒ शमु॑ सन्तु य॒ज्ञाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शं नः॒ स्वरू᳚णां मि॒तयो᳚ भवन्तु॒ शं नः॑ प्र॒स्व१॑(अः॒) शम्व॑स्तु॒ वेदिः॑ ||{7/15}{7.35.7}{7.3.2.7}{5.3.29.2}{338, 551, 5471} |
शं नः॒ सूर्य॑ उरु॒चक्षा॒, उदे᳚तु॒ शं न॒श्चत॑स्रः प्र॒दिशो᳚ भवन्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शं नः॒ पर्व॑ता ध्रु॒वयो᳚ भवन्तु॒ शं नः॒ सिन्ध॑वः॒ शमु॑ स॒न्त्वापः॑ ||{8/15}{7.35.8}{7.3.2.8}{5.3.29.3}{339, 551, 5472} |
शं नो॒, अदि॑तिर्भवतु व्र॒तेभिः॒ शं नो᳚ भवन्तु म॒रुतः॑ स्व॒र्काः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शं नो॒ विष्णुः॒ शमु॑ पू॒षा नो᳚, अस्तु॒ शं नो᳚ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ||{9/15}{7.35.9}{7.3.2.9}{5.3.29.4}{340, 551, 5473} |
शं नो᳚ दे॒वः स॑वि॒ता त्राय॑माणः॒ शं नो᳚ भवन्तू॒षसो᳚ विभा॒तीः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शं नः॑ प॒र्जन्यो᳚ भवतु प्र॒जाभ्यः॒ शं नः॒, क्षेत्र॑स्य॒ पति॑रस्तु श॒म्भुः ||{10/15}{7.35.10}{7.3.2.10}{5.3.29.5}{341, 551, 5474} |
शं नो᳚ दे॒वा वि॒श्वदे᳚वा भवन्तु॒ शं सर॑स्वती स॒ह धी॒भिर॑स्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शम॑भि॒षाचः॒ शमु॑ राति॒षाचः॒ शं नो᳚ दि॒व्याः पार्थि॑वाः॒ शं नो॒, अप्याः᳚ ||{11/15}{7.35.11}{7.3.2.11}{5.3.30.1}{342, 551, 5475} |
शं नः॑ स॒त्यस्य॒ पत॑यो भवन्तु॒ शं नो॒, अर्व᳚न्तः॒ शमु॑ सन्तु॒ गावः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शं न॑ ऋ॒भवः॑ सु॒कृतः॑ सु॒हस्ताः॒ शं नो᳚ भवन्तु पि॒तरो॒ हवे᳚षु ||{12/15}{7.35.12}{7.3.2.12}{5.3.30.2}{343, 551, 5476} |
शं नो᳚, अ॒ज एक॑पाद्दे॒वो, अ॑स्तु॒ शं नोऽहि॑र्बु॒ध्न्य१॑(अः॒) शं स॑मु॒द्रः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शं नो᳚, अ॒पां नपा᳚त्पे॒रुर॑स्तु॒ शं नः॒ पृश्नि॑र्भवतु दे॒वगो᳚पा ||{13/15}{7.35.13}{7.3.2.13}{5.3.30.3}{344, 551, 5477} |
आ॒दि॒त्या रु॒द्रा वस॑वो जुषन्ते॒दं ब्रह्म॑ क्रि॒यमा᳚णं॒ नवी᳚यः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शृ॒ण्वन्तु॑ नो दि॒व्याः पार्थि॑वासो॒ गोजा᳚ता, उ॒त ये य॒ज्ञिया᳚सः ||{14/15}{7.35.14}{7.3.2.14}{5.3.30.4}{345, 551, 5478} |
ये दे॒वानां᳚ य॒ज्ञिया᳚ य॒ज्ञिया᳚नां॒ मनो॒र्यज॑त्रा, अ॒मृता᳚ ऋत॒ज्ञाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} ते नो᳚ रासन्तामुरुगा॒यम॒द्य यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{15/15}{7.35.15}{7.3.2.15}{5.3.30.5}{346, 551, 5479} |
[36] प्रब्रह्मेति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः ३ इंद्रार्यमणौ १ रुद्रः १ नद्यः १ मरुतः १ विश्वेदेवाः १ विष्णु मरुतः १ एवं ९) | |
प्र ब्रह्मै᳚तु॒ सद॑नादृ॒तस्य॒ वि र॒श्मिभिः॑ ससृजे॒ सूर्यो॒ गाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} वि सानु॑ना पृथि॒वी स॑स्र उ॒र्वी पृ॒थु प्रती᳚क॒मध्येधे᳚, अ॒ग्निः ||{1/9}{7.36.1}{7.3.3.1}{5.4.1.1}{347, 552, 5480} |
इ॒मां वां᳚ मित्रावरुणा सुवृ॒क्तिमिषं॒ न कृ᳚ण्वे, असुरा॒ नवी᳚यः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} इ॒नो वा᳚म॒न्यः प॑द॒वीरद॑ब्धो॒ जनं᳚ च मि॒त्रो य॑तति ब्रुवा॒णः ||{2/9}{7.36.2}{7.3.3.2}{5.4.1.2}{348, 552, 5481} |
आ वात॑स्य॒ ध्रज॑तो रन्त इ॒त्या, अपी᳚पयन्त धे॒नवो॒ न सूदाः᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} म॒हो दि॒वः सद॑ने॒ जाय॑मा॒नोऽचि॑क्रदद् वृष॒भः सस्मि॒न्नूध॑न् ||{3/9}{7.36.3}{7.3.3.3}{5.4.1.3}{349, 552, 5482} |
गि॒रा य ए॒ता यु॒नज॒द्धरी᳚ त॒ इन्द्र॑ प्रि॒या सु॒रथा᳚ शूर धा॒यू |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} प्र यो म॒न्युं रिरि॑क्षतो मि॒नात्या सु॒क्रतु॑मर्य॒मणं᳚ ववृत्याम् ||{4/9}{7.36.4}{7.3.3.4}{5.4.1.4}{350, 552, 5483} |
यज᳚न्ते, अस्य स॒ख्यं वय॑श्च नम॒स्विनः॒ स्व ऋ॒तस्य॒ धाम॑न् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} वि पृक्षो᳚ बाबधे॒ नृभिः॒ स्तवा᳚न इ॒दं नमो᳚ रु॒द्राय॒ प्रेष्ठ᳚म् ||{5/9}{7.36.5}{7.3.3.5}{5.4.1.5}{351, 552, 5484} |
आ यत्सा॒कं य॒शसो᳚ वावशा॒नाः सर॑स्वती स॒प्तथी॒ सिन्धु॑माता |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} याः सु॒ष्वय᳚न्त सु॒दुघाः᳚ सुधा॒रा, अ॒भि स्वेन॒ पय॑सा॒ पीप्या᳚नाः ||{6/9}{7.36.6}{7.3.3.6}{5.4.2.1}{352, 552, 5485} |
उ॒त त्ये नो᳚ म॒रुतो᳚ मन्दसा॒ना धियं᳚ तो॒कं च॑ वा॒जिनो᳚ऽवन्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} मा नः॒ परि॑ ख्य॒दक्ष॑रा॒ चर॒न्त्यवी᳚वृध॒न्युज्यं॒ ते र॒यिं नः॑ ||{7/9}{7.36.7}{7.3.3.7}{5.4.2.2}{353, 552, 5486} |
प्र वो᳚ म॒हीम॒रम॑तिं कृणुध्वं॒ प्र पू॒षणं᳚ विद॒थ्य१॑(अं॒) न वी॒रम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} भगं᳚ धि॒यो᳚ऽवि॒तारं᳚ नो, अ॒स्याः सा॒तौ वाजं᳚ राति॒षाचं॒ पुरं᳚धिम् ||{8/9}{7.36.8}{7.3.3.8}{5.4.2.3}{354, 552, 5487} |
अच्छा॒यं वो᳚ मरुतः॒ श्लोक॑ ए॒त्वच्छा॒ विष्णुं᳚ निषिक्त॒पामवो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} उ॒त प्र॒जायै᳚ गृण॒ते वयो᳚ धुर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{9/9}{7.36.9}{7.3.3.9}{5.4.2.4}{355, 552, 5488} |
[37] आवोवाहिष्टइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - ऋभवः २ इंद्रः ६ एवमष्टौ) | |
आ वो॒ वाहि॑ष्ठो वहतु स्त॒वध्यै॒ रथो᳚ वाजा, ऋभुक्षणो॒, अमृ॑क्तः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} अ॒भि त्रि॑पृ॒ष्ठैः सव॑नेषु॒ सोमै॒र्मदे᳚ सुशिप्रा म॒हभिः॑ पृणध्वम् ||{1/8}{7.37.1}{7.3.4.1}{5.4.3.1}{356, 553, 5489} |
यू॒यं ह॒ रत्नं᳚ म॒घव॑त्सु धत्थ स्व॒र्दृश॑ ऋभुक्षणो॒, अमृ॑क्तम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} सं य॒ज्ञेषु॑ स्वधावन्तः पिबध्वं॒ वि नो॒ राधां᳚सि म॒तिभि॑र्दयध्वम् ||{2/8}{7.37.2}{7.3.4.2}{5.4.3.2}{357, 553, 5490} |
उ॒वोचि॑थ॒ हि म॑घवन्दे॒ष्णं म॒हो, अर्भ॑स्य॒ वसु॑नो विभा॒गे |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} उ॒भा ते᳚ पू॒र्णा वसु॑ना॒ गभ॑स्ती॒ न सू॒नृता॒ नि य॑मते वस॒व्या᳚ ||{3/8}{7.37.3}{7.3.4.3}{5.4.3.3}{358, 553, 5491} |
त्वमि᳚न्द्र॒ स्वय॑शा, ऋभु॒क्षा वाजो॒ न सा॒धुरस्त॑मे॒ष्यृक्वा᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} व॒यं नु ते᳚ दा॒श्वांसः॑ स्याम॒ ब्रह्म॑ कृ॒ण्वन्तो᳚ हरिवो॒ वसि॑ष्ठाः ||{4/8}{7.37.4}{7.3.4.4}{5.4.3.4}{359, 553, 5492} |
सनि॑तासि प्र॒वतो᳚ दा॒शुषे᳚ चि॒द्याभि॒र्विवे᳚षो हर्यश्व धी॒भिः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} व॒व॒न्मा नु ते॒ युज्या᳚भिरू॒ती क॒दा न॑ इन्द्र रा॒य आ द॑शस्येः ||{5/8}{7.37.5}{7.3.4.5}{5.4.3.5}{360, 553, 5493} |
वा॒सय॑सीव वे॒धस॒स्त्वं नः॑ क॒दा न॑ इन्द्र॒ वच॑सो बुबोधः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} अस्तं᳚ ता॒त्या धि॒या र॒यिं सु॒वीरं᳚ पृ॒क्षो नो॒, अर्वा॒ न्यु॑हीत वा॒जी ||{6/8}{7.37.6}{7.3.4.6}{5.4.4.1}{361, 553, 5494} |
अ॒भि यं दे॒वी निरृ॑तिश्चि॒दीशे॒ नक्ष᳚न्त॒ इन्द्रं᳚ श॒रदः॑ सु॒पृक्षः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} उप॑ त्रिब॒न्धुर्ज॒रद॑ष्टिमे॒त्यस्व॑वेशं॒ यं कृ॒णव᳚न्त॒ मर्ताः᳚ ||{7/8}{7.37.7}{7.3.4.7}{5.4.4.2}{362, 553, 5495} |
आ नो॒ राधां᳚सि सवितः स्त॒वध्या॒, आ रायो᳚ यन्तु॒ पर्व॑तस्य रा॒तौ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} सदा᳚ नो दि॒व्यः पा॒युः सि॑षक्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{8/8}{7.37.8}{7.3.4.8}{5.4.4.3}{363, 553, 5496} |
[38] उद्दुष्यदेवइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यानांषण्णांसविता अंत्ययोर्द्वयोर्वाजिनस्त्रिष्टुप् | (भगमित्यर्धर्चस्यभगोवा) | |
उदु॒ ष्य दे॒वः स॑वि॒ता य॑याम हिर॒ण्ययी᳚म॒मतिं॒ यामशि॑श्रेत् |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} नू॒नं भगो॒ हव्यो॒ मानु॑षेभि॒र्वि यो रत्ना᳚ पुरू॒वसु॒र्दधा᳚ति ||{1/8}{7.38.1}{7.3.5.1}{5.4.5.1}{364, 554, 5497} |
उदु॑ तिष्ठ सवितः श्रु॒ध्य१॑(अ॒)स्य हिर᳚ण्यपाणे॒ प्रभृ॑तावृ॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} व्यु१॑(उ॒)र्वीं पृ॒थ्वीम॒मतिं᳚ सृजा॒न आ नृभ्यो᳚ मर्त॒भोज॑नं सुवा॒नः ||{2/8}{7.38.2}{7.3.5.2}{5.4.5.2}{365, 554, 5498} |
अपि॑ ष्टु॒तः स॑वि॒ता दे॒वो, अ॑स्तु॒ यमा चि॒द्विश्वे॒ वस॑वो गृ॒णन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} स नः॒ स्तोमा᳚न्नम॒स्य१॑(अ॒)श्चनो᳚ धा॒द्विश्वे᳚भिः पातु पा॒युभि॒र्नि सू॒रीन् ||{3/8}{7.38.3}{7.3.5.3}{5.4.5.3}{366, 554, 5499} |
अ॒भि यं दे॒व्यदि॑तिर्गृ॒णाति॑ स॒वं दे॒वस्य॑ सवि॒तुर्जु॑षा॒णा |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} अ॒भि स॒म्राजो॒ वरु॑णो गृणन्त्य॒भि मि॒त्रासो᳚, अर्य॒मा स॒जोषाः᳚ ||{4/8}{7.38.4}{7.3.5.4}{5.4.5.4}{367, 554, 5500} |
अ॒भि ये मि॒थो व॒नुषः॒ सप᳚न्ते रा॒तिं दि॒वो रा᳚ति॒षाचः॑ पृथि॒व्याः |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} अहि॑र्बु॒ध्न्य॑ उ॒त नः॑ शृणोतु॒ वरू॒त्र्येक॑धेनुभि॒र्नि पा᳚तु ||{5/8}{7.38.5}{7.3.5.5}{5.4.5.5}{368, 554, 5501} |
अनु॒ तन्नो॒ जास्पति᳚र्मंसीष्ट॒ रत्नं᳚ दे॒वस्य॑ सवि॒तुरि॑या॒नः |{मैत्रावरुणिर्वसिष्ठः | १/२:सविता २/२:भगो वा | त्रिष्टुप्} भग॑मु॒ग्रोऽव॑से॒ जोह॑वीति॒ भग॒मनु॑ग्रो॒, अध॑ याति॒ रत्न᳚म् ||{6/8}{7.38.6}{7.3.5.6}{5.4.5.6}{369, 554, 5502} |
शं नो᳚ भवन्तु वा॒जिनो॒ हवे᳚षु दे॒वता᳚ता मि॒तद्र॑वः स्व॒र्काः |{मैत्रावरुणिर्वसिष्ठः | वाजिनः | त्रिष्टुप्} ज॒म्भय॒न्तोऽहिं॒ वृकं॒ रक्षां᳚सि॒ सने᳚म्य॒स्मद्यु॑यव॒न्नमी᳚वाः ||{7/8}{7.38.7}{7.3.5.7}{5.4.5.7}{370, 554, 5503} |
वाजे᳚वाजेऽवत वाजिनो नो॒ धने᳚षु विप्रा, अमृता, ऋतज्ञाः |{मैत्रावरुणिर्वसिष्ठः | वाजिनः | त्रिष्टुप्} अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या᳚त प॒थिभि॑र्देव॒यानैः᳚ ||{8/8}{7.38.8}{7.3.5.8}{5.4.5.8}{371, 554, 5504} |
[39] ऊर्ध्वोअग्निरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः १ वायुपूषणौ १ विश्वेदेवाः ५ एवं ७) | |
ऊ॒र्ध्वो, अ॒ग्निः सु॑म॒तिं वस्वो᳚, अश्रेत्प्रती॒ची जू॒र्णिर्दे॒वता᳚तिमेति |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} भे॒जाते॒, अद्री᳚ र॒थ्ये᳚व॒ पन्था᳚मृ॒तं होता᳚ न इषि॒तो य॑जाति ||{1/7}{7.39.1}{7.3.6.1}{5.4.6.1}{372, 555, 5505} |
प्र वा᳚वृजे सुप्र॒या ब॒र्हिरे᳚षा॒मा वि॒श्पती᳚व॒ बीरि॑ट इयाते |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} वि॒शाम॒क्तोरु॒षसः॑ पू॒र्वहू᳚तौ वा॒युः पू॒षा स्व॒स्तये᳚ नि॒युत्वा॑न् ||{2/7}{7.39.2}{7.3.6.2}{5.4.6.2}{373, 555, 5506} |
ज्म॒या, अत्र॒ वस॑वो रन्त दे॒वा, उ॒राव॒न्तरि॑क्षे मर्जयन्त शु॒भ्राः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} अ॒र्वाक्प॒थ उ॑रुज्रयः कृणुध्वं॒ श्रोता᳚ दू॒तस्य॑ ज॒ग्मुषो᳚ नो, अ॒स्य ||{3/7}{7.39.3}{7.3.6.3}{5.4.6.3}{374, 555, 5507} |
ते हि य॒ज्ञेषु॑ य॒ज्ञिया᳚स॒ ऊमाः᳚ स॒धस्थं॒ विश्वे᳚, अ॒भि सन्ति॑ दे॒वाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} ताँ, अ॑ध्व॒र उ॑श॒तो य॑क्ष्यग्ने श्रु॒ष्टी भगं॒ नास॑त्या॒ पुरं᳚धिम् ||{4/7}{7.39.4}{7.3.6.4}{5.4.6.4}{375, 555, 5508} |
आग्ने॒ गिरो᳚ दि॒व आ पृ॑थि॒व्या मि॒त्रं व॑ह॒ वरु॑ण॒मिन्द्र॑म॒ग्निम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} आर्य॒मण॒मदि॑तिं॒ विष्णु॑मेषां॒ सर॑स्वती म॒रुतो᳚ मादयन्ताम् ||{5/7}{7.39.5}{7.3.6.5}{5.4.6.5}{376, 555, 5509} |
र॒रे ह॒व्यं म॒तिभि᳚र्य॒ज्ञिया᳚नां॒ नक्ष॒त्कामं॒ मर्त्या᳚ना॒मसि᳚न्वन् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} धाता᳚ र॒यिम॑विद॒स्यं स॑दा॒सां स॑क्षी॒महि॒ युज्ये᳚भि॒र्नु दे॒वैः ||{6/7}{7.39.6}{7.3.6.6}{5.4.6.6}{377, 555, 5510} |
नू रोद॑सी, अ॒भिष्टु॑ते॒ वसि॑ष्ठैरृ॒तावा᳚नो॒ वरु॑णो मि॒त्रो, अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} यच्छ᳚न्तु च॒न्द्रा, उ॑प॒मं नो᳚, अ॒र्कं यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{7.39.7}{7.3.6.7}{5.4.6.7}{378, 555, 5511} |
[40] ओश्रुष्टिरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (अत्राखिलाविश्वेदेवाः) | |
ओ श्रु॒ष्टिर्वि॑द॒थ्या॒३॑(आ॒) समे᳚तु॒ प्रति॒ स्तोमं᳚ दधीमहि तु॒राणा᳚म् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} यद॒द्य दे॒वः स॑वि॒ता सु॒वाति॒ स्यामा᳚स्य र॒त्निनो᳚ विभा॒गे ||{1/7}{7.40.1}{7.3.7.1}{5.4.7.1}{379, 556, 5512} |
मि॒त्रस्तन्नो॒ वरु॑णो॒ रोद॑सी च॒ द्युभ॑क्त॒मिन्द्रो᳚, अर्य॒मा द॑दातु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} दिदे᳚ष्टु दे॒व्यदि॑ती॒ रेक्णो᳚ वा॒युश्च॒ यन्नि॑यु॒वैते॒ भग॑श्च ||{2/7}{7.40.2}{7.3.7.2}{5.4.7.2}{380, 556, 5513} |
सेदु॒ग्रो, अ॑स्तु मरुतः॒ स शु॒ष्मी यं मर्त्यं᳚ पृषदश्वा॒, अवा᳚थ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} उ॒तेम॒ग्निः सर॑स्वती जु॒नन्ति॒ न तस्य॑ रा॒यः प᳚र्ये॒तास्ति॑ ||{3/7}{7.40.3}{7.3.7.3}{5.4.7.3}{381, 556, 5514} |
अ॒यं हि ने॒ता वरु॑ण ऋ॒तस्य॑ मि॒त्रो राजा᳚नो, अर्य॒मापो॒ धुः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} सु॒हवा᳚ दे॒व्यदि॑तिरन॒र्वा ते नो॒, अंहो॒, अति॑ पर्ष॒न्नरि॑ष्टान् ||{4/7}{7.40.4}{7.3.7.4}{5.4.7.4}{382, 556, 5515} |
अ॒स्य दे॒वस्य॑ मी॒ळ्हुषो᳚ व॒या विष्णो᳚रे॒षस्य॑ प्रभृ॒थे ह॒विर्भिः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} वि॒दे हि रु॒द्रो रु॒द्रियं᳚ महि॒त्वं या᳚सि॒ष्टं व॒र्तिर॑श्विना॒विरा᳚वत् ||{5/7}{7.40.5}{7.3.7.5}{5.4.7.5}{383, 556, 5516} |
मात्र॑ पूषन्नाघृण इरस्यो॒ वरू᳚त्री॒ यद्रा᳚ति॒षाच॑श्च॒ रास॑न् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} म॒यो॒भुवो᳚ नो॒, अर्व᳚न्तो॒ नि पा᳚न्तु वृ॒ष्टिं परि॑ज्मा॒ वातो᳚ ददातु ||{6/7}{7.40.6}{7.3.7.6}{5.4.7.6}{384, 556, 5517} |
नू रोद॑सी, अ॒भिष्टु॑ते॒ वसि॑ष्ठैरृ॒तावा᳚नो॒ वरु॑णो मि॒त्रो, अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} यच्छ᳚न्तु च॒न्द्रा, उ॑प॒मं नो᳚, अ॒र्कं यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{7.40.7}{7.3.7.7}{5.4.7.7}{385, 556, 5518} |
[41] प्रातरग्निमिति सप्तर्चस्य सूकस्य मैत्रावरुणिर्वसिष्ठोभगः आद्यायाअग्नींद्र मित्रावरुणाश्विभगपूषब्रह्मणस्पतिसोमरुद्रादेवताः अंत्यायाउषा आद्याजगती शेषास्त्रिष्टुभः | |
प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं᳚ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्नींद्र मित्रावरुणाश्विभगपूषत्रह्मणस्पतिसोमरुद्रादेवताः | जगती} प्रा॒तर्भगं᳚ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं᳚ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ||{1/7}{7.41.1}{7.3.8.1}{5.4.8.1}{386, 557, 5519} |
प्रा॒त॒र्जितं॒ भग॑मु॒ग्रं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्} आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा᳚ चि॒द्यं भगं᳚ भ॒क्षीत्याह॑ ||{2/7}{7.41.2}{7.3.8.2}{5.4.8.2}{387, 557, 5520} |
भग॒ प्रणे᳚त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्} भग॒ प्र णो᳚ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि᳚र्नृ॒वन्तः॑ स्याम ||{3/7}{7.41.3}{7.3.8.3}{5.4.8.3}{388, 557, 5521} |
उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒, अह्ना᳚म् |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्} उ॒तोदि॑ता मघव॒न् त्सूर्य॑स्य व॒यं दे॒वानां᳚ सुम॒तौ स्या᳚म ||{4/7}{7.41.4}{7.3.8.4}{5.4.8.4}{389, 557, 5522} |
भग॑ ए॒व भग॑वाँ, अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्} तं त्वा᳚ भग॒ सर्व॒ इज्जो᳚हवीति॒ स नो᳚ भग पुरए॒ता भ॑वे॒ह ||{5/7}{7.41.5}{7.3.8.5}{5.4.8.5}{390, 557, 5523} |
सम॑ध्व॒रायो॒षसो᳚ नमन्त दधि॒क्रावे᳚व॒ शुच॑ये प॒दाय॑ |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्} अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं᳚ नो॒ रथ॑मि॒वाश्वा᳚ वा॒जिन॒ आ व॑हन्तु ||{6/7}{7.41.6}{7.3.8.6}{5.4.8.6}{391, 557, 5524} |
अश्वा᳚वती॒र्गोम॑तीर्न उ॒षासो᳚ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} घृ॒तं दुहा᳚ना वि॒श्वतः॒ प्रपी᳚ता यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{7.41.7}{7.3.8.7}{5.4.8.7}{392, 557, 5525} |
[42] प्रब्रह्माणइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः १ अग्निः १ देवाः १ अग्निः ३ एवं ६) | |
प्र ब्र॒ह्माणो॒, अङ्गि॑रसो नक्षन्त॒ प्र क्र᳚न्द॒नुर्न॑भ॒न्य॑स्य वेतु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} प्र धे॒नव॑ उद॒प्रुतो᳚ नवन्त यु॒ज्याता॒मद्री᳚, अध्व॒रस्य॒ पेशः॑ ||{1/6}{7.42.1}{7.3.9.1}{5.4.9.1}{393, 558, 5526} |
सु॒गस्ते᳚, अग्ने॒ सन॑वित्तो॒, अध्वा᳚ यु॒क्ष्वा सु॒ते ह॒रितो᳚ रो॒हित॑श्च |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} ये वा॒ सद्म᳚न्नरु॒षा वी᳚र॒वाहो᳚ हु॒वे दे॒वानां॒ जनि॑मानि स॒त्तः ||{2/6}{7.42.2}{7.3.9.2}{5.4.9.2}{394, 558, 5527} |
समु॑ वो य॒ज्ञं म॑हय॒न्नमो᳚भिः॒ प्र होता᳚ म॒न्द्रो रि॑रिच उपा॒के |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} यज॑स्व॒ सु पु᳚र्वणीक दे॒वाना य॒ज्ञिया᳚म॒रम॑तिं ववृत्याः ||{3/6}{7.42.3}{7.3.9.3}{5.4.9.3}{395, 558, 5528} |
य॒दा वी॒रस्य॑ रे॒वतो᳚ दुरो॒णे स्यो᳚न॒शीरति॑थिरा॒चिके᳚तत् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} सुप्री᳚तो, अ॒ग्निः सुधि॑तो॒ दम॒ आ स वि॒शे दा᳚ति॒ वार्य॒मिय॑त्यै ||{4/6}{7.42.4}{7.3.9.4}{5.4.9.4}{396, 558, 5529} |
इ॒मं नो᳚, अग्ने, अध्व॒रं जु॑षस्व म॒रुत्स्विन्द्रे᳚ य॒शसं᳚ कृधी नः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} आ नक्ता᳚ ब॒र्हिः स॑दतामु॒षासो॒शन्ता᳚ मि॒त्रावरु॑णा यजे॒ह ||{5/6}{7.42.5}{7.3.9.5}{5.4.9.5}{397, 558, 5530} |
ए॒वाग्निं स॑ह॒स्य१॑(अं॒) वसि॑ष्ठो रा॒यस्का᳚मो वि॒श्वप्स्न्य॑स्य स्तौत् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} इषं᳚ र॒यिं प॑प्रथ॒द्वाज॑म॒स्मे यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{7.42.6}{7.3.9.6}{5.4.9.6}{398, 558, 5531} |
[43] प्रवोयज्ञेष्विति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो विश्वेदेवात्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः १ यज्ञः १ विश्वेदेवाः २ अग्निः १ एवं ५) | |
प्र वो᳚ य॒ज्ञेषु॑ देव॒यन्तो᳚, अर्च॒न्द्यावा॒ नमो᳚भिः पृथि॒वी, इ॒षध्यै᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} येषां॒ ब्रह्मा॒ण्यस॑मानि॒ विप्रा॒ विष्व॑ग्वि॒यन्ति॑ व॒निनो॒ न शाखाः᳚ ||{1/5}{7.43.1}{7.3.10.1}{5.4.10.1}{399, 559, 5532} |
प्र य॒ज्ञ ए᳚तु॒ हेत्वो॒ न सप्ति॒रुद्य॑च्छध्वं॒ सम॑नसो घृ॒ताचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} स्तृ॒णी॒त ब॒र्हिर॑ध्व॒राय॑ सा॒धूर्ध्वा शो॒चींषि॑ देव॒यून्य॑स्थुः ||{2/5}{7.43.2}{7.3.10.2}{5.4.10.2}{400, 559, 5533} |
आ पु॒त्रासो॒ न मा॒तरं॒ विभृ॑त्राः॒ सानौ᳚ दे॒वासो᳚ ब॒र्हिषः॑ सदन्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} आ वि॒श्वाची᳚ विद॒थ्या᳚मन॒क्त्वग्ने॒ मा नो᳚ दे॒वता᳚ता॒ मृध॑स्कः ||{3/5}{7.43.3}{7.3.10.3}{5.4.10.3}{401, 559, 5534} |
ते सी᳚षपन्त॒ जोष॒मा यज॑त्रा, ऋ॒तस्य॒ धाराः᳚ सु॒दुघा॒ दुहा᳚नाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} ज्येष्ठं᳚ वो, अ॒द्य मह॒ आ वसू᳚ना॒मा ग᳚न्तन॒ सम॑नसो॒ यति॒ ष्ठ ||{4/5}{7.43.4}{7.3.10.4}{5.4.10.4}{402, 559, 5535} |
ए॒वा नो᳚, अग्ने वि॒क्ष्वा द॑शस्य॒ त्वया᳚ व॒यं स॑हसाव॒न्नास्क्राः᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} रा॒या यु॒जा स॑ध॒मादो॒, अरि॑ष्टा यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{7.43.5}{7.3.10.5}{5.4.10.5}{403, 559, 5536} |
[44] दधिक्रांवइति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोदधिक्रा आद्यायादधिक्राव्युषोग्निभगेंद्र विष्णुपूषब्रह्मणस्पत्यादित्यद्यावापृथिव्यापस्त्रिष्टुबाद्याजगती | |
द॒धि॒क्रां वः॑ प्रथ॒मम॒श्विनो॒षस॑म॒ग्निं समि॑द्धं॒ भग॑मू॒तये᳚ हुवे |{मैत्रावरुणिर्वसिष्ठः | दधिक्राव्युषोग्निभगेंद्र विष्णुपूषब्रह्मणस्पत्यादित्यद्यावापृथिव्याप | जगती} इन्द्रं॒ विष्णुं᳚ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑मादि॒त्यान्द्यावा᳚पृथि॒वी, अ॒पः स्वः॑ ||{1/5}{7.44.1}{7.3.11.1}{5.4.11.1}{404, 560, 5537} |
द॒धि॒क्रामु॒ नम॑सा बो॒धय᳚न्त उ॒दीरा᳚णा य॒ज्ञमु॑पप्र॒यन्तः॑ |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्} इळां᳚ दे॒वीं ब॒र्हिषि॑ सा॒दय᳚न्तो॒ऽश्विना॒ विप्रा᳚ सु॒हवा᳚ हुवेम ||{2/5}{7.44.2}{7.3.11.2}{5.4.11.2}{405, 560, 5538} |
द॒धि॒क्रावा᳚णं बुबुधा॒नो, अ॒ग्निमुप॑ ब्रुव उ॒षसं॒ सूर्यं॒ गाम् |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्} ब्र॒ध्नं माँ᳚श्च॒तोर्वरु॑णस्य ब॒भ्रुं ते विश्वा॒स्मद्दु॑रि॒ता या᳚वयन्तु ||{3/5}{7.44.3}{7.3.11.3}{5.4.11.3}{406, 560, 5539} |
द॒धि॒क्रावा᳚ प्रथ॒मो वा॒ज्यर्वाग्रे॒ रथा᳚नां भवति प्रजा॒नन् |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्} सं॒वि॒दा॒न उ॒षसा॒ सूर्ये᳚णादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः ||{4/5}{7.44.4}{7.3.11.4}{5.4.11.4}{407, 560, 5540} |
आ नो᳚ दधि॒क्राः प॒थ्या᳚मनक्त्वृ॒तस्य॒ पन्था॒मन्वे᳚त॒वा, उ॑ |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्} शृ॒णोतु॑ नो॒ दैव्यं॒ शर्धो᳚, अ॒ग्निः शृ॒ण्वन्तु॒ विश्वे᳚ महि॒षा, अमू᳚राः ||{5/5}{7.44.5}{7.3.11.5}{5.4.11.5}{408, 560, 5541} |
[45] आदेवइति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सवितात्रिष्टुप् | |
आ दे॒वो या᳚तु सवि॒ता सु॒रत्नो᳚ऽन्तरिक्ष॒प्रा वह॑मानो॒, अश्वैः᳚ |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} हस्ते॒ दधा᳚नो॒ नर्या᳚ पु॒रूणि॑ निवे॒शय᳚ञ्च प्रसु॒वञ्च॒ भूम॑ ||{1/4}{7.45.1}{7.3.12.1}{5.4.12.1}{409, 561, 5542} |
उद॑स्य बा॒हू शि॑थि॒रा बृ॒हन्ता᳚ हिर॒ण्यया᳚ दि॒वो, अन्ताँ᳚, अनष्टाम् |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} नू॒नं सो, अ॑स्य महि॒मा प॑निष्ट॒ सूर॑श्चिदस्मा॒, अनु॑ दादप॒स्याम् ||{2/4}{7.45.2}{7.3.12.2}{5.4.12.2}{410, 561, 5543} |
स घा᳚ नो दे॒वः स॑वि॒ता स॒हावा सा᳚विष॒द्वसु॑पति॒र्वसू᳚नि |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} वि॒श्रय॑माणो, अ॒मति॑मुरू॒चीं म॑र्त॒भोज॑न॒मध॑ रासते नः ||{3/4}{7.45.3}{7.3.12.3}{5.4.12.3}{411, 561, 5544} |
इ॒मा गिरः॑ सवि॒तारं᳚ सुजि॒ह्वं पू॒र्णग॑भस्तिमीळते सुपा॒णिम् |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} चि॒त्रं वयो᳚ बृ॒हद॒स्मे द॑धातु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{4/4}{7.45.4}{7.3.12.4}{5.4.12.4}{412, 561, 5545} |
[46] इमारुद्रायेति चतुरृचस्यसूक्तस्य मैत्रावरुणिर्वसिष्ठो रुद्रोजगत्यंत्यात्रिष्टुप् | |
इ॒मा रु॒द्राय॑ स्थि॒रध᳚न्वने॒ गिरः॑, क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाव्ने᳚ |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती} अषा᳚ळ्हाय॒ सह॑मानाय वे॒धसे᳚ ति॒ग्मायु॑धाय भरता शृ॒णोतु॑ नः ||{1/4}{7.46.1}{7.3.13.1}{5.4.13.1}{413, 562, 5546} |
स हि क्षये᳚ण॒ क्षम्य॑स्य॒ जन्म॑नः॒ साम्रा᳚ज्येन दि॒व्यस्य॒ चेत॑ति |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती} अव॒न्नव᳚न्ती॒रुप॑ नो॒ दुर॑श्चरानमी॒वो रु॑द्र॒ जासु॑ नो भव ||{2/4}{7.46.2}{7.3.13.2}{5.4.13.2}{414, 562, 5547} |
या ते᳚ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती} स॒हस्रं᳚ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ||{3/4}{7.46.3}{7.3.13.3}{5.4.13.3}{415, 562, 5548} |
मा नो᳚ वधी रुद्र॒ मा परा᳚ दा॒ मा ते᳚ भूम॒ प्रसि॑तौ हीळि॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | त्रिष्टुप्} आ नो᳚ भज ब॒र्हिषि॑ जीवशं॒से यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{4/4}{7.46.4}{7.3.13.4}{5.4.13.4}{416, 562, 5549} |
[47] आपोयंवइति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआपस्त्रिष्टुप् | |
आपो॒ यं वः॑ प्रथ॒मं दे᳚व॒यन्त॑ इन्द्र॒पान॑मू॒र्मिमकृ᳚ण्वते॒ळः |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} तं वो᳚ व॒यं शुचि॑मरि॒प्रम॒द्य घृ॑त॒प्रुषं॒ मधु॑मन्तं वनेम ||{1/4}{7.47.1}{7.3.14.1}{5.4.14.1}{417, 563, 5550} |
तमू॒र्मिमा᳚पो॒ मधु॑मत्तमं वो॒ऽपां नपा᳚दवत्वाशु॒हेमा᳚ |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} यस्मि॒न्निन्द्रो॒ वसु॑भिर्मा॒दया᳚ते॒ तम॑श्याम देव॒यन्तो᳚ वो, अ॒द्य ||{2/4}{7.47.2}{7.3.14.2}{5.4.14.2}{418, 563, 5551} |
श॒तप॑वित्राः स्व॒धया॒ मद᳚न्तीर्दे॒वीर्दे॒वाना॒मपि॑ यन्ति॒ पाथः॑ |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} ता, इन्द्र॑स्य॒ न मि॑नन्ति व्र॒तानि॒ सिन्धु॑भ्यो ह॒व्यं घृ॒तव॑ज्जुहोत ||{3/4}{7.47.3}{7.3.14.3}{5.4.14.3}{419, 563, 5552} |
याः सूर्यो᳚ र॒श्मिभि॑रात॒तान॒ याभ्य॒ इन्द्रो॒, अर॑दद्गा॒तुमू॒र्मिम् |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} ते सि᳚न्धवो॒ वरि॑वो धातना नो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{4/4}{7.47.4}{7.3.14.4}{5.4.14.4}{420, 563, 5553} |
[48] ऋभुक्षणइति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठऋभवस्त्रिष्टुप्अंत्यायाविश्वेदेवावा | |
ऋभु॑क्षणो वाजा मा॒दय॑ध्वम॒स्मे न॑रो मघवानः सु॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | ऋभवः | त्रिष्टुप्} आ वो॒ऽर्वाचः॒ क्रत॑वो॒ न या॒तां विभ्वो॒ रथं॒ नर्यं᳚ वर्तयन्तु ||{1/4}{7.48.1}{7.3.15.1}{5.4.15.1}{421, 564, 5554} |
ऋ॒भुरृ॒भुभि॑र॒भि वः॑ स्याम॒ विभ्वो᳚ वि॒भुभिः॒ शव॑सा॒ शवां᳚सि |{मैत्रावरुणिर्वसिष्ठः | ऋभवः | त्रिष्टुप्} वाजो᳚, अ॒स्माँ, अ॑वतु॒ वाज॑साता॒विन्द्रे᳚ण यु॒जा त॑रुषेम वृ॒त्रम् ||{2/4}{7.48.2}{7.3.15.2}{5.4.15.2}{422, 564, 5555} |
ते चि॒द्धि पू॒र्वीर॒भि सन्ति॑ शा॒सा विश्वाँ᳚, अ॒र्य उ॑प॒रता᳚ति वन्वन् |{मैत्रावरुणिर्वसिष्ठः | ऋभवः | त्रिष्टुप्} इन्द्रो॒ विभ्वाँ᳚, ऋभु॒क्षा वाजो᳚, अ॒र्यः शत्रो᳚र्मिथ॒त्या कृ॑णव॒न् वि नृ॒म्णम् ||{3/4}{7.48.3}{7.3.15.3}{5.4.15.3}{423, 564, 5556} |
नू दे᳚वासो॒ वरि॑वः कर्तना नो भू॒त नो॒ विश्वेऽव॑से स॒जोषाः᳚ |{मैत्रावरुणिर्वसिष्ठः | ऋभवः विश्वे देवा वा | त्रिष्टुप्} सम॒स्मे, इषं॒ वस॑वो ददीरन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{4/4}{7.48.4}{7.3.15.4}{5.4.15.4}{424, 564, 5557} |
[49] समुद्रज्येष्ठ इति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआपस्त्रिष्टुप् | |
स॒मु॒द्रज्ये᳚ष्ठाः सलि॒लस्य॒ मध्या᳚त् पुना॒ना य॒न्त्यनि॑विशमानाः |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} इन्द्रो॒ या व॒ज्री वृ॑ष॒भो र॒राद॒ ता, आपो᳚ दे॒वीरि॒ह माम॑वन्तु ||{1/4}{7.49.1}{7.3.16.1}{5.4.16.1}{425, 565, 5558} |
या, आपो᳚ दि॒व्या, उ॒त वा॒ स्रव᳚न्ति ख॒नित्रि॑मा, उ॒त वा॒ याः स्व॑यं॒जाः |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} स॒मु॒द्रार्था॒ याः शुच॑यः पाव॒कास्ता, आपो᳚ दे॒वीरि॒ह माम॑वन्तु ||{2/4}{7.49.2}{7.3.16.2}{5.4.16.2}{426, 565, 5559} |
यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये᳚ सत्यानृ॒ते, अ॑व॒पश्य॒ञ्जना᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा᳚व॒कास्ता, आपो᳚ दे॒वीरि॒ह माम॑वन्तु ||{3/4}{7.49.3}{7.3.16.3}{5.4.16.3}{427, 565, 5560} |
यासु॒ राजा॒ वरु॑णो॒ यासु॒ सोमो॒ विश्वे᳚ दे॒वा यासूर्जं॒ मद᳚न्ति |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} वै॒श्वा॒न॒रो यास्व॒ग्निः प्रवि॑ष्ट॒स्ता, आपो᳚ दे॒वीरि॒ह माम॑वन्तु ||{4/4}{7.49.4}{7.3.16.4}{5.4.16.4}{428, 565, 5561} |
[50] आमामिति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ मित्रावरुणापग्निर्विश्वेदेवानद्यइति क्रमेणदेवताजगत्यंत्यातिजगतीशक्वरीवा | |
आ मां मि॑त्रावरुणे॒ह र॑क्षतं कुला॒यय॑द्वि॒श्वय॒न्मा न॒ आ ग॑न् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | जगती} अ॒ज॒का॒वं दु॒र्दृशी᳚कं ति॒रो द॑धे॒ मा मां पद्ये᳚न॒ रप॑सा विद॒त्त्सरुः॑ ||{1/4}{7.50.1}{7.3.17.1}{5.4.17.1}{429, 566, 5562} |
यद्वि॒जाम॒न् परु॑षि॒ वन्द॑नं॒ भुव॑दष्ठी॒वन्तौ॒ परि॑ कु॒ल्फौ च॒ देह॑त् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | जगती} अ॒ग्निष्टच्छोच॒न्नप॑ बाधतामि॒तो मा मां पद्ये᳚न॒ रप॑सा विद॒त्त्सरुः॑ ||{2/4}{7.50.2}{7.3.17.2}{5.4.17.2}{430, 566, 5563} |
यच्छ॑ल्म॒लौ भव॑ति॒ यन्न॒दीषु॒ यदोष॑धीभ्यः॒ परि॒ जाय॑ते वि॒षम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | जगती} विश्वे᳚ दे॒वा निरि॒तस्तत्सु॑वन्तु॒ मा मां पद्ये᳚न॒ रप॑सा विद॒त्त्सरुः॑ ||{3/4}{7.50.3}{7.3.17.3}{5.4.17.3}{431, 566, 5564} |
याः प्र॒वतो᳚ नि॒वत॑ उ॒द्वत॑ उद॒न्वती᳚रनुद॒काश्च॒ याः |{मैत्रावरुणिर्वसिष्ठः | नद्यः | अतिजगतीशक्वरी} ता, अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः शि॒वा दे॒वीर॑शिप॒दा भ॑वन्तु॒ सर्वा᳚ न॒द्यो᳚, अशिमि॒दा भ॑वन्तु ||{4/4}{7.50.4}{7.3.17.4}{5.4.17.4}{432, 566, 5565} |
[51] आदित्यानामिति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआदित्यास्त्रिष्टुप् | |
आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शंत॑मेन |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्} अ॒ना॒गा॒स्त्वे, अ॑दिति॒त्वे तु॒रास॑ इ॒मं य॒ज्ञं द॑धतु॒ श्रोष॑माणाः ||{1/3}{7.51.1}{7.3.18.1}{5.4.18.1}{433, 567, 5566} |
आ॒दि॒त्यासो॒, अदि॑तिर्मादयन्तां मि॒त्रो, अ᳚र्य॒मा वरु॑णो॒ रजि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्} अ॒स्माकं᳚ सन्तु॒ भुव॑नस्य गो॒पाः पिब᳚न्तु॒ सोम॒मव॑से नो, अ॒द्य ||{2/3}{7.51.2}{7.3.18.2}{5.4.18.2}{434, 567, 5567} |
आ॒दि॒त्या विश्वे᳚ म॒रुत॑श्च॒ विश्वे᳚ दे॒वाश्च॒ विश्व॑ ऋ॒भव॑श्च॒ विश्वे᳚ |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्} इन्द्रो᳚, अ॒ग्निर॒श्विना᳚ तुष्टुवा॒ना यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{3/3}{7.51.3}{7.3.18.3}{5.4.18.3}{435, 567, 5568} |
[52] आदित्यासइति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआदित्यास्त्रिष्टुप् | |
आ॒दि॒त्यासो॒, अदि॑तयः स्याम॒ पूर्दे᳚व॒त्रा व॑सवो मर्त्य॒त्रा |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्} सने᳚म मित्रावरुणा॒ सन᳚न्तो॒ भवे᳚म द्यावापृथिवी॒ भव᳚न्तः ||{1/3}{7.52.1}{7.3.19.1}{5.4.19.1}{436, 568, 5569} |
मि॒त्रस्तन्नो॒ वरु॑णो मामहन्त॒ शर्म॑ तो॒काय॒ तन॑याय गो॒पाः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्} मा वो᳚ भुजेमा॒न्यजा᳚त॒मेनो॒ मा तत्क᳚र्म वसवो॒ यच्चय॑ध्वे ||{2/3}{7.52.2}{7.3.19.2}{5.4.19.2}{437, 568, 5570} |
तु॒र॒ण्यवोऽङ्गि॑रसो नक्षन्त॒ रत्नं᳚ दे॒वस्य॑ सवि॒तुरि॑या॒नाः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्} पि॒ता च॒ तन्नो᳚ म॒हान्यज॑त्रो॒ विश्वे᳚ दे॒वाः सम॑नसो जुषन्त ||{3/3}{7.52.3}{7.3.19.3}{5.4.19.3}{438, 568, 5571} |
[53] प्रद्यावेति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोद्यावापृथिव्यौत्रिष्टुप् | |
प्र द्यावा᳚ य॒ज्ञैः पृ॑थि॒वी नमो᳚भिः स॒बाध॑ ईळे बृह॒ती यज॑त्रे |{मैत्रावरुणिर्वसिष्ठः | द्यावापृथिव्यौ | त्रिष्टुप्} ते चि॒द्धि पूर्वे᳚ क॒वयो᳚ गृ॒णन्तः॑ पु॒रो म॒ही द॑धि॒रे दे॒वपु॑त्रे ||{1/3}{7.53.1}{7.3.20.1}{5.4.20.1}{439, 569, 5572} |
प्र पू᳚र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुध्वं॒ सद॑ने, ऋ॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | द्यावापृथिव्यौ | त्रिष्टुप्} आ नो᳚ द्यावापृथिवी॒ दैव्ये᳚न॒ जने᳚न यातं॒ महि॑ वां॒ वरू᳚थम् ||{2/3}{7.53.2}{7.3.20.2}{5.4.20.2}{440, 569, 5573} |
उ॒तो हि वां᳚ रत्न॒धेया᳚नि॒ सन्ति॑ पु॒रूणि॑ द्यावापृथिवी सु॒दासे᳚ |{मैत्रावरुणिर्वसिष्ठः | द्यावापृथिव्यौ | त्रिष्टुप्} अ॒स्मे ध॑त्तं॒ यदस॒दस्कृ॑धोयु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{3/3}{7.53.3}{7.3.20.3}{5.4.20.3}{441, 569, 5574} |
[54] वास्तोष्पतइति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवास्तोष्पतिस्त्रिष्टुप् | |
वास्तो᳚ष्पते॒ प्रति॑ जानीह्य॒स्मान् त्स्वा᳚वे॒शो, अ॑नमी॒वो भ॑वा नः |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | त्रिष्टुप्} यत् त्वेम॑हे॒ प्रति॒ तन्नो᳚ जुषस्व॒ शं नो᳚ भव द्वि॒पदे॒ शं चतु॑ष्पदे ||{1/3}{7.54.1}{7.3.21.1}{5.4.21.1}{442, 570, 5575} |
वास्तो᳚ष्पते प्र॒तर॑णो न एधि गय॒स्फानो॒ गोभि॒रश्वे᳚भिरिन्दो |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | त्रिष्टुप्} अ॒जरा᳚सस्ते स॒ख्ये स्या᳚म पि॒तेव॑ पु॒त्रान् प्रति॑ नो जुषस्व ||{2/3}{7.54.2}{7.3.21.2}{5.4.21.2}{443, 570, 5576} |
वास्तो᳚ष्पते श॒ग्मया᳚ सं॒सदा᳚ ते सक्षी॒महि॑ र॒ण्वया᳚ गातु॒मत्या᳚ |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | त्रिष्टुप्} पा॒हि क्षेम॑ उ॒त योगे॒ वरं᳚ नो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{3/3}{7.54.3}{7.3.21.3}{5.4.21.3}{444, 570, 5577} |
[55] अमीवहेत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यायावास्तोष्पतिः द्वितीयादिसप्तानांप्रस्वापिनी आद्यागायत्रीततस्तिस्रउपरिष्टाद्धृहत्यः अंत्याश्चतस्रोनुष्टुभः | |
अ॒मी॒व॒हा वा᳚स्तोष्पते॒ विश्वा᳚ रू॒पाण्या᳚वि॒शन् |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | गायत्री} सखा᳚ सु॒शेव॑ एधि नः ||{1/8}{7.55.1}{7.3.22.1}{5.4.22.1}{445, 571, 5578} |
यद॑र्जुन सारमेय द॒तः पि॑शङ्ग॒ यच्छ॑से |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | उपरिष्टाद्बृहती} वी᳚व भ्राजन्त ऋ॒ष्टय॒ उप॒ स्रक्वे᳚षु॒ बप्स॑तो॒ नि षु स्व॑प ||{2/8}{7.55.2}{7.3.22.2}{5.4.22.2}{446, 571, 5579} |
स्ते॒नं रा᳚य सारमेय॒ तस्क॑रं वा पुनःसर |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | उपरिष्टाद्बृहती} स्तो॒तॄनिन्द्र॑स्य रायसि॒ किम॒स्मान्दु॑च्छुनायसे॒ नि षु स्व॑प ||{3/8}{7.55.3}{7.3.22.3}{5.4.22.3}{447, 571, 5580} |
त्वं सू᳚क॒रस्य॑ दर्दृहि॒ तव॑ दर्दर्तु सूक॒रः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | उपरिष्टाद्बृहती} स्तो॒तॄनिन्द्र॑स्य रायसि॒ किम॒स्मान्दु॑च्छुनायसे॒ नि षु स्व॑प ||{4/8}{7.55.4}{7.3.22.4}{5.4.22.4}{448, 571, 5581} |
सस्तु॑ मा॒ता सस्तु॑ पि॒ता सस्तु॒ श्वा सस्तु॑ वि॒श्पतिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्} स॒सन्तु॒ सर्वे᳚ ज्ञा॒तयः॒ सस्त्व॒यम॒भितो॒ जनः॑ ||{5/8}{7.55.5}{7.3.22.5}{5.4.22.5}{449, 571, 5582} |
य आस्ते॒ यश्च॒ चर॑ति॒ यश्च॒ पश्य॑ति नो॒ जनः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्} तेषां॒ सं ह᳚न्मो, अ॒क्षाणि॒ यथे॒दं ह॒र्म्यं तथा᳚ ||{6/8}{7.55.6}{7.3.22.6}{5.4.22.6}{450, 571, 5583} |
स॒हस्र॑शृङ्गो वृष॒भो यः स॑मु॒द्रादु॒दाच॑रत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्} तेना᳚ सह॒स्ये᳚ना व॒यं नि जना᳚न् त्स्वापयामसि ||{7/8}{7.55.7}{7.3.22.7}{5.4.22.7}{451, 571, 5584} |
प्रो॒ष्ठे॒श॒या व॑ह्येश॒या नारी॒र्यास्त॑ल्प॒शीव॑रीः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्} स्त्रियो॒ याः पुण्य॑गन्धा॒स्ताः सर्वाः᳚ स्वापयामसि ||{8/8}{7.55.8}{7.3.22.8}{5.4.22.8}{452, 571, 5585} |
[56] कई व्यक्ता इति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्टुप् आद्याएकादशद्विपदाविराट् | (अत्रांत्यायावैश्वदेवत्वंकश्चिन्मन्यते तन्मानाभावादुपेक्ष्यं) | |
क ईं॒ व्य॑क्ता॒ नरः॒ सनी᳚ळा रु॒द्रस्य॒ मर्या॒, अध॒ स्वश्वाः᳚ ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{1/25}{7.56.1}{7.4.1.1}{5.4.23.1}{453, 572, 5586} |
नकि॒र्ह्ये᳚षां ज॒नूंषि॒ वेद॒ ते, अ॒ङ्ग वि॑द्रे मि॒थो ज॒नित्र᳚म् ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{2/25}{7.56.2}{7.4.1.2}{5.4.23.2}{454, 572, 5587} |
अ॒भि स्व॒पूभि᳚र्मि॒थो व॑पन्त॒ वात॑स्वनसः श्ये॒ना, अ॑स्पृध्रन् ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{3/25}{7.56.3}{7.4.1.3}{5.4.23.3}{455, 572, 5588} |
ए॒तानि॒ धीरो᳚ नि॒ण्या चि॑केत॒ पृश्नि॒र्यदूधो᳚ म॒ही ज॒भार॑ ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{4/25}{7.56.4}{7.4.1.4}{5.4.23.4}{456, 572, 5589} |
सा विट्सु॒वीरा᳚ म॒रुद्भि॑रस्तु स॒नात्सह᳚न्ती॒ पुष्य᳚न्ती नृ॒म्णम् ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{5/25}{7.56.5}{7.4.1.5}{5.4.23.5}{457, 572, 5590} |
यामं॒ येष्ठाः᳚ शु॒भा शोभि॑ष्ठाः श्रि॒या सम्मि॑श्ला॒, ओजो᳚भिरु॒ग्राः ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{6/25}{7.56.6}{7.4.1.6}{5.4.23.6}{458, 572, 5591} |
उ॒ग्रं व॒ ओजः॑ स्थि॒रा शवां॒स्यधा᳚ म॒रुद्भि॑र्ग॒णस्तुवि॑ष्मान् ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{7/25}{7.56.7}{7.4.1.7}{5.4.23.7}{459, 572, 5592} |
शु॒भ्रो वः॒ शुष्मः॒ क्रुध्मी॒ मनां᳚सि॒ धुनि॒र्मुनि॑रिव॒ शर्ध॑स्य धृ॒ष्णोः ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{8/25}{7.56.8}{7.4.1.8}{5.4.23.8}{460, 572, 5593} |
सने᳚म्य॒स्मद्यु॒योत॑ दि॒द्युं मा वो᳚ दुर्म॒तिरि॒ह प्रण᳚ङ्नः ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{9/25}{7.56.9}{7.4.1.9}{5.4.23.9}{461, 572, 5594} |
प्रि॒या वो॒ नाम॑ हुवे तु॒राणा॒मा यत्तृ॒पन्म॑रुतो वावशा॒नाः ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{10/25}{7.56.10}{7.4.1.10}{5.4.23.10}{462, 572, 5595} |
स्वा॒यु॒धास॑ इ॒ष्मिणः॑ सुनि॒ष्का, उ॒त स्व॒यं त॒न्व१॑(अः॒) शुम्भ॑मानाः ||{मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}{11/25}{7.56.11}{7.4.1.11}{5.4.24.1}{463, 572, 5596} |
शुची᳚ वो ह॒व्या म॑रुतः॒ शुची᳚नां॒ शुचिं᳚ हिनोम्यध्व॒रं शुचि॑भ्यः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} ऋ॒तेन॑ स॒त्यमृ॑त॒साप॑ आय॒ञ्छुचि॑जन्मानः॒ शुच॑यः पाव॒काः ||{12/25}{7.56.12}{7.4.1.12}{5.4.24.2}{464, 572, 5597} |
अंसे॒ष्वा म॑रुतः खा॒दयो᳚ वो॒ वक्ष॑स्सु रु॒क्मा, उ॑पशिश्रिया॒णाः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} वि वि॒द्युतो॒ न वृ॒ष्टिभी᳚ रुचा॒ना, अनु॑ स्व॒धामायु॑धै॒र्यच्छ॑मानाः ||{13/25}{7.56.13}{7.4.1.13}{5.4.24.3}{465, 572, 5598} |
प्र बु॒ध्न्या᳚ व ईरते॒ महां᳚सि॒ प्र नामा᳚नि प्रयज्यवस्तिरध्वम् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} स॒ह॒स्रियं॒ दम्यं᳚ भा॒गमे॒तं गृ॑हमे॒धीयं᳚ मरुतो जुषध्वम् ||{14/25}{7.56.14}{7.4.1.14}{5.4.24.4}{466, 572, 5599} |
यदि॑ स्तु॒तस्य॑ मरुतो, अधी॒थेत्था विप्र॑स्य वा॒जिनो॒ हवी᳚मन् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} म॒क्षू रा॒यः सु॒वीर्य॑स्य दात॒ नू चि॒द्यम॒न्य आ॒दभ॒दरा᳚वा ||{15/25}{7.56.15}{7.4.1.15}{5.4.24.5}{467, 572, 5600} |
अत्या᳚सो॒ न ये म॒रुतः॒ स्वञ्चो᳚ यक्ष॒दृशो॒ न शु॒भय᳚न्त॒ मर्याः᳚ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} ते ह᳚र्म्ये॒ष्ठाः शिश॑वो॒ न शु॒भ्रा व॒त्सासो॒ न प्र॑क्री॒ळिनः॑ पयो॒धाः ||{16/25}{7.56.16}{7.4.1.16}{5.4.25.1}{468, 572, 5601} |
द॒श॒स्यन्तो᳚ नो म॒रुतो᳚ मृळन्तु वरिव॒स्यन्तो॒ रोद॑सी सु॒मेके᳚ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} आ॒रे गो॒हा नृ॒हा व॒धो वो᳚, अस्तु सु॒म्नेभि॑र॒स्मे व॑सवो नमध्वम् ||{17/25}{7.56.17}{7.4.1.17}{5.4.25.2}{469, 572, 5602} |
आ वो॒ होता᳚ जोहवीति स॒त्तः स॒त्राचीं᳚ रा॒तिं म॑रुतो गृणा॒नः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} य ईव॑तो वृषणो॒, अस्ति॑ गो॒पाः सो, अद्व॑यावी हवते व उ॒क्थैः ||{18/25}{7.56.18}{7.4.1.18}{5.4.25.3}{470, 572, 5603} |
इ॒मे तु॒रं म॒रुतो᳚ रामयन्ती॒मे सहः॒ सह॑स॒ आ न॑मन्ति |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} इ॒मे शंसं᳚ वनुष्य॒तो नि पा᳚न्ति गु॒रु द्वेषो॒, अर॑रुषे दधन्ति ||{19/25}{7.56.19}{7.4.1.19}{5.4.25.4}{471, 572, 5604} |
इ॒मे र॒ध्रं चि᳚न्म॒रुतो᳚ जुनन्ति॒ भृमिं᳚ चि॒द्यथा॒ वस॑वो जु॒षन्त॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} अप॑ बाधध्वं वृषण॒स्तमां᳚सि ध॒त्त विश्वं॒ तन॑यं तो॒कम॒स्मे ||{20/25}{7.56.20}{7.4.1.20}{5.4.25.5}{472, 572, 5605} |
मा वो᳚ दा॒त्रान्म॑रुतो॒ निर॑राम॒ मा प॒श्चाद्द॑घ्म रथ्यो विभा॒गे |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} आ नः॑ स्पा॒र्हे भ॑जतना वस॒व्ये॒३॑(ए॒) यदीं᳚ सुजा॒तं वृ॑षणो वो॒, अस्ति॑ ||{21/25}{7.56.21}{7.4.1.21}{5.4.26.1}{473, 572, 5606} |
सं यद्धन᳚न्त म॒न्युभि॒र्जना᳚सः॒ शूरा᳚ य॒ह्वीष्वोष॑धीषु वि॒क्षु |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} अध॑ स्मा नो मरुतो रुद्रियासस्त्रा॒तारो᳚ भूत॒ पृत॑नास्व॒र्यः ||{22/25}{7.56.22}{7.4.1.22}{5.4.26.2}{474, 572, 5607} |
भूरि॑ चक्र मरुतः॒ पित्र्या᳚ण्यु॒क्थानि॒ या वः॑ श॒स्यन्ते᳚ पु॒रा चि॑त् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} म॒रुद्भि॑रु॒ग्रः पृत॑नासु॒ साळ्हा᳚ म॒रुद्भि॒रित्सनि॑ता॒ वाज॒मर्वा᳚ ||{23/25}{7.56.23}{7.4.1.23}{5.4.26.3}{475, 572, 5608} |
अ॒स्मे वी॒रो म॑रुतः शु॒ष्म्य॑स्तु॒ जना᳚नां॒ यो, असु॑रो विध॒र्ता |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} अ॒पो येन॑ सुक्षि॒तये॒ तरे॒माध॒ स्वमोको᳚, अ॒भि वः॑ स्याम ||{24/25}{7.56.24}{7.4.1.24}{5.4.26.4}{476, 572, 5609} |
तन्न॒ इन्द्रो॒ वरु॑णो मि॒त्रो, अ॒ग्निराप॒ ओष॑धीर्व॒निनो᳚ जुषन्त |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} शर्म᳚न् त्स्याम म॒रुता᳚मु॒पस्थे᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{25/25}{7.56.25}{7.4.1.25}{5.4.26.5}{477, 572, 5610} |
[57] मध्वोवइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्टुप् | |
मध्वो᳚ वो॒ नाम॒ मारु॑तं यजत्राः॒ प्र य॒ज्ञेषु॒ शव॑सा मदन्ति |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} ये रे॒जय᳚न्ति॒ रोद॑सी चिदु॒र्वी पिन्व॒न्त्युत्सं॒ यदया᳚सुरु॒ग्राः ||{1/7}{7.57.1}{7.4.2.1}{5.4.27.1}{478, 573, 5611} |
नि॒चे॒तारो॒ हि म॒रुतो᳚ गृ॒णन्तं᳚ प्रणे॒तारो॒ यज॑मानस्य॒ मन्म॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} अ॒स्माक॑म॒द्य वि॒दथे᳚षु ब॒र्हिरा वी॒तये᳚ सदत पिप्रिया॒णाः ||{2/7}{7.57.2}{7.4.2.2}{5.4.27.2}{479, 573, 5612} |
नैताव॑द॒न्ये म॒रुतो॒ यथे॒मे भ्राज᳚न्ते रु॒क्मैरायु॑धैस्त॒नूभिः॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} आ रोद॑सी विश्व॒पिशः॑ पिशा॒नाः स॑मा॒नम॒ञ्ज्य᳚ञ्जते शु॒भे कम् ||{3/7}{7.57.3}{7.4.2.3}{5.4.27.3}{480, 573, 5613} |
ऋध॒क्सा वो᳚ मरुतो दि॒द्युद॑स्तु॒ यद्व॒ आगः॑ पुरु॒षता॒ करा᳚म |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} मा व॒स्तस्या॒मपि॑ भूमा यजत्रा, अ॒स्मे वो᳚, अस्तु सुम॒तिश्चनि॑ष्ठा ||{4/7}{7.57.4}{7.4.2.4}{5.4.27.4}{481, 573, 5614} |
कृ॒ते चि॒दत्र॑ म॒रुतो᳚ रणन्तानव॒द्यासः॒ शुच॑यः पाव॒काः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} प्र णो᳚ऽवत सुम॒तिभि᳚र्यजत्राः॒ प्र वाजे᳚भिस्तिरत पु॒ष्यसे᳚ नः ||{5/7}{7.57.5}{7.4.2.5}{5.4.27.5}{482, 573, 5615} |
उ॒त स्तु॒तासो᳚ म॒रुतो᳚ व्यन्तु॒ विश्वे᳚भि॒र्नाम॑भि॒र्नरो᳚ ह॒वींषि॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} ददा᳚त नो, अ॒मृत॑स्य प्र॒जायै᳚ जिगृ॒त रा॒यः सू॒नृता᳚ म॒घानि॑ ||{6/7}{7.57.6}{7.4.2.6}{5.4.27.6}{483, 573, 5616} |
आ स्तु॒तासो᳚ मरुतो॒ विश्व॑ ऊ॒ती, अच्छा᳚ सू॒रीन् त्स॒र्वता᳚ता जिगात |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} ये न॒स्त्मना᳚ श॒तिनो᳚ व॒र्धय᳚न्ति यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{7.57.7}{7.4.2.7}{5.4.27.7}{484, 573, 5617} |
[58] प्रसाकमुक्षइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्टुप् | |
प्र सा᳚क॒मुक्षे᳚, अर्चता ग॒णाय॒ यो दैव्य॑स्य॒ धाम्न॒स्तुवि॑ष्मान् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} उ॒त क्षो᳚दन्ति॒ रोद॑सी महि॒त्वा नक्ष᳚न्ते॒ नाकं॒ निरृ॑तेरवं॒शात् ||{1/6}{7.58.1}{7.4.3.1}{5.4.28.1}{485, 574, 5618} |
ज॒नूश्चि॑द्वो मरुतस्त्वे॒ष्ये᳚ण॒ भीमा᳚स॒स्तुवि॑मन्य॒वोऽया᳚सः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} प्र ये महो᳚भि॒रोज॑सो॒त सन्ति॒ विश्वो᳚ वो॒ याम᳚न् भयते स्व॒र्दृक् ||{2/6}{7.58.2}{7.4.3.2}{5.4.28.2}{486, 574, 5619} |
बृ॒हद्वयो᳚ म॒घव॑द्भ्यो दधात॒ जुजो᳚ष॒न्निन्म॒रुतः॑ सुष्टु॒तिं नः॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} ग॒तो नाध्वा॒ वि ति॑राति ज॒न्तुं प्र णः॑ स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेत ||{3/6}{7.58.3}{7.4.3.3}{5.4.28.3}{487, 574, 5620} |
यु॒ष्मोतो॒ विप्रो᳚ मरुतः शत॒स्वी यु॒ष्मोतो॒, अर्वा॒ सहु॑रिः सह॒स्री |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} यु॒ष्मोतः॑ स॒म्राळु॒त ह᳚न्ति वृ॒त्रं प्र तद्वो᳚, अस्तु धूतयो दे॒ष्णम् ||{4/6}{7.58.4}{7.4.3.4}{5.4.28.4}{488, 574, 5621} |
ताँ, आ रु॒द्रस्य॑ मी॒ळ्हुषो᳚ विवासे कु॒विन्नंस᳚न्ते म॒रुतः॒ पुन᳚र्नः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} यत्स॒स्वर्ता᳚ जिहीळि॒रे यदा॒विरव॒ तदेन॑ ईमहे तु॒राणा᳚म् ||{5/6}{7.58.5}{7.4.3.5}{5.4.28.5}{489, 574, 5622} |
प्र सा वा᳚चि सुष्टु॒तिर्म॒घोना᳚मि॒दं सू॒क्तं म॒रुतो᳚ जुषन्त |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} आ॒राच्चि॒द्द्वेषो᳚ वृषणो युयोत यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{7.58.6}{7.4.3.6}{5.4.28.6}{490, 574, 5623} |
[59] यंत्रायध्वइति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतोंत्यायारुद्रः आद्यातृतीयापंचम्योबृहत्यः द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः सप्तम्यष्टम्यौत्रिष्टुभौ नवम्याद्यास्तिस्रोगायत्र्योन्त्यानुष्टुप् | |
यं त्राय॑ध्व इ॒दमि॑दं॒ देवा᳚सो॒ यं च॒ नय॑थ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | बृहती} तस्मा᳚, अग्ने॒ वरु॑ण॒ मित्रार्य॑म॒न्मरु॑तः॒ शर्म॑ यच्छत ||{1/12}{7.59.1}{7.4.4.1}{5.4.29.1}{491, 575, 5624} |
यु॒ष्माकं᳚ देवा॒, अव॒साह॑नि प्रि॒य ई᳚जा॒नस्त॑रति॒ द्विषः॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | सतोबृहत्यः} प्र स क्षयं᳚ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा᳚य॒ दाश॑ति ||{2/12}{7.59.2}{7.4.4.2}{5.4.29.2}{492, 575, 5625} |
न॒हि व॑श्चर॒मं च॒न वसि॑ष्ठः परि॒मंस॑ते |{मैत्रावरुणिर्वसिष्ठः | मरुतः | बृहती} अ॒स्माक॑म॒द्य म॑रुतः सु॒ते सचा॒ विश्वे᳚ पिबत का॒मिनः॑ ||{3/12}{7.59.3}{7.4.4.3}{5.4.29.3}{493, 575, 5626} |
न॒हि व॑ ऊ॒तिः पृत॑नासु॒ मर्ध॑ति॒ यस्मा॒, अरा᳚ध्वं नरः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | सतोबृहत्यः} अ॒भि व॒ आव॑र्त्सुम॒तिर्नवी᳚यसी॒ तूयं᳚ यात पिपीषवः ||{4/12}{7.59.4}{7.4.4.4}{5.4.29.4}{494, 575, 5627} |
ओ षु घृ॑ष्विराधसो या॒तनान्धां᳚सि पी॒तये᳚ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | बृहती} इ॒मा वो᳚ ह॒व्या म॑रुतो र॒रे हि कं॒ मो ष्व१॑(अ॒)न्यत्र॑ गन्तन ||{5/12}{7.59.5}{7.4.4.5}{5.4.29.5}{495, 575, 5628} |
आ च॑ नो ब॒र्हिः सद॑तावि॒ता च॑ नः स्पा॒र्हाणि॒ दात॑वे॒ वसु॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | सतोबृहत्यः} अस्रे᳚धन्तो मरुतः सो॒म्ये मधौ॒ स्वाहे॒ह मा᳚दयाध्वै ||{6/12}{7.59.6}{7.4.4.6}{5.4.29.6}{496, 575, 5629} |
स॒स्वश्चि॒द्धि त॒न्व१॑(अः॒) शुम्भ॑माना॒, आ हं॒सासो॒ नील॑पृष्ठा, अपप्तन् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} विश्वं॒ शर्धो᳚, अ॒भितो᳚ मा॒ नि षे᳚द॒ नरो॒ न र॒ण्वाः सव॑ने॒ मद᳚न्तः ||{7/12}{7.59.7}{7.4.4.7}{5.4.30.1}{497, 575, 5630} |
यो नो᳚ मरुतो, अ॒भि दु᳚र्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां᳚सति |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} द्रु॒हः पाशा॒न् प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ हन्म॑ना हन्तना॒ तम् ||{8/12}{7.59.8}{7.4.4.8}{5.4.30.2}{498, 575, 5631} |
सांत॑पना, इ॒दं ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन |{मैत्रावरुणिर्वसिष्ठः | मरुतः | गायत्री} यु॒ष्माको॒ती रि॑शादसः ||{9/12}{7.59.9}{7.4.4.9}{5.4.30.3}{499, 575, 5632} |
गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ माप॑ भूतन |{मैत्रावरुणिर्वसिष्ठः | मरुतः | गायत्री} यु॒ष्माको॒ती सु॑दानवः ||{10/12}{7.59.10}{7.4.4.10}{5.4.30.4}{500, 575, 5633} |
इ॒हेह॑ वः स्वतवसः॒ कव॑यः॒ सूर्य॑त्वचः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | गायत्री} य॒ज्ञं म॑रुत॒ आ वृ॑णे ||{11/12}{7.59.11}{7.4.4.11}{5.4.30.5}{501, 575, 5634} |
त्र्य᳚म्बकं यजामहे सु॒गन्धिं᳚ पुष्टि॒वर्ध॑नम् |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | अनुष्टुप्} उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता᳚त् ||{12/12}{7.59.12}{7.4.4.12}{5.4.30.6}{502, 575, 5635} |
[60] यदद्द्येति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमित्रावरुणावाद्यायाः सूर्यस्त्रिष्टुप् | |
यद॒द्य सू᳚र्य॒ ब्रवोऽना᳚गा, उ॒द्यन् मि॒त्राय॒ वरु॑णाय स॒त्यम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} व॒यं दे᳚व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो᳚, अर्यमन् गृ॒णन्तः॑ ||{1/12}{7.60.1}{7.4.5.1}{5.5.1.1}{503, 576, 5636} |
ए॒ष स्य मि॑त्रावरुणा नृ॒चक्षा᳚, उ॒भे, उदे᳚ति॒ सूर्यो᳚, अ॒भि ज्मन् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} विश्व॑स्य स्था॒तुर्जग॑तश्च गो॒पा, ऋ॒जु मर्ते᳚षु वृजि॒ना च॒ पश्य॑न् ||{2/12}{7.60.2}{7.4.5.2}{5.5.1.2}{504, 576, 5637} |
अयु॑क्त स॒प्त ह॒रितः॑ स॒धस्था॒द्या, ईं॒ वह᳚न्ति॒ सूर्यं᳚ घृ॒ताचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} धामा᳚नि मित्रावरुणा यु॒वाकुः॒ सं यो यू॒थेव॒ जनि॑मानि॒ चष्टे᳚ ||{3/12}{7.60.3}{7.4.5.3}{5.5.1.3}{505, 576, 5638} |
उद्वां᳚ पृ॒क्षासो॒ मधु॑मन्तो, अस्थु॒रा सूर्यो᳚, अरुहच्छु॒क्रमर्णः॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} यस्मा᳚, आदि॒त्या, अध्व॑नो॒ रद᳚न्ति मि॒त्रो, अ᳚र्य॒मा वरु॑णः स॒जोषाः᳚ ||{4/12}{7.60.4}{7.4.5.4}{5.5.1.4}{506, 576, 5639} |
इ॒मे चे॒तारो॒, अनृ॑तस्य॒ भूरे᳚र्मि॒त्रो, अ᳚र्य॒मा वरु॑णो॒ हि सन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} इ॒म ऋ॒तस्य॑ वावृधुर्दुरो॒णे श॒ग्मासः॑ पु॒त्रा, अदि॑ते॒रद॑ब्धाः ||{5/12}{7.60.5}{7.4.5.5}{5.5.1.5}{507, 576, 5640} |
इ॒मे मि॒त्रो वरु॑णो दू॒ळभा᳚सोऽचे॒तसं᳚ चिच्चितयन्ति॒ दक्षैः᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} अपि॒ क्रतुं᳚ सु॒चेत॑सं॒ वत᳚न्तस्ति॒रश्चि॒दंहः॑ सु॒पथा᳚ नयन्ति ||{6/12}{7.60.6}{7.4.5.6}{5.5.1.6}{508, 576, 5641} |
इ॒मे दि॒वो, अनि॑मिषा पृथि॒व्याश्चि॑कि॒त्वांसो᳚, अचे॒तसं᳚ नयन्ति |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} प्र॒व्रा॒जे चि᳚न्न॒द्यो᳚ गा॒धम॑स्ति पा॒रं नो᳚, अ॒स्य वि॑ष्पि॒तस्य॑ पर्षन् ||{7/12}{7.60.7}{7.4.5.7}{5.5.2.1}{509, 576, 5642} |
यद्गो॒पाव॒ददि॑तिः॒ शर्म॑ भ॒द्रं मि॒त्रो यच्छ᳚न्ति॒ वरु॑णः सु॒दासे᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} तस्मि॒न्ना तो॒कं तन॑यं॒ दधा᳚ना॒ मा क᳚र्म देव॒हेळ॑नं तुरासः ||{8/12}{7.60.8}{7.4.5.8}{5.5.2.2}{510, 576, 5643} |
अव॒ वेदिं॒ होत्रा᳚भिर्यजेत॒ रिपः॒ काश्चि॑द्वरुण॒ध्रुतः॒ सः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} परि॒ द्वेषो᳚भिरर्य॒मा वृ॑णक्तू॒रुं सु॒दासे᳚ वृषणा, उ लो॒कम् ||{9/12}{7.60.9}{7.4.5.9}{5.5.2.3}{511, 576, 5644} |
स॒स्वश्चि॒द्धि समृ॑तिस्त्वे॒ष्ये᳚षामपी॒च्ये᳚न॒ सह॑सा॒ सह᳚न्ते |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} यु॒ष्मद्भि॒या वृ॑षणो॒ रेज॑माना॒ दक्ष॑स्य चिन्महि॒ना मृ॒ळता᳚ नः ||{10/12}{7.60.10}{7.4.5.10}{5.5.2.4}{512, 576, 5645} |
यो ब्रह्म॑णे सुम॒तिमा॒यजा᳚ते॒ वाज॑स्य सा॒तौ प॑र॒मस्य॑ रा॒यः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} सीक्ष᳚न्त म॒न्युं म॒घवा᳚नो, अ॒र्य उ॒रु क्षया᳚य चक्रिरे सु॒धातु॑ ||{11/12}{7.60.11}{7.4.5.11}{5.5.2.5}{513, 576, 5646} |
इ॒यं दे᳚व पु॒रोहि॑तिर्यु॒वभ्यां᳚ य॒ज्ञेषु॑ मित्रावरुणावकारि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} विश्वा᳚नि दु॒र्गा पि॑पृतं ति॒रो नो᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{12/12}{7.60.12}{7.4.5.12}{5.5.2.6}{514, 576, 5647} |
[61] उद्वांचक्षुरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमित्रावरुणौत्रिष्टुप् | |
उद्वां॒ चक्षु᳚र्वरुण सु॒प्रती᳚कं दे॒वयो᳚रेति॒ सूर्य॑स्तत॒न्वान् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा चि॑केत ||{1/7}{7.61.1}{7.4.6.1}{5.5.3.1}{515, 577, 5648} |
प्र वां॒ स मि॑त्रावरुणावृ॒तावा॒ विप्रो॒ मन्मा᳚नि दीर्घ॒श्रुदि॑यर्ति |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} यस्य॒ ब्रह्मा᳚णि सुक्रतू॒, अवा᳚थ॒ आ यत्क्रत्वा॒ न श॒रदः॑ पृ॒णैथे᳚ ||{2/7}{7.61.2}{7.4.6.2}{5.5.3.2}{516, 577, 5649} |
प्रोरोर्मि॑त्रावरुणा पृथि॒व्याः प्र दि॒व ऋ॒ष्वाद्बृ॑ह॒तः सु॑दानू |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} स्पशो᳚ दधाथे॒, ओष॑धीषु वि॒क्ष्वृध॑ग्य॒तो, अनि॑मिषं॒ रक्ष॑माणा ||{3/7}{7.61.3}{7.4.6.3}{5.5.3.3}{517, 577, 5650} |
शंसा᳚ मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ शुष्मो॒ रोद॑सी बद्बधे महि॒त्वा |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} अय॒न्मासा॒, अय॑ज्वनाम॒वीराः॒ प्र य॒ज्ञम᳚न्मा वृ॒जनं᳚ तिराते ||{4/7}{7.61.4}{7.4.6.4}{5.5.3.4}{518, 577, 5651} |
अमू᳚रा॒ विश्वा᳚ वृषणावि॒मा वां॒ न यासु॑ चि॒त्रं ददृ॑शे॒ न य॒क्षम् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} द्रुहः॑ सचन्ते॒, अनृ॑ता॒ जना᳚नां॒ न वां᳚ नि॒ण्यान्य॒चिते᳚, अभूवन् ||{5/7}{7.61.5}{7.4.6.5}{5.5.3.5}{519, 577, 5652} |
समु॑ वां य॒ज्ञं म॑हयं॒ नमो᳚भिर्हु॒वे वां᳚ मित्रावरुणा स॒बाधः॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} प्र वां॒ मन्मा᳚न्यृ॒चसे॒ नवा᳚नि कृ॒तानि॒ ब्रह्म॑ जुजुषन्नि॒मानि॑ ||{6/7}{7.61.6}{7.4.6.6}{5.5.3.6}{520, 577, 5653} |
इ॒यं दे᳚व पु॒रोहि॑तिर्यु॒वभ्यां᳚ य॒ज्ञेषु॑ मित्रावरुणावकारि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} विश्वा᳚नि दु॒र्गा पि॑पृतं ति॒रो नो᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{7.61.7}{7.4.6.7}{5.5.3.7}{521, 577, 5654} |
[62] उत्सूर्यइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ आद्यानांतिसृणांसूर्यस्ततस्तिसृणांमित्रावरुणौत्रिष्टुप् | |
उत् सूर्यो᳚ बृ॒हद॒र्चींष्य॑श्रेत् पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणाम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} स॒मो दि॒वा द॑दृशे॒ रोच॑मानः॒ क्रत्वा᳚ कृ॒तः सुकृ॑तः क॒र्तृभि॑र्भूत् ||{1/6}{7.62.1}{7.4.7.1}{5.5.4.1}{522, 578, 5655} |
स सू᳚र्य॒ प्रति॑ पु॒रो न॒ उद् गा᳚, ए॒भिः स्तोमे᳚भिरेत॒शेभि॒रेवैः᳚ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} प्र नो᳚ मि॒त्राय॒ वरु॑णाय वो॒चोऽना᳚गसो, अर्य॒म्णे, अ॒ग्नये᳚ च ||{2/6}{7.62.2}{7.4.7.2}{5.5.4.2}{523, 578, 5656} |
वि नः॑ स॒हस्रं᳚ शु॒रुधो᳚ रदन्त्वृ॒तावा᳚नो॒ वरु॑णो मि॒त्रो, अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} यच्छ᳚न्तु च॒न्द्रा, उ॑प॒मं नो᳚, अ॒र्कमा नः॒ कामं᳚ पूपुरन्तु॒ स्तवा᳚नाः ||{3/6}{7.62.3}{7.4.7.3}{5.5.4.3}{524, 578, 5657} |
द्यावा᳚भूमी, अदिते॒ त्रासी᳚थां नो॒ ये वां᳚ ज॒ज्ञुः सु॒जनि॑मान ऋष्वे |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} मा हेळे᳚ भूम॒ वरु॑णस्य वा॒योर्मा मि॒त्रस्य॑ प्रि॒यत॑मस्य नृ॒णाम् ||{4/6}{7.62.4}{7.4.7.4}{5.5.4.4}{525, 578, 5658} |
प्र बा॒हवा᳚ सिसृतं जी॒वसे᳚ न॒ आ नो॒ गव्यू᳚तिमुक्षतं घृ॒तेन॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} आ नो॒ जने᳚ श्रवयतं युवाना श्रु॒तं मे᳚ मित्रावरुणा॒ हवे॒मा ||{5/6}{7.62.5}{7.4.7.5}{5.5.4.5}{526, 578, 5659} |
नू मि॒त्रो वरु॑णो, अर्य॒मा न॒स्त्मने᳚ तो॒काय॒ वरि॑वो दधन्तु |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} सु॒गा नो॒ विश्वा᳚ सु॒पथा᳚नि सन्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{7.62.6}{7.4.7.6}{5.5.4.6}{527, 578, 5660} |
[63] उद्वेतीति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यानांसार्धंचतसृणां सूर्यस्ततोमित्रावरुणौत्रिष्टुप् | |
उद्वे᳚ति सु॒भगो᳚ वि॒श्वच॑क्षाः॒ साधा᳚रणः॒ सूर्यो॒ मानु॑षाणाम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} चक्षु᳚र्मि॒त्रस्य॒ वरु॑णस्य दे॒वश्चर्मे᳚व॒ यः स॒मवि᳚व्य॒क् तमां᳚सि ||{1/6}{7.63.1}{7.4.8.1}{5.5.5.1}{528, 579, 5661} |
उद्वे᳚ति प्रसवी॒ता जना᳚नां म॒हान् के॒तुर᳚र्ण॒वः सूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} स॒मा॒नं च॒क्रं प᳚र्या॒विवृ॑त्स॒न् यदे᳚त॒शो वह॑ति धू॒र्षु यु॒क्तः ||{2/6}{7.63.2}{7.4.8.2}{5.5.5.2}{529, 579, 5662} |
वि॒भ्राज॑मान उ॒षसा᳚मु॒पस्था᳚द् रे॒भैरुदे᳚त्यनुम॒द्यमा᳚नः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} ए॒ष मे᳚ दे॒वः स॑वि॒ता च॑च्छन्द॒ यः स॑मा॒नं न प्र॑मि॒नाति॒ धाम॑ ||{3/6}{7.63.3}{7.4.8.3}{5.5.5.3}{530, 579, 5663} |
दि॒वो रु॒क्म उ॑रु॒चक्षा॒, उदे᳚ति दू॒रे,अ॑र्थस्त॒रणि॒र्भ्राज॑मानः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} नू॒नं जनाः॒ सूर्ये᳚ण॒ प्रसू᳚ता॒, अय॒न्नर्था᳚नि कृ॒णव॒न्नपां᳚सि ||{4/6}{7.63.4}{7.4.8.4}{5.5.5.4}{531, 579, 5664} |
यत्रा᳚ च॒क्रुर॒मृता᳚ गा॒तुम॑स्मै श्ये॒नो न दीय॒न्नन्वे᳚ति॒ पाथः॑ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः, मित्रावरुणौ | त्रिष्टुप्} प्रति॑ वां॒ सूर॒ उदि॑ते विधेम॒ नमो᳚भिर्मित्रावरुणो॒त ह॒व्यैः ||{5/6}{7.63.5}{7.4.8.5}{5.5.5.5}{532, 579, 5665} |
नू मि॒त्रो वरु॑णो, अर्य॒मा न॒स्त्मने᳚ तो॒काय॒ वरि॑वो दधन्तु |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ अर्यमा च | त्रिष्टुप्} सु॒गा नो॒ विश्वा᳚ सु॒पथा᳚नि सन्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{7.63.6}{7.4.8.6}{5.5.5.6}{533, 579, 5666} |
[64] दिविक्षयंतेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो मित्रावरुणौत्रिष्टुप् | |
दि॒वि क्षय᳚न्ता॒ रज॑सः पृथि॒व्यां प्र वां᳚ घृ॒तस्य॑ नि॒र्णिजो᳚ ददीरन् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} ह॒व्यं नो᳚ मि॒त्रो, अ᳚र्य॒मा सुजा᳚तो॒ राजा᳚ सुक्ष॒त्रो वरु॑णो जुषन्त ||{1/5}{7.64.1}{7.4.9.1}{5.5.6.1}{534, 580, 5667} |
आ रा᳚जाना मह ऋतस्य गोपा॒ सिन्धु॑पती क्षत्रिया यातम॒र्वाक् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} इळां᳚ नो मित्रावरुणो॒त वृ॒ष्टिमव॑ दि॒व इ᳚न्वतं जीरदानू ||{2/5}{7.64.2}{7.4.9.2}{5.5.6.2}{535, 580, 5668} |
मि॒त्रस्तन्नो॒ वरु॑णो दे॒वो, अ॒र्यः प्र साधि॑ष्ठेभिः प॒थिभि᳚र्नयन्तु |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} ब्रव॒द्यथा᳚ न॒ आद॒रिः सु॒दास॑ इ॒षा म॑देम स॒ह दे॒वगो᳚पाः ||{3/5}{7.64.3}{7.4.9.3}{5.5.6.3}{536, 580, 5669} |
यो वां॒ गर्तं॒ मन॑सा॒ तक्ष॑दे॒तमू॒र्ध्वां धी॒तिं कृ॒णव॑द्धा॒रय॑च्च |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} उ॒क्षेथां᳚ मित्रावरुणा घृ॒तेन॒ ता रा᳚जाना सुक्षि॒तीस्त॑र्पयेथाम् ||{4/5}{7.64.4}{7.4.9.4}{5.5.6.4}{537, 580, 5670} |
ए॒ष स्तोमो᳚ वरुण मित्र॒ तुभ्यं॒ सोमः॑ शु॒क्रो न वा॒यवे᳚ऽयामि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{7.64.5}{7.4.9.5}{5.5.6.5}{538, 580, 5671} |
[65] प्रतिवामिति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो मित्रावरुणौत्रिष्टुप् | |
प्रति॑ वां॒ सूर॒ उदि॑ते सू॒क्तैर्मि॒त्रं हु॑वे॒ वरु॑णं पू॒तद॑क्षम् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} ययो᳚रसु॒र्य१॑(अ॒)मक्षि॑तं॒ ज्येष्ठं॒ विश्व॑स्य॒ याम᳚न्ना॒चिता᳚ जिग॒त्नु ||{1/5}{7.65.1}{7.4.10.1}{5.5.7.1}{539, 581, 5672} |
ता हि दे॒वाना॒मसु॑रा॒ ताव॒र्या ता नः॑, क्षि॒तीः क॑रतमू॒र्जय᳚न्तीः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} अ॒श्याम॑ मित्रावरुणा व॒यं वां॒ द्यावा᳚ च॒ यत्र॑ पी॒पय॒न्नहा᳚ च ||{2/5}{7.65.2}{7.4.10.2}{5.5.7.2}{540, 581, 5673} |
ता भूरि॑पाशा॒वनृ॑तस्य॒ सेतू᳚ दुर॒त्येतू᳚ रि॒पवे॒ मर्त्या᳚य |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} ऋ॒तस्य॑ मित्रावरुणा प॒था वा᳚म॒पो न ना॒वा दु॑रि॒ता त॑रेम ||{3/5}{7.65.3}{7.4.10.3}{5.5.7.3}{541, 581, 5674} |
आ नो᳚ मित्रावरुणा ह॒व्यजु॑ष्टिं घृ॒तैर्गव्यू᳚तिमुक्षत॒मिळा᳚भिः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} प्रति॑ वा॒मत्र॒ वर॒मा जना᳚य पृणी॒तमु॒द्नो दि॒व्यस्य॒ चारोः᳚ ||{4/5}{7.65.4}{7.4.10.4}{5.5.7.4}{542, 581, 5675} |
ए॒ष स्तोमो᳚ वरुण मित्र॒ तुभ्यं॒ सोमः॑ शु॒क्रो न वा॒यवे᳚ऽयामि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{7.65.5}{7.4.10.5}{5.5.7.5}{543, 581, 5676} |
[66] प्रमित्रयोरित्येकोनविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो मित्रावरुणौ चतुर्थ्यादिदशानामादित्यः चतुर्दश्यादितिसृणां सूर्योगायत्री दशमीद्वादशी चतुर्दश्यो बृहत्यः एकादशी त्रयोदशीपंचदश्यः सतोबृहत्यः षोडशीपुरउष्णिक् | |
प्र मि॒त्रयो॒र्वरु॑णयोः॒ स्तोमो᳚ न एतु शू॒ष्यः॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री} नम॑स्वान् तुविजा॒तयोः᳚ ||{1/19}{7.66.1}{7.4.11.1}{5.5.8.1}{544, 582, 5677} |
या धा॒रय᳚न्त दे॒वाः सु॒दक्षा॒ दक्ष॑पितरा |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री} अ॒सु॒र्या᳚य॒ प्रम॑हसा ||{2/19}{7.66.2}{7.4.11.2}{5.5.8.2}{545, 582, 5678} |
ता नः॑ स्ति॒पा त॑नू॒पा वरु॑ण जरितॄ॒णाम् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री} मित्र॑ सा॒धय॑तं॒ धियः॑ ||{3/19}{7.66.3}{7.4.11.3}{5.5.8.3}{546, 582, 5679} |
यद॒द्य सूर॒ उदि॒तेऽना᳚गा मि॒त्रो, अ᳚र्य॒मा |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री} सु॒वाति॑ सवि॒ता भगः॑ ||{4/19}{7.66.4}{7.4.11.4}{5.5.8.4}{547, 582, 5680} |
सु॒प्रा॒वीर॑स्तु॒ स क्षयः॒ प्र नु याम᳚न् त्सुदानवः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री} ये नो॒, अंहो᳚ऽति॒पिप्र॑ति ||{5/19}{7.66.5}{7.4.11.5}{5.5.8.5}{548, 582, 5681} |
उ॒त स्व॒राजो॒, अदि॑ति॒रद॑ब्धस्य व्र॒तस्य॒ ये |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री} म॒हो राजा᳚न ईशते ||{6/19}{7.66.6}{7.4.11.6}{5.5.9.1}{549, 582, 5682} |
प्रति॑ वां॒ सूर॒ उदि॑ते मि॒त्रं गृ॑णीषे॒ वरु॑णम् |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री} अ॒र्य॒मणं᳚ रि॒शाद॑सम् ||{7/19}{7.66.7}{7.4.11.7}{5.5.9.2}{550, 582, 5683} |
रा॒या हि॑रण्य॒या म॒तिरि॒यम॑वृ॒काय॒ शव॑से |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री} इ॒यं विप्रा᳚ मे॒धसा᳚तये ||{8/19}{7.66.8}{7.4.11.8}{5.5.9.3}{551, 582, 5684} |
ते स्या᳚म देव वरुण॒ ते मि॑त्र सू॒रिभिः॑ स॒ह |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री} इषं॒ स्व॑श्च धीमहि ||{9/19}{7.66.9}{7.4.11.9}{5.5.9.4}{552, 582, 5685} |
ब॒हवः॒ सूर॑चक्षसोऽग्निजि॒ह्वा, ऋ॑ता॒वृधः॑ |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | बृहति} त्रीणि॒ ये ये॒मुर्वि॒दथा᳚नि धी॒तिभि॒र्विश्वा᳚नि॒ परि॑भूतिभिः ||{10/19}{7.66.10}{7.4.11.10}{5.5.9.5}{553, 582, 5686} |
वि ये द॒धुः श॒रदं॒ मास॒मादह᳚र्य॒ज्ञम॒क्तुं चादृच᳚म् |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | सतो बृहति} अ॒ना॒प्यं वरु॑णो मि॒त्रो, अ᳚र्य॒मा क्ष॒त्रं राजा᳚न आशत ||{11/19}{7.66.11}{7.4.11.11}{5.5.10.1}{554, 582, 5687} |
तद्वो᳚, अ॒द्य म॑नामहे सू॒क्तैः सूर॒ उदि॑ते |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | बृहति} यदोह॑ते॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा यू॒यमृ॒तस्य॑ रथ्यः ||{12/19}{7.66.12}{7.4.11.12}{5.5.10.2}{555, 582, 5688} |
ऋ॒तावा᳚न ऋ॒तजा᳚ता, ऋता॒वृधो᳚ घो॒रासो᳚, अनृत॒द्विषः॑ |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | सतो बृहति} तेषां᳚ वः सु॒म्ने सु॑च्छ॒र्दिष्ट॑मे नरः॒ स्याम॒ ये च॑ सू॒रयः॑ ||{13/19}{7.66.13}{7.4.11.13}{5.5.10.3}{556, 582, 5689} |
उदु॒ त्यद्द॑र्श॒तं वपु॑र्दि॒व ए᳚ति प्रतिह्व॒रे |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | बृहति} यदी᳚मा॒शुर्वह॑ति दे॒व एत॑शो॒ विश्व॑स्मै॒ चक्ष॑से॒, अर᳚म् ||{14/19}{7.66.14}{7.4.11.14}{5.5.10.4}{557, 582, 5690} |
शी॒र्ष्णःशी᳚र्ष्णो॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ स॒मया॒ विश्व॒मा रजः॑ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | सतो बृहति} स॒प्त स्वसा᳚रः सुवि॒ताय॒ सूर्यं॒ वह᳚न्ति ह॒रितो॒ रथे᳚ ||{15/19}{7.66.15}{7.4.11.15}{5.5.10.5}{558, 582, 5691} |
तच्चक्षु॑र्दे॒वहि॑तं शु॒क्रमु॒च्चर॑त् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | पुर उष्णिक्} पश्ये᳚म श॒रदः॑ श॒तं जीवे᳚म श॒रदः॑ श॒तम् ||{16/19}{7.66.16}{7.4.11.16}{5.5.11.1}{559, 582, 5692} |
काव्ये᳚भिरदा॒भ्या या᳚तं वरुण द्यु॒मत् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री} मि॒त्रश्च॒ सोम॑पीतये ||{17/19}{7.66.17}{7.4.11.17}{5.5.11.2}{560, 582, 5693} |
दि॒वो धाम॑भिर्वरुण मि॒त्रश्चा या᳚तम॒द्रुहा᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री} पिब॑तं॒ सोम॑मातु॒जी ||{18/19}{7.66.18}{7.4.11.18}{5.5.11.3}{561, 582, 5694} |
आ या᳚तं मित्रावरुणा जुषा॒णावाहु॑तिं नरा |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री} पा॒तं सोम॑मृतावृधा ||{19/19}{7.66.19}{7.4.11.19}{5.5.11.4}{562, 582, 5695} |
[67] प्रतिवामिति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् | |
प्रति॑ वां॒ रथं᳚ नृपती ज॒रध्यै᳚ ह॒विष्म॑ता॒ मन॑सा य॒ज्ञिये᳚न |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} यो वां᳚ दू॒तो न धि॑ष्ण्या॒वजी᳚ग॒रच्छा᳚ सू॒नुर्न पि॒तरा᳚ विवक्मि ||{1/10}{7.67.1}{7.4.12.1}{5.5.12.1}{563, 583, 5696} |
अशो᳚च्य॒ग्निः स॑मिधा॒नो, अ॒स्मे, उपो᳚, अदृश्र॒न्तम॑सश्चि॒दन्ताः᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} अचे᳚ति के॒तुरु॒षसः॑ पु॒रस्ता᳚च्छ्रि॒ये दि॒वो दु॑हि॒तुर्जाय॑मानः ||{2/10}{7.67.2}{7.4.12.2}{5.5.12.2}{564, 583, 5697} |
अ॒भि वां᳚ नू॒नम॑श्विना॒ सुहो᳚ता॒ स्तोमैः᳚ सिषक्ति नासत्या विव॒क्वान् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} पू॒र्वीभि᳚र्यातं प॒थ्या᳚भिर॒र्वाक्स्व॒र्विदा॒ वसु॑मता॒ रथे᳚न ||{3/10}{7.67.3}{7.4.12.3}{5.5.12.3}{565, 583, 5698} |
अ॒वोर्वां᳚ नू॒नम॑श्विना यु॒वाकु᳚र्हु॒वे यद्वां᳚ सु॒ते मा᳚ध्वी वसू॒युः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} आ वां᳚ वहन्तु॒ स्थवि॑रासो॒, अश्वाः॒ पिबा᳚थो, अ॒स्मे सुषु॑ता॒ मधू᳚नि ||{4/10}{7.67.4}{7.4.12.4}{5.5.12.4}{566, 583, 5699} |
प्राची᳚मु देवाश्विना॒ धियं॒ मेऽमृ॑ध्रां सा॒तये᳚ कृतं वसू॒युम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} विश्वा᳚, अविष्टं॒ वाज॒ आ पुरं᳚धी॒स्ता नः॑ शक्तं शचीपती॒ शची᳚भिः ||{5/10}{7.67.5}{7.4.12.5}{5.5.12.5}{567, 583, 5700} |
अ॒वि॒ष्टं धी॒ष्व॑श्विना न आ॒सु प्र॒जाव॒द्रेतो॒, अह्र॑यं नो, अस्तु |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} आ वां᳚ तो॒के तन॑ये॒ तूतु॑जानाः सु॒रत्ना᳚सो दे॒ववी᳚तिं गमेम ||{6/10}{7.67.6}{7.4.12.6}{5.5.13.1}{568, 583, 5701} |
ए॒ष स्य वां᳚ पूर्व॒गत्वे᳚व॒ सख्ये᳚ नि॒धिर्हि॒तो मा᳚ध्वी रा॒तो, अ॒स्मे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} अहे᳚ळता॒ मन॒सा या᳚तम॒र्वाग॒श्नन्ता᳚ ह॒व्यं मानु॑षीषु वि॒क्षु ||{7/10}{7.67.7}{7.4.12.7}{5.5.13.2}{569, 583, 5702} |
एक॑स्मि॒न्योगे᳚ भुरणा समा॒ने परि॑ वां स॒प्त स्र॒वतो॒ रथो᳚ गात् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} न वा᳚यन्ति सु॒भ्वो᳚ दे॒वयु॑क्ता॒ ये वां᳚ धू॒र्षु त॒रण॑यो॒ वह᳚न्ति ||{8/10}{7.67.8}{7.4.12.8}{5.5.13.3}{570, 583, 5703} |
अ॒स॒श्चता᳚ म॒घव॑द्भ्यो॒ हि भू॒तं ये रा॒या म॑घ॒देयं᳚ जु॒नन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} प्र ये बन्धुं᳚ सू॒नृता᳚भिस्ति॒रन्ते॒ गव्या᳚ पृ॒ञ्चन्तो॒, अश्व्या᳚ म॒घानि॑ ||{9/10}{7.67.9}{7.4.12.9}{5.5.13.4}{571, 583, 5704} |
नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा᳚वत् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} ध॒त्तं रत्ना᳚नि॒ जर॑तं च सू॒रीन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{10/10}{7.67.10}{7.4.12.10}{5.5.13.5}{572, 583, 5705} |
[68] आशुभ्रेति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् आद्याःसप्तविराजः | |
आ शु॑भ्रा यातमश्विना॒ स्वश्वा॒ गिरो᳚ दस्रा जुजुषा॒णा यु॒वाकोः᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} ह॒व्यानि॑ च॒ प्रति॑भृता वी॒तं नः॑ ||{1/9}{7.68.1}{7.4.13.1}{5.5.14.1}{573, 584, 5706} |
प्र वा॒मन्धां᳚सि॒ मद्या᳚न्यस्थु॒ररं᳚ गन्तं ह॒विषो᳚ वी॒तये᳚ मे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} ति॒रो, अ॒र्यो हव॑नानि श्रु॒तं नः॑ ||{2/9}{7.68.2}{7.4.13.2}{5.5.14.2}{574, 584, 5707} |
प्र वां॒ रथो॒ मनो᳚जवा, इयर्ति ति॒रो रजां᳚स्यश्विना श॒तोतिः॑ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} अ॒स्मभ्यं᳚ सूर्यावसू, इया॒नः ||{3/9}{7.68.3}{7.4.13.3}{5.5.14.3}{575, 584, 5708} |
अ॒यं ह॒ यद्वां᳚ देव॒या, उ॒ अद्रि॑रू॒र्ध्वो विव॑क्ति सोम॒सुद्यु॒वभ्या᳚म् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} आ व॒ल्गू विप्रो᳚ ववृतीत ह॒व्यैः ||{4/9}{7.68.4}{7.4.13.4}{5.5.14.4}{576, 584, 5709} |
चि॒त्रं ह॒ यद्वां॒ भोज॑नं॒ न्वस्ति॒ न्यत्र॑ये॒ महि॑ष्वन्तं युयोतम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} यो वा᳚मो॒मानं॒ दध॑ते प्रि॒यः सन् ||{5/9}{7.68.5}{7.4.13.5}{5.5.14.5}{577, 584, 5710} |
उ॒त त्यद्वां᳚ जुर॒ते, अ॑श्विना भू॒च्च्यवा᳚नाय प्र॒तीत्यं᳚ हवि॒र्दे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} अधि॒ यद्वर्प॑ इ॒तऊ᳚ति ध॒त्थः ||{6/9}{7.68.6}{7.4.13.6}{5.5.15.1}{578, 584, 5711} |
उ॒त त्यं भु॒ज्युम॑श्विना॒ सखा᳚यो॒ मध्ये᳚ जहुर्दु॒रेवा᳚सः समु॒द्रे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} निरीं᳚ पर्ष॒दरा᳚वा॒ यो यु॒वाकुः॑ ||{7/9}{7.68.7}{7.4.13.7}{5.5.15.2}{579, 584, 5712} |
वृका᳚य चि॒ज्जस॑मानाय शक्तमु॒त श्रु॑तं श॒यवे᳚ हू॒यमा᳚ना |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} याव॒घ्न्यामपि᳚न्वतम॒पो न स्त॒र्यं᳚ चिच्छ॒क्त्य॑श्विना॒ शची᳚भिः ||{8/9}{7.68.8}{7.4.13.8}{5.5.15.3}{580, 584, 5713} |
ए॒ष स्य का॒रुर्ज॑रते सू॒क्तैरग्रे᳚ बुधा॒न उ॒षसां᳚ सु॒मन्मा᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} इ॒षा तं व॑र्धद॒घ्न्या पयो᳚भिर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{9/9}{7.68.9}{7.4.13.9}{5.5.15.4}{581, 584, 5714} |
[69] आवांरथइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् | |
आ वां॒ रथो॒ रोद॑सी बद्बधा॒नो हि॑र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वैः᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} घृ॒तव॑र्तनिः प॒विभी᳚ रुचा॒न इ॒षां वो॒ळ्हा नृ॒पति᳚र्वा॒जिनी᳚वान् ||{1/8}{7.69.1}{7.4.14.1}{5.5.16.1}{582, 585, 5715} |
स प॑प्रथा॒नो, अ॒भि पञ्च॒ भूमा᳚ त्रिवन्धु॒रो मन॒सा या᳚तु यु॒क्तः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} विशो॒ येन॒ गच्छ॑थो देव॒यन्तीः॒ कुत्रा᳚ चि॒द्याम॑मश्विना॒ दधा᳚ना ||{2/8}{7.69.2}{7.4.14.2}{5.5.16.2}{583, 585, 5716} |
स्वश्वा᳚ य॒शसा या᳚तम॒र्वाग्दस्रा᳚ नि॒धिं मधु॑मन्तं पिबाथः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} वि वां॒ रथो᳚ व॒ध्वा॒३॑(आ॒) याद॑मा॒नोऽन्ता᳚न्दि॒वो बा᳚धते वर्त॒निभ्या᳚म् ||{3/8}{7.69.3}{7.4.14.3}{5.5.16.3}{584, 585, 5717} |
यु॒वोः श्रियं॒ परि॒ योषा᳚वृणीत॒ सूरो᳚ दुहि॒ता परि॑तक्म्यायाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} यद्दे᳚व॒यन्त॒मव॑थः॒ शची᳚भिः॒ परि॑ घ्रं॒समो॒मना᳚ वां॒ वयो᳚ गात् ||{4/8}{7.69.4}{7.4.14.4}{5.5.16.4}{585, 585, 5718} |
यो ह॒ स्य वां᳚ रथिरा॒ वस्त॑ उ॒स्रा रथो᳚ युजा॒नः प॑रि॒याति॑ व॒र्तिः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} तेन॑ नः॒ शं योरु॒षसो॒ व्यु॑ष्टौ॒ न्य॑श्विना वहतं य॒ज्ञे, अ॒स्मिन् ||{5/8}{7.69.5}{7.4.14.5}{5.5.16.5}{586, 585, 5719} |
नरा᳚ गौ॒रेव॑ वि॒द्युतं᳚ तृषा॒णास्माक॑म॒द्य सव॒नोप॑ यातम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} पु॒रु॒त्रा हि वां᳚ म॒तिभि॒र्हव᳚न्ते॒ मा वा᳚म॒न्ये नि य॑मन्देव॒यन्तः॑ ||{6/8}{7.69.6}{7.4.14.6}{5.5.16.6}{587, 585, 5720} |
यु॒वं भु॒ज्युमव॑विद्धं समु॒द्र उदू᳚हथु॒रर्ण॑सो॒, अस्रि॑धानैः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} प॒त॒त्रिभि॑रश्र॒मैर᳚व्य॒थिभि॑र्दं॒सना᳚भिरश्विना पा॒रय᳚न्ता ||{7/8}{7.69.7}{7.4.14.7}{5.5.16.7}{588, 585, 5721} |
नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा᳚वत् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} ध॒त्तं रत्ना᳚नि॒ जर॑तं च सू॒रीन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{8/8}{7.69.8}{7.4.14.8}{5.5.16.8}{589, 585, 5722} |
[70] आविश्ववारेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् | |
आ वि॑श्ववाराश्विना गतं नः॒ प्र तत् स्थान॑मवाचि वां पृथि॒व्याम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} अश्वो॒ न वा॒जी शु॒नपृ॑ष्ठो, अस्था॒दा यत्से॒दथु॑र्ध्रु॒वसे॒ न योनि᳚म् ||{1/7}{7.70.1}{7.4.15.1}{5.5.17.1}{590, 586, 5723} |
सिष॑क्ति॒ सा वां᳚ सुम॒तिश्चनि॒ष्ठाता᳚पि घ॒र्मो मनु॑षो दुरो॒णे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} यो वां᳚ समु॒द्रान् त्स॒रितः॒ पिप॒र्त्येत॑ग्वा चि॒न्न सु॒युजा᳚ युजा॒नः ||{2/7}{7.70.2}{7.4.15.2}{5.5.17.2}{591, 586, 5724} |
यानि॒ स्थाना᳚न्यश्विना द॒धाथे᳚ दि॒वो य॒ह्वीष्वोष॑धीषु वि॒क्षु |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} नि पर्व॑तस्य मू॒र्धनि॒ सद॒न्तेषं॒ जना᳚य दा॒शुषे॒ वह᳚न्ता ||{3/7}{7.70.3}{7.4.15.3}{5.5.17.3}{592, 586, 5725} |
च॒नि॒ष्टं दे᳚वा॒, ओष॑धीष्व॒प्सु यद्यो॒ग्या, अ॒श्नवै᳚थे॒ ऋषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} पु॒रूणि॒ रत्ना॒ दध॑तौ॒ न्य१॑(अ॒)स्मे, अनु॒ पूर्वा᳚णि चख्यथुर्यु॒गानि॑ ||{4/7}{7.70.4}{7.4.15.4}{5.5.17.4}{593, 586, 5726} |
शु॒श्रु॒वांसा᳚ चिदश्विना पु॒रूण्य॒भि ब्रह्मा᳚णि चक्षाथे॒ ऋषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} प्रति॒ प्र या᳚तं॒ वर॒मा जना᳚या॒स्मे वा᳚मस्तु सुम॒तिश्चनि॑ष्ठा ||{5/7}{7.70.5}{7.4.15.5}{5.5.17.5}{594, 586, 5727} |
यो वां᳚ य॒ज्ञो ना᳚सत्या ह॒विष्मा᳚न् कृ॒तब्र᳚ह्मा सम॒र्यो॒३॑(ओ॒) भवा᳚ति |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} उप॒ प्र या᳚तं॒ वर॒मा वसि॑ष्ठमि॒मा ब्रह्मा᳚ण्यृच्यन्ते यु॒वभ्या᳚म् ||{6/7}{7.70.6}{7.4.15.6}{5.5.17.6}{595, 586, 5728} |
इ॒यं म॑नी॒षा, इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} इ॒मा ब्रह्मा᳚णि युव॒यून्य॑ग्मन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{7.70.7}{7.4.15.7}{5.5.17.7}{596, 586, 5729} |
[71] अपस्वसुरिति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् | |
अप॒ स्वसु॑रु॒षसो॒ नग्जि॑हीते रि॒णक्ति॑ कृ॒ष्णीर॑रु॒षाय॒ पन्था᳚म् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} अश्वा᳚मघा॒ गोम॑घा वां हुवेम॒ दिवा॒ नक्तं॒ शरु॑म॒स्मद्यु॑योतम् ||{1/6}{7.71.1}{7.5.1.1}{5.5.18.1}{597, 587, 5730} |
उ॒पाया᳚तं दा॒शुषे॒ मर्त्या᳚य॒ रथे᳚न वा॒मम॑श्विना॒ वह᳚न्ता |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} यु॒यु॒तम॒स्मदनि॑रा॒ममी᳚वां॒ दिवा॒ नक्तं᳚ माध्वी॒ त्रासी᳚थां नः ||{2/6}{7.71.2}{7.5.1.2}{5.5.18.2}{598, 587, 5731} |
आ वां॒ रथ॑मव॒मस्यां॒ व्यु॑ष्टौ सुम्ना॒यवो॒ वृष॑णो वर्तयन्तु |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} स्यूम॑गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि॑ना॒ वसु॑मन्तं वहेथाम् ||{3/6}{7.71.3}{7.5.1.3}{5.5.18.3}{599, 587, 5732} |
यो वां॒ रथो᳚ नृपती॒, अस्ति॑ वो॒ळ्हा त्रि॑वन्धु॒रो वसु॑माँ, उ॒स्रया᳚मा |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} आ न॑ ए॒ना ना᳚स॒त्योप॑ यातम॒भि यद्वां᳚ वि॒श्वप्स्न्यो॒ जिगा᳚ति ||{4/6}{7.71.4}{7.5.1.4}{5.5.18.4}{600, 587, 5733} |
यु॒वं च्यवा᳚नं ज॒रसो᳚ऽमुमुक्तं॒ नि पे॒दव॑ ऊहथुरा॒शुमश्व᳚म् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} निरंह॑स॒स्तम॑सः स्पर्त॒मत्रिं॒ नि जा᳚हु॒षं शि॑थि॒रे धा᳚तम॒न्तः ||{5/6}{7.71.5}{7.5.1.5}{5.5.18.5}{601, 587, 5734} |
इ॒यं म॑नी॒षा, इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} इ॒मा ब्रह्मा᳚णि युव॒यून्य॑ग्मन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{7.71.6}{7.5.1.6}{5.5.18.6}{602, 587, 5735} |
[72] आगोमतेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् | |
आ गोम॑ता नासत्या॒ रथे॒नाश्वा᳚वता पुरुश्च॒न्द्रेण॑ यातम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} अ॒भि वां॒ विश्वा᳚ नि॒युतः॑ सचन्ते स्पा॒र्हया᳚ श्रि॒या त॒न्वा᳚ शुभा॒ना ||{1/5}{7.72.1}{7.5.2.1}{5.5.19.1}{603, 588, 5736} |
आ नो᳚ दे॒वेभि॒रुप॑ यातम॒र्वाक्स॒जोष॑सा नासत्या॒ रथे᳚न |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} यु॒वोर्हि नः॑ स॒ख्या पित्र्या᳚णि समा॒नो बन्धु॑रु॒त तस्य॑ वित्तम् ||{2/5}{7.72.2}{7.5.2.2}{5.5.19.2}{604, 588, 5737} |
उदु॒ स्तोमा᳚सो, अ॒श्विनो᳚रबुध्रञ्जा॒मि ब्रह्मा᳚ण्यु॒षस॑श्च दे॒वीः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} आ॒विवा᳚स॒न् रोद॑सी॒ धिष्ण्ये॒मे, अच्छा॒ विप्रो॒ नास॑त्या विवक्ति ||{3/5}{7.72.3}{7.5.2.3}{5.5.19.3}{605, 588, 5738} |
वि चेदु॒च्छन्त्य॑श्विना, उ॒षासः॒ प्र वां॒ ब्रह्मा᳚णि का॒रवो᳚ भरन्ते |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो, अ॑श्रेद्बृ॒हद॒ग्नयः॑ स॒मिधा᳚ जरन्ते ||{4/5}{7.72.4}{7.5.2.4}{5.5.19.4}{606, 588, 5739} |
आ प॒श्चाता᳚न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} आ वि॒श्वतः॒ पाञ्च॑जन्येन रा॒या यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{7.72.5}{7.5.2.5}{5.5.19.5}{607, 588, 5740} |
[73] अतारिष्मेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् | |
अता᳚रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॒ स्तोमं᳚ देव॒यन्तो॒ दधा᳚नाः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} पु॒रु॒दंसा᳚ पुरु॒तमा᳚ पुरा॒जाम॑र्त्या हवते, अ॒श्विना॒ गीः ||{1/5}{7.73.1}{7.5.3.1}{5.5.20.1}{608, 589, 5741} |
न्यु॑ प्रि॒यो मनु॑षः सादि॒ होता॒ नास॑त्या॒ यो यज॑ते॒ वन्द॑ते च |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} अ॒श्नी॒तं मध्वो᳚, अश्विना, उपा॒क आ वां᳚ वोचे वि॒दथे᳚षु॒ प्रय॑स्वान् ||{2/5}{7.73.2}{7.5.3.2}{5.5.20.2}{609, 589, 5742} |
अहे᳚म य॒ज्ञं प॒थामु॑रा॒णा, इ॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} श्रु॒ष्टी॒वेव॒ प्रेषि॑तो वामबोधि॒ प्रति॒ स्तोमै॒र्जर॑माणो॒ वसि॑ष्ठः ||{3/5}{7.73.3}{7.5.3.3}{5.5.20.3}{610, 589, 5743} |
उप॒ त्या वह्नी᳚ गमतो॒ विशं᳚ नो रक्षो॒हणा॒ सम्भृ॑ता वी॒ळुपा᳚णी |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} समन्धां᳚स्यग्मत मत्स॒राणि॒ मा नो᳚ मर्धिष्ट॒मा ग॑तं शि॒वेन॑ ||{4/5}{7.73.4}{7.5.3.4}{5.5.20.4}{611, 589, 5744} |
आ प॒श्चाता᳚न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} आ वि॒श्वतः॒ पाञ्च॑जन्येन रा॒या यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{7.73.5}{7.5.3.5}{5.5.20.5}{612, 589, 5745} |
[74] इमाउवामिति षडृचस्य सूक्तस्यमैत्रावरुणिर्वसिष्ठोश्विनौबृहती द्वितीयाचतुर्थी षष्ठयः सतो बृहत्यः | |
इ॒मा, उ॑ वां॒ दिवि॑ष्टय उ॒स्रा ह॑वन्ते, अश्विना |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | बृहती} अ॒यं वा᳚म॒ह्वेऽव॑से शचीवसू॒ विशं᳚विशं॒ हि गच्छ॑थः ||{1/6}{7.74.1}{7.5.4.1}{5.5.21.1}{613, 590, 5746} |
यु॒वं चि॒त्रं द॑दथु॒र्भोज॑नं नरा॒ चोदे᳚थां सू॒नृता᳚वते |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | सतो बृहती} अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ ||{2/6}{7.74.2}{7.5.4.2}{5.5.21.2}{614, 590, 5747} |
आ या᳚त॒मुप॑ भूषतं॒ मध्वः॑ पिबतमश्विना |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | बृहती} दु॒ग्धं पयो᳚ वृषणा जेन्यावसू॒ मा नो᳚ मर्धिष्ट॒मा ग॑तम् ||{3/6}{7.74.3}{7.5.4.3}{5.5.21.3}{615, 590, 5748} |
अश्वा᳚सो॒ ये वा॒मुप॑ दा॒शुषो᳚ गृ॒हं यु॒वां दीय᳚न्ति॒ बिभ्र॑तः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | सतो बृहती} म॒क्षू॒युभि᳚र्नरा॒ हये᳚भिरश्वि॒ना दे᳚वा यातमस्म॒यू ||{4/6}{7.74.4}{7.5.4.4}{5.5.21.4}{616, 590, 5749} |
अधा᳚ ह॒ यन्तो᳚, अ॒श्विना॒ पृक्षः॑ सचन्त सू॒रयः॑ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | बृहती} ता यं᳚सतो म॒घव॑द्भ्यो ध्रु॒वं यश॑श्छ॒र्दिर॒स्मभ्यं॒ नास॑त्या ||{5/6}{7.74.5}{7.5.4.5}{5.5.21.5}{617, 590, 5750} |
प्र ये य॒युर॑वृ॒कासो॒ रथा᳚, इव नृपा॒तारो॒ जना᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | सतो बृहती} उ॒त स्वेन॒ शव॑सा शूशुवु॒र्नर॑ उ॒त क्षि॑यन्ति सुक्षि॒तिम् ||{6/6}{7.74.6}{7.5.4.6}{5.5.21.6}{618, 590, 5751} |
[75] व्युषा आवइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् | |
व्यु१॑(उ॒)षा, आ᳚वो दिवि॒जा, ऋ॒तेना᳚विष्कृण्वा॒ना म॑हि॒मान॒मागा᳚त् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} अप॒ द्रुह॒स्तम॑ आव॒रजु॑ष्ट॒मङ्गि॑रस्तमा प॒थ्या᳚, अजीगः ||{1/8}{7.75.1}{7.5.5.1}{5.5.22.1}{619, 591, 5752} |
म॒हे नो᳚, अ॒द्य सु॑वि॒ताय॑ बो॒ध्युषो᳚ म॒हे सौभ॑गाय॒ प्र य᳚न्धि |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} चि॒त्रं र॒यिं य॒शसं᳚ धेह्य॒स्मे देवि॒ मर्ते᳚षु मानुषि श्रव॒स्युम् ||{2/8}{7.75.2}{7.5.5.2}{5.5.22.2}{620, 591, 5753} |
ए॒ते त्ये भा॒नवो᳚ दर्श॒ताया᳚श्चि॒त्रा, उ॒षसो᳚, अ॒मृता᳚स॒ आगुः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} ज॒नय᳚न्तो॒ दैव्या᳚नि व्र॒तान्या᳚पृ॒णन्तो᳚, अ॒न्तरि॑क्षा॒ व्य॑स्थुः ||{3/8}{7.75.3}{7.5.5.3}{5.5.22.3}{621, 591, 5754} |
ए॒षा स्या यु॑जा॒ना प॑रा॒कात्पञ्च॑ क्षि॒तीः परि॑ स॒द्यो जि॑गाति |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} अ॒भि॒पश्य᳚न्ती व॒युना॒ जना᳚नां दि॒वो दु॑हि॒ता भुव॑नस्य॒ पत्नी᳚ ||{4/8}{7.75.4}{7.5.5.4}{5.5.22.4}{622, 591, 5755} |
वा॒जिनी᳚वती॒ सूर्य॑स्य॒ योषा᳚ चि॒त्राम॑घा रा॒य ई᳚शे॒ वसू᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} ऋषि॑ष्टुता ज॒रय᳚न्ती म॒घोन्यु॒षा, उ॑च्छति॒ वह्नि॑भिर्गृणा॒ना ||{5/8}{7.75.5}{7.5.5.5}{5.5.22.5}{623, 591, 5756} |
प्रति॑ द्युता॒नाम॑रु॒षासो॒, अश्वा᳚श्चि॒त्रा, अ॑दृश्रन्नु॒षसं॒ वह᳚न्तः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} याति॑ शु॒भ्रा वि॑श्व॒पिशा॒ रथे᳚न॒ दधा᳚ति॒ रत्नं᳚ विध॒ते जना᳚य ||{6/8}{7.75.6}{7.5.5.6}{5.5.22.6}{624, 591, 5757} |
स॒त्या स॒त्येभि᳚र्मह॒ती म॒हद्भि॑र्दे॒वी दे॒वेभि᳚र्यज॒ता यज॑त्रैः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} रु॒जद्दृ॒ळ्हानि॒ दद॑दु॒स्रिया᳚णां॒ प्रति॒ गाव॑ उ॒षसं᳚ वावशन्त ||{7/8}{7.75.7}{7.5.5.7}{5.5.22.7}{625, 591, 5758} |
नू नो॒ गोम॑द्वी॒रव॑द्धेहि॒ रत्न॒मुषो॒, अश्वा᳚वत्पुरु॒भोजो᳚, अ॒स्मे |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} मा नो᳚ ब॒र्हिः पु॑रु॒षता᳚ नि॒दे क᳚र्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{8/8}{7.75.8}{7.5.5.8}{5.5.22.8}{626, 591, 5759} |
[76] उदुज्योतिरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् | |
उदु॒ ज्योति॑र॒मृतं᳚ वि॒श्वज᳚न्यं वि॒श्वान॑रः सवि॒ता दे॒वो, अ॑श्रेत् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} क्रत्वा᳚ दे॒वाना᳚मजनिष्ट॒ चक्षु॑रा॒विर॑क॒र्भुव॑नं॒ विश्व॑मु॒षाः ||{1/7}{7.76.1}{7.5.6.1}{5.5.23.1}{627, 592, 5760} |
प्र मे॒ पन्था᳚ देव॒याना᳚, अदृश्र॒न्नम॑र्धन्तो॒ वसु॑भि॒रिष्कृ॑तासः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} अभू᳚दु के॒तुरु॒षसः॑ पु॒रस्ता᳚त्प्रती॒च्यागा॒दधि॑ ह॒र्म्येभ्यः॑ ||{2/7}{7.76.2}{7.5.6.2}{5.5.23.2}{628, 592, 5761} |
तानीदहा᳚नि बहु॒लान्या᳚स॒न्या प्रा॒चीन॒मुदि॑ता॒ सूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} यतः॒ परि॑ जा॒र इ॑वा॒चर॒न्त्युषो᳚ ददृ॒क्षे न पुन᳚र्य॒तीव॑ ||{3/7}{7.76.3}{7.5.6.3}{5.5.23.3}{629, 592, 5762} |
त इद्दे॒वानां᳚ सध॒माद॑ आसन्नृ॒तावा᳚नः क॒वयः॑ पू॒र्व्यासः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} गू॒ळ्हं ज्योतिः॑ पि॒तरो॒, अन्व॑विन्दन् त्स॒त्यम᳚न्त्रा, अजनयन्नु॒षास᳚म् ||{4/7}{7.76.4}{7.5.6.4}{5.5.23.4}{630, 592, 5763} |
स॒मा॒न ऊ॒र्वे, अधि॒ संग॑तासः॒ सं जा᳚नते॒ न य॑तन्ते मि॒थस्ते |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} ते दे॒वानां॒ न मि॑नन्ति व्र॒तान्यम॑र्धन्तो॒ वसु॑भि॒र्याद॑मानाः ||{5/7}{7.76.5}{7.5.6.5}{5.5.23.5}{631, 592, 5764} |
प्रति॑ त्वा॒ स्तोमै᳚रीळते॒ वसि॑ष्ठा, उष॒र्बुधः॑ सुभगे तुष्टु॒वांसः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} गवां᳚ ने॒त्री वाज॑पत्नी न उ॒च्छोषः॑ सुजाते प्रथ॒मा ज॑रस्व ||{6/7}{7.76.6}{7.5.6.6}{5.5.23.6}{632, 592, 5765} |
ए॒षा ने॒त्री राध॑सः सू॒नृता᳚नामु॒षा, उ॒च्छन्ती᳚ रिभ्यते॒ वसि॑ष्ठैः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} दी॒र्घ॒श्रुतं᳚ र॒यिम॒स्मे दधा᳚ना यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{7.76.7}{7.5.6.7}{5.5.23.7}{633, 592, 5766} |
[77] उपोरुरुचइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् | |
उपो᳚ रुरुचे युव॒तिर्न योषा॒ विश्वं᳚ जी॒वं प्र॑सु॒वन्ती᳚ च॒रायै᳚ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} अभू᳚द॒ग्निः स॒मिधे॒ मानु॑षाणा॒मक॒र्ज्योति॒र्बाध॑माना॒ तमां᳚सि ||{1/6}{7.77.1}{7.5.7.1}{5.5.24.1}{634, 593, 5767} |
विश्वं᳚ प्रती॒ची स॒प्रथा॒, उद॑स्था॒द्रुश॒द्वासो॒ बिभ्र॑ती शु॒क्रम॑श्वैत् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} हिर᳚ण्यवर्णा सु॒दृशी᳚कसंदृ॒ग्गवां᳚ मा॒ता ने॒त्र्यह्ना᳚मरोचि ||{2/6}{7.77.2}{7.5.7.2}{5.5.24.2}{635, 593, 5768} |
दे॒वानां॒ चक्षुः॑ सु॒भगा॒ वह᳚न्ती श्वे॒तं नय᳚न्ती सु॒दृशी᳚क॒मश्व᳚म् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} उ॒षा, अ॑दर्शि र॒श्मिभि॒र्व्य॑क्ता चि॒त्राम॑घा॒ विश्व॒मनु॒ प्रभू᳚ता ||{3/6}{7.77.3}{7.5.7.3}{5.5.24.3}{636, 593, 5769} |
अन्ति॑वामा दू॒रे, अ॒मित्र॑मुच्छो॒र्वीं गव्यू᳚ति॒मभ॑यं कृधी नः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} या॒वय॒ द्वेष॒ आ भ॑रा॒ वसू᳚नि चो॒दय॒ राधो᳚ गृण॒ते म॑घोनि ||{4/6}{7.77.4}{7.5.7.4}{5.5.24.4}{637, 593, 5770} |
अ॒स्मे श्रेष्ठे᳚भिर्भा॒नुभि॒र्वि भा॒ह्युषो᳚ देवि प्रति॒रन्ती᳚ न॒ आयुः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} इषं᳚ च नो॒ दध॑ती विश्ववारे॒ गोम॒दश्वा᳚व॒द्रथ॑वच्च॒ राधः॑ ||{5/6}{7.77.5}{7.5.7.5}{5.5.24.5}{638, 593, 5771} |
यां त्वा᳚ दिवो दुहितर्व॒र्धय॒न्त्युषः॑ सुजाते म॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} सास्मासु॑ धा र॒यिमृ॒ष्वं बृ॒हन्तं᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{7.77.6}{7.5.7.6}{5.5.24.6}{639, 593, 5772} |
[78] प्रतिकेतवइति पंचर्चस्य सूक्तस्यमैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् | |
प्रति॑ के॒तवः॑ प्रथ॒मा, अ॑दृश्रन्नू॒र्ध्वा, अ॑स्या, अ॒ञ्जयो॒ वि श्र॑यन्ते |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} उषो᳚, अ॒र्वाचा᳚ बृह॒ता रथे᳚न॒ ज्योति॑ष्मता वा॒मम॒स्मभ्यं᳚ वक्षि ||{1/5}{7.78.1}{7.5.8.1}{5.5.25.1}{640, 594, 5773} |
प्रति॑ षीम॒ग्निर्ज॑रते॒ समि॑द्धः॒ प्रति॒ विप्रा᳚सो म॒तिभि॑र्गृ॒णन्तः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} उ॒षा या᳚ति॒ ज्योति॑षा॒ बाध॑माना॒ विश्वा॒ तमां᳚सि दुरि॒ताप॑ दे॒वी ||{2/5}{7.78.2}{7.5.8.2}{5.5.25.2}{641, 594, 5774} |
ए॒ता, उ॒ त्याः प्रत्य॑दृश्रन् पु॒रस्ता॒ज्ज्योति॒र्यच्छ᳚न्तीरु॒षसो᳚ विभा॒तीः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} अजी᳚जन॒न् त्सूर्यं᳚ य॒ज्ञम॒ग्निम॑पा॒चीनं॒ तमो᳚, अगा॒दजु॑ष्टम् ||{3/5}{7.78.3}{7.5.8.3}{5.5.25.3}{642, 594, 5775} |
अचे᳚ति दि॒वो दु॑हि॒ता म॒घोनी॒ विश्वे᳚ पश्यन्त्यु॒षसं᳚ विभा॒तीम् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} आस्था॒द्रथं᳚ स्व॒धया᳚ यु॒ज्यमा᳚न॒मा यमश्वा᳚सः सु॒युजो॒ वह᳚न्ति ||{4/5}{7.78.4}{7.5.8.4}{5.5.25.4}{643, 594, 5776} |
प्रति॑ त्वा॒द्य सु॒मन॑सो बुधन्ता॒स्माका᳚सो म॒घवा᳚नो व॒यं च॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} ति॒ल्वि॒ला॒यध्व॑मुषसो विभा॒तीर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{7.78.5}{7.5.8.5}{5.5.25.5}{644, 594, 5777} |
[79] व्युषाआवइति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् | |
व्यु१॑(उ॒)षा, आ᳚वः प॒थ्या॒३॑(आ॒) जना᳚नां॒ पञ्च॑ क्षि॒तीर्मानु॑षीर्बो॒धय᳚न्ती |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} सु॒सं॒दृग्भि॑रु॒क्षभि॑र्भा॒नुम॑श्रे॒द्वि सूर्यो॒ रोद॑सी॒ चक्ष॑सावः ||{1/5}{7.79.1}{7.5.9.1}{5.5.26.1}{645, 595, 5778} |
व्य᳚ञ्जते दि॒वो, अन्ते᳚ष्व॒क्तून् विशो॒ न यु॒क्ता, उ॒षसो᳚ यतन्ते |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} सं ते॒ गाव॒स्तम॒ आ व॑र्तयन्ति॒ ज्योति᳚र्यच्छन्ति सवि॒तेव॑ बा॒हू ||{2/5}{7.79.2}{7.5.9.2}{5.5.26.2}{646, 595, 5779} |
अभू᳚दु॒षा, इन्द्र॑तमा म॒घोन्यजी᳚जनत्सुवि॒ताय॒ श्रवां᳚सि |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} वि दि॒वो दे॒वी दु॑हि॒ता द॑धा॒त्यङ्गि॑रस्तमा सु॒कृते॒ वसू᳚नि ||{3/5}{7.79.3}{7.5.9.3}{5.5.26.3}{647, 595, 5780} |
ताव॑दुषो॒ राधो᳚, अ॒स्मभ्यं᳚ रास्व॒ याव॑त् स्तो॒तृभ्यो॒, अर॑दो गृणा॒ना |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} यां त्वा᳚ ज॒ज्ञुर्वृ॑ष॒भस्या॒ रवे᳚ण॒ वि दृ॒ळ्हस्य॒ दुरो॒, अद्रे᳚रौर्णोः ||{4/5}{7.79.4}{7.5.9.4}{5.5.26.4}{648, 595, 5781} |
दे॒वंदे᳚वं॒ राध॑से चो॒दय᳚न्त्यस्म॒द्र्य॑क्सू॒नृता᳚, ई॒रय᳚न्ती |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} व्यु॒च्छन्ती᳚ नः स॒नये॒ धियो᳚ धा यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{7.79.5}{7.5.9.5}{5.5.26.5}{649, 595, 5782} |
[80] प्रतिस्तोमेभिरिति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ उषास्त्रिष्टुप् | |
प्रति॒ स्तोमे᳚भिरु॒षसं॒ वसि॑ष्ठा गी॒र्भिर्विप्रा᳚सः प्रथ॒मा, अ॑बुध्रन् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} वि॒व॒र्तय᳚न्तीं॒ रज॑सी॒ सम᳚न्ते, आविष्कृण्व॒तीं भुव॑नानि॒ विश्वा᳚ ||{1/3}{7.80.1}{7.5.10.1}{5.5.27.1}{650, 596, 5783} |
ए॒षा स्या नव्य॒मायु॒र्दधा᳚ना गू॒ढ्वी तमो॒ ज्योति॑षो॒षा, अ॑बोधि |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} अग्र॑ एति युव॒तिरह्र॑याणा॒ प्राचि॑कित॒त्सूर्यं᳚ य॒ज्ञम॒ग्निम् ||{2/3}{7.80.2}{7.5.10.2}{5.5.27.2}{651, 596, 5784} |
अश्वा᳚वती॒र्गोम॑तीर्न उ॒षासो᳚ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} घृ॒तं दुहा᳚ना वि॒श्वतः॒ प्रपी᳚ता यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{3/3}{7.80.3}{7.5.10.3}{5.5.27.3}{652, 596, 5785} |
[81] प्रत्युअदर्शीति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ उषाबृहती द्वितीयाचतुर्थीषष्ठ्यः सतो बृहत्यः | |
प्रत्यु॑ अदर्श्याय॒त्यु१॑(उ॒)च्छन्ती᳚ दुहि॒ता दि॒वः |{मैत्रावरुणिर्वसिष्ठः | उषाः | बृहती} अपो॒ महि᳚ व्ययति॒ चक्ष॑से॒ तमो॒ ज्योति॑ष्कृणोति सू॒नरी᳚ ||{1/6}{7.81.1}{7.5.11.1}{5.6.1.1}{653, 597, 5786} |
उदु॒स्रियाः᳚ सृजते॒ सूर्यः॒ सचाँ᳚, उ॒द्यन्नक्ष॑त्रमर्चि॒वत् |{मैत्रावरुणिर्वसिष्ठः | उषाः | सतोबृहती} तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च॒ सं भ॒क्तेन॑ गमेमहि ||{2/6}{7.81.2}{7.5.11.2}{5.6.1.2}{654, 597, 5787} |
प्रति॑ त्वा दुहितर्दिव॒ उषो᳚ जी॒रा, अ॑भुत्स्महि |{मैत्रावरुणिर्वसिष्ठः | उषाः | बृहती} या वह॑सि पु॒रु स्पा॒र्हं व॑नन्वति॒ रत्नं॒ न दा॒शुषे॒ मयः॑ ||{3/6}{7.81.3}{7.5.11.3}{5.6.1.3}{655, 597, 5788} |
उ॒च्छन्ती॒ या कृ॒णोषि॑ मं॒हना᳚ महि प्र॒ख्यै दे᳚वि॒ स्व॑र्दृ॒शे |{मैत्रावरुणिर्वसिष्ठः | उषाः | सतोबृहती} तस्या᳚स्ते रत्न॒भाज॑ ईमहे व॒यं स्याम॑ मा॒तुर्न सू॒नवः॑ ||{4/6}{7.81.4}{7.5.11.4}{5.6.1.4}{656, 597, 5789} |
तच्चि॒त्रं राध॒ आ भ॒रोषो॒ यद्दी᳚र्घ॒श्रुत्त॑मम् |{मैत्रावरुणिर्वसिष्ठः | उषाः | बृहती} यत्ते᳚ दिवो दुहितर्मर्त॒भोज॑नं॒ तद्रा᳚स्व भु॒नजा᳚महै ||{5/6}{7.81.5}{7.5.11.5}{5.6.1.5}{657, 597, 5790} |
श्रवः॑ सू॒रिभ्यो᳚, अ॒मृतं᳚ वसुत्व॒नं वाजाँ᳚, अ॒स्मभ्यं॒ गोम॑तः |{मैत्रावरुणिर्वसिष्ठः | उषाः | सतोबृहती} चो॒द॒यि॒त्री म॒घोनः॑ सू॒नृता᳚वत्यु॒षा, उ॑च्छ॒दप॒ स्रिधः॑ ||{6/6}{7.81.6}{7.5.11.6}{5.6.1.6}{658, 597, 5791} |
[82] इंद्रावरुणेति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौजगती | |
इन्द्रा᳚वरुणा यु॒वम॑ध्व॒राय॑ नो वि॒शे जना᳚य॒ महि॒ शर्म॑ यच्छतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑ व॒यं ज॑येम॒ पृत॑नासु दू॒ढ्यः॑ ||{1/10}{7.82.1}{7.5.12.1}{5.6.2.1}{659, 598, 5792} |
स॒म्राळ॒न्यः स्व॒राळ॒न्य उ॑च्यते वां म॒हान्ता॒विन्द्रा॒वरु॑णा म॒हाव॑सू |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} विश्वे᳚ दे॒वासः॑ पर॒मे व्यो᳚मनि॒ सं वा॒मोजो᳚ वृषणा॒ सं बलं᳚ दधुः ||{2/10}{7.82.2}{7.5.12.2}{5.6.2.2}{660, 598, 5793} |
अन्व॒पां खान्य॑तृन्त॒मोज॒सा सूर्य॑मैरयतं दि॒वि प्र॒भुम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} इन्द्रा᳚वरुणा॒ मदे᳚, अस्य मा॒यिनोऽपि᳚न्वतम॒पितः॒ पिन्व॑तं॒ धियः॑ ||{3/10}{7.82.3}{7.5.12.3}{5.6.2.3}{661, 598, 5794} |
यु॒वामिद्यु॒त्सु पृत॑नासु॒ वह्न॑यो यु॒वां क्षेम॑स्य प्रस॒वे मि॒तज्ञ॑वः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} ई॒शा॒ना वस्व॑ उ॒भय॑स्य का॒रव॒ इन्द्रा᳚वरुणा सु॒हवा᳚ हवामहे ||{4/10}{7.82.4}{7.5.12.4}{5.6.2.4}{662, 598, 5795} |
इन्द्रा᳚वरुणा॒ यदि॒मानि॑ च॒क्रथु॒र्विश्वा᳚ जा॒तानि॒ भुव॑नस्य म॒ज्मना᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} क्षेमे᳚ण मि॒त्रो वरु॑णं दुव॒स्यति॑ म॒रुद्भि॑रु॒ग्रः शुभ॑म॒न्य ई᳚यते ||{5/10}{7.82.5}{7.5.12.5}{5.6.2.5}{663, 598, 5796} |
म॒हे शु॒ल्काय॒ वरु॑णस्य॒ नु त्वि॒ष ओजो᳚ मिमाते ध्रु॒वम॑स्य॒ यत्स्वम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} अजा᳚मिम॒न्यः श्न॒थय᳚न्त॒माति॑रद्द॒भ्रेभि॑र॒न्यः प्र वृ॑णोति॒ भूय॑सः ||{6/10}{7.82.6}{7.5.12.6}{5.6.3.1}{664, 598, 5797} |
न तमंहो॒ न दु॑रि॒तानि॒ मर्त्य॒मिन्द्रा᳚वरुणा॒ न तपः॒ कुत॑श्च॒न |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} यस्य॑ देवा॒ गच्छ॑थो वी॒थो, अ॑ध्व॒रं न तं मर्त॑स्य नशते॒ परि॑ह्वृतिः ||{7/10}{7.82.7}{7.5.12.7}{5.6.3.2}{665, 598, 5798} |
अ॒र्वाङ्न॑रा॒ दैव्ये॒नाव॒सा ग॑तं शृणु॒तं हवं॒ यदि॑ मे॒ जुजो᳚षथः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} यु॒वोर्हि स॒ख्यमु॒त वा॒ यदाप्यं᳚ मार्डी॒कमि᳚न्द्रावरुणा॒ नि य॑च्छतम् ||{8/10}{7.82.8}{7.5.12.8}{5.6.3.3}{666, 598, 5799} |
अ॒स्माक॑मिन्द्रावरुणा॒ भरे᳚भरे पुरोयो॒धा भ॑वतं कृष्ट्योजसा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} यद्वां॒ हव᳚न्त उ॒भये॒, अध॑ स्पृ॒धि नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तिषु॑ ||{9/10}{7.82.9}{7.5.12.9}{5.6.3.4}{667, 598, 5800} |
अ॒स्मे, इन्द्रो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा द्यु॒म्नं य॑च्छन्तु॒ महि॒ शर्म॑ स॒प्रथः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} अ॒व॒ध्रं ज्योति॒रदि॑तेरृता॒वृधो᳚ दे॒वस्य॒ श्लोकं᳚ सवि॒तुर्म॑नामहे ||{10/10}{7.82.10}{7.5.12.10}{5.6.3.5}{668, 598, 5801} |
[83] युवांनरेति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौजगती | |
यु॒वां न॑रा॒ पश्य॑मानास॒ आप्यं᳚ प्रा॒चा ग॒व्यन्तः॑ पृथु॒पर्श॑वो ययुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} दासा᳚ च वृ॒त्रा ह॒तमार्या᳚णि च सु॒दास॑मिन्द्रावरु॒णाव॑सावतम् ||{1/10}{7.83.1}{7.5.13.1}{5.6.4.1}{669, 599, 5802} |
यत्रा॒ नरः॑ स॒मय᳚न्ते कृ॒तध्व॑जो॒ यस्मि᳚न्ना॒जा भव॑ति॒ किं च॒न प्रि॒यम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} यत्रा॒ भय᳚न्ते॒ भुव॑ना स्व॒र्दृश॒स्तत्रा᳚ न इन्द्रावरु॒णाधि॑ वोचतम् ||{2/10}{7.83.2}{7.5.13.2}{5.6.4.2}{670, 599, 5803} |
सं भूम्या॒, अन्ता᳚ ध्वसि॒रा, अ॑दृक्ष॒तेन्द्रा᳚वरुणा दि॒वि घोष॒ आरु॑हत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} अस्थु॒र्जना᳚ना॒मुप॒ मामरा᳚तयो॒ऽर्वागव॑सा हवनश्रु॒ता ग॑तम् ||{3/10}{7.83.3}{7.5.13.3}{5.6.4.3}{671, 599, 5804} |
इन्द्रा᳚वरुणा व॒धना᳚भिरप्र॒ति भे॒दं व॒न्वन्ता॒ प्र सु॒दास॑मावतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} ब्रह्मा᳚ण्येषां शृणुतं॒ हवी᳚मनि स॒त्या तृत्सू᳚नामभवत्पु॒रोहि॑तिः ||{4/10}{7.83.4}{7.5.13.4}{5.6.4.4}{672, 599, 5805} |
इन्द्रा᳚वरुणाव॒भ्या त॑पन्ति मा॒घान्य॒र्यो व॒नुषा॒मरा᳚तयः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} यु॒वं हि वस्व॑ उ॒भय॑स्य॒ राज॒थोऽध॑ स्मा नोऽवतं॒ पार्ये᳚ दि॒वि ||{5/10}{7.83.5}{7.5.13.5}{5.6.4.5}{673, 599, 5806} |
यु॒वां ह॑वन्त उ॒भया᳚स आ॒जिष्विन्द्रं᳚ च॒ वस्वो॒ वरु॑णं च सा॒तये᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} यत्र॒ राज॑भिर्द॒शभि॒र्निबा᳚धितं॒ प्र सु॒दास॒माव॑तं॒ तृत्सु॑भिः स॒ह ||{6/10}{7.83.6}{7.5.13.6}{5.6.5.1}{674, 599, 5807} |
दश॒ राजा᳚नः॒ समि॑ता॒, अय॑ज्यवः सु॒दास॑मिन्द्रावरुणा॒ न यु॑युधुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} स॒त्या नृ॒णाम॑द्म॒सदा॒मुप॑स्तुतिर्दे॒वा, ए᳚षामभवन्दे॒वहू᳚तिषु ||{7/10}{7.83.7}{7.5.13.7}{5.6.5.2}{675, 599, 5808} |
दा॒श॒रा॒ज्ञे परि॑यत्ताय वि॒श्वतः॑ सु॒दास॑ इन्द्रावरुणावशिक्षतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} श्वि॒त्यञ्चो॒ यत्र॒ नम॑सा कप॒र्दिनो᳚ धि॒या धीव᳚न्तो॒, अस॑पन्त॒ तृत्स॑वः ||{8/10}{7.83.8}{7.5.13.8}{5.6.5.3}{676, 599, 5809} |
वृ॒त्राण्य॒न्यः स॑मि॒थेषु॒ जिघ्न॑ते व्र॒तान्य॒न्यो, अ॒भि र॑क्षते॒ सदा᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} हवा᳚महे वां वृषणा सुवृ॒क्तिभि॑र॒स्मे, इ᳚न्द्रावरुणा॒ शर्म॑ यच्छतम् ||{9/10}{7.83.9}{7.5.13.9}{5.6.5.4}{677, 599, 5810} |
अ॒स्मे, इन्द्रो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा द्यु॒म्नं य॑च्छन्तु॒ महि॒ शर्म॑ स॒प्रथः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} अ॒व॒ध्रं ज्योति॒रदि॑तेरृता॒वृधो᳚ दे॒वस्य॒ श्लोकं᳚ सवि॒तुर्म॑नामहे ||{10/10}{7.83.10}{7.5.13.10}{5.6.5.5}{678, 599, 5811} |
[84] आवांराजानावितिपंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौत्रिष्टुप् | |
आ वां᳚ राजानावध्व॒रे व॑वृत्यां ह॒व्येभि॑रिन्द्रावरुणा॒ नमो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} प्र वां᳚ घृ॒ताची᳚ बा॒ह्वोर्दधा᳚ना॒ परि॒ त्मना॒ विषु॑रूपा जिगाति ||{1/5}{7.84.1}{7.5.14.1}{5.6.6.1}{679, 600, 5812} |
यु॒वो रा॒ष्ट्रं बृ॒हदि᳚न्वति॒ द्यौर्यौ से॒तृभि॑रर॒ज्जुभिः॑ सिनी॒थः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} परि॑ नो॒ हेळो॒ वरु॑णस्य वृज्या, उ॒रुं न॒ इन्द्रः॑ कृणवदु लो॒कम् ||{2/5}{7.84.2}{7.5.14.2}{5.6.6.2}{680, 600, 5813} |
कृ॒तं नो᳚ य॒ज्ञं वि॒दथे᳚षु॒ चारुं᳚ कृ॒तं ब्रह्मा᳚णि सू॒रिषु॑ प्रश॒स्ता |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} उपो᳚ र॒यिर्दे॒वजू᳚तो न एतु॒ प्र णः॑ स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेतम् ||{3/5}{7.84.3}{7.5.14.3}{5.6.6.3}{681, 600, 5814} |
अ॒स्मे, इ᳚न्द्रावरुणा वि॒श्ववा᳚रं र॒यिं ध॑त्तं॒ वसु॑मन्तं पुरु॒क्षुम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} प्र य आ᳚दि॒त्यो, अनृ॑ता मि॒नात्यमि॑ता॒ शूरो᳚ दयते॒ वसू᳚नि ||{4/5}{7.84.4}{7.5.14.4}{5.6.6.4}{682, 600, 5815} |
इ॒यमिन्द्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} सु॒रत्ना᳚सो दे॒ववी᳚तिं गमेम यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{7.84.5}{7.5.14.5}{5.6.6.5}{683, 600, 5816} |
[85] पुनीषेवामिति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौत्रिष्टुप् | |
पु॒नी॒षे वा᳚मर॒क्षसं᳚ मनी॒षां सोम॒मिन्द्रा᳚य॒ वरु॑णाय॒ जुह्व॑त् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} घृ॒तप्र॑तीकामु॒षसं॒ न दे॒वीं ता नो॒ याम᳚न्नुरुष्यताम॒भीके᳚ ||{1/5}{7.85.1}{7.5.15.1}{5.6.7.1}{684, 601, 5817} |
स्पर्ध᳚न्ते॒ वा, उ॑ देव॒हूये॒, अत्र॒ येषु॑ ध्व॒जेषु॑ दि॒द्यवः॒ पत᳚न्ति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} यु॒वं ताँ, इ᳚न्द्रावरुणाव॒मित्रा᳚न्ह॒तं परा᳚चः॒ शर्वा॒ विषू᳚चः ||{2/5}{7.85.2}{7.5.15.2}{5.6.7.2}{685, 601, 5818} |
आप॑श्चि॒द्धि स्वय॑शसः॒ सद॑स्सु दे॒वीरिन्द्रं॒ वरु॑णं दे॒वता॒ धुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} कृ॒ष्टीर॒न्यो धा॒रय॑ति॒ प्रवि॑क्ता वृ॒त्राण्य॒न्यो, अ॑प्र॒तीनि॑ हन्ति ||{3/5}{7.85.3}{7.5.15.3}{5.6.7.3}{686, 601, 5819} |
स सु॒क्रतु᳚रृत॒चिद॑स्तु॒ होता॒ य आ᳚दित्य॒ शव॑सा वां॒ नम॑स्वान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} आ॒व॒वर्त॒दव॑से वां ह॒विष्मा॒नस॒दित्स सु॑वि॒ताय॒ प्रय॑स्वान् ||{4/5}{7.85.4}{7.5.15.4}{5.6.7.4}{687, 601, 5820} |
इ॒यमिन्द्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} सु॒रत्ना᳚सो दे॒ववी᳚तिं गमेम यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{7.85.5}{7.5.15.5}{5.6.7.5}{688, 601, 5821} |
[86] धीरात्वित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुप् | |
धीरा॒ त्व॑स्य महि॒ना ज॒नूंषि॒ वि यस्त॒स्तम्भ॒ रोद॑सी चिदु॒र्वी |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} प्र नाक॑मृ॒ष्वं नु॑नुदे बृ॒हन्तं᳚ द्वि॒ता नक्ष॑त्रं प॒प्रथ॑च्च॒ भूम॑ ||{1/8}{7.86.1}{7.5.16.1}{5.6.8.1}{689, 602, 5822} |
उ॒त स्वया᳚ त॒न्वा॒३॑(आ॒) सं व॑दे॒ तत्क॒दा न्व१॑(अ॒)न्तर्वरु॑णे भुवानि |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} किं मे᳚ ह॒व्यमहृ॑णानो जुषेत क॒दा मृ॑ळी॒कं सु॒मना᳚, अ॒भि ख्य᳚म् ||{2/8}{7.86.2}{7.5.16.2}{5.6.8.2}{690, 602, 5823} |
पृ॒च्छे तदेनो᳚ वरुण दि॒दृक्षूपो᳚, एमि चिकि॒तुषो᳚ वि॒पृच्छ᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} स॒मा॒नमिन्मे᳚ क॒वय॑श्चिदाहुर॒यं ह॒ तुभ्यं॒ वरु॑णो हृणीते ||{3/8}{7.86.3}{7.5.16.3}{5.6.8.3}{691, 602, 5824} |
किमाग॑ आस वरुण॒ ज्येष्ठं॒ यत् स्तो॒तारं॒ जिघां᳚ससि॒ सखा᳚यम् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} प्र तन्मे᳚ वोचो दूळभ स्वधा॒वोऽव॑ त्वाने॒ना नम॑सा तु॒र इ॑याम् ||{4/8}{7.86.4}{7.5.16.4}{5.6.8.4}{692, 602, 5825} |
अव॑ द्रु॒ग्धानि॒ पित्र्या᳚ सृजा॒ नोऽव॒ या व॒यं च॑कृ॒मा त॒नूभिः॑ |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} अव॑ राजन् पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि॑ष्ठम् ||{5/8}{7.86.5}{7.5.16.5}{5.6.8.5}{693, 602, 5826} |
न स स्वो दक्षो᳚ वरुण॒ ध्रुतिः॒ सा सुरा᳚ म॒न्युर्वि॒भीद॑को॒, अचि॑त्तिः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} अस्ति॒ ज्याया॒न् कनी᳚यस उपा॒रे स्वप्न॑श्च॒नेदनृ॑तस्य प्रयो॒ता ||{6/8}{7.86.6}{7.5.16.6}{5.6.8.6}{694, 602, 5827} |
अरं᳚ दा॒सो न मी॒ळ्हुषे᳚ कराण्य॒हं दे॒वाय॒ भूर्ण॒येऽना᳚गाः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} अचे᳚तयद॒चितो᳚ दे॒वो, अ॒र्यो गृत्सं᳚ रा॒ये क॒वित॑रो जुनाति ||{7/8}{7.86.7}{7.5.16.7}{5.6.8.7}{695, 602, 5828} |
अ॒यं सु तुभ्यं᳚ वरुण स्वधावो हृ॒दि स्तोम॒ उप॑श्रितश्चिदस्तु |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} शं नः॒, क्षेमे॒ शमु॒ योगे᳚ नो, अस्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{8/8}{7.86.8}{7.5.16.8}{5.6.8.8}{696, 602, 5829} |
[87] रदत्पथइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुप् | |
रद॑त्प॒थो वरु॑णः॒ सूर्या᳚य॒ प्रार्णां᳚सि समु॒द्रिया᳚ न॒दीना᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} सर्गो॒ न सृ॒ष्टो, अर्व॑तीरृता॒यञ्च॒कार॑ म॒हीर॒वनी॒रह॑भ्यः ||{1/7}{7.87.1}{7.5.17.1}{5.6.9.1}{697, 603, 5830} |
आ॒त्मा ते॒ वातो॒ रज॒ आ न॑वीनोत्प॒शुर्न भूर्णि॒र्यव॑से सस॒वान् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} अ॒न्तर्म॒ही बृ॑ह॒ती रोद॑सी॒मे विश्वा᳚ ते॒ धाम॑ वरुण प्रि॒याणि॑ ||{2/7}{7.87.2}{7.5.17.2}{5.6.9.2}{698, 603, 5831} |
परि॒ स्पशो॒ वरु॑णस्य॒ स्मदि॑ष्टा, उ॒भे प॑श्यन्ति॒ रोद॑सी सु॒मेके᳚ |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} ऋ॒तावा᳚नः क॒वयो᳚ य॒ज्ञधी᳚राः॒ प्रचे᳚तसो॒ य इ॒षय᳚न्त॒ मन्म॑ ||{3/7}{7.87.3}{7.5.17.3}{5.6.9.3}{699, 603, 5832} |
उ॒वाच॑ मे॒ वरु॑णो॒ मेधि॑राय॒ त्रिः स॒प्त नामाघ्न्या᳚ बिभर्ति |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} वि॒द्वान् प॒दस्य॒ गुह्या॒ न वो᳚चद्यु॒गाय॒ विप्र॒ उप॑राय॒ शिक्ष॑न् ||{4/7}{7.87.4}{7.5.17.4}{5.6.9.4}{700, 603, 5833} |
ति॒स्रो द्यावो॒ निहि॑ता, अ॒न्तर॑स्मिन्ति॒स्रो भूमी॒रुप॑राः॒ षड्वि॑धानाः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} गृत्सो॒ राजा॒ वरु॑णश्चक्र ए॒तं दि॒वि प्रे॒ङ्खं हि॑र॒ण्ययं᳚ शु॒भे कम् ||{5/7}{7.87.5}{7.5.17.5}{5.6.9.5}{701, 603, 5834} |
अव॒ सिन्धुं॒ वरु॑णो॒ द्यौरि॑व स्थाद्द्र॒प्सो न श्वे॒तो मृ॒गस्तुवि॑ष्मान् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} ग॒म्भी॒रशं᳚सो॒ रज॑सो वि॒मानः॑ सुपा॒रक्ष॑त्रः स॒तो, अ॒स्य राजा᳚ ||{6/7}{7.87.6}{7.5.17.6}{5.6.9.6}{702, 603, 5835} |
यो मृ॒ळया᳚ति च॒क्रुषे᳚ चि॒दागो᳚ व॒यं स्या᳚म॒ वरु॑णे॒, अना᳚गाः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} अनु᳚ व्र॒तान्यदि॑तेरृ॒धन्तो᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{7.87.7}{7.5.17.7}{5.6.9.7}{703, 603, 5836} |
[88] प्रशुंध्युवमिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुबंत्याजगती | (अंत्यापाशविमोचनीतिगुणः) | |
प्र शु॒न्ध्युवं॒ वरु॑णाय॒ प्रेष्ठां᳚ म॒तिं व॑सिष्ठ मी॒ळ्हुषे᳚ भरस्व |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} य ई᳚म॒र्वाञ्चं॒ कर॑ते॒ यज॑त्रं स॒हस्रा᳚मघं॒ वृष॑णं बृ॒हन्त᳚म् ||{1/7}{7.88.1}{7.5.18.1}{5.6.10.1}{704, 604, 5837} |
अधा॒ न्व॑स्य सं॒दृशं᳚ जग॒न्वान॒ग्नेरनी᳚कं॒ वरु॑णस्य मंसि |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} स्व१॑(अ॒)र्यदश्म᳚न्नधि॒पा, उ॒ अन्धो॒ऽभि मा॒ वपु॑र्दृ॒शये᳚ निनीयात् ||{2/7}{7.88.2}{7.5.18.2}{5.6.10.2}{705, 604, 5838} |
आ यद्रु॒हाव॒ वरु॑णश्च॒ नावं॒ प्र यत्स॑मु॒द्रमी॒रया᳚व॒ मध्य᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} अधि॒ यद॒पां स्नुभि॒श्चरा᳚व॒ प्र प्रे॒ङ्ख ई᳚ङ्खयावहै शु॒भे कम् ||{3/7}{7.88.3}{7.5.18.3}{5.6.10.3}{706, 604, 5839} |
वसि॑ष्ठं ह॒ वरु॑णो ना॒व्याधा॒दृषिं᳚ चकार॒ स्वपा॒ महो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} स्तो॒तारं॒ विप्रः॑ सुदिन॒त्वे, अह्नां॒ यान्नु द्याव॑स्त॒तन॒न्यादु॒षासः॑ ||{4/7}{7.88.4}{7.5.18.4}{5.6.10.4}{707, 604, 5840} |
क्व१॑(अ॒) त्यानि॑ नौ स॒ख्या ब॑भूवुः॒ सचा᳚वहे॒ यद॑वृ॒कं पु॒रा चि॑त् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} बृ॒हन्तं॒ मानं᳚ वरुण स्वधावः स॒हस्र॑द्वारं जगमा गृ॒हं ते᳚ ||{5/7}{7.88.5}{7.5.18.5}{5.6.10.5}{708, 604, 5841} |
य आ॒पिर्नित्यो᳚ वरुण प्रि॒यः सन्त्वामागां᳚सि कृ॒णव॒त्सखा᳚ ते |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} मा त॒ एन॑स्वन्तो यक्षिन् भुजेम य॒न्धि ष्मा॒ विप्रः॑ स्तुव॒ते वरू᳚थम् ||{6/7}{7.88.6}{7.5.18.6}{5.6.10.6}{709, 604, 5842} |
ध्रु॒वासु॑ त्वा॒सु क्षि॒तिषु॑ क्षि॒यन्तो॒ व्य१॑(अ॒)स्मत्पाशं॒ वरु॑णो मुमोचत् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | जगती} अवो᳚ वन्वा॒ना, अदि॑तेरु॒पस्था᳚द् यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{7.88.7}{7.5.18.7}{5.6.10.7}{710, 604, 5843} |
[89] मोषुवरुणेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणोगायत्र्यंत्याजगती | |
मो षु व॑रुण मृ॒न्मयं᳚ गृ॒हं रा᳚जन्न॒हं ग॑मम् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री} मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ||{1/5}{7.89.1}{7.5.19.1}{5.6.11.1}{711, 605, 5844} |
यदेमि॑ प्रस्फु॒रन्नि॑व॒ दृति॒र्न ध्मा॒तो, अ॑द्रिवः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री} मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ||{2/5}{7.89.2}{7.5.19.2}{5.6.11.2}{712, 605, 5845} |
क्रत्वः॑ समह दी॒नता᳚ प्रती॒पं ज॑गमा शुचे |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री} मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ||{3/5}{7.89.3}{7.5.19.3}{5.6.11.3}{713, 605, 5846} |
अ॒पां मध्ये᳚ तस्थि॒वांसं॒ तृष्णा᳚विदज्जरि॒तार᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री} मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ||{4/5}{7.89.4}{7.5.19.4}{5.6.11.4}{714, 605, 5847} |
यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने᳚ऽभिद्रो॒हं म॑नु॒ष्या॒३॑(आ॒)श्चरा᳚मसि |{मैत्रावरुणिर्वसिष्ठः | वरुणः | जगती} अचि॑त्ती॒ यत्तव॒ धर्मा᳚ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ||{5/5}{7.89.5}{7.5.19.5}{5.6.11.5}{715, 605, 5848} |
[90] प्रवीरयेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यानांचतसृणांवायुरंत्यानांतिसृणामिंद्रवायूत्रिष्टुप् | |
प्र वी᳚र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} वह॑ वायो नि॒युतो᳚ या॒ह्यच्छा॒ पिबा᳚ सु॒तस्यान्ध॑सो॒ मदा᳚य ||{1/7}{7.90.1}{7.6.1.1}{5.6.12.1}{716, 606, 5849} |
ई॒शा॒नाय॒ प्रहु॑तिं॒ यस्त॒ आन॒ट् छुचिं॒ सोमं᳚ शुचिपा॒स्तुभ्यं᳚ वायो |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} कृ॒णोषि॒ तं मर्त्ये᳚षु प्रश॒स्तं जा॒तोजा᳚तो जायते वा॒ज्य॑स्य ||{2/7}{7.90.2}{7.6.1.2}{5.6.12.2}{717, 606, 5850} |
रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा᳚ धाति दे॒वम् |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} अध॑ वा॒युं नि॒युतः॑ सश्चत॒ स्वा, उ॒त श्वे॒तं वसु॑धितिं निरे॒के ||{3/7}{7.90.3}{7.6.1.3}{5.6.12.3}{718, 606, 5851} |
उ॒च्छन्नु॒षसः॑ सु॒दिना᳚, अरि॒प्रा, उ॒रु ज्योति᳚र्विविदु॒र्दीध्या᳚नाः |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} गव्यं᳚ चिदू॒र्वमु॒शिजो॒ वि व᳚व्रु॒स्तेषा॒मनु॑ प्र॒दिवः॑ सस्रु॒रापः॑ ||{4/7}{7.90.4}{7.6.1.4}{5.6.12.4}{719, 606, 5852} |
ते स॒त्येन॒ मन॑सा॒ दीध्या᳚नाः॒ स्वेन॑ यु॒क्तासः॒ क्रतु॑ना वहन्ति |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} इन्द्र॑वायू वीर॒वाहं॒ रथं᳚ वामीशा॒नयो᳚र॒भि पृक्षः॑ सचन्ते ||{5/7}{7.90.5}{7.6.1.5}{5.6.12.5}{720, 606, 5853} |
ई॒शा॒नासो॒ ये दध॑ते॒ स्व᳚र्णो॒ गोभि॒रश्वे᳚भि॒र्वसु॑भि॒र्हिर᳚ण्यैः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} इन्द्र॑वायू सू॒रयो॒ विश्व॒मायु॒रर्व॑द्भिर्वी॒रैः पृत॑नासु सह्युः ||{6/7}{7.90.6}{7.6.1.6}{5.6.12.6}{721, 606, 5854} |
अर्व᳚न्तो॒ न श्रव॑सो॒ भिक्ष॑माणा, इन्द्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} वा॒ज॒यन्तः॒ स्वव॑से हुवेम यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{7.90.7}{7.6.1.7}{5.6.12.7}{722, 606, 5855} |
[91] कुविदंगेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ट इंद्रवायू आद्यातृतीययोर्वायुस्त्रिष्टुप् | |
कु॒विद॒ङ्ग नम॑सा॒ ये वृ॒धासः॑ पु॒रा दे॒वा, अ॑नव॒द्यास॒ आस॑न् |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} ते वा॒यवे॒ मन॑वे बाधि॒तायावा᳚सयन्नु॒षसं॒ सूर्ये᳚ण ||{1/7}{7.91.1}{7.6.2.1}{5.6.13.1}{723, 607, 5856} |
उ॒शन्ता᳚ दू॒ता न दभा᳚य गो॒पा मा॒सश्च॑ पा॒थः श॒रद॑श्च पू॒र्वीः |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} इन्द्र॑वायू सुष्टु॒तिर्वा᳚मिया॒ना मा᳚र्डी॒कमी᳚ट्टे सुवि॒तं च॒ नव्य᳚म् ||{2/7}{7.91.2}{7.6.2.2}{5.6.13.2}{724, 607, 5857} |
पीवो᳚अन्नाँऽ रयि॒वृधः॑ सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता᳚मभि॒श्रीः |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नरः॑ स्वप॒त्यानि॑ चक्रुः ||{3/7}{7.91.3}{7.6.2.3}{5.6.13.3}{725, 607, 5858} |
याव॒त्तर॑स्त॒न्वो॒३॑(ओ॒) याव॒दोजो॒ याव॒न्नर॒श्चक्ष॑सा॒ दीध्या᳚नाः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} शुचिं॒ सोमं᳚ शुचिपा पातम॒स्मे, इन्द्र॑वायू॒ सद॑तं ब॒र्हिरेदम् ||{4/7}{7.91.4}{7.6.2.4}{5.6.13.4}{726, 607, 5859} |
नि॒यु॒वा॒ना नि॒युतः॑ स्पा॒र्हवी᳚रा॒, इन्द्र॑वायू स॒रथं᳚ यातम॒र्वाक् |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} इ॒दं हि वां॒ प्रभृ॑तं॒ मध्वो॒, अग्र॒मध॑ प्रीणा॒ना वि मु॑मुक्तम॒स्मे ||{5/7}{7.91.5}{7.6.2.5}{5.6.13.5}{727, 607, 5860} |
या वां᳚ श॒तं नि॒युतो॒ याः स॒हस्र॒मिन्द्र॑वायू वि॒श्ववा᳚राः॒ सच᳚न्ते |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} आभि᳚र्यातं सुवि॒दत्रा᳚भिर॒र्वाक् पा॒तं न॑रा॒ प्रति॑भृतस्य॒ मध्वः॑ ||{6/7}{7.91.6}{7.6.2.6}{5.6.13.6}{728, 607, 5861} |
अर्व᳚न्तो॒ न श्रव॑सो॒ भिक्ष॑माणा, इन्द्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} वा॒ज॒यन्तः॒ स्वव॑से हुवेम यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{7.91.7}{7.6.2.7}{5.6.13.7}{729, 607, 5862} |
[92] आवायविति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवायुर्द्वितीया चतुर्थ्योरिंद्रवायूत्रिष्टुप् | |
आ वा᳚यो भूष शुचिपा॒, उप॑ नः स॒हस्रं᳚ ते नि॒युतो᳚ विश्ववार |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} उपो᳚ ते॒, अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू᳚र्व॒पेय᳚म् ||{1/5}{7.92.1}{7.6.3.1}{5.6.14.1}{730, 608, 5863} |
प्र सोता᳚ जी॒रो, अ॑ध्व॒रेष्व॑स्था॒त्सोम॒मिन्द्रा᳚य वा॒यवे॒ पिब॑ध्यै |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} प्र यद्वां॒ मध्वो᳚, अग्रि॒यं भर᳚न्त्यध्व॒र्यवो᳚ देव॒यन्तः॒ शची᳚भिः ||{2/5}{7.92.2}{7.6.3.2}{5.6.14.2}{731, 608, 5864} |
प्र याभि॒र्यासि॑ दा॒श्वांस॒मच्छा᳚ नि॒युद्भि᳚र्वायवि॒ष्टये᳚ दुरो॒णे |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} नि नो᳚ र॒यिं सु॒भोज॑सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं᳚ च॒ राधः॑ ||{3/5}{7.92.3}{7.6.3.3}{5.6.14.3}{732, 608, 5865} |
ये वा॒यव॑ इन्द्र॒माद॑नास॒ आदे᳚वासो नि॒तोश॑नासो, अ॒र्यः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} घ्नन्तो᳚ वृ॒त्राणि॑ सू॒रिभिः॑ ष्याम सास॒ह्वांसो᳚ यु॒धा नृभि॑र॒मित्रा॑न् ||{4/5}{7.92.4}{7.6.3.4}{5.6.14.4}{733, 608, 5866} |
आ नो᳚ नि॒युद्भिः॑ श॒तिनी᳚भिरध्व॒रं स॑ह॒स्रिणी᳚भि॒रुप॑ याहि य॒ज्ञम् |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} वायो᳚, अ॒स्मिन् त्सव॑ने मादयस्व यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5/5}{7.92.5}{7.6.3.5}{5.6.14.5}{734, 608, 5867} |
[93] शुचिंन्वित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्राग्नीत्रिष्टुप् | |
शुचिं॒ नु स्तोमं॒ नव॑जातम॒द्येन्द्रा᳚ग्नी वृत्रहणा जु॒षेथा᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} उ॒भा हि वां᳚ सु॒हवा॒ जोह॑वीमि॒ ता वाजं᳚ स॒द्य उ॑श॒ते धेष्ठा᳚ ||{1/8}{7.93.1}{7.6.4.1}{5.6.15.1}{735, 609, 5868} |
ता सा᳚न॒सी श॑वसाना॒ हि भू॒तं सा᳚कं॒वृधा॒ शव॑सा शूशु॒वांसा᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} क्षय᳚न्तौ रा॒यो यव॑सस्य॒ भूरेः᳚ पृ॒ङ्क्तं वाज॑स्य॒ स्थवि॑रस्य॒ घृष्वेः᳚ ||{2/8}{7.93.2}{7.6.4.2}{5.6.15.2}{736, 609, 5869} |
उपो᳚ ह॒ यद्वि॒दथं᳚ वा॒जिनो॒ गुर्धी॒भिर्विप्राः॒ प्रम॑तिमि॒च्छमा᳚नाः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} अर्व᳚न्तो॒ न काष्ठां॒ नक्ष॑माणा, इन्द्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते ||{3/8}{7.93.3}{7.6.4.3}{5.6.15.3}{737, 609, 5870} |
गी॒र्भिर्विप्रः॒ प्रम॑तिमि॒च्छमा᳚न॒ ईट्टे᳚ र॒यिं य॒शसं᳚ पूर्व॒भाज᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} इन्द्रा᳚ग्नी वृत्रहणा सुवज्रा॒ प्र नो॒ नव्ये᳚भिस्तिरतं दे॒ष्णैः ||{4/8}{7.93.4}{7.6.4.4}{5.6.15.4}{738, 609, 5871} |
सं यन्म॒ही मि॑थ॒ती स्पर्ध॑माने तनू॒रुचा॒ शूर॑साता॒ यतै᳚ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} अदे᳚वयुं वि॒दथे᳚ देव॒युभिः॑ स॒त्रा ह॑तं सोम॒सुता॒ जने᳚न ||{5/8}{7.93.5}{7.6.4.5}{5.6.15.5}{739, 609, 5872} |
इ॒मामु॒ षु सोम॑सुति॒मुप॑ न॒ एन्द्रा᳚ग्नी सौमन॒साय॑ यातम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} नू चि॒द्धि प॑रिम॒म्नाथे᳚, अ॒स्माना वां॒ शश्व॑द्भिर्ववृतीय॒ वाजैः᳚ ||{6/8}{7.93.6}{7.6.4.6}{5.6.16.1}{740, 609, 5873} |
सो, अ॑ग्न ए॒ना नम॑सा॒ समि॒द्धोऽच्छा᳚ मि॒त्रं वरु॑ण॒मिन्द्रं᳚ वोचेः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळ॒ तद᳚र्य॒मादि॑तिः शिश्रथन्तु ||{7/8}{7.93.7}{7.6.4.7}{5.6.16.2}{741, 609, 5874} |
ए॒ता, अ॑ग्न आशुषा॒णास॑ इ॒ष्टीर्यु॒वोः सचा॒भ्य॑श्याम॒ वाजा॑न् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} मेन्द्रो᳚ नो॒ विष्णु᳚र्म॒रुतः॒ परि॑ ख्यन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{8/8}{7.93.8}{7.6.4.8}{5.6.16.3}{742, 609, 5875} |
[94] इयंवामिति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्राग्नीगायत्र्यंत्यानुष्टुप् | |
इ॒यं वा᳚म॒स्य मन्म॑न॒ इन्द्रा᳚ग्नी पू॒र्व्यस्तु॑तिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} अ॒भ्राद्वृ॒ष्टिरि॑वाजनि ||{1/12}{7.94.1}{7.6.5.1}{5.6.17.1}{743, 610, 5876} |
शृ॒णु॒तं ज॑रि॒तुर्हव॒मिन्द्रा᳚ग्नी॒ वन॑तं॒ गिरः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} ई॒शा॒ना पि॑प्यतं॒ धियः॑ ||{2/12}{7.94.2}{7.6.5.2}{5.6.17.2}{744, 610, 5877} |
मा पा᳚प॒त्वाय॑ नो न॒रेन्द्रा᳚ग्नी॒ माभिश॑स्तये |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} मा नो᳚ रीरधतं नि॒दे ||{3/12}{7.94.3}{7.6.5.3}{5.6.17.3}{745, 610, 5878} |
इन्द्रे᳚, अ॒ग्ना नमो᳚ बृ॒हत्सु॑वृ॒क्तिमेर॑यामहे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} धि॒या धेना᳚, अव॒स्यवः॑ ||{4/12}{7.94.4}{7.6.5.4}{5.6.17.4}{746, 610, 5879} |
ता हि शश्व᳚न्त॒ ईळ॑त इ॒त्था विप्रा᳚स ऊ॒तये᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} स॒बाधो॒ वाज॑सातये ||{5/12}{7.94.5}{7.6.5.5}{5.6.17.5}{747, 610, 5880} |
ता वां᳚ गी॒र्भिर्वि॑प॒न्यवः॒ प्रय॑स्वन्तो हवामहे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} मे॒धसा᳚ता सनि॒ष्यवः॑ ||{6/12}{7.94.6}{7.6.5.6}{5.6.17.6}{748, 610, 5881} |
इन्द्रा᳚ग्नी॒, अव॒सा ग॑तम॒स्मभ्यं᳚ चर्षणीसहा |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} मा नो᳚ दुः॒शंस॑ ईशत ||{7/12}{7.94.7}{7.6.5.7}{5.6.18.1}{749, 610, 5882} |
मा कस्य॑ नो॒, अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒ शर्म॑ यच्छतम् ||{8/12}{7.94.8}{7.6.5.8}{5.6.18.2}{750, 610, 5883} |
गोम॒द्धिर᳚ण्यव॒द्वसु॒ यद्वा॒मश्वा᳚व॒दीम॑हे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒ तद्व॑नेमहि ||{9/12}{7.94.9}{7.6.5.9}{5.6.18.3}{751, 610, 5884} |
यत्सोम॒ आ सु॒ते नर॑ इन्द्रा॒ग्नी, अजो᳚हवुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} सप्ती᳚वन्ता सप॒र्यवः॑ ||{10/12}{7.94.10}{7.6.5.10}{5.6.18.4}{752, 610, 5885} |
उ॒क्थेभि᳚र्वृत्र॒हन्त॑मा॒ या म᳚न्दा॒ना चि॒दा गि॒रा |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} आ॒ङ्गू॒षैरा॒विवा᳚सतः ||{11/12}{7.94.11}{7.6.5.11}{5.6.18.5}{753, 610, 5886} |
ताविद्दुः॒शंसं॒ मर्त्यं॒ दुर्वि॑द्वांसं रक्ष॒स्विन᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | अनुष्टुप्} आ॒भो॒गं हन्म॑ना हतमुद॒धिं हन्म॑ना हतम् ||{12/12}{7.94.12}{7.6.5.12}{5.6.18.6}{754, 610, 5887} |
[95] प्रक्षोदसेति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सरस्वतीतृतीयायाः सरस्वांस्त्रिष्टुप् | |
प्र क्षोद॑सा॒ धाय॑सा सस्र ए॒षा सर॑स्वती ध॒रुण॒माय॑सी॒ पूः |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्} प्र॒बाब॑धाना र॒थ्ये᳚व याति॒ विश्वा᳚, अ॒पो म॑हि॒ना सिन्धु॑र॒न्याः ||{1/6}{7.95.1}{7.6.6.1}{5.6.19.1}{755, 611, 5888} |
एका᳚चेत॒त् सर॑स्वती न॒दीनां॒ शुचि᳚र्य॒ती गि॒रिभ्य॒ आ स॑मु॒द्रात् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्} रा॒यश्चेत᳚न्ती॒ भुव॑नस्य॒ भूरे᳚र्घृ॒तं पयो᳚ दुदुहे॒ नाहु॑षाय ||{2/6}{7.95.2}{7.6.6.2}{5.6.19.2}{756, 611, 5889} |
स वा᳚वृधे॒ नर्यो॒ योष॑णासु॒ वृषा॒ शिशु᳚र्वृष॒भो य॒ज्ञिया᳚सु |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | त्रिष्टुप्} स वा॒जिनं᳚ म॒घव॑द्भ्यो दधाति॒ वि सा॒तये᳚ त॒न्वं᳚ मामृजीत ||{3/6}{7.95.3}{7.6.6.3}{5.6.19.3}{757, 611, 5890} |
उ॒त स्या नः॒ सर॑स्वती जुषा॒णोप॑ श्रवत् सु॒भगा᳚ य॒ज्णे, अ॒स्मिन् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्} मि॒तज्ञु॑भिर्नम॒स्यै᳚रिया॒ना रा॒या यु॒जा चि॒दुत्त॑रा॒ सखि॑भ्यः ||{4/6}{7.95.4}{7.6.6.4}{5.6.19.4}{758, 611, 5891} |
इ॒मा जुह्वा᳚ना यु॒ष्मदा नमो᳚भिः॒ प्रति॒ स्तोमं᳚ सरस्वति जुषस्व |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्} तव॒ शर्म᳚न् प्रि॒यत॑मे॒ दधा᳚ना॒, उप॑ स्थेयाम शर॒णं न वृ॒क्षम् ||{5/6}{7.95.5}{7.6.6.5}{5.6.19.5}{759, 611, 5892} |
अ॒यमु॑ ते सरस्वति॒ वसि॑ष्ठो॒ द्वारा᳚वृ॒तस्य॑ सुभगे॒ व्या᳚वः |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्} वर्ध॑ शुभ्रे स्तुव॒ते रा᳚सि॒ वाजा᳚न् यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{7.95.6}{7.6.6.6}{5.6.19.6}{760, 611, 5893} |
[96] बृहदुगायिषइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सरस्वती अंत्यानांतिसृणांसरस्वान् आद्याबृहती द्वितीयासतो बृहती तृतीयाप्रस्तारपंक्तिः अंत्यास्तिस्रोगायत्र्यः | |
बृ॒हदु॑ गायिषे॒ वचो᳚ऽसु॒र्या᳚ न॒दीना᳚म् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | बृहती} सर॑स्वती॒मिन्म॑हया सुवृ॒क्तिभिः॒ स्तोमै᳚र्वसिष्ठ॒ रोद॑सी ||{1/6}{7.96.1}{7.6.7.1}{5.6.20.1}{761, 612, 5894} |
उ॒भे यत्ते᳚ महि॒ना शु॑भ्रे॒, अन्ध॑सी, अधिक्षि॒यन्ति॑ पू॒रवः॑ |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | सतो बृहती} सा नो᳚ बोध्यवि॒त्री म॒रुत्स॑खा॒ चोद॒ राधो᳚ म॒घोना᳚म् ||{2/6}{7.96.2}{7.6.7.2}{5.6.20.2}{762, 612, 5895} |
भ॒द्रमिद् भ॒द्रा कृ॑णव॒त् सर॑स्व॒त्यक॑वारी चेतति वा॒जिनी᳚वती |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | प्रस्तारपङ्क्तिः} गृ॒णा॒ना ज॑मदग्नि॒वत् स्तु॑वा॒ना च॑ वसिष्ठ॒वत् ||{3/6}{7.96.3}{7.6.7.3}{5.6.20.3}{763, 612, 5896} |
ज॒नी॒यन्तो॒ न्वग्र॑वः पुत्री॒यन्तः॑ सु॒दान॑वः |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री} सर॑स्वन्तं हवामहे ||{4/6}{7.96.4}{7.6.7.4}{5.6.20.4}{764, 612, 5897} |
ये ते᳚ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री} तेभि᳚र्नोऽवि॒ता भ॑व ||{5/6}{7.96.5}{7.6.7.5}{5.6.20.5}{765, 612, 5898} |
पी॒पि॒वांसं॒ सर॑स्वतः॒ स्तनं॒ यो वि॒श्वद॑र्शतः |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री} भ॒क्षी॒महि॑ प्र॒जामिष᳚म् ||{6/6}{7.96.6}{7.6.7.6}{5.6.20.6}{766, 612, 5899} |
[97] यज्ञेदिवइति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोबृहस्पतिः आद्यायाइंद्रः तृतीयानवम्योरिंद्राब्रह्मणस्पती अंत्यायाइंद्राबृहस्पतीत्रिष्टुप् | |
य॒ज्ञे दि॒वो नृ॒षद॑ने पृथि॒व्या नरो॒ यत्र॑ देव॒यवो॒ मद᳚न्ति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इन्द्रा᳚य॒ यत्र॒ सव॑नानि सु॒न्वे गम॒न्मदा᳚य प्रथ॒मं वय॑श्च ||{1/10}{7.97.1}{7.6.8.1}{5.6.21.1}{767, 613, 5900} |
आ दैव्या᳚ वृणीम॒हेऽवां᳚सि॒ बृह॒स्पति᳚र्नो मह॒ आ स॑खायः |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्} यथा॒ भवे᳚म मी॒ळ्हुषे॒, अना᳚गा॒ यो नो᳚ दा॒ता प॑रा॒वतः॑ पि॒तेव॑ ||{2/10}{7.97.2}{7.6.8.2}{5.6.21.2}{768, 613, 5901} |
तमु॒ ज्येष्ठं॒ नम॑सा ह॒विर्भिः॑ सु॒शेवं॒ ब्रह्म॑ण॒स्पतिं᳚ गृणीषे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राब्रह्मणस्पती | त्रिष्टुप्} इन्द्रं॒ श्लोको॒ महि॒ दैव्यः॑ सिषक्तु॒ यो ब्रह्म॑णो दे॒वकृ॑तस्य॒ राजा᳚ ||{3/10}{7.97.3}{7.6.8.3}{5.6.21.3}{769, 613, 5902} |
स आ नो॒ योनिं᳚ सदतु॒ प्रेष्ठो॒ बृह॒स्पति᳚र्वि॒श्ववा᳚रो॒ यो, अस्ति॑ |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्} कामो᳚ रा॒यः सु॒वीर्य॑स्य॒ तं दा॒त्पर्ष᳚न्नो॒, अति॑ स॒श्चतो॒, अरि॑ष्टान् ||{4/10}{7.97.4}{7.6.8.4}{5.6.21.4}{770, 613, 5903} |
तमा नो᳚, अ॒र्कम॒मृता᳚य॒ जुष्ट॑मि॒मे धा᳚सुर॒मृता᳚सः पुरा॒जाः |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्} शुचि॑क्रन्दं यज॒तं प॒स्त्या᳚नां॒ बृह॒स्पति॑मन॒र्वाणं᳚ हुवेम ||{5/10}{7.97.5}{7.6.8.5}{5.6.21.5}{771, 613, 5904} |
तं श॒ग्मासो᳚, अरु॒षासो॒, अश्वा॒ बृह॒स्पतिं᳚ सह॒वाहो᳚ वहन्ति |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्} सह॑श्चि॒द्यस्य॒ नील॑वत्स॒धस्थं॒ नभो॒ न रू॒पम॑रु॒षं वसा᳚नाः ||{6/10}{7.97.6}{7.6.8.6}{5.6.22.1}{772, 613, 5905} |
स हि शुचिः॑ श॒तप॑त्रः॒ स शु॒न्ध्युर्हिर᳚ण्यवाशीरिषि॒रः स्व॒र्षाः |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पतिः॒ स स्वा᳚वे॒श ऋ॒ष्वः पु॒रू सखि॑भ्य आसु॒तिं करि॑ष्ठः ||{7/10}{7.97.7}{7.6.8.7}{5.6.22.2}{773, 613, 5906} |
दे॒वी दे॒वस्य॒ रोद॑सी॒ जनि॑त्री॒ बृह॒स्पतिं᳚ वावृधतुर्महि॒त्वा |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्} द॒क्षाय्या᳚य दक्षता सखायः॒ कर॒द्ब्रह्म॑णे सु॒तरा᳚ सुगा॒धा ||{8/10}{7.97.8}{7.6.8.8}{5.6.22.3}{774, 613, 5907} |
इ॒यं वां᳚ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेन्द्रा᳚य व॒ज्रिणे᳚, अकारि |{मैत्रावरुणिर्वसिष्ठः | इन्द्राब्रह्मणस्पती | त्रिष्टुप्} अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा᳚तीः ||{9/10}{7.97.9}{7.6.8.9}{5.6.22.4}{775, 613, 5908} |
बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो᳚ दि॒व्यस्ये᳚शाथे, उ॒त पार्थि॑वस्य |{मैत्रावरुणिर्वसिष्ठः | इंद्राबृहस्पती | त्रिष्टुप्} ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये᳚ चिद्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{10/10}{7.97.10}{7.6.8.10}{5.6.22.5}{776, 613, 5909} |
[98] अध्वर्यवइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोंत्याया इंद्राबृहस्पतीत्रिष्टुप् | |
अध्व᳚र्यवोऽरु॒णं दु॒ग्धमं॒शुं जु॒होत॑न वृष॒भाय॑ क्षिती॒नाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} गौ॒राद्वेदी᳚याँ, अव॒पान॒मिन्द्रो᳚ वि॒श्वाहेद्या᳚ति सु॒तसो᳚ममि॒च्छन् ||{1/7}{7.98.1}{7.6.9.1}{5.6.23.1}{777, 614, 5910} |
यद्द॑धि॒षे प्र॒दिवि॒ चार्वन्नं᳚ दि॒वेदि॑वे पी॒तिमिद॑स्य वक्षि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} उ॒त हृ॒दोत मन॑सा जुषा॒ण उ॒शन्नि᳚न्द्र॒ प्रस्थि॑तान् पाहि॒ सोमा॑न् ||{2/7}{7.98.2}{7.6.9.2}{5.6.23.2}{778, 614, 5911} |
ज॒ज्ञा॒नः सोमं॒ सह॑से पपाथ॒ प्र ते᳚ मा॒ता म॑हि॒मान॑मुवाच |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} एन्द्र॑ पप्राथो॒र्व१॑(अ॒)न्तरि॑क्षं यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ||{3/7}{7.98.3}{7.6.9.3}{5.6.23.3}{779, 614, 5912} |
यद्यो॒धया᳚ मह॒तो मन्य॑माना॒न् त्साक्षा᳚म॒ तान् बा॒हुभिः॒ शाश॑दानान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यद्वा॒ नृभि॒र्वृत॑ इन्द्राभि॒युध्या॒स्तं त्वया॒जिं सौ᳚श्रव॒सं ज॑येम ||{4/7}{7.98.4}{7.6.9.4}{5.6.23.4}{780, 614, 5913} |
प्रेन्द्र॑स्य वोचं प्रथ॒मा कृ॒तानि॒ प्र नूत॑ना म॒घवा॒ या च॒कार॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} य॒देददे᳚वी॒रस॑हिष्ट मा॒या, अथा᳚भव॒त्केव॑लः॒ सोमो᳚, अस्य ||{5/7}{7.98.5}{7.6.9.5}{5.6.23.5}{781, 614, 5914} |
तवे॒दं विश्व॑म॒भितः॑ पश॒व्य१॑(अं॒) यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} गवा᳚मसि॒ गोप॑ति॒रेक॑ इन्द्र भक्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ ||{6/7}{7.98.6}{7.6.9.6}{5.6.23.6}{782, 614, 5915} |
बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो᳚ दि॒व्यस्ये᳚शाथे, उ॒त पार्थि॑वस्य |{मैत्रावरुणिर्वसिष्ठः | इंद्राबृहस्पती | त्रिष्टुप्} ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये᳚ चिद्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{7.98.7}{7.6.9.7}{5.6.23.7}{783, 614, 5916} |
[99] परोमात्रयेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्टोविष्णुः उरुंयज्ञायेतितिसृणामिंद्राविष्णूत्रिष्टुप् | |
प॒रो मात्र॑या त॒न्वा᳚ वृधान॒ न ते᳚ महि॒त्वमन्व॑श्नुवन्ति |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} उ॒भे ते᳚ विद्म॒ रज॑सी पृथि॒व्या विष्णो᳚ देव॒ त्वं प॑र॒मस्य॑ वित्से ||{1/7}{7.99.1}{7.6.10.1}{5.6.24.1}{784, 615, 5917} |
न ते᳚ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मन्त॑माप |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} उद॑स्तभ्ना॒ नाक॑मृ॒ष्वं बृ॒हन्तं᳚ दा॒धर्थ॒ प्राचीं᳚ क॒कुभं᳚ पृथि॒व्याः ||{2/7}{7.99.2}{7.6.10.2}{5.6.24.2}{785, 615, 5918} |
इरा᳚वती धेनु॒मती॒ हि भू॒तं सू᳚यव॒सिनी॒ मनु॑षे दश॒स्या |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} व्य॑स्तभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो᳚ म॒यूखैः᳚ ||{3/7}{7.99.3}{7.6.10.3}{5.6.24.3}{786, 615, 5919} |
उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नय᳚न्ता॒ सूर्य॑मु॒षास॑म॒ग्निम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्} दास॑स्य चिद् वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु᳚र्नरा पृत॒नाज्ये᳚षु ||{4/7}{7.99.4}{7.6.10.4}{5.6.24.4}{787, 615, 5920} |
इन्द्रा᳚विष्णू दृंहि॒ताः शम्ब॑रस्य॒ नव॒ पुरो᳚ नव॒तिं च॑ श्नथिष्टम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्} श॒तं व॒र्चिनः॑ स॒हस्रं᳚ च सा॒कं ह॒थो, अ॑प्र॒त्यसु॑रस्य वी॒रान् ||{5/7}{7.99.5}{7.6.10.5}{5.6.24.5}{788, 615, 5921} |
इ॒यं म॑नी॒षा बृ॑ह॒ती बृ॒हन्तो᳚रुक्र॒मा त॒वसा᳚ व॒र्धय᳚न्ती |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्} र॒रे वां॒ स्तोमं᳚ वि॒दथे᳚षु विष्णो॒ पिन्व॑त॒मिषो᳚ वृ॒जने᳚ष्विन्द्र ||{6/7}{7.99.6}{7.6.10.6}{5.6.24.6}{789, 615, 5922} |
वष॑ट्ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे᳚ जुषस्व शिपिविष्ट ह॒व्यम् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} वर्ध᳚न्तु त्वा सुष्टु॒तयो॒ गिरो᳚ मे यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{7.99.7}{7.6.10.7}{5.6.24.7}{790, 615, 5923} |
[100] नूमर्तइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविष्णुस्त्रिष्टुप् | |
नू मर्तो᳚ दयते सनि॒ष्यन् यो विष्ण॑व उरुगा॒याय॒ दाश॑त् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} प्र यः स॒त्राचा॒ मन॑सा॒ यजा᳚त ए॒ताव᳚न्तं॒ नर्य॑मा॒विवा᳚सात् ||{1/7}{7.100.1}{7.6.11.1}{5.6.25.1}{791, 616, 5924} |
त्वं वि॑ष्णो सुम॒तिं वि॒श्वज᳚न्या॒मप्र॑युतामेवयावो म॒तिं दाः᳚ |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} पर्चो॒ यथा᳚ नः सुवि॒तस्य॒ भूरे॒रश्वा᳚वतः पुरुश्च॒न्द्रस्य॑ रा॒यः ||{2/7}{7.100.2}{7.6.11.2}{5.6.25.2}{792, 616, 5925} |
त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒तां वि च॑क्रमे श॒तर्च॑सं महि॒त्वा |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} प्र विष्णु॑रस्तु त॒वस॒स्तवी᳚यान् त्वे॒षं ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ||{3/7}{7.100.3}{7.6.11.3}{5.6.25.3}{793, 616, 5926} |
वि च॑क्रमे पृथि॒वीमे॒ष ए॒तां क्षेत्रा᳚य॒ विष्णु॒र्मनु॑षे दश॒स्यन् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} ध्रु॒वासो᳚, अस्य की॒रयो॒ जना᳚स उरुक्षि॒तिं सु॒जनि॑मा चकार ||{4/7}{7.100.4}{7.6.11.4}{5.6.25.4}{794, 616, 5927} |
प्र तत्ते᳚, अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शं᳚सामि व॒युना᳚नि वि॒द्वान् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} तं त्वा᳚ गृणामि त॒वस॒मत᳚व्या॒न् क्षय᳚न्तम॒स्य रज॑सः परा॒के ||{5/7}{7.100.5}{7.6.11.5}{5.6.25.5}{795, 616, 5928} |
किमित्ते᳚ विष्णो परि॒चक्ष्यं᳚ भू॒त् प्र यद् व॑व॒क्षे शि॑पिवि॒ष्टो, अ॑स्मि |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} मा वर्पो᳚, अ॒स्मदप॑ गूह ए॒तद् यद॒न्यरू᳚पः समि॒थे ब॒भूथ॑ ||{6/7}{7.100.6}{7.6.11.6}{5.6.25.6}{796, 616, 5929} |
वष॑ट्ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे᳚ जुषस्व शिपिविष्ट ह॒व्यम् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} वर्ध᳚न्तु त्वा सुष्टु॒तयो॒ गिरो᳚ मे यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7/7}{7.100.7}{7.6.11.7}{5.6.25.7}{797, 616, 5930} |
[101] तिस्रोवाचइति षडृचस्य सूक्तस्याग्नेयः कुमारः पर्जन्यस्त्रिष्टुप् |( तिस्रोवाचः पर्जन्यायेतिसूक्तयोर्वृष्टिकामोवसिष्ठः पाक्षिकः) | |
ति॒स्रो वाचः॒ प्र व॑द॒ ज्योति॑रग्रा॒ या, ए॒तद्दु॒ह्रे म॑धुदो॒घमूधः॑ |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्} स व॒त्सं कृ॒ण्वन् गर्भ॒मोष॑धीनां स॒द्यो जा॒तो वृ॑ष॒भो रो᳚रवीति ||{1/6}{7.101.1}{7.6.12.1}{5.7.1.1}{798, 617, 5931} |
यो वर्ध॑न॒ ओष॑धीनां॒ यो, अ॒पां यो विश्व॑स्य॒ जग॑तो दे॒व ईशे᳚ |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्} स त्रि॒धातु॑ शर॒णं शर्म॑ यंसत् त्रि॒वर्तु॒ ज्योतिः॑ स्वभि॒ष्ट्य१॑(अ॒)स्मे ||{2/6}{7.101.2}{7.6.12.2}{5.7.1.2}{799, 617, 5932} |
स्त॒रीरु॑ त्व॒द् भव॑ति॒ सूत॑ उ त्वद् यथाव॒शं त॒न्वं᳚ चक्र ए॒षः |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्} पि॒तुः पयः॒ प्रति॑ गृभ्णाति मा॒ता तेन॑ पि॒ता व॑र्धते॒ तेन॑ पु॒त्रः ||{3/6}{7.101.3}{7.6.12.3}{5.7.1.3}{800, 617, 5933} |
यस्मि॒न् विश्वा᳚नि॒ भुव॑नानि त॒स्थुस्ति॒स्रो द्याव॑स्त्रे॒धा स॒स्रुरापः॑ |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्} त्रयः॒ कोशा᳚स उप॒सेच॑नासो॒ मध्वः॑ श्चोतन्त्य॒भितो᳚ विर॒प्शम् ||{4/6}{7.101.4}{7.6.12.4}{5.7.1.4}{801, 617, 5934} |
इ॒दं वचः॑ प॒र्जन्या᳚य स्व॒राजे᳚ हृ॒दो, अ॒स्त्वन्त॑रं॒ तज्जु॑जोषत् |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्} म॒यो॒भुवो᳚ वृ॒ष्टयः॑ सन्त्व॒स्मे सु॑पिप्प॒ला, ओष॑धीर्दे॒वगो᳚पाः ||{5/6}{7.101.5}{7.6.12.5}{5.7.1.5}{802, 617, 5935} |
स रे᳚तो॒धा वृ॑ष॒भः शश्व॑तीनां॒ तस्मि᳚न्ना॒त्मा जग॑तस्त॒स्थुष॑श्च |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्} तन्म॑ ऋतं पातु श॒तशा᳚रदय यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{7.101.6}{7.6.12.6}{5.7.1.6}{803, 617, 5936} |
[102] पर्जन्यायेति तृचस्य सूक्तस्याग्नेयःकुमारः पर्जन्यो गायत्री | |
प॒र्जन्या᳚य॒ प्र गा᳚यत दि॒वस्पु॒त्राय॑ मी॒ळ्हुषे᳚ |{आग्नेयः कुमारः | पर्जन्यः | गायत्री} स नो॒ यव॑समिच्छतु ||{1/3}{7.102.1}{7.6.13.1}{5.7.2.1}{804, 618, 5937} |
यो गर्भ॒मोष॑धीनां॒ गवां᳚ कृ॒णोत्यर्व॑ताम् |{आग्नेयः कुमारः | पर्जन्यः | गायत्री} प॒र्जन्यः॑ पुरु॒षीणा᳚म् ||{2/3}{7.102.2}{7.6.13.2}{5.7.2.2}{805, 618, 5938} |
तस्मा॒, इदा॒स्ये᳚ ह॒विर्जु॒होता॒ मधु॑मत्तमम् |{आग्नेयः कुमारः | पर्जन्यः | गायत्री} इळां᳚ नः सं॒यतं᳚ करत् ||{3/3}{7.102.3}{7.6.13.3}{5.7.2.3}{806, 618, 5939} |
[103] संवत्सरमिति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः पर्जन्यस्तुतिमंडूकस्त्रिष्टुबाद्यानुष्टुप् | |
सं॒व॒त्स॒रं श॑शया॒ना ब्रा᳚ह्म॒णा व्र॑तचा॒रिणः॑ |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | अनुष्टुप्} वाचं᳚ प॒र्जन्य॑जिन् वितां॒ प्र म॒ण्डूका᳚, अवादिषुः ||{1/10}{7.103.1}{7.6.14.1}{5.7.3.1}{807, 619, 5940} |
दि॒व्या, आपो᳚, अ॒भि यदे᳚न॒माय॒न्दृतिं॒ न शुष्कं᳚ सर॒सी शया᳚नम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} गवा॒मह॒ न मा॒युर्व॒त्सिनी᳚नां म॒ण्डूका᳚नां व॒ग्नुरत्रा॒ समे᳚ति ||{2/10}{7.103.2}{7.6.14.2}{5.7.3.2}{808, 619, 5941} |
यदी᳚मेनाँ, उश॒तो, अ॒भ्यव॑र्षीत्तृ॒ष्याव॑तः प्रा॒वृष्याग॑तायाम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} अ॒ख्ख॒ली॒कृत्या᳚ पि॒तरं॒ न पु॒त्रो, अ॒न्यो, अ॒न्यमुप॒ वद᳚न्तमेति ||{3/10}{7.103.3}{7.6.14.3}{5.7.3.3}{809, 619, 5942} |
अ॒न्यो, अ॒न्यमनु॑ गृभ्णात्येनोर॒पां प्र॑स॒र्गे यदम᳚न्दिषाताम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} म॒ण्डूको॒ यद॒भिवृ॑ष्टः॒ कनि॑ष्क॒न् पृश्निः॑ सम्पृ॒ङ्क्ते हरि॑तेन॒ वाच᳚म् ||{4/10}{7.103.4}{7.6.14.4}{5.7.3.4}{810, 619, 5943} |
यदे᳚षाम॒न्यो, अ॒न्यस्य॒ वाचं᳚ शा॒क्तस्ये᳚व॒ वद॑ति॒ शिक्ष॑माणः |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} सर्वं॒ तदे᳚षां स॒मृधे᳚व॒ पर्व॒ यत्सु॒वाचो॒ वद॑थ॒नाध्य॒प्सु ||{5/10}{7.103.5}{7.6.14.5}{5.7.3.5}{811, 619, 5944} |
गोमा᳚यु॒रेको᳚, अ॒जमा᳚यु॒रेकः॒ पृश्नि॒रेको॒ हरि॑त॒ एक॑ एषाम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} स॒मा॒नं नाम॒ बिभ्र॑तो॒ विरू᳚पाः पुरु॒त्रा वाचं᳚ पिपिशु॒र्वद᳚न्तः ||{6/10}{7.103.6}{7.6.14.6}{5.7.4.1}{812, 619, 5945} |
ब्रा॒ह्म॒णासो᳚, अतिरा॒त्रे न सोमे॒ सरो॒ न पू॒र्णम॒भितो॒ वद᳚न्तः |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} सं॒व॒त्स॒रस्य॒ तदहः॒ परि॑ ष्ठ॒ यन्म॑ण्डूकाः प्रावृ॒षीणं᳚ ब॒भूव॑ ||{7/10}{7.103.7}{7.6.14.7}{5.7.4.2}{813, 619, 5946} |
ब्रा॒ह्म॒णासः॑ सो॒मिनो॒ वाच॑मक्रत॒ ब्रह्म॑ कृ॒ण्वन्तः॑ परिवत्स॒रीण᳚म् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} अ॒ध्व॒र्यवो᳚ घ॒र्मिणः॑ सिष्विदा॒ना, आ॒विर्भ॑वन्ति॒ गुह्या॒ न के चि॑त् ||{8/10}{7.103.8}{7.6.14.8}{5.7.4.3}{814, 619, 5947} |
दे॒वहि॑तिं जुगुपुर्द्वाद॒शस्य॑ ऋ॒तुं नरो॒ न प्र मि॑नन्त्ये॒ते |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} सं॒व॒त्स॒रे प्रा॒वृष्याग॑तायां त॒प्ता घ॒र्मा, अ॑श्नुवते विस॒र्गम् ||{9/10}{7.103.9}{7.6.14.9}{5.7.4.4}{815, 619, 5948} |
गोमा᳚युरदाद॒जमा᳚युरदा॒त् पृश्नि॑रदा॒द्धरि॑तो नो॒ वसू᳚नि |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} गवां᳚ म॒ण्डूका॒ दद॑तः श॒तानि॑ सहस्रसा॒वे प्र ति॑रन्त॒ आयुः॑ ||{10/10}{7.103.10}{7.6.14.10}{5.7.4.5}{816, 619, 5949} |
[104] इंद्रासोमेति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रासोमौ अष्टमीषोडश्येकोनविंशी विंश्येकविंशी द्वाविंशी चतुर्विंशीनामिंद्रः नवमी द्वादशी त्रयोदशीनांसोमः दशमीचतुर्दश्योरग्निः एकादश्या विश्वेदेवाः सप्तदश्याग्रावाणः अष्टादश्यामरुतः त्रयोविंश्यावसिष्ठाशीः पृथिव्यंतरिक्षाणि आद्याः षडष्टादशी द्वाविंशी त्रयोविंश्योजगत्योंत्यानुष्टुप् शिष्टास्त्रिष्टुभः। (अस्मिन्सूक्ते रक्षोघ्नत्वंगुणः सर्वासांदेवतानांवक्तव्यः) | |
इन्द्रा᳚सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य॑र्पयतं वृषणा तमो॒वृधः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} परा᳚ शृणीतम॒चितो॒ न्यो᳚षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्रिणः॑ ||{1/25}{7.104.1}{7.6.15.1}{5.7.5.1}{817, 620, 5950} |
इन्द्रा᳚सोमा॒ सम॒घशं᳚सम॒भ्य१॑(अ॒)घं तपु᳚र्ययस्तु च॒रुर॑ग्नि॒वाँ, इ॑व |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} ब्र॒ह्म॒द्विषे᳚ क्र॒व्यादे᳚ घो॒रच॑क्षसे॒ द्वेषो᳚ धत्तमनवा॒यं कि॑मी॒दिने᳚ ||{2/25}{7.104.2}{7.6.15.2}{5.7.5.2}{818, 620, 5951} |
इन्द्रा᳚सोमा दु॒ष्कृतो᳚ व॒व्रे, अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} यथा॒ नातः॒ पुन॒रेक॑श्च॒नोदय॒त्तद्वा᳚मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ||{3/25}{7.104.3}{7.6.15.3}{5.7.5.3}{819, 620, 5952} |
इन्द्रा᳚सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या, अ॒घशं᳚साय॒ तर्ह॑णम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} उत्त॑क्षतं स्व॒र्य१॑(अं॒) पर्व॑तेभ्यो॒ येन॒ रक्षो᳚ वावृधा॒नं नि॒जूर्व॑थः ||{4/25}{7.104.4}{7.6.15.4}{5.7.5.4}{820, 620, 5953} |
इन्द्रा᳚सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि᳚र्यु॒वमश्म॑हन्मभिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} तपु᳚र्वधेभिर॒जरे᳚भिर॒त्रिणो॒ नि पर्शा᳚ने विध्यतं॒ यन्तु॑ निस्व॒रम् ||{5/25}{7.104.5}{7.6.15.5}{5.7.5.5}{821, 620, 5954} |
इन्द्रा᳚सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे᳚व वा॒जिना᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} यां वां॒ होत्रां᳚ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा᳚णि नृ॒पती᳚व जिन्वतम् ||{6/25}{7.104.6}{7.6.15.6}{5.7.6.1}{822, 620, 5955} |
प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै᳚र्ह॒तं द्रु॒हो र॒क्षसो᳚ भङ्गु॒राव॑तः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} इन्द्रा᳚सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो नः॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हा ||{7/25}{7.104.7}{7.6.15.7}{5.7.6.2}{823, 620, 5956} |
यो मा॒ पाके᳚न॒ मन॑सा॒ चर᳚न्तमभि॒चष्टे॒, अनृ॑तेभि॒र्वचो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} आप॑ इव का॒शिना॒ संगृ॑भीता॒, अस᳚न्न॒स्त्वास॑त इन्द्र व॒क्ता ||{8/25}{7.104.8}{7.6.15.8}{5.7.6.3}{824, 620, 5957} |
ये पा᳚कशं॒सं वि॒हर᳚न्त॒ एवै॒र्ये वा᳚ भ॒द्रं दू॒षय᳚न्ति स्व॒धाभिः॑ |{मैत्रावरुणिर्वसिष्ठः | सोमः | त्रिष्टुप्} अह॑ये वा॒ तान् प्र॒ददा᳚तु॒ सोम॒ आ वा᳚ दधातु॒ निरृ॑तेरु॒पस्थे᳚ ||{9/25}{7.104.9}{7.6.15.9}{5.7.6.4}{825, 620, 5958} |
यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो, अ॑ग्ने॒ यो, अश्वा᳚नां॒ यो गवां॒ यस्त॒नूना᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} रि॒पुः स्ते॒नः स्ते᳚य॒कृद्द॒भ्रमे᳚तु॒ नि ष ही᳚यतां त॒न्वा॒३॑(आ॒) तना᳚ च ||{10/25}{7.104.10}{7.6.15.10}{5.7.6.5}{826, 620, 5959} |
प॒रः सो, अ॑स्तु त॒न्वा॒३॑(आ॒) तना᳚ च ति॒स्रः पृ॑थि॒वीर॒धो, अ॑स्तु॒ विश्वाः᳚ |{मैत्रावरुणिर्वसिष्ठः | देवाः | त्रिष्टुप्} प्रति॑ शुष्यतु॒ यशो᳚, अस्य देवा॒ यो नो॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्त᳚म् ||{11/25}{7.104.11}{7.6.15.11}{5.7.7.1}{827, 620, 5960} |
सु॒वि॒ज्ञा॒नं चि॑कि॒तुषे॒ जना᳚य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते |{मैत्रावरुणिर्वसिष्ठः | सोमः | त्रिष्टुप्} तयो॒र्यत्स॒त्यं य॑त॒रदृजी᳚य॒स्तदित्सोमो᳚ऽवति॒ हन्त्यास॑त् ||{12/25}{7.104.12}{7.6.15.12}{5.7.7.2}{828, 620, 5961} |
न वा, उ॒ सोमो᳚ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं᳚ मिथु॒या धा॒रय᳚न्तम् |{मैत्रावरुणिर्वसिष्ठः | सोमः | त्रिष्टुप्} हन्ति॒ रक्षो॒ हन्त्यास॒द्वद᳚न्तमु॒भाविन्द्र॑स्य॒ प्रसि॑तौ शयाते ||{13/25}{7.104.13}{7.6.15.13}{5.7.7.3}{829, 620, 5962} |
यदि॑ वा॒हमनृ॑तदेव॒ आस॒ मोघं᳚ वा दे॒वाँ, अ॑प्यू॒हे, अ॑ग्ने |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} किम॒स्मभ्यं᳚ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निरृ॒थं स॑चन्ताम् ||{14/25}{7.104.14}{7.6.15.14}{5.7.7.4}{830, 620, 5963} |
अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒, अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पूरु॑षस्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोहणी | त्रिष्टुप्} अधा॒ स वी॒रैर्द॒शभि॒र्वि यू᳚या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ||{15/25}{7.104.15}{7.6.15.15}{5.7.7.5}{831, 620, 5964} |
यो माया᳚तुं॒ यातु॑धा॒नेत्याह॒ यो वा᳚ र॒क्षाः शुचि॑र॒स्मीत्याह॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इन्द्र॒स्तं ह᳚न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ||{16/25}{7.104.16}{7.6.15.16}{5.7.8.1}{832, 620, 5965} |
प्र या जिगा᳚ति ख॒र्गले᳚व॒ नक्त॒मप॑ द्रु॒हा त॒न्व१॑(अं॒) गूह॑माना |{मैत्रावरुणिर्वसिष्ठः | ग्रावाणः | त्रिष्टुप्} व॒व्राँ, अ॑न॒न्ताँ, अव॒ सा प॑दीष्ट॒ ग्रावा᳚णो घ्नन्तु र॒क्षस॑ उप॒ब्दैः ||{17/25}{7.104.17}{7.6.15.17}{5.7.8.2}{833, 620, 5966} |
वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि१॑(इ॒)च्छत॑ गृभा॒यत॑ र॒क्षसः॒ सं पि॑नष्टन |{मैत्रावरुणिर्वसिष्ठः | मरुतः | जगती} वयो॒ ये भू॒त्वी प॒तय᳚न्ति न॒क्तभि॒र्ये वा॒ रिपो᳚ दधि॒रे दे॒वे, अ॑ध्व॒रे ||{18/25}{7.104.18}{7.6.15.18}{5.7.8.3}{834, 620, 5967} |
प्र व॑र्तय दि॒वो, अश्मा᳚नमिन्द्र॒ सोम॑शितं मघव॒न् त्सं शि॑शाधि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} प्राक्ता॒दपा᳚क्तादध॒रादुद॑क्ताद॒भि ज॑हि र॒क्षसः॒ पर्व॑तेन ||{19/25}{7.104.19}{7.6.15.19}{5.7.8.4}{835, 620, 5968} |
ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया᳚तव॒ इन्द्रं᳚ दिप्सन्ति दि॒प्सवोऽदा᳚भ्यम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} शिशी᳚ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं᳚ यातु॒मद्भ्यः॑ ||{20/25}{7.104.20}{7.6.15.20}{5.7.8.5}{836, 620, 5969} |
इन्द्रो᳚ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी᳚नाम॒भ्या॒३॑(आ॒)विवा᳚सताम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | जगती} अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे᳚व भि॒न्दन् त्स॒त ए᳚ति र॒क्षसः॑ ||{21/25}{7.104.21}{7.6.15.21}{5.7.9.1}{837, 620, 5970} |
उलू᳚कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया᳚तुमु॒त कोक॑यातुम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} सु॒प॒र्णया᳚तुमु॒त गृध्र॑यातुं दृ॒षदे᳚व॒ प्र मृ॑ण॒ रक्ष॑ इन्द्र ||{22/25}{7.104.22}{7.6.15.22}{5.7.9.2}{838, 620, 5971} |
मा नो॒ रक्षो᳚, अ॒भि न॑ड्यातु॒माव॑ता॒मपो᳚च्छतु मिथु॒ना या कि॑मी॒दिना᳚ |{मैत्रावरुणिर्वसिष्ठः | १/२:वशिष्ठशीः २/२:पृथिव्यंतरिक्षाणि | जगती} पृ॒थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा᳚त्व॒स्मान् ||{23/25}{7.104.23}{7.6.15.23}{5.7.9.3}{839, 620, 5972} |
इन्द्र॑ ज॒हि पुमां᳚सं यातु॒धान॑मु॒त स्त्रियं᳚ मा॒यया॒ शाश॑दानाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} विग्री᳚वासो॒ मूर॑देवा, ऋदन्तु॒ मा ते दृ॑श॒न् त्सूर्य॑मु॒च्चर᳚न्तम् ||{24/25}{7.104.24}{7.6.15.24}{5.7.9.4}{840, 620, 5973} |
प्रति॑ चक्ष्व॒ वि च॒क्ष्वेन्द्र॑श्च सोम जागृतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोहणी | अनुष्टुप्} रक्षो᳚भ्यो व॒धम॑स्यतम॒शनिं᳚ यातु॒मद्भ्यः॑ ||{25/25}{7.104.25}{7.6.15.25}{5.7.9.5}{841, 620, 5974} |