[1] स्वादिष्ठयेति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाः पवमान सोमो गायत्री | (पवमान पारायण प्रथमोध्यायः) |
स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} इन्द्रा᳚य॒ पात॑वे सु॒तः ||{1/10}{9.1.1}{9.1.1.1}{6.7.16.1}{1, 724, 7691} |
र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो᳚हतम् |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} द्रुणा᳚ स॒धस्थ॒मास॑दत् ||{2/10}{9.1.2}{9.1.1.2}{6.7.16.2}{2, 724, 7692} |
व॒रि॒वो॒धात॑मो भव॒ मंहि॑ष्ठो वृत्र॒हन्त॑मः |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} पर्षि॒ राधो᳚ म॒घोना᳚म् ||{3/10}{9.1.3}{9.1.1.3}{6.7.16.3}{3, 724, 7693} |
अ॒भ्य॑र्ष म॒हानां᳚ दे॒वानां᳚ वी॒तिमन्ध॑सा |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} अ॒भि वाज॑मु॒त श्रवः॑ ||{4/10}{9.1.4}{9.1.1.4}{6.7.16.4}{4, 724, 7694} |
त्वामच्छा᳚ चरामसि॒ तदिदर्थं᳚ दि॒वेदि॑वे |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} इन्दो॒ त्वे न॑ आ॒शसः॑ ||{5/10}{9.1.5}{9.1.1.5}{6.7.16.5}{5, 724, 7695} |
पु॒नाति॑ ते परि॒स्रुतं॒ सोमं॒ सूर्य॑स्य दुहि॒ता |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} वारे᳚ण॒ शश्व॑ता॒ तना᳚ ||{6/10}{9.1.6}{9.1.1.6}{6.7.17.1}{6, 724, 7696} |
तमी॒मण्वीः᳚ सम॒र्य आ गृ॒भ्णन्ति॒ योष॑णो॒ दश॑ |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} स्वसा᳚रः॒ पार्ये᳚ दि॒वि ||{7/10}{9.1.7}{9.1.1.7}{6.7.17.2}{7, 724, 7697} |
तमीं᳚ हिन्वन्त्य॒ग्रुवो॒ धम᳚न्ति बाकु॒रं दृति᳚म् |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} त्रि॒धातु॑ वार॒णं मधु॑ ||{8/10}{9.1.8}{9.1.1.8}{6.7.17.3}{8, 724, 7698} |
अ॒भी॒३॑(ई॒)ममघ्न्या᳚, उ॒त श्री॒णन्ति॑ धे॒नवः॒ शिशु᳚म् |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} सोम॒मिन्द्रा᳚य॒ पात॑वे ||{9/10}{9.1.9}{9.1.1.9}{6.7.17.4}{9, 724, 7699} |
अ॒स्येदिन्द्रो॒ मदे॒ष्वा विश्वा᳚ वृ॒त्राणि॑ जिघ्नते |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} शूरो᳚ म॒घा च॑ मंहते ||{10/10}{9.1.10}{9.1.1.10}{6.7.17.5}{10, 724, 7700} |
[2] पवस्वेति दशर्चस्य सूक्तस्य काण्वोमेधातिथिः पवमानसोमोगायत्री | |
पव॑स्व देव॒वीरति॑ प॒वित्रं᳚ सोम॒ रंह्या᳚ |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} इन्द्र॑मिन्दो॒ वृषा वि॑श ||{1/10}{9.2.1}{9.1.2.1}{6.7.18.1}{11, 725, 7701} |
आ व॑च्यस्व॒ महि॒ प्सरो॒ वृषे᳚न्दो द्यु॒म्नव॑त्तमः |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} आ योनिं᳚ धर्ण॒सिः स॑दः ||{2/10}{9.2.2}{9.1.2.2}{6.7.18.2}{12, 725, 7702} |
अधु॑क्षत प्रि॒यं मधु॒ धारा᳚ सु॒तस्य॑ वे॒धसः॑ |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} अ॒पो व॑सिष्ट सु॒क्रतुः॑ ||{3/10}{9.2.3}{9.1.2.3}{6.7.18.3}{13, 725, 7703} |
म॒हान्तं᳚ त्वा म॒हीरन्वापो᳚, अर्षन्ति॒ सिन्ध॑वः |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} यद्गोभि᳚र्वासयि॒ष्यसे᳚ ||{4/10}{9.2.4}{9.1.2.4}{6.7.18.4}{14, 725, 7704} |
स॒मु॒द्रो, अ॒प्सु मा᳚मृजे विष्ट॒म्भो ध॒रुणो᳚ दि॒वः |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} सोमः॑ प॒वित्रे᳚, अस्म॒युः ||{5/10}{9.2.5}{9.1.2.5}{6.7.18.5}{15, 725, 7705} |
अचि॑क्रद॒द्वृषा॒ हरि᳚र्म॒हान् मि॒त्रो न द॑र्श॒तः |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} सं सूर्ये᳚ण रोचते ||{6/10}{9.2.6}{9.1.2.6}{6.7.19.1}{16, 725, 7706} |
गिर॑स्त इन्द॒ ओज॑सा मर्मृ॒ज्यन्ते᳚, अप॒स्युवः॑ |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} याभि॒र्मदा᳚य॒ शुम्भ॑से ||{7/10}{9.2.7}{9.1.2.7}{6.7.19.2}{17, 725, 7707} |
तं त्वा॒ मदा᳚य॒ घृष्व॑य उ लोककृ॒त्नुमी᳚महे |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} तव॒ प्रश॑स्तयो म॒हीः ||{8/10}{9.2.8}{9.1.2.8}{6.7.19.3}{18, 725, 7708} |
अ॒स्मभ्य॑मिन्दविन्द्र॒युर्मध्वः॑ पवस्व॒ धार॑या |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} प॒र्जन्यो᳚ वृष्टि॒माँ, इ॑व ||{9/10}{9.2.9}{9.1.2.9}{6.7.19.4}{19, 725, 7709} |
गो॒षा, इ᳚न्दो नृ॒षा, अ॑स्यश्व॒सा वा᳚ज॒सा, उ॒त |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} आ॒त्मा य॒ज्ञस्य॑ पू॒र्व्यः ||{10/10}{9.2.10}{9.1.2.10}{6.7.19.5}{20, 725, 7710} |
[3] एषदेव इति दशर्चस्य सूक्तस्याजीगर्तिः शुनःशेपः सकृत्रिमोवैश्वामित्रोदेवरातः पवमान सोमो गायत्री । |
ए॒ष दे॒वो, अम॑र्त्यः पर्ण॒वीरि॑व दीयति |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} अ॒भि द्रोणा᳚न्या॒सद᳚म् ||{1/10}{9.3.1}{9.1.3.1}{6.7.20.1}{21, 726, 7711} |
ए॒ष दे॒वो वि॒पा कृ॒तोऽति॒ ह्वरां᳚सि धावति |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} पव॑मानो॒, अदा᳚भ्यः ||{2/10}{9.3.2}{9.1.3.2}{6.7.20.2}{22, 726, 7712} |
ए॒ष दे॒वो वि॑प॒न्युभिः॒ पव॑मान ऋता॒युभिः॑ |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} हरि॒र्वाजा᳚य मृज्यते ||{3/10}{9.3.3}{9.1.3.3}{6.7.20.3}{23, 726, 7713} |
ए॒ष विश्वा᳚नि॒ वार्या॒ शूरो॒ यन्नि॑व॒ सत्व॑भिः |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} पव॑मानः सिषासति ||{4/10}{9.3.4}{9.1.3.4}{6.7.20.4}{24, 726, 7714} |
ए॒ष दे॒वो र॑थर्यति॒ पव॑मानो दशस्यति |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} आ॒विष्कृ॑णोति वग्व॒नुम् ||{5/10}{9.3.5}{9.1.3.5}{6.7.20.5}{25, 726, 7715} |
ए॒ष विप्रै᳚र॒भिष्टु॑तो॒ऽपो दे॒वो वि गा᳚हते |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} दध॒द्रत्ना᳚नि दा॒शुषे᳚ ||{6/10}{9.3.6}{9.1.3.6}{6.7.21.1}{26, 726, 7716} |
ए॒ष दिवं॒ वि धा᳚वति ति॒रो रजां᳚सि॒ धार॑या |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} पव॑मानः॒ कनि॑क्रदत् ||{7/10}{9.3.7}{9.1.3.7}{6.7.21.2}{27, 726, 7717} |
ए॒ष दिवं॒ व्यास॑रत् ति॒रो रजां॒स्यस्पृ॑तः |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} पव॑मानः स्वध्व॒रः ||{8/10}{9.3.8}{9.1.3.8}{6.7.21.3}{28, 726, 7718} |
ए॒ष प्र॒त्नेन॒ जन्म॑ना दे॒वो दे॒वेभ्यः॑ सु॒तः |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} हरिः॑ प॒वित्रे᳚, अर्षति ||{9/10}{9.3.9}{9.1.3.9}{6.7.21.4}{29, 726, 7719} |
ए॒ष उ॒ स्य पु॑रुव्र॒तो ज॑ज्ञा॒नो ज॒नय॒न्निषः॑ |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} धार॑या पवते सु॒तः ||{10/10}{9.3.10}{9.1.3.10}{6.7.21.5}{30, 726, 7720} |
[4] सनाचेति दशर्चस्य सूक्तस्याङ्गिरसो हिरण्यस्तूपः पवमानसोमो गायत्री |
सना᳚ च सोम॒ जेषि॑ च॒ पव॑मान॒ महि॒ श्रवः॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{1/10}{9.4.1}{9.1.4.1}{6.7.22.1}{31, 727, 7721} |
सना॒ ज्योतिः॒ सना॒ स्व१॑(अ॒)र्विश्वा᳚ च सोम॒ सौभ॑गा |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{2/10}{9.4.2}{9.1.4.2}{6.7.22.2}{32, 727, 7722} |
सना॒ दक्ष॑मु॒त क्रतु॒मप॑ सोम॒ मृधो᳚ जहि |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{3/10}{9.4.3}{9.1.4.3}{6.7.22.3}{33, 727, 7723} |
पवी᳚तारः पुनी॒तन॒ सोम॒मिन्द्रा᳚य॒ पात॑वे |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{4/10}{9.4.4}{9.1.4.4}{6.7.22.4}{34, 727, 7724} |
त्वं सूर्ये᳚ न॒ आ भ॑ज॒ तव॒ क्रत्वा॒ तवो॒तिभिः॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{5/10}{9.4.5}{9.1.4.5}{6.7.22.5}{35, 727, 7725} |
तव॒ क्रत्वा॒ तवो॒तिभि॒र्ज्योक् प॑श्येम॒ सूर्य᳚म् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{6/10}{9.4.6}{9.1.4.6}{6.7.23.1}{36, 727, 7726} |
अ॒भ्य॑र्ष स्वायुध॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{7/10}{9.4.7}{9.1.4.7}{6.7.23.2}{37, 727, 7727} |
अ॒भ्य१॑(अ॒)र्षान॑पच्युतो र॒यिं स॒मत्सु॑ सास॒हिः |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{8/10}{9.4.8}{9.1.4.8}{6.7.23.3}{38, 727, 7728} |
त्वां य॒ज्ञैर॑वीवृध॒न् पव॑मान॒ विध᳚र्मणि |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{9/10}{9.4.9}{9.1.4.9}{6.7.23.4}{39, 727, 7729} |
र॒यिं न॑श्चि॒त्रम॒श्विन॒मिन्दो᳚ वि॒श्वायु॒मा भ॑र |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚ नो॒ वस्य॑सस्कृधि ||{10/10}{9.4.10}{9.1.4.10}{6.7.23.5}{40, 727, 7730} |
[5] समिद्धइत्येकादशर्चस्य सूक्तस्य काश्यपोसितः क्रमेणेध्मस्तनूनपादिळोबर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौ तिस्रोदेव्यः सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतयोगायत्री अंत्याश्चतस्रोनुष्टुभः | ( इतआरभ्यविंशतिसूक्तेषुकाश्यपोदेवलोऽसितेन सहविकल्पते ) | |
समि॑द्धो वि॒श्वत॒स्पतिः॒ पव॑मानो॒ वि रा᳚जति |{काश्यपोसितः | इध्मः समिद्धोऽग्निर्वा | गायत्री} प्री॒णन् वृषा॒ कनि॑क्रदत् ||{1/11}{9.5.1}{9.1.5.1}{6.7.24.1}{41, 728, 7731} |
तनू॒नपा॒त् पव॑मानः॒ शृङ्गे॒ शिशा᳚नो, अर्षति |{काश्यपोसितः | तनूनपात् | गायत्री} अ॒न्तरि॑क्षेण॒ रार॑जत् ||{2/11}{9.5.2}{9.1.5.2}{6.7.24.2}{42, 728, 7732} |
ई॒ळेन्यः॒ पव॑मानो र॒यिर्वि रा᳚जति द्यु॒मान् |{काश्यपोसितः | इळः | गायत्री} मधो॒र्धारा᳚भि॒रोज॑सा ||{3/11}{9.5.3}{9.1.5.3}{6.7.24.3}{43, 728, 7733} |
ब॒र्हिः प्रा॒चीन॒मोज॑सा॒ पव॑मानः स्तृ॒णन् हरिः॑ |{काश्यपोसितः | बर्हिः | गायत्री} दे॒वेषु॑ दे॒व ई᳚यते ||{4/11}{9.5.4}{9.1.5.4}{6.7.24.4}{44, 728, 7734} |
उदातै᳚र्जिहते बृ॒हद् द्वारो᳚ दे॒वीर्हि॑र॒ण्ययीः᳚ |{काश्यपोसितः | देवीर्द्वारः (प्रचेतसावितिगुणः) | गायत्री} पव॑मानेन॒ सुष्टु॑ताः ||{5/11}{9.5.5}{9.1.5.5}{6.7.24.5}{45, 728, 7735} |
सु॒शि॒ल्पे बृ॑ह॒ती म॒ही पव॑मानो वृषण्यति |{काश्यपोसितः | उषासानक्ता | गायत्री} नक्तो॒षासा॒ न द॑र्श॒ते ||{6/11}{9.5.6}{9.1.5.6}{6.7.25.1}{46, 728, 7736} |
उ॒भा दे॒वा नृ॒चक्ष॑सा॒ होता᳚रा॒ दैव्या᳚ हुवे |{काश्यपोसितः | दैव्यौ होतारौ प्रचेतसौ | गायत्री} पव॑मान॒ इन्द्रो॒ वृषा᳚ ||{7/11}{9.5.7}{9.1.5.7}{6.7.25.2}{47, 728, 7737} |
भार॑ती॒ पव॑मानस्य॒ सर॑स्व॒तीळा᳚ म॒ही |{काश्यपोसितः | सरस्वतीळाभारत्यः | अनुष्टुप्} इ॒मं नो᳚ य॒ज्ञमा ग॑मन् ति॒स्रो दे॒वीः सु॒पेश॑सः ||{8/11}{9.5.8}{9.1.5.8}{6.7.25.3}{48, 728, 7738} |
त्वष्टा᳚रमग्र॒जां गो॒पां पु॑रो॒यावा᳚न॒मा हु॑वे |{काश्यपोसितः | त्वष्टा | अनुष्टुप्} इन्दु॒रिन्द्रो॒ वृषा॒ हरिः॒ पव॑मानः प्र॒जाप॑तिः ||{9/11}{9.5.9}{9.1.5.9}{6.7.25.4}{49, 728, 7739} |
वन॒स्पतिं᳚ पवमान॒ मध्वा॒ सम᳚ङ्ग्धि॒ धार॑या |{काश्यपोसितः | वनस्पतिः | अनुष्टुप्} स॒हस्र॑वल्शं॒ हरि॑तं॒ भ्राज॑मानं हिर॒ण्यय᳚म् ||{10/11}{9.5.10}{9.1.5.10}{6.7.25.5}{50, 728, 7740} |
विश्वे᳚ देवाः॒ स्वाहा᳚कृतिं॒ पव॑मान॒स्या ग॑त |{काश्यपोसितः | स्वाहाकृतयः | अनुष्टुप्} वा॒युर्बृह॒स्पतिः॒ सूर्यो॒ऽग्निरिन्द्रः॑ स॒जोष॑सः ||{11/11}{9.5.11}{9.1.5.11}{6.7.25.6}{51, 728, 7741} |
[6] मंद्रयेति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री |
म॒न्द्रया᳚ सोम॒ धार॑या॒ वृषा᳚ पवस्व देव॒युः |{काश्यपोसितः | पवमानः सोमः | गायत्री} अव्यो॒ वारे᳚ष्वस्म॒युः ||{1/9}{9.6.1}{9.1.6.1}{6.7.26.1}{52, 729, 7742} |
अ॒भि त्यं मद्यं॒ मद॒मिन्द॒विन्द्र॒ इति॑ क्षर |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒भि वा॒जिनो॒, अर्व॑तः ||{2/9}{9.6.2}{9.1.6.2}{6.7.26.2}{53, 729, 7743} |
अ॒भि त्यं पू॒र्व्यं मदं᳚ सुवा॒नो, अ॑र्ष प॒वित्र॒ आ |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒भि वाज॑मु॒त श्रवः॑ ||{3/9}{9.6.3}{9.1.6.3}{6.7.26.3}{54, 729, 7744} |
अनु॑ द्र॒प्सास॒ इन्द॑व॒ आपो॒ न प्र॒वता᳚सरन् |{काश्यपोसितः | पवमानः सोमः | गायत्री} पु॒ना॒ना, इन्द्र॑माशत ||{4/9}{9.6.4}{9.1.6.4}{6.7.26.4}{55, 729, 7745} |
यमत्य॑मिव वा॒जिनं᳚ मृ॒जन्ति॒ योष॑णो॒ दश॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} वने॒ क्रीळ᳚न्त॒मत्य॑विम् ||{5/9}{9.6.5}{9.1.6.5}{6.7.26.5}{56, 729, 7746} |
तं गोभि॒र्वृष॑णं॒ रसं॒ मदा᳚य दे॒ववी᳚तये |{काश्यपोसितः | पवमानः सोमः | गायत्री} सु॒तं भरा᳚य॒ सं सृ॑ज ||{6/9}{9.6.6}{9.1.6.6}{6.7.27.1}{57, 729, 7747} |
दे॒वो दे॒वाय॒ धार॒येन्द्रा᳚य पवते सु॒तः |{काश्यपोसितः | पवमानः सोमः | गायत्री} पयो॒ यद॑स्य पी॒पय॑त् ||{7/9}{9.6.7}{9.1.6.7}{6.7.27.2}{58, 729, 7748} |
आ॒त्मा य॒ज्ञस्य॒ रंह्या᳚ सुष्वा॒णः प॑वते सु॒तः |{काश्यपोसितः | पवमानः सोमः | गायत्री} प्र॒त्नं नि पा᳚ति॒ काव्य᳚म् ||{8/9}{9.6.8}{9.1.6.8}{6.7.27.3}{59, 729, 7749} |
ए॒वा पु॑ना॒न इ᳚न्द्र॒युर्मदं᳚ मदिष्ठ वी॒तये᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} गुहा᳚ चिद्दधिषे॒ गिरः॑ ||{9/9}{9.6.9}{9.1.6.9}{6.7.27.4}{60, 729, 7750} |
[7] असृग्रमिति नवर्चस्य सूक्तस्य काश्यपोऽसितः पवमान सोमो गायत्री | |
असृ॑ग्र॒मिन्द॑वः प॒था धर्म᳚न्नृ॒तस्य॑ सु॒श्रियः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} वि॒दा॒ना, अ॑स्य॒ योज॑नम् ||{1/9}{9.7.1}{9.1.7.1}{6.7.28.1}{61, 730, 7751} |
प्र धारा॒ मध्वो᳚, अग्रि॒यो म॒हीर॒पो वि गा᳚हते |{काश्यपोसितः | पवमानः सोमः | गायत्री} ह॒विर्ह॒विष्षु॒ वन्द्यः॑ ||{2/9}{9.7.2}{9.1.7.2}{6.7.28.2}{62, 730, 7752} |
प्र यु॒जो वा॒चो, अ॑ग्रि॒यो वृषाव॑ चक्रद॒द्वने᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सद्मा॒भि स॒त्यो, अ॑ध्व॒रः ||{3/9}{9.7.3}{9.1.7.3}{6.7.28.3}{63, 730, 7753} |
परि॒ यत् काव्या᳚ क॒विर्नृ॒म्णा वसा᳚नो॒, अर्ष॑ति |{काश्यपोसितः | पवमानः सोमः | गायत्री} स्व᳚र्वा॒जी सि॑षासति ||{4/9}{9.7.4}{9.1.7.4}{6.7.28.4}{64, 730, 7754} |
पव॑मानो, अ॒भि स्पृधो॒ विशो॒ राजे᳚व सीदति |{काश्यपोसितः | पवमानः सोमः | गायत्री} यदी᳚मृ॒ण्वन्ति॑ वे॒धसः॑ ||{5/9}{9.7.5}{9.1.7.5}{6.7.28.5}{65, 730, 7755} |
अव्यो॒ वारे॒ परि॑ प्रि॒यो हरि॒र्वने᳚षु सीदति |{काश्यपोसितः | पवमानः सोमः | गायत्री} रे॒भो व॑नुष्यते म॒ती ||{6/9}{9.7.6}{9.1.7.6}{6.7.29.1}{66, 730, 7756} |
स वा॒युमिन्द्र॑म॒श्विना᳚ सा॒कं मदे᳚न गच्छति |{काश्यपोसितः | पवमानः सोमः | गायत्री} रणा॒ यो, अ॑स्य॒ धर्म॑भिः ||{7/9}{9.7.7}{9.1.7.7}{6.7.29.2}{67, 730, 7757} |
आ मि॒त्रावरु॑णा॒ भगं॒ मध्वः॑ पवन्त ऊ॒र्मयः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} वि॒दा॒ना, अ॑स्य॒ शक्म॑भिः ||{8/9}{9.7.8}{9.1.7.8}{6.7.29.3}{68, 730, 7758} |
अ॒स्मभ्यं᳚ रोदसी र॒यिं मध्वो॒ वाज॑स्य सा॒तये᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} श्रवो॒ वसू᳚नि॒ सं जि॑तम् ||{9/9}{9.7.9}{9.1.7.9}{6.7.29.4}{69, 730, 7759} |
[8] एतेसोमा इति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री | |
ए॒ते सोमा᳚, अ॒भि प्रि॒यमिन्द्र॑स्य॒ काम॑मक्षरन् |{काश्यपोसितः | पवमानः सोमः | गायत्री} वर्ध᳚न्तो, अस्य वी॒र्य᳚म् ||{1/9}{9.8.1}{9.1.8.1}{6.7.30.1}{70, 731, 7760} |
पु॒ना॒नास॑श्चमू॒षदो॒ गच्छ᳚न्तो वा॒युम॒श्विना᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} ते नो᳚ धान्तु सु॒वीर्य᳚म् ||{2/9}{9.8.2}{9.1.8.2}{6.7.30.2}{71, 731, 7761} |
इन्द्र॑स्य सोम॒ राध॑से पुना॒नो हार्दि॑ चोदय |{काश्यपोसितः | पवमानः सोमः | गायत्री} ऋ॒तस्य॒ योनि॑मा॒सद᳚म् ||{3/9}{9.8.3}{9.1.8.3}{6.7.30.3}{72, 731, 7762} |
मृ॒जन्ति॑ त्वा॒ दश॒ क्षिपो᳚ हि॒न्वन्ति॑ स॒प्त धी॒तयः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} अनु॒ विप्रा᳚, अमादिषुः ||{4/9}{9.8.4}{9.1.8.4}{6.7.30.4}{73, 731, 7763} |
दे॒वेभ्य॑स्त्वा॒ मदा᳚य॒ कं सृ॑जा॒नमति॑ मे॒ष्यः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सं गोभि᳚र्वासयामसि ||{5/9}{9.8.5}{9.1.8.5}{6.7.30.5}{74, 731, 7764} |
पु॒ना॒नः क॒लशे॒ष्वा वस्त्रा᳚ण्यरु॒षो हरिः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} परि॒ गव्या᳚न्यव्यत ||{6/9}{9.8.6}{9.1.8.6}{6.7.31.1}{75, 731, 7765} |
म॒घोन॒ आ प॑वस्व नो ज॒हि विश्वा॒, अप॒ द्विषः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्दो॒ सखा᳚य॒मा वि॑श ||{7/9}{9.8.7}{9.1.8.7}{6.7.31.2}{76, 731, 7766} |
वृ॒ष्टिं दि॒वः परि॑ स्रव द्यु॒म्नं पृ॑थि॒व्या, अधि॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सहो᳚ नः सोम पृ॒त्सु धाः᳚ ||{8/9}{9.8.8}{9.1.8.8}{6.7.31.3}{77, 731, 7767} |
नृ॒चक्ष॑सं त्वा व॒यमिन्द्र॑पीतं स्व॒र्विद᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} भ॒क्षी॒महि॑ प्र॒जामिष᳚म् ||{9/9}{9.8.9}{9.1.8.9}{6.7.31.4}{78, 731, 7768} |
[9] परिप्रियेति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री |
परि॑ प्रि॒या दि॒वः क॒विर्वयां᳚सि न॒प्त्यो᳚र्हि॒तः |{काश्यपोसितः | पवमानः सोमः | गायत्री} सु॒वा॒नो या᳚ति क॒विक्र॑तुः ||{1/9}{9.9.1}{9.1.9.1}{6.7.32.1}{79, 732, 7769} |
प्रप्र॒ क्षया᳚य॒ पन्य॑से॒ जना᳚य॒ जुष्टो᳚, अ॒द्रुहे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} वी॒त्य॑र्ष॒ चनि॑ष्ठया ||{2/9}{9.9.2}{9.1.9.2}{6.7.32.2}{80, 732, 7770} |
स सू॒नुर्मा॒तरा॒ शुचि॑र्जा॒तो जा॒ते, अ॑रोचयत् |{काश्यपोसितः | पवमानः सोमः | गायत्री} म॒हान् म॒ही, ऋ॑ता॒वृधा᳚ ||{3/9}{9.9.3}{9.1.9.3}{6.7.32.3}{81, 732, 7771} |
स स॒प्त धी॒तिभि᳚र्हि॒तो न॒द्यो᳚, अजिन्वद॒द्रुहः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} या, एक॒मक्षि॑ वावृ॒धुः ||{4/9}{9.9.4}{9.1.9.4}{6.7.32.4}{82, 732, 7772} |
ता, अ॒भि सन्त॒मस्तृ॑तं म॒हे युवा᳚न॒मा द॑धुः |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्दु॑मिन्द्र॒ तव᳚ व्र॒ते ||{5/9}{9.9.5}{9.1.9.5}{6.7.32.5}{83, 732, 7773} |
अ॒भि वह्नि॒रम॑र्त्यः स॒प्त प॑श्यति॒ वाव॑हिः |{काश्यपोसितः | पवमानः सोमः | गायत्री} क्रिवि॑र्दे॒वीर॑तर्पयत् ||{6/9}{9.9.6}{9.1.9.6}{6.7.33.1}{84, 732, 7774} |
अवा॒ कल्पे᳚षु नः पुम॒स्तमां᳚सि सोम॒ योध्या᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} तानि॑ पुनान जङ्घनः ||{7/9}{9.9.7}{9.1.9.7}{6.7.33.2}{85, 732, 7775} |
नू नव्य॑से॒ नवी᳚यसे सू॒क्ताय॑ साधया प॒थः |{काश्यपोसितः | पवमानः सोमः | गायत्री} प्र॒त्न॒वद्रो᳚चया॒ रुचः॑ ||{8/9}{9.9.8}{9.1.9.8}{6.7.33.3}{86, 732, 7776} |
पव॑मान॒ महि॒ श्रवो॒ गामश्वं᳚ रासि वी॒रव॑त् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सना᳚ मे॒धां सना॒ स्वः॑ ||{9/9}{9.9.9}{9.1.9.9}{6.7.33.4}{87, 732, 7777} |
[10] प्रस्वानास इति नवर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
प्र स्वा॒नासो॒ रथा᳚, इ॒वार्व᳚न्तो॒ न श्र॑व॒स्यवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सोमा᳚सो रा॒ये, अ॑क्रमुः ||{1/9}{9.10.1}{9.1.10.1}{6.7.34.1}{88, 733, 7778} |
हि॒न्वा॒नासो॒ रथा᳚, इव दधन्वि॒रे गभ॑स्त्योः |{काश्यपोसितः | पवमानः सोमः | गायत्री} भरा᳚सः का॒रिणा᳚मिव ||{2/9}{9.10.2}{9.1.10.2}{6.7.34.2}{89, 733, 7779} |
राजा᳚नो॒ न प्रश॑स्तिभिः॒ सोमा᳚सो॒ गोभि॑रञ्जते |{काश्यपोसितः | पवमानः सोमः | गायत्री} य॒ज्ञो न स॒प्त धा॒तृभिः॑ ||{3/9}{9.10.3}{9.1.10.3}{6.7.34.3}{90, 733, 7780} |
परि॑ सुवा॒नास॒ इन्द॑वो॒ मदा᳚य ब॒र्हणा᳚ गि॒रा |{काश्यपोसितः | पवमानः सोमः | गायत्री} सु॒ता, अ॑र्षन्ति॒ धार॑या ||{4/9}{9.10.4}{9.1.10.4}{6.7.34.4}{91, 733, 7781} |
आ॒पा॒नासो᳚ वि॒वस्व॑तो॒ जन᳚न्त उ॒षसो॒ भग᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सूरा॒, अण्वं॒ वि त᳚न्वते ||{5/9}{9.10.5}{9.1.10.5}{6.7.34.5}{92, 733, 7782} |
अप॒ द्वारा᳚ मती॒नां प्र॒त्ना, ऋ᳚ण्वन्ति का॒रवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} वृष्णो॒ हर॑स आ॒यवः॑ ||{6/9}{9.10.6}{9.1.10.6}{6.7.35.1}{93, 733, 7783} |
स॒मी॒ची॒नास॑ आसते॒ होता᳚रः स॒प्तजा᳚मयः |{काश्यपोसितः | पवमानः सोमः | गायत्री} प॒दमेक॑स्य॒ पिप्र॑तः ||{7/9}{9.10.7}{9.1.10.7}{6.7.35.2}{94, 733, 7784} |
नाभा॒ नाभिं᳚ न॒ आ द॑दे॒ चक्षु॑श्चि॒त् सूर्ये॒ सचा᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} क॒वेरप॑त्य॒मा दु॑हे ||{8/9}{9.10.8}{9.1.10.8}{6.7.35.3}{95, 733, 7785} |
अ॒भि प्रि॒या दि॒वस्प॒दम॑ध्व॒र्युभि॒र्गुहा᳚ हि॒तम् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सूरः॑ पश्यति॒ चक्ष॑सा ||{9/9}{9.10.9}{9.1.10.9}{6.7.35.4}{96, 733, 7786} |
[11] उपास्माइति नवर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
उपा᳚स्मै गायता नरः॒ पव॑माना॒येन्द॑वे |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒भि दे॒वाँ, इय॑क्षते ||{1/9}{9.11.1}{9.1.11.1}{6.7.36.1}{97, 734, 7787} |
अ॒भि ते॒ मधु॑ना॒ पयोऽथ᳚र्वाणो, अशिश्रयुः |{काश्यपोसितः | पवमानः सोमः | गायत्री} दे॒वं दे॒वाय॑ देव॒यु ||{2/9}{9.11.2}{9.1.11.2}{6.7.36.2}{98, 734, 7788} |
स नः॑ पवस्व॒ शं गवे॒ शं जना᳚य॒ शमर्व॑ते |{काश्यपोसितः | पवमानः सोमः | गायत्री} शं रा᳚ज॒न्नोष॑धीभ्यः ||{3/9}{9.11.3}{9.1.11.3}{6.7.36.3}{99, 734, 7789} |
ब॒भ्रवे॒ नु स्वत॑वसेऽरु॒णाय॑ दिवि॒स्पृशे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सोमा᳚य गा॒थम॑र्चत ||{4/9}{9.11.4}{9.1.11.4}{6.7.36.4}{100, 734, 7790} |
हस्त॑च्युतेभि॒रद्रि॑भिः सु॒तं सोमं᳚ पुनीतन |{काश्यपोसितः | पवमानः सोमः | गायत्री} मधा॒वा धा᳚वता॒ मधु॑ ||{5/9}{9.11.5}{9.1.11.5}{6.7.36.5}{101, 734, 7791} |
नम॒सेदुप॑ सीदत द॒ध्नेद॒भि श्री᳚णीतन |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रे᳚ दधातन ||{6/9}{9.11.6}{9.1.11.6}{6.7.37.1}{102, 734, 7792} |
अ॒मि॒त्र॒हा विच॑र्षणिः॒ पव॑स्व सोम॒ शं गवे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} दे॒वेभ्यो᳚, अनुकाम॒कृत् ||{7/9}{9.11.7}{9.1.11.7}{6.7.37.2}{103, 734, 7793} |
इन्द्रा᳚य सोम॒ पात॑वे॒ मदा᳚य॒ परि॑ षिच्यसे |{काश्यपोसितः | पवमानः सोमः | गायत्री} म॒न॒श्चिन्मन॑स॒स्पतिः॑ ||{8/9}{9.11.8}{9.1.11.8}{6.7.37.3}{104, 734, 7794} |
पव॑मान सु॒वीर्यं᳚ र॒यिं सो᳚म रिरीहि नः |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रे᳚ण नो यु॒जा ||{9/9}{9.11.9}{9.1.11.9}{6.7.37.4}{105, 734, 7795} |
[12] सोमाअसृग्रमिति नवर्चस्य सूक्तस्य काश्यपोसितःपवमान सोमो गायत्री | |
सोमा᳚, असृग्र॒मिन्द॑वः सु॒ता, ऋ॒तस्य॒ साद॑ने |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्द्रा᳚य॒ मधु॑मत्तमाः ||{1/9}{9.12.1}{9.1.12.1}{6.7.38.1}{106, 735, 7796} |
अ॒भि विप्रा᳚, अनूषत॒ गावो᳚ व॒त्सं न मा॒तरः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्द्रं॒ सोम॑स्य पी॒तये᳚ ||{2/9}{9.12.2}{9.1.12.2}{6.7.38.2}{107, 735, 7797} |
म॒द॒च्युत् क्षे᳚ति॒ साद॑ने॒ सिन्धो᳚रू॒र्मा वि॑प॒श्चित् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सोमो᳚ गौ॒री, अधि॑ श्रि॒तः ||{3/9}{9.12.3}{9.1.12.3}{6.7.38.3}{108, 735, 7798} |
दि॒वो नाभा᳚ विचक्ष॒णोऽव्यो॒ वारे᳚ महीयते |{काश्यपोसितः | पवमानः सोमः | गायत्री} सोमो॒ यः सु॒क्रतुः॑ क॒विः ||{4/9}{9.12.4}{9.1.12.4}{6.7.38.4}{109, 735, 7799} |
यः सोमः॑ क॒लशे॒ष्वाँ, अ॒न्तः प॒वित्र॒ आहि॑तः |{काश्यपोसितः | पवमानः सोमः | गायत्री} तमिन्दुः॒ परि॑ षस्वजे ||{5/9}{9.12.5}{9.1.12.5}{6.7.38.5}{110, 735, 7800} |
प्र वाच॒मिन्दु॑रिष्यति समु॒द्रस्याधि॑ वि॒ष्टपि॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} जिन्व॒न् कोशं᳚ मधु॒श्चुत᳚म् ||{6/9}{9.12.6}{9.1.12.6}{6.7.39.1}{111, 735, 7801} |
नित्य॑स्तोत्रो॒ वन॒स्पति॑र्धी॒नाम॒न्तः स॑ब॒र्दुघः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} हि॒न्वा॒नो मानु॑षा यु॒गा ||{7/9}{9.12.7}{9.1.12.7}{6.7.39.2}{112, 735, 7802} |
अ॒भि प्रि॒या दि॒वस्प॒दा सोमो᳚ हिन्वा॒नो, अ॑र्षति |{काश्यपोसितः | पवमानः सोमः | गायत्री} विप्र॑स्य॒ धार॑या क॒विः ||{8/9}{9.12.8}{9.1.12.8}{6.7.39.3}{113, 735, 7803} |
आ प॑वमान धारय र॒यिं स॒हस्र॑वर्चसम् |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒स्मे, इ᳚न्दो स्वा॒भुव᳚म् ||{9/9}{9.12.9}{9.1.12.9}{6.7.39.4}{114, 735, 7804} |
[13] सोमः पुनानइति नवर्चस्य सूक्तस्य काश्यपोऽसितः पवमान सोमो गायत्री | (पवमान पारायण द्वितीयोध्यायः) |
सोमः॑ पुना॒नो, अ॑र्षति स॒हस्र॑धारो॒, अत्य॑विः |{काश्यपोसितः | पवमानः सोमः | गायत्री} वा॒योरिन्द्र॑स्य निष्कृ॒तम् ||{1/9}{9.13.1}{9.1.13.1}{6.8.1.1}{115, 736, 7805} |
पव॑मानमवस्यवो॒ विप्र॑म॒भि प्र गा᳚यत |{काश्यपोसितः | पवमानः सोमः | गायत्री} सु॒ष्वा॒णं दे॒ववी᳚तये ||{2/9}{9.13.2}{9.1.13.2}{6.8.1.2}{116, 736, 7806} |
पव᳚न्ते॒ वाज॑सातये॒ सोमाः᳚ स॒हस्र॑पाजसः |{काश्यपोसितः | पवमानः सोमः | गायत्री} गृ॒णा॒ना दे॒ववी᳚तये ||{3/9}{9.13.3}{9.1.13.3}{6.8.1.3}{117, 736, 7807} |
उ॒त नो॒ वाज॑सातये॒ पव॑स्व बृह॒तीरिषः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} द्यु॒मदि᳚न्दो सु॒वीर्य᳚म् ||{4/9}{9.13.4}{9.1.13.4}{6.8.1.4}{118, 736, 7808} |
ते नः॑ सह॒स्रिणं᳚ र॒यिं पव᳚न्ता॒मा सु॒वीर्य᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सु॒वा॒ना दे॒वास॒ इन्द॑वः ||{5/9}{9.13.5}{9.1.13.5}{6.8.1.5}{119, 736, 7809} |
अत्या᳚ हिया॒ना न हे॒तृभि॒रसृ॑ग्रं॒ वाज॑सातये |{काश्यपोसितः | पवमानः सोमः | गायत्री} वि वार॒मव्य॑मा॒शवः॑ ||{6/9}{9.13.6}{9.1.13.6}{6.8.2.1}{120, 736, 7810} |
वा॒श्रा, अ॑र्ष॒न्तीन्द॑वो॒ऽभि व॒त्सं न धे॒नवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} द॒ध॒न्वि॒रे गभ॑स्त्योः ||{7/9}{9.13.7}{9.1.13.7}{6.8.2.2}{121, 736, 7811} |
जुष्ट॒ इन्द्रा᳚य मत्स॒रः पव॑मान॒ कनि॑क्रदत् |{काश्यपोसितः | पवमानः सोमः | गायत्री} विश्वा॒, अप॒ द्विषो᳚ जहि ||{8/9}{9.13.8}{9.1.13.8}{6.8.2.3}{122, 736, 7812} |
अ॒प॒घ्नन्तो॒, अरा᳚व्णः॒ पव॑मानाः स्व॒र्दृशः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} योना᳚वृ॒तस्य॑ सीदत ||{9/9}{9.13.9}{9.1.13.9}{6.8.2.4}{123, 736, 7813} |
[14] परिप्रेत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री | |
परि॒ प्रासि॑ष्यदत् क॒विः सिन्धो᳚रू॒र्मावधि॑ श्रि॒तः |{काश्यपोसितः | पवमानः सोमः | गायत्री} का॒रं बिभ्र॑त् पुरु॒स्पृह᳚म् ||{1/8}{9.14.1}{9.1.14.1}{6.8.3.1}{124, 737, 7814} |
गि॒रा यदी॒ सब᳚न्धवः॒ पञ्च॒ व्राता᳚, अप॒स्यवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} प॒रि॒ष्कृ॒ण्वन्ति॑ धर्ण॒सिम् ||{2/8}{9.14.2}{9.1.14.2}{6.8.3.2}{125, 737, 7815} |
आद॑स्य शु॒ष्मिणो॒ रसे॒ विश्वे᳚ दे॒वा, अ॑मत्सत |{काश्यपोसितः | पवमानः सोमः | गायत्री} यदी॒ गोभि᳚र्वसा॒यते᳚ ||{3/8}{9.14.3}{9.1.14.3}{6.8.3.3}{126, 737, 7816} |
नि॒रि॒णा॒नो वि धा᳚वति॒ जह॒च्छर्या᳚णि॒ तान्वा᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} अत्रा॒ सं जि॑घ्रते यु॒जा ||{4/8}{9.14.4}{9.1.14.4}{6.8.3.4}{127, 737, 7817} |
न॒प्तीभि॒र्यो वि॒वस्व॑तः शु॒भ्रो न मा᳚मृ॒जे युवा᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} गाः कृ᳚ण्वा॒नो न नि॒र्णिज᳚म् ||{5/8}{9.14.5}{9.1.14.5}{6.8.3.5}{128, 737, 7818} |
अति॑ श्रि॒ती ति॑र॒श्चता᳚ ग॒व्या जि॑गा॒त्यण्व्या᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} व॒ग्नुमि॑यर्ति॒ यं वि॒दे ||{6/8}{9.14.6}{9.1.14.6}{6.8.4.1}{129, 737, 7819} |
अ॒भि क्षिपः॒ सम॑ग्मत म॒र्जय᳚न्तीरि॒षस्पति᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} पृ॒ष्ठा गृ॑भ्णत वा॒जिनः॑ ||{7/8}{9.14.7}{9.1.14.7}{6.8.4.2}{130, 737, 7820} |
परि॑ दि॒व्यानि॒ मर्मृ॑श॒द् विश्वा᳚नि सोम॒ पार्थि॑वा |{काश्यपोसितः | पवमानः सोमः | गायत्री} वसू᳚नि याह्यस्म॒युः ||{8/8}{9.14.8}{9.1.14.8}{6.8.4.3}{131, 737, 7821} |
[15] एषधियेत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमोगायत्री | |
ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे᳚भिरा॒शुभिः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ||{1/8}{9.15.1}{9.1.15.1}{6.8.5.1}{132, 738, 7822} |
ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता᳚तये |{काश्यपोसितः | पवमानः सोमः | गायत्री} यत्रा॒मृता᳚स॒ आस॑ते ||{2/8}{9.15.2}{9.1.15.2}{6.8.5.2}{133, 738, 7823} |
ए॒ष हि॒तो वि नी᳚यते॒ऽन्तः शु॒भ्राव॑ता प॒था |{काश्यपोसितः | पवमानः सोमः | गायत्री} यदी᳚ तु॒ञ्जन्ति॒ भूर्ण॑यः ||{3/8}{9.15.3}{9.1.15.3}{6.8.5.3}{134, 738, 7824} |
ए॒ष शृङ्गा᳚णि॒ दोधु॑व॒च्छिशी᳚ते यू॒थ्यो॒३॑(ओ॒) वृषा᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} नृ॒म्णा दधा᳚न॒ ओज॑सा ||{4/8}{9.15.4}{9.1.15.4}{6.8.5.4}{135, 738, 7825} |
ए॒ष रु॒क्मिभि॑रीयते वा॒जी शु॒भ्रेभि॑रं॒शुभिः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} पतिः॒ सिन्धू᳚नां॒ भव॑न् ||{5/8}{9.15.5}{9.1.15.5}{6.8.5.5}{136, 738, 7826} |
ए॒ष वसू᳚नि पिब्द॒ना परु॑षा ययि॒वाँ, अति॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} अव॒ शादे᳚षु गच्छति ||{6/8}{9.15.6}{9.1.15.6}{6.8.5.6}{137, 738, 7827} |
ए॒तं मृ॑जन्ति॒ मर्ज्य॒मुप॒ द्रोणे᳚ष्वा॒यवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} प्र॒च॒क्रा॒णं म॒हीरिषः॑ ||{7/8}{9.15.7}{9.1.15.7}{6.8.5.7}{138, 738, 7828} |
ए॒तमु॒ त्यं दश॒ क्षिपो᳚ मृ॒जन्ति॑ स॒प्त धी॒तयः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} स्वा॒यु॒धं म॒दिन्त॑मम् ||{8/8}{9.15.8}{9.1.15.8}{6.8.5.8}{139, 738, 7829} |
[16] प्रतेसोतारइत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
प्र ते᳚ सो॒तार॑ ओ॒ण्यो॒३॑(ओ॒) रसं॒ मदा᳚य॒ घृष्व॑ये |{काश्यपोसितः | पवमानः सोमः | गायत्री} सर्गो॒ न त॒क्त्येत॑शः ||{1/8}{9.16.1}{9.1.16.1}{6.8.6.1}{140, 739, 7830} |
क्रत्वा॒ दक्ष॑स्य र॒थ्य॑म॒पो वसा᳚न॒मन्ध॑सा |{काश्यपोसितः | पवमानः सोमः | गायत्री} गो॒षामण्वे᳚षु सश्चिम ||{2/8}{9.16.2}{9.1.16.2}{6.8.6.2}{141, 739, 7831} |
अन॑प्तम॒प्सु दु॒ष्टरं॒ सोमं᳚ प॒वित्र॒ आ सृ॑ज |{काश्यपोसितः | पवमानः सोमः | गायत्री} पु॒नी॒हीन्द्रा᳚य॒ पात॑वे ||{3/8}{9.16.3}{9.1.16.3}{6.8.6.3}{142, 739, 7832} |
प्र पु॑ना॒नस्य॒ चेत॑सा॒ सोमः॑ प॒वित्रे᳚, अर्षति |{काश्यपोसितः | पवमानः सोमः | गायत्री} क्रत्वा᳚ स॒धस्थ॒मास॑दत् ||{4/8}{9.16.4}{9.1.16.4}{6.8.6.4}{143, 739, 7833} |
प्र त्वा॒ नमो᳚भि॒रिन्द॑व॒ इन्द्र॒ सोमा᳚, असृक्षत |{काश्यपोसितः | पवमानः सोमः | गायत्री} म॒हे भरा᳚य का॒रिणः॑ ||{5/8}{9.16.5}{9.1.16.5}{6.8.6.5}{144, 739, 7834} |
पु॒ना॒नो रू॒पे, अ॒व्यये॒ विश्वा॒, अर्ष᳚न्न॒भि श्रियः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} शूरो॒ न गोषु॑ तिष्ठति ||{6/8}{9.16.6}{9.1.16.6}{6.8.6.6}{145, 739, 7835} |
दि॒वो न सानु॑ पि॒प्युषी॒ धारा᳚ सु॒तस्य॑ वे॒धसः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} वृथा᳚ प॒वित्रे᳚, अर्षति ||{7/8}{9.16.7}{9.1.16.7}{6.8.6.7}{146, 739, 7836} |
त्वं सो᳚म विप॒श्चितं॒ तना᳚ पुना॒न आ॒युषु॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} अव्यो॒ वारं॒ वि धा᳚वसि ||{8/8}{9.16.8}{9.1.16.8}{6.8.6.8}{147, 739, 7837} |
[17] प्रनिम्नेनेवेत्य ष्टर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
प्र नि॒म्नेने᳚व॒ सिन्ध॑वो॒ घ्नन्तो᳚ वृ॒त्राणि॒ भूर्ण॑यः |{काश्यपोसितः | पवमानः सोमः | गायत्री} सोमा᳚, असृग्रमा॒शवः॑ ||{1/8}{9.17.1}{9.1.17.1}{6.8.7.1}{148, 740, 7838} |
अ॒भि सु॑वा॒नास॒ इन्द॑वो वृ॒ष्टयः॑ पृथि॒वीमि॑व |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्द्रं॒ सोमा᳚सो, अक्षरन् ||{2/8}{9.17.2}{9.1.17.2}{6.8.7.2}{149, 740, 7839} |
अत्यू᳚र्मिर्मत्स॒रो मदः॒ सोमः॑ प॒वित्रे᳚, अर्षति |{काश्यपोसितः | पवमानः सोमः | गायत्री} वि॒घ्नन् रक्षां᳚सि देव॒युः ||{3/8}{9.17.3}{9.1.17.3}{6.8.7.3}{150, 740, 7840} |
आ क॒लशे᳚षु धावति प॒वित्रे॒ परि॑ षिच्यते |{काश्यपोसितः | पवमानः सोमः | गायत्री} उ॒क्थैर्य॒ज्ञेषु॑ वर्धते ||{4/8}{9.17.4}{9.1.17.4}{6.8.7.4}{151, 740, 7841} |
अति॒ त्री सो᳚म रोच॒ना रोह॒न्न भ्रा᳚जसे॒ दिव᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} इ॒ष्णन् त्सूर्यं॒ न चो᳚दयः ||{5/8}{9.17.5}{9.1.17.5}{6.8.7.5}{152, 740, 7842} |
अ॒भि विप्रा᳚, अनूषत मू॒र्धन् य॒ज्ञस्य॑ का॒रवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} दधा᳚ना॒श्चक्ष॑सि प्रि॒यम् ||{6/8}{9.17.6}{9.1.17.6}{6.8.7.6}{153, 740, 7843} |
तमु॑ त्वा वा॒जिनं॒ नरो᳚ धी॒भिर्विप्रा᳚, अव॒स्यवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} मृ॒जन्ति॑ दे॒वता᳚तये ||{7/8}{9.17.7}{9.1.17.7}{6.8.7.7}{154, 740, 7844} |
मधो॒र्धारा॒मनु॑ क्षर ती॒व्रः स॒धस्थ॒मास॑दः |{काश्यपोसितः | पवमानः सोमः | गायत्री} चारु᳚रृ॒ताय॑ पी॒तये᳚ ||{8/8}{9.17.8}{9.1.17.8}{6.8.7.8}{155, 740, 7845} |
[18] परिसुवानइति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
परि॑ सुवा॒नो गि॑रि॒ष्ठाः प॒वित्रे॒ सोमो᳚, अक्षाः |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षु सर्व॒धा, अ॑सि ||{1/7}{9.18.1}{9.1.18.1}{6.8.8.1}{156, 741, 7846} |
त्वं विप्र॒स्त्वं क॒विर्मधु॒ प्र जा॒तमन्ध॑सः |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षु सर्व॒धा, अ॑सि ||{2/7}{9.18.2}{9.1.18.2}{6.8.8.2}{157, 741, 7847} |
तव॒ विश्वे᳚ स॒जोष॑सो दे॒वासः॑ पी॒तिमा᳚शत |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षु सर्व॒धा, अ॑सि ||{3/7}{9.18.3}{9.1.18.3}{6.8.8.3}{158, 741, 7848} |
आ यो विश्वा᳚नि॒ वार्या॒ वसू᳚नि॒ हस्त॑योर्द॒धे |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षु सर्व॒धा, अ॑सि ||{4/7}{9.18.4}{9.1.18.4}{6.8.8.4}{159, 741, 7849} |
य इ॒मे रोद॑सी म॒ही सं मा॒तरे᳚व॒ दोह॑ते |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षु सर्व॒धा, अ॑सि ||{5/7}{9.18.5}{9.1.18.5}{6.8.8.5}{160, 741, 7850} |
परि॒ यो रोद॑सी, उ॒भे स॒द्यो वाजे᳚भि॒रर्ष॑ति |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षु सर्व॒धा, अ॑सि ||{6/7}{9.18.6}{9.1.18.6}{6.8.8.6}{161, 741, 7851} |
स शु॒ष्मी क॒लशे॒ष्वा पु॑ना॒नो, अ॑चिक्रदत् |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षु सर्व॒धा, अ॑सि ||{7/7}{9.18.7}{9.1.18.7}{6.8.8.7}{162, 741, 7852} |
[19] यत्सोमेति सप्तर्चस्य सूक्तस्य काश्यपोसितःपवमा नसोमो गायत्री | |
यत् सो᳚म चि॒त्रमु॒क्थ्यं᳚ दि॒व्यं पार्थि॑वं॒ वसु॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} तन्नः॑ पुना॒न आ भ॑र ||{1/7}{9.19.1}{9.1.19.1}{6.8.9.1}{163, 742, 7853} |
यु॒वं हि स्थः स्व॑र्पती॒, इन्द्र॑श्च सोम॒ गोप॑ती |{काश्यपोसितः | पवमानः सोमः | गायत्री} ई॒शा॒ना पि॑प्यतं॒ धियः॑ ||{2/7}{9.19.2}{9.1.19.2}{6.8.9.2}{164, 742, 7854} |
वृषा᳚ पुना॒न आ॒युषु॑ स्त॒नय॒न्नधि॑ ब॒र्हिषि॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} हरिः॒ सन्योनि॒मास॑दत् ||{3/7}{9.19.3}{9.1.19.3}{6.8.9.3}{165, 742, 7855} |
अवा᳚वशन्त धी॒तयो᳚ वृष॒भस्याधि॒ रेत॑सि |{काश्यपोसितः | पवमानः सोमः | गायत्री} सू॒नोर्व॒त्सस्य॑ मा॒तरः॑ ||{4/7}{9.19.4}{9.1.19.4}{6.8.9.4}{166, 742, 7856} |
कु॒विद् वृ॑ष॒ण्यन्ती᳚भ्यः पुना॒नो गर्भ॑मा॒दध॑त् |{काश्यपोसितः | पवमानः सोमः | गायत्री} याः शु॒क्रं दु॑ह॒ते पयः॑ ||{5/7}{9.19.5}{9.1.19.5}{6.8.9.5}{167, 742, 7857} |
उप॑ शिक्षापत॒स्थुषो᳚ भि॒यस॒मा धे᳚हि॒ शत्रु॑षु |{काश्यपोसितः | पवमानः सोमः | गायत्री} पव॑मान वि॒दा र॒यिम् ||{6/7}{9.19.6}{9.1.19.6}{6.8.9.6}{168, 742, 7858} |
नि शत्रोः᳚ सोम॒ वृष्ण्यं॒ नि शुष्मं॒ नि वय॑स्तिर |{काश्यपोसितः | पवमानः सोमः | गायत्री} दू॒रे वा᳚ स॒तो, अन्ति॑ वा ||{7/7}{9.19.7}{9.1.19.7}{6.8.9.7}{169, 742, 7859} |
[20] प्रकविरिति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
प्र क॒विर्दे॒ववी᳚त॒येऽव्यो॒ वारे᳚भिरर्षति |{काश्यपोसितः | पवमानः सोमः | गायत्री} सा॒ह्वान् विश्वा᳚, अ॒भि स्पृधः॑ ||{1/7}{9.20.1}{9.1.20.1}{6.8.10.1}{170, 743, 7860} |
स हि ष्मा᳚ जरि॒तृभ्य॒ आ वाजं॒ गोम᳚न्त॒मिन्व॑ति |{काश्यपोसितः | पवमानः सोमः | गायत्री} पव॑मानः सह॒स्रिण᳚म् ||{2/7}{9.20.2}{9.1.20.2}{6.8.10.2}{171, 743, 7861} |
परि॒ विश्वा᳚नि॒ चेत॑सा मृ॒शसे॒ पव॑से म॒ती |{काश्यपोसितः | पवमानः सोमः | गायत्री} स नः॑ सोम॒ श्रवो᳚ विदः ||{3/7}{9.20.3}{9.1.20.3}{6.8.10.3}{172, 743, 7862} |
अ॒भ्य॑र्ष बृ॒हद् यशो᳚ म॒घव॑द्भ्यो ध्रु॒वं र॒यिम् |{काश्यपोसितः | पवमानः सोमः | गायत्री} इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{4/7}{9.20.4}{9.1.20.4}{6.8.10.4}{173, 743, 7863} |
त्वं राजे᳚व सुव्र॒तो गिरः॑ सो॒मा वि॑वेशिथ |{काश्यपोसितः | पवमानः सोमः | गायत्री} पु॒ना॒नो व᳚ह्ने, अद्भुत ||{5/7}{9.20.5}{9.1.20.5}{6.8.10.5}{174, 743, 7864} |
स वह्नि॑र॒प्सु दु॒ष्टरो᳚ मृ॒ज्यमा᳚नो॒ गभ॑स्त्योः |{काश्यपोसितः | पवमानः सोमः | गायत्री} सोम॑श्च॒मूषु॑ सीदति ||{6/7}{9.20.6}{9.1.20.6}{6.8.10.6}{175, 743, 7865} |
क्री॒ळुर्म॒खो न मं᳚ह॒युः प॒वित्रं᳚ सोम गच्छसि |{काश्यपोसितः | पवमानः सोमः | गायत्री} दध॑त् स्तो॒त्रे सु॒वीर्य᳚म् ||{7/7}{9.20.7}{9.1.20.7}{6.8.10.7}{176, 743, 7866} |
[21] एतेधावंतीति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
ए॒ते धा᳚व॒न्तीन्द॑वः॒ सोमा॒, इन्द्रा᳚य॒ घृष्व॑यः |{काश्यपोसितः | पवमानः सोमः | गायत्री} म॒त्स॒रासः॑ स्व॒र्विदः॑ ||{1/7}{9.21.1}{9.1.21.1}{6.8.11.1}{177, 744, 7867} |
प्र॒वृ॒ण्वन्तो᳚, अभि॒युजः॒ सुष्व॑ये वरिवो॒विदः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} स्व॒यं स्तो॒त्रे व॑य॒स्कृतः॑ ||{2/7}{9.21.2}{9.1.21.2}{6.8.11.2}{178, 744, 7868} |
वृथा॒ क्रीळ᳚न्त॒ इन्द॑वः स॒धस्थ॑म॒भ्येक॒मित् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सिन्धो᳚रू॒र्मा व्य॑क्षरन् ||{3/7}{9.21.3}{9.1.21.3}{6.8.11.3}{179, 744, 7869} |
ए॒ते विश्वा᳚नि॒ वार्या॒ पव॑मानास आशत |{काश्यपोसितः | पवमानः सोमः | गायत्री} हि॒ता न सप्त॑यो॒ रथे᳚ ||{4/7}{9.21.4}{9.1.21.4}{6.8.11.4}{180, 744, 7870} |
आस्मि᳚न् पि॒शङ्ग॑मिन्दवो॒ दधा᳚ता वे॒नमा॒दिशे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} यो, अ॒स्मभ्य॒मरा᳚वा ||{5/7}{9.21.5}{9.1.21.5}{6.8.11.5}{181, 744, 7871} |
ऋ॒भुर्न रथ्यं॒ नवं॒ दधा᳚ता॒ केत॑मा॒दिशे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} शु॒क्राः प॑वध्व॒मर्ण॑सा ||{6/7}{9.21.6}{9.1.21.6}{6.8.11.6}{182, 744, 7872} |
ए॒त उ॒ त्ये, अ॑वीवश॒न् काष्ठां᳚ वा॒जिनो᳚, अक्रत |{काश्यपोसितः | पवमानः सोमः | गायत्री} स॒तः प्रासा᳚विषुर्म॒तिम् ||{7/7}{9.21.7}{9.1.21.7}{6.8.11.7}{183, 744, 7873} |
[22] एतेसोमासइति सप्तर्चस्य सूक्तस्य काश्यपोसितःपवमानसोमोगायत्री | |
ए॒ते सोमा᳚स आ॒शवो॒ रथा᳚, इव॒ प्र वा॒जिनः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सर्गाः᳚ सृ॒ष्टा, अ॑हेषत ||{1/7}{9.22.1}{9.1.22.1}{6.8.12.1}{184, 745, 7874} |
ए॒ते वाता᳚, इवो॒रवः॑ प॒र्जन्य॑स्येव वृ॒ष्टयः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒ग्नेरि॑व भ्र॒मा वृथा᳚ ||{2/7}{9.22.2}{9.1.22.2}{6.8.12.2}{185, 745, 7875} |
ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा᳚सो॒ दध्या᳚शिरः |{काश्यपोसितः | पवमानः सोमः | गायत्री} वि॒पा व्या᳚नशु॒र्धियः॑ ||{3/7}{9.22.3}{9.1.22.3}{6.8.12.3}{186, 745, 7876} |
ए॒ते मृ॒ष्टा, अम॑र्त्याः ससृ॒वांसो॒ न श॑श्रमुः |{काश्यपोसितः | पवमानः सोमः | गायत्री} इय॑क्षन्तः प॒थो रजः॑ ||{4/7}{9.22.4}{9.1.22.4}{6.8.12.4}{187, 745, 7877} |
ए॒ते पृ॒ष्ठानि॒ रोद॑सोर्विप्र॒यन्तो॒ व्या᳚नशुः |{काश्यपोसितः | पवमानः सोमः | गायत्री} उ॒तेदमु॑त्त॒मं रजः॑ ||{5/7}{9.22.5}{9.1.22.5}{6.8.12.5}{188, 745, 7878} |
तन्तुं᳚ तन्वा॒नमु॑त्त॒ममनु॑ प्र॒वत॑ आशत |{काश्यपोसितः | पवमानः सोमः | गायत्री} उ॒तेदमु॑त्त॒माय्य᳚म् ||{6/7}{9.22.6}{9.1.22.6}{6.8.12.6}{189, 745, 7879} |
त्वं सो᳚म प॒णिभ्य॒ आ वसु॒ गव्या᳚नि धारयः |{काश्यपोसितः | पवमानः सोमः | गायत्री} त॒तं तन्तु॑मचिक्रदः ||{7/7}{9.22.7}{9.1.22.7}{6.8.12.7}{190, 745, 7880} |
[23] सोमा असृग्रमिति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमोगायत्री | |
सोमा᳚, असृग्रमा॒शवो॒ मधो॒र्मद॑स्य॒ धार॑या |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒भि विश्वा᳚नि॒ काव्या᳚ ||{1/7}{9.23.1}{9.1.23.1}{6.8.13.1}{191, 746, 7881} |
अनु॑ प्र॒त्नास॑ आ॒यवः॑ प॒दं नवी᳚यो, अक्रमुः |{काश्यपोसितः | पवमानः सोमः | गायत्री} रु॒चे ज॑नन्त॒ सूर्य᳚म् ||{2/7}{9.23.2}{9.1.23.2}{6.8.13.2}{192, 746, 7882} |
आ प॑वमान नो भरा॒र्यो, अदा᳚शुषो॒ गय᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} कृ॒धि प्र॒जाव॑ती॒रिषः॑ ||{3/7}{9.23.3}{9.1.23.3}{6.8.13.3}{193, 746, 7883} |
अ॒भि सोमा᳚स आ॒यवः॒ पव᳚न्ते॒ मद्यं॒ मद᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒भि कोशं᳚ मधु॒श्चुत᳚म् ||{4/7}{9.23.4}{9.1.23.4}{6.8.13.4}{194, 746, 7884} |
सोमो᳚, अर्षति धर्ण॒सिर्दधा᳚न इन्द्रि॒यं रस᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सु॒वीरो᳚, अभिशस्ति॒पाः ||{5/7}{9.23.5}{9.1.23.5}{6.8.13.5}{195, 746, 7885} |
इन्द्रा᳚य सोम पवसे दे॒वेभ्यः॑ सध॒माद्यः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्दो॒ वाजं᳚ सिषाससि ||{6/7}{9.23.6}{9.1.23.6}{6.8.13.6}{196, 746, 7886} |
अ॒स्य पी॒त्वा मदा᳚ना॒मिन्द्रो᳚ वृ॒त्राण्य॑प्र॒ति |{काश्यपोसितः | पवमानः सोमः | गायत्री} ज॒घान॑ ज॒घन॑च्च॒ नु ||{7/7}{9.23.7}{9.1.23.7}{6.8.13.7}{197, 746, 7887} |
[24] प्रसोमासइति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
प्र सोमा᳚सो, अधन्विषुः॒ पव॑मानास॒ इन्द॑वः |{काश्यपोसितः | पवमानः सोमः | गायत्री} श्री॒णा॒ना, अ॒प्सु मृ᳚ञ्जत ||{1/7}{9.24.1}{9.1.24.1}{6.8.14.1}{198, 747, 7888} |
अ॒भि गावो᳚, अधन्विषु॒रापो॒ न प्र॒वता᳚ य॒तीः |{काश्यपोसितः | पवमानः सोमः | गायत्री} पु॒ना॒ना, इन्द्र॑माशत ||{2/7}{9.24.2}{9.1.24.2}{6.8.14.2}{199, 747, 7889} |
प्र प॑वमान धन्वसि॒ सोमेन्द्रा᳚य॒ पात॑वे |{काश्यपोसितः | पवमानः सोमः | गायत्री} नृभि᳚र्य॒तो वि नी᳚यसे ||{3/7}{9.24.3}{9.1.24.3}{6.8.14.3}{200, 747, 7890} |
त्वं सो᳚म नृ॒माद॑नः॒ पव॑स्व चर्षणी॒सहे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सस्नि॒र्यो, अ॑नु॒माद्यः॑ ||{4/7}{9.24.4}{9.1.24.4}{6.8.14.4}{201, 747, 7891} |
इन्दो॒ यदद्रि॑भिः सु॒तः प॒वित्रं᳚ परि॒धाव॑सि |{काश्यपोसितः | पवमानः सोमः | गायत्री} अर॒मिन्द्र॑स्य॒ धाम्ने᳚ ||{5/7}{9.24.5}{9.1.24.5}{6.8.14.5}{202, 747, 7892} |
पव॑स्व वृत्रहन्तमो॒क्थेभि॑रनु॒माद्यः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} शुचिः॑ पाव॒को, अद्भु॑तः ||{6/7}{9.24.6}{9.1.24.6}{6.8.14.6}{203, 747, 7893} |
शुचिः॑ पाव॒क उ॑च्यते॒ सोमः॑ सु॒तस्य॒ मध्वः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} दे॒वा॒वीर॑घशंस॒हा ||{7/7}{9.24.7}{9.1.24.7}{6.8.14.7}{204, 747, 7894} |
[25] पवस्वेति षडृचस्य सूक्तस्यागस्त्योदृळ्हच्युतः पवमान सोमोगायत्री | |
पव॑स्व दक्ष॒साध॑नो दे॒वेभ्यः॑ पी॒तये᳚ हरे |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री} म॒रुद्भ्यो᳚ वा॒यवे॒ मदः॑ ||{1/6}{9.25.1}{9.2.1.1}{6.8.15.1}{205, 748, 7895} |
पव॑मान धि॒या हि॒तो॒३॑(ओ॒)ऽभि योनिं॒ कनि॑क्रदत् |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री} धर्म॑णा वा॒युमा वि॑श ||{2/6}{9.25.2}{9.2.1.2}{6.8.15.2}{206, 748, 7896} |
सं दे॒वैः शो᳚भते॒ वृषा᳚ क॒विर्योना॒वधि॑ प्रि॒यः |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री} वृ॒त्र॒हा दे᳚व॒वीत॑मः ||{3/6}{9.25.3}{9.2.1.3}{6.8.15.3}{207, 748, 7897} |
विश्वा᳚ रू॒पाण्या᳚वि॒शन् पु॑ना॒नो या᳚ति हर्य॒तः |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री} यत्रा॒मृता᳚स॒ आस॑ते ||{4/6}{9.25.4}{9.2.1.4}{6.8.15.4}{208, 748, 7898} |
अ॒रु॒षो ज॒नय॒न् गिरः॒ सोमः॑ पवत आयु॒षक् |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री} इन्द्रं॒ गच्छ᳚न् क॒विक्र॑तुः ||{5/6}{9.25.5}{9.2.1.5}{6.8.15.5}{209, 748, 7899} |
आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री} अ॒र्कस्य॒ योनि॑मा॒सद᳚म् ||{6/6}{9.25.6}{9.2.1.6}{6.8.15.6}{210, 748, 7900} |
[26] तममृक्षंतेति षडृचस्य सूक्तस्य दार्डच्युतइध्मवाहः पवमान सोमोगायत्री | |
तम॑मृक्षन्त वा॒जिन॑मु॒पस्थे॒, अदि॑ते॒रधि॑ |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री} विप्रा᳚सो॒, अण्व्या᳚ धि॒या ||{1/6}{9.26.1}{9.2.2.1}{6.8.16.1}{211, 749, 7901} |
तं गावो᳚, अ॒भ्य॑नूषत स॒हस्र॑धार॒मक्षि॑तम् |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री} इन्दुं᳚ ध॒र्तार॒मा दि॒वः ||{2/6}{9.26.2}{9.2.2.2}{6.8.16.2}{212, 749, 7902} |
तं वे॒धां मे॒धया᳚ह्य॒न् पव॑मान॒मधि॒ द्यवि॑ |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री} ध॒र्ण॒सिं भूरि॑धायसम् ||{3/6}{9.26.3}{9.2.2.3}{6.8.16.3}{213, 749, 7903} |
तम॑ह्यन् भु॒रिजो᳚र्धि॒या सं॒वसा᳚नं वि॒वस्व॑तः |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री} पतिं᳚ वा॒चो, अदा᳚भ्यम् ||{4/6}{9.26.4}{9.2.2.4}{6.8.16.4}{214, 749, 7904} |
तं साना॒वधि॑ जा॒मयो॒ हरिं᳚ हिन्व॒न्त्यद्रि॑भिः |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री} ह॒र्य॒तं भूरि॑चक्षसम् ||{5/6}{9.26.5}{9.2.2.5}{6.8.16.5}{215, 749, 7905} |
तं त्वा᳚ हिन्वन्ति वे॒धसः॒ पव॑मान गिरा॒वृध᳚म् |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रा᳚य मत्स॒रम् ||{6/6}{9.26.6}{9.2.2.6}{6.8.16.6}{216, 749, 7906} |
[27] एषकविरिति षडृचस्य सूक्तस्यांगिरसो नृमेधः पवमान सोमो गायत्री | |
ए॒ष क॒विर॒भिष्टु॑तः प॒वित्रे॒, अधि॑ तोशते |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} पु॒ना॒नो घ्नन्नप॒ स्रिधः॑ ||{1/6}{9.27.1}{9.2.3.1}{6.8.17.1}{217, 750, 7907} |
ए॒ष इन्द्रा᳚य वा॒यवे᳚ स्व॒र्जित् परि॑ षिच्यते |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} प॒वित्रे᳚ दक्ष॒साध॑नः ||{2/6}{9.27.2}{9.2.3.2}{6.8.17.2}{218, 750, 7908} |
ए॒ष नृभि॒र्वि नी᳚यते दि॒वो मू॒र्धा वृषा᳚ सु॒तः |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} सोमो॒ वने᳚षु विश्व॒वित् ||{3/6}{9.27.3}{9.2.3.3}{6.8.17.3}{219, 750, 7909} |
ए॒ष ग॒व्युर॑चिक्रद॒त् पव॑मानो हिरण्य॒युः |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} इन्दुः॑ सत्रा॒जिदस्तृ॑तः ||{4/6}{9.27.4}{9.2.3.4}{6.8.17.4}{220, 750, 7910} |
ए॒ष सूर्ये᳚ण हासते॒ पव॑मानो॒, अधि॒ द्यवि॑ |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} प॒वित्रे᳚ मत्स॒रो मदः॑ ||{5/6}{9.27.5}{9.2.3.5}{6.8.17.5}{221, 750, 7911} |
ए॒ष शु॒ष्म्य॑सिष्यदद॒न्तरि॑क्षे॒ वृषा॒ हरिः॑ |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} पु॒ना॒न इन्दु॒रिन्द्र॒मा ||{6/6}{9.27.6}{9.2.3.6}{6.8.17.6}{222, 750, 7912} |
[28] एषवाजीति षडृचस्य सूक्तस्यांगिरसः प्रियमेधः पवमानसोमो गायत्री | |
ए॒ष वा॒जी हि॒तो नृभि᳚र्विश्व॒विन्मन॑स॒स्पतिः॑ |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री} अव्यो॒ वारं॒ वि धा᳚वति ||{1/6}{9.28.1}{9.2.4.1}{6.8.18.1}{223, 751, 7913} |
ए॒ष प॒वित्रे᳚, अक्षर॒त् सोमो᳚ दे॒वेभ्यः॑ सु॒तः |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री} विश्वा॒ धामा᳚न्यावि॒शन् ||{2/6}{9.28.2}{9.2.4.2}{6.8.18.2}{224, 751, 7914} |
ए॒ष दे॒वः शु॑भाय॒तेऽधि॒ योना॒वम॑र्त्यः |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री} वृ॒त्र॒हा दे᳚व॒वीत॑मः ||{3/6}{9.28.3}{9.2.4.3}{6.8.18.3}{225, 751, 7915} |
ए॒ष वृषा॒ कनि॑क्रदद्द॒शभि॑र्जा॒मिभि᳚र्य॒तः |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री} अ॒भि द्रोणा᳚नि धावति ||{4/6}{9.28.4}{9.2.4.4}{6.8.18.4}{226, 751, 7916} |
ए॒ष सूर्य॑मरोचय॒त् पव॑मानो॒ विच॑र्षणिः |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री} विश्वा॒ धामा᳚नि विश्व॒वित् ||{5/6}{9.28.5}{9.2.4.5}{6.8.18.5}{227, 751, 7917} |
ए॒ष शु॒ष्म्यदा᳚भ्यः॒ सोमः॑ पुना॒नो, अ॑र्षति |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री} दे॒वा॒वीर॑घशंस॒हा ||{6/6}{9.28.6}{9.2.4.6}{6.8.18.6}{228, 751, 7918} |
[29] प्रास्यधाराइति षडृचस्य सूक्तस्यांगिरसोनृमेधः पवमान सोमो गायत्री |
प्रास्य॒ धारा᳚, अक्षर॒न् वृष्णः॑ सु॒तस्यौज॑सा |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} दे॒वाँ, अनु॑ प्र॒भूष॑तः ||{1/6}{9.29.1}{9.2.5.1}{6.8.19.1}{229, 752, 7919} |
सप्तिं᳚ मृजन्ति वे॒धसो᳚ गृ॒णन्तः॑ का॒रवो᳚ गि॒रा |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} ज्योति॑र्जज्ञा॒नमु॒क्थ्य᳚म् ||{2/6}{9.29.2}{9.2.5.2}{6.8.19.2}{230, 752, 7920} |
सु॒षहा᳚ सोम॒ तानि॑ ते पुना॒नाय॑ प्रभूवसो |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} वर्धा᳚ समु॒द्रमु॒क्थ्य᳚म् ||{3/6}{9.29.3}{9.2.5.3}{6.8.19.3}{231, 752, 7921} |
विश्वा॒ वसू᳚नि सं॒जय॒न् पव॑स्व सोम॒ धार॑या |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} इ॒नु द्वेषां᳚सि स॒ध्र्य॑क् ||{4/6}{9.29.4}{9.2.5.4}{6.8.19.4}{232, 752, 7922} |
रक्षा॒ सु नो॒, अर॑रुषः स्व॒नात् स॑मस्य॒ कस्य॑ चित् |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} नि॒दो यत्र॑ मुमु॒च्महे᳚ ||{5/6}{9.29.5}{9.2.5.5}{6.8.19.5}{233, 752, 7923} |
एन्दो॒ पार्थि॑वं र॒यिं दि॒व्यं प॑वस्व॒ धार॑या |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} द्यु॒मन्तं॒ शुष्म॒मा भ॑र ||{6/6}{9.29.6}{9.2.5.6}{6.8.19.6}{234, 752, 7924} |
[30] प्रधाराइति षडृचस्य सूक्तस्यांगिरसो बिंदुः पवमानसोमोगायत्री | |
प्र धारा᳚, अस्य शु॒ष्मिणो॒ वृथा᳚ प॒वित्रे᳚, अक्षरन् |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री} पु॒ना॒नो वाच॑मिष्यति ||{1/6}{9.30.1}{9.2.6.1}{6.8.20.1}{235, 753, 7925} |
इन्दु᳚र्हिया॒नः सो॒तृभि᳚र्मृ॒ज्यमा᳚नः॒ कनि॑क्रदत् |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री} इय॑र्ति व॒ग्नुमि᳚न्द्रि॒यम् ||{2/6}{9.30.2}{9.2.6.2}{6.8.20.2}{236, 753, 7926} |
आ नः॒ शुष्मं᳚ नृ॒षाह्यं᳚ वी॒रव᳚न्तं पुरु॒स्पृह᳚म् |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री} पव॑स्व सोम॒ धार॑या ||{3/6}{9.30.3}{9.2.6.3}{6.8.20.3}{237, 753, 7927} |
प्र सोमो॒, अति॒ धार॑या॒ पव॑मानो, असिष्यदत् |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री} अ॒भि द्रोणा᳚न्या॒सद᳚म् ||{4/6}{9.30.4}{9.2.6.4}{6.8.20.4}{238, 753, 7928} |
अ॒प्सु त्वा॒ मधु॑मत्तमं॒ हरिं᳚ हिन्व॒न्त्यद्रि॑भिः |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रा᳚य पी॒तये᳚ ||{5/6}{9.30.5}{9.2.6.5}{6.8.20.5}{239, 753, 7929} |
सु॒नोता॒ मधु॑मत्तमं॒ सोम॒मिन्द्रा᳚य व॒ज्रिणे᳚ |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री} चारुं॒ शर्धा᳚य मत्स॒रम् ||{6/6}{9.30.6}{9.2.6.6}{6.8.20.6}{240, 753, 7930} |
[31] प्रसोमासइति षडृचस्य सूक्तस्य राहूगणोगोतमःपवमान सोमोगायत्री | |
प्र सोमा᳚सः स्वा॒ध्य१॑(अः॒) पव॑मानासो, अक्रमुः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} र॒यिं कृ᳚ण्वन्ति॒ चेत॑नम् ||{1/6}{9.31.1}{9.2.7.1}{6.8.21.1}{241, 754, 7931} |
दि॒वस्पृ॑थि॒व्या, अधि॒ भवे᳚न्दो द्युम्न॒वर्ध॑नः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} भवा॒ वाजा᳚नां॒ पतिः॑ ||{2/6}{9.31.2}{9.2.7.2}{6.8.21.2}{242, 754, 7932} |
तुभ्यं॒ वाता᳚, अभि॒प्रिय॒स्तुभ्य॑मर्षन्ति॒ सिन्ध॑वः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} सोम॒ वर्ध᳚न्ति ते॒ महः॑ ||{3/6}{9.31.3}{9.2.7.3}{6.8.21.3}{243, 754, 7933} |
आ प्या᳚यस्व॒ समे᳚तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य᳚म् |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} भवा॒ वाज॑स्य संग॒थे ||{4/6}{9.31.4}{9.2.7.4}{6.8.21.4}{244, 754, 7934} |
तुभ्यं॒ गावो᳚ घृ॒तं पयो॒ बभ्रो᳚ दुदु॒ह्रे, अक्षि॑तम् |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} वर्षि॑ष्ठे॒, अधि॒ सान॑वि ||{5/6}{9.31.5}{9.2.7.5}{6.8.21.5}{245, 754, 7935} |
स्वा॒यु॒धस्य॑ ते स॒तो भुव॑नस्य पते व॒यम् |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} इन्दो᳚ सखि॒त्वमु॑श्मसि ||{6/6}{9.31.6}{9.2.7.6}{6.8.21.6}{246, 754, 7936} |
[32] प्रसोमासइति षडृचस्य सूक्तस्यात्रेयः श्यावाश्वः पवमान सोमो गायत्री |
प्र सोमा᳚सो मद॒च्युतः॒ श्रव॑से नो म॒घोनः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} सु॒ता वि॒दथे᳚, अक्रमुः ||{1/6}{9.32.1}{9.2.8.1}{6.8.22.1}{247, 755, 7937} |
आदीं᳚ त्रि॒तस्य॒ योष॑णो॒ हरिं᳚ हिन्व॒न्त्यद्रि॑भिः |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ||{2/6}{9.32.2}{9.2.8.2}{6.8.22.2}{248, 755, 7938} |
आदीं᳚ हं॒सो यथा᳚ ग॒णं विश्व॑स्यावीवशन्म॒तिम् |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} अत्यो॒ न गोभि॑रज्यते ||{3/6}{9.32.3}{9.2.8.3}{6.8.22.3}{249, 755, 7939} |
उ॒भे सो᳚माव॒चाक॑शन् मृ॒गो न त॒क्तो, अ॑र्षसि |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} सीद᳚न्नृ॒तस्य॒ योनि॒मा ||{4/6}{9.32.4}{9.2.8.4}{6.8.22.4}{250, 755, 7940} |
अ॒भि गावो᳚, अनूषत॒ योषा᳚ जा॒रमि॑व प्रि॒यम् |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} अग᳚न्ना॒जिं यथा᳚ हि॒तम् ||{5/6}{9.32.5}{9.2.8.5}{6.8.22.5}{251, 755, 7941} |
अ॒स्मे धे᳚हि द्यु॒मद् यशो᳚ म॒घव॑द्भ्यश्च॒ मह्यं᳚ च |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} स॒निं मे॒धामु॒त श्रवः॑ ||{6/6}{9.32.6}{9.2.8.6}{6.8.22.6}{252, 755, 7942} |
[33] प्रसोमासइति षडृचस्य सूक्तस्याप्त्यस्त्रितः पवमान सोमोगायत्री | |
प्र सोमा᳚सो विप॒श्चितो॒ऽपां न य᳚न्त्यू॒र्मयः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} वना᳚नि महि॒षा, इ॑व ||{1/6}{9.33.1}{9.2.9.1}{6.8.23.1}{253, 756, 7943} |
अ॒भि द्रोणा᳚नि ब॒भ्रवः॑ शु॒क्रा, ऋ॒तस्य॒ धार॑या |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} वाजं॒ गोम᳚न्तमक्षरन् ||{2/6}{9.33.2}{9.2.9.2}{6.8.23.2}{254, 756, 7944} |
सु॒ता, इन्द्रा᳚य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} सोमा᳚, अर्षन्ति॒ विष्ण॑वे ||{3/6}{9.33.3}{9.2.9.3}{6.8.23.3}{255, 756, 7945} |
ति॒स्रो वाच॒ उदी᳚रते॒ गावो᳚ मिमन्ति धे॒नवः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} हरि॑रेति॒ कनि॑क्रदत् ||{4/6}{9.33.4}{9.2.9.4}{6.8.23.4}{256, 756, 7946} |
अ॒भि ब्रह्मी᳚रनूषत य॒ह्वीरृ॒तस्य॑ मा॒तरः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} म॒र्मृ॒ज्यन्ते᳚ दि॒वः शिशु᳚म् ||{5/6}{9.33.5}{9.2.9.5}{6.8.23.5}{257, 756, 7947} |
रा॒यः स॑मु॒द्राँश्च॒तुरो॒ऽस्मभ्यं᳚ सोम वि॒श्वतः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} आ प॑वस्व सह॒स्रिणः॑ ||{6/6}{9.33.6}{9.2.9.6}{6.8.23.6}{258, 756, 7948} |
[34] प्रसुवानइति षडृचस्य सूक्तस्याप्त्यस्त्रितः पवमान सोमोगायत्री | |
प्र सु॑वा॒नो धार॑या॒ तनेन्दु᳚र्हिन्वा॒नो, अ॑र्षति |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} रु॒जद्दृ॒ळ्हा व्योज॑सा ||{1/6}{9.34.1}{9.2.10.1}{6.8.24.1}{259, 757, 7949} |
सु॒त इन्द्रा᳚य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} सोमो᳚, अर्षति॒ विष्ण॑वे ||{2/6}{9.34.2}{9.2.10.2}{6.8.24.2}{260, 757, 7950} |
वृषा᳚णं॒ वृष॑भिर्य॒तं सु॒न्वन्ति॒ सोम॒मद्रि॑भिः |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} दु॒हन्ति॒ शक्म॑ना॒ पयः॑ ||{3/6}{9.34.3}{9.2.10.3}{6.8.24.3}{261, 757, 7951} |
भुव॑त् त्रि॒तस्य॒ मर्ज्यो॒ भुव॒दिन्द्रा᳚य मत्स॒रः |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} सं रू॒पैर॑ज्यते॒ हरिः॑ ||{4/6}{9.34.4}{9.2.10.4}{6.8.24.4}{262, 757, 7952} |
अ॒भीमृ॒तस्य॑ वि॒ष्टपं᳚ दुह॒ते पृश्नि॑मातरः |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} चारु॑ प्रि॒यत॑मं ह॒विः ||{5/6}{9.34.5}{9.2.10.5}{6.8.24.5}{263, 757, 7953} |
समे᳚न॒मह्रु॑ता, इ॒मा गिरो᳚, अर्षन्ति स॒स्रुतः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} धे॒नूर्वा॒श्रो, अ॑वीवशत् ||{6/6}{9.34.6}{9.2.10.6}{6.8.24.6}{264, 757, 7954} |
[35] आनःपवस्वेति षडृचस्य सूक्तस्यांगिरसःप्रभूवसुः पवमानसोमोगायत्री | |
आ नः॑ पवस्व॒ धार॑या॒ पव॑मान र॒यिं पृ॒थुम् |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} यया॒ ज्योति᳚र्वि॒दासि॑ नः ||{1/6}{9.35.1}{9.2.11.1}{6.8.25.1}{265, 758, 7955} |
इन्दो᳚ समुद्रमीङ्खय॒ पव॑स्व विश्वमेजय |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} रा॒यो ध॒र्ता न॒ ओज॑सा ||{2/6}{9.35.2}{9.2.11.2}{6.8.25.2}{266, 758, 7956} |
त्वया᳚ वी॒रेण॑ वीरवो॒ऽभि ष्या᳚म पृतन्य॒तः |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} क्षरा᳚ णो, अ॒भि वार्य᳚म् ||{3/6}{9.35.3}{9.2.11.3}{6.8.25.3}{267, 758, 7957} |
प्र वाज॒मिन्दु॑रिष्यति॒ सिषा᳚सन् वाज॒सा, ऋषिः॑ |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} व्र॒ता वि॑दा॒न आयु॑धा ||{4/6}{9.35.4}{9.2.11.4}{6.8.25.4}{268, 758, 7958} |
तं गी॒र्भिर्वा᳚चमीङ्ख॒यं पु॑ना॒नं वा᳚सयामसि |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} सोमं॒ जन॑स्य॒ गोप॑तिम् ||{5/6}{9.35.5}{9.2.11.5}{6.8.25.5}{269, 758, 7959} |
विश्वो॒ यस्य᳚ व्र॒ते जनो᳚ दा॒धार॒ धर्म॑ण॒स्पतेः᳚ |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} पु॒ना॒नस्य॑ प्र॒भूव॑सोः ||{6/6}{9.35.6}{9.2.11.6}{6.8.25.6}{270, 758, 7960} |
[36] असर्जीति षडृचस्य सूक्तस्यांगिरसः प्रभूवसुः पवमानसोमोगायत्री | |
अस॑र्जि॒ रथ्यो᳚ यथा प॒वित्रे᳚ च॒म्वोः᳚ सु॒तः |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} कार्ष्म᳚न् वा॒जी न्य॑क्रमीत् ||{1/6}{9.36.1}{9.2.12.1}{6.8.26.1}{271, 759, 7961} |
स वह्निः॑ सोम॒ जागृ॑विः॒ पव॑स्व देव॒वीरति॑ |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} अ॒भि कोशं᳚ मधु॒श्चुत᳚म् ||{2/6}{9.36.2}{9.2.12.2}{6.8.26.2}{272, 759, 7962} |
स नो॒ ज्योतीं᳚षि पूर्व्य॒ पव॑मान॒ वि रो᳚चय |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} क्रत्वे॒ दक्षा᳚य नो हिनु ||{3/6}{9.36.3}{9.2.12.3}{6.8.26.3}{273, 759, 7963} |
शु॒म्भमा᳚न ऋता॒युभि᳚र्मृ॒ज्यमा᳚नो॒ गभ॑स्त्योः |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} पव॑ते॒ वारे᳚, अ॒व्यये᳚ ||{4/6}{9.36.4}{9.2.12.4}{6.8.26.4}{274, 759, 7964} |
स विश्वा᳚ दा॒शुषे॒ वसु॒ सोमो᳚ दि॒व्यानि॒ पार्थि॑वा |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} पव॑ता॒मान्तरि॑क्ष्या ||{5/6}{9.36.5}{9.2.12.5}{6.8.26.5}{275, 759, 7965} |
आ दि॒वस्पृ॒ष्ठम॑श्व॒युर्ग᳚व्य॒युः सो᳚म रोहसि |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} वी॒र॒युः श॑वसस्पते ||{6/6}{9.36.6}{9.2.12.6}{6.8.26.6}{276, 759, 7966} |
[37] ससुतइति षडृचस्यसूक्तस्यांगिरसोरहूगणः पवमान सोमो गायत्री | |
स सु॒तः पी॒तये॒ वृषा॒ सोमः॑ प॒वित्रे᳚, अर्षति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} वि॒घ्नन् रक्षां᳚सि देव॒युः ||{1/6}{9.37.1}{9.2.13.1}{6.8.27.1}{277, 760, 7967} |
स प॒वित्रे᳚ विचक्ष॒णो हरि॑रर्षति धर्ण॒सिः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} अ॒भि योनिं॒ कनि॑क्रदत् ||{2/6}{9.37.2}{9.2.13.2}{6.8.27.2}{278, 760, 7968} |
स वा॒जी रो᳚च॒ना दि॒वः पव॑मानो॒ वि धा᳚वति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} र॒क्षो॒हा वार॑म॒व्यय᳚म् ||{3/6}{9.37.3}{9.2.13.3}{6.8.27.3}{279, 760, 7969} |
स त्रि॒तस्याधि॒ सान॑वि॒ पव॑मानो, अरोचयत् |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} जा॒मिभिः॒ सूर्यं᳚ स॒ह ||{4/6}{9.37.4}{9.2.13.4}{6.8.27.4}{280, 760, 7970} |
स वृ॑त्र॒हा वृषा᳚ सु॒तो व॑रिवो॒विददा᳚भ्यः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} सोमो॒ वाज॑मिवासरत् ||{5/6}{9.37.5}{9.2.13.5}{6.8.27.5}{281, 760, 7971} |
स दे॒वः क॒विने᳚षि॒तो॒३॑(ओ॒)ऽभि द्रोणा᳚नि धावति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} इन्दु॒रिन्द्रा᳚य मं॒हना᳚ ||{6/6}{9.37.6}{9.2.13.6}{6.8.27.6}{282, 760, 7972} |
[38] एषउस्यइति षडृचस्य सूक्तस्यांगिरसोरहूगणः पवमान सोमोगायत्री | |
ए॒ष उ॒ स्य वृषा॒ रथोऽव्यो॒ वारे᳚भिरर्षति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} गच्छ॒न् वाजं᳚ सह॒स्रिण᳚म् ||{1/6}{9.38.1}{9.2.14.1}{6.8.28.1}{283, 761, 7973} |
ए॒तं त्रि॒तस्य॒ योष॑णो॒ हरिं᳚ हिन्व॒न्त्यद्रि॑भिः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ||{2/6}{9.38.2}{9.2.14.2}{6.8.28.2}{284, 761, 7974} |
ए॒तं त्यं ह॒रितो॒ दश॑ मर्मृ॒ज्यन्ते᳚, अप॒स्युवः॑ |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} याभि॒र्मदा᳚य॒ शुम्भ॑ते ||{3/6}{9.38.3}{9.2.14.3}{6.8.28.3}{285, 761, 7975} |
ए॒ष स्य मानु॑षी॒ष्वा श्ये॒नो न वि॒क्षु सी᳚दति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} गच्छ᳚ञ्जा॒रो न यो॒षित᳚म् ||{4/6}{9.38.4}{9.2.14.4}{6.8.28.4}{286, 761, 7976} |
ए॒ष स्य मद्यो॒ रसोऽव॑ चष्टे दि॒वः शिशुः॑ |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} य इन्दु॒र्वार॒मावि॑शत् ||{5/6}{9.38.5}{9.2.14.5}{6.8.28.5}{287, 761, 7977} |
ए॒ष स्य पी॒तये᳚ सु॒तो हरि॑रर्षति धर्ण॒सिः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} क्रन्द॒न् योनि॑म॒भि प्रि॒यम् ||{6/6}{9.38.6}{9.2.14.6}{6.8.28.6}{288, 761, 7978} |
[39] आशुरर्षेति षडृचस्य सूक्तस्यांगिरसो बृहन्मतिः पवमानसोमोगायत्री | |
आ॒शुर॑र्ष बृहन्मते॒ परि॑ प्रि॒येण॒ धाम्ना᳚ |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} यत्र॑ दे॒वा, इति॒ ब्रव॑न् ||{1/6}{9.39.1}{9.2.15.1}{6.8.29.1}{289, 762, 7979} |
प॒रि॒ष्कृ॒ण्वन्ननि॑ष्कृतं॒ जना᳚य या॒तय॒न्निषः॑ |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} वृ॒ष्टिं दि॒वः परि॑ स्रव ||{2/6}{9.39.2}{9.2.15.2}{6.8.29.2}{290, 762, 7980} |
सु॒त ए᳚ति प॒वित्र॒ आ त्विषिं॒ दधा᳚न॒ ओज॑सा |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} वि॒चक्षा᳚णो विरो॒चय॑न् ||{3/6}{9.39.3}{9.2.15.3}{6.8.29.3}{291, 762, 7981} |
अ॒यं स यो दि॒वस्परि॑ रघु॒यामा᳚ प॒वित्र॒ आ |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} सिन्धो᳚रू॒र्मा व्यक्ष॑रत् ||{4/6}{9.39.4}{9.2.15.4}{6.8.29.4}{292, 762, 7982} |
आ॒विवा᳚सन् परा॒वतो॒, अथो᳚, अर्वा॒वतः॑ सु॒तः |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} इन्द्रा᳚य सिच्यते॒ मधु॑ ||{5/6}{9.39.5}{9.2.15.5}{6.8.29.5}{293, 762, 7983} |
स॒मी॒ची॒ना, अ॑नूषत॒ हरिं᳚ हिन्व॒न्त्यद्रि॑भिः |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} योना᳚वृ॒तस्य॑ सीदत ||{6/6}{9.39.6}{9.2.15.6}{6.8.29.6}{294, 762, 7984} |
[40] पुनानइति षडृचस्य सूक्तस्यांगिरसो बृहन्मतिः पवमानसोमोगायत्री | |
पु॒ना॒नो, अ॑क्रमीद॒भि विश्वा॒ मृधो॒ विच॑र्षणिः |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} शु॒म्भन्ति॒ विप्रं᳚ धी॒तिभिः॑ ||{1/6}{9.40.1}{9.2.16.1}{6.8.30.1}{295, 763, 7985} |
आ योनि॑मरु॒णो रु॑ह॒द्गम॒दिन्द्रं॒ वृषा᳚ सु॒तः |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} ध्रु॒वे सद॑सि सीदति ||{2/6}{9.40.2}{9.2.16.2}{6.8.30.2}{296, 763, 7986} |
नू नो᳚ र॒यिं म॒हामि᳚न्दो॒ऽस्मभ्यं᳚ सोम वि॒श्वतः॑ |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} आ प॑वस्व सह॒स्रिण᳚म् ||{3/6}{9.40.3}{9.2.16.3}{6.8.30.3}{297, 763, 7987} |
विश्वा᳚ सोम पवमान द्यु॒म्नानी᳚न्द॒वा भ॑र |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} वि॒दाः स॑ह॒स्रिणी॒रिषः॑ ||{4/6}{9.40.4}{9.2.16.4}{6.8.30.4}{298, 763, 7988} |
स नः॑ पुना॒न आ भ॑र र॒यिं स्तो॒त्रे सु॒वीर्य᳚म् |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} ज॒रि॒तुर्व॑र्धया॒ गिरः॑ ||{5/6}{9.40.5}{9.2.16.5}{6.8.30.5}{299, 763, 7989} |
पु॒ना॒न इ᳚न्द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} वृष᳚न्निन्दो न उ॒क्थ्य᳚म् ||{6/6}{9.40.6}{9.2.16.6}{6.8.30.6}{300, 763, 7990} |
[41] प्रयेगावइतिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानसोमो गायत्री | |
प्र ये गावो॒ न भूर्ण॑यस्त्वे॒षा, अ॒यासो॒, अक्र॑मुः |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} घ्नन्तः॑ कृ॒ष्णामप॒ त्वच᳚म् ||{1/6}{9.41.1}{9.2.17.1}{6.8.31.1}{301, 764, 7991} |
सु॒वि॒तस्य॑ मनाम॒हेऽति॒ सेतुं᳚ दुरा॒व्य᳚म् |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} सा॒ह्वांसो॒ दस्यु॑मव्र॒तम् ||{2/6}{9.41.2}{9.2.17.2}{6.8.31.2}{302, 764, 7992} |
शृ॒ण्वे वृ॒ष्टेरि॑व स्व॒नः पव॑मानस्य शु॒ष्मिणः॑ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} चर᳚न्ति वि॒द्युतो᳚ दि॒वि ||{3/6}{9.41.3}{9.2.17.3}{6.8.31.3}{303, 764, 7993} |
आ प॑वस्व म॒हीमिषं॒ गोम॑दिन्दो॒ हिर᳚ण्यवत् |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} अश्वा᳚व॒द् वाज॑वत् सु॒तः ||{4/6}{9.41.4}{9.2.17.4}{6.8.31.4}{304, 764, 7994} |
स प॑वस्व विचर्षण॒ आ म॒ही रोद॑सी पृण |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} उ॒षाः सूर्यो॒ न र॒श्मिभिः॑ ||{5/6}{9.41.5}{9.2.17.5}{6.8.31.5}{305, 764, 7995} |
परि॑ णः शर्म॒यन्त्या॒ धार॑या सोम वि॒श्वतः॑ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} सरा᳚ र॒सेव॑ वि॒ष्टप᳚म् ||{6/6}{9.41.6}{9.2.17.6}{6.8.31.6}{306, 764, 7996} |
[42] जनयन्नितिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानसोमो गायत्री | |
ज॒नय᳚न् रोच॒ना दि॒वो ज॒नय᳚न्न॒प्सु सूर्य᳚म् |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} वसा᳚नो॒ गा, अ॒पो हरिः॑ ||{1/6}{9.42.1}{9.2.18.1}{6.8.32.1}{307, 765, 7997} |
ए॒ष प्र॒त्नेन॒ मन्म॑ना दे॒वो दे॒वेभ्य॒स्परि॑ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} धार॑या पवते सु॒तः ||{2/6}{9.42.2}{9.2.18.2}{6.8.32.2}{308, 765, 7998} |
वा॒वृ॒धा॒नाय॒ तूर्व॑ये॒ पव᳚न्ते॒ वाज॑सातये |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} सोमाः᳚ स॒हस्र॑पाजसः ||{3/6}{9.42.3}{9.2.18.3}{6.8.32.3}{309, 765, 7999} |
दु॒हा॒नः प्र॒त्नमित् पयः॑ प॒वित्रे॒ परि॑ षिच्यते |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} क्रन्द᳚न् दे॒वाँ, अ॑जीजनत् ||{4/6}{9.42.4}{9.2.18.4}{6.8.32.4}{310, 765, 8000} |
अ॒भि विश्वा᳚नि॒ वार्या॒भि दे॒वाँ, ऋ॑ता॒वृधः॑ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} सोमः॑ पुना॒नो, अ॑र्षति ||{5/6}{9.42.5}{9.2.18.5}{6.8.32.5}{311, 765, 8001} |
गोम᳚न्नः सोम वी॒रव॒दश्वा᳚व॒द् वाज॑वत् सु॒तः |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} पव॑स्व बृह॒तीरिषः॑ ||{6/6}{9.42.6}{9.2.18.6}{6.8.32.6}{312, 765, 8002} |
[43] योअत्यइवेतिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानसोमो गायत्री | |
यो, अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा᳚य हर्य॒तः |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} तं गी॒र्भिर्वा᳚सयामसि ||{1/6}{9.43.1}{9.2.19.1}{6.8.33.1}{313, 766, 8003} |
तं नो॒ विश्वा᳚, अव॒स्युवो॒ गिरः॑ शुम्भन्ति पू॒र्वथा᳚ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ||{2/6}{9.43.2}{9.2.19.2}{6.8.33.2}{314, 766, 8004} |
पु॒ना॒नो या᳚ति हर्य॒तः सोमो᳚ गी॒र्भिः परि॑ष्कृतः |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} विप्र॑स्य॒ मेध्या᳚तिथेः ||{3/6}{9.43.3}{9.2.19.3}{6.8.33.3}{315, 766, 8005} |
पव॑मान वि॒दा र॒यिम॒स्मभ्यं᳚ सोम सु॒श्रिय᳚म् |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} इन्दो᳚ स॒हस्र॑वर्चसम् ||{4/6}{9.43.4}{9.2.19.4}{6.8.33.4}{316, 766, 8006} |
इन्दु॒रत्यो॒ न वा᳚ज॒सृत् कनि॑क्रन्ति प॒वित्र॒ आ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} यदक्षा॒रति॑ देव॒युः ||{5/6}{9.43.5}{9.2.19.5}{6.8.33.5}{317, 766, 8007} |
पव॑स्व॒ वाज॑सातये॒ विप्र॑स्य गृण॒तो वृ॒धे |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} सोम॒ रास्व॑ सु॒वीर्य᳚म् ||{6/6}{9.43.6}{9.2.19.6}{6.8.33.6}{318, 766, 8008} |
[44] प्रणइंदविति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री | (पवमान पारायण तृतीयोध्यायः) |
प्र ण॑ इन्दो म॒हे तन॑ ऊ॒र्मिं न बिभ्र॑दर्षसि |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} अ॒भि दे॒वाँ, अ॒यास्यः॑ ||{1/6}{9.44.1}{9.2.20.1}{7.1.1.1}{319, 767, 8009} |
म॒ती जु॒ष्टो धि॒या हि॒तः सोमो᳚ हिन्वे परा॒वति॑ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} विप्र॑स्य॒ धार॑या क॒विः ||{2/6}{9.44.2}{9.2.20.2}{7.1.1.2}{320, 767, 8010} |
अ॒यं दे॒वेषु॒ जागृ॑विः सु॒त ए᳚ति प॒वित्र॒ आ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} सोमो᳚ याति॒ विच॑र्षणिः ||{3/6}{9.44.3}{9.2.20.3}{7.1.1.3}{321, 767, 8011} |
स नः॑ पवस्व वाज॒युश्च॑क्रा॒णश् चारु॑मध्व॒रम् |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} ब॒र्हिष्माँ॒, आ वि॑वासति ||{4/6}{9.44.4}{9.2.20.4}{7.1.1.4}{322, 767, 8012} |
स नो॒ भगा᳚य वा॒यवे॒ विप्र॑वीरः स॒दावृ॑धः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} सोमो᳚ दे॒वेष्वा य॑मत् ||{5/6}{9.44.5}{9.2.20.5}{7.1.1.5}{323, 767, 8013} |
स नो᳚, अ॒द्य वसु॑त्तये क्रतु॒विद् गा᳚तु॒वित्त॑मः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} वाजं᳚ जेषि॒ श्रवो᳚ बृ॒हत् ||{6/6}{9.44.6}{9.2.20.6}{7.1.1.6}{324, 767, 8014} |
[45] स पवस्वेति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री | |
स प॑वस्व॒ मदा᳚य॒ कं नृ॒चक्षा᳚ दे॒ववी᳚तये |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रा᳚य पी॒तये᳚ ||{1/6}{9.45.1}{9.2.21.1}{7.1.2.1}{325, 768, 8015} |
स नो᳚, अर्षा॒भि दू॒त्य१॑(अं॒) त्वमिन्द्रा᳚य तोशसे |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} दे॒वान् त्सखि॑भ्य॒ आ वर᳚म् ||{2/6}{9.45.2}{9.2.21.2}{7.1.2.2}{326, 768, 8016} |
उ॒त त्वाम॑रु॒णं व॒यं गोभि॑रञ्ज्मो॒ मदा᳚य॒ कम् |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} वि नो᳚ रा॒ये दुरो᳚ वृधि ||{3/6}{9.45.3}{9.2.21.3}{7.1.2.3}{327, 768, 8017} |
अत्यू᳚ प॒वित्र॑मक्रमीद् वा॒जी धुरं॒ न याम॑नि |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्दु॑र्दे॒वेषु॑ पत्यते ||{4/6}{9.45.4}{9.2.21.4}{7.1.2.4}{328, 768, 8018} |
समी॒ सखा᳚यो, अस्वर॒न् वने॒ क्रीळ᳚न्त॒मत्य॑विम् |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्दुं᳚ ना॒वा, अ॑नूषत ||{5/6}{9.45.5}{9.2.21.5}{7.1.2.5}{329, 768, 8019} |
तया᳚ पवस्व॒ धार॑या॒ यया᳚ पी॒तो वि॒चक्ष॑से |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्दो᳚ स्तो॒त्रे सु॒वीर्य᳚म् ||{6/6}{9.45.6}{9.2.21.6}{7.1.2.6}{330, 768, 8020} |
[46] असृग्रनिति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री | |
असृ॑ग्रन् दे॒ववी᳚त॒येऽत्या᳚सः॒ कृत्व्या᳚, इव |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} क्षर᳚न्तः पर्वता॒वृधः॑ ||{1/6}{9.46.1}{9.2.22.1}{7.1.3.1}{331, 769, 8021} |
परि॑ष्कृतास॒ इन्द॑वो॒ योषे᳚व॒ पित्र्या᳚वती |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} वा॒युं सोमा᳚, असृक्षत ||{2/6}{9.46.2}{9.2.22.2}{7.1.3.2}{332, 769, 8022} |
ए॒ते सोमा᳚स॒ इन्द॑वः॒ प्रय॑स्वन्तश्च॒मू सु॒ताः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्द्रं᳚ वर्धन्ति॒ कर्म॑भिः ||{3/6}{9.46.3}{9.2.22.3}{7.1.3.3}{333, 769, 8023} |
आ धा᳚वता सुहस्त्यः शु॒क्रा गृ॑भ्णीत म॒न्थिना᳚ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} गोभिः॑ श्रीणीत मत्स॒रम् ||{4/6}{9.46.4}{9.2.22.4}{7.1.3.4}{334, 769, 8024} |
स प॑वस्व धनंजय प्रय॒न्ता राध॑सो म॒हः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} अ॒स्मभ्यं᳚ सोम गातु॒वित् ||{5/6}{9.46.5}{9.2.22.5}{7.1.3.5}{335, 769, 8025} |
ए॒तं मृ॑जन्ति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिपः॑ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्द्रा᳚य मत्स॒रं मद᳚म् ||{6/6}{9.46.6}{9.2.22.6}{7.1.3.6}{336, 769, 8026} |
[47] अयासोमइति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री |
अ॒या सोमः॑ सुकृ॒त्यया᳚ म॒हश्चि॑द॒भ्य॑वर्धत |{भार्गवः कविः | पवमानः सोमः | गायत्री} म॒न्दा॒न उद् वृ॑षायते ||{1/5}{9.47.1}{9.2.23.1}{7.1.4.1}{337, 770, 8027} |
कृ॒तानीद॑स्य॒ कर्त्वा॒ चेत᳚न्ते दस्यु॒तर्ह॑णा |{भार्गवः कविः | पवमानः सोमः | गायत्री} ऋ॒णा च॑ धृ॒ष्णुश्च॑यते ||{2/5}{9.47.2}{9.2.23.2}{7.1.4.2}{338, 770, 8028} |
आत् सोम॑ इन्द्रि॒यो रसो॒ वज्रः॑ सहस्र॒सा भु॑वत् |{भार्गवः कविः | पवमानः सोमः | गायत्री} उ॒क्थं यद॑स्य॒ जाय॑ते ||{3/5}{9.47.3}{9.2.23.3}{7.1.4.3}{339, 770, 8029} |
स्व॒यं क॒विर्वि॑ध॒र्तरि॒ विप्रा᳚य॒ रत्न॑मिच्छति |{भार्गवः कविः | पवमानः सोमः | गायत्री} यदी᳚ मर्मृ॒ज्यते॒ धियः॑ ||{4/5}{9.47.4}{9.2.23.4}{7.1.4.4}{340, 770, 8030} |
सि॒षा॒सतू᳚ रयी॒णां वाजे॒ष्वर्व॑तामिव |{भार्गवः कविः | पवमानः सोमः | गायत्री} भरे᳚षु जि॒ग्युषा᳚मसि ||{5/5}{9.47.5}{9.2.23.5}{7.1.4.5}{341, 770, 8031} |
[48] तंत्वेति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री | |
तं त्वा᳚ नृ॒म्णानि॒ बिभ्र॑तं स॒धस्थे᳚षु म॒हो दि॒वः |{भार्गवः कविः | पवमानः सोमः | गायत्री} चारुं᳚ सुकृ॒त्यये᳚महे ||{1/5}{9.48.1}{9.2.24.1}{7.1.5.1}{342, 771, 8032} |
संवृ॑क्तधृष्णुमु॒क्थ्यं᳚ म॒हाम॑हिव्रतं॒ मद᳚म् |{भार्गवः कविः | पवमानः सोमः | गायत्री} श॒तं पुरो᳚ रुरु॒क्षणि᳚म् ||{2/5}{9.48.2}{9.2.24.2}{7.1.5.2}{343, 771, 8033} |
अत॑स्त्वा र॒यिम॒भि राजा᳚नं सुक्रतो दि॒वः |{भार्गवः कविः | पवमानः सोमः | गायत्री} सु॒प॒र्णो, अ᳚व्य॒थिर्भ॑रत् ||{3/5}{9.48.3}{9.2.24.3}{7.1.5.3}{344, 771, 8034} |
विश्व॑स्मा॒, इत् स्व॑र्दृ॒शे साधा᳚रणं रज॒स्तुर᳚म् |{भार्गवः कविः | पवमानः सोमः | गायत्री} गो॒पामृ॒तस्य॒ विर्भ॑रत् ||{4/5}{9.48.4}{9.2.24.4}{7.1.5.4}{345, 771, 8035} |
अधा᳚ हिन्वा॒न इ᳚न्द्रि॒यं ज्यायो᳚ महि॒त्वमा᳚नशे |{भार्गवः कविः | पवमानः सोमः | गायत्री} अ॒भि॒ष्टि॒कृद् विच॑र्षणिः ||{5/5}{9.48.5}{9.2.24.5}{7.1.5.5}{346, 771, 8036} |
[49] पवस्वेति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री | |
पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ |{भार्गवः कविः | पवमानः सोमः | गायत्री} अ॒य॒क्ष्मा बृ॑ह॒तीरिषः॑ ||{1/5}{9.49.1}{9.2.25.1}{7.1.6.1}{347, 772, 8037} |
तया᳚ पवस्व॒ धार॑या॒ यया॒ गाव॑ इ॒हागम॑न् |{भार्गवः कविः | पवमानः सोमः | गायत्री} जन्या᳚स॒ उप॑ नो गृ॒हम् ||{2/5}{9.49.2}{9.2.25.2}{7.1.6.2}{348, 772, 8038} |
घृ॒तं प॑वस्व॒ धार॑या य॒ज्ञेषु॑ देव॒वीत॑मः |{भार्गवः कविः | पवमानः सोमः | गायत्री} अ॒स्मभ्यं᳚ वृ॒ष्टिमा प॑व ||{3/5}{9.49.3}{9.2.25.3}{7.1.6.3}{349, 772, 8039} |
स न॑ ऊ॒र्जे व्य१॑(अ॒)व्ययं᳚ प॒वित्रं᳚ धाव॒ धार॑या |{भार्गवः कविः | पवमानः सोमः | गायत्री} दे॒वासः॑ शृ॒णव॒न् हि क᳚म् ||{4/5}{9.49.4}{9.2.25.4}{7.1.6.4}{350, 772, 8040} |
पव॑मानो, असिष्यद॒द् रक्षां᳚स्यप॒जङ्घ॑नत् |{भार्गवः कविः | पवमानः सोमः | गायत्री} प्र॒त्न॒वद् रो॒चय॒न् रुचः॑ ||{5/5}{9.49.5}{9.2.25.5}{7.1.6.5}{351, 772, 8041} |
[50] उत्तेशुष्मासइति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री | |
उत्ते॒ शुष्मा᳚स ईरते॒ सिन्धो᳚रू॒र्मेरि॑व स्व॒नः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} वा॒णस्य॑ चोदया प॒विम् ||{1/5}{9.50.1}{9.2.26.1}{7.1.7.1}{352, 773, 8042} |
प्र॒स॒वे त॒ उदी᳚रते ति॒स्रो वाचो᳚ मख॒स्युवः॑ |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} यदव्य॒ एषि॒ सान॑वि ||{2/5}{9.50.2}{9.2.26.2}{7.1.7.2}{353, 773, 8043} |
अव्यो॒ वारे॒ परि॑ प्रि॒यं हरिं᳚ हिन्व॒न्त्यद्रि॑भिः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} पव॑मानं मधु॒श्चुत᳚म् ||{3/5}{9.50.3}{9.2.26.3}{7.1.7.3}{354, 773, 8044} |
आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} अ॒र्कस्य॒ योनि॑मा॒सद᳚म् ||{4/5}{9.50.4}{9.2.26.4}{7.1.7.4}{355, 773, 8045} |
स प॑वस्व मदिन्तम॒ गोभि॑रञ्जा॒नो, अ॒क्तुभिः॑ |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रा᳚य पी॒तये᳚ ||{5/5}{9.50.5}{9.2.26.5}{7.1.7.5}{356, 773, 8046} |
[51] अध्वर्यविति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री | |
अध्व᳚र्यो॒, अद्रि॑भिः सु॒तं सोमं᳚ प॒वित्र॒ आ सृ॑ज |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} पु॒नी॒हीन्द्रा᳚य॒ पात॑वे ||{1/5}{9.51.1}{9.2.27.1}{7.1.8.1}{357, 774, 8047} |
दि॒वः पी॒यूष॑मुत्त॒मं सोम॒मिन्द्रा᳚य व॒ज्रिणे᳚ |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} सु॒नोता॒ मधु॑मत्तमम् ||{2/5}{9.51.2}{9.2.27.2}{7.1.8.2}{358, 774, 8048} |
तव॒ त्य इ᳚न्दो॒, अन्ध॑सो दे॒वा मधो॒र्व्य॑श्नते |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} पव॑मानस्य म॒रुतः॑ ||{3/5}{9.51.3}{9.2.27.3}{7.1.8.3}{359, 774, 8049} |
त्वं हि सो᳚म व॒र्धय᳚न् त्सु॒तो मदा᳚य॒ भूर्ण॑ये |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} वृष᳚न्त् स्तो॒तार॑मू॒तये᳚ ||{4/5}{9.51.4}{9.2.27.4}{7.1.8.4}{360, 774, 8050} |
अ॒भ्य॑र्ष विचक्षण प॒वित्रं॒ धार॑या सु॒तः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} अ॒भि वाज॑मु॒त श्रवः॑ ||{5/5}{9.51.5}{9.2.27.5}{7.1.8.5}{361, 774, 8051} |
[52] परिद्युक्षइति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री | |
परि॑ द्यु॒क्षः स॒नद्र॑यि॒र्भर॒द्वाजं᳚ नो॒, अन्ध॑सा |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} सु॒वा॒नो, अ॑र्ष प॒वित्र॒ आ ||{1/5}{9.52.1}{9.2.28.1}{7.1.9.1}{362, 775, 8052} |
तव॑ प्र॒त्नेभि॒रध्व॑भि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} स॒हस्र॑धारो या॒त्तना᳚ ||{2/5}{9.52.2}{9.2.28.2}{7.1.9.2}{363, 775, 8053} |
च॒रुर्न यस्तमी᳚ङ्ख॒येन्दो॒ न दान॑मीङ्खय |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} व॒धैर्व॑धस्नवीङ्खय ||{3/5}{9.52.3}{9.2.28.3}{7.1.9.3}{364, 775, 8054} |
नि शुष्म॑मिन्दवेषां॒ पुरु॑हूत॒ जना᳚नाम् |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} यो, अ॒स्माँ, आ॒दिदे᳚शति ||{4/5}{9.52.4}{9.2.28.4}{7.1.9.4}{365, 775, 8055} |
श॒तं न॑ इन्द ऊ॒तिभिः॑ स॒हस्रं᳚ वा॒ शुची᳚नाम् |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} पव॑स्व मंह॒यद्र॑यिः ||{5/5}{9.52.5}{9.2.28.5}{7.1.9.5}{366, 775, 8056} |
[53] उत्तेशुष्मासइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
उत्ते॒ शुष्मा᳚सो, अस्थू॒ रक्षो᳚ भि॒न्दन्तो᳚, अद्रिवः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} नु॒दस्व॒ याः प॑रि॒स्पृधः॑ ||{1/4}{9.53.1}{9.2.29.1}{7.1.10.1}{367, 776, 8057} |
अ॒या नि॑ज॒घ्निरोज॑सा रथसं॒गे धने᳚ हि॒ते |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} स्तवा॒, अबि॑भ्युषा हृ॒दा ||{2/4}{9.53.2}{9.2.29.2}{7.1.10.2}{368, 776, 8058} |
अस्य᳚ व्र॒तानि॒ नाधृषे॒ पव॑मानस्य दू॒ढ्या᳚ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} रु॒ज यस्त्वा᳚ पृत॒न्यति॑ ||{3/4}{9.53.3}{9.2.29.3}{7.1.10.3}{369, 776, 8059} |
तं हि᳚न्वन्ति मद॒च्युतं॒ हरिं᳚ न॒दीषु॑ वा॒जिन᳚म् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚य मत्स॒रम् ||{4/4}{9.53.4}{9.2.29.4}{7.1.10.4}{370, 776, 8060} |
[54] अस्यप्रत्नामिति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
अ॒स्य प्र॒त्नामनु॒ द्युतं᳚ शु॒क्रं दु॑दुह्रे॒, अह्र॑यः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} पयः॑ सहस्र॒सामृषि᳚म् ||{1/4}{9.54.1}{9.2.30.1}{7.1.11.1}{371, 777, 8061} |
अ॒यं सूर्य॑ इवोप॒दृग॒यं सरां᳚सि धावति |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} स॒प्त प्र॒वत॒ आ दिव᳚म् ||{2/4}{9.54.2}{9.2.30.2}{7.1.11.2}{372, 777, 8062} |
अ॒यं विश्वा᳚नि तिष्ठति पुना॒नो भुव॑नो॒परि॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} सोमो᳚ दे॒वो न सूर्यः॑ ||{3/4}{9.54.3}{9.2.30.3}{7.1.11.3}{373, 777, 8063} |
परि॑ णो दे॒ववी᳚तये॒ वाजाँ᳚, अर्षसि॒ गोम॑तः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} पु॒ना॒न इ᳚न्दविन्द्र॒युः ||{4/4}{9.54.4}{9.2.30.4}{7.1.11.4}{374, 777, 8064} |
[55] यवंयवमिति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
यवं᳚यवं नो॒, अन्ध॑सा पु॒ष्टम्पु॑ष्टं॒ परि॑ स्रव |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} सोम॒ विश्वा᳚ च॒ सौभ॑गा ||{1/4}{9.55.1}{9.2.31.1}{7.1.12.1}{375, 778, 8065} |
इन्दो॒ यथा॒ तव॒ स्तवो॒ यथा᳚ ते जा॒तमन्ध॑सः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} नि ब॒र्हिषि॑ प्रि॒ये स॑दः ||{2/4}{9.55.2}{9.2.31.2}{7.1.12.2}{376, 778, 8066} |
उ॒त नो᳚ गो॒विद॑श्व॒वित् पव॑स्व सो॒मान्ध॑सा |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} म॒क्षूत॑मेभि॒रह॑भिः ||{3/4}{9.55.3}{9.2.31.3}{7.1.12.3}{377, 778, 8067} |
यो जि॒नाति॒ न जीय॑ते॒ हन्ति॒ शत्रु॑म॒भीत्य॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} स प॑वस्व सहस्रजित् ||{4/4}{9.55.4}{9.2.31.4}{7.1.12.4}{378, 778, 8068} |
[56] परिसोमइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
परि॒ सोम॑ ऋ॒तं बृ॒हदा॒शुः प॒वित्रे᳚, अर्षति |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} वि॒घ्नन् रक्षां᳚सि देव॒युः ||{1/4}{9.56.1}{9.2.32.1}{7.1.13.1}{379, 779, 8069} |
यत् सोमो॒ वाज॒मर्ष॑ति श॒तं धारा᳚, अप॒स्युवः॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} इन्द्र॑स्य स॒ख्यमा᳚वि॒शन् ||{2/4}{9.56.2}{9.2.32.2}{7.1.13.2}{380, 779, 8070} |
अ॒भि त्वा॒ योष॑णो॒ दश॑ जा॒रं न क॒न्या᳚नूषत |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} मृ॒ज्यसे᳚ सोम सा॒तये᳚ ||{3/4}{9.56.3}{9.2.32.3}{7.1.13.3}{381, 779, 8071} |
त्वमिन्द्रा᳚य॒ विष्ण॑वे स्वा॒दुरि᳚न्दो॒ परि॑ स्रव |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} नॄन्त् स्तो॒तॄन् पा॒ह्यंह॑सः ||{4/4}{9.56.4}{9.2.32.4}{7.1.13.4}{382, 779, 8072} |
[57] प्रतेधाराइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
प्र ते॒ धारा᳚, अस॒श्चतो᳚ दि॒वो न य᳚न्ति वृ॒ष्टयः॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} अच्छा॒ वाजं᳚ सह॒स्रिण᳚म् ||{1/4}{9.57.1}{9.2.33.1}{7.1.14.1}{383, 780, 8073} |
अ॒भि प्रि॒याणि॒ काव्या॒ विश्वा॒ चक्षा᳚णो, अर्षति |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} हरि॑स्तुञ्जा॒न आयु॑धा ||{2/4}{9.57.2}{9.2.33.2}{7.1.14.2}{384, 780, 8074} |
स म᳚र्मृजा॒न आ॒युभि॒रिभो॒ राजे᳚व सुव्र॒तः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} श्ये॒नो न वंसु॑ षीदति ||{3/4}{9.57.3}{9.2.33.3}{7.1.14.3}{385, 780, 8075} |
स नो॒ विश्वा᳚ दि॒वो वसू॒तो पृ॑थि॒व्या, अधि॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} पु॒ना॒न इ᳚न्द॒वा भ॑र ||{4/4}{9.57.4}{9.2.33.4}{7.1.14.4}{386, 780, 8076} |
[58] तरत्समंदीति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
तर॒त् स म॒न्दी धा᳚वति॒ धारा᳚ सु॒तस्यान्ध॑सः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} तर॒त् स म॒न्दी धा᳚वति ||{1/4}{9.58.1}{9.2.34.1}{7.1.15.1}{387, 781, 8077} |
उ॒स्रा वे᳚द॒ वसू᳚नां॒ मर्त॑स्य दे॒व्यव॑सः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} तर॒त् स म॒न्दी धा᳚वति ||{2/4}{9.58.2}{9.2.34.2}{7.1.15.2}{388, 781, 8078} |
ध्व॒स्रयोः᳚ पुरु॒षन्त्यो॒रा स॒हस्रा᳚णि दद्महे |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} तर॒त् स म॒न्दी धा᳚वति ||{3/4}{9.58.3}{9.2.34.3}{7.1.15.3}{389, 781, 8079} |
आ ययो᳚स्त्रिं॒शतं॒ तना᳚ स॒हस्रा᳚णि च॒ दद्म॑हे |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} तर॒त् स म॒न्दी धा᳚वति ||{4/4}{9.58.4}{9.2.34.4}{7.1.15.4}{390, 781, 8080} |
[59] पवस्वेति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
पव॑स्व गो॒जिद॑श्व॒जिद् वि॑श्व॒जित् सो᳚म रण्य॒जित् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} प्र॒जाव॒द् रत्न॒मा भ॑र ||{1/4}{9.59.1}{9.2.35.1}{7.1.16.1}{391, 782, 8081} |
पव॑स्वा॒द्भ्यो, अदा᳚भ्यः॒ पव॒स्वौष॑धीभ्यः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} पव॑स्व धि॒षणा᳚भ्यः ||{2/4}{9.59.2}{9.2.35.2}{7.1.16.2}{392, 782, 8082} |
त्वं सो᳚म॒ पव॑मानो॒ विश्वा᳚नि दुरि॒ता त॑र |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} क॒विः सी᳚द॒ नि ब॒र्हिषि॑ ||{3/4}{9.59.3}{9.2.35.3}{7.1.16.3}{393, 782, 8083} |
पव॑मान॒ स्व᳚र्विदो॒ जाय॑मानोऽभवो म॒हान् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} इन्दो॒ विश्वाँ᳚, अ॒भीद॑सि ||{4/4}{9.59.4}{9.2.35.4}{7.1.16.4}{394, 782, 8084} |
[60] प्रगायत्रेणेति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमान सोमोगायत्री तृतीयापुरउष्णिक् |
प्र गा᳚य॒त्रेण॑ गायत॒ पव॑मानं॒ विच॑र्षणिम् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} इन्दुं᳚ स॒हस्र॑चक्षसम् ||{1/4}{9.60.1}{9.2.36.1}{7.1.17.1}{395, 783, 8085} |
तं त्वा᳚ स॒हस्र॑चक्षस॒मथो᳚ स॒हस्र॑भर्णसम् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} अति॒ वार॑मपाविषुः ||{2/4}{9.60.2}{9.2.36.2}{7.1.17.2}{396, 783, 8086} |
अति॒ वारा॒न् पव॑मानो, असिष्यदत् क॒लशाँ᳚, अ॒भि धा᳚वति |{काश्यपोवत्सारः | पवमानः सोमः | पुरउष्णिक्} इन्द्र॑स्य॒ हार्द्या᳚वि॒शन् ||{3/4}{9.60.3}{9.2.36.3}{7.1.17.3}{397, 783, 8087} |
इन्द्र॑स्य सोम॒ राध॑से॒ शं प॑वस्व विचर्षणे |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} प्र॒जाव॒द् रेत॒ आ भ॑र ||{4/4}{9.60.4}{9.2.36.4}{7.1.17.4}{398, 783, 8088} |
[61] अयावीतीति त्रिंशदृचस्य सूक्तस्यांगिरसोऽमहीयुः पवमान सोमो गायत्री | |
अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इन्दो॒ मदे॒ष्वा |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} अ॒वाह᳚न् नव॒तीर्नव॑ ||{1/30}{9.61.1}{9.3.1.1}{7.1.18.1}{399, 784, 8089} |
पुरः॑ स॒द्य इ॒त्थाधि॑ये॒ दिवो᳚दासाय॒ शम्ब॑रम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} अध॒ त्यं तु॒र्वशं॒ यदु᳚म् ||{2/30}{9.61.2}{9.3.1.2}{7.1.18.2}{400, 784, 8090} |
परि॑ णो॒, अश्व॑मश्व॒विद्गोम॑दिन्दो॒ हिर᳚ण्यवत् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} क्षरा᳚ सह॒स्रिणी॒रिषः॑ ||{3/30}{9.61.3}{9.3.1.3}{7.1.18.3}{401, 784, 8091} |
पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युन्द॒तः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} स॒खि॒त्वमा वृ॑णीमहे ||{4/30}{9.61.4}{9.3.1.4}{7.1.18.4}{402, 784, 8092} |
ये ते᳚ प॒वित्र॑मू॒र्मयो᳚ऽभि॒क्षर᳚न्ति॒ धार॑या |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} तेभि᳚र्नः सोम मृळय ||{5/30}{9.61.5}{9.3.1.5}{7.1.18.5}{403, 784, 8093} |
स नः॑ पुना॒न आ भ॑र र॒यिं वी॒रव॑ती॒मिष᳚म् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} ईशा᳚नः सोम वि॒श्वतः॑ ||{6/30}{9.61.6}{9.3.1.6}{7.1.19.1}{404, 784, 8094} |
ए॒तमु॒ त्यं दश॒ क्षिपो᳚ मृ॒जन्ति॒ सिन्धु॑मातरम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} समा᳚दि॒त्येभि॑रख्यत ||{7/30}{9.61.7}{9.3.1.7}{7.1.19.2}{405, 784, 8095} |
समिन्द्रे᳚णो॒त वा॒युना᳚ सु॒त ए᳚ति प॒वित्र॒ आ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} सं सूर्य॑स्य र॒श्मिभिः॑ ||{8/30}{9.61.8}{9.3.1.8}{7.1.19.3}{406, 784, 8096} |
स नो॒ भगा᳚य वा॒यवे᳚ पू॒ष्णे प॑वस्व॒ मधु॑मान् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} चारु᳚र्मि॒त्रे वरु॑णे च ||{9/30}{9.61.9}{9.3.1.9}{7.1.19.4}{407, 784, 8097} |
उ॒च्चा ते᳚ जा॒तमन्ध॑सो दि॒वि षद् भूम्या द॑दे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} उ॒ग्रं शर्म॒ महि॒ श्रवः॑ ||{10/30}{9.61.10}{9.3.1.10}{7.1.19.5}{408, 784, 8098} |
ए॒ना विश्वा᳚न्य॒र्य आ द्यु॒म्नानि॒ मानु॑षाणाम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} सिषा᳚सन्तो वनामहे ||{11/30}{9.61.11}{9.3.1.11}{7.1.20.1}{409, 784, 8099} |
स न॒ इन्द्रा᳚य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्यः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} व॒रि॒वो॒वित् परि॑ स्रव ||{12/30}{9.61.12}{9.3.1.12}{7.1.20.2}{410, 784, 8100} |
उपो॒ षु जा॒तम॒प्तुरं॒ गोभि॑र्भ॒ङ्गं परि॑ष्कृतम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} इन्दुं᳚ दे॒वा, अ॑यासिषुः ||{13/30}{9.61.13}{9.3.1.13}{7.1.20.3}{411, 784, 8101} |
तमिद् व॑र्धन्तु नो॒ गिरो᳚ व॒त्सं सं॒शिश्व॑रीरिव |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} य इन्द्र॑स्य हृदं॒सनिः॑ ||{14/30}{9.61.14}{9.3.1.14}{7.1.20.4}{412, 784, 8102} |
अर्षा᳚ णः सोम॒ शं गवे᳚ धु॒क्षस्व॑ पि॒प्युषी॒मिष᳚म् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} वर्धा᳚ समु॒द्रमु॒क्थ्य᳚म् ||{15/30}{9.61.15}{9.3.1.15}{7.1.20.5}{413, 784, 8103} |
पव॑मानो, अजीजनद्दि॒वश्चि॒त्रं न त᳚न्य॒तुम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} ज्योति᳚र्वैश्वान॒रं बृ॒हत् ||{16/30}{9.61.16}{9.3.1.16}{7.1.21.1}{414, 784, 8104} |
पव॑मानस्य ते॒ रसो॒ मदो᳚ राजन्नदुच्छु॒नः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} वि वार॒मव्य॑मर्षति ||{17/30}{9.61.17}{9.3.1.17}{7.1.21.2}{415, 784, 8105} |
पव॑मान॒ रस॒स्तव॒ दक्षो॒ वि रा᳚जति द्यु॒मान् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} ज्योति॒र्विश्वं॒ स्व॑र्दृ॒शे ||{18/30}{9.61.18}{9.3.1.18}{7.1.21.3}{416, 784, 8106} |
यस्ते॒ मदो॒ वरे᳚ण्य॒स्तेना᳚ पव॒स्वान्ध॑सा |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} दे॒वा॒वीर॑घशंस॒हा ||{19/30}{9.61.19}{9.3.1.19}{7.1.21.4}{417, 784, 8107} |
जघ्नि᳚र्वृ॒त्रम॑मि॒त्रियं॒ सस्नि॒र्वाजं᳚ दि॒वेदि॑वे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} गो॒षा, उ॑ अश्व॒सा, अ॑सि ||{20/30}{9.61.20}{9.3.1.20}{7.1.21.5}{418, 784, 8108} |
सम्मि॑श्लो, अरु॒षो भ॑व सूप॒स्थाभि॒र्न धे॒नुभिः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} सीद᳚ञ्छ्ये॒नो न योनि॒मा ||{21/30}{9.61.21}{9.3.1.21}{7.1.22.1}{419, 784, 8109} |
स प॑वस्व॒ य आवि॒थेन्द्रं᳚ वृ॒त्राय॒ हन्त॑वे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} व॒व्रि॒वांसं᳚ म॒हीर॒पः ||{22/30}{9.61.22}{9.3.1.22}{7.1.22.2}{420, 784, 8110} |
सु॒वीरा᳚सो व॒यं धना॒ जये᳚म सोम मीढ्वः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} पु॒ना॒नो व॑र्ध नो॒ गिरः॑ ||{23/30}{9.61.23}{9.3.1.23}{7.1.22.3}{421, 784, 8111} |
त्वोता᳚स॒स्तवाव॑सा॒ स्याम॑ व॒न्वन्त॑ आ॒मुरः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} सोम᳚ व्र॒तेषु॑ जागृहि ||{24/30}{9.61.24}{9.3.1.24}{7.1.22.4}{422, 784, 8112} |
अ॒प॒घ्नन् प॑वते॒ मृधोऽप॒ सोमो॒, अरा᳚व्णः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ||{25/30}{9.61.25}{9.3.1.25}{7.1.22.5}{423, 784, 8113} |
म॒हो नो᳚ रा॒य आ भ॑र॒ पव॑मान ज॒ही मृधः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} रास्वे᳚न्दो वी॒रव॒द् यशः॑ ||{26/30}{9.61.26}{9.3.1.26}{7.1.23.1}{424, 784, 8114} |
न त्वा᳚ श॒तं च॒न ह्रुतो॒ राधो॒ दित्स᳚न्त॒मा मि॑नन् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} यत् पु॑ना॒नो म॑ख॒स्यसे᳚ ||{27/30}{9.61.27}{9.3.1.27}{7.1.23.2}{425, 784, 8115} |
पव॑स्वेन्दो॒ वृषा᳚ सु॒तः कृ॒धी नो᳚ य॒शसो॒ जने᳚ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} विश्वा॒, अप॒ द्विषो᳚ जहि ||{28/30}{9.61.28}{9.3.1.28}{7.1.23.3}{426, 784, 8116} |
अस्य॑ ते स॒ख्ये व॒यं तवे᳚न्दो द्यु॒म्न उ॑त्त॒मे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} सा॒स॒ह्याम॑ पृतन्य॒तः ||{29/30}{9.61.29}{9.3.1.29}{7.1.23.4}{427, 784, 8117} |
या ते᳚ भी॒मान्यायु॑धा ति॒ग्मानि॒ सन्ति॒ धूर्व॑णे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} रक्षा᳚ समस्य नो नि॒दः ||{30/30}{9.61.30}{9.3.1.30}{7.1.23.5}{428, 784, 8118} |
[62] एतेअसृग्रमिति त्रिंशदृचस्य सूक्तस्य भार्गवोजमदग्निः पवमानसोमो गायत्री | |
ए॒ते, अ॑सृग्र॒मिन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} विश्वा᳚न्य॒भि सौभ॑गा ||{1/30}{9.62.1}{9.3.2.1}{7.1.24.1}{429, 785, 8119} |
वि॒घ्नन्तो᳚ दुरि॒ता पु॒रु सु॒गा तो॒काय॑ वा॒जिनः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} तना᳚ कृ॒ण्वन्तो॒, अर्व॑ते ||{2/30}{9.62.2}{9.3.2.2}{7.1.24.2}{430, 785, 8120} |
कृ॒ण्वन्तो॒ वरि॑वो॒ गवे॒ऽभ्य॑र्षन्ति सुष्टु॒तिम् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} इळा᳚म॒स्मभ्यं᳚ सं॒यत᳚म् ||{3/30}{9.62.3}{9.3.2.3}{7.1.24.3}{431, 785, 8121} |
असा᳚व्यं॒शुर्मदा᳚या॒ऽप्सु दक्षो᳚ गिरि॒ष्ठाः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} श्ये॒नो न योनि॒मास॑दत् ||{4/30}{9.62.4}{9.3.2.4}{7.1.24.4}{432, 785, 8122} |
शु॒भ्रमन्धो᳚ दे॒ववा᳚तम॒प्सु धू॒तो नृभिः॑ सु॒तः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} स्वद᳚न्ति॒ गावः॒ पयो᳚भिः ||{5/30}{9.62.5}{9.3.2.5}{7.1.24.5}{433, 785, 8123} |
आदी॒मश्वं॒ न हेता॒रोऽशू᳚शुभन्न॒मृता᳚य |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} मध्वो॒ रसं᳚ सध॒मादे᳚ ||{6/30}{9.62.6}{9.3.2.6}{7.1.25.1}{434, 785, 8124} |
यास्ते॒ धारा᳚ मधु॒श्चुतोऽसृ॑ग्रमिन्द ऊ॒तये᳚ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} ताभिः॑ प॒वित्र॒मास॑दः ||{7/30}{9.62.7}{9.3.2.7}{7.1.25.2}{435, 785, 8125} |
सो, अ॒र्षेन्द्रा᳚य पी॒तये᳚ ति॒रो रोमा᳚ण्य॒व्यया᳚ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} सीद॒न् योना॒ वने॒ष्वा ||{8/30}{9.62.8}{9.3.2.8}{7.1.25.3}{436, 785, 8126} |
त्वमि᳚न्दो॒ परि॑ स्रव॒ स्वादि॑ष्ठो॒, अङ्गि॑रोभ्यः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} व॒रि॒वो॒विद् घृ॒तं पयः॑ ||{9/30}{9.62.9}{9.3.2.9}{7.1.25.4}{437, 785, 8127} |
अ॒यं विच॑र्षणिर्हि॒तः पव॑मानः॒ स चे᳚तति |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} हि॒न्वा॒न आप्यं᳚ बृ॒हत् ||{10/30}{9.62.10}{9.3.2.10}{7.1.25.5}{438, 785, 8128} |
ए॒ष वृषा॒ वृष᳚व्रतः॒ पव॑मानो, अशस्ति॒हा |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} कर॒द् वसू᳚नि दा॒शुषे᳚ ||{11/30}{9.62.11}{9.3.2.11}{7.1.26.1}{439, 785, 8129} |
आ प॑वस्व सह॒स्रिणं᳚ र॒यिं गोम᳚न्तम॒श्विन᳚म् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} पु॒रु॒श्च॒न्द्रं पु॑रु॒स्पृह᳚म् ||{12/30}{9.62.12}{9.3.2.12}{7.1.26.2}{440, 785, 8130} |
ए॒ष स्य परि॑ षिच्यते मर्मृ॒ज्यमा᳚न आ॒युभिः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} उ॒रु॒गा॒यः क॒विक्र॑तुः ||{13/30}{9.62.13}{9.3.2.13}{7.1.26.3}{441, 785, 8131} |
स॒हस्रो᳚तिः श॒ताम॑घो वि॒मानो॒ रज॑सः क॒विः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} इन्द्रा᳚य पवते॒ मदः॑ ||{14/30}{9.62.14}{9.3.2.14}{7.1.26.4}{442, 785, 8132} |
गि॒रा जा॒त इ॒ह स्तु॒त इन्दु॒रिन्द्रा᳚य धीयते |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} विर्योना᳚ वस॒तावि॑व ||{15/30}{9.62.15}{9.3.2.15}{7.1.26.5}{443, 785, 8133} |
पव॑मानः सु॒तो नृभिः॒ सोमो॒ वाज॑मिवासरत् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} च॒मूषु॒ शक्म॑ना॒सद᳚म् ||{16/30}{9.62.16}{9.3.2.16}{7.1.27.1}{444, 785, 8134} |
तं त्रि॑पृ॒ष्ठे त्रि॑वन्धु॒रे रथे᳚ युञ्जन्ति॒ यात॑वे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} ऋषी᳚णां स॒प्त धी॒तिभिः॑ ||{17/30}{9.62.17}{9.3.2.17}{7.1.27.2}{445, 785, 8135} |
तं सो᳚तारो धन॒स्पृत॑मा॒शुं वाजा᳚य॒ यात॑वे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} हरिं᳚ हिनोत वा॒जिन᳚म् ||{18/30}{9.62.18}{9.3.2.18}{7.1.27.3}{446, 785, 8136} |
आ॒वि॒शन् क॒लशं᳚ सु॒तो विश्वा॒, अर्ष᳚न्न॒भि श्रियः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} शूरो॒ न गोषु॑ तिष्ठति ||{19/30}{9.62.19}{9.3.2.19}{7.1.27.4}{447, 785, 8137} |
आ त॑ इन्दो॒ मदा᳚य॒ कं पयो᳚ दुहन्त्या॒यवः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} दे॒वा दे॒वेभ्यो॒ मधु॑ ||{20/30}{9.62.20}{9.3.2.20}{7.1.27.5}{448, 785, 8138} |
आ नः॒ सोमं᳚ प॒वित्र॒ आ सृ॒जता॒ मधु॑मत्तमम् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} दे॒वेभ्यो᳚ देव॒श्रुत्त॑मम् ||{21/30}{9.62.21}{9.3.2.21}{7.1.28.1}{449, 785, 8139} |
ए॒ते सोमा᳚, असृक्षत गृणा॒नाः श्रव॑से म॒हे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} म॒दिन्त॑मस्य॒ धार॑या ||{22/30}{9.62.22}{9.3.2.22}{7.1.28.2}{450, 785, 8140} |
अ॒भि गव्या᳚नि वी॒तये᳚ नृ॒म्णा पु॑ना॒नो, अ॑र्षसि |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} स॒नद्वा᳚जः॒ परि॑ स्रव ||{23/30}{9.62.23}{9.3.2.23}{7.1.28.3}{451, 785, 8141} |
उ॒त नो॒ गोम॑ती॒रिषो॒ विश्वा᳚, अर्ष परि॒ष्टुभः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} गृ॒णा॒नो ज॒मद॑ग्निना ||{24/30}{9.62.24}{9.3.2.24}{7.1.28.4}{452, 785, 8142} |
पव॑स्व वा॒चो, अ॑ग्रि॒यः सोम॑ चि॒त्राभि॑रू॒तिभिः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} अ॒भि विश्वा᳚नि॒ काव्या᳚ ||{25/30}{9.62.25}{9.3.2.25}{7.1.28.5}{453, 785, 8143} |
त्वं स॑मु॒द्रिया᳚, अ॒पो᳚ऽग्रि॒यो वाच॑ ई॒रय॑न् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} पव॑स्व विश्वमेजय ||{26/30}{9.62.26}{9.3.2.26}{7.1.29.1}{454, 785, 8144} |
तुभ्ये॒मा भुव॑ना कवे महि॒म्ने सो᳚म तस्थिरे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} तुभ्य॑मर्षन्ति॒ सिन्ध॑वः ||{27/30}{9.62.27}{9.3.2.27}{7.1.29.2}{455, 785, 8145} |
प्र ते᳚ दि॒वो न वृ॒ष्टयो॒ धारा᳚ यन्त्यस॒श्चतः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} अ॒भि शु॒क्रामु॑प॒स्तिर᳚म् ||{28/30}{9.62.28}{9.3.2.28}{7.1.29.3}{456, 785, 8146} |
इन्द्रा॒येन्दुं᳚ पुनीतनो॒ग्रं दक्षा᳚य॒ साध॑नम् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} ई॒शा॒नं वी॒तिरा᳚धसम् ||{29/30}{9.62.29}{9.3.2.29}{7.1.29.4}{457, 785, 8147} |
पव॑मान ऋ॒तः क॒विः सोमः॑ प॒वित्र॒मास॑दत् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} दध॑त् स्तो॒त्रे सु॒वीर्य᳚म् ||{30/30}{9.62.30}{9.3.2.30}{7.1.29.5}{458, 785, 8148} |
[63] आपवस्वेति त्रिंशदृचस्य सूक्तस्य काश्यपोनिध्रुविः पवमान सोमो गायत्री | |
आ प॑वस्व सह॒स्रिणं᳚ र॒यिं सो᳚म सु॒वीर्य᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒स्मे श्रवां᳚सि धारय ||{1/30}{9.63.1}{9.3.3.1}{7.1.30.1}{459, 786, 8149} |
इष॒मूर्जं᳚ च पिन्वस॒ इन्द्रा᳚य मत्स॒रिन्त॑मः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} च॒मूष्वा नि षी᳚दसि ||{2/30}{9.63.2}{9.3.3.2}{7.1.30.2}{460, 786, 8150} |
सु॒त इन्द्रा᳚य॒ विष्ण॑वे॒ सोमः॑ क॒लशे᳚, अक्षरत् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} मधु॑माँ, अस्तु वा॒यवे᳚ ||{3/30}{9.63.3}{9.3.3.3}{7.1.30.3}{461, 786, 8151} |
ए॒ते, अ॑सृग्रमा॒शवोऽति॒ ह्वरां᳚सि ब॒भ्रवः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} सोमा᳚ ऋ॒तस्य॒ धार॑या ||{4/30}{9.63.4}{9.3.3.4}{7.1.30.4}{462, 786, 8152} |
इन्द्रं॒ वर्ध᳚न्तो, अ॒प्तुरः॑ कृ॒ण्वन्तो॒ विश्व॒मार्य᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒प॒घ्नन्तो॒, अरा᳚व्णः ||{5/30}{9.63.5}{9.3.3.5}{7.1.30.5}{463, 786, 8153} |
सु॒ता, अनु॒ स्वमा रजो॒ऽभ्य॑र्षन्ति ब॒भ्रवः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्द्रं॒ गच्छ᳚न्त॒ इन्द॑वः ||{6/30}{9.63.6}{9.3.3.6}{7.1.31.1}{464, 786, 8154} |
अ॒या प॑वस्व॒ धार॑या॒ यया॒ सूर्य॒मरो᳚चयः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} हि॒न्वा॒नो मानु॑षीर॒पः ||{7/30}{9.63.7}{9.3.3.7}{7.1.31.2}{465, 786, 8155} |
अयु॑क्त॒ सूर॒ एत॑शं॒ पव॑मानो म॒नावधि॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒न्तरि॑क्षेण॒ यात॑वे ||{8/30}{9.63.8}{9.3.3.8}{7.1.31.3}{466, 786, 8156} |
उ॒त त्या ह॒रितो॒ दश॒ सूरो᳚, अयुक्त॒ यात॑वे |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्दु॒रिन्द्र॒ इति॑ ब्रु॒वन् ||{9/30}{9.63.9}{9.3.3.9}{7.1.31.4}{467, 786, 8157} |
परी॒तो वा॒यवे᳚ सु॒तं गिर॒ इन्द्रा᳚य मत्स॒रम् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अव्यो॒ वारे᳚षु सिञ्चत ||{10/30}{9.63.10}{9.3.3.10}{7.1.31.5}{468, 786, 8158} |
पव॑मान वि॒दा र॒यिम॒स्मभ्यं᳚ सोम दु॒ष्टर᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} यो दू॒णाशो᳚ वनुष्य॒ता ||{11/30}{9.63.11}{9.3.3.11}{7.1.32.1}{469, 786, 8159} |
अ॒भ्य॑र्ष सह॒स्रिणं᳚ र॒यिं गोम᳚न्तम॒श्विन᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒भि वाज॑मु॒त श्रवः॑ ||{12/30}{9.63.12}{9.3.3.12}{7.1.32.2}{470, 786, 8160} |
सोमो᳚ दे॒वो न सूर्योऽद्रि॑भिः पवते सु॒तः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} दधा᳚नः क॒लशे॒ रस᳚म् ||{13/30}{9.63.13}{9.3.3.13}{7.1.32.3}{471, 786, 8161} |
ए॒ते धामा॒न्यार्या᳚ शु॒क्रा, ऋ॒तस्य॒ धार॑या |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} वाजं॒ गोम᳚न्तमक्षरन् ||{14/30}{9.63.14}{9.3.3.14}{7.1.32.4}{472, 786, 8162} |
सु॒ता, इन्द्रा᳚य व॒ज्रिणे॒ सोमा᳚सो॒ दध्या᳚शिरः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} प॒वित्र॒मत्य॑क्षरन् ||{15/30}{9.63.15}{9.3.3.15}{7.1.32.5}{473, 786, 8163} |
प्र सो᳚म॒ मधु॑मत्तमो रा॒ये, अ॑र्ष प॒वित्र॒ आ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} मदो॒ यो दे᳚व॒वीत॑मः ||{16/30}{9.63.16}{9.3.3.16}{7.1.33.1}{474, 786, 8164} |
तमी᳚ मृजन्त्या॒यवो॒ हरिं᳚ न॒दीषु॑ वा॒जिन᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚य मत्स॒रम् ||{17/30}{9.63.17}{9.3.3.17}{7.1.33.2}{475, 786, 8165} |
आ प॑वस्व॒ हिर᳚ण्यव॒दश्वा᳚वत् सोम वी॒रव॑त् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} वाजं॒ गोम᳚न्त॒मा भ॑र ||{18/30}{9.63.18}{9.3.3.18}{7.1.33.3}{476, 786, 8166} |
परि॒ वाजे॒ न वा᳚ज॒युमव्यो॒ वारे᳚षु सिञ्चत |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्द्रा᳚य॒ मधु॑मत्तमम् ||{19/30}{9.63.19}{9.3.3.19}{7.1.33.4}{477, 786, 8167} |
क॒विं मृ॑जन्ति॒ मर्ज्यं᳚ धी॒भिर्विप्रा᳚, अव॒स्यवः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} वृषा॒ कनि॑क्रदर्षति ||{20/30}{9.63.20}{9.3.3.20}{7.1.33.5}{478, 786, 8168} |
वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} म॒ती विप्राः॒ सम॑स्वरन् ||{21/30}{9.63.21}{9.3.3.21}{7.1.34.1}{479, 786, 8169} |
पव॑स्व देवायु॒षगिन्द्रं᳚ गच्छतु ते॒ मदः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} वा॒युमा रो᳚ह॒ धर्म॑णा ||{22/30}{9.63.22}{9.3.3.22}{7.1.34.2}{480, 786, 8170} |
पव॑मान॒ नि तो᳚शसे र॒यिं सो᳚म श्र॒वाय्य᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} प्रि॒यः स॑मु॒द्रमा वि॑श ||{23/30}{9.63.23}{9.3.3.23}{7.1.34.3}{481, 786, 8171} |
अ॒प॒घ्नन् प॑वसे॒ मृधः॑ क्रतु॒वित् सो᳚म मत्स॒रः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} नु॒दस्वादे᳚वयुं॒ जन᳚म् ||{24/30}{9.63.24}{9.3.3.24}{7.1.34.4}{482, 786, 8172} |
पव॑माना, असृक्षत॒ सोमाः᳚ शु॒क्रास॒ इन्द॑वः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒भि विश्वा᳚नि॒ काव्या᳚ ||{25/30}{9.63.25}{9.3.3.25}{7.1.34.5}{483, 786, 8173} |
पव॑मानास आ॒शवः॑ शु॒भ्रा, अ॑सृग्र॒मिन्द॑वः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} घ्नन्तो॒ विश्वा॒, अप॒ द्विषः॑ ||{26/30}{9.63.26}{9.3.3.26}{7.1.35.1}{484, 786, 8174} |
पव॑माना दि॒वस्पर्य॒न्तरि॑क्षादसृक्षत |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} पृ॒थि॒व्या, अधि॒ सान॑वि ||{27/30}{9.63.27}{9.3.3.27}{7.1.35.2}{485, 786, 8175} |
पु॒ना॒नः सो᳚म॒ धार॒येन्दो॒ विश्वा॒, अप॒ स्रिधः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} ज॒हि रक्षां᳚सि सुक्रतो ||{28/30}{9.63.28}{9.3.3.28}{7.1.35.3}{486, 786, 8176} |
अ॒प॒घ्नन् त्सो᳚म र॒क्षसो॒ऽभ्य॑र्ष॒ कनि॑क्रदत् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ||{29/30}{9.63.29}{9.3.3.29}{7.1.35.4}{487, 786, 8177} |
अ॒स्मे वसू᳚नि धारय॒ सोम॑ दि॒व्यानि॒ पार्थि॑वा |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्दो॒ विश्वा᳚नि॒ वार्या᳚ ||{30/30}{9.63.30}{9.3.3.30}{7.1.35.5}{488, 786, 8178} |
[64] वृषासोमेति त्रिंशदृचस्यसूक्तस्य मारीचः कश्यपः पवमानसोमोगायत्री | |
वृषा᳚ सोम द्यु॒माँ, अ॑सि॒ वृषा᳚ देव॒ वृष᳚व्रतः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} वृषा॒ धर्मा᳚णि दधिषे ||{1/30}{9.64.1}{9.3.4.1}{7.1.36.1}{489, 787, 8179} |
वृष्ण॑स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मदः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} स॒त्यं वृ॑ष॒न् वृषेद॑सि ||{2/30}{9.64.2}{9.3.4.2}{7.1.36.2}{490, 787, 8180} |
अश्वो॒ न च॑क्रदो॒ वृषा॒ सं गा, इ᳚न्दो॒ समर्व॑तः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} वि नो᳚ रा॒ये दुरो᳚ वृधि ||{3/30}{9.64.3}{9.3.4.3}{7.1.36.3}{491, 787, 8181} |
असृ॑क्षत॒ प्र वा॒जिनो᳚ ग॒व्या सोमा᳚सो, अश्व॒या |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} शु॒क्रासो᳚ वीर॒याशवः॑ ||{4/30}{9.64.4}{9.3.4.4}{7.1.36.4}{492, 787, 8182} |
शु॒म्भमा᳚ना, ऋता॒युभि᳚र्मृ॒ज्यमा᳚ना॒ गभ॑स्त्योः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पव᳚न्ते॒ वारे᳚, अ॒व्यये᳚ ||{5/30}{9.64.5}{9.3.4.5}{7.1.36.5}{493, 787, 8183} |
ते विश्वा᳚ दा॒शुषे॒ वसु॒ सोमा᳚ दि॒व्यानि॒ पार्थि॑वा |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पव᳚न्ता॒मान्तरि॑क्ष्या ||{6/30}{9.64.6}{9.3.4.6}{7.1.37.1}{494, 787, 8184} |
पव॑मानस्य विश्ववि॒त् प्र ते॒ सर्गा᳚, असृक्षत |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सूर्य॑स्येव॒ न र॒श्मयः॑ ||{7/30}{9.64.7}{9.3.4.7}{7.1.37.2}{495, 787, 8185} |
के॒तुं कृ॒ण्वन् दि॒वस्परि॒ विश्वा᳚ रू॒पाभ्य॑र्षसि |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} स॒मु॒द्रः सो᳚म पिन्वसे ||{8/30}{9.64.8}{9.3.4.8}{7.1.37.3}{496, 787, 8186} |
हि॒न्वा॒नो वाच॑मिष्यसि॒ पव॑मान॒ विध᳚र्मणि |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} अक्रा᳚न् दे॒वो न सूर्यः॑ ||{9/30}{9.64.9}{9.3.4.9}{7.1.37.4}{497, 787, 8187} |
इन्दुः॑ पविष्ट॒ चेत॑नः प्रि॒यः क॑वी॒नां म॒ती |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सृ॒जदश्वं᳚ र॒थीरि॑व ||{10/30}{9.64.10}{9.3.4.10}{7.1.37.5}{498, 787, 8188} |
ऊ॒र्मिर्यस्ते᳚ प॒वित्र॒ आ दे᳚वा॒वीः प॒र्यक्ष॑रत् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सीद᳚न्नृ॒तस्य॒ योनि॒मा ||{11/30}{9.64.11}{9.3.4.11}{7.1.38.1}{499, 787, 8189} |
स नो᳚, अर्ष प॒वित्र॒ आ मदो॒ यो दे᳚व॒वीत॑मः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रा᳚य पी॒तये᳚ ||{12/30}{9.64.12}{9.3.4.12}{7.1.38.2}{500, 787, 8190} |
इ॒षे प॑वस्व॒ धार॑या मृ॒ज्यमा᳚नो मनी॒षिभिः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} इन्दो᳚ रु॒चाभि गा, इ॑हि ||{13/30}{9.64.13}{9.3.4.13}{7.1.38.3}{501, 787, 8191} |
पु॒ना॒नो वरि॑वस्कृ॒ध्यूर्जं॒ जना᳚य गिर्वणः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} हरे᳚ सृजा॒न आ॒शिर᳚म् ||{14/30}{9.64.14}{9.3.4.14}{7.1.38.4}{502, 787, 8192} |
पु॒ना॒नो दे॒ववी᳚तय॒ इन्द्र॑स्य याहि निष्कृ॒तम् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} द्यु॒ता॒नो वा॒जिभि᳚र्य॒तः ||{15/30}{9.64.15}{9.3.4.15}{7.1.38.5}{503, 787, 8193} |
प्र हि᳚न्वा॒नास॒ इन्द॒वोऽच्छा᳚ समु॒द्रमा॒शवः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} धि॒या जू॒ता, अ॑सृक्षत ||{16/30}{9.64.16}{9.3.4.16}{7.1.39.1}{504, 787, 8194} |
म॒र्मृ॒जा॒नास॑ आ॒यवो॒ वृथा᳚ समु॒द्रमिन्द॑वः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} अग्म᳚न्नृ॒तस्य॒ योनि॒मा ||{17/30}{9.64.17}{9.3.4.17}{7.1.39.2}{505, 787, 8195} |
परि॑ णो याह्यस्म॒युर्विश्वा॒ वसू॒न्योज॑सा |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पा॒हि नः॒ शर्म॑ वी॒रव॑त् ||{18/30}{9.64.18}{9.3.4.18}{7.1.39.3}{506, 787, 8196} |
मिमा᳚ति॒ वह्नि॒रेत॑शः प॒दं यु॑जा॒न ऋक्व॑भिः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} प्र यत् स॑मु॒द्र आहि॑तः ||{19/30}{9.64.19}{9.3.4.19}{7.1.39.4}{507, 787, 8197} |
आ यद् योनिं᳚ हिर॒ण्यय॑मा॒शुरृ॒तस्य॒ सीद॑ति |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} जहा॒त्यप्र॑चेतसः ||{20/30}{9.64.20}{9.3.4.20}{7.1.39.5}{508, 787, 8198} |
अ॒भि वे॒ना, अ॑नूष॒तेय॑क्षन्ति॒ प्रचे᳚तसः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} मज्ज॒न्त्यवि॑चेतसः ||{21/30}{9.64.21}{9.3.4.21}{7.1.40.1}{509, 787, 8199} |
इन्द्रा᳚येन्दो म॒रुत्व॑ते॒ पव॑स्व॒ मधु॑मत्तमः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} ऋ॒तस्य॒ योनि॑मा॒सद᳚म् ||{22/30}{9.64.22}{9.3.4.22}{7.1.40.2}{510, 787, 8200} |
तं त्वा॒ विप्रा᳚ वचो॒विदः॒ परि॑ ष्कृण्वन्ति वे॒धसः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सं त्वा᳚ मृजन्त्या॒यवः॑ ||{23/30}{9.64.23}{9.3.4.23}{7.1.40.3}{511, 787, 8201} |
रसं᳚ ते मि॒त्रो, अ᳚र्य॒मा पिब᳚न्ति॒ वरु॑णः कवे |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पव॑मानस्य म॒रुतः॑ ||{24/30}{9.64.24}{9.3.4.24}{7.1.40.4}{512, 787, 8202} |
त्वं सो᳚म विप॒श्चितं᳚ पुना॒नो वाच॑मिष्यसि |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} इन्दो᳚ स॒हस्र॑भर्णसम् ||{25/30}{9.64.25}{9.3.4.25}{7.1.40.5}{513, 787, 8203} |
उ॒तो स॒हस्र॑भर्णसं॒ वाचं᳚ सोम मख॒स्युव᳚म् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पु॒ना॒न इ᳚न्द॒वा भ॑र ||{26/30}{9.64.26}{9.3.4.26}{7.1.41.1}{514, 787, 8204} |
पु॒ना॒न इ᳚न्दवेषां॒ पुरु॑हूत॒ जना᳚नाम् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} प्रि॒यः स॑मु॒द्रमा वि॑श ||{27/30}{9.64.27}{9.3.4.27}{7.1.41.2}{515, 787, 8205} |
दवि॑द्युतत्या रु॒चा प॑रि॒ष्टोभ᳚न्त्या कृ॒पा |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सोमाः᳚ शु॒क्रा गवा᳚शिरः ||{28/30}{9.64.28}{9.3.4.28}{7.1.41.3}{516, 787, 8206} |
हि॒न्वा॒नो हे॒तृभि᳚र्य॒त आ वाजं᳚ वा॒ज्य॑क्रमीत् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सीद᳚न्तो व॒नुषो᳚ यथा ||{29/30}{9.64.29}{9.3.4.29}{7.1.41.4}{517, 787, 8207} |
ऋ॒धक् सो᳚म स्व॒स्तये᳚ संजग्मा॒नो दि॒वः क॒विः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पव॑स्व॒ सूर्यो᳚ दृ॒शे ||{30/30}{9.64.30}{9.3.4.30}{7.1.41.5}{518, 787, 8208} |
[65] हिन्वन्तीति त्रिंशदृचस्य सूक्तस्य वारुणिर्भृगुः पवमानसोमोगायत्री | (अत्रभार्गवोजमदग्निः पाक्षिकः) (पवमान पारायण चतुर्थोध्यायः) |
हि॒न्वन्ति॒ सूर॒मुस्र॑यः॒ स्वसा᳚रो जा॒मय॒स्पति᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} म॒हामिन्दुं᳚ मही॒युवः॑ ||{1/30}{9.65.1}{9.3.5.1}{7.2.1.1}{519, 788, 8209} |
पव॑मान रु॒चारु॑चा दे॒वो दे॒वेभ्य॒स्परि॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} विश्वा॒ वसू॒न्या वि॑श ||{2/30}{9.65.2}{9.3.5.2}{7.2.1.2}{520, 788, 8210} |
आ प॑वमान सुष्टु॒तिं वृ॒ष्टिं दे॒वेभ्यो॒ दुवः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} इ॒षे प॑वस्व सं॒यत᳚म् ||{3/30}{9.65.3}{9.3.5.3}{7.2.1.3}{521, 788, 8211} |
वृषा॒ ह्यसि॑ भा॒नुना᳚ द्यु॒मन्तं᳚ त्वा हवामहे |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} पव॑मान स्वा॒ध्यः॑ ||{4/30}{9.65.4}{9.3.5.4}{7.2.1.4}{522, 788, 8212} |
आ प॑वस्व सु॒वीर्यं॒ मन्द॑मानः स्वायुध |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} इ॒हो ष्वि᳚न्द॒वा ग॑हि ||{5/30}{9.65.5}{9.3.5.5}{7.2.1.5}{523, 788, 8213} |
यद॒द्भिः प॑रिषि॒च्यसे᳚ मृ॒ज्यमा᳚नो॒ गभ॑स्त्योः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} द्रुणा᳚ स॒धस्थ॑मश्नुषे ||{6/30}{9.65.6}{9.3.5.6}{7.2.2.1}{524, 788, 8214} |
प्र सोमा᳚य व्यश्व॒वत् पव॑मानाय गायत |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} म॒हे स॒हस्र॑चक्षसे ||{7/30}{9.65.7}{9.3.5.7}{7.2.2.2}{525, 788, 8215} |
यस्य॒ वर्णं᳚ मधु॒श्चुतं॒ हरिं᳚ हि॒न्वन्त्यद्रि॑भिः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ||{8/30}{9.65.8}{9.3.5.8}{7.2.2.3}{526, 788, 8216} |
तस्य॑ ते वा॒जिनो᳚ व॒यं विश्वा॒ धना᳚नि जि॒ग्युषः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} स॒खि॒त्वमा वृ॑णीमहे ||{9/30}{9.65.9}{9.3.5.9}{7.2.2.4}{527, 788, 8217} |
वृषा᳚ पवस्व॒ धार॑या म॒रुत्व॑ते च मत्स॒रः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} विश्वा॒ दधा᳚न॒ ओज॑सा ||{10/30}{9.65.10}{9.3.5.10}{7.2.2.5}{528, 788, 8218} |
तं त्वा᳚ ध॒र्तार॑मो॒ण्यो॒३॑(ओः॒) पव॑मान स्व॒र्दृश᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} हि॒न्वे वाजे᳚षु वा॒जिन᳚म् ||{11/30}{9.65.11}{9.3.5.11}{7.2.3.1}{529, 788, 8219} |
अ॒या चि॒त्तो वि॒पानया॒ हरिः॑ पवस्व॒ धार॑या |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} युजं॒ वाजे᳚षु चोदय ||{12/30}{9.65.12}{9.3.5.12}{7.2.3.2}{530, 788, 8220} |
आ न॑ इन्दो म॒हीमिषं॒ पव॑स्व वि॒श्वद॑र्शतः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} अ॒स्मभ्यं᳚ सोम गातु॒वित् ||{13/30}{9.65.13}{9.3.5.13}{7.2.3.3}{531, 788, 8221} |
आ क॒लशा᳚, अनूष॒तेन्दो॒ धारा᳚भि॒रोज॑सा |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} एन्द्र॑स्य पी॒तये᳚ विश ||{14/30}{9.65.14}{9.3.5.14}{7.2.3.4}{532, 788, 8222} |
यस्य॑ ते॒ मद्यं॒ रसं᳚ ती॒व्रं दु॒हन्त्यद्रि॑भिः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} स प॑वस्वाभिमाति॒हा ||{15/30}{9.65.15}{9.3.5.15}{7.2.3.5}{533, 788, 8223} |
राजा᳚ मे॒धाभि॑रीयते॒ पव॑मानो म॒नावधि॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} अ॒न्तरि॑क्षेण॒ यात॑वे ||{16/30}{9.65.16}{9.3.5.16}{7.2.4.1}{534, 788, 8224} |
आ न॑ इन्दो शत॒ग्विनं॒ गवां॒ पोषं॒ स्वश्व्य᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} वहा॒ भग॑त्तिमू॒तये᳚ ||{17/30}{9.65.17}{9.3.5.17}{7.2.4.2}{535, 788, 8225} |
आ नः॑ सोम॒ सहो॒ जुवो᳚ रू॒पं न वर्च॑से भर |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} सु॒ष्वा॒णो दे॒ववी᳚तये ||{18/30}{9.65.18}{9.3.5.18}{7.2.4.3}{536, 788, 8226} |
अर्षा᳚ सोम द्यु॒मत्त॑मो॒ऽभि द्रोणा᳚नि॒ रोरु॑वत् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} सीद᳚ञ्छ्ये॒नो न योनि॒मा ||{19/30}{9.65.19}{9.3.5.19}{7.2.4.4}{537, 788, 8227} |
अ॒प्सा, इन्द्रा᳚य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} सोमो᳚, अर्षति॒ विष्ण॑वे ||{20/30}{9.65.20}{9.3.5.20}{7.2.4.5}{538, 788, 8228} |
इषं᳚ तो॒काय॑ नो॒ दध॑द॒स्मभ्यं᳚ सोम वि॒श्वतः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} आ प॑वस्व सह॒स्रिण᳚म् ||{21/30}{9.65.21}{9.3.5.21}{7.2.5.1}{539, 788, 8229} |
ये सोमा᳚सः परा॒वति॒ ये, अ᳚र्वा॒वति॑ सुन्वि॒रे |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} ये वा॒दः श᳚र्य॒णाव॑ति ||{22/30}{9.65.22}{9.3.5.22}{7.2.5.2}{540, 788, 8230} |
य आ᳚र्जी॒केषु॒ कृत्व॑सु॒ ये मध्ये᳚ प॒स्त्या᳚नाम् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} ये वा॒ जने᳚षु प॒ञ्चसु॑ ||{23/30}{9.65.23}{9.3.5.23}{7.2.5.3}{541, 788, 8231} |
ते नो᳚ वृ॒ष्टिं दि॒वस्परि॒ पव᳚न्ता॒मा सु॒वीर्य᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} सु॒वा॒ना दे॒वास॒ इन्द॑वः ||{24/30}{9.65.24}{9.3.5.24}{7.2.5.4}{542, 788, 8232} |
पव॑ते हर्य॒तो हरि॑र्गृणा॒नो ज॒मद॑ग्निना |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} हि॒न्वा॒नो गोरधि॑ त्व॒चि ||{25/30}{9.65.25}{9.3.5.25}{7.2.5.5}{543, 788, 8233} |
प्र शु॒क्रासो᳚ वयो॒जुवो᳚ हिन्वा॒नासो॒ न सप्त॑यः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} श्री॒णा॒ना, अ॒प्सु मृ᳚ञ्जत ||{26/30}{9.65.26}{9.3.5.26}{7.2.6.1}{544, 788, 8234} |
तं त्वा᳚ सु॒तेष्वा॒भुवो᳚ हिन्वि॒रे दे॒वता᳚तये |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} स प॑वस्वा॒नया᳚ रु॒चा ||{27/30}{9.65.27}{9.3.5.27}{7.2.6.2}{545, 788, 8235} |
आ ते॒ दक्षं᳚ मयो॒भुवं॒ वह्नि॑म॒द्या वृ॑णीमहे |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} पान्त॒मा पु॑रु॒स्पृह᳚म् ||{28/30}{9.65.28}{9.3.5.28}{7.2.6.3}{546, 788, 8236} |
आ म॒न्द्रमा वरे᳚ण्य॒मा विप्र॒मा म॑नी॒षिण᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} पान्त॒मा पु॑रु॒स्पृह᳚म् ||{29/30}{9.65.29}{9.3.5.29}{7.2.6.4}{547, 788, 8237} |
आ र॒यिमा सु॑चे॒तुन॒मा सु॑क्रतो त॒नूष्वा |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} पान्त॒मा पु॑रु॒स्पृह᳚म् ||{30/30}{9.65.30}{9.3.5.30}{7.2.6.5}{548, 788, 8238} |
[66] पवस्वेति त्रिंशदृचस्य सूक्तस्य शतंवैखानसाः पवमानसोम एकोनविंश्यादितिसृणामग्निः पवमानोगायत्र्यष्टादश्यनुष्टुप् (शतं वैखानसाएतेस्वायंभुवाः अतएषांगोत्रंनास्तिएवमग्रेपिनारायणादयऊह्याः) | |
पव॑स्व विश्वचर्षणे॒ऽभि विश्वा᳚नि॒ काव्या᳚ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} सखा॒ सखि॑भ्य॒ ईड्यः॑ ||{1/30}{9.66.1}{9.3.6.1}{7.2.7.1}{549, 789, 8239} |
ताभ्यां॒ विश्व॑स्य राजसि॒ ये प॑वमान॒ धाम॑नी |{शतं वैखानसाः | पवमानः सोमः | गायत्री} प्र॒ती॒ची सो᳚म त॒स्थतुः॑ ||{2/30}{9.66.2}{9.3.6.2}{7.2.7.2}{550, 789, 8240} |
परि॒ धामा᳚नि॒ यानि॑ ते॒ त्वं सो᳚मासि वि॒श्वतः॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} पव॑मान ऋ॒तुभिः॑ कवे ||{3/30}{9.66.3}{9.3.6.3}{7.2.7.3}{551, 789, 8241} |
पव॑स्व ज॒नय॒न्निषो॒ऽभि विश्वा᳚नि॒ वार्या᳚ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} सखा॒ सखि॑भ्य ऊ॒तये᳚ ||{4/30}{9.66.4}{9.3.6.4}{7.2.7.4}{552, 789, 8242} |
तव॑ शु॒क्रासो᳚, अ॒र्चयो᳚ दि॒वस्पृ॒ष्ठे वि त᳚न्वते |{शतं वैखानसाः | पवमानः सोमः | गायत्री} प॒वित्रं᳚ सोम॒ धाम॑भिः ||{5/30}{9.66.5}{9.3.6.5}{7.2.7.5}{553, 789, 8243} |
तवे॒मे स॒प्त सिन्ध॑वः प्र॒शिषं᳚ सोम सिस्रते |{शतं वैखानसाः | पवमानः सोमः | गायत्री} तुभ्यं᳚ धावन्ति धे॒नवः॑ ||{6/30}{9.66.6}{9.3.6.6}{7.2.8.1}{554, 789, 8244} |
प्र सो᳚म याहि॒ धार॑या सु॒त इन्द्रा᳚य मत्स॒रः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} दधा᳚नो॒, अक्षि॑ति॒ श्रवः॑ ||{7/30}{9.66.7}{9.3.6.7}{7.2.8.2}{555, 789, 8245} |
समु॑ त्वा धी॒भिर॑स्वरन् हिन्व॒तीः स॒प्त जा॒मयः॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} विप्र॑मा॒जा वि॒वस्व॑तः ||{8/30}{9.66.8}{9.3.6.8}{7.2.8.3}{556, 789, 8246} |
मृ॒जन्ति॑ त्वा॒ सम॒ग्रुवोऽव्ये᳚ जी॒रावधि॒ ष्वणि॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} रे॒भो यद॒ज्यसे॒ वने᳚ ||{9/30}{9.66.9}{9.3.6.9}{7.2.8.4}{557, 789, 8247} |
पव॑मानस्य ते कवे॒ वाजि॒न् त्सर्गा᳚, असृक्षत |{शतं वैखानसाः | पवमानः सोमः | गायत्री} अर्व᳚न्तो॒ न श्र॑व॒स्यवः॑ ||{10/30}{9.66.10}{9.3.6.10}{7.2.8.5}{558, 789, 8248} |
अच्छा॒ कोशं᳚ मधु॒श्चुत॒मसृ॑ग्रं॒ वारे᳚, अ॒व्यये᳚ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} अवा᳚वशन्त धी॒तयः॑ ||{11/30}{9.66.11}{9.3.6.11}{7.2.9.1}{559, 789, 8249} |
अच्छा᳚ समु॒द्रमिन्द॒वोऽस्तं॒ गावो॒ न धे॒नवः॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} अग्म᳚न्नृ॒तस्य॒ योनि॒मा ||{12/30}{9.66.12}{9.3.6.12}{7.2.9.2}{560, 789, 8250} |
प्र ण॑ इन्दो म॒हे रण॒ आपो᳚, अर्षन्ति॒ सिन्ध॑वः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} यद्गोभि᳚र्वासयि॒ष्यसे᳚ ||{13/30}{9.66.13}{9.3.6.13}{7.2.9.3}{561, 789, 8251} |
अस्य॑ ते स॒ख्ये व॒यमिय॑क्षन्त॒स्त्वोत॑यः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} इन्दो᳚ सखि॒त्वमु॑श्मसि ||{14/30}{9.66.14}{9.3.6.14}{7.2.9.4}{562, 789, 8252} |
आ प॑वस्व॒ गवि॑ष्टये म॒हे सो᳚म नृ॒चक्ष॑से |{शतं वैखानसाः | पवमानः सोमः | गायत्री} एन्द्र॑स्य ज॒ठरे᳚ विश ||{15/30}{9.66.15}{9.3.6.15}{7.2.9.5}{563, 789, 8253} |
म॒हाँ, अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणा᳚मिन्द॒ ओजि॑ष्ठः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} युध्वा॒ सञ्छश्व॑ज्जिगेथ ||{16/30}{9.66.16}{9.3.6.16}{7.2.10.1}{564, 789, 8254} |
य उ॒ग्रेभ्य॑श्चि॒दोजी᳚या॒ञ्छूरे᳚भ्यश्चि॒च्छूर॑तरः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} भू॒रि॒दाभ्य॑श्चि॒न्मंही᳚यान् ||{17/30}{9.66.17}{9.3.6.17}{7.2.10.2}{565, 789, 8255} |
त्वं सो᳚म॒ सूर॒ एष॑स्तो॒कस्य॑ सा॒ता त॒नूना᳚म् |{शतं वैखानसाः | पवमानः सोमः | अनुष्टुप्} वृ॒णी॒महे᳚ स॒ख्याय॑ वृणी॒महे॒ युज्या᳚य ||{18/30}{9.66.18}{9.3.6.18}{7.2.10.3}{566, 789, 8256} |
अग्न॒ आयूं᳚षि पवस॒ आ सु॒वोर्ज॒मिषं᳚ च नः |{शतं वैखानसाः | पवमानोग्निः | गायत्री} आ॒रे बा᳚धस्व दु॒च्छुना᳚म् ||{19/30}{9.66.19}{9.3.6.19}{7.2.10.4}{567, 789, 8257} |
अ॒ग्निरृषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः |{शतं वैखानसाः | पवमानोग्निः | गायत्री} तमी᳚महे महाग॒यम् ||{20/30}{9.66.20}{9.3.6.20}{7.2.10.5}{568, 789, 8258} |
अग्ने॒ पव॑स्व॒ स्वपा᳚, अ॒स्मे वर्चः॑ सु॒वीर्य᳚म् |{शतं वैखानसाः | पवमानोग्निः | गायत्री} दध॑द्र॒यिं मयि॒ पोष᳚म् ||{21/30}{9.66.21}{9.3.6.21}{7.2.11.1}{569, 789, 8259} |
पव॑मानो॒, अति॒ स्रिधो॒ऽभ्य॑र्षति सुष्टु॒तिम् |{शतं वैखानसाः | पवमानः सोमः | गायत्री} सूरो॒ न वि॒श्वद॑र्शतः ||{22/30}{9.66.22}{9.3.6.22}{7.2.11.2}{570, 789, 8260} |
स म᳚र्मृजा॒न आ॒युभिः॒ प्रय॑स्वा॒न् प्रय॑से हि॒तः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} इन्दु॒रत्यो᳚ विचक्ष॒णः ||{23/30}{9.66.23}{9.3.6.23}{7.2.11.3}{571, 789, 8261} |
पव॑मान ऋ॒तं बृ॒हच्छु॒क्रं ज्योति॑रजीजनत् |{शतं वैखानसाः | पवमानः सोमः | गायत्री} कृ॒ष्णा तमां᳚सि॒ जङ्घ॑नत् ||{24/30}{9.66.24}{9.3.6.24}{7.2.11.4}{572, 789, 8262} |
पव॑मानस्य॒ जङ्घ्न॑तो॒ हरे᳚श्च॒न्द्रा, अ॑सृक्षत |{शतं वैखानसाः | पवमानः सोमः | गायत्री} जी॒रा, अ॑जि॒रशो᳚चिषः ||{25/30}{9.66.25}{9.3.6.25}{7.2.11.5}{573, 789, 8263} |
पव॑मानो र॒थीत॑मः शु॒भ्रेभिः॑ शु॒भ्रश॑स्तमः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} हरि॑श्चन्द्रो म॒रुद्ग॑णः ||{26/30}{9.66.26}{9.3.6.26}{7.2.12.1}{574, 789, 8264} |
पव॑मानो॒ व्य॑श्नवद्र॒श्मिभि᳚र्वाज॒सात॑मः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} दध॑त् स्तो॒त्रे सु॒वीर्य᳚म् ||{27/30}{9.66.27}{9.3.6.27}{7.2.12.2}{575, 789, 8265} |
प्र सु॑वा॒न इन्दु॑रक्षाः प॒वित्र॒मत्य॒व्यय᳚म् |{शतं वैखानसाः | पवमानः सोमः | गायत्री} पु॒ना॒न इन्दु॒रिन्द्र॒मा ||{28/30}{9.66.28}{9.3.6.28}{7.2.12.3}{576, 789, 8266} |
ए॒ष सोमो॒, अधि॑ त्व॒चि गवां᳚ क्रीळ॒त्यद्रि॑भिः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} इन्द्रं॒ मदा᳚य॒ जोहु॑वत् ||{29/30}{9.66.29}{9.3.6.29}{7.2.12.4}{577, 789, 8267} |
यस्य॑ ते द्यु॒म्नव॒त् पयः॒ पव॑मा॒नाभृ॑तं दि॒वः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} तेन॑ नो मृळ जी॒वसे᳚ ||{30/30}{9.66.30}{9.3.6.30}{7.2.12.5}{578, 789, 8268} |
[67] त्वंसोमासीति द्वात्रिंशदृचस्य सूक्तस्य आद्यानांसप्तानांतृचानांभरद्वाजकश्यपगोतमात्रिविश्वामित्र जमदग्निवसिष्ठा ऋषयः शिष्टानामांगिरसः पवित्रऋषिः (अत्रवसिष्ठोवापवित्रवसिष्ठौवेतिविपक्षौ) पवमानसोमोदेवता दशम्यादितिसृणांपूषावा यत्तेपवित्रमित्यादिपंचानामग्निः अंत्ययोर्द्वयोः पावमान्यधेतागायत्री षोडश्याद्यास्तिस्रोद्विपदागायत्र्यः त्रिंशीपुरउष्णिक् सप्तविंश्येकत्रिंशीद्वात्रिंश्योनुष्टुभः |( पंचविंश्यादितिसृणांक्रमात्सविताग्निसवितारौविश्वेदेवाइतिदेवताअग्निनासह विकल्पंते ) | |
त्वं सो᳚मासि धार॒युर्म॒न्द्र ओजि॑ष्ठो, अध्व॒रे |{भरद्वाजः | पवमानः सोमः | गायत्री} पव॑स्व मंह॒यद्र॑यिः ||{1/32}{9.67.1}{9.3.7.1}{7.2.13.1}{579, 790, 8269} |
त्वं सु॒तो नृ॒माद॑नो दध॒न्वान् म॑त्स॒रिन्त॑मः |{भरद्वाजः | पवमानः सोमः | गायत्री} इन्द्रा᳚य सू॒रिरन्ध॑सा ||{2/32}{9.67.2}{9.3.7.2}{7.2.13.2}{580, 790, 8270} |
त्वं सु॑ष्वा॒णो, अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् |{भरद्वाजः | पवमानः सोमः | गायत्री} द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ||{3/32}{9.67.3}{9.3.7.3}{7.2.13.3}{581, 790, 8271} |
इन्दु᳚र्हिन्वा॒नो, अ॑र्षति ति॒रो वारा᳚ण्य॒व्यया᳚ |{कश्यपः | पवमानः सोमः | गायत्री} हरि॒र्वाज॑मचिक्रदत् ||{4/32}{9.67.4}{9.3.7.4}{7.2.13.4}{582, 790, 8272} |
इन्दो॒ व्यव्य॑मर्षसि॒ वि श्रवां᳚सि॒ वि सौभ॑गा |{कश्यपः | पवमानः सोमः | गायत्री} वि वाजा᳚न् त्सोम॒ गोम॑तः ||{5/32}{9.67.5}{9.3.7.5}{7.2.13.5}{583, 790, 8273} |
आ न॑ इन्दो शत॒ग्विनं᳚ र॒यिं गोम᳚न्तम॒श्विन᳚म् |{कश्यपः | पवमानः सोमः | गायत्री} भरा᳚ सोम सह॒स्रिण᳚म् ||{6/32}{9.67.6}{9.3.7.6}{7.2.14.1}{584, 790, 8274} |
पव॑मानास॒ इन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ |{गोतमः | पवमानः सोमः | गायत्री} इन्द्रं॒ यामे᳚भिराशत ||{7/32}{9.67.7}{9.3.7.7}{7.2.14.2}{585, 790, 8275} |
क॒कु॒हः सो॒म्यो रस॒ इन्दु॒रिन्द्रा᳚य पू॒र्व्यः |{गोतमः | पवमानः सोमः | गायत्री} आ॒युः प॑वत आ॒यवे᳚ ||{8/32}{9.67.8}{9.3.7.8}{7.2.14.3}{586, 790, 8276} |
हि॒न्वन्ति॒ सूर॒मुस्र॑यः॒ पव॑मानं मधु॒श्चुत᳚म् |{गोतमः | पवमानः सोमः | गायत्री} अ॒भि गि॒रा सम॑स्वरन् ||{9/32}{9.67.9}{9.3.7.9}{7.2.14.4}{587, 790, 8277} |
अ॒वि॒ता नो᳚, अ॒जाश्वः॑ पू॒षा याम॑नियामनि |{अत्रिः | पवमानः सोमः पूषा वा | गायत्री} आ भ॑क्षत् क॒न्या᳚सु नः ||{10/32}{9.67.10}{9.3.7.10}{7.2.14.5}{588, 790, 8278} |
अ॒यं सोमः॑ कप॒र्दिने᳚ घृ॒तं न प॑वते॒ मधु॑ |{अत्रिः | पवमानः सोमः पूषा वा | गायत्री} आ भ॑क्षत् क॒न्या᳚सु नः ||{11/32}{9.67.11}{9.3.7.11}{7.2.15.1}{589, 790, 8279} |
अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ |{अत्रिः | पवमानः सोमः पूषा वा | गायत्री} आ भ॑क्षत् क॒न्या᳚सु नः ||{12/32}{9.67.12}{9.3.7.12}{7.2.15.2}{590, 790, 8280} |
वा॒चो ज॒न्तुः क॑वी॒नां पव॑स्व सोम॒ धार॑या |{विश्वामित्रः | पवमानः सोमः | गायत्री} दे॒वेषु॑ रत्न॒धा, अ॑सि ||{13/32}{9.67.13}{9.3.7.13}{7.2.15.3}{591, 790, 8281} |
आ क॒लशे᳚षु धावति श्ये॒नो वर्म॒ वि गा᳚हते |{विश्वामित्रः | पवमानः सोमः | गायत्री} अ॒भि द्रोणा॒ कनि॑क्रदत् ||{14/32}{9.67.14}{9.3.7.14}{7.2.15.4}{592, 790, 8282} |
परि॒ प्र सो᳚म ते॒ रसोऽस॑र्जि क॒लशे᳚ सु॒तः |{विश्वामित्रः | पवमानः सोमः | गायत्री} श्ये॒नो न त॒क्तो, अ॑र्षति ||{15/32}{9.67.15}{9.3.7.15}{7.2.15.5}{593, 790, 8283} |
पव॑स्व सोम म॒न्दय॒न्निन्द्रा᳚य॒ मधु॑मत्तमः ||{जमदग्निः | पवमानः सोमः | द्विपदा गायत्री}{16/32}{9.67.16}{9.3.7.16}{7.2.16.1}{594, 790, 8284} |
असृ॑ग्रन् दे॒ववी᳚तये वाज॒यन्तो॒ रथा᳚, इव ||{जमदग्निः | पवमानः सोमः | द्विपदा गायत्री}{17/32}{9.67.17}{9.3.7.17}{7.2.16.2}{595, 790, 8285} |
ते सु॒तासो᳚ म॒दिन्त॑माः शु॒क्रा वा॒युम॑सृक्षत ||{जमदग्निः | पवमानः सोमः | द्विपदा गायत्री}{18/32}{9.67.18}{9.3.7.18}{7.2.16.3}{596, 790, 8286} |
ग्राव्णा᳚ तु॒न्नो, अ॒भिष्टु॑तः प॒वित्रं᳚ सोम गच्छसि |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} दध॑त् स्तो॒त्रे सु॒वीर्य᳚म् ||{19/32}{9.67.19}{9.3.7.19}{7.2.16.4}{597, 790, 8287} |
ए॒ष तु॒न्नो, अ॒भिष्टु॑तः प॒वित्र॒मति॑ गाहते |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} र॒क्षो॒हा वार॑म॒व्यय᳚म् ||{20/32}{9.67.20}{9.3.7.20}{7.2.16.5}{598, 790, 8288} |
यदन्ति॒ यच्च॑ दूर॒के भ॒यं वि॒न्दति॒ मामि॒ह |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} पव॑मान॒ वि तज्ज॑हि ||{21/32}{9.67.21}{9.3.7.21}{7.2.17.1}{599, 790, 8289} |
पव॑मानः॒ सो, अ॒द्य नः॑ प॒वित्रे᳚ण॒ विच॑र्षणिः |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} यः पो॒ता स पु॑नातु नः ||{22/32}{9.67.22}{9.3.7.22}{7.2.17.2}{600, 790, 8290} |
यत्ते᳚ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तम॒न्तरा |{आंगिरसः पवित्रः | अग्निः | गायत्री} ब्रह्म॒ तेन॑ पुनीहि नः ||{23/32}{9.67.23}{9.3.7.23}{7.2.17.3}{601, 790, 8291} |
यत्ते᳚ प॒वित्र॑मर्चि॒वदग्ने॒ तेन॑ पुनीहि नः |{आंगिरसः पवित्रः | अग्निः | गायत्री} ब्र॒ह्म॒स॒वैः पु॑नीहि नः ||{24/32}{9.67.24}{9.3.7.24}{7.2.17.4}{602, 790, 8292} |
उ॒भाभ्यां᳚ देव सवितः प॒वित्रे᳚ण स॒वेन॑ च |{आंगिरसः पवित्रः | अग्निः | गायत्री} मां पु॑नीहि वि॒श्वतः॑ ||{25/32}{9.67.25}{9.3.7.25}{7.2.17.5}{603, 790, 8293} |
त्रि॒भिष्ट्वं दे᳚व सवित॒र्वर्षि॑ष्ठैः सोम॒ धाम॑भिः |{आंगिरसः पवित्रः | अग्निः | गायत्री} अग्ने॒ दक्षैः᳚ पुनीहि नः ||{26/32}{9.67.26}{9.3.7.26}{7.2.18.1}{604, 790, 8294} |
पु॒नन्तु॒ मां दे᳚वज॒नाः पु॒नन्तु॒ वस॑वो धि॒या |{आंगिरसः पवित्रः | अग्निः | अनुष्टुप्} विश्वे᳚ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा᳚ ||{27/32}{9.67.27}{9.3.7.27}{7.2.18.2}{605, 790, 8295} |
प्र प्या᳚यस्व॒ प्र स्य᳚न्दस्व॒ सोम॒ विश्वे᳚भिरं॒शुभिः॑ |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} दे॒वेभ्य॑ उत्त॒मं ह॒विः ||{28/32}{9.67.28}{9.3.7.28}{7.2.18.3}{606, 790, 8296} |
उप॑ प्रि॒यं पनि॑प्नतं॒ युवा᳚नमाहुती॒वृध᳚म् |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} अग᳚न्म॒ बिभ्र॑तो॒ नमः॑ ||{29/32}{9.67.29}{9.3.7.29}{7.2.18.4}{607, 790, 8297} |
अ॒लाय्य॑स्य पर॒शुर्न॑नाश॒ तमा प॑वस्व देव सोम |{आंगिरसः पवित्रः | पवमानः सोमः | पुर उष्णिक्} आ॒खुं चि॑दे॒व दे᳚व सोम ||{30/32}{9.67.30}{9.3.7.30}{7.2.18.5}{608, 790, 8298} |
यः पा᳚वमा॒नीर॒ध्येत्यृषि॑भिः॒ सम्भृ॑तं॒ रस᳚म् |{आंगिरसः पवित्रः | पावमान्य धेतः | अनुष्टुप्} सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा᳚त॒रिश्व॑ना ||{31/32}{9.67.31}{9.3.7.31}{7.2.18.6}{609, 790, 8299} |
पा॒व॒मा॒नीर्यो, अ॒ध्येत्यृषि॑भिः॒ सम्भृ॑तं॒ रस᳚म् |{आंगिरसः पवित्रः | पावमान्य धेतः | अनुष्टुप्} तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू᳚द॒कम् ||{32/32}{9.67.32}{9.3.7.32}{7.2.18.7}{610, 790, 8300} |
[68] प्रदेवमिति दशर्चस्य सूक्तस्य भालंदनो वत्सप्रिः पवमानसोमोजगत्यंत्यात्रिष्टुप् | |
प्र दे॒वमच्छा॒ मधु॑मन्त॒ इन्द॒वोऽसि॑ष्यदन्त॒ गाव॒ आ न धे॒नवः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} ब॒र्हि॒षदो᳚ वच॒नाव᳚न्त॒ ऊध॑भिः परि॒स्रुत॑मु॒स्रिया᳚ नि॒र्णिजं᳚ धिरे ||{1/10}{9.68.1}{9.4.1.1}{7.2.19.1}{611, 791, 8301} |
स रोरु॑वद॒भि पूर्वा᳚, अचिक्रददुपा॒रुहः॑ श्र॒थय᳚न् त्स्वादते॒ हरिः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} ति॒रः प॒वित्रं᳚ परि॒यन्नु॒रु ज्रयो॒ नि शर्या᳚णि दधते दे॒व आ वर᳚म् ||{2/10}{9.68.2}{9.4.1.2}{7.2.19.2}{612, 791, 8302} |
वि यो म॒मे य॒म्या᳚ संय॒ती मदः॑ साकं॒वृधा॒ पय॑सा पिन्व॒दक्षि॑ता |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} म॒ही, अ॑पा॒रे रज॑सी वि॒वेवि॑ददभि॒व्रज॒न्नक्षि॑तं॒ पाज॒ आ द॑दे ||{3/10}{9.68.3}{9.4.1.3}{7.2.19.3}{613, 791, 8303} |
स मा॒तरा᳚ वि॒चर᳚न्वा॒जय᳚न्न॒पः प्र मेधि॑रः स्व॒धया᳚ पिन्वते प॒दम् |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} अं॒शुर्यवे᳚न पिपिशे य॒तो नृभिः॒ सं जा॒मिभि॒र्नस॑ते॒ रक्ष॑ते॒ शिरः॑ ||{4/10}{9.68.4}{9.4.1.4}{7.2.19.4}{614, 791, 8304} |
सं दक्षे᳚ण॒ मन॑सा जायते क॒विरृ॒तस्य॒ गर्भो॒ निहि॑तो य॒मा प॒रः |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} यूना᳚ ह॒ सन्ता᳚ प्रथ॒मं वि ज॑ज्ञतु॒र्गुहा᳚ हि॒तं जनि॑म॒ नेम॒मुद्य॑तम् ||{5/10}{9.68.5}{9.4.1.5}{7.2.19.5}{615, 791, 8305} |
म॒न्द्रस्य॑ रू॒पं वि॑विदुर्मनी॒षिणः॑ श्ये॒नो यदन्धो॒, अभ॑रत्परा॒वतः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} तं म॑र्जयन्त सु॒वृधं᳚ न॒दीष्वाँ, उ॒शन्त॑मं॒शुं प॑रि॒यन्त॑मृ॒ग्मिय᳚म् ||{6/10}{9.68.6}{9.4.1.6}{7.2.20.1}{616, 791, 8306} |
त्वां मृ॑जन्ति॒ दश॒ योष॑णः सु॒तं सोम॒ ऋषि॑भिर्म॒तिभि॑र्धी॒तिभि᳚र्हि॒तम् |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} अव्यो॒ वारे᳚भिरु॒त दे॒वहू᳚तिभि॒र्नृभि᳚र्य॒तो वाज॒मा द॑र्षि सा॒तये᳚ ||{7/10}{9.68.7}{9.4.1.7}{7.2.20.2}{617, 791, 8307} |
प॒रि॒प्र॒यन्तं᳚ व॒य्यं᳚ सुषं॒सदं॒ सोमं᳚ मनी॒षा, अ॒भ्य॑नूषत॒ स्तुभः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} यो धार॑या॒ मधु॑माँ, ऊ॒र्मिणा᳚ दि॒व इय॑र्ति॒ वाचं᳚ रयि॒षाळम॑र्त्यः ||{8/10}{9.68.8}{9.4.1.8}{7.2.20.3}{618, 791, 8308} |
अ॒यं दि॒व इ॑यर्ति॒ विश्व॒मा रजः॒ सोमः॑ पुना॒नः क॒लशे᳚षु सीदति |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} अ॒द्भिर्गोभि᳚र्मृज्यते॒, अद्रि॑भिः सु॒तः पु॑ना॒न इन्दु॒र्वरि॑वो विदत्प्रि॒यम् ||{9/10}{9.68.9}{9.4.1.9}{7.2.20.4}{619, 791, 8309} |
ए॒वा नः॑ सोम परिषि॒च्यमा᳚नो॒ वयो॒ दध॑च्चि॒त्रत॑मं पवस्व |{भालंदनो वत्सप्रिः | पवमानः सोमः | त्रिष्टुप्} अ॒द्वे॒षे द्यावा᳚पृथि॒वी हु॑वेम॒ देवा᳚ ध॒त्त र॒यिम॒स्मे सु॒वीर᳚म् ||{10/10}{9.68.10}{9.4.1.10}{7.2.20.5}{620, 791, 8310} |
[69] इषुर्नेति दशर्चस्य सूक्तस्यांगिरसोहिरण्यस्तूपः पवमानसोमोजगत्यंत्येद्वेत्रिष्टुभौ | |
इषु॒र्न धन्व॒न् प्रति॑ धीयते म॒तिर्व॒त्सो न मा॒तुरुप॑ स॒र्ज्यूध॑नि |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} उ॒रुधा᳚रेव दुहे॒, अग्र॑ आय॒त्यस्य᳚ व्र॒तेष्वपि॒ सोम॑ इष्यते ||{1/10}{9.69.1}{9.4.2.1}{7.2.21.1}{621, 792, 8311} |
उपो᳚ म॒तिः पृ॒च्यते᳚ सि॒च्यते॒ मधु॑ म॒न्द्राज॑नी चोदते, अ॒न्तरा॒सनि॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} पव॑मानः संत॒निः प्र॑घ्न॒तामि॑व॒ मधु॑मान्द्र॒प्सः परि॒ वार॑मर्षति ||{2/10}{9.69.2}{9.4.2.2}{7.2.21.2}{622, 792, 8312} |
अव्ये᳚ वधू॒युः प॑वते॒ परि॑ त्व॒चि श्र॑थ्नी॒ते न॒प्तीरदि॑तेरृ॒तं य॒ते |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} हरि॑रक्रान्यज॒तः सं᳚य॒तो मदो᳚ नृ॒म्णा शिशा᳚नो महि॒षो न शो᳚भते ||{3/10}{9.69.3}{9.4.2.3}{7.2.21.3}{623, 792, 8313} |
उ॒क्षा मि॑माति॒ प्रति॑ यन्ति धे॒नवो᳚ दे॒वस्य॑ दे॒वीरुप॑ यन्ति निष्कृ॒तम् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} अत्य॑क्रमी॒दर्जु॑नं॒ वार॑म॒व्यय॒मत्कं॒ न नि॒क्तं परि॒ सोमो᳚, अव्यत ||{4/10}{9.69.4}{9.4.2.4}{7.2.21.4}{624, 792, 8314} |
अमृ॑क्तेन॒ रुश॑ता॒ वास॑सा॒ हरि॒रम॑र्त्यो निर्णिजा॒नः परि᳚ व्यत |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} दि॒वस्पृ॒ष्ठं ब॒र्हणा᳚ नि॒र्णिजे᳚ कृतोप॒स्तर॑णं च॒म्वो᳚र्नभ॒स्मय᳚म् ||{5/10}{9.69.5}{9.4.2.5}{7.2.21.5}{625, 792, 8315} |
सूर्य॑स्येव र॒श्मयो᳚ द्रावयि॒त्नवो᳚ मत्स॒रासः॑ प्र॒सुपः॑ सा॒कमी᳚रते |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} तन्तुं᳚ त॒तं परि॒ सर्गा᳚स आ॒शवो॒ नेन्द्रा᳚दृ॒ते प॑वते॒ धाम॒ किं च॒न ||{6/10}{9.69.6}{9.4.2.6}{7.2.22.1}{626, 792, 8316} |
सिन्धो᳚रिव प्रव॒णे नि॒म्न आ॒शवो॒ वृष॑च्युता॒ मदा᳚सो गा॒तुमा᳚शत |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} शं नो᳚ निवे॒शे द्वि॒पदे॒ चतु॑ष्पदे॒ऽस्मे वाजाः᳚ सोम तिष्ठन्तु कृ॒ष्टयः॑ ||{7/10}{9.69.7}{9.4.2.7}{7.2.22.2}{627, 792, 8317} |
आ नः॑ पवस्व॒ वसु॑म॒द्धिर᳚ण्यव॒दश्वा᳚व॒द्गोम॒द्यव॑मत्सु॒वीर्य᳚म् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} यू॒यं हि सो᳚म पि॒तरो॒ मम॒ स्थन॑ दि॒वो मू॒र्धानः॒ प्रस्थि॑ता वय॒स्कृतः॑ ||{8/10}{9.69.8}{9.4.2.8}{7.2.22.3}{628, 792, 8318} |
ए॒ते सोमाः॒ पव॑मानास॒ इन्द्रं॒ रथा᳚, इव॒ प्र य॑युः सा॒तिमच्छ॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | त्रिष्टुप्} सु॒ताः प॒वित्र॒मति॑ य॒न्त्यव्यं᳚ हि॒त्वी व॒व्रिं ह॒रितो᳚ वृ॒ष्टिमच्छ॑ ||{9/10}{9.69.9}{9.4.2.9}{7.2.22.4}{629, 792, 8319} |
इन्द॒विन्द्रा᳚य बृह॒ते प॑वस्व सुमृळी॒को, अ॑नव॒द्यो रि॒शादाः᳚ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | त्रिष्टुप्} भरा᳚ च॒न्द्राणि॑ गृण॒ते वसू᳚नि दे॒वैर्द्या᳚वापृथिवी॒ प्राव॑तं नः ||{10/10}{9.69.10}{9.4.2.10}{7.2.22.5}{630, 792, 8320} |
[70] त्रिरस्माइति दशर्चस्यक्तसूस्य वैश्वामित्रोरेणुः पवमानसोमोजगत्यंत्यात्रिष्टुप् | |
त्रिर॑स्मै स॒प्त धे॒नवो᳚ दुदुह्रे स॒त्यामा॒शिरं᳚ पू॒र्व्ये व्यो᳚मनि |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} च॒त्वार्य॒न्या भुव॑नानि नि॒र्णिजे॒ चारू᳚णि चक्रे॒ यदृ॒तैरव॑र्धत ||{1/10}{9.70.1}{9.4.3.1}{7.2.23.1}{631, 793, 8321} |
स भिक्ष॑माणो, अ॒मृत॑स्य॒ चारु॑ण उ॒भे द्यावा॒ काव्ये᳚ना॒ वि श॑श्रथे |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} तेजि॑ष्ठा, अ॒पो मं॒हना॒ परि᳚ व्यत॒ यदी᳚ दे॒वस्य॒ श्रव॑सा॒ सदो᳚ वि॒दुः ||{2/10}{9.70.2}{9.4.3.2}{7.2.23.2}{632, 793, 8322} |
ते, अ॑स्य सन्तु के॒तवोऽमृ॑त्य॒वोऽदा᳚भ्यासो ज॒नुषी᳚, उ॒भे, अनु॑ |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} येभि᳚र्नृ॒म्णा च॑ दे॒व्या᳚ च पुन॒त आदिद्राजा᳚नं म॒नना᳚, अगृभ्णत ||{3/10}{9.70.3}{9.4.3.3}{7.2.23.3}{633, 793, 8323} |
स मृ॒ज्यमा᳚नो द॒शभिः॑ सु॒कर्म॑भिः॒ प्र म॑ध्य॒मासु॑ मा॒तृषु॑ प्र॒मे सचा᳚ |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} व्र॒तानि॑ पा॒नो, अ॒मृत॑स्य॒ चारु॑ण उ॒भे नृ॒चक्षा॒, अनु॑ पश्यते॒ विशौ᳚ ||{4/10}{9.70.4}{9.4.3.4}{7.2.23.4}{634, 793, 8324} |
स म᳚र्मृजा॒न इ᳚न्द्रि॒याय॒ धाय॑स॒ ओभे, अ॒न्ता रोद॑सी हर्षते हि॒तः |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} वृषा॒ शुष्मे᳚ण बाधते॒ वि दु᳚र्म॒तीरा॒देदि॑शानः शर्य॒हेव॑ शु॒रुधः॑ ||{5/10}{9.70.5}{9.4.3.5}{7.2.23.5}{635, 793, 8325} |
स मा॒तरा॒ न ददृ॑शान उ॒स्रियो॒ नान॑ददेति म॒रुता᳚मिव स्व॒नः |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} जा॒नन्नृ॒तं प्र॑थ॒मं यत्स्व᳚र्णरं॒ प्रश॑स्तये॒ कम॑वृणीत सु॒क्रतुः॑ ||{6/10}{9.70.6}{9.4.3.6}{7.2.24.1}{636, 793, 8326} |
रु॒वति॑ भी॒मो वृ॑ष॒भस्त॑वि॒ष्यया॒ शृङ्गे॒ शिशा᳚नो॒ हरि॑णी विचक्ष॒णः |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} आ योनिं॒ सोमः॒ सुकृ॑तं॒ नि षी᳚दति ग॒व्ययी॒ त्वग्भ॑वति नि॒र्णिग॒व्ययी᳚ ||{7/10}{9.70.7}{9.4.3.7}{7.2.24.2}{637, 793, 8327} |
शुचिः॑ पुना॒नस्त॒न्व॑मरे॒पस॒मव्ये॒ हरि॒र्न्य॑धाविष्ट॒ सान॑वि |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} जुष्टो᳚ मि॒त्राय॒ वरु॑णाय वा॒यवे᳚ त्रि॒धातु॒ मधु॑ क्रियते सु॒कर्म॑भिः ||{8/10}{9.70.8}{9.4.3.8}{7.2.24.3}{638, 793, 8328} |
पव॑स्व सोम दे॒ववी᳚तये॒ वृषेन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} पु॒रा नो᳚ बा॒धाद्दु॑रि॒ताति॑ पारय क्षेत्र॒विद्धि दिश॒ आहा᳚ विपृच्छ॒ते ||{9/10}{9.70.9}{9.4.3.9}{7.2.24.4}{639, 793, 8329} |
हि॒तो न सप्ति॑र॒भि वाज॑म॒र्षेन्द्र॑स्येन्दो ज॒ठर॒मा प॑वस्व |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | त्रिष्टुप्} ना॒वा न सिन्धु॒मति॑ पर्षि वि॒द्वाञ्छूरो॒ न युध्य॒न्नव॑ नो नि॒दः स्पः॑ ||{10/10}{9.70.10}{9.4.3.10}{7.2.24.5}{640, 793, 8330} |
[71] आदक्षिणेति नवर्चस्य सूक्तस्य वैश्वामित्र ऋषभः पवमानसोमोजगत्यंत्यान्त्रिष्टुप् | |
आ दक्षि॑णा सृज्यते शु॒ष्म्या॒३॑(आ॒)सदं॒ वेति॑ द्रु॒हो र॒क्षसः॑ पाति॒ जागृ॑विः |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} हरि॑रोप॒शं कृ॑णुते॒ नभ॒स्पय॑ उप॒स्तिरे᳚ च॒म्वो॒३॑(ओ॒)र्ब्रह्म॑ नि॒र्णिजे᳚ ||{1/9}{9.71.1}{9.4.4.1}{7.2.25.1}{641, 794, 8331} |
प्र कृ॑ष्टि॒हेव॑ शू॒ष ए᳚ति॒ रोरु॑वदसु॒र्य१॑(अं॒) वर्णं॒ नि रि॑णीते, अस्य॒ तम् |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} जहा᳚ति व॒व्रिं पि॒तुरे᳚ति निष्कृ॒तमु॑प॒प्रुतं᳚ कृणुते नि॒र्णिजं॒ तना᳚ ||{2/9}{9.71.2}{9.4.4.2}{7.2.25.2}{642, 794, 8332} |
अद्रि॑भिः सु॒तः प॑वते॒ गभ॑स्त्योर्वृषा॒यते॒ नभ॑सा॒ वेप॑ते म॒ती |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} स मो᳚दते॒ नस॑ते॒ साध॑ते गि॒रा ने᳚नि॒क्ते, अ॒प्सु यज॑ते॒ परी᳚मणि ||{3/9}{9.71.3}{9.4.4.3}{7.2.25.3}{643, 794, 8333} |
परि॑ द्यु॒क्षं सह॑सः पर्वता॒वृधं॒ मध्वः॑ सिञ्चन्ति ह॒र्म्यस्य॑ स॒क्षणि᳚म् |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} आ यस्मि॒न् गावः॑ सुहु॒ताद॒ ऊध॑नि मू॒र्धञ्छ्री॒णन्त्य॑ग्रि॒यं वरी᳚मभिः ||{4/9}{9.71.4}{9.4.4.4}{7.2.25.4}{644, 794, 8334} |
समी॒ रथं॒ न भु॒रिजो᳚रहेषत॒ दश॒ स्वसा᳚रो॒, अदि॑तेरु॒पस्थ॒ आ |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} जिगा॒दुप॑ ज्रयति॒ गोर॑पी॒च्यं᳚ प॒दं यद॑स्य म॒तुथा॒, अजी᳚जनन् ||{5/9}{9.71.5}{9.4.4.5}{7.2.25.5}{645, 794, 8335} |
श्ये॒नो न योनिं॒ सद॑नं धि॒या कृ॒तं हि॑र॒ण्यय॑मा॒सदं᳚ दे॒व एष॑ति |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} ए रि॑णन्ति ब॒र्हिषि॑ प्रि॒यं गि॒राश्वो॒ न दे॒वाँ, अप्ये᳚ति य॒ज्ञियः॑ ||{6/9}{9.71.6}{9.4.4.6}{7.2.26.1}{646, 794, 8336} |
परा॒ व्य॑क्तो, अरु॒षो दि॒वः क॒विर्वृषा᳚ त्रिपृ॒ष्ठो, अ॑नविष्ट॒ गा, अ॒भि |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} स॒हस्र॑णीति॒र्यतिः॑ परा॒यती᳚ रे॒भो न पू॒र्वीरु॒षसो॒ वि रा᳚जति ||{7/9}{9.71.7}{9.4.4.7}{7.2.26.2}{647, 794, 8337} |
त्वे॒षं रू॒पं कृ॑णुते॒ वर्णो᳚, अस्य॒ स यत्राश॑य॒त्समृ॑ता॒ सेध॑ति स्रि॒धः |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} अ॒प्सा या᳚ति स्व॒धया॒ दैव्यं॒ जनं॒ सं सु॑ष्टु॒ती नस॑ते॒ सं गो,अ॑ग्रया ||{8/9}{9.71.8}{9.4.4.8}{7.2.26.3}{648, 794, 8338} |
उ॒क्षेव॑ यू॒था प॑रि॒यन्न॑रावी॒दधि॒ त्विषी᳚रधित॒ सूर्य॑स्य |{वैश्वामित्र ऋषभः | पवमानः सोमः | त्रिष्टुप्} दि॒व्यः सु॑प॒र्णोऽव॑ चक्षत॒ क्षां सोमः॒ परि॒ क्रतु॑ना पश्यते॒ जाः ||{9/9}{9.71.9}{9.4.4.9}{7.2.26.4}{649, 794, 8339} |
[72] हरिंमृजंतीति नवर्चस्य सूक्तस्य आंगिरसोहरिमंतः पवमानसोमोजगती | |
हरिं᳚ मृजन्त्यरु॒षो न यु॑ज्यते॒ सं धे॒नुभिः॑ क॒लशे॒ सोमो᳚, अज्यते |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} उद्वाच॑मी॒रय॑ति हि॒न्वते᳚ म॒ती पु॑रुष्टु॒तस्य॒ कति॑ चित्परि॒प्रियः॑ ||{1/9}{9.72.1}{9.4.5.1}{7.2.27.1}{650, 795, 8340} |
सा॒कं व॑दन्ति ब॒हवो᳚ मनी॒षिण॒ इन्द्र॑स्य॒ सोमं᳚ ज॒ठरे॒ यदा᳚दु॒हुः |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} यदी᳚ मृ॒जन्ति॒ सुग॑भस्तयो॒ नरः॒ सनी᳚ळाभिर्द॒शभिः॒ काम्यं॒ मधु॑ ||{2/9}{9.72.2}{9.4.5.2}{7.2.27.2}{651, 795, 8341} |
अर॑ममाणो॒, अत्ये᳚ति॒ गा, अ॒भि सूर्य॑स्य प्रि॒यं दु॑हि॒तुस्ति॒रो रव᳚म् |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} अन्व॑स्मै॒ जोष॑मभरद्विनंगृ॒सः सं द्व॒यीभिः॒ स्वसृ॑भिः, क्षेति जा॒मिभिः॑ ||{3/9}{9.72.3}{9.4.5.3}{7.2.27.3}{652, 795, 8342} |
नृधू᳚तो॒, अद्रि॑षुतो ब॒र्हिषि॑ प्रि॒यः पति॒र्गवां᳚ प्र॒दिव॒ इन्दु᳚रृ॒त्वियः॑ |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} पुरं᳚धिवा॒न्मनु॑षो यज्ञ॒साध॑नः॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ||{4/9}{9.72.4}{9.4.5.4}{7.2.27.4}{653, 795, 8343} |
नृबा॒हुभ्यां᳚ चोदि॒तो धार॑या सु॒तो᳚ऽनुष्व॒धं प॑वते॒ सोम॑ इन्द्र ते |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} आप्राः॒ क्रतू॒न् त्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॑(ओ॒)रास॑द॒द्धरिः॑ ||{5/9}{9.72.5}{9.4.5.5}{7.2.27.5}{654, 795, 8344} |
अं॒शुं दु॑हन्ति स्त॒नय᳚न्त॒मक्षि॑तं क॒विं क॒वयो॒ऽपसो᳚ मनी॒षिणः॑ |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} समी॒ गावो᳚ म॒तयो᳚ यन्ति सं॒यत॑ ऋ॒तस्य॒ योना॒ सद॑ने पुन॒र्भुवः॑ ||{6/9}{9.72.6}{9.4.5.6}{7.2.28.1}{655, 795, 8345} |
नाभा᳚ पृथि॒व्या ध॒रुणो᳚ म॒हो दि॒वो॒३॑(ओ॒)ऽपामू॒र्मौ सिन्धु॑ष्व॒न्तरु॑क्षि॒तः |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} इन्द्र॑स्य॒ वज्रो᳚ वृष॒भो वि॒भूव॑सुः॒ सोमो᳚ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ||{7/9}{9.72.7}{9.4.5.7}{7.2.28.2}{656, 795, 8346} |
स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजः॑ स्तो॒त्रे शिक्ष᳚न्नाधून्व॒ते च॑ सुक्रतो |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} मा नो॒ निर्भा॒ग्वसु॑नः सादन॒स्पृशो᳚ र॒यिं पि॒शङ्गं᳚ बहु॒लं व॑सीमहि ||{8/9}{9.72.8}{9.4.5.8}{7.2.28.3}{657, 795, 8347} |
आ तू न॑ इन्दो श॒तदा॒त्वश्व्यं᳚ स॒हस्र॑दातु पशु॒मद्धिर᳚ण्यवत् |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} उप॑ मास्व बृह॒ती रे॒वती॒रिषोऽधि॑ स्तो॒त्रस्य॑ पवमान नो गहि ||{9/9}{9.72.9}{9.4.5.9}{7.2.28.4}{658, 795, 8348} |
[73] स्रक्वेद्रप्सस्येति नवर्चस्य सूक्तस्यांगिरसः पवित्रः पवमान सोमो जगती | |
स्रक्वे᳚ द्र॒प्सस्य॒ धम॑तः॒ सम॑स्वरन्नृ॒तस्य॒ योना॒ सम॑रन्त॒ नाभ॑यः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} त्रीन् त्स मू॒र्ध्नो, असु॑रश्चक्र आ॒रभे᳚ स॒त्यस्य॒ नावः॑ सु॒कृत॑मपीपरन् ||{1/9}{9.73.1}{9.4.6.1}{7.2.29.1}{659, 796, 8349} |
स॒म्यक्स॒म्यञ्चो᳚ महि॒षा, अ॑हेषत॒ सिन्धो᳚रू॒र्मावधि॑ वे॒ना, अ॑वीविपन् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} मधो॒र्धारा᳚भिर्ज॒नय᳚न्तो, अ॒र्कमित्प्रि॒यामिन्द्र॑स्य त॒न्व॑मवीवृधन् ||{2/9}{9.73.2}{9.4.6.2}{7.2.29.2}{660, 796, 8350} |
प॒वित्र॑वन्तः॒ परि॒ वाच॑मासते पि॒तैषां᳚ प्र॒त्नो, अ॒भि र॑क्षति व्र॒तम् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} म॒हः स॑मु॒द्रं वरु॑णस्ति॒रो द॑धे॒ धीरा॒, इच्छे᳚कुर्ध॒रुणे᳚ष्वा॒रभ᳚म् ||{3/9}{9.73.3}{9.4.6.3}{7.2.29.3}{661, 796, 8351} |
स॒हस्र॑धा॒रेऽव॒ ते सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा, अस॒श्चतः॑ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} अस्य॒ स्पशो॒ न नि मि॑षन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वः ||{4/9}{9.73.4}{9.4.6.4}{7.2.29.4}{662, 796, 8352} |
पि॒तुर्मा॒तुरध्या ये स॒मस्व॑रन्नृ॒चा शोच᳚न्तः सं॒दह᳚न्तो, अव्र॒तान् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} इन्द्र॑द्विष्टा॒मप॑ धमन्ति मा॒यया॒ त्वच॒मसि॑क्नीं॒ भूम॑नो दि॒वस्परि॑ ||{5/9}{9.73.5}{9.4.6.5}{7.2.29.5}{663, 796, 8353} |
प्र॒त्नान्माना॒दध्या ये स॒मस्व॑र॒ञ्छ्लोक॑यन्त्रासो रभ॒सस्य॒ मन्त॑वः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} अपा᳚न॒क्षासो᳚ बधि॒रा, अ॑हासत ऋ॒तस्य॒ पन्थां॒ न त॑रन्ति दु॒ष्कृतः॑ ||{6/9}{9.73.6}{9.4.6.6}{7.2.30.1}{664, 796, 8354} |
स॒हस्र॑धारे॒ वित॑ते प॒वित्र॒ आ वाचं᳚ पुनन्ति क॒वयो᳚ मनी॒षिणः॑ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} रु॒द्रास॑ एषामिषि॒रासो᳚, अ॒द्रुहः॒ स्पशः॒ स्वञ्चः॑ सु॒दृशो᳚ नृ॒चक्ष॑सः ||{7/9}{9.73.7}{9.4.6.7}{7.2.30.2}{665, 796, 8355} |
ऋ॒तस्य॑ गो॒पा न दभा᳚य सु॒क्रतु॒स्त्री ष प॒वित्रा᳚ हृ॒द्य१॑(अ॒)न्तरा द॑धे |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} वि॒द्वान् त्स विश्वा॒ भुव॑ना॒भि प॑श्य॒त्यवाजु॑ष्टान् विध्यति क॒र्ते, अ᳚व्र॒तान् ||{8/9}{9.73.8}{9.4.6.8}{7.2.30.3}{666, 796, 8356} |
ऋ॒तस्य॒ तन्तु॒र्वित॑तः प॒वित्र॒ आ जि॒ह्वाया॒, अग्रे॒ वरु॑णस्य मा॒यया᳚ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} धीरा᳚श्चि॒त्तत्स॒मिन॑क्षन्त आश॒तात्रा᳚ क॒र्तमव॑ पदा॒त्यप्र॑भुः ||{9/9}{9.73.9}{9.4.6.9}{7.2.30.4}{667, 796, 8357} |
[74] शिशुर्नेति नवर्चस्य सूक्तस्य दैर्घतमसः कक्षीवान्पवमान सोमोजगत्यष्टमीत्रिष्टुप् | |
शिशु॒र्न जा॒तोऽव॑ चक्रद॒द्वने॒ स्व१॑(अ॒)र्यद्वा॒ज्य॑रु॒षः सिषा᳚सति |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} दि॒वो रेत॑सा सचते पयो॒वृधा॒ तमी᳚महे सुम॒ती शर्म॑ स॒प्रथः॑ ||{1/9}{9.74.1}{9.4.7.1}{7.2.31.1}{668, 797, 8358} |
दि॒वो यः स्क॒म्भो ध॒रुणः॒ स्वा᳚तत॒ आपू᳚र्णो, अं॒शुः प॒र्येति॑ वि॒श्वतः॑ |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} सेमे म॒ही रोद॑सी यक्षदा॒वृता᳚ समीची॒ने दा᳚धार॒ समिषः॑ क॒विः ||{2/9}{9.74.2}{9.4.7.2}{7.2.31.2}{669, 797, 8359} |
महि॒ प्सरः॒ सुकृ॑तं सो॒म्यं मधू॒र्वी गव्यू᳚ति॒रदि॑तेरृ॒तं य॒ते |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} ईशे॒ यो वृ॒ष्टेरि॒त उ॒स्रियो॒ वृषा॒पां ने॒ता य इ॒तऊ᳚तिरृ॒ग्मियः॑ ||{3/9}{9.74.3}{9.4.7.3}{7.2.31.3}{670, 797, 8360} |
आ॒त्म॒न्वन्नभो᳚ दुह्यते घृ॒तं पय॑ ऋ॒तस्य॒ नाभि॑र॒मृतं॒ वि जा᳚यते |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} स॒मी॒ची॒नाः सु॒दान॑वः प्रीणन्ति॒ तं नरो᳚ हि॒तमव॑ मेहन्ति॒ पेर॑वः ||{4/9}{9.74.4}{9.4.7.4}{7.2.31.4}{671, 797, 8361} |
अरा᳚वीदं॒शुः सच॑मान ऊ॒र्मिणा᳚ देवा॒व्य१॑(अं॒) मनु॑षे पिन्वति॒ त्वच᳚म् |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} दधा᳚ति॒ गर्भ॒मदि॑तेरु॒पस्थ॒ आ येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ||{5/9}{9.74.5}{9.4.7.5}{7.2.31.5}{672, 797, 8362} |
स॒हस्र॑धा॒रेऽव॒ ता, अ॑स॒श्चत॑स्तृ॒तीये᳚ सन्तु॒ रज॑सि प्र॒जाव॑तीः |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} चत॑स्रो॒ नाभो॒ निहि॑ता, अ॒वो दि॒वो ह॒विर्भ॑रन्त्य॒मृतं᳚ घृत॒श्चुतः॑ ||{6/9}{9.74.6}{9.4.7.6}{7.2.32.1}{673, 797, 8363} |
श्वे॒तं रू॒पं कृ॑णुते॒ यत्सिषा᳚सति॒ सोमो᳚ मी॒ढ्वाँ, असु॑रो वेद॒ भूम॑नः |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} धि॒या शमी᳚ सचते॒ सेम॒भि प्र॒वद्दि॒वस्कव᳚न्ध॒मव॑ दर्षदु॒द्रिण᳚म् ||{7/9}{9.74.7}{9.4.7.7}{7.2.32.2}{674, 797, 8364} |
अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तं कार्ष्म॒न्ना वा॒ज्य॑क्रमीत्सस॒वान् |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | त्रिष्टुप्} आ हि᳚न् विरे॒ मन॑सा देव॒यन्तः॑ क॒क्षीव॑ते श॒तहि॑माय॒ गोना᳚म् ||{8/9}{9.74.8}{9.4.7.8}{7.2.32.3}{675, 797, 8365} |
अ॒द्भिः सो᳚म पपृचा॒नस्य॑ ते॒ रसोऽव्यो॒ वारं॒ वि प॑वमान धावति |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} स मृ॒ज्यमा᳚नः क॒विभि᳚र्मदिन्तम॒ स्वद॒स्वेन्द्रा᳚य पवमान पी॒तये᳚ ||{9/9}{9.74.9}{9.4.7.9}{7.2.32.4}{676, 797, 8366} |
[75] अभिप्रियाणीति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती | |
अ॒भि प्रि॒याणि॑ पवते॒ चनो᳚हितो॒ नामा᳚नि य॒ह्वो, अधि॒ येषु॒ वर्ध॑ते |{भार्गवः कविः | पवमानः सोमः | जगती} आ सूर्य॑स्य बृह॒तो बृ॒हन्नधि॒ रथं॒ विष्व᳚ञ्चमरुहद्विचक्ष॒णः ||{1/5}{9.75.1}{9.4.8.1}{7.2.33.1}{677, 798, 8367} |
ऋ॒तस्य॑ जि॒ह्वा प॑वते॒ मधु॑ प्रि॒यं व॒क्ता पति॑र्धि॒यो, अ॒स्या, अदा᳚भ्यः |{भार्गवः कविः | पवमानः सोमः | जगती} दधा᳚ति पु॒त्रः पि॒त्रोर॑पी॒च्य१॑(अं॒) नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ||{2/5}{9.75.2}{9.4.8.2}{7.2.33.2}{678, 798, 8368} |
अव॑ द्युता॒नः क॒लशाँ᳚, अचिक्रद॒न्नृभि᳚र्येमा॒नः कोश॒ आ हि॑र॒ण्यये᳚ |{भार्गवः कविः | पवमानः सोमः | जगती} अ॒भीमृ॒तस्य॑ दो॒हना᳚, अनूष॒ताधि॑ त्रिपृ॒ष्ठ उ॒षसो॒ वि रा᳚जति ||{3/5}{9.75.3}{9.4.8.3}{7.2.33.3}{679, 798, 8369} |
अद्रि॑भिः सु॒तो म॒तिभि॒श्चनो᳚हितः प्ररो॒चय॒न् रोद॑सी मा॒तरा॒ शुचिः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} रोमा॒ण्यव्या᳚ स॒मया॒ वि धा᳚वति॒ मधो॒र्धारा॒ पिन्व॑माना दि॒वेदि॑वे ||{4/5}{9.75.4}{9.4.8.4}{7.2.33.4}{680, 798, 8370} |
परि॑ सोम॒ प्र ध᳚न्वा स्व॒स्तये॒ नृभिः॑ पुना॒नो, अ॒भि वा᳚सया॒शिर᳚म् |{भार्गवः कविः | पवमानः सोमः | जगती} ये ते॒ मदा᳚, आह॒नसो॒ विहा᳚यस॒स्तेभि॒रिन्द्रं᳚ चोदय॒ दात॑वे म॒घम् ||{5/5}{9.75.5}{9.4.8.5}{7.2.33.5}{681, 798, 8371} |
[76] धर्तेति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती | |
ध॒र्ता दि॒वः प॑वते॒ कृत्व्यो॒ रसो॒ दक्षो᳚ दे॒वाना᳚मनु॒माद्यो॒ नृभिः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} हरिः॑ सृजा॒नो, अत्यो॒ न सत्व॑भि॒र्वृथा॒ पाजां᳚सि कृणुते न॒दीष्वा ||{1/5}{9.76.1}{9.4.9.1}{7.3.1.1}{682, 799, 8372} |
शूरो॒ न ध॑त्त॒ आयु॑धा॒ गभ॑स्त्योः॒ स्व१॑(अः॒) सिषा᳚सन् रथि॒रो गवि॑ष्टिषु |{भार्गवः कविः | पवमानः सोमः | जगती} इन्द्र॑स्य॒ शुष्म॑मी॒रय᳚न्नप॒स्युभि॒रिन्दु᳚र्हिन्वा॒नो, अ॑ज्यते मनी॒षिभिः॑ ||{2/5}{9.76.2}{9.4.9.2}{7.3.1.2}{683, 799, 8373} |
इन्द्र॑स्य सोम॒ पव॑मान ऊ॒र्मिणा᳚ तवि॒ष्यमा᳚णो ज॒ठरे॒ष्वा वि॑श |{भार्गवः कविः | पवमानः सोमः | जगती} प्र णः॑ पिन्व वि॒द्युद॒भ्रेव॒ रोद॑सी धि॒या न वाजाँ॒, उप॑ मासि॒ शश्व॑तः ||{3/5}{9.76.3}{9.4.9.3}{7.3.1.3}{684, 799, 8374} |
विश्व॑स्य॒ राजा᳚ पवते स्व॒र्दृश॑ ऋ॒तस्य॑ धी॒तिमृ॑षि॒षाळ॑वीवशत् |{भार्गवः कविः | पवमानः सोमः | जगती} यः सूर्य॒स्यासि॑रेण मृ॒ज्यते᳚ पि॒ता म॑ती॒नामस॑मष्टकाव्यः ||{4/5}{9.76.4}{9.4.9.4}{7.3.1.4}{685, 799, 8375} |
वृषे᳚व यू॒था परि॒ कोश॑मर्षस्य॒पामु॒पस्थे᳚ वृष॒भः कनि॑क्रदत् |{भार्गवः कविः | पवमानः सोमः | जगती} स इन्द्रा᳚य पवसे मत्स॒रिन्त॑मो॒ यथा॒ जेषा᳚म समि॒थे त्वोत॑यः ||{5/5}{9.76.5}{9.4.9.5}{7.3.1.5}{686, 799, 8376} |
[77] एषइति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमान सोमोजगती | |
ए॒ष प्र कोशे॒ मधु॑माँ, अचिक्रद॒दिन्द्र॑स्य॒ वज्रो॒ वपु॑षो॒ वपु॑ष्टरः |{भार्गवः कविः | पवमानः सोमः | जगती} अ॒भीमृ॒तस्य॑ सु॒दुघा᳚ घृत॒श्चुतो᳚ वा॒श्रा, अ॑र्षन्ति॒ पय॑सेव धे॒नवः॑ ||{1/5}{9.77.1}{9.4.10.1}{7.3.2.1}{687, 800, 8377} |
स पू॒र्व्यः प॑वते॒ यं दि॒वस्परि॑ श्ये॒नो म॑था॒यदि॑षि॒तस्ति॒रो रजः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} स मध्व॒ आ यु॑वते॒ वेवि॑जान॒ इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑ बि॒भ्युषा᳚ ||{2/5}{9.77.2}{9.4.10.2}{7.3.2.2}{688, 800, 8378} |
ते नः॒ पूर्वा᳚स॒ उप॑रास॒ इन्द॑वो म॒हे वाजा᳚य धन्वन्तु॒ गोम॑ते |{भार्गवः कविः | पवमानः सोमः | जगती} ई॒क्षे॒ण्या᳚सो, अ॒ह्यो॒३॑(ओ॒) न चार॑वो॒ ब्रह्म॑ब्रह्म॒ ये जु॑जु॒षुर्ह॒विर्ह॑विः ||{3/5}{9.77.3}{9.4.10.3}{7.3.2.3}{689, 800, 8379} |
अ॒यं नो᳚ वि॒द्वान् व॑नवद्वनुष्य॒त इन्दुः॑ स॒त्राचा॒ मन॑सा पुरुष्टु॒तः |{भार्गवः कविः | पवमानः सोमः | जगती} इ॒नस्य॒ यः सद॑ने॒ गर्भ॑माद॒धे गवा᳚मुरु॒ब्जम॒भ्यर्ष॑ति व्र॒जम् ||{4/5}{9.77.4}{9.4.10.4}{7.3.2.4}{690, 800, 8380} |
चक्रि॑र्दि॒वः प॑वते॒ कृत्व्यो॒ रसो᳚ म॒हाँ, अद॑ब्धो॒ वरु॑णो हु॒रुग्य॒ते |{भार्गवः कविः | पवमानः सोमः | जगती} असा᳚वि मि॒त्रो वृ॒जने᳚षु य॒ज्ञियोऽत्यो॒ न यू॒थे वृ॑ष॒युः कनि॑क्रदत् ||{5/5}{9.77.5}{9.4.10.5}{7.3.2.5}{691, 800, 8381} |
[78] प्रराजेति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमान सोमो जगती | |
प्र राजा॒ वाचं᳚ ज॒नय᳚न्नसिष्यदद॒पो वसा᳚नो, अ॒भि गा, इ॑यक्षति |{भार्गवः कविः | पवमानः सोमः | जगती} गृ॒भ्णाति॑ रि॒प्रमवि॑रस्य॒ तान्वा᳚ शु॒द्धो दे॒वाना॒मुप॑ याति निष्कृ॒तम् ||{1/5}{9.78.1}{9.4.11.1}{7.3.3.1}{692, 801, 8382} |
इन्द्रा᳚य सोम॒ परि॑ षिच्यसे॒ नृभि᳚र्नृ॒चक्षा᳚, ऊ॒र्मिः क॒विर॑ज्यसे॒ वने᳚ |{भार्गवः कविः | पवमानः सोमः | जगती} पू॒र्वीर्हि ते᳚ स्रु॒तयः॒ सन्ति॒ यात॑वे स॒हस्र॒मश्वा॒ हर॑यश्चमू॒षदः॑ ||{2/5}{9.78.2}{9.4.11.2}{7.3.3.2}{693, 801, 8383} |
स॒मु॒द्रिया᳚, अप्स॒रसो᳚ मनी॒षिण॒मासी᳚ना, अ॒न्तर॒भि सोम॑मक्षरन् |{भार्गवः कविः | पवमानः सोमः | जगती} ता, ईं᳚ हिन्वन्ति ह॒र्म्यस्य॑ स॒क्षणिं॒ याच᳚न्ते सु॒म्नं पव॑मान॒मक्षि॑तम् ||{3/5}{9.78.3}{9.4.11.3}{7.3.3.3}{694, 801, 8384} |
गो॒जिन्नः॒ सोमो᳚ रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वते सहस्र॒जित् |{भार्गवः कविः | पवमानः सोमः | जगती} यं दे॒वास॑श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि॑ष्ठं द्र॒प्सम॑रु॒णं म॑यो॒भुव᳚म् ||{4/5}{9.78.4}{9.4.11.4}{7.3.3.4}{695, 801, 8385} |
ए॒तानि॑ सोम॒ पव॑मानो, अस्म॒युः स॒त्यानि॑ कृ॒ण्वन्द्रवि॑णान्यर्षसि |{भार्गवः कविः | पवमानः सोमः | जगती} ज॒हि शत्रु॑मन्ति॒के दू᳚र॒के च॒ य उ॒र्वीं गव्यू᳚ति॒मभ॑यं च नस्कृधि ||{5/5}{9.78.5}{9.4.11.5}{7.3.3.5}{696, 801, 8386} |
[79] अचोदसइति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती | |
अ॒चो॒दसो᳚ नो धन्व॒न्त्विन्द॑वः॒ प्र सु॑वा॒नासो᳚ बृ॒हद्दि॑वेषु॒ हर॑यः |{भार्गवः कविः | पवमानः सोमः | जगती} वि च॒ नश᳚न्न इ॒षो, अरा᳚तयो॒ऽर्यो न॑शन्त॒ सनि॑षन्त नो॒ धियः॑ ||{1/5}{9.79.1}{9.4.12.1}{7.3.4.1}{697, 802, 8387} |
प्र णो᳚ धन्व॒न्त्विन्द॑वो मद॒च्युतो॒ धना᳚ वा॒ येभि॒रर्व॑तो जुनी॒मसि॑ |{भार्गवः कविः | पवमानः सोमः | जगती} ति॒रो मर्त॑स्य॒ कस्य॑ चि॒त्परि॑ह्वृतिं व॒यं धना᳚नि वि॒श्वधा᳚ भरेमहि ||{2/5}{9.79.2}{9.4.12.2}{7.3.4.2}{698, 802, 8388} |
उ॒त स्वस्या॒, अरा᳚त्या, अ॒रिर्हि ष उ॒तान्यस्या॒, अरा᳚त्या॒ वृको॒ हि षः |{भार्गवः कविः | पवमानः सोमः | जगती} धन्व॒न्न तृष्णा॒ सम॑रीत॒ ताँ, अ॒भि सोम॑ ज॒हि प॑वमान दुरा॒ध्यः॑ ||{3/5}{9.79.3}{9.4.12.3}{7.3.4.3}{699, 802, 8389} |
दि॒वि ते॒ नाभा᳚ पर॒मो य आ᳚द॒दे पृ॑थि॒व्यास्ते᳚ रुरुहुः॒ सान॑वि॒ क्षिपः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} अद्र॑यस्त्वा बप्सति॒ गोरधि॑ त्व॒च्य१॑(अ॒)प्सु त्वा॒ हस्तै᳚र्दुदुहुर्मनी॒षिणः॑ ||{4/5}{9.79.4}{9.4.12.4}{7.3.4.4}{700, 802, 8390} |
ए॒वा त॑ इन्दो सु॒भ्वं᳚ सु॒पेश॑सं॒ रसं᳚ तुञ्जन्ति प्रथ॒मा, अ॑भि॒श्रियः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} निदं᳚निदं पवमान॒ नि ता᳚रिष आ॒विस्ते॒ शुष्मो᳚ भवतु प्रि॒यो मदः॑ ||{5/5}{9.79.5}{9.4.12.5}{7.3.4.5}{701, 802, 8391} |
[80] सोमस्येति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगती | |
सोम॑स्य॒ धारा᳚ पवते नृ॒चक्ष॑स ऋ॒तेन॑ दे॒वान् ह॑वते दि॒वस्परि॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} बृह॒स्पते᳚ र॒वथे᳚ना॒ वि दि॑द्युते समु॒द्रासो॒ न सव॑नानि विव्यचुः ||{1/5}{9.80.1}{9.4.13.1}{7.3.5.1}{702, 803, 8392} |
यं त्वा᳚ वाजिन्न॒घ्न्या, अ॒भ्यनू᳚ष॒तायो᳚हतं॒ योनि॒मा रो᳚हसि द्यु॒मान् |{भारद्वाजो वसुः | पवमानः सोमः | जगती} म॒घोना॒मायुः॑ प्रति॒रन्महि॒ श्रव॒ इन्द्रा᳚य सोम पवसे॒ वृषा॒ मदः॑ ||{2/5}{9.80.2}{9.4.13.2}{7.3.5.2}{703, 803, 8393} |
एन्द्र॑स्य कु॒क्षा प॑वते म॒दिन्त॑म॒ ऊर्जं॒ वसा᳚नः॒ श्रव॑से सुम॒ङ्गलः॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} प्र॒त्यङ्स विश्वा॒ भुव॑ना॒भि प॑प्रथे॒ क्रीळ॒न्हरि॒रत्यः॑ स्यन्दते॒ वृषा᳚ ||{3/5}{9.80.3}{9.4.13.3}{7.3.5.3}{704, 803, 8394} |
तं त्वा᳚ दे॒वेभ्यो॒ मधु॑मत्तमं॒ नरः॑ स॒हस्र॑धारं दुहते॒ दश॒ क्षिपः॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} नृभिः॑ सोम॒ प्रच्यु॑तो॒ ग्राव॑भिः सु॒तो विश्वा᳚न्दे॒वाँ, आ प॑वस्वा सहस्रजित् ||{4/5}{9.80.4}{9.4.13.4}{7.3.5.4}{705, 803, 8395} |
तं त्वा᳚ ह॒स्तिनो॒ मधु॑मन्त॒मद्रि॑भिर्दु॒हन्त्य॒प्सु वृ॑ष॒भं दश॒ क्षिपः॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} इन्द्रं᳚ सोम मा॒दय॒न्दैव्यं॒ जनं॒ सिन्धो᳚रिवो॒र्मिः पव॑मानो, अर्षसि ||{5/5}{9.80.5}{9.4.13.5}{7.3.5.5}{706, 803, 8396} |
[81] प्रसोमस्येति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगत्यंत्यात्रिष्टुप् | |
प्र सोम॑स्य॒ पव॑मानस्यो॒र्मय॒ इन्द्र॑स्य यन्ति ज॒ठरं᳚ सु॒पेश॑सः |{भारद्वाजो वसुः | पवमानः सोमः | जगती} द॒ध्ना यदी॒मुन्नी᳚ता य॒शसा॒ गवां᳚ दा॒नाय॒ शूर॑मु॒दम᳚न्दिषुः सु॒ताः ||{1/5}{9.81.1}{9.4.14.1}{7.3.6.1}{707, 804, 8397} |
अच्छा॒ हि सोमः॑ क॒लशाँ॒, असि॑ष्यद॒दत्यो॒ न वोळ्हा᳚ र॒घुव॑र्तनि॒र्वृषा᳚ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} अथा᳚ दे॒वाना᳚मु॒भय॑स्य॒ जन्म॑नो वि॒द्वाँ, अ॑श्नोत्य॒मुत॑ इ॒तश्च॒ यत् ||{2/5}{9.81.2}{9.4.14.2}{7.3.6.2}{708, 804, 8398} |
आ नः॑ सोम॒ पव॑मानः किरा॒ वस्विन्दो॒ भव॑ म॒घवा॒ राध॑सो म॒हः |{भारद्वाजो वसुः | पवमानः सोमः | जगती} शिक्षा᳚ वयोधो॒ वस॑वे॒ सु चे॒तुना॒ मा नो॒ गय॑मा॒रे, अ॒स्मत्परा᳚ सिचः ||{3/5}{9.81.3}{9.4.14.3}{7.3.6.3}{709, 804, 8399} |
आ नः॑ पू॒षा पव॑मानः सुरा॒तयो᳚ मि॒त्रो ग॑च्छन्तु॒ वरु॑णः स॒जोष॑सः |{भारद्वाजो वसुः | पवमानः सोमः | जगती} बृह॒स्पति᳚र्म॒रुतो᳚ वा॒युर॒श्विना॒ त्वष्टा᳚ सवि॒ता सु॒यमा॒ सर॑स्वती ||{4/5}{9.81.4}{9.4.14.4}{7.3.6.4}{710, 804, 8400} |
उ॒भे द्यावा᳚पृथि॒वी वि॑श्वमि॒न्वे, अ᳚र्य॒मा दे॒वो, अदि॑तिर्विधा॒ता |{भारद्वाजो वसुः | पवमानः सोमः | त्रिष्टुप्} भगो॒ नृशंस॑ उ॒र्व१॑(अ॒)न्तरि॑क्षं॒ विश्वे᳚ दे॒वाः पव॑मानं जुषन्त ||{5/5}{9.81.5}{9.4.14.5}{7.3.6.5}{711, 804, 8401} |
[82] असावीति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगत्यंत्यात्रिष्टुप् | |
असा᳚वि॒ सोमो᳚, अरु॒षो वृषा॒ हरी॒ राजे᳚व द॒स्मो, अ॒भि गा, अ॑चिक्रदत् |{भारद्वाजो वसुः | पवमानः सोमः | जगती} पु॒ना॒नो वारं॒ पर्ये᳚त्य॒व्ययं᳚ श्ये॒नो न योनिं᳚ घृ॒तव᳚न्तमा॒सद᳚म् ||{1/5}{9.82.1}{9.4.15.1}{7.3.7.1}{712, 805, 8402} |
क॒विर्वे᳚ध॒स्या पर्ये᳚षि॒ माहि॑न॒मत्यो॒ न मृ॒ष्टो, अ॒भि वाज॑मर्षसि |{भारद्वाजो वसुः | पवमानः सोमः | जगती} अ॒प॒सेध᳚न्दुरि॒ता सो᳚म मृळय घृ॒तं वसा᳚नः॒ परि॑ यासि नि॒र्णिज᳚म् ||{2/5}{9.82.2}{9.4.15.2}{7.3.7.2}{713, 805, 8403} |
प॒र्जन्यः॑ पि॒ता म॑हि॒षस्य॑ प॒र्णिनो॒ नाभा᳚ पृथि॒व्या गि॒रिषु॒ क्षयं᳚ दधे |{भारद्वाजो वसुः | पवमानः सोमः | जगती} स्वसा᳚र॒ आपो᳚, अ॒भि गा, उ॒तास॑र॒न् त्सं ग्राव॑भिर्नसते वी॒ते, अ॑ध्व॒रे ||{3/5}{9.82.3}{9.4.15.3}{7.3.7.3}{714, 805, 8404} |
जा॒येव॒ पत्या॒वधि॒ शेव॑ मंहसे॒ पज्रा᳚या गर्भ शृणु॒हि ब्रवी᳚मि ते |{भारद्वाजो वसुः | पवमानः सोमः | जगती} अ॒न्तर्वाणी᳚षु॒ प्र च॑रा॒ सु जी॒वसे᳚ऽनि॒न्द्यो वृ॒जने᳚ सोम जागृहि ||{4/5}{9.82.4}{9.4.15.4}{7.3.7.4}{715, 805, 8405} |
यथा॒ पूर्वे᳚भ्यः शत॒सा, अमृ॑ध्रः सहस्र॒साः प॒र्यया॒ वाज॑मिन्दो |{भारद्वाजो वसुः | पवमानः सोमः | त्रिष्टुप्} ए॒वा प॑वस्व सुवि॒ताय॒ नव्य॑से॒ तव᳚ व्र॒तमन्वापः॑ सचन्ते ||{5/5}{9.82.5}{9.4.15.5}{7.3.7.5}{716, 805, 8406} |
[83] पवित्रंतइति पंचर्चस्य सूक्तस्यांगिरसः पवित्रः पवमानसोमोजगती | |
प॒वित्रं᳚ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा᳚णि॒ पर्ये᳚षि वि॒श्वतः॑ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} अत॑प्ततनू॒र्न तदा॒मो, अ॑श्नुते शृ॒तास॒ इद्वह᳚न्त॒स्तत्समा᳚शत ||{1/5}{9.83.1}{9.4.16.1}{7.3.8.1}{717, 806, 8407} |
तपो᳚ष्प॒वित्रं॒ वित॑तं दि॒वस्प॒दे शोच᳚न्तो, अस्य॒ तन्त॑वो॒ व्य॑स्थिरन् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} अव᳚न्त्यस्य पवी॒तार॑मा॒शवो᳚ दि॒वस्पृ॒ष्ठमधि॑ तिष्ठन्ति॒ चेत॑सा ||{2/5}{9.83.2}{9.4.16.2}{7.3.8.2}{718, 806, 8408} |
अरू᳚रुचदु॒षसः॒ पृश्नि॑रग्रि॒य उ॒क्षा बि॑भर्ति॒ भुव॑नानि वाज॒युः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} मा॒या॒विनो᳚ ममिरे, अस्य मा॒यया᳚ नृ॒चक्ष॑सः पि॒तरो॒ गर्भ॒मा द॑धुः ||{3/5}{9.83.3}{9.4.16.3}{7.3.8.3}{719, 806, 8409} |
ग॒न्ध॒र्व इ॒त्था प॒दम॑स्य रक्षति॒ पाति॑ दे॒वानां॒ जनि॑मा॒न्यद्भु॑तः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} गृ॒भ्णाति॑ रि॒पुं नि॒धया᳚ नि॒धाप॑तिः सु॒कृत्त॑मा॒ मधु॑नो भ॒क्षमा᳚शत ||{4/5}{9.83.4}{9.4.16.4}{7.3.8.4}{720, 806, 8410} |
ह॒विर्ह॑विष्मो॒ महि॒ सद्म॒ दैव्यं॒ नभो॒ वसा᳚नः॒ परि॑ यास्यध्व॒रम् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} राजा᳚ प॒वित्र॑रथो॒ वाज॒मारु॑हः स॒हस्र॑भृष्टिर्जयसि॒ श्रवो᳚ बृ॒हत् ||{5/5}{9.83.5}{9.4.16.5}{7.3.8.5}{721, 806, 8411} |
[84] पवस्वेति पंचर्चस्य सूक्तस्य वाच्यः प्रजापतिः पवमान सोमोजगती | |
पव॑स्व देव॒माद॑नो॒ विच॑र्षणिर॒प्सा, इन्द्रा᳚य॒ वरु॑णाय वा॒यवे᳚ |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} कृ॒धी नो᳚, अ॒द्य वरि॑वः स्वस्ति॒मदु॑रुक्षि॒तौ गृ॑णीहि॒ दैव्यं॒ जन᳚म् ||{1/5}{9.84.1}{9.4.17.1}{7.3.9.1}{722, 807, 8412} |
आ यस्त॒स्थौ भुव॑ना॒न्यम॑र्त्यो॒ विश्वा᳚नि॒ सोमः॒ परि॒ तान्य॑र्षति |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} कृ॒ण्वन् त्सं॒चृतं᳚ वि॒चृत॑म॒भिष्ट॑य॒ इन्दुः॑ सिषक्त्यु॒षसं॒ न सूर्यः॑ ||{2/5}{9.84.2}{9.4.17.2}{7.3.9.2}{723, 807, 8413} |
आ यो गोभिः॑ सृ॒ज्यत॒ ओष॑धी॒ष्वा दे॒वानां᳚ सु॒म्न इ॒षय॒न्नुपा᳚वसुः |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} आ वि॒द्युता᳚ पवते॒ धार॑या सु॒त इन्द्रं॒ सोमो᳚ मा॒दय॒न्दैव्यं॒ जन᳚म् ||{3/5}{9.84.3}{9.4.17.3}{7.3.9.3}{724, 807, 8414} |
ए॒ष स्य सोमः॑ पवते सहस्र॒जिद्धि᳚न्वा॒नो वाच॑मिषि॒रामु॑ष॒र्बुध᳚म् |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} इन्दुः॑ समु॒द्रमुदि॑यर्ति वा॒युभि॒रेन्द्र॑स्य॒ हार्दि॑ क॒लशे᳚षु सीदति ||{4/5}{9.84.4}{9.4.17.4}{7.3.9.4}{725, 807, 8415} |
अ॒भि त्यं गावः॒ पय॑सा पयो॒वृधं॒ सोमं᳚ श्रीणन्ति म॒तिभिः॑ स्व॒र्विद᳚म् |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} ध॒नं॒ज॒यः प॑वते॒ कृत्व्यो॒ रसो॒ विप्रः॑ क॒विः काव्ये᳚ना॒ स्व॑र्चनाः ||{5/5}{9.84.5}{9.4.17.5}{7.3.9.5}{726, 807, 8416} |
[85] इंद्रायेति द्वादशर्चस्य सूक्तस्य भार्गवोवेनः पवमानसोमो जगत्यंत्येद्वेत्रिष्टुभौ | |
इन्द्रा᳚य सोम॒ सुषु॑तः॒ परि॑ स्र॒वापामी᳚वा भवतु॒ रक्ष॑सा स॒ह |{भार्गवो वेनः | पवमानः सोमः | जगती} मा ते॒ रस॑स्य मत्सत द्वया॒विनो॒ द्रवि॑णस्वन्त इ॒ह स॒न्त्विन्द॑वः ||{1/12}{9.85.1}{9.4.18.1}{7.3.10.1}{727, 808, 8417} |
अ॒स्मान् त्स॑म॒र्ये प॑वमान चोदय॒ दक्षो᳚ दे॒वाना॒मसि॒ हि प्रि॒यो मदः॑ |{भार्गवो वेनः | पवमानः सोमः | जगती} ज॒हि शत्रूँ᳚र॒भ्या भ᳚न्दनाय॒तः पिबे᳚न्द्र॒ सोम॒मव॑ नो॒ मृधो᳚ जहि ||{2/12}{9.85.2}{9.4.18.2}{7.3.10.2}{728, 808, 8418} |
अद॑ब्ध इन्दो पवसे म॒दिन्त॑म आ॒त्मेन्द्र॑स्य भवसि धा॒सिरु॑त्त॒मः |{भार्गवो वेनः | पवमानः सोमः | जगती} अ॒भि स्व॑रन्ति ब॒हवो᳚ मनी॒षिणो॒ राजा᳚नम॒स्य भुव॑नस्य निंसते ||{3/12}{9.85.3}{9.4.18.3}{7.3.10.3}{729, 808, 8419} |
स॒हस्र॑णीथः श॒तधा᳚रो॒, अद्भु॑त॒ इन्द्रा॒येन्दुः॑ पवते॒ काम्यं॒ मधु॑ |{भार्गवो वेनः | पवमानः सोमः | जगती} जय॒न् क्षेत्र॑म॒भ्य॑र्षा॒ जय᳚न्न॒प उ॒रुं नो᳚ गा॒तुं कृ॑णु सोम मीढ्वः ||{4/12}{9.85.4}{9.4.18.4}{7.3.10.4}{730, 808, 8420} |
कनि॑क्रदत्क॒लशे॒ गोभि॑रज्यसे॒ व्य१॑(अ॒)व्ययं᳚ स॒मया॒ वार॑मर्षसि |{भार्गवो वेनः | पवमानः सोमः | जगती} म॒र्मृ॒ज्यमा᳚नो॒, अत्यो॒ न सा᳚न॒सिरिन्द्र॑स्य सोम ज॒ठरे॒ सम॑क्षरः ||{5/12}{9.85.5}{9.4.18.5}{7.3.10.5}{731, 808, 8421} |
स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुरिन्द्रा᳚य सु॒हवी᳚तुनाम्ने |{भार्गवो वेनः | पवमानः सोमः | जगती} स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒ मधु॑माँ॒, अदा᳚भ्यः ||{6/12}{9.85.6}{9.4.18.6}{7.3.11.1}{732, 808, 8422} |
अत्यं᳚ मृजन्ति क॒लशे॒ दश॒ क्षिपः॒ प्र विप्रा᳚णां म॒तयो॒ वाच॑ ईरते |{भार्गवो वेनः | पवमानः सोमः | जगती} पव॑माना, अ॒भ्य॑र्षन्ति सुष्टु॒तिमेन्द्रं᳚ विशन्ति मदि॒रास॒ इन्द॑वः ||{7/12}{9.85.7}{9.4.18.7}{7.3.11.2}{733, 808, 8423} |
पव॑मानो, अ॒भ्य॑र्षा सु॒वीर्य॑मु॒र्वीं गव्यू᳚तिं॒ महि॒ शर्म॑ स॒प्रथः॑ |{भार्गवो वेनः | पवमानः सोमः | जगती} माकि᳚र्नो, अ॒स्य परि॑षूतिरीश॒तेन्दो॒ जये᳚म॒ त्वया॒ धनं᳚धनम् ||{8/12}{9.85.8}{9.4.18.8}{7.3.11.3}{734, 808, 8424} |
अधि॒ द्याम॑स्थाद्वृष॒भो वि॑चक्ष॒णोऽरू᳚रुच॒द्वि दि॒वो रो᳚च॒ना क॒विः |{भार्गवो वेनः | पवमानः सोमः | जगती} राजा᳚ प॒वित्र॒मत्ये᳚ति॒ रोरु॑वद्दि॒वः पी॒यूषं᳚ दुहते नृ॒चक्ष॑सः ||{9/12}{9.85.9}{9.4.18.9}{7.3.11.4}{735, 808, 8425} |
दि॒वो नाके॒ मधु॑जिह्वा, अस॒श्चतो᳚ वे॒ना दु॑हन्त्यु॒क्षणं᳚ गिरि॒ष्ठाम् |{भार्गवो वेनः | पवमानः सोमः | जगती} अ॒प्सु द्र॒प्सं वा᳚वृधा॒नं स॑मु॒द्र आ सिन्धो᳚रू॒र्मा मधु॑मन्तं प॒वित्र॒ आ ||{10/12}{9.85.10}{9.4.18.10}{7.3.11.5}{736, 808, 8426} |
नाके᳚ सुप॒र्णमु॑पपप्ति॒वांसं॒ गिरो᳚ वे॒नाना᳚मकृपन्त पू॒र्वीः |{भार्गवो वेनः | पवमानः सोमः | त्रिष्टुप्} शिशुं᳚ रिहन्ति म॒तयः॒ पनि॑प्नतं हिर॒ण्ययं᳚ शकु॒नं क्षाम॑णि॒ स्थाम् ||{11/12}{9.85.11}{9.4.18.11}{7.3.11.6}{737, 808, 8427} |
ऊ॒र्ध्वो ग᳚न्ध॒र्वो, अधि॒ नाके᳚, अस्था॒द्विश्वा᳚ रू॒पा प्र॑ति॒चक्षा᳚णो, अस्य |{भार्गवो वेनः | पवमानः सोमः | त्रिष्टुप्} भा॒नुः शु॒क्रेण॑ शो॒चिषा॒ व्य॑द्यौ॒त्प्रारू᳚रुच॒द्रोद॑सी मा॒तरा॒ शुचिः॑ ||{12/12}{9.85.12}{9.4.18.12}{7.3.11.7}{738, 808, 8428} |
[86] प्रतआशवइत्यष्टाचत्वारिंशदृचस्य सूक्तस्य आद्यानांदशानामकृष्टामाषाऋषयः एकादश्यादिदशानांसिकतानिवावरी एकविंश्यादिदशानां पृश्नियोजाः एकत्रिंश्यादिदशानामत्रेयः एकचत्वारिंश्यादिपंचानांभौमोत्रिः अत्यानांतिसृणां शौनकोगृत्समदः पवमान सोमोजगती | |
प्र त॑ आ॒शवः॑ पवमान धी॒जवो॒ मदा᳚, अर्षन्ति रघु॒जा, इ॑व॒ त्मना᳚ |{कृष्टामाषा | पवमानः सोमः | जगती} दि॒व्याः सु॑प॒र्णा मधु॑मन्त॒ इन्द॑वो म॒दिन्त॑मासः॒ परि॒ कोश॑मासते ||{1/48}{9.86.1}{9.5.1.1}{7.3.12.1}{739, 809, 8429} |
प्र ते॒ मदा᳚सो मदि॒रास॑ आ॒शवोऽसृ॑क्षत॒ रथ्या᳚सो॒ यथा॒ पृथ॑क् |{कृष्टामाषा | पवमानः सोमः | जगती} धे॒नुर्न व॒त्सं पय॑सा॒भि व॒ज्रिण॒मिन्द्र॒मिन्द॑वो॒ मधु॑मन्त ऊ॒र्मयः॑ ||{2/48}{9.86.2}{9.5.1.2}{7.3.12.2}{740, 809, 8430} |
अत्यो॒ न हि॑या॒नो, अ॒भि वाज॑मर्ष स्व॒र्वित्कोशं᳚ दि॒वो, अद्रि॑मातरम् |{कृष्टामाषा | पवमानः सोमः | जगती} वृषा᳚ प॒वित्रे॒, अधि॒ सानो᳚, अ॒व्यये॒ सोमः॑ पुना॒न इ᳚न्द्रि॒याय॒ धाय॑से ||{3/48}{9.86.3}{9.5.1.3}{7.3.12.3}{741, 809, 8431} |
प्र त॒ आश्वि॑नीः पवमान धी॒जुवो᳚ दि॒व्या, अ॑सृग्र॒न् पय॑सा॒ धरी᳚मणि |{कृष्टामाषा | पवमानः सोमः | जगती} प्रान्तरृष॑यः॒ स्थावि॑रीरसृक्षत॒ ये त्वा᳚ मृ॒जन्त्यृ॑षिषाण वे॒धसः॑ ||{4/48}{9.86.4}{9.5.1.4}{7.3.12.4}{742, 809, 8432} |
विश्वा॒ धामा᳚नि विश्वचक्ष॒ ऋभ्व॑सः प्र॒भोस्ते᳚ स॒तः परि॑ यन्ति के॒तवः॑ |{कृष्टामाषा | पवमानः सोमः | जगती} व्या॒न॒शिः प॑वसे सोम॒ धर्म॑भिः॒ पति॒र्विश्व॑स्य॒ भुव॑नस्य राजसि ||{5/48}{9.86.5}{9.5.1.5}{7.3.12.5}{743, 809, 8433} |
उ॒भ॒यतः॒ पव॑मानस्य र॒श्मयो᳚ ध्रु॒वस्य॑ स॒तः परि॑ यन्ति के॒तवः॑ |{कृष्टामाषा | पवमानः सोमः | जगती} यदी᳚ प॒वित्रे॒, अधि॑ मृ॒ज्यते॒ हरिः॒ सत्ता॒ नि योना᳚ क॒लशे᳚षु सीदति ||{6/48}{9.86.6}{9.5.1.6}{7.3.13.1}{744, 809, 8434} |
य॒ज्ञस्य॑ के॒तुः प॑वते स्वध्व॒रः सोमो᳚ दे॒वाना॒मुप॑ याति निष्कृ॒तम् |{कृष्टामाषा | पवमानः सोमः | जगती} स॒हस्र॑धारः॒ परि॒ कोश॑मर्षति॒ वृषा᳚ प॒वित्र॒मत्ये᳚ति॒ रोरु॑वत् ||{7/48}{9.86.7}{9.5.1.7}{7.3.13.2}{745, 809, 8435} |
राजा᳚ समु॒द्रं न॒द्यो॒३॑(ओ॒) वि गा᳚हते॒ऽपामू॒र्मिं स॑चते॒ सिन्धु॑षु श्रि॒तः |{कृष्टामाषा | पवमानः सोमः | जगती} अध्य॑स्था॒त्सानु॒ पव॑मानो, अ॒व्ययं॒ नाभा᳚ पृथि॒व्या ध॒रुणो᳚ म॒हो दि॒वः ||{8/48}{9.86.8}{9.5.1.8}{7.3.13.3}{746, 809, 8436} |
दि॒वो न सानु॑ स्त॒नय᳚न्नचिक्रद॒द्द्यौश्च॒ यस्य॑ पृथि॒वी च॒ धर्म॑भिः |{कृष्टामाषा | पवमानः सोमः | जगती} इन्द्र॑स्य स॒ख्यं प॑वते वि॒वेवि॑द॒त्सोमः॑ पुना॒नः क॒लशे᳚षु सीदति ||{9/48}{9.86.9}{9.5.1.9}{7.3.13.4}{747, 809, 8437} |
ज्योति᳚र्य॒ज्ञस्य॑ पवते॒ मधु॑ प्रि॒यं पि॒ता दे॒वानां᳚ जनि॒ता वि॒भूव॑सुः |{कृष्टामाषा | पवमानः सोमः | जगती} दधा᳚ति॒ रत्नं᳚ स्व॒धयो᳚रपी॒च्यं᳚ म॒दिन्त॑मो मत्स॒र इ᳚न्द्रि॒यो रसः॑ ||{10/48}{9.86.10}{9.5.1.10}{7.3.13.5}{748, 809, 8438} |
अ॒भि॒क्रन्द᳚न् क॒लशं᳚ वा॒ज्य॑र्षति॒ पति॑र्दि॒वः श॒तधा᳚रो विचक्ष॒णः |{सिकतानिवावरी | पवमानः सोमः | जगती} हरि᳚र्मि॒त्रस्य॒ सद॑नेषु सीदति मर्मृजा॒नोऽवि॑भिः॒ सिन्धु॑भि॒र्वृषा᳚ ||{11/48}{9.86.11}{9.5.1.11}{7.3.14.1}{749, 809, 8439} |
अग्रे॒ सिन्धू᳚नां॒ पव॑मानो, अर्ष॒त्यग्रे᳚ वा॒चो, अ॑ग्रि॒यो गोषु॑ गच्छति |{सिकतानिवावरी | पवमानः सोमः | जगती} अग्रे॒ वाज॑स्य भजते महाध॒नं स्वा᳚यु॒धः सो॒तृभिः॑ पूयते॒ वृषा᳚ ||{12/48}{9.86.12}{9.5.1.12}{7.3.14.2}{750, 809, 8440} |
अ॒यं म॒तवा᳚ञ्छकु॒नो यथा᳚ हि॒तोऽव्ये᳚ ससार॒ पव॑मान ऊ॒र्मिणा᳚ |{सिकतानिवावरी | पवमानः सोमः | जगती} तव॒ क्रत्वा॒ रोद॑सी, अन्त॒रा क॑वे॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ||{13/48}{9.86.13}{9.5.1.13}{7.3.14.3}{751, 809, 8441} |
द्रा॒पिं वसा᳚नो यज॒तो दि॑वि॒स्पृश॑मन्तरिक्ष॒प्रा भुव॑ने॒ष्वर्पि॑तः |{सिकतानिवावरी | पवमानः सोमः | जगती} स्व॑र्जज्ञा॒नो नभ॑सा॒भ्य॑क्रमीत्प्र॒त्नम॑स्य पि॒तर॒मा वि॑वासति ||{14/48}{9.86.14}{9.5.1.14}{7.3.14.4}{752, 809, 8442} |
सो, अ॑स्य वि॒शे महि॒ शर्म॑ यच्छति॒ यो, अ॑स्य॒ धाम॑ प्रथ॒मं व्या᳚न॒शे |{सिकतानिवावरी | पवमानः सोमः | जगती} प॒दं यद॑स्य पर॒मे व्यो᳚म॒न्यतो॒ विश्वा᳚, अ॒भि सं या᳚ति सं॒यतः॑ ||{15/48}{9.86.15}{9.5.1.15}{7.3.14.5}{753, 809, 8443} |
प्रो, अ॑यासी॒दिन्दु॒रिन्द्र॑स्य निष्कृ॒तं सखा॒ सख्यु॒र्न प्र मि॑नाति सं॒गिर᳚म् |{सिकतानिवावरी | पवमानः सोमः | जगती} मर्य॑ इव युव॒तिभिः॒ सम॑र्षति॒ सोमः॑ क॒लशे᳚ श॒तया᳚म्ना प॒था ||{16/48}{9.86.16}{9.5.1.16}{7.3.15.1}{754, 809, 8444} |
प्र वो॒ धियो᳚ मन्द्र॒युवो᳚ विप॒न्युवः॑ पन॒स्युवः॑ सं॒वस॑नेष्वक्रमुः |{सिकतानिवावरी | पवमानः सोमः | जगती} सोमं᳚ मनी॒षा, अ॒भ्य॑नूषत॒ स्तुभो॒ऽभि धे॒नवः॒ पय॑सेमशिश्रयुः ||{17/48}{9.86.17}{9.5.1.17}{7.3.15.2}{755, 809, 8445} |
आ नः॑ सोम सं॒यतं᳚ पि॒प्युषी॒मिष॒मिन्दो॒ पव॑स्व॒ पव॑मानो, अ॒स्रिध᳚म् |{सिकतानिवावरी | पवमानः सोमः | जगती} या नो॒ दोह॑ते॒ त्रिरह॒न्नस॑श्चुषी क्षु॒मद्वाज॑व॒न्मधु॑मत्सु॒वीर्य᳚म् ||{18/48}{9.86.18}{9.5.1.18}{7.3.15.3}{756, 809, 8446} |
वृषा᳚ मती॒नां प॑वते विचक्ष॒णः सोमो॒, अह्नः॑ प्रतरी॒तोषसो᳚ दि॒वः |{सिकतानिवावरी | पवमानः सोमः | जगती} क्रा॒णा सिन्धू᳚नां क॒लशाँ᳚, अवीवश॒दिन्द्र॑स्य॒ हार्द्या᳚वि॒शन्म॑नी॒षिभिः॑ ||{19/48}{9.86.19}{9.5.1.19}{7.3.15.4}{757, 809, 8447} |
म॒नी॒षिभिः॑ पवते पू॒र्व्यः क॒विर्नृभि᳚र्य॒तः परि॒ कोशाँ᳚, अचिक्रदत् |{सिकतानिवावरी | पवमानः सोमः | जगती} त्रि॒तस्य॒ नाम॑ ज॒नय॒न्मधु॑ क्षर॒दिन्द्र॑स्य वा॒योः स॒ख्याय॒ कर्त॑वे ||{20/48}{9.86.20}{9.5.1.20}{7.3.15.5}{758, 809, 8448} |
अ॒यं पु॑ना॒न उ॒षसो॒ वि रो᳚चयद॒यं सिन्धु॑भ्यो, अभवदु लोक॒कृत् |{पृश्नियोजाः | पवमानः सोमः | जगती} अ॒यं त्रिः स॒प्त दु॑दुहा॒न आ॒शिरं॒ सोमो᳚ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ||{21/48}{9.86.21}{9.5.1.21}{7.3.16.1}{759, 809, 8449} |
पव॑स्व सोम दि॒व्येषु॒ धाम॑सु सृजा॒न इ᳚न्दो क॒लशे᳚ प॒वित्र॒ आ |{पृश्नियोजाः | पवमानः सोमः | जगती} सीद॒न्निन्द्र॑स्य ज॒ठरे॒ कनि॑क्रद॒न्नृभि᳚र्य॒तः सूर्य॒मारो᳚हयो दि॒वि ||{22/48}{9.86.22}{9.5.1.22}{7.3.16.2}{760, 809, 8450} |
अद्रि॑भिः सु॒तः प॑वसे प॒वित्र॒ आँ, इन्द॒विन्द्र॑स्य ज॒ठरे᳚ष्वावि॒शन् |{पृश्नियोजाः | पवमानः सोमः | जगती} त्वं नृ॒चक्षा᳚, अभवो विचक्षण॒ सोम॑ गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रप॑ ||{23/48}{9.86.23}{9.5.1.23}{7.3.16.3}{761, 809, 8451} |
त्वां सो᳚म॒ पव॑मानं स्वा॒ध्योऽनु॒ विप्रा᳚सो, अमदन्नव॒स्यवः॑ |{पृश्नियोजाः | पवमानः सोमः | जगती} त्वां सु॑प॒र्ण आभ॑रद्दि॒वस्परीन्दो॒ विश्वा᳚भिर्म॒तिभिः॒ परि॑ष्कृतम् ||{24/48}{9.86.24}{9.5.1.24}{7.3.16.4}{762, 809, 8452} |
अव्ये᳚ पुना॒नं परि॒ वार॑ ऊ॒र्मिणा॒ हरिं᳚ नवन्ते, अ॒भि स॒प्त धे॒नवः॑ |{पृश्नियोजाः | पवमानः सोमः | जगती} अ॒पामु॒पस्थे॒, अध्या॒यवः॑ क॒विमृ॒तस्य॒ योना᳚ महि॒षा, अ॑हेषत ||{25/48}{9.86.25}{9.5.1.25}{7.3.16.5}{763, 809, 8453} |
इन्दुः॑ पुना॒नो, अति॑ गाहते॒ मृधो॒ विश्वा᳚नि कृ॒ण्वन् त्सु॒पथा᳚नि॒ यज्य॑वे |{पृश्नियोजाः | पवमानः सोमः | जगती} गाः कृ᳚ण्वा॒नो नि॒र्णिजं᳚ हर्य॒तः क॒विरत्यो॒ न क्रीळ॒न् परि॒ वार॑मर्षति ||{26/48}{9.86.26}{9.5.1.26}{7.3.17.1}{764, 809, 8454} |
अ॒स॒श्चतः॑ श॒तधा᳚रा, अभि॒श्रियो॒ हरिं᳚ नव॒न्तेऽव॒ ता, उ॑द॒न्युवः॑ |{पृश्नियोजाः | पवमानः सोमः | जगती} क्षिपो᳚ मृजन्ति॒ परि॒ गोभि॒रावृ॑तं तृ॒तीये᳚ पृ॒ष्ठे, अधि॑ रोच॒ने दि॒वः ||{27/48}{9.86.27}{9.5.1.27}{7.3.17.2}{765, 809, 8455} |
तवे॒माः प्र॒जा दि॒व्यस्य॒ रेत॑स॒स्त्वं विश्व॑स्य॒ भुव॑नस्य राजसि |{पृश्नियोजाः | पवमानः सोमः | जगती} अथे॒दं विश्वं᳚ पवमान ते॒ वशे॒ त्वमि᳚न्दो प्रथ॒मो धा᳚म॒धा, अ॑सि ||{28/48}{9.86.28}{9.5.1.28}{7.3.17.3}{766, 809, 8456} |
त्वं स॑मु॒द्रो, अ॑सि विश्व॒वित्क॑वे॒ तवे॒माः पञ्च॑ प्र॒दिशो॒ विध᳚र्मणि |{पृश्नियोजाः | पवमानः सोमः | जगती} त्वं द्यां च॑ पृथि॒वीं चाति॑ जभ्रिषे॒ तव॒ ज्योतीं᳚षि पवमान॒ सूर्यः॑ ||{29/48}{9.86.29}{9.5.1.29}{7.3.17.4}{767, 809, 8457} |
त्वं प॒वित्रे॒ रज॑सो॒ विध᳚र्मणि दे॒वेभ्यः॑ सोम पवमान पूयसे |{पृश्नियोजाः | पवमानः सोमः | जगती} त्वामु॒शिजः॑ प्रथ॒मा, अ॑गृभ्णत॒ तुभ्ये॒मा विश्वा॒ भुव॑नानि येमिरे ||{30/48}{9.86.30}{9.5.1.30}{7.3.17.5}{768, 809, 8458} |
प्र रे॒भ ए॒त्यति॒ वार॑म॒व्ययं॒ वृषा॒ वने॒ष्वव॑ चक्रद॒द्धरिः॑ |{अत्रेयः | पवमानः सोमः | जगती} सं धी॒तयो᳚ वावशा॒ना, अ॑नूषत॒ शिशुं᳚ रिहन्ति म॒तयः॒ पनि॑प्नतम् ||{31/48}{9.86.31}{9.5.1.31}{7.3.18.1}{769, 809, 8459} |
स सूर्य॑स्य र॒श्मिभिः॒ परि᳚ व्यत॒ तन्तुं᳚ तन्वा॒नस्त्रि॒वृतं॒ यथा᳚ वि॒दे |{अत्रेयः | पवमानः सोमः | जगती} नय᳚न्नृ॒तस्य॑ प्र॒शिषो॒ नवी᳚यसीः॒ पति॒र्जनी᳚ना॒मुप॑ याति निष्कृ॒तम् ||{32/48}{9.86.32}{9.5.1.32}{7.3.18.2}{770, 809, 8460} |
राजा॒ सिन्धू᳚नां पवते॒ पति॑र्दि॒व ऋ॒तस्य॑ याति प॒थिभिः॒ कनि॑क्रदत् |{अत्रेयः | पवमानः सोमः | जगती} स॒हस्र॑धारः॒ परि॑ षिच्यते॒ हरिः॑ पुना॒नो वाचं᳚ ज॒नय॒न्नुपा᳚वसुः ||{33/48}{9.86.33}{9.5.1.33}{7.3.18.3}{771, 809, 8461} |
पव॑मान॒ मह्यर्णो॒ वि धा᳚वसि॒ सूरो॒ न चि॒त्रो, अव्य॑यानि॒ पव्य॑या |{अत्रेयः | पवमानः सोमः | जगती} गभ॑स्तिपूतो॒ नृभि॒रद्रि॑भिः सु॒तो म॒हे वाजा᳚य॒ धन्या᳚य धन्वसि ||{34/48}{9.86.34}{9.5.1.34}{7.3.18.4}{772, 809, 8462} |
इष॒मूर्जं᳚ पवमाना॒भ्य॑र्षसि श्ये॒नो न वंसु॑ क॒लशे᳚षु सीदसि |{अत्रेयः | पवमानः सोमः | जगती} इन्द्रा᳚य॒ मद्वा॒ मद्यो॒ मदः॑ सु॒तो दि॒वो वि॑ष्ट॒म्भ उ॑प॒मो वि॑चक्ष॒णः ||{35/48}{9.86.35}{9.5.1.35}{7.3.18.5}{773, 809, 8463} |
स॒प्त स्वसा᳚रो, अ॒भि मा॒तरः॒ शिशुं॒ नवं᳚ जज्ञा॒नं जेन्यं᳚ विप॒श्चित᳚म् |{अत्रेयः | पवमानः सोमः | जगती} अ॒पां ग᳚न्ध॒र्वं दि॒व्यं नृ॒चक्ष॑सं॒ सोमं॒ विश्व॑स्य॒ भुव॑नस्य रा॒जसे᳚ ||{36/48}{9.86.36}{9.5.1.36}{7.3.19.1}{774, 809, 8464} |
ई॒शा॒न इ॒मा भुव॑नानि॒ वीय॑से युजा॒न इ᳚न्दो ह॒रितः॑ सुप॒र्ण्यः॑ |{अत्रेयः | पवमानः सोमः | जगती} तास्ते᳚ क्षरन्तु॒ मधु॑मद् घृ॒तं पय॒स्तव᳚ व्र॒ते सो᳚म तिष्ठन्तु कृ॒ष्टयः॑ ||{37/48}{9.86.37}{9.5.1.37}{7.3.19.2}{775, 809, 8465} |
त्वं नृ॒चक्षा᳚, असि सोम वि॒श्वतः॒ पव॑मान वृषभ॒ ता वि धा᳚वसि |{अत्रेयः | पवमानः सोमः | जगती} स नः॑ पवस्व॒ वसु॑म॒द्धिर᳚ण्यवद्व॒यं स्या᳚म॒ भुव॑नेषु जी॒वसे᳚ ||{38/48}{9.86.38}{9.5.1.38}{7.3.19.3}{776, 809, 8466} |
गो॒वित्प॑वस्व वसु॒विद्धि॑रण्य॒विद्रे᳚तो॒धा, इ᳚न्दो॒ भुव॑ने॒ष्वर्पि॑तः |{अत्रेयः | पवमानः सोमः | जगती} त्वं सु॒वीरो᳚, असि सोम विश्व॒वित्तं त्वा॒ विप्रा॒, उप॑ गि॒रेम आ᳚सते ||{39/48}{9.86.39}{9.5.1.39}{7.3.19.4}{777, 809, 8467} |
उन्मध्व॑ ऊ॒र्मिर्व॒नना᳚, अतिष्ठिपद॒पो वसा᳚नो महि॒षो वि गा᳚हते |{अत्रेयः | पवमानः सोमः | जगती} राजा᳚ प॒वित्र॑रथो॒ वाज॒मारु॑हत्स॒हस्र॑भृष्टिर्जयति॒ श्रवो᳚ बृ॒हत् ||{40/48}{9.86.40}{9.5.1.40}{7.3.19.5}{778, 809, 8468} |
स भ॒न्दना॒, उदि॑यर्ति प्र॒जाव॑तीर्वि॒श्वायु॒र्विश्वाः᳚ सु॒भरा॒, अह॑र्दिवि |{भौमोत्रिः | पवमानः सोमः | जगती} ब्रह्म॑ प्र॒जाव॑द्र॒यिमश्व॑पस्त्यं पी॒त इ᳚न्द॒विन्द्र॑म॒स्मभ्यं᳚ याचतात् ||{41/48}{9.86.41}{9.5.1.41}{7.3.20.1}{779, 809, 8469} |
सो, अग्रे॒, अह्नां॒ हरि᳚र्हर्य॒तो मदः॒ प्र चेत॑सा चेतयते॒, अनु॒ द्युभिः॑ |{भौमोत्रिः | पवमानः सोमः | जगती} द्वा जना᳚ या॒तय᳚न्न॒न्तरी᳚यते॒ नरा᳚ च॒ शंसं॒ दैव्यं᳚ च ध॒र्तरि॑ ||{42/48}{9.86.42}{9.5.1.42}{7.3.20.2}{780, 809, 8470} |
अ॒ञ्जते॒ व्य᳚ञ्जते॒ सम᳚ञ्जते॒ क्रतुं᳚ रिहन्ति॒ मधु॑ना॒भ्य᳚ञ्जते |{भौमोत्रिः | पवमानः सोमः | जगती} सिन्धो᳚रुच्छ्वा॒से प॒तय᳚न्तमु॒क्षणं᳚ हिरण्यपा॒वाः प॒शुमा᳚सु गृभ्णते ||{43/48}{9.86.43}{9.5.1.43}{7.3.20.3}{781, 809, 8471} |
वि॒प॒श्चिते॒ पव॑मानाय गायत म॒ही न धारात्यन्धो᳚, अर्षति |{भौमोत्रिः | पवमानः सोमः | जगती} अहि॒र्न जू॒र्णामति॑ सर्पति॒ त्वच॒मत्यो॒ न क्रीळ᳚न्नसर॒द्वृषा॒ हरिः॑ ||{44/48}{9.86.44}{9.5.1.44}{7.3.20.4}{782, 809, 8472} |
अ॒ग्रे॒गो राजाप्य॑स्तविष्यते वि॒मानो॒, अह्नां॒ भुव॑ने॒ष्वर्पि॑तः |{भौमोत्रिः | पवमानः सोमः | जगती} हरि॑र्घृ॒तस्नुः॑ सु॒दृशी᳚को, अर्ण॒वो ज्यो॒तीर॑थः पवते रा॒य ओ॒क्यः॑ ||{45/48}{9.86.45}{9.5.1.45}{7.3.20.5}{783, 809, 8473} |
अस॑र्जि स्क॒म्भो दि॒व उद्य॑तो॒ मदः॒ परि॑ त्रि॒धातु॒र्भुव॑नान्यर्षति |{शौनको गृत्समदः | पवमानः सोमः | जगती} अं॒शुं रि॑हन्ति म॒तयः॒ पनि॑प्नतं गि॒रा यदि॑ नि॒र्णिज॑मृ॒ग्मिणो᳚ य॒युः ||{46/48}{9.86.46}{9.5.1.46}{7.3.21.1}{784, 809, 8474} |
प्र ते॒ धारा॒, अत्यण्वा᳚नि मे॒ष्यः॑ पुना॒नस्य॑ सं॒यतो᳚ यन्ति॒ रंह॑यः |{शौनको गृत्समदः | पवमानः सोमः | जगती} यद्गोभि॑रिन्दो च॒म्वोः᳚ सम॒ज्यस॒ आ सु॑वा॒नः सो᳚म क॒लशे᳚षु सीदसि ||{47/48}{9.86.47}{9.5.1.47}{7.3.21.2}{785, 809, 8475} |
पव॑स्व सोम क्रतु॒विन्न॑ उ॒क्थ्योऽव्यो॒ वारे॒ परि॑ धाव॒ मधु॑ प्रि॒यम् |{शौनको गृत्समदः | पवमानः सोमः | जगती} ज॒हि विश्वा᳚न् र॒क्षस॑ इन्दो, अ॒त्रिणो᳚ बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{48/48}{9.86.48}{9.5.1.48}{7.3.21.3}{786, 809, 8476} |
[87] प्रतुद्रवेति नवर्चस्य सूक्तस्य काव्यउशना पवमानसोमस्त्रिष्टुप् | |
प्र तु द्र॑व॒ परि॒ कोशं॒ नि षी᳚द॒ नृभिः॑ पुना॒नो, अ॒भि वाज॑मर्ष |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} अश्वं॒ न त्वा᳚ वा॒जिनं᳚ म॒र्जय॒न्तोऽच्छा᳚ ब॒र्ही र॑श॒नाभि᳚र्नयन्ति ||{1/9}{9.87.1}{9.5.2.1}{7.3.22.1}{787, 810, 8477} |
स्वा॒यु॒धः प॑वते दे॒व इन्दु॑रशस्ति॒हा वृ॒जनं॒ रक्ष॑माणः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} पि॒ता दे॒वानां᳚ जनि॒ता सु॒दक्षो᳚ विष्ट॒म्भो दि॒वो ध॒रुणः॑ पृथि॒व्याः ||{2/9}{9.87.2}{9.5.2.2}{7.3.22.2}{788, 810, 8478} |
ऋषि॒र्विप्रः॑ पुरए॒ता जना᳚नामृ॒भुर्धीर॑ उ॒शना॒ काव्ये᳚न |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} स चि॑द्विवेद॒ निहि॑तं॒ यदा᳚सामपी॒च्य१॑(अं॒) गुह्यं॒ नाम॒ गोना᳚म् ||{3/9}{9.87.3}{9.5.2.3}{7.3.22.3}{789, 810, 8479} |
ए॒ष स्य ते॒ मधु॑माँ, इन्द्र॒ सोमो॒ वृषा॒ वृष्णे॒ परि॑ प॒वित्रे᳚, अक्षाः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} स॒ह॒स्र॒साः श॑त॒सा भू᳚रि॒दावा᳚ शश्वत्त॒मं ब॒र्हिरा वा॒ज्य॑स्थात् ||{4/9}{9.87.4}{9.5.2.4}{7.3.22.4}{790, 810, 8480} |
ए॒ते सोमा᳚, अ॒भि ग॒व्या स॒हस्रा᳚ म॒हे वाजा᳚या॒मृता᳚य॒ श्रवां᳚सि |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} प॒वित्रे᳚भिः॒ पव॑माना, असृग्रञ्छ्रव॒स्यवो॒ न पृ॑त॒नाजो॒, अत्याः᳚ ||{5/9}{9.87.5}{9.5.2.5}{7.3.22.5}{791, 810, 8481} |
परि॒ हि ष्मा᳚ पुरुहू॒तो जना᳚नां॒ विश्वास॑र॒द्भोज॑ना पू॒यमा᳚नः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} अथा भ॑र श्येनभृत॒ प्रयां᳚सि र॒यिं तुञ्जा᳚नो, अ॒भि वाज॑मर्ष ||{6/9}{9.87.6}{9.5.2.6}{7.3.23.1}{792, 810, 8482} |
ए॒ष सु॑वा॒नः परि॒ सोमः॑ प॒वित्रे॒ सर्गो॒ न सृ॒ष्टो, अ॑दधाव॒दर्वा᳚ |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} ति॒ग्मे शिशा᳚नो महि॒षो न शृङ्गे॒ गा ग॒व्यन्न॒भि शूरो॒ न सत्वा᳚ ||{7/9}{9.87.7}{9.5.2.7}{7.3.23.2}{793, 810, 8483} |
ए॒षा य॑यौ पर॒माद॒न्तरद्रेः॒ कूचि॑त्स॒तीरू॒र्वे गा वि॑वेद |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} दि॒वो न वि॒द्युत् स्त॒नय᳚न्त्य॒भ्रैः सोम॑स्य ते पवत इन्द्र॒ धारा᳚ ||{8/9}{9.87.8}{9.5.2.8}{7.3.23.3}{794, 810, 8484} |
उ॒त स्म॑ रा॒शिं परि॑ यासि॒ गोना॒मिन्द्रे᳚ण सोम स॒रथं᳚ पुना॒नः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} पू॒र्वीरिषो᳚ बृह॒तीर्जी᳚रदानो॒ शिक्षा᳚ शचीव॒स्तव॒ ता, उ॑प॒ष्टुत् ||{9/9}{9.87.9}{9.5.2.9}{7.3.23.4}{795, 810, 8485} |
[88] अयंसोमइत्यष्टर्चस्य सूक्तस्य काव्य उशना पवमानसोमस्त्रिष्टुप् | |
अ॒यं सोम॑ इन्द्र॒ तुभ्यं᳚ सुन्वे॒ तुभ्यं᳚ पवते॒ त्वम॑स्य पाहि |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} त्वं ह॒ यं च॑कृ॒षे त्वं व॑वृ॒ष इन्दुं॒ मदा᳚य॒ युज्या᳚य॒ सोम᳚म् ||{1/8}{9.88.1}{9.5.3.1}{7.3.24.1}{796, 811, 8486} |
स ईं॒ रथो॒ न भु॑रि॒षाळ॑योजि म॒हः पु॒रूणि॑ सा॒तये॒ वसू᳚नि |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} आदीं॒ विश्वा᳚ नहु॒ष्या᳚णि जा॒ता स्व॑र्षाता॒ वन॑ ऊ॒र्ध्वा न॑वन्त ||{2/8}{9.88.2}{9.5.3.2}{7.3.24.2}{797, 811, 8487} |
वा॒युर्न यो नि॒युत्वाँ᳚, इ॒ष्टया᳚मा॒ नास॑त्येव॒ हव॒ आ शम्भ॑विष्ठः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} वि॒श्ववा᳚रो द्रविणो॒दा, इ॑व॒ त्मन् पू॒षेव॑ धी॒जव॑नोऽसि सोम ||{3/8}{9.88.3}{9.5.3.3}{7.3.24.3}{798, 811, 8488} |
इन्द्रो॒ न यो म॒हा कर्मा᳚णि॒ चक्रि᳚र्ह॒न्ता वृ॒त्राणा᳚मसि सोम पू॒र्भित् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} पै॒द्वो न हि त्वमहि॑नाम्नां ह॒न्ता विश्व॑स्यासि सोम॒ दस्योः᳚ ||{4/8}{9.88.4}{9.5.3.4}{7.3.24.4}{799, 811, 8489} |
अ॒ग्निर्न यो वन॒ आ सृ॒ज्यमा᳚नो॒ वृथा॒ पाजां᳚सि कृणुते न॒दीषु॑ |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} जनो॒ न युध्वा᳚ मह॒त उ॑प॒ब्दिरिय॑र्ति॒ सोमः॒ पव॑मान ऊ॒र्मिम् ||{5/8}{9.88.5}{9.5.3.5}{7.3.24.5}{800, 811, 8490} |
ए॒ते सोमा॒, अति॒ वारा॒ण्यव्या᳚ दि॒व्या न कोशा᳚सो, अ॒भ्रव॑र्षाः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} वृथा᳚ समु॒द्रं सिन्ध॑वो॒ न नीचीः᳚ सु॒तासो᳚, अ॒भि क॒लशाँ᳚, असृग्रन् ||{6/8}{9.88.6}{9.5.3.6}{7.3.24.6}{801, 811, 8491} |
शु॒ष्मी शर्धो॒ न मारु॑तं पव॒स्वान॑भिशस्ता दि॒व्या यथा॒ विट् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} आपो॒ न म॒क्षू सु॑म॒तिर्भ॑वा नः स॒हस्रा᳚प्साः पृतना॒षाण्न य॒ज्ञः ||{7/8}{9.88.7}{9.5.3.7}{7.3.24.7}{802, 811, 8492} |
राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो᳚, अर्य॒मेवा᳚सि सोम ||{8/8}{9.88.8}{9.5.3.8}{7.3.24.8}{803, 811, 8493} |
[89] प्रोस्यवह्निरिति सप्तर्चस्य सूक्तस्य काव्य उशना पवमानसोमस्त्रिष्टुप् | |
प्रो स्य वह्निः॑ प॒थ्या᳚भिरस्यान्दि॒वो न वृ॒ष्टिः पव॑मानो, अक्षाः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} स॒हस्र॑धारो, असद॒न्न्य१॑(अ॒)स्मे मा॒तुरु॒पस्थे॒ वन॒ आ च॒ सोमः॑ ||{1/7}{9.89.1}{9.5.4.1}{7.3.25.1}{804, 812, 8494} |
राजा॒ सिन्धू᳚नामवसिष्ट॒ वास॑ ऋ॒तस्य॒ नाव॒मारु॑ह॒द्रजि॑ष्ठाम् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} अ॒प्सु द्र॒प्सो वा᳚वृधे श्ये॒नजू᳚तो दु॒ह ईं᳚ पि॒ता दु॒ह ईं᳚ पि॒तुर्जाम् ||{2/7}{9.89.2}{9.5.4.2}{7.3.25.2}{805, 812, 8495} |
सिं॒हं न॑सन्त॒ मध्वो᳚, अ॒यासं॒ हरि॑मरु॒षं दि॒वो, अ॒स्य पति᳚म् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} शूरो᳚ यु॒त्सु प्र॑थ॒मः पृ॑च्छते॒ गा, अस्य॒ चक्ष॑सा॒ परि॑ पात्यु॒क्षा ||{3/7}{9.89.3}{9.5.4.3}{7.3.25.3}{806, 812, 8496} |
मधु॑पृष्ठं घो॒रम॒यास॒मश्वं॒ रथे᳚ युञ्जन्त्युरुच॒क्र ऋ॒ष्वम् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} स्वसा᳚र ईं जा॒मयो᳚ मर्जयन्ति॒ सना᳚भयो वा॒जिन॑मूर्जयन्ति ||{4/7}{9.89.4}{9.5.4.4}{7.3.25.4}{807, 812, 8497} |
चत॑स्र ईं घृत॒दुहः॑ सचन्ते समा॒ने, अ॒न्तर्ध॒रुणे॒ निष॑त्ताः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} ता, ई᳚मर्षन्ति॒ नम॑सा पुना॒नास्ता, ईं᳚ वि॒श्वतः॒ परि॑ षन्ति पू॒र्वीः ||{5/7}{9.89.5}{9.5.4.5}{7.3.25.5}{808, 812, 8498} |
वि॒ष्ट॒म्भो दि॒वो ध॒रुणः॑ पृथि॒व्या विश्वा᳚, उ॒त क्षि॒तयो॒ हस्ते᳚, अस्य |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} अस॑त्त॒ उत्सो᳚ गृण॒ते नि॒युत्वा॒न्मध्वो᳚, अं॒शुः प॑वत इन्द्रि॒याय॑ ||{6/7}{9.89.6}{9.5.4.6}{7.3.25.6}{809, 812, 8499} |
व॒न्वन्नवा᳚तो, अ॒भि दे॒ववी᳚ति॒मिन्द्रा᳚य सोम वृत्र॒हा प॑वस्व |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} श॒ग्धि म॒हः पु॑रुश्च॒न्द्रस्य॑ रा॒यः सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{7/7}{9.89.7}{9.5.4.7}{7.3.25.7}{810, 812, 8500} |
[90] प्रहिन्वानइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः पवमानसोमस्त्रिष्टुप् | |
प्र हि᳚न्वा॒नो ज॑नि॒ता रोद॑स्यो॒ रथो॒ न वाजं᳚ सनि॒ष्यन्न॑यासीत् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} इन्द्रं॒ गच्छ॒न्नायु॑धा सं॒शिशा᳚नो॒ विश्वा॒ वसु॒ हस्त॑योरा॒दधा᳚नः ||{1/6}{9.90.1}{9.5.5.1}{7.3.26.1}{811, 813, 8501} |
अ॒भि त्रि॑पृ॒ष्ठं वृष॑णं वयो॒धामा᳚ङ्गू॒षाणा᳚मवावशन्त॒ वाणीः᳚ |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} वना॒ वसा᳚नो॒ वरु॑णो॒ न सिन्धू॒न् वि र॑त्न॒धा द॑यते॒ वार्या᳚णि ||{2/6}{9.90.2}{9.5.5.2}{7.3.26.2}{812, 813, 8502} |
शूर॑ग्रामः॒ सर्व॑वीरः॒ सहा᳚वा॒ञ्जेता᳚ पवस्व॒ सनि॑ता॒ धना᳚नि |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} ति॒ग्मायु॑धः, क्षि॒प्रध᳚न्वा स॒मत्स्वषा᳚ळ्हः सा॒ह्वान् पृत॑नासु॒ शत्रू॑न् ||{3/6}{9.90.3}{9.5.5.3}{7.3.26.3}{813, 813, 8503} |
उ॒रुग᳚व्यूति॒रभ॑यानि कृ॒ण्वन् त्स॑मीची॒ने, आ प॑वस्वा॒ पुरं᳚धी |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} अ॒पः सिषा᳚सन्नु॒षसः॒ स्व१॑(अ॒)र्गाः सं चि॑क्रदो म॒हो, अ॒स्मभ्यं॒ वाजा॑न् ||{4/6}{9.90.4}{9.5.5.4}{7.3.26.4}{814, 813, 8504} |
मत्सि॑ सोम॒ वरु॑णं॒ मत्सि॑ मि॒त्रं मत्सीन्द्र॑मिन्दो पवमान॒ विष्णु᳚म् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान् मत्सि॑ म॒हामिन्द्र॑मिन्दो॒ मदा᳚य ||{5/6}{9.90.5}{9.5.5.5}{7.3.26.5}{815, 813, 8505} |
ए॒वा राजे᳚व॒ क्रतु॑माँ॒, अमे᳚न॒ विश्वा॒ घनि॑घ्नद्दुरि॒ता प॑वस्व |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} इन्दो᳚ सू॒क्ताय॒ वच॑से॒ वयो᳚ धा यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/6}{9.90.6}{9.5.5.6}{7.3.26.6}{816, 813, 8506} |
[91] असर्जीति षडृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमस्त्रिष्टुप् | |
अस॑र्जि॒ वक्वा॒ रथ्ये॒ यथा॒जौ धि॒या म॒नोता᳚ प्रथ॒मो म॑नी॒षी |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} दश॒ स्वसा᳚रो॒, अधि॒ सानो॒, अव्येऽज᳚न्ति॒ वह्निं॒ सद॑ना॒न्यच्छ॑ ||{1/6}{9.91.1}{9.5.6.1}{7.4.1.1}{817, 814, 8507} |
वी॒ती जन॑स्य दि॒व्यस्य॑ क॒व्यैरधि॑ सुवा॒नो न॑हु॒ष्ये᳚भि॒रिन्दुः॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} प्र यो नृभि॑र॒मृतो॒ मर्त्ये᳚भिर्मर्मृजा॒नोऽवि॑भि॒र्गोभि॑र॒द्भिः ||{2/6}{9.91.2}{9.5.6.2}{7.4.1.2}{818, 814, 8508} |
वृषा॒ वृष्णे॒ रोरु॑वदं॒शुर॑स्मै॒ पव॑मानो॒ रुश॑दीर्ते॒ पयो॒ गोः |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} स॒हस्र॒मृक्वा᳚ प॒थिभि᳚र्वचो॒विद॑ध्व॒स्मभिः॒ सूरो॒, अण्वं॒ वि या᳚ति ||{3/6}{9.91.3}{9.5.6.3}{7.4.1.3}{819, 814, 8509} |
रु॒जा दृ॒ळ्हा चि॑द्र॒क्षसः॒ सदां᳚सि पुना॒न इ᳚न्द ऊर्णुहि॒ वि वाजा॑न् |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} वृ॒श्चोपरि॑ष्टात्तुज॒ता व॒धेन॒ ये, अन्ति॑ दू॒रादु॑पना॒यमे᳚षाम् ||{4/6}{9.91.4}{9.5.6.4}{7.4.1.4}{820, 814, 8510} |
स प्र॑त्न॒वन्नव्य॑से विश्ववार सू॒क्ताय॑ प॒थः कृ॑णुहि॒ प्राचः॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} ये दुः॒षहा᳚सो व॒नुषा᳚ बृ॒हन्त॒स्ताँस्ते᳚, अश्याम पुरुकृत्पुरुक्षो ||{5/6}{9.91.5}{9.5.6.5}{7.4.1.5}{821, 814, 8511} |
ए॒वा पु॑ना॒नो, अ॒पः स्व१॑(अ॒)र्गा, अ॒स्मभ्यं᳚ तो॒का तन॑यानि॒ भूरि॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} शं नः॒, क्षेत्र॑मु॒रु ज्योतीं᳚षि सोम॒ ज्योङ्नः॒ सूर्यं᳚ दृ॒शये᳚ रिरीहि ||{6/6}{9.91.6}{9.5.6.6}{7.4.1.6}{822, 814, 8512} |
[92] परिसुवानइति षडृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमस्त्रिष्टुप् | |
परि॑ सुवा॒नो हरि॑रं॒शुः प॒वित्रे॒ रथो॒ न स॑र्जि स॒नये᳚ हिया॒नः |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} आप॒च्छ्लोक॑मिन्द्रि॒यं पू॒यमा᳚नः॒ प्रति॑ दे॒वाँ, अ॑जुषत॒ प्रयो᳚भिः ||{1/6}{9.92.1}{9.5.7.1}{7.4.2.1}{823, 815, 8513} |
अच्छा᳚ नृ॒चक्षा᳚, असरत्प॒वित्रे॒ नाम॒ दधा᳚नः क॒विर॑स्य॒ योनौ᳚ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} सीद॒न्होते᳚व॒ सद॑ने च॒मूषूपे᳚मग्म॒न्नृष॑यः स॒प्त विप्राः᳚ ||{2/6}{9.92.2}{9.5.7.2}{7.4.2.2}{824, 815, 8514} |
प्र सु॑मे॒धा गा᳚तु॒विद्वि॒श्वदे᳚वः॒ सोमः॑ पुना॒नः सद॑ एति॒ नित्य᳚म् |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} भुव॒द्विश्वे᳚षु॒ काव्ये᳚षु॒ रन्तानु॒ जना᳚न्यतते॒ पञ्च॒ धीरः॑ ||{3/6}{9.92.3}{9.5.7.3}{7.4.2.3}{825, 815, 8515} |
तव॒ त्ये सो᳚म पवमान नि॒ण्ये विश्वे᳚ दे॒वास्त्रय॑ एकाद॒शासः॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} दश॑ स्व॒धाभि॒रधि॒ सानो॒, अव्ये᳚ मृ॒जन्ति॑ त्वा न॒द्यः॑ स॒प्त य॒ह्वीः ||{4/6}{9.92.4}{9.5.7.4}{7.4.2.4}{826, 815, 8516} |
तन्नु स॒त्यं पव॑मानस्यास्तु॒ यत्र॒ विश्वे᳚ का॒रवः॑ सं॒नस᳚न्त |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} ज्योति॒र्यदह्ने॒, अकृ॑णोदु लो॒कं प्राव॒न्मनुं॒ दस्य॑वे कर॒भीक᳚म् ||{5/6}{9.92.5}{9.5.7.5}{7.4.2.5}{827, 815, 8517} |
परि॒ सद्मे᳚व पशु॒मान्ति॒ होता॒ राजा॒ न स॒त्यः समि॑तीरिया॒नः |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} सोमः॑ पुना॒नः क॒लशाँ᳚, अयासी॒त्सीद᳚न् मृ॒गो न म॑हि॒षो वने᳚षु ||{6/6}{9.92.6}{9.5.7.6}{7.4.2.6}{828, 815, 8518} |
[93] साकमुक्षइति पंचर्चस्य सूक्तस्य गौतमो नोधाः पवमानसोमस्त्रिष्टुप् | |
सा॒क॒मुक्षो᳚ मर्जयन्त॒ स्वसा᳚रो॒ दश॒ धीर॑स्य धी॒तयो॒ धनु॑त्रीः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} हरिः॒ पर्य॑द्रव॒ज्जाः सूर्य॑स्य॒ द्रोणं᳚ ननक्षे॒, अत्यो॒ न वा॒जी ||{1/5}{9.93.1}{9.5.8.1}{7.4.3.1}{829, 816, 8519} |
सं मा॒तृभि॒र्न शिशु᳚र्वावशा॒नो वृषा᳚ दधन्वे पुरु॒वारो᳚, अ॒द्भिः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} मर्यो॒ न योषा᳚म॒भि नि॑ष्कृ॒तं यन् त्सं ग॑च्छते क॒लश॑ उ॒स्रिया᳚भिः ||{2/5}{9.93.2}{9.5.8.2}{7.4.3.2}{830, 816, 8520} |
उ॒त प्र पि॑प्य॒ ऊध॒रघ्न्या᳚या॒, इन्दु॒र्धारा᳚भिः सचते सुमे॒धाः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} मू॒र्धानं॒ गावः॒ पय॑सा च॒मूष्व॒भि श्री᳚णन्ति॒ वसु॑भि॒र्न नि॒क्तैः ||{3/5}{9.93.3}{9.5.8.3}{7.4.3.3}{831, 816, 8521} |
स नो᳚ दे॒वेभिः॑ पवमान र॒देन्दो᳚ र॒यिम॒श्विनं᳚ वावशा॒नः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} र॒थि॒रा॒यता᳚मुश॒ती पुरं᳚धिरस्म॒द्र्य१॑(अ॒)गा दा॒वने॒ वसू᳚नाम् ||{4/5}{9.93.4}{9.5.8.4}{7.4.3.4}{832, 816, 8522} |
नू नो᳚ र॒यिमुप॑ मास्व नृ॒वन्तं᳚ पुना॒नो वा॒ताप्यं᳚ वि॒श्वश्च᳚न्द्रम् |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} प्र व᳚न्दि॒तुरि᳚न्दो ता॒र्यायुः॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{5/5}{9.93.5}{9.5.8.5}{7.4.3.5}{833, 816, 8523} |
[94] अधियदिति पंचर्चस्य सूक्तस्य घौरः कण्वः पवमानसोमस्त्रिष्टुप् | |
अधि॒ यद॑स्मिन्वा॒जिनी᳚व॒ शुभः॒ स्पर्ध᳚न्ते॒ धियः॒ सूर्ये॒ न विशः॑ |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} अ॒पो वृ॑णा॒नः प॑वते कवी॒यन्व्र॒जं न प॑शु॒वर्ध॑नाय॒ मन्म॑ ||{1/5}{9.94.1}{9.5.9.1}{7.4.4.1}{834, 817, 8524} |
द्वि॒ता व्यू॒र्ण्वन्न॒मृत॑स्य॒ धाम॑ स्व॒र्विदे॒ भुव॑नानि प्रथन्त |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} धियः॑ पिन्वा॒नाः स्वस॑रे॒ न गाव॑ ऋता॒यन्ती᳚र॒भि वा᳚वश्र॒ इन्दु᳚म् ||{2/5}{9.94.2}{9.5.9.2}{7.4.4.2}{835, 817, 8525} |
परि॒ यत्क॒विः काव्या॒ भर॑ते॒ शूरो॒ न रथो॒ भुव॑नानि॒ विश्वा᳚ |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} दे॒वेषु॒ यशो॒ मर्ता᳚य॒ भूष॒न्दक्षा᳚य रा॒यः पु॑रु॒भूषु॒ नव्यः॑ ||{3/5}{9.94.3}{9.5.9.3}{7.4.4.3}{836, 817, 8526} |
श्रि॒ये जा॒तः श्रि॒य आ निरि॑याय॒ श्रियं॒ वयो᳚ जरि॒तृभ्यो᳚ दधाति |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} श्रियं॒ वसा᳚ना, अमृत॒त्वमा᳚य॒न् भव᳚न्ति स॒त्या स॑मि॒था मि॒तद्रौ᳚ ||{4/5}{9.94.4}{9.5.9.4}{7.4.4.4}{837, 817, 8527} |
इष॒मूर्ज॑म॒भ्य१॑(अ॒)र्षाश्वं॒ गामु॒रु ज्योतिः॑ कृणुहि॒ मत्सि॑ दे॒वान् |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} विश्वा᳚नि॒ हि सु॒षहा॒ तानि॒ तुभ्यं॒ पव॑मान॒ बाध॑से सोम॒ शत्रू॑न् ||{5/5}{9.94.5}{9.5.9.5}{7.4.4.5}{838, 817, 8528} |
[95] कनिक्रंतीति पंचर्चस्य सूक्तस्य कण्वः प्रस्कण्वः पवमानसोमस्त्रिष्टुप् | |
कनि॑क्रन्ति॒ हरि॒रा सृ॒ज्यमा᳚नः॒ सीद॒न्वन॑स्य ज॒ठरे᳚ पुना॒नः |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} नृभि᳚र्य॒तः कृ॑णुते नि॒र्णिजं॒ गा, अतो᳚ म॒तीर्ज॑नयत स्व॒धाभिः॑ ||{1/5}{9.95.1}{9.5.10.1}{7.4.5.1}{839, 818, 8529} |
हरिः॑ सृजा॒नः प॒थ्या᳚मृ॒तस्येय॑र्ति॒ वाच॑मरि॒तेव॒ नाव᳚म् |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} दे॒वो दे॒वानां॒ गुह्या᳚नि॒ नामा॒विष्कृ॑णोति ब॒र्हिषि॑ प्र॒वाचे᳚ ||{2/5}{9.95.2}{9.5.10.2}{7.4.5.2}{840, 818, 8530} |
अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणाः॒ प्र म॑नी॒षा, ई᳚रते॒ सोम॒मच्छ॑ |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} न॒म॒स्यन्ती॒रुप॑ च॒ यन्ति॒ सं चा च॑ विशन्त्युश॒तीरु॒शन्त᳚म् ||{3/5}{9.95.3}{9.5.10.3}{7.4.5.3}{841, 818, 8531} |
तं म᳚र्मृजा॒नं म॑हि॒षं न साना᳚वं॒शुं दु॑हन्त्यु॒क्षणं᳚ गिरि॒ष्ठाम् |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} तं वा᳚वशा॒नं म॒तयः॑ सचन्ते त्रि॒तो बि॑भर्ति॒ वरु॑णं समु॒द्रे ||{4/5}{9.95.4}{9.5.10.4}{7.4.5.4}{842, 818, 8532} |
इष्य॒न्वाच॑मुपव॒क्तेव॒ होतुः॑ पुना॒न इ᳚न्दो॒ वि ष्या᳚ मनी॒षाम् |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} इन्द्र॑श्च॒ यत् क्षय॑थः॒ सौभ॑गाय सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{5/5}{9.95.5}{9.5.10.5}{7.4.5.5}{843, 818, 8533} |
[96] प्रसेनानीरिति चतुर्विंशत्यृचस्य सूक्तस्य दैवोदासिः प्रतर्दनः पवमानसोमस्त्रिष्टुप् | |
प्र से᳚ना॒नीः शूरो॒, अग्रे॒ रथा᳚नां ग॒व्यन्ने᳚ति॒ हर्ष॑ते, अस्य॒ सेना᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} भ॒द्रान् कृ॒ण्वन्नि᳚न्द्रह॒वान् त्सखि॑भ्य॒ आ सोमो॒ वस्त्रा᳚ रभ॒सानि॑ दत्ते ||{1/24}{9.96.1}{9.5.11.1}{7.4.6.1}{844, 819, 8534} |
सम॑स्य॒ हरिं॒ हर॑यो मृजन्त्यश्वह॒यैरनि॑शितं॒ नमो᳚भिः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} आ ति॑ष्ठति॒ रथ॒मिन्द्र॑स्य॒ सखा᳚ वि॒द्वाँ, ए᳚ना सुम॒तिं या॒त्यच्छ॑ ||{2/24}{9.96.2}{9.5.11.2}{7.4.6.2}{845, 819, 8535} |
स नो᳚ देव दे॒वता᳚ते पवस्व म॒हे सो᳚म॒ प्सर॑स इन्द्र॒पानः॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} कृ॒ण्वन्न॒पो व॒र्षय॒न्द्यामु॒तेमामु॒रोरा नो᳚ वरिवस्या पुना॒नः ||{3/24}{9.96.3}{9.5.11.3}{7.4.6.3}{846, 819, 8536} |
अजी᳚त॒येऽह॑तये पवस्व स्व॒स्तये᳚ स॒र्वता᳚तये बृह॒ते |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} तदु॑शन्ति॒ विश्व॑ इ॒मे सखा᳚य॒स्तद॒हं व॑श्मि पवमान सोम ||{4/24}{9.96.4}{9.5.11.4}{7.4.6.4}{847, 819, 8537} |
सोमः॑ पवते जनि॒ता म॑ती॒नां ज॑नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} ज॒नि॒ताग्नेर्ज॑नि॒ता सूर्य॑स्य जनि॒तेन्द्र॑स्य जनि॒तोत विष्णोः᳚ ||{5/24}{9.96.5}{9.5.11.5}{7.4.6.5}{848, 819, 8538} |
ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा᳚णां महि॒षो मृ॒गाणा᳚म् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} श्ये॒नो गृध्रा᳚णां॒ स्वधि॑ति॒र्वना᳚नां॒ सोमः॑ प॒वित्र॒मत्ये᳚ति॒ रेभ॑न् ||{6/24}{9.96.6}{9.5.11.6}{7.4.7.1}{849, 819, 8539} |
प्रावी᳚विपद्वा॒च ऊ॒र्मिं न सिन्धु॒र्गिरः॒ सोमः॒ पव॑मानो मनी॒षाः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अ॒न्तः पश्य᳚न् वृ॒जने॒माव॑रा॒ण्या ति॑ष्ठति वृष॒भो गोषु॑ जा॒नन् ||{7/24}{9.96.7}{9.5.11.7}{7.4.7.2}{850, 819, 8540} |
स म॑त्स॒रः पृ॒त्सु व॒न्वन्नवा᳚तः स॒हस्र॑रेता, अ॒भि वाज॑मर्ष |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} इन्द्रा᳚येन्दो॒ पव॑मानो मनी॒ष्य१॑(अं॒)शोरू॒र्मिमी᳚रय॒ गा, इ॑ष॒ण्यन् ||{8/24}{9.96.8}{9.5.11.8}{7.4.7.3}{851, 819, 8541} |
परि॑ प्रि॒यः क॒लशे᳚ दे॒ववा᳚त॒ इन्द्रा᳚य॒ सोमो॒ रण्यो॒ मदा᳚य |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} स॒हस्र॑धारः श॒तवा᳚ज॒ इन्दु᳚र्वा॒जी न सप्तिः॒ सम॑ना जिगाति ||{9/24}{9.96.9}{9.5.11.9}{7.4.7.4}{852, 819, 8542} |
स पू॒र्व्यो व॑सु॒विज्जाय॑मानो मृजा॒नो, अ॒प्सु दु॑दुहा॒नो, अद्रौ᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अ॒भि॒श॒स्ति॒पा भुव॑नस्य॒ राजा᳚ वि॒दद्गा॒तुं ब्रह्म॑णे पू॒यमा᳚नः ||{10/24}{9.96.10}{9.5.11.10}{7.4.7.5}{853, 819, 8543} |
त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा᳚णि च॒क्रुः प॑वमान॒ धीराः᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} व॒न्वन्नवा᳚तः परि॒धीँरपो᳚र्णु वी॒रेभि॒रश्वै᳚र्म॒घवा᳚ भवा नः ||{11/24}{9.96.11}{9.5.11.11}{7.4.8.1}{854, 819, 8544} |
यथाप॑वथा॒ मन॑वे वयो॒धा, अ॑मित्र॒हा व॑रिवो॒विद्ध॒विष्मा॑न् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} ए॒वा प॑वस्व॒ द्रवि॑णं॒ दधा᳚न॒ इन्द्रे॒ सं ति॑ष्ठ ज॒नयायु॑धानि ||{12/24}{9.96.12}{9.5.11.12}{7.4.8.2}{855, 819, 8545} |
पव॑स्व सोम॒ मधु॑माँ, ऋ॒तावा॒पो वसा᳚नो॒, अधि॒ सानो॒, अव्ये᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अव॒ द्रोणा᳚नि घृ॒तवा᳚न्ति सीद म॒दिन्त॑मो मत्स॒र इ᳚न्द्र॒पानः॑ ||{13/24}{9.96.13}{9.5.11.13}{7.4.8.3}{856, 819, 8546} |
वृ॒ष्टिं दि॒वः श॒तधा᳚रः पवस्व सहस्र॒सा वा᳚ज॒युर्दे॒ववी᳚तौ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} सं सिन्धु॑भिः क॒लशे᳚ वावशा॒नः समु॒स्रिया᳚भिः प्रति॒रन्न॒ आयुः॑ ||{14/24}{9.96.14}{9.5.11.14}{7.4.8.4}{857, 819, 8547} |
ए॒ष स्य सोमो᳚ म॒तिभिः॑ पुना॒नोऽत्यो॒ न वा॒जी तर॒तीदरा᳚तीः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} पयो॒ न दु॒ग्धमदि॑तेरिषि॒रमु॒र्वि॑व गा॒तुः सु॒यमो॒ न वोळ्हा᳚ ||{15/24}{9.96.15}{9.5.11.15}{7.4.8.5}{858, 819, 8548} |
स्वा॒यु॒धः सो॒तृभिः॑ पू॒यमा᳚नो॒ऽभ्य॑र्ष॒ गुह्यं॒ चारु॒ नाम॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अ॒भि वाजं॒ सप्ति॑रिव श्रव॒स्याभि वा॒युम॒भि गा दे᳚व सोम ||{16/24}{9.96.16}{9.5.11.16}{7.4.9.1}{859, 819, 8549} |
शिशुं᳚ जज्ञा॒नं ह᳚र्य॒तं मृ॑जन्ति शु॒म्भन्ति॒ वह्निं᳚ म॒रुतो᳚ ग॒णेन॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} क॒विर्गी॒र्भिः काव्ये᳚ना क॒विः सन् त्सोमः॑ प॒वित्र॒मत्ये᳚ति॒ रेभ॑न् ||{17/24}{9.96.17}{9.5.11.17}{7.4.9.2}{860, 819, 8550} |
ऋषि॑मना॒ य ऋ॑षि॒कृत्स्व॒र्षाः स॒हस्र॑णीथः पद॒वीः क॑वी॒नाम् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} तृ॒तीयं॒ धाम॑ महि॒षः सिषा᳚स॒न् त्सोमो᳚ वि॒राज॒मनु॑ राजति॒ ष्टुप् ||{18/24}{9.96.18}{9.5.11.18}{7.4.9.3}{861, 819, 8551} |
च॒मू॒षच्छ्ये॒नः श॑कु॒नो वि॒भृत्वा᳚ गोवि॒न्दुर्द्र॒प्स आयु॑धानि॒ बिभ्र॑त् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अ॒पामू॒र्मिं सच॑मानः समु॒द्रं तु॒रीयं॒ धाम॑ महि॒षो वि॑वक्ति ||{19/24}{9.96.19}{9.5.11.19}{7.4.9.4}{862, 819, 8552} |
मर्यो॒ न शु॒भ्रस्त॒न्वं᳚ मृजा॒नोऽत्यो॒ न सृत्वा᳚ स॒नये॒ धना᳚नाम् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} वृषे᳚व यू॒था परि॒ कोश॒मर्ष॒न् कनि॑क्रदच्च॒म्वो॒३॑(ओ॒)रा वि॑वेश ||{20/24}{9.96.20}{9.5.11.20}{7.4.9.5}{863, 819, 8553} |
पव॑स्वेन्दो॒ पव॑मानो॒ महो᳚भिः॒ कनि॑क्रद॒त्परि॒ वारा᳚ण्यर्ष |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} क्रीळ᳚ञ्च॒म्वो॒३॑(ओ॒)रा वि॑श पू॒यमा᳚न॒ इन्द्रं᳚ ते॒ रसो᳚ मदि॒रो म॑मत्तु ||{21/24}{9.96.21}{9.5.11.21}{7.4.10.1}{864, 819, 8554} |
प्रास्य॒ धारा᳚ बृह॒तीर॑सृग्रन्न॒क्तो गोभिः॑ क॒लशाँ॒, आ वि॑वेश |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} साम॑ कृ॒ण्वन् त्सा᳚म॒न्यो᳚ विप॒श्चित्क्रन्द᳚न्नेत्य॒भि सख्यु॒र्न जा॒मिम् ||{22/24}{9.96.22}{9.5.11.22}{7.4.10.2}{865, 819, 8555} |
अ॒प॒घ्नन्ने᳚षि पवमान॒ शत्रू᳚न् प्रि॒यां न जा॒रो, अ॒भिगी᳚त॒ इन्दुः॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} सीद॒न्वने᳚षु शकु॒नो न पत्वा॒ सोमः॑ पुना॒नः क॒लशे᳚षु॒ सत्ता᳚ ||{23/24}{9.96.23}{9.5.11.23}{7.4.10.3}{866, 819, 8556} |
आ ते॒ रुचः॒ पव॑मानस्य सोम॒ योषे᳚व यन्ति सु॒दुघाः᳚ सुधा॒राः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} हरि॒रानी᳚तः पुरु॒वारो᳚, अ॒प्स्वचि॑क्रदत्क॒लशे᳚ देवयू॒नाम् ||{24/24}{9.96.24}{9.5.11.24}{7.4.10.4}{867, 819, 8557} |
[97] अस्यप्रेपेत्यष्टपंचाशदृचस्य सूक्तस्याद्यानांतिसृणांमैत्रावरुणिर्वसिष्ठः चतुर्थ्यादितिसृणांवासिष्ठइंद्रप्रमतिः सप्तम्यादितिसृणांवासिष्ठोवृषगणः दशम्यादितिसृणांवासिष्टोमन्युः त्रयोदश्यादितिसृणां वासिष्ठ उपमन्युः षोडश्यादितिसृणांवासिष्ठोव्याघ्रपादः एकोनविंश्यादितिसृणां वासिष्ठःशक्तिः द्वाविंश्यादितिसृणां वासिष्ठःकर्णश्रुतः पंचविंश्यादितिसृणां वासिष्ठो मृळीकः अष्टविंश्यादितिसृणां वासिष्ठोवसुक्र एकत्रिंश्यादि चतुर्दशानां शाक्त्यः पराशरः पंचचत्वारिंश्यादिचतुर्दशानामांगिरसः कुत्स ऋषयः पवमानसोमस्त्रिष्टुप् | |
अ॒स्य प्रे॒षा हे॒मना᳚ पू॒यमा᳚नो दे॒वो दे॒वेभिः॒ सम॑पृक्त॒ रस᳚म् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} सु॒तः प॒वित्रं॒ पर्ये᳚ति॒ रेभ᳚न्मि॒तेव॒ सद्म॑ पशु॒मान्ति॒ होता᳚ ||{1/58}{9.97.1}{9.6.1.1}{7.4.11.1}{868, 820, 8558} |
भ॒द्रा वस्त्रा᳚ सम॒न्या॒३॑(आ॒) वसा᳚नो म॒हान् क॒विर्नि॒वच॑नानि॒ शंस॑न् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} आ व॑च्यस्व च॒म्वोः᳚ पू॒यमा᳚नो विचक्ष॒णो जागृ॑विर्दे॒ववी᳚तौ ||{2/58}{9.97.2}{9.6.1.2}{7.4.11.2}{869, 820, 8559} |
समु॑ प्रि॒यो मृ॑ज्यते॒ सानो॒, अव्ये᳚ य॒शस्त॑रो य॒शसां॒ क्षैतो᳚, अ॒स्मे |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} अ॒भि स्व॑र॒ धन्वा᳚ पू॒यमा᳚नो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{3/58}{9.97.3}{9.6.1.3}{7.4.11.3}{870, 820, 8560} |
प्र गा᳚यता॒भ्य॑र्चाम दे॒वान् त्सोमं᳚ हिनोत मह॒ते धना᳚य |{वासिष्ठइंद्रप्रमतिः | पवमानः सोमः | त्रिष्टुप्} स्वा॒दुः प॑वाते॒, अति॒ वार॒मव्य॒मा सी᳚दाति क॒लशं᳚ देव॒युर्नः॑ ||{4/58}{9.97.4}{9.6.1.4}{7.4.11.4}{871, 820, 8561} |
इन्दु॑र्दे॒वाना॒मुप॑ स॒ख्यमा॒यन् त्स॒हस्र॑धारः पवते॒ मदा᳚य |{वासिष्ठइंद्रप्रमतिः | पवमानः सोमः | त्रिष्टुप्} नृभिः॒ स्तवा᳚नो॒, अनु॒ धाम॒ पूर्व॒मग॒न्निन्द्रं᳚ मह॒ते सौभ॑गाय ||{5/58}{9.97.5}{9.6.1.5}{7.4.11.5}{872, 820, 8562} |
स्तो॒त्रे रा॒ये हरि॑रर्षा पुना॒न इन्द्रं॒ मदो᳚ गच्छतु ते॒ भरा᳚य |{वासिष्ठइंद्रप्रमतिः | पवमानः सोमः | त्रिष्टुप्} दे॒वैर्या᳚हि स॒रथं॒ राधो॒, अच्छा᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{6/58}{9.97.6}{9.6.1.6}{7.4.12.1}{873, 820, 8563} |
प्र काव्य॑मु॒शने᳚व ब्रुवा॒णो दे॒वो दे॒वानां॒ जनि॑मा विवक्ति |{वासिष्ठो वृषगणः | पवमानः सोमः | त्रिष्टुप्} महि᳚व्रतः॒ शुचि॑बन्धुः पाव॒कः प॒दा व॑रा॒हो, अ॒भ्ये᳚ति॒ रेभ॑न् ||{7/58}{9.97.7}{9.6.1.7}{7.4.12.2}{874, 820, 8564} |
प्र हं॒सास॑स्तृ॒पलं᳚ म॒न्युमच्छा॒मादस्तं॒ वृष॑गणा, अयासुः |{वासिष्ठो वृषगणः | पवमानः सोमः | त्रिष्टुप्} आ॒ङ्गू॒ष्य१॑(अं॒) पव॑मानं॒ सखा᳚यो दु॒र्मर्षं᳚ सा॒कं प्र व॑दन्ति वा॒णम् ||{8/58}{9.97.8}{9.6.1.8}{7.4.12.3}{875, 820, 8565} |
स रं᳚हत उरुगा॒यस्य॑ जू॒तिं वृथा॒ क्रीळ᳚न्तं मिमते॒ न गावः॑ |{वासिष्ठो वृषगणः | पवमानः सोमः | त्रिष्टुप्} प॒री॒ण॒सं कृ॑णुते ति॒ग्मशृ᳚ङ्गो॒ दिवा॒ हरि॒र्ददृ॑शे॒ नक्त॑मृ॒ज्रः ||{9/58}{9.97.9}{9.6.1.9}{7.4.12.4}{876, 820, 8566} |
इन्दु᳚र्वा॒जी प॑वते॒ गोन्यो᳚घा॒, इन्द्रे॒ सोमः॒ सह॒ इन्व॒न्मदा᳚य |{वासिष्टो मन्युः | पवमानः सोमः | त्रिष्टुप्} हन्ति॒ रक्षो॒ बाध॑ते॒ पर्यरा᳚ती॒र्वरि॑वः कृ॒ण्वन् वृ॒जन॑स्य॒ राजा᳚ ||{10/58}{9.97.10}{9.6.1.10}{7.4.12.5}{877, 820, 8567} |
अध॒ धार॑या॒ मध्वा᳚ पृचा॒नस्ति॒रो रोम॑ पवते॒, अद्रि॑दुग्धः |{वासिष्टो मन्युः | पवमानः सोमः | त्रिष्टुप्} इन्दु॒रिन्द्र॑स्य स॒ख्यं जु॑षा॒णो दे॒वो दे॒वस्य॑ मत्स॒रो मदा᳚य ||{11/58}{9.97.11}{9.6.1.11}{7.4.13.1}{878, 820, 8568} |
अ॒भि प्रि॒याणि॑ पवते पुना॒नो दे॒वो दे॒वान् त्स्वेन॒ रसे᳚न पृ॒ञ्चन् |{वासिष्टो मन्युः | पवमानः सोमः | त्रिष्टुप्} इन्दु॒र्धर्मा᳚ण्यृतु॒था वसा᳚नो॒ दश॒ क्षिपो᳚, अव्यत॒ सानो॒, अव्ये᳚ ||{12/58}{9.97.12}{9.6.1.12}{7.4.13.2}{879, 820, 8569} |
वृषा॒ शोणो᳚, अभि॒कनि॑क्रद॒द्गा न॒दय᳚न्नेति पृथि॒वीमु॒त द्याम् |{वासिष्ठ उपमन्युः | पवमानः सोमः | त्रिष्टुप्} इन्द्र॑स्येव व॒ग्नुरा शृ᳚ण्व आ॒जौ प्र॑चे॒तय᳚न्नर्षति॒ वाच॒मेमाम् ||{13/58}{9.97.13}{9.6.1.13}{7.4.13.3}{880, 820, 8570} |
र॒साय्यः॒ पय॑सा॒ पिन्व॑मान ई॒रय᳚न्नेषि॒ मधु॑मन्तमं॒शुम् |{वासिष्ठ उपमन्युः | पवमानः सोमः | त्रिष्टुप्} पव॑मानः संत॒निमे᳚षि कृ॒ण्वन्निन्द्रा᳚य सोम परिषि॒च्यमा᳚नः ||{14/58}{9.97.14}{9.6.1.14}{7.4.13.4}{881, 820, 8571} |
ए॒वा प॑वस्व मदि॒रो मदा᳚योदग्रा॒भस्य॑ न॒मय᳚न्वध॒स्नैः |{वासिष्ठ उपमन्युः | पवमानः सोमः | त्रिष्टुप्} परि॒ वर्णं॒ भर॑माणो॒ रुश᳚न्तं ग॒व्युर्नो᳚, अर्ष॒ परि॑ सोम सि॒क्तः ||{15/58}{9.97.15}{9.6.1.15}{7.4.13.5}{882, 820, 8572} |
जु॒ष्ट्वी न॑ इन्दो सु॒पथा᳚ सु॒गान्यु॒रौ प॑वस्व॒ वरि॑वांसि कृ॒ण्वन् |{वासिष्ठो व्याघ्रपादः | पवमानः सोमः | त्रिष्टुप्} घ॒नेव॒ विष्व॑ग्दुरि॒तानि॑ वि॒घ्नन्नधि॒ ष्णुना᳚ धन्व॒ सानो॒, अव्ये᳚ ||{16/58}{9.97.16}{9.6.1.16}{7.4.14.1}{883, 820, 8573} |
वृ॒ष्टिं नो᳚, अर्ष दि॒व्यां जि॑ग॒त्नुमिळा᳚वतीं शं॒गयीं᳚ जी॒रदा᳚नुम् |{वासिष्ठो व्याघ्रपादः | पवमानः सोमः | त्रिष्टुप्} स्तुके᳚व वी॒ता ध᳚न्वा विचि॒न्वन् बन्धूँ᳚रि॒माँ, अव॑राँ, इन्दो वा॒यून् ||{17/58}{9.97.17}{9.6.1.17}{7.4.14.2}{884, 820, 8574} |
ग्र॒न्थिं न वि ष्य॑ ग्रथि॒तं पु॑ना॒न ऋ॒जुं च॑ गा॒तुं वृ॑जि॒नं च॑ सोम |{वासिष्ठो व्याघ्रपादः | पवमानः सोमः | त्रिष्टुप्} अत्यो॒ न क्र॑दो॒ हरि॒रा सृ॑जा॒नो मर्यो᳚ देव धन्व प॒स्त्या᳚वान् ||{18/58}{9.97.18}{9.6.1.18}{7.4.14.3}{885, 820, 8575} |
जुष्टो॒ मदा᳚य दे॒वता᳚त इन्दो॒ परि॒ ष्णुना᳚ धन्व॒ सानो॒, अव्ये᳚ |{वासिष्ठःशक्तिः | पवमानः सोमः | त्रिष्टुप्} स॒हस्र॑धारः सुर॒भिरद॑ब्धः॒ परि॑ स्रव॒ वाज॑सातौ नृ॒षह्ये᳚ ||{19/58}{9.97.19}{9.6.1.19}{7.4.14.4}{886, 820, 8576} |
अ॒र॒श्मानो॒ ये᳚ऽर॒था, अयु॑क्ता॒, अत्या᳚सो॒ न स॑सृजा॒नास॑ आ॒जौ |{वासिष्ठःशक्तिः | पवमानः सोमः | त्रिष्टुप्} ए॒ते शु॒क्रासो᳚ धन्वन्ति॒ सोमा॒ देवा᳚स॒स्ताँ, उप॑ याता॒ पिब॑ध्यै ||{20/58}{9.97.20}{9.6.1.20}{7.4.14.5}{887, 820, 8577} |
ए॒वा न॑ इन्दो, अ॒भि दे॒ववी᳚तिं॒ परि॑ स्रव॒ नभो॒, अर्ण॑श्च॒मूषु॑ |{वासिष्ठःशक्तिः | पवमानः सोमः | त्रिष्टुप्} सोमो᳚, अ॒स्मभ्यं॒ काम्यं᳚ बृ॒हन्तं᳚ र॒यिं द॑दातु वी॒रव᳚न्तमु॒ग्रम् ||{21/58}{9.97.21}{9.6.1.21}{7.4.15.1}{888, 820, 8578} |
तक्ष॒द्यदी॒ मन॑सो॒ वेन॑तो॒ वाग्ज्येष्ठ॑स्य वा॒ धर्म॑णि॒ क्षोरनी᳚के |{वासिष्ठःकर्णश्रुतः | पवमानः सोमः | त्रिष्टुप्} आदी᳚माय॒न्वर॒मा वा᳚वशा॒ना जुष्टं॒ पतिं᳚ क॒लशे॒ गाव॒ इन्दु᳚म् ||{22/58}{9.97.22}{9.6.1.22}{7.4.15.2}{889, 820, 8579} |
प्र दा᳚नु॒दो दि॒व्यो दा᳚नुपि॒न्व ऋ॒तमृ॒ताय॑ पवते सुमे॒धाः |{वासिष्ठःकर्णश्रुतः | पवमानः सोमः | त्रिष्टुप्} ध॒र्मा भु॑वद्वृज॒न्य॑स्य॒ राजा॒ प्र र॒श्मिभि॑र्द॒शभि॑र्भारि॒ भूम॑ ||{23/58}{9.97.23}{9.6.1.23}{7.4.15.3}{890, 820, 8580} |
प॒वित्रे᳚भिः॒ पव॑मानो नृ॒चक्षा॒ राजा᳚ दे॒वाना᳚मु॒त मर्त्या᳚नाम् |{वासिष्ठःकर्णश्रुतः | पवमानः सोमः | त्रिष्टुप्} द्वि॒ता भु॑वद्रयि॒पती᳚ रयी॒णामृ॒तं भ॑र॒त्सुभृ॑तं॒ चार्विन्दुः॑ ||{24/58}{9.97.24}{9.6.1.24}{7.4.15.4}{891, 820, 8581} |
अर्वाँ᳚, इव॒ श्रव॑से सा॒तिमच्छेन्द्र॑स्य वा॒योर॒भि वी॒तिम॑र्ष |{वासिष्ठो मृळीकः | पवमानः सोमः | त्रिष्टुप्} स नः॑ स॒हस्रा᳚ बृह॒तीरिषो᳚ दा॒ भवा᳚ सोम द्रविणो॒वित्पु॑ना॒नः ||{25/58}{9.97.25}{9.6.1.25}{7.4.15.5}{892, 820, 8582} |
दे॒वा॒व्यो᳚ नः परिषि॒च्यमा᳚नाः॒, क्षयं᳚ सु॒वीरं᳚ धन्वन्तु॒ सोमाः᳚ |{वासिष्ठो मृळीकः | पवमानः सोमः | त्रिष्टुप्} आ॒य॒ज्यवः॑ सुम॒तिं वि॒श्ववा᳚रा॒ होता᳚रो॒ न दि॑वि॒यजो᳚ म॒न्द्रत॑माः ||{26/58}{9.97.26}{9.6.1.26}{7.4.16.1}{893, 820, 8583} |
ए॒वा दे᳚व दे॒वता᳚ते पवस्व म॒हे सो᳚म॒ प्सर॑से देव॒पानः॑ |{वासिष्ठो मृळीकः | पवमानः सोमः | त्रिष्टुप्} म॒हश्चि॒द्धि ष्मसि॑ हि॒ताः स॑म॒र्ये कृ॒धि सु॑ष्ठा॒ने रोद॑सी पुना॒नः ||{27/58}{9.97.27}{9.6.1.27}{7.4.16.2}{894, 820, 8584} |
अश्वो॒ नो क्र॑दो॒ वृष॑भिर्युजा॒नः सिं॒हो न भी॒मो मन॑सो॒ जवी᳚यान् |{वासिष्ठो वसुक्रः | पवमानः सोमः | त्रिष्टुप्} अ॒र्वा॒चीनैः᳚ प॒थिभि॒र्ये रजि॑ष्ठा॒, आ प॑वस्व सौमन॒सं न॑ इन्दो ||{28/58}{9.97.28}{9.6.1.28}{7.4.16.3}{895, 820, 8585} |
श॒तं धारा᳚ दे॒वजा᳚ता, असृग्रन् त्स॒हस्र॑मेनाः क॒वयो᳚ मृजन्ति |{वासिष्ठो वसुक्रः | पवमानः सोमः | त्रिष्टुप्} इन्दो᳚ स॒नित्रं᳚ दि॒व आ प॑वस्व पुरए॒तासि॑ मह॒तो धन॑स्य ||{29/58}{9.97.29}{9.6.1.29}{7.4.16.4}{896, 820, 8586} |
दि॒वो न सर्गा᳚, अससृग्र॒मह्नां॒ राजा॒ न मि॒त्रं प्र मि॑नाति॒ धीरः॑ |{वासिष्ठो वसुक्रः | पवमानः सोमः | त्रिष्टुप्} पि॒तुर्न पु॒त्रः क्रतु॑भिर्यता॒न आ प॑वस्व वि॒शे, अ॒स्या, अजी᳚तिम् ||{30/58}{9.97.30}{9.6.1.30}{7.4.16.5}{897, 820, 8587} |
प्र ते॒ धारा॒ मधु॑मतीरसृग्र॒न्वारा॒न्यत्पू॒तो, अ॒त्येष्यव्या॑न् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} पव॑मान॒ पव॑से॒ धाम॒ गोनां᳚ जज्ञा॒नः सूर्य॑मपिन्वो, अ॒र्कैः ||{31/58}{9.97.31}{9.6.1.31}{7.4.17.1}{898, 820, 8588} |
कनि॑क्रद॒दनु॒ पन्था᳚मृ॒तस्य॑ शु॒क्रो वि भा᳚स्य॒मृत॑स्य॒ धाम॑ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} स इन्द्रा᳚य पवसे मत्स॒रवा᳚न्हिन्वा॒नो वाचं᳚ म॒तिभिः॑ कवी॒नाम् ||{32/58}{9.97.32}{9.6.1.32}{7.4.17.2}{899, 820, 8589} |
दि॒व्यः सु॑प॒र्णोऽव॑ चक्षि सोम॒ पिन्व॒न्धाराः॒ कर्म॑णा दे॒ववी᳚तौ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} एन्दो᳚ विश क॒लशं᳚ सोम॒धानं॒ क्रन्द᳚न्निहि॒ सूर्य॒स्योप॑ र॒श्मिम् ||{33/58}{9.97.33}{9.6.1.33}{7.4.17.3}{900, 820, 8590} |
ति॒स्रो वाच॑ ईरयति॒ प्र वह्नि᳚रृ॒तस्य॑ धी॒तिं ब्रह्म॑णो मनी॒षाम् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} गावो᳚ यन्ति॒ गोप॑तिं पृ॒च्छमा᳚नाः॒ सोमं᳚ यन्ति म॒तयो᳚ वावशा॒नाः ||{34/58}{9.97.34}{9.6.1.34}{7.4.17.4}{901, 820, 8591} |
सोमं॒ गावो᳚ धे॒नवो᳚ वावशा॒नाः सोमं॒ विप्रा᳚ म॒तिभिः॑ पृ॒च्छमा᳚नाः |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} सोमः॑ सु॒तः पू᳚यते, अ॒ज्यमा᳚नः॒ सोमे᳚, अ॒र्कास्त्रि॒ष्टुभः॒ सं न॑वन्ते ||{35/58}{9.97.35}{9.6.1.35}{7.4.17.5}{902, 820, 8592} |
ए॒वा नः॑ सोम परिषि॒च्यमा᳚न॒ आ प॑वस्व पू॒यमा᳚नः स्व॒स्ति |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} इन्द्र॒मा वि॑श बृह॒ता रवे᳚ण व॒र्धया॒ वाचं᳚ ज॒नया॒ पुरं᳚धिम् ||{36/58}{9.97.36}{9.6.1.36}{7.4.18.1}{903, 820, 8593} |
आ जागृ॑वि॒र्विप्र॑ ऋ॒ता म॑ती॒नां सोमः॑ पुना॒नो, अ॑सदच्च॒मूषु॑ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} सप᳚न्ति॒ यं मि॑थु॒नासो॒ निका᳚मा, अध्व॒र्यवो᳚ रथि॒रासः॑ सु॒हस्ताः᳚ ||{37/58}{9.97.37}{9.6.1.37}{7.4.18.2}{904, 820, 8594} |
स पु॑ना॒न उप॒ सूरे॒ न धातोभे, अ॑प्रा॒ रोद॑सी॒ वि ष आ᳚वः |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} प्रि॒या चि॒द्यस्य॑ प्रिय॒सास॑ ऊ॒ती स तू धनं᳚ का॒रिणे॒ न प्र यं᳚सत् ||{38/58}{9.97.38}{9.6.1.38}{7.4.18.3}{905, 820, 8595} |
स व॑र्धि॒ता वर्ध॑नः पू॒यमा᳚नः॒ सोमो᳚ मी॒ढ्वाँ, अ॒भि नो॒ ज्योति॑षावीत् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} येना᳚ नः॒ पूर्वे᳚ पि॒तरः॑ पद॒ज्ञाः स्व॒र्विदो᳚, अ॒भि गा, अद्रि॑मु॒ष्णन् ||{39/58}{9.97.39}{9.6.1.39}{7.4.18.4}{906, 820, 8596} |
अक्रा᳚न् त्समु॒द्रः प्र॑थ॒मे विध᳚र्मञ्ज॒नय᳚न् प्र॒जा भुव॑नस्य॒ राजा᳚ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} वृषा᳚ प॒वित्रे॒, अधि॒ सानो॒, अव्ये᳚ बृ॒हत्सोमो᳚ वावृधे सुवा॒न इन्दुः॑ ||{40/58}{9.97.40}{9.6.1.40}{7.4.18.5}{907, 820, 8597} |
म॒हत्तत्सोमो᳚ महि॒षश्च॑कारा॒पां यद्गर्भोऽवृ॑णीत दे॒वान् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} अद॑धा॒दिन्द्रे॒ पव॑मान॒ ओजोऽज॑नय॒त्सूर्ये॒ ज्योति॒रिन्दुः॑ ||{41/58}{9.97.41}{9.6.1.41}{7.4.19.1}{908, 820, 8598} |
मत्सि॑ वा॒युमि॒ष्टये॒ राध॑से च॒ मत्सि॑ मि॒त्रावरु॑णा पू॒यमा᳚नः |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान् मत्सि॒ द्यावा᳚पृथि॒वी दे᳚व सोम ||{42/58}{9.97.42}{9.6.1.42}{7.4.19.2}{909, 820, 8599} |
ऋ॒जुः प॑वस्व वृजि॒नस्य॑ ह॒न्तापामी᳚वां॒ बाध॑मानो॒ मृध॑श्च |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} अ॒भि॒श्री॒णन् पयः॒ पय॑सा॒भि गोना॒मिन्द्र॑स्य॒ त्वं तव॑ व॒यं सखा᳚यः ||{43/58}{9.97.43}{9.6.1.43}{7.4.19.3}{910, 820, 8600} |
मध्वः॒ सूदं᳚ पवस्व॒ वस्व॒ उत्सं᳚ वी॒रं च॑ न॒ आ प॑वस्वा॒ भगं᳚ च |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} स्वद॒स्वेन्द्रा᳚य॒ पव॑मान इन्दो र॒यिं च॑ न॒ आ प॑वस्वा समु॒द्रात् ||{44/58}{9.97.44}{9.6.1.44}{7.4.19.4}{911, 820, 8601} |
सोमः॑ सु॒तो धार॒यात्यो॒ न हित्वा॒ सिन्धु॒र्न नि॒म्नम॒भि वा॒ज्य॑क्षाः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} आ योनिं॒ वन्य॑मसदत्पुना॒नः समिन्दु॒र्गोभि॑रसर॒त्सम॒द्भिः ||{45/58}{9.97.45}{9.6.1.45}{7.4.19.5}{912, 820, 8602} |
ए॒ष स्य ते᳚ पवत इन्द्र॒ सोम॑श्च॒मूषु॒ धीर॑ उश॒ते तव॑स्वान् |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} स्व॑र्चक्षा रथि॒रः स॒त्यशु॑ष्मः॒ कामो॒ न यो दे᳚वय॒तामस॑र्जि ||{46/58}{9.97.46}{9.6.1.46}{7.4.20.1}{913, 820, 8603} |
ए॒ष प्र॒त्नेन॒ वय॑सा पुना॒नस्ति॒रो वर्पां᳚सि दुहि॒तुर्दधा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} वसा᳚नः॒ शर्म॑ त्रि॒वरू᳚थम॒प्सु होते᳚व याति॒ सम॑नेषु॒ रेभ॑न् ||{47/58}{9.97.47}{9.6.1.47}{7.4.20.2}{914, 820, 8604} |
नू न॒स्त्वं र॑थि॒रो दे᳚व सोम॒ परि॑ स्रव च॒म्वोः᳚ पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अ॒प्सु स्वादि॑ष्ठो॒ मधु॑माँ, ऋ॒तावा᳚ दे॒वो न यः स॑वि॒ता स॒त्यम᳚न्मा ||{48/58}{9.97.48}{9.6.1.48}{7.4.20.3}{915, 820, 8605} |
अ॒भि वा॒युं वी॒त्य॑र्षा गृणा॒नो॒३॑(ओ॒)ऽभि मि॒त्रावरु॑णा पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अ॒भी नरं᳚ धी॒जव॑नं रथे॒ष्ठाम॒भीन्द्रं॒ वृष॑णं॒ वज्र॑बाहुम् ||{49/58}{9.97.49}{9.6.1.49}{7.4.20.4}{916, 820, 8606} |
अ॒भि वस्त्रा᳚ सुवस॒नान्य॑र्षा॒भि धे॒नूः सु॒दुघाः᳚ पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अ॒भि च॒न्द्रा भर्त॑वे नो॒ हिर᳚ण्या॒भ्यश्वा᳚न् र॒थिनो᳚ देव सोम ||{50/58}{9.97.50}{9.6.1.50}{7.4.20.5}{917, 820, 8607} |
अ॒भी नो᳚, अर्ष दि॒व्या वसू᳚न्य॒भि विश्वा॒ पार्थि॑वा पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अ॒भि येन॒ द्रवि॑णम॒श्नवा᳚मा॒भ्या᳚र्षे॒यं ज॑मदग्नि॒वन्नः॑ ||{51/58}{9.97.51}{9.6.1.51}{7.4.21.1}{918, 820, 8608} |
अ॒या प॒वा प॑वस्वै॒ना वसू᳚नि माँश्च॒त्व इ᳚न्दो॒ सर॑सि॒ प्र ध᳚न्व |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} ब्र॒ध्नश्चि॒दत्र॒ वातो॒ न जू॒तः पु॑रु॒मेध॑श्चि॒त्तक॑वे॒ नरं᳚ दात् ||{52/58}{9.97.52}{9.6.1.52}{7.4.21.2}{919, 820, 8609} |
उ॒त न॑ ए॒ना प॑व॒या प॑व॒स्वाधि॑ श्रु॒ते श्र॒वाय्य॑स्य ती॒र्थे |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} ष॒ष्टिं स॒हस्रा᳚ नैगु॒तो वसू᳚नि वृ॒क्षं न प॒क्वं धू᳚नव॒द्रणा᳚य ||{53/58}{9.97.53}{9.6.1.53}{7.4.21.3}{920, 820, 8610} |
मही॒मे, अ॑स्य॒ वृष॒नाम॑ शू॒षे माँश्च॑त्वे वा॒ पृश॑ने वा॒ वध॑त्रे |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अस्वा᳚पयन्नि॒गुतः॑ स्ने॒हय॒च्चापा॒मित्राँ॒, अपा॒चितो᳚, अचे॒तः ||{54/58}{9.97.54}{9.6.1.54}{7.4.21.4}{921, 820, 8611} |
सं त्री प॒वित्रा॒ वित॑तान्ये॒ष्यन्वेकं᳚ धावसि पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} असि॒ भगो॒, असि॑ दा॒त्रस्य॑ दा॒तासि॑ म॒घवा᳚ म॒घव॑द्भ्य इन्दो ||{55/58}{9.97.55}{9.6.1.55}{7.4.21.5}{922, 820, 8612} |
ए॒ष वि॑श्व॒वित्प॑वते मनी॒षी सोमो॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा᳚ |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} द्र॒प्साँ, ई॒रय᳚न् वि॒दथे॒ष्विन्दु॒र्वि वार॒मव्यं᳚ स॒मयाति॑ याति ||{56/58}{9.97.56}{9.6.1.56}{7.4.22.1}{923, 820, 8613} |
इन्दुं᳚ रिहन्ति महि॒षा, अद॑ब्धाः प॒दे रे᳚भन्ति क॒वयो॒ न गृध्राः᳚ |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} हि॒न्वन्ति॒ धीरा᳚ द॒शभिः॒, क्षिपा᳚भिः॒ सम᳚ञ्जते रू॒पम॒पां रसे᳚न ||{57/58}{9.97.57}{9.6.1.57}{7.4.22.2}{924, 820, 8614} |
त्वया᳚ व॒यं पव॑मानेन सोम॒ भरे᳚ कृ॒तं वि चि॑नुयाम॒ शश्व॑त् |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{58/58}{9.97.58}{9.6.1.58}{7.4.22.3}{925, 820, 8615} |
[98] अभिनइति द्वादशर्चस्य सूक्तस्यांबरीषऋजिश्वानौ पवमानसोमोनुष्टुबेकादशीबृहती | |
अ॒भि नो᳚ वाज॒सात॑मं र॒यिम॑र्ष पुरु॒स्पृह᳚म् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} इन्दो᳚ स॒हस्र॑भर्णसं तुविद्यु॒म्नं वि॑भ्वा॒सह᳚म् ||{1/12}{9.98.1}{9.6.2.1}{7.4.23.1}{926, 821, 8616} |
परि॒ ष्य सु॑वा॒नो, अ॒व्ययं॒ रथे॒ न वर्मा᳚व्यत |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} इन्दु॑र॒भि द्रुणा᳚ हि॒तो हि॑या॒नो धारा᳚भिरक्षाः ||{2/12}{9.98.2}{9.6.2.2}{7.4.23.2}{927, 821, 8617} |
परि॒ ष्य सु॑वा॒नो, अ॑क्षा॒, इन्दु॒रव्ये॒ मद॑च्युतः |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} धारा॒ य ऊ॒र्ध्वो, अ॑ध्व॒रे भ्रा॒जा नैति॑ गव्य॒युः ||{3/12}{9.98.3}{9.6.2.3}{7.4.23.3}{928, 821, 8618} |
स हि त्वं दे᳚व॒ शश्व॑ते॒ वसु॒ मर्ता᳚य दा॒शुषे᳚ |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} इन्दो᳚ सह॒स्रिणं᳚ र॒यिं श॒तात्मा᳚नं विवाससि ||{4/12}{9.98.4}{9.6.2.4}{7.4.23.4}{929, 821, 8619} |
व॒यं ते᳚, अ॒स्य वृ॑त्रह॒न्वसो॒ वस्वः॑ पुरु॒स्पृहः॑ |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} नि नेदि॑ष्ठतमा, इ॒षः स्याम॑ सु॒म्नस्या᳚ध्रिगो ||{5/12}{9.98.5}{9.6.2.5}{7.4.23.5}{930, 821, 8620} |
द्विर्यं पञ्च॒ स्वय॑शसं॒ स्वसा᳚रो॒, अद्रि॑संहतम् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} प्रि॒यमिन्द्र॑स्य॒ काम्यं᳚ प्रस्ना॒पय᳚न्त्यू॒र्मिण᳚म् ||{6/12}{9.98.6}{9.6.2.6}{7.4.23.6}{931, 821, 8621} |
परि॒ त्यं ह᳚र्य॒तं हरिं᳚ ब॒भ्रुं पु॑नन्ति॒ वारे᳚ण |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} यो दे॒वान् विश्वाँ॒, इत्परि॒ मदे᳚न स॒ह गच्छ॑ति ||{7/12}{9.98.7}{9.6.2.7}{7.4.24.1}{932, 821, 8622} |
अ॒स्य वो॒ ह्यव॑सा॒ पान्तो᳚ दक्ष॒साध॑नम् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} यः सू॒रिषु॒ श्रवो᳚ बृ॒हद्द॒धे स्व१॑(अ॒)र्ण ह᳚र्य॒तः ||{8/12}{9.98.8}{9.6.2.8}{7.4.24.2}{933, 821, 8623} |
स वां᳚ य॒ज्ञेषु॑ मानवी॒, इन्दु॑र्जनिष्ट रोदसी |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} दे॒वो दे᳚वी गिरि॒ष्ठा, अस्रे᳚ध॒न्तं तु॑वि॒ष्वणि॑ ||{9/12}{9.98.9}{9.6.2.9}{7.4.24.3}{934, 821, 8624} |
इन्द्रा᳚य सोम॒ पात॑वे वृत्र॒घ्ने परि॑ षिच्यसे |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} नरे᳚ च॒ दक्षि॑णावते दे॒वाय॑ सदना॒सदे᳚ ||{10/12}{9.98.10}{9.6.2.10}{7.4.24.4}{935, 821, 8625} |
ते प्र॒त्नासो॒ व्यु॑ष्टिषु॒ सोमाः᳚ प॒वित्रे᳚, अक्षरन् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | बृहती} अ॒प॒प्रोथ᳚न्तः सनु॒तर्हु॑र॒श्चितः॑ प्रा॒तस्ताँ, अप्र॑चेतसः ||{11/12}{9.98.11}{9.6.2.11}{7.4.24.5}{936, 821, 8626} |
तं स॑खायः पुरो॒रुचं᳚ यू॒यं व॒यं च॑ सू॒रयः॑ |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} अ॒श्याम॒ वाज॑गन्ध्यं स॒नेम॒ वाज॑पस्त्यम् ||{12/12}{9.98.12}{9.6.2.12}{7.4.24.6}{937, 821, 8627} |
[99] आहर्यतायेत्यष्टर्चस्य सूक्तस्य काश्यपौ रेभसूनु पवमानसोमोनुष्ठुबाद्याबृहती | |
आ ह᳚र्य॒ताय॑ धृ॒ष्णवे॒ धनु॑स्तन्वन्ति॒ पौंस्य᳚म् |{काश्यपौ रेभसूनु | पवमानः सोमः | बृहती} शु॒क्रां व॑य॒न्त्यसु॑राय नि॒र्णिजं᳚ वि॒पामग्रे᳚ मही॒युवः॑ ||{1/8}{9.99.1}{9.6.3.1}{7.4.25.1}{938, 822, 8628} |
अध॑ क्ष॒पा परि॑ष्कृतो॒ वाजाँ᳚, अ॒भि प्र गा᳚हते |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} यदी᳚ वि॒वस्व॑तो॒ धियो॒ हरिं᳚ हि॒न्वन्ति॒ यात॑वे ||{2/8}{9.99.2}{9.6.3.2}{7.4.25.2}{939, 822, 8629} |
तम॑स्य मर्जयामसि॒ मदो॒ य इ᳚न्द्र॒पात॑मः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} यं गाव॑ आ॒सभि॑र्द॒धुः पु॒रा नू॒नं च॑ सू॒रयः॑ ||{3/8}{9.99.3}{9.6.3.3}{7.4.25.3}{940, 822, 8630} |
तं गाथ॑या पुरा॒ण्या पु॑ना॒नम॒भ्य॑नूषत |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} उ॒तो कृ॑पन्त धी॒तयो᳚ दे॒वानां॒ नाम॒ बिभ्र॑तीः ||{4/8}{9.99.4}{9.6.3.4}{7.4.25.4}{941, 822, 8631} |
तमु॒क्षमा᳚णम॒व्यये॒ वारे᳚ पुनन्ति धर्ण॒सिम् |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} दू॒तं न पू॒र्वचि॑त्तय॒ आ शा᳚सते मनी॒षिणः॑ ||{5/8}{9.99.5}{9.6.3.5}{7.4.25.5}{942, 822, 8632} |
स पु॑ना॒नो म॒दिन्त॑मः॒ सोम॑श्च॒मूषु॑ सीदति |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} प॒शौ न रेत॑ आ॒दध॒त्पति᳚र्वचस्यते धि॒यः ||{6/8}{9.99.6}{9.6.3.6}{7.4.26.1}{943, 822, 8633} |
स मृ॑ज्यते सु॒कर्म॑भिर्दे॒वो दे॒वेभ्यः॑ सु॒तः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} वि॒दे यदा᳚सु संद॒दिर्म॒हीर॒पो वि गा᳚हते ||{7/8}{9.99.7}{9.6.3.7}{7.4.26.2}{944, 822, 8634} |
सु॒त इ᳚न्दो प॒वित्र॒ आ नृभि᳚र्य॒तो वि नी᳚यसे |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} इन्द्रा᳚य मत्स॒रिन्त॑मश्च॒मूष्वा नि षी᳚दसि ||{8/8}{9.99.8}{9.6.3.8}{7.4.26.3}{945, 822, 8635} |
[100] अभीनवंतइति नवर्चस्य सूक्तस्य काश्यपौ रेभसूनू पवमान सोमोनुष्टुप् | |
अ॒भी न॑वन्ते, अ॒द्रुहः॑ प्रि॒यमिन्द्र॑स्य॒ काम्य᳚म् |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} व॒त्सं न पूर्व॒ आयु॑नि जा॒तं रि॑हन्ति मा॒तरः॑ ||{1/9}{9.100.1}{9.6.4.1}{7.4.27.1}{946, 823, 8636} |
पु॒ना॒न इ᳚न्द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} त्वं वसू᳚नि पुष्यसि॒ विश्वा᳚नि दा॒शुषो᳚ गृ॒हे ||{2/9}{9.100.2}{9.6.4.2}{7.4.27.2}{947, 823, 8637} |
त्वं धियं᳚ मनो॒युजं᳚ सृ॒जा वृ॒ष्टिं न त᳚न्य॒तुः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} त्वं वसू᳚नि॒ पार्थि॑वा दि॒व्या च॑ सोम पुष्यसि ||{3/9}{9.100.3}{9.6.4.3}{7.4.27.3}{948, 823, 8638} |
परि॑ ते जि॒ग्युषो᳚ यथा॒ धारा᳚ सु॒तस्य॑ धावति |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} रंह॑माणा॒ व्य१॑(अ॒)व्ययं॒ वारं᳚ वा॒जीव॑ सान॒सिः ||{4/9}{9.100.4}{9.6.4.4}{7.4.27.4}{949, 823, 8639} |
क्रत्वे॒ दक्षा᳚य नः कवे॒ पव॑स्व सोम॒ धार॑या |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} इन्द्रा᳚य॒ पात॑वे सु॒तो मि॒त्राय॒ वरु॑णाय च ||{5/9}{9.100.5}{9.6.4.5}{7.4.27.5}{950, 823, 8640} |
पव॑स्व वाज॒सात॑मः प॒वित्रे॒ धार॑या सु॒तः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} इन्द्रा᳚य सोम॒ विष्ण॑वे दे॒वेभ्यो॒ मधु॑मत्तमः ||{6/9}{9.100.6}{9.6.4.6}{7.4.28.1}{951, 823, 8641} |
त्वां रि॑हन्ति मा॒तरो॒ हरिं᳚ प॒वित्रे᳚, अ॒द्रुहः॑ |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} व॒त्सं जा॒तं न धे॒नवः॒ पव॑मान॒ विध᳚र्मणि ||{7/9}{9.100.7}{9.6.4.7}{7.4.28.2}{952, 823, 8642} |
पव॑मान॒ महि॒ श्रव॑श्चि॒त्रेभि᳚र्यासि र॒श्मिभिः॑ |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} शर्ध॒न्तमां᳚सि जिघ्नसे॒ विश्वा᳚नि दा॒शुषो᳚ गृ॒हे ||{8/9}{9.100.8}{9.6.4.8}{7.4.28.3}{953, 823, 8643} |
त्वं द्यां च॑ महिव्रत पृथि॒वीं चाति॑ जभ्रिषे |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} प्रति॑ द्रा॒पिम॑मुञ्चथाः॒ पव॑मान महित्व॒ना ||{9/9}{9.100.9}{9.6.4.9}{7.4.28.4}{954, 823, 8644} |
[101] पुरोजितीति षोळशर्चस्य सूक्तस्याद्यानांतिसृणांश्यावाश्विरंधीगुः चतुर्थ्यादितिसृणांनाहुषोययातिः सप्तम्यादितिसृणांमानवोनहुषः दशम्यादितिसृणांसांवरणोमनुः त्रयोदश्यादिचतसृणां वैश्वामित्रः प्रजापतिः पवमान सोमोनुष्टुप् द्वितीयातृतीये गायत्र्यौ | |
पु॒रोजि॑ती वो॒, अन्ध॑सः सु॒ताय॑ मादयि॒त्नवे᳚ |{श्यावाश्विरंधीगुः | पवमानः सोमः | अनुष्टुप्} अप॒ श्वानं᳚ श्नथिष्टन॒ सखा᳚यो दीर्घजि॒ह्व्य᳚म् ||{1/16}{9.101.1}{9.6.5.1}{7.5.1.1}{955, 824, 8645} |
यो धार॑या पाव॒कया᳚ परिप्र॒स्यन्द॑ते सु॒तः |{श्यावाश्विरंधीगुः | पवमानः सोमः | गायत्री} इन्दु॒रश्वो॒ न कृत्व्यः॑ ||{2/16}{9.101.2}{9.6.5.2}{7.5.1.2}{956, 824, 8646} |
तं दु॒रोष॑म॒भी नरः॒ सोमं᳚ वि॒श्वाच्या᳚ धि॒या |{श्यावाश्विरंधीगुः | पवमानः सोमः | गायत्री} य॒ज्ञं हि᳚न्व॒न्त्यद्रि॑भिः ||{3/16}{9.101.3}{9.6.5.3}{7.5.1.3}{957, 824, 8647} |
सु॒तासो॒ मधु॑मत्तमाः॒ सोमा॒, इन्द्रा᳚य म॒न्दिनः॑ |{नाहुषो ययातिः | पवमानः सोमः | अनुष्टुप्} प॒वित्र॑वन्तो, अक्षरन्दे॒वान् ग॑च्छन्तु वो॒ मदाः᳚ ||{4/16}{9.101.4}{9.6.5.4}{7.5.1.4}{958, 824, 8648} |
इन्दु॒रिन्द्रा᳚य पवत॒ इति॑ दे॒वासो᳚, अब्रुवन् |{नाहुषो ययातिः | पवमानः सोमः | अनुष्टुप्} वा॒चस्पति᳚र्मखस्यते॒ विश्व॒स्येशा᳚न॒ ओज॑सा ||{5/16}{9.101.5}{9.6.5.5}{7.5.1.5}{959, 824, 8649} |
स॒हस्र॑धारः पवते समु॒द्रो वा᳚चमीङ्ख॒यः |{नाहुषो ययातिः | पवमानः सोमः | अनुष्टुप्} सोमः॒ पती᳚ रयी॒णां सखेन्द्र॑स्य दि॒वेदि॑वे ||{6/16}{9.101.6}{9.6.5.6}{7.5.2.1}{960, 824, 8650} |
अ॒यं पू॒षा र॒यिर्भगः॒ सोमः॑ पुना॒नो, अ॑र्षति |{नहुषो मानवः | पवमानः सोमः | अनुष्टुप्} पति॒र्विश्व॑स्य॒ भूम॑नो॒ व्य॑ख्य॒द्रोद॑सी, उ॒भे ||{7/16}{9.101.7}{9.6.5.7}{7.5.2.2}{961, 824, 8651} |
समु॑ प्रि॒या, अ॑नूषत॒ गावो॒ मदा᳚य॒ घृष्व॑यः |{नहुषो मानवः | पवमानः सोमः | अनुष्टुप्} सोमा᳚सः कृण्वते प॒थः पव॑मानास॒ इन्द॑वः ||{8/16}{9.101.8}{9.6.5.8}{7.5.2.3}{962, 824, 8652} |
य ओजि॑ष्ठ॒स्तमा भ॑र॒ पव॑मान श्र॒वाय्य᳚म् |{नहुषो मानवः | पवमानः सोमः | अनुष्टुप्} यः पञ्च॑ चर्ष॒णीर॒भि र॒यिं येन॒ वना᳚महै ||{9/16}{9.101.9}{9.6.5.9}{7.5.2.4}{963, 824, 8653} |
सोमाः᳚ पवन्त॒ इन्द॑वो॒ऽस्मभ्यं᳚ गातु॒वित्त॑माः |{सांवरणो मनुः | पवमानः सोमः | अनुष्टुप्} मि॒त्राः सु॑वा॒ना, अ॑रे॒पसः॑ स्वा॒ध्यः॑ स्व॒र्विदः॑ ||{10/16}{9.101.10}{9.6.5.10}{7.5.2.5}{964, 824, 8654} |
सु॒ष्वा॒णासो॒ व्यद्रि॑भि॒श्चिता᳚ना॒ गोरधि॑ त्व॒चि |{सांवरणो मनुः | पवमानः सोमः | अनुष्टुप्} इष॑म॒स्मभ्य॑म॒भितः॒ सम॑स्वरन्वसु॒विदः॑ ||{11/16}{9.101.11}{9.6.5.11}{7.5.3.1}{965, 824, 8655} |
ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा᳚सो॒ दध्या᳚शिरः |{सांवरणो मनुः | पवमानः सोमः | अनुष्टुप्} सूर्या᳚सो॒ न द॑र्श॒तासो᳚ जिग॒त्नवो᳚ ध्रु॒वा घृ॒ते ||{12/16}{9.101.12}{9.6.5.12}{7.5.3.2}{966, 824, 8656} |
प्र सु᳚न्वा॒नस्यान्ध॑सो॒ मर्तो॒ न वृ॑त॒ तद्वचः॑ |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्} अप॒ श्वान॑मरा॒धसं᳚ ह॒ता म॒खं न भृग॑वः ||{13/16}{9.101.13}{9.6.5.13}{7.5.3.3}{967, 824, 8657} |
आ जा॒मिरत्के᳚, अव्यत भु॒जे न पु॒त्र ओ॒ण्योः᳚ |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्} सर॑ज्जा॒रो न योष॑णां व॒रो न योनि॑मा॒सद᳚म् ||{14/16}{9.101.14}{9.6.5.14}{7.5.3.4}{968, 824, 8658} |
स वी॒रो द॑क्ष॒साध॑नो॒ वि यस्त॒स्तम्भ॒ रोद॑सी |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्} हरिः॑ प॒वित्रे᳚, अव्यत वे॒धा न योनि॑मा॒सद᳚म् ||{15/16}{9.101.15}{9.6.5.15}{7.5.3.5}{969, 824, 8659} |
अव्यो॒ वारे᳚भिः पवते॒ सोमो॒ गव्ये॒, अधि॑ त्व॒चि |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्} कनि॑क्रद॒द्वृषा॒ हरि॒रिन्द्र॑स्या॒भ्ये᳚ति निष्कृ॒तम् ||{16/16}{9.101.16}{9.6.5.16}{7.5.3.6}{970, 824, 8660} |
[102] क्राणाशिशुरित्यष्टर्चस्य सूक्तस्याप्त्यस्त्रितः पवमानसोमउष्णिक् | |
क्रा॒णा शिशु᳚र्म॒हीनां᳚ हि॒न्वन्नृ॒तस्य॒ दीधि॑तिम् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} विश्वा॒ परि॑ प्रि॒या भु॑व॒दध॑ द्वि॒ता ||{1/8}{9.102.1}{9.6.6.1}{7.5.4.1}{971, 825, 8661} |
उप॑ त्रि॒तस्य॑ पा॒ष्यो॒३॑(ओ॒)रभ॑क्त॒ यद्गुहा᳚ प॒दम् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} य॒ज्ञस्य॑ स॒प्त धाम॑भि॒रध॑ प्रि॒यम् ||{2/8}{9.102.2}{9.6.6.2}{7.5.4.2}{972, 825, 8662} |
त्रीणि॑ त्रि॒तस्य॒ धार॑या पृ॒ष्ठेष्वेर॑या र॒यिम् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} मिमी᳚ते, अस्य॒ योज॑ना॒ वि सु॒क्रतुः॑ ||{3/8}{9.102.3}{9.6.6.3}{7.5.4.3}{973, 825, 8663} |
ज॒ज्ञा॒नं स॒प्त मा॒तरो᳚ वे॒धाम॑शासत श्रि॒ये |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} अ॒यं ध्रु॒वो र॑यी॒णां चिके᳚त॒ यत् ||{4/8}{9.102.4}{9.6.6.4}{7.5.4.4}{974, 825, 8664} |
अ॒स्य व्र॒ते स॒जोष॑सो॒ विश्वे᳚ दे॒वासो᳚, अ॒द्रुहः॑ |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} स्पा॒र्हा भ॑वन्ति॒ रन्त॑यो जु॒षन्त॒ यत् ||{5/8}{9.102.5}{9.6.6.5}{7.5.4.5}{975, 825, 8665} |
यमी॒ गर्भ॑मृता॒वृधो᳚ दृ॒शे चारु॒मजी᳚जनन् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} क॒विं मंहि॑ष्ठमध्व॒रे पु॑रु॒स्पृह᳚म् ||{6/8}{9.102.6}{9.6.6.6}{7.5.5.1}{976, 825, 8666} |
स॒मी॒ची॒ने, अ॒भि त्मना᳚ य॒ह्वी, ऋ॒तस्य॑ मा॒तरा᳚ |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} त॒न्वा॒ना य॒ज्ञमा᳚नु॒षग्यद᳚ञ्ज॒ते ||{7/8}{9.102.7}{9.6.6.7}{7.5.5.2}{977, 825, 8667} |
क्रत्वा᳚ शु॒क्रेभि॑र॒क्षभि᳚रृ॒णोरप᳚ व्र॒जं दि॒वः |{आप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं॒ प्राध्व॒रे ||{8/8}{9.102.8}{9.6.6.8}{7.5.5.3}{978, 825, 8668} |
[103] प्रपुनानायेति षडृचस्य सूक्तस्याप्त्योद्वितः पवमानसोमउष्णिक् | |
प्र पु॑ना॒नाय॑ वे॒धसे॒ सोमा᳚य॒ वच॒ उद्य॑तम् |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} भृ॒तिं न भ॑रा म॒तिभि॒र्जुजो᳚षते ||{1/6}{9.103.1}{9.6.7.1}{7.5.6.1}{979, 826, 8669} |
परि॒ वारा᳚ण्य॒व्यया॒ गोभि॑रञ्जा॒नो, अ॑र्षति |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} त्री ष॒धस्था᳚ पुना॒नः कृ॑णुते॒ हरिः॑ ||{2/6}{9.103.2}{9.6.7.2}{7.5.6.2}{980, 826, 8670} |
परि॒ कोशं᳚ मधु॒श्चुत॑म॒व्यये॒ वारे᳚, अर्षति |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} अ॒भि वाणी॒रृषी᳚णां स॒प्त नू᳚षत ||{3/6}{9.103.3}{9.6.7.3}{7.5.6.3}{981, 826, 8671} |
परि॑ णे॒ता म॑ती॒नां वि॒श्वदे᳚वो॒, अदा᳚भ्यः |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} सोमः॑ पुना॒नश्च॒म्वो᳚र्विश॒द्धरिः॑ ||{4/6}{9.103.4}{9.6.7.4}{7.5.6.4}{982, 826, 8672} |
परि॒ दैवी॒रनु॑ स्व॒धा, इन्द्रे᳚ण याहि स॒रथ᳚म् |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} पु॒ना॒नो वा॒घद्वा॒घद्भि॒रम॑र्त्यः ||{5/6}{9.103.5}{9.6.7.5}{7.5.6.5}{983, 826, 8673} |
परि॒ सप्ति॒र्न वा᳚ज॒युर्दे॒वो दे॒वेभ्यः॑ सु॒तः |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} व्या॒न॒शिः पव॑मानो॒ वि धा᳚वति ||{6/6}{9.103.6}{9.6.7.6}{7.5.6.6}{984, 826, 8674} |
[104] सखायइति षडृचस्य सूक्तस्य काश्यपौपर्वतनारदौ पवमान सोमउष्णिक् (शिखंडिन्यावप्सरसौऋषिकेत्रपाक्षिकं किंचपर्वतनारदौकाण्वावपि) | |
सखा᳚य॒ आ नि षी᳚दत पुना॒नाय॒ प्र गा᳚यत |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} शिशुं॒ न य॒ज्ञैः परि॑ भूषत श्रि॒ये ||{1/6}{9.104.1}{9.7.1.1}{7.5.7.1}{985, 827, 8675} |
समी᳚ व॒त्सं न मा॒तृभिः॑ सृ॒जता᳚ गय॒साध॑नम् |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} दे॒वा॒व्य१॑(अं॒) मद॑म॒भि द्विश॑वसम् ||{2/6}{9.104.2}{9.7.1.2}{7.5.7.2}{986, 827, 8676} |
पु॒नाता᳚ दक्ष॒साध॑नं॒ यथा॒ शर्धा᳚य वी॒तये᳚ |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} यथा᳚ मि॒त्राय॒ वरु॑णाय॒ शंत॑मः ||{3/6}{9.104.3}{9.7.1.3}{7.5.7.3}{987, 827, 8677} |
अ॒स्मभ्यं᳚ त्वा वसु॒विद॑म॒भि वाणी᳚रनूषत |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} गोभि॑ष्टे॒ वर्ण॑म॒भि वा᳚सयामसि ||{4/6}{9.104.4}{9.7.1.4}{7.5.7.4}{988, 827, 8678} |
स नो᳚ मदानां पत॒ इन्दो᳚ दे॒वप्स॑रा, असि |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} सखे᳚व॒ सख्ये᳚ गातु॒वित्त॑मो भव ||{5/6}{9.104.5}{9.7.1.5}{7.5.7.5}{989, 827, 8679} |
सने᳚मि कृ॒ध्य१॑(अ॒)स्मदा र॒क्षसं॒ कं चि॑द॒त्रिण᳚म् |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} अपादे᳚वं द्व॒युमंहो᳚ युयोधि नः ||{6/6}{9.104.6}{9.7.1.6}{7.5.7.6}{990, 827, 8680} |
[105] तंवइति षडृचस्य सूक्तस्य पर्वतनारदौ पवमानसोमउष्णिक् | |
तं वः॑ सखायो॒ मदा᳚य पुना॒नम॒भि गा᳚यत |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} शिशुं॒ न य॒ज्ञैः स्व॑दयन्त गू॒र्तिभिः॑ ||{1/6}{9.105.1}{9.7.2.1}{7.5.8.1}{991, 828, 8681} |
सं व॒त्स इ॑व मा॒तृभि॒रिन्दु᳚र्हिन्वा॒नो, अ॑ज्यते |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} दे॒वा॒वीर्मदो᳚ म॒तिभिः॒ परि॑ष्कृतः ||{2/6}{9.105.2}{9.7.2.2}{7.5.8.2}{992, 828, 8682} |
अ॒यं दक्षा᳚य॒ साध॑नो॒ऽयं शर्धा᳚य वी॒तये᳚ |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} अ॒यं दे॒वेभ्यो॒ मधु॑मत्तमः सु॒तः ||{3/6}{9.105.3}{9.7.2.3}{7.5.8.3}{993, 828, 8683} |
गोम᳚न्न इन्दो॒, अश्व॑वत्सु॒तः सु॑दक्ष धन्व |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} शुचिं᳚ ते॒ वर्ण॒मधि॒ गोषु॑ दीधरम् ||{4/6}{9.105.4}{9.7.2.4}{7.5.8.4}{994, 828, 8684} |
स नो᳚ हरीणां पत॒ इन्दो᳚ दे॒वप्स॑रस्तमः |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} सखे᳚व॒ सख्ये॒ नर्यो᳚ रु॒चे भ॑व ||{5/6}{9.105.5}{9.7.2.5}{7.5.8.5}{995, 828, 8685} |
सने᳚मि॒ त्वम॒स्मदाँ, अदे᳚वं॒ कं चि॑द॒त्रिण᳚म् |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} सा॒ह्वाँ, इ᳚न्दो॒ परि॒ बाधो॒, अप॑ द्व॒युम् ||{6/6}{9.105.6}{9.7.2.6}{7.5.8.6}{996, 828, 8686} |
[106] इंद्रमच्छेति चतुर्दशर्चस्यसूक्तस्याद्यानांतिसृणां चाक्षुषोग्निः चतुर्थ्यादितिसृणां मानवश्चक्षुः सप्तम्यादितिसृणामाप्सवोमनुः दशम्यादिपंचानां चाक्षुषोग्निः पवमान सोमउष्णिक् | |
इन्द्र॒मच्छ॑ सु॒ता, इ॒मे वृष॑णं यन्तु॒ हर॑यः |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} श्रु॒ष्टी जा॒तास॒ इन्द॑वः स्व॒र्विदः॑ ||{1/14}{9.106.1}{9.7.3.1}{7.5.9.1}{997, 829, 8687} |
अ॒यं भरा᳚य सान॒सिरिन्द्रा᳚य पवते सु॒तः |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} सोमो॒ जैत्र॑स्य चेतति॒ यथा᳚ वि॒दे ||{2/14}{9.106.2}{9.7.3.2}{7.5.9.2}{998, 829, 8688} |
अ॒स्येदिन्द्रो॒ मदे॒ष्वा ग्रा॒भं गृ॑भ्णीत सान॒सिम् |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} वज्रं᳚ च॒ वृष॑णं भर॒त्सम॑प्सु॒जित् ||{3/14}{9.106.3}{9.7.3.3}{7.5.9.3}{999, 829, 8689} |
प्र ध᳚न्वा सोम॒ जागृ॑वि॒रिन्द्रा᳚येन्दो॒ परि॑ स्रव |{मानवश्चक्षुः | पवमानः सोमः | उष्णिक्} द्यु॒मन्तं॒ शुष्म॒मा भ॑रा स्व॒र्विद᳚म् ||{4/14}{9.106.4}{9.7.3.4}{7.5.9.4}{1000, 829, 8690} |
इन्द्रा᳚य॒ वृष॑णं॒ मदं॒ पव॑स्व वि॒श्वद॑र्शतः |{मानवश्चक्षुः | पवमानः सोमः | उष्णिक्} स॒हस्र॑यामा पथि॒कृद्वि॑चक्ष॒णः ||{5/14}{9.106.5}{9.7.3.5}{7.5.9.5}{1001, 829, 8691} |
अ॒स्मभ्यं᳚ गातु॒वित्त॑मो दे॒वेभ्यो॒ मधु॑मत्तमः |{मानवश्चक्षुः | पवमानः सोमः | उष्णिक्} स॒हस्रं᳚ याहि प॒थिभिः॒ कनि॑क्रदत् ||{6/14}{9.106.6}{9.7.3.6}{7.5.10.1}{1002, 829, 8692} |
पव॑स्व दे॒ववी᳚तय॒ इन्दो॒ धारा᳚भि॒रोज॑सा |{अप्सवो मनुः | पवमानः सोमः | उष्णिक्} आ क॒लशं॒ मधु॑मान् त्सोम नः सदः ||{7/14}{9.106.7}{9.7.3.7}{7.5.10.2}{1003, 829, 8693} |
तव॑ द्र॒प्सा, उ॑द॒प्रुत॒ इन्द्रं॒ मदा᳚य वावृधुः |{अप्सवो मनुः | पवमानः सोमः | उष्णिक्} त्वां दे॒वासो᳚, अ॒मृता᳚य॒ कं प॑पुः ||{8/14}{9.106.8}{9.7.3.8}{7.5.10.3}{1004, 829, 8694} |
आ नः॑ सुतास इन्दवः पुना॒ना धा᳚वता र॒यिम् |{अप्सवो मनुः | पवमानः सोमः | उष्णिक्} वृ॒ष्टिद्या᳚वो रीत्यापः स्व॒र्विदः॑ ||{9/14}{9.106.9}{9.7.3.9}{7.5.10.4}{1005, 829, 8695} |
सोमः॑ पुना॒न ऊ॒र्मिणाव्यो॒ वारं॒ वि धा᳚वति |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} अग्रे᳚ वा॒चः पव॑मानः॒ कनि॑क्रदत् ||{10/14}{9.106.10}{9.7.3.10}{7.5.10.5}{1006, 829, 8696} |
धी॒भिर्हि᳚न्वन्ति वा॒जिनं॒ वने॒ क्रीळ᳚न्त॒मत्य॑विम् |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} अ॒भि त्रि॑पृ॒ष्ठं म॒तयः॒ सम॑स्वरन् ||{11/14}{9.106.11}{9.7.3.11}{7.5.11.1}{1007, 829, 8697} |
अस॑र्जि क॒लशाँ᳚, अ॒भि मी॒ळ्हे सप्ति॒र्न वा᳚ज॒युः |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} पु॒ना॒नो वाचं᳚ ज॒नय᳚न्नसिष्यदत् ||{12/14}{9.106.12}{9.7.3.12}{7.5.11.2}{1008, 829, 8698} |
पव॑ते हर्य॒तो हरि॒रति॒ ह्वरां᳚सि॒ रंह्या᳚ |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} अ॒भ्यर्ष᳚न् त्स्तो॒तृभ्यो᳚ वी॒रव॒द्यशः॑ ||{13/14}{9.106.13}{9.7.3.13}{7.5.11.3}{1009, 829, 8699} |
अ॒या प॑वस्व देव॒युर्मधो॒र्धारा᳚, असृक्षत |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} रेभ᳚न् प॒वित्रं॒ पर्ये᳚षि वि॒श्वतः॑ ||{14/14}{9.106.14}{9.7.3.14}{7.5.11.4}{1010, 829, 8700} |
[107] परीतइति षड्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजो मारीचः कश्यपो राहूगणो गोतमोभौमोत्रिर्गाथिनो विश्वामित्रो भार्गवोजमदग्निः मैत्रावरुणिर्वसिष्ट ऋषयः पवमान सोमोदेवता आद्याचतुर्थीषष्ट्यष्टमी नवमीदशमी द्वादशी चतुर्दश्यः सप्तदश्यायश्चयुजः बृहत्यः द्वितीयापंचमी सप्तम्येकादशी त्रयोदशी पंचदश्योष्टादश्यादि युजश्चसतोबृहत्यः षोडशीचद्विपदाविराट् | |
परी॒तो षि᳚ञ्चता सु॒तं सोमो॒ य उ॑त्त॒मं ह॒विः |{सप्तर्षयः | पवमानः सोमः | बृहती} द॒ध॒न्वाँऽ यो नर्यो᳚, अ॒प्स्व१॑(अ॒)न्तरा सु॒षाव॒ सोम॒मद्रि॑भिः ||{1/26}{9.107.1}{9.7.4.1}{7.5.12.1}{1011, 830, 8701} |
नू॒नं पु॑ना॒नोऽवि॑भिः॒ परि॑ स्र॒वाद॑ब्धः सुर॒भिन्त॑रः |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} सु॒ते चि॑त् त्वा॒प्सु म॑दामो॒, अन्ध॑सा श्री॒णन्तो॒ गोभि॒रुत्त॑रम् ||{2/26}{9.107.2}{9.7.4.2}{7.5.12.2}{1012, 830, 8702} |
परि॑ सुवा॒नश्चक्ष॑से देव॒माद॑नः॒ क्रतु॒रिन्दु᳚र्विचक्ष॒णः ||{सप्तर्षयः | पवमानः सोमः | बृहती}{3/26}{9.107.3}{9.7.4.3}{7.5.12.3}{1013, 830, 8703} |
पु॒ना॒नः सो᳚म॒ धार॑या॒पो वसा᳚नो, अर्षसि |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} आ र॑त्न॒धा योनि॑मृ॒तस्य॑ सीद॒स्युत्सो᳚ देव हिर॒ण्ययः॑ ||{4/26}{9.107.4}{9.7.4.4}{7.5.12.4}{1014, 830, 8704} |
दु॒हा॒न ऊध॑र्दि॒व्यं मधु॑ प्रि॒यं प्र॒त्नं स॒धस्थ॒मास॑दत् |{सप्तर्षयः | पवमानः सोमः | बृहती} आ॒पृच्छ्यं᳚ ध॒रुणं᳚ वा॒ज्य॑र्षति॒ नृभि॑र्धू॒तो वि॑चक्ष॒णः ||{5/26}{9.107.5}{9.7.4.5}{7.5.12.5}{1015, 830, 8705} |
पु॒ना॒नः सो᳚म॒ जागृ॑वि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} त्वं विप्रो᳚, अभ॒वोऽङ्गि॑रस्तमो॒ मध्वा᳚ य॒ज्ञं मि॑मिक्ष नः ||{6/26}{9.107.6}{9.7.4.6}{7.5.13.1}{1016, 830, 8706} |
सोमो᳚ मी॒ढ्वान् प॑वते गातु॒वित्त॑म॒ ऋषि॒र्विप्रो᳚ विचक्ष॒णः |{सप्तर्षयः | पवमानः सोमः | बृहती} त्वं क॒विर॑भवो देव॒वीत॑म॒ आ सूर्यं᳚ रोहयो दि॒वि ||{7/26}{9.107.7}{9.7.4.7}{7.5.13.2}{1017, 830, 8707} |
सोम॑ उ षुवा॒णः सो॒तृभि॒रधि॒ ष्णुभि॒रवी᳚नाम् |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} अश्व॑येव ह॒रिता᳚ याति॒ धार॑या म॒न्द्रया᳚ याति॒ धार॑या ||{8/26}{9.107.8}{9.7.4.8}{7.5.13.3}{1018, 830, 8708} |
अ॒नू॒पे गोमा॒न् गोभि॑रक्षाः॒ सोमो᳚ दु॒ग्धाभि॑रक्षाः |{सप्तर्षयः | पवमानः सोमः | बृहती} स॒मु॒द्रं न सं॒वर॑णान्यग्मन्म॒न्दी मदा᳚य तोशते ||{9/26}{9.107.9}{9.7.4.9}{7.5.13.4}{1019, 830, 8709} |
आ सो᳚म सुवा॒नो, अद्रि॑भिस्ति॒रो वारा᳚ण्य॒व्यया᳚ |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} जनो॒ न पु॒रि च॒म्वो᳚र्विश॒द्धरिः॒ सदो॒ वने᳚षु दधिषे ||{10/26}{9.107.10}{9.7.4.10}{7.5.13.5}{1020, 830, 8710} |
स मा᳚मृजे ति॒रो, अण्वा᳚नि मे॒ष्यो᳚ मी॒ळ्हे सप्ति॒र्न वा᳚ज॒युः |{सप्तर्षयः | पवमानः सोमः | बृहती} अ॒नु॒माद्यः॒ पव॑मानो मनी॒षिभिः॒ सोमो॒ विप्रे᳚भि॒रृक्व॑भिः ||{11/26}{9.107.11}{9.7.4.11}{7.5.14.1}{1021, 830, 8711} |
प्र सो᳚म दे॒ववी᳚तये॒ सिन्धु॒र्न पि॑प्ये॒, अर्ण॑सा |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} अं॒शोः पय॑सा मदि॒रो न जागृ॑वि॒रच्छा॒ कोशं᳚ मधु॒श्चुत᳚म् ||{12/26}{9.107.12}{9.7.4.12}{7.5.14.2}{1022, 830, 8712} |
आ ह᳚र्य॒तो, अर्जु॑ने॒, अत्के᳚, अव्यत प्रि॒यः सू॒नुर्न मर्ज्यः॑ |{सप्तर्षयः | पवमानः सोमः | बृहती} तमीं᳚ हिन्वन्त्य॒पसो॒ यथा॒ रथं᳚ न॒दीष्वा गभ॑स्त्योः ||{13/26}{9.107.13}{9.7.4.13}{7.5.14.3}{1023, 830, 8713} |
अ॒भि सोमा᳚स आ॒यवः॒ पव᳚न्ते॒ मद्यं॒ मद᳚म् |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} स॒मु॒द्रस्याधि॑ वि॒ष्टपि॑ मनी॒षिणो᳚ मत्स॒रासः॑ स्व॒र्विदः॑ ||{14/26}{9.107.14}{9.7.4.14}{7.5.14.4}{1024, 830, 8714} |
तर॑त्समु॒द्रं पव॑मान ऊ॒र्मिणा॒ राजा᳚ दे॒व ऋ॒तं बृ॒हत् |{सप्तर्षयः | पवमानः सोमः | बृहती} अर्ष᳚न्मि॒त्रस्य॒ वरु॑णस्य॒ धर्म॑णा॒ प्र हि᳚न्वा॒न ऋ॒तं बृ॒हत् ||{15/26}{9.107.15}{9.7.4.15}{7.5.14.5}{1025, 830, 8715} |
नृभि᳚र्येमा॒नो ह᳚र्य॒तो वि॑चक्ष॒णो राजा᳚ दे॒वः स॑मु॒द्रियः॑ ||{सप्तर्षयः | पवमानः सोमः | द्विपदाविराट्}{16/26}{9.107.16}{9.7.4.16}{7.5.15.1}{1026, 830, 8716} |
इन्द्रा᳚य पवते॒ मदः॒ सोमो᳚ म॒रुत्व॑ते सु॒तः |{सप्तर्षयः | पवमानः सोमः | बृहती} स॒हस्र॑धारो॒, अत्यव्य॑मर्षति॒ तमी᳚ मृजन्त्या॒यवः॑ ||{17/26}{9.107.17}{9.7.4.17}{7.5.15.2}{1027, 830, 8717} |
पु॒ना॒नश्च॒मू ज॒नय᳚न्म॒तिं क॒विः सोमो᳚ दे॒वेषु॑ रण्यति |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} अ॒पो वसा᳚नः॒ परि॒ गोभि॒रुत्त॑रः॒ सीद॒न्वने᳚ष्वव्यत ||{18/26}{9.107.18}{9.7.4.18}{7.5.15.3}{1028, 830, 8718} |
तवा॒हं सो᳚म रारण स॒ख्य इ᳚न्दो दि॒वेदि॑वे |{सप्तर्षयः | पवमानः सोमः | बृहती} पु॒रूणि॑ बभ्रो॒ नि च॑रन्ति॒ मामव॑ परि॒धीँरति॒ ताँ, इ॑हि ||{19/26}{9.107.19}{9.7.4.19}{7.5.15.4}{1029, 830, 8719} |
उ॒ताहं नक्त॑मु॒त सो᳚म ते॒ दिवा᳚ स॒ख्याय॑ बभ्र॒ ऊध॑नि |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} घृ॒णा तप᳚न्त॒मति॒ सूर्यं᳚ प॒रः श॑कु॒ना, इ॑व पप्तिम ||{20/26}{9.107.20}{9.7.4.20}{7.5.15.5}{1030, 830, 8720} |
मृ॒ज्यमा᳚नः सुहस्त्य समु॒द्रे वाच॑मिन्वसि |{सप्तर्षयः | पवमानः सोमः | बृहती} र॒यिं पि॒शङ्गं᳚ बहु॒लं पु॑रु॒स्पृहं॒ पव॑माना॒भ्य॑र्षसि ||{21/26}{9.107.21}{9.7.4.21}{7.5.16.1}{1031, 830, 8721} |
मृ॒जा॒नो वारे॒ पव॑मानो, अ॒व्यये॒ वृषाव॑ चक्रदो॒ वने᳚ |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} दे॒वानां᳚ सोम पवमान निष्कृ॒तं गोभि॑रञ्जा॒नो, अ॑र्षसि ||{22/26}{9.107.22}{9.7.4.22}{7.5.16.2}{1032, 830, 8722} |
पव॑स्व॒ वाज॑सातये॒ऽभि विश्वा᳚नि॒ काव्या᳚ |{सप्तर्षयः | पवमानः सोमः | बृहती} त्वं स॑मु॒द्रं प्र॑थ॒मो वि धा᳚रयो दे॒वेभ्यः॑ सोम मत्स॒रः ||{23/26}{9.107.23}{9.7.4.23}{7.5.16.3}{1033, 830, 8723} |
स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजो᳚ दि॒व्या च॑ सोम॒ धर्म॑भिः |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} त्वां विप्रा᳚सो म॒तिभि᳚र्विचक्षण शु॒भ्रं हि᳚न्वन्ति धी॒तिभिः॑ ||{24/26}{9.107.24}{9.7.4.24}{7.5.16.4}{1034, 830, 8724} |
पव॑माना, असृक्षत प॒वित्र॒मति॒ धार॑या |{सप्तर्षयः | पवमानः सोमः | बृहती} म॒रुत्व᳚न्तो मत्स॒रा, इ᳚न्द्रि॒या हया᳚ मे॒धाम॒भि प्रयां᳚सि च ||{25/26}{9.107.25}{9.7.4.25}{7.5.16.5}{1035, 830, 8725} |
अ॒पो वसा᳚नः॒ परि॒ कोश॑मर्ष॒तीन्दु᳚र्हिया॒नः सो॒तृभिः॑ |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} ज॒नय॒ञ्ज्योति᳚र्म॒न्दना᳚, अवीवश॒द्गाः कृ᳚ण्वा॒नो न नि॒र्णिज᳚म् ||{26/26}{9.107.26}{9.7.4.26}{7.5.16.6}{1036, 830, 8726} |
[108] पवस्वेति षोळशर्चस्य सूक्तस्याद्ययोर्द्वयोः शाक्तयोगौरिवीतिः तृतीयायावसिष्ठःशक्तिः चतुर्थ्यादिद्वयोरांगिरसउरुः षष्ठ्यादिद्वयोर्भारद्वाजऋजिश्वः अष्टम्यादिद्वयोरांगिरस ऊर्ध्वसद्मः दशम्यादिद्वयोरांगिरसः कृतयशः द्वादश्यादिद्वयोरृणंचयः चतुर्दश्यादितिसृणांवासिष्ठःशक्तिः इत्य ऋषयः पवमानसोमोदेवता अयुजः ककुभो युजःसतोबृहत्यः ससुन्वेय इति यवमध्यागायत्री | |
पव॑स्व॒ मधु॑मत्तम॒ इन्द्रा᳚य सोम क्रतु॒वित्त॑मो॒ मदः॑ |{शाक्तयोगौरिवीतिः | पवमानः सोमः | ककुभः} महि॑ द्यु॒क्षत॑मो॒ मदः॑ ||{1/16}{9.108.1}{9.7.5.1}{7.5.17.1}{1037, 831, 8727} |
यस्य॑ ते पी॒त्वा वृ॑ष॒भो वृ॑षा॒यते॒ऽस्य पी॒ता स्व॒र्विदः॑ |{शाक्तयोगौरिवीतिः | पवमानः सोमः | सतोबृहती} स सु॒प्रके᳚तो, अ॒भ्य॑क्रमी॒दिषोऽच्छा॒ वाजं॒ नैत॑शः ||{2/16}{9.108.2}{9.7.5.2}{7.5.17.2}{1038, 831, 8728} |
त्वं ह्य१॑(अ॒)ङ्ग दैव्या॒ पव॑मान॒ जनि॑मानि द्यु॒मत्त॑मः |{वसिष्ठःशक्तिः | पवमानः सोमः | ककुभः} अ॒मृ॒त॒त्वाय॑ घो॒षयः॑ ||{3/16}{9.108.3}{9.7.5.3}{7.5.17.3}{1039, 831, 8729} |
येना॒ नव॑ग्वो द॒ध्यङ्ङ॑पोर्णु॒ते येन॒ विप्रा᳚स आपि॒रे |{आङ्गिरस उरुः | पवमानः सोमः | सतोबृहती} दे॒वानां᳚ सु॒म्ने, अ॒मृत॑स्य॒ चारु॑णो॒ येन॒ श्रवां᳚स्यान॒शुः ||{4/16}{9.108.4}{9.7.5.4}{7.5.17.4}{1040, 831, 8730} |
ए॒ष स्य धार॑या सु॒तोऽव्यो॒ वारे᳚भिः पवते म॒दिन्त॑मः |{आङ्गिरस उरुः | पवमानः सोमः | ककुभः} क्रीळ᳚न्नू॒र्मिर॒पामि॑व ||{5/16}{9.108.5}{9.7.5.5}{7.5.17.5}{1041, 831, 8731} |
य उ॒स्रिया॒, अप्या᳚, अ॒न्तरश्म॑नो॒ निर्गा, अकृ᳚न्त॒दोज॑सा |{भारद्वाजऋजिश्वः | पवमानः सोमः | सतोबृहती} अ॒भि व्र॒जं त॑त्निषे॒ गव्य॒मश्व्यं᳚ व॒र्मीव॑ धृष्ण॒वा रु॑ज ||{6/16}{9.108.6}{9.7.5.6}{7.5.18.1}{1042, 831, 8732} |
आ सो᳚ता॒ परि॑ षिञ्च॒ताश्वं॒ न स्तोम॑म॒प्तुरं᳚ रज॒स्तुर᳚म् |{भारद्वाजऋजिश्वः | पवमानः सोमः | ककुभः} व॒न॒क्र॒क्षमु॑द॒प्रुत᳚म् ||{7/16}{9.108.7}{9.7.5.7}{7.5.18.2}{1043, 831, 8733} |
स॒हस्र॑धारं वृष॒भं प॑यो॒वृधं᳚ प्रि॒यं दे॒वाय॒ जन्म॑ने |{आंगिरस ऊर्ध्वसद्मः | पवमानः सोमः | सतोबृहती} ऋ॒तेन॒ य ऋ॒तजा᳚तो विवावृ॒धे राजा᳚ दे॒व ऋ॒तं बृ॒हत् ||{8/16}{9.108.8}{9.7.5.8}{7.5.18.3}{1044, 831, 8734} |
अ॒भि द्यु॒म्नं बृ॒हद्यश॒ इष॑स्पते दिदी॒हि दे᳚व देव॒युः |{आंगिरस ऊर्ध्वसद्मः | पवमानः सोमः | ककुभः} वि कोशं᳚ मध्य॒मं यु॑व ||{9/16}{9.108.9}{9.7.5.9}{7.5.18.4}{1045, 831, 8735} |
आ व॑च्यस्व सुदक्ष च॒म्वोः᳚ सु॒तो वि॒शां वह्नि॒र्न वि॒श्पतिः॑ |{आंगिरसः कृतयशः | पवमानः सोमः | सतोबृहती} वृ॒ष्टिं दि॒वः प॑वस्व री॒तिम॒पां जिन्वा॒ गवि॑ष्टये॒ धियः॑ ||{10/16}{9.108.10}{9.7.5.10}{7.5.18.5}{1046, 831, 8736} |
ए॒तमु॒ त्यं म॑द॒च्युतं᳚ स॒हस्र॑धारं वृष॒भं दिवो᳚ दुहुः |{आंगिरसः कृतयशः | पवमानः सोमः | ककुभः} विश्वा॒ वसू᳚नि॒ बिभ्र॑तम् ||{11/16}{9.108.11}{9.7.5.11}{7.5.19.1}{1047, 831, 8737} |
वृषा॒ वि ज॑ज्ञे ज॒नय॒न्नम॑र्त्यः प्र॒तप॒ञ्ज्योति॑षा॒ तमः॑ |{ऋणंचयः | पवमानः सोमः | सतोबृहती} स सुष्टु॑तः क॒विभि᳚र्नि॒र्णिजं᳚ दधे त्रि॒धात्व॑स्य॒ दंस॑सा ||{12/16}{9.108.12}{9.7.5.12}{7.5.19.2}{1048, 831, 8738} |
स सु᳚न्वे॒ यो वसू᳚नां॒ यो रा॒यामा᳚ने॒ता य इळा᳚नाम् |{ऋणंचयः | पवमानः सोमः | यवमध्यागायत्री} सोमो॒ यः सु॑क्षिती॒नाम् ||{13/16}{9.108.13}{9.7.5.13}{7.5.19.3}{1049, 831, 8739} |
यस्य॑ न॒ इन्द्रः॒ पिबा॒द्यस्य॑ म॒रुतो॒ यस्य॑ वार्य॒मणा॒ भगः॑ |{वसिष्ठःशक्तिः | पवमानः सोमः | सतोबृहती} आ येन॑ मि॒त्रावरु॑णा॒ करा᳚मह॒ एन्द्र॒मव॑से म॒हे ||{14/16}{9.108.14}{9.7.5.14}{7.5.19.4}{1050, 831, 8740} |
इन्द्रा᳚य सोम॒ पात॑वे॒ नृभि᳚र्य॒तः स्वा᳚यु॒धो म॒दिन्त॑मः |{वसिष्ठःशक्तिः | पवमानः सोमः | ककुभः} पव॑स्व॒ मधु॑मत्तमः ||{15/16}{9.108.15}{9.7.5.15}{7.5.19.5}{1051, 831, 8741} |
इन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श समु॒द्रमि॑व॒ सिन्ध॑वः |{वसिष्ठःशक्तिः | पवमानः सोमः | सतोबृहती} जुष्टो᳚ मि॒त्राय॒ वरु॑णाय वा॒यवे᳚ दि॒वो वि॑ष्ट॒म्भ उ॑त्त॒मः ||{16/16}{9.108.16}{9.7.5.16}{7.5.19.6}{1052, 831, 8742} |
[109] परिप्रेतिद्वाविंशत्यृचस्य सूक्तस्यैश्वरयोधिष्ण्याग्नयः पवमान सोमोद्विपदा विराट् | |
परि॒ प्र ध॒न्वेन्द्रा᳚य सोम स्वा॒दुर्मि॒त्राय॑ पू॒ष्णे भगा᳚य ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{1/22}{9.109.1}{9.7.6.1}{7.5.20.1}{1053, 832, 8743} |
इन्द्र॑स्ते सोम सु॒तस्य॑ पेयाः॒ क्रत्वे॒ दक्षा᳚य॒ विश्वे᳚ च दे॒वाः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{2/22}{9.109.2}{9.7.6.2}{7.5.20.2}{1054, 832, 8744} |
ए॒वामृता᳚य म॒हे क्षया᳚य॒ स शु॒क्रो, अ॑र्ष दि॒व्यः पी॒यूषः॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{3/22}{9.109.3}{9.7.6.3}{7.5.20.3}{1055, 832, 8745} |
पव॑स्व सोम म॒हान् त्स॑मु॒द्रः पि॒ता दे॒वानां॒ विश्वा॒भि धाम॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{4/22}{9.109.4}{9.7.6.4}{7.5.20.4}{1056, 832, 8746} |
शु॒क्रः प॑वस्व दे॒वेभ्यः॑ सोम दि॒वे पृ॑थि॒व्यै शं च॑ प्र॒जायै᳚ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{5/22}{9.109.5}{9.7.6.5}{7.5.20.5}{1057, 832, 8747} |
दि॒वो ध॒र्तासि॑ शु॒क्रः पी॒यूषः॑ स॒त्ये विध᳚र्मन्वा॒जी प॑वस्व ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{6/22}{9.109.6}{9.7.6.6}{7.5.20.6}{1058, 832, 8748} |
पव॑स्व सोम द्यु॒म्नी सु॑धा॒रो म॒हामवी᳚ना॒मनु॑ पू॒र्व्यः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{7/22}{9.109.7}{9.7.6.7}{7.5.20.7}{1059, 832, 8749} |
नृभि᳚र्येमा॒नो ज॑ज्ञा॒नः पू॒तः, क्षर॒द्विश्वा᳚नि म॒न्द्रः स्व॒र्वित् ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{8/22}{9.109.8}{9.7.6.8}{7.5.20.8}{1060, 832, 8750} |
इन्दुः॑ पुना॒नः प्र॒जामु॑रा॒णः कर॒द्विश्वा᳚नि॒ द्रवि॑णानि नः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{9/22}{9.109.9}{9.7.6.9}{7.5.20.9}{1061, 832, 8751} |
पव॑स्व सोम॒ क्रत्वे॒ दक्षा॒याश्वो॒ न नि॒क्तो वा॒जी धना᳚य ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{10/22}{9.109.10}{9.7.6.10}{7.5.20.10}{1062, 832, 8752} |
तं ते᳚ सो॒तारो॒ रसं॒ मदा᳚य पु॒नन्ति॒ सोमं᳚ म॒हे द्यु॒म्नाय॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{11/22}{9.109.11}{9.7.6.11}{7.5.21.1}{1063, 832, 8753} |
शिशुं᳚ जज्ञा॒नं हरिं᳚ मृजन्ति प॒वित्रे॒ सोमं᳚ दे॒वेभ्य॒ इन्दु᳚म् ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{12/22}{9.109.12}{9.7.6.12}{7.5.21.2}{1064, 832, 8754} |
इन्दुः॑ पविष्ट॒ चारु॒र्मदा᳚या॒पामु॒पस्थे᳚ क॒विर्भगा᳚य ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{13/22}{9.109.13}{9.7.6.13}{7.5.21.3}{1065, 832, 8755} |
बिभ॑र्ति॒ चार्विन्द्र॑स्य॒ नाम॒ येन॒ विश्वा᳚नि वृ॒त्रा ज॒घान॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{14/22}{9.109.14}{9.7.6.14}{7.5.21.4}{1066, 832, 8756} |
पिब᳚न्त्यस्य॒ विश्वे᳚ दे॒वासो॒ गोभिः॑ श्री॒तस्य॒ नृभिः॑ सु॒तस्य॑ ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{15/22}{9.109.15}{9.7.6.15}{7.5.21.5}{1067, 832, 8757} |
प्र सु॑वा॒नो, अ॑क्षाः स॒हस्र॑धारस्ति॒रः प॒वित्रं॒ वि वार॒मव्य᳚म् ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{16/22}{9.109.16}{9.7.6.16}{7.5.21.6}{1068, 832, 8758} |
स वा॒ज्य॑क्षाः स॒हस्र॑रेता, अ॒द्भिर्मृ॑जा॒नो गोभिः॑ श्रीणा॒नः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{17/22}{9.109.17}{9.7.6.17}{7.5.21.7}{1069, 832, 8759} |
प्र सो᳚म या॒हीन्द्र॑स्य कु॒क्षा नृभि᳚र्येमा॒नो, अद्रि॑भिः सु॒तः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{18/22}{9.109.18}{9.7.6.18}{7.5.21.8}{1070, 832, 8760} |
अस॑र्जि वा॒जी ति॒रः प॒वित्र॒मिन्द्रा᳚य॒ सोमः॑ स॒हस्र॑धारः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{19/22}{9.109.19}{9.7.6.19}{7.5.21.9}{1071, 832, 8761} |
अ॒ञ्जन्त्ये᳚नं॒ मध्वो॒ रसे॒नेन्द्रा᳚य॒ वृष्ण॒ इन्दुं॒ मदा᳚य ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{20/22}{9.109.20}{9.7.6.20}{7.5.21.10}{1072, 832, 8762} |
दे॒वेभ्य॑स्त्वा॒ वृथा॒ पाज॑से॒ऽपो वसा᳚नं॒ हरिं᳚ मृजन्ति ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{21/22}{9.109.21}{9.7.6.21}{7.5.21.11}{1073, 832, 8763} |
इन्दु॒रिन्द्रा᳚य तोशते॒ नि तो᳚शते श्री॒णन्नु॒ग्रो रि॒णन्न॒पः ||{ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{22/22}{9.109.22}{9.7.6.22}{7.5.21.12}{1074, 832, 8764} |
[110] पर्यूष्विति द्वादशर्चस्य सूक्तस्य त्र्यरुणत्रसदस्यू राजानौ पवमान सोमः आद्यास्तिस्रोनुष्टुभः पिपीलिकमध्याः चतुर्थ्यादिषळूर्ध्व बृहत्योंऽत्यास्तिस्रोविराजः | |
पर्यू॒ षु प्र ध᳚न्व॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणिः॑ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | अनुष्टुप्} द्वि॒षस्त॒रध्या᳚ ऋण॒या न॑ ईयसे ||{1/12}{9.110.1}{9.7.7.1}{7.5.22.1}{1075, 833, 8765} |
अनु॒ हि त्वा᳚ सु॒तं सो᳚म॒ मदा᳚मसि म॒हे स॑मर्य॒राज्ये᳚ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | अनुष्टुप्} वाजाँ᳚, अ॒भि प॑वमान॒ प्र गा᳚हसे ||{2/12}{9.110.2}{9.7.7.2}{7.5.22.2}{1076, 833, 8766} |
अजी᳚जनो॒ हि प॑वमान॒ सूर्यं᳚ वि॒धारे॒ शक्म॑ना॒ पयः॑ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | अनुष्टुप्} गोजी᳚रया॒ रंह॑माणः॒ पुरं᳚ध्या ||{3/12}{9.110.3}{9.7.7.3}{7.5.22.3}{1077, 833, 8767} |
अजी᳚जनो, अमृत॒ मर्त्ये॒ष्वाँ, ऋ॒तस्य॒ धर्म᳚न्न॒मृत॑स्य॒ चारु॑णः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} सदा᳚सरो॒ वाज॒मच्छा॒ सनि॑ष्यदत् ||{4/12}{9.110.4}{9.7.7.4}{7.5.22.4}{1078, 833, 8768} |
अ॒भ्य॑भि॒ हि श्रव॑सा त॒तर्दि॒थोत्सं॒ न कं चि॑ज्जन॒पान॒मक्षि॑तम् |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} शर्या᳚भि॒र्न भर॑माणो॒ गभ॑स्त्योः ||{5/12}{9.110.5}{9.7.7.5}{7.5.22.5}{1079, 833, 8769} |
आदीं॒ के चि॒त्पश्य॑मानास॒ आप्यं᳚ वसु॒रुचो᳚ दि॒व्या, अ॒भ्य॑नूषत |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} वारं॒ न दे॒वः स॑वि॒ता व्यू᳚र्णुते ||{6/12}{9.110.6}{9.7.7.6}{7.5.22.6}{1080, 833, 8770} |
त्वे सो᳚म प्रथ॒मा वृ॒क्तब᳚र्हिषो म॒हे वाजा᳚य॒ श्रव॑से॒ धियं᳚ दधुः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} स त्वं नो᳚ वीर वी॒र्या᳚य चोदय ||{7/12}{9.110.7}{9.7.7.7}{7.5.23.1}{1081, 833, 8771} |
दि॒वः पी॒यूषं᳚ पू॒र्व्यं यदु॒क्थ्यं᳚ म॒हो गा॒हाद्दि॒व आ निर॑धुक्षत |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} इन्द्र॑म॒भि जाय॑मानं॒ सम॑स्वरन् ||{8/12}{9.110.8}{9.7.7.8}{7.5.23.2}{1082, 833, 8772} |
अध॒ यदि॒मे प॑वमान॒ रोद॑सी, इ॒मा च॒ विश्वा॒ भुव॑ना॒भि म॒ज्मना᳚ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} यू॒थे न नि॒ष्ठा वृ॑ष॒भो वि ति॑ष्ठसे ||{9/12}{9.110.9}{9.7.7.9}{7.5.23.3}{1083, 833, 8773} |
सोमः॑ पुना॒नो, अ॒व्यये॒ वारे॒ शिशु॒र्न क्रीळ॒न् पव॑मानो, अक्षाः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | विराट्} स॒हस्र॑धारः श॒तवा᳚ज॒ इन्दुः॑ ||{10/12}{9.110.10}{9.7.7.10}{7.5.23.4}{1084, 833, 8774} |
ए॒ष पु॑ना॒नो मधु॑माँ, ऋ॒तावेन्द्रा॒येन्दुः॑ पवते स्वा॒दुरू॒र्मिः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | विराट्} वा॒ज॒सनि᳚र्वरिवो॒विद्व॑यो॒धाः ||{11/12}{9.110.11}{9.7.7.11}{7.5.23.5}{1085, 833, 8775} |
स प॑वस्व॒ सह॑मानः पृत॒न्यून् त्सेध॒न् रक्षां॒स्यप॑ दु॒र्गहा᳚णि |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | विराट्} स्वा॒यु॒धः सा᳚स॒ह्वान् त्सो᳚म॒ शत्रू॑न् ||{12/12}{9.110.12}{9.7.7.12}{7.5.23.6}{1086, 833, 8776} |
[111] अयारुचेति तृचस्य सूक्तस्य पारुच्छेपिरनानतः पवमान सोमोत्यष्टिः | |
अ॒या रु॒चा हरि᳚ण्या पुना॒नो विश्वा॒ द्वेषां᳚सि तरति स्व॒युग्व॑भिः॒ सूरो॒ न स्व॒युग्व॑भिः |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} धारा᳚ सु॒तस्य॑ रोचते पुना॒नो, अ॑रु॒षो हरिः॑ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} विश्वा॒ यद्रू॒पा प॑रि॒यात्यृक्व॑भिः स॒प्तास्ये᳚भि॒रृक्व॑भिः ||{1/3}{9.111.1}{9.7.8.1}{7.5.24.1}{1087, 834, 8777} |
त्वं त्यत्प॑णी॒नां वि॑दो॒ वसु॒ सं मा॒तृभि᳚र्मर्जयसि॒ स्व आ दम॑ ऋ॒तस्य॑ धी॒तिभि॒र्दमे᳚ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} प॒रा॒वतो॒ न साम॒ तद्यत्रा॒ रण᳚न्ति धी॒तयः॑ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} त्रि॒धातु॑भि॒ररु॑षीभि॒र्वयो᳚ दधे॒ रोच॑मानो॒ वयो᳚ दधे ||{2/3}{9.111.2}{9.7.8.2}{7.5.24.2}{1088, 834, 8778} |
पूर्वा॒मनु॑ प्र॒दिशं᳚ याति॒ चेकि॑त॒त्सं र॒श्मिभि᳚र्यतते दर्श॒तो रथो॒ दैव्यो᳚ दर्श॒तो रथः॑ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} अग्म᳚न्नु॒क्थानि॒ पौंस्येन्द्रं॒ जैत्रा᳚य हर्षयन् |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} वज्र॑श्च॒ यद्भव॑थो॒, अन॑पच्युता स॒मत्स्वन॑पच्युता ||{3/3}{9.111.3}{9.7.8.3}{7.5.24.3}{1089, 834, 8779} |
[112] नानानमिति चतुरृचस्य सूक्तस्यांगिरसः शिशुः पवमानसोमःपंक्तिः | |
ना॒ना॒नं वा, उ॑ नो॒ धियो॒ वि व्र॒तानि॒ जना᳚नाम् |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः} तक्षा᳚ रि॒ष्टं रु॒तं भि॒षग्ब्र॒ह्मा सु॒न्वन्त॑मिच्छ॒तीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{1/4}{9.112.1}{9.7.9.1}{7.5.25.1}{1090, 835, 8780} |
जर॑तीभि॒रोष॑धीभिः प॒र्णेभिः॑ शकु॒नाना᳚म् |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः} का॒र्मा॒रो, अश्म॑भि॒र्द्युभि॒र्हिर᳚ण्यवन्तमिच्छ॒तीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{2/4}{9.112.2}{9.7.9.2}{7.5.25.2}{1091, 835, 8781} |
का॒रुर॒हं त॒तो भि॒षगु॑पलप्र॒क्षिणी᳚ न॒ना |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः} नाना᳚धियो वसू॒यवोऽनु॒ गा, इ॑व तस्थि॒मेन्द्रा᳚येन्दो॒ परि॑ स्रव ||{3/4}{9.112.3}{9.7.9.3}{7.5.25.3}{1092, 835, 8782} |
अश्वो॒ वोळ्हा᳚ सु॒खं रथं᳚ हस॒नामु॑पम॒न्त्रिणः॑ |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः} शेपो॒ रोम᳚ण्वन्तौ भे॒दौ वारिन्म॒ण्डूक॑ इच्छ॒तीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{4/4}{9.112.4}{9.7.9.4}{7.5.25.4}{1093, 835, 8783} |
[113] शर्यणावतीत्येकादशर्चस्य सूक्तस्य मारीचः कश्यपः पवमानसोमः पंक्तिः | |
श॒र्य॒णाव॑ति॒ सोम॒मिन्द्रः॑ पिबतु वृत्र॒हा |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} बलं॒ दधा᳚न आ॒त्मनि॑ करि॒ष्यन्वी॒र्यं᳚ म॒हदिन्द्रा᳚येन्दो॒ परि॑ स्रव ||{1/11}{9.113.1}{9.7.10.1}{7.5.26.1}{1094, 836, 8784} |
आ प॑वस्व दिशां पत आर्जी॒कात्सो᳚म मीढ्वः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} ऋ॒त॒वा॒केन॑ स॒त्येन॑ श्र॒द्धया॒ तप॑सा सु॒त इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{2/11}{9.113.2}{9.7.10.2}{7.5.26.2}{1095, 836, 8785} |
प॒र्जन्य॑वृद्धं महि॒षं तं सूर्य॑स्य दुहि॒ताभ॑रत् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} तं ग᳚न्ध॒र्वाः प्रत्य॑गृभ्ण॒न्तं सोमे॒ रस॒माद॑धु॒रिन्द्रा᳚येन्दो॒ परि॑ स्रव ||{3/11}{9.113.3}{9.7.10.3}{7.5.26.3}{1096, 836, 8786} |
ऋ॒तं वद᳚न्नृतद्युम्न स॒त्यं वद᳚न् त्सत्यकर्मन् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} श्र॒द्धां वद᳚न् त्सोम राजन्धा॒त्रा सो᳚म॒ परि॑ष्कृत॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{4/11}{9.113.4}{9.7.10.4}{7.5.26.4}{1097, 836, 8787} |
स॒त्यमु॑ग्रस्य बृह॒तः सं स्र॑वन्ति संस्र॒वाः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} सं य᳚न्ति र॒सिनो॒ रसाः᳚ पुना॒नो ब्रह्म॑णा हर॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{5/11}{9.113.5}{9.7.10.5}{7.5.26.5}{1098, 836, 8788} |
यत्र॑ ब्र॒ह्मा प॑वमान छन्द॒स्या॒३॑(आं॒) वाचं॒ वद॑न् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} ग्राव्णा॒ सोमे᳚ मही॒यते॒ सोमे᳚नान॒न्दं ज॒नय॒न्निन्द्रा᳚येन्दो॒ परि॑ स्रव ||{6/11}{9.113.6}{9.7.10.6}{7.5.27.1}{1099, 836, 8789} |
यत्र॒ ज्योति॒रज॑स्रं॒ यस्मिँ᳚ल्लो॒के स्व᳚र्हि॒तम् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} तस्मि॒न्मां धे᳚हि पवमाना॒मृते᳚ लो॒के, अक्षि॑त॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{7/11}{9.113.7}{9.7.10.7}{7.5.27.2}{1100, 836, 8790} |
यत्र॒ राजा᳚ वैवस्व॒तो यत्रा᳚व॒रोध॑नं दि॒वः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} यत्रा॒मूर्य॒ह्वती॒राप॒स्तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{8/11}{9.113.8}{9.7.10.8}{7.5.27.3}{1101, 836, 8791} |
यत्रा᳚नुका॒मं चर॑णं त्रिना॒के त्रि॑दि॒वे दि॒वः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} लो॒का यत्र॒ ज्योति॑ष्मन्त॒स्तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{9/11}{9.113.9}{9.7.10.9}{7.5.27.4}{1102, 836, 8792} |
यत्र॒ कामा᳚ निका॒माश्च॒ यत्र॑ ब्र॒ध्नस्य॑ वि॒ष्टप᳚म् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} स्व॒धा च॒ यत्र॒ तृप्ति॑श्च॒ तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{10/11}{9.113.10}{9.7.10.10}{7.5.27.5}{1103, 836, 8793} |
यत्रा᳚न॒न्दाश्च॒ मोदा᳚श्च॒ मुदः॑ प्र॒मुद॒ आस॑ते |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} काम॑स्य॒ यत्रा॒प्ताः कामा॒स्तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि॑ स्रव ||{11/11}{9.113.11}{9.7.10.11}{7.5.27.6}{1104, 836, 8794} |
[114] यइंदोरिति चतुरृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमःपंक्तिः | |
य इन्दोः॒ पव॑मान॒स्यानु॒ धामा॒न्यक्र॑मीत् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} तमा᳚हुः सुप्र॒जा, इति॒ यस्ते᳚ सो॒मावि॑ध॒न्मन॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{1/4}{9.114.1}{9.7.11.1}{7.5.28.1}{1105, 837, 8795} |
ऋषे᳚ मन्त्र॒कृतां॒ स्तोमैः॒ कश्य॑पोद्व॒र्धय॒न् गिरः॑ |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} सोमं᳚ नमस्य॒ राजा᳚नं॒ यो ज॒ज्ञे वी॒रुधां॒ पति॒रिन्द्रा᳚येन्दो॒ परि॑ स्रव ||{2/4}{9.114.2}{9.7.11.2}{7.5.28.2}{1106, 837, 8796} |
स॒प्त दिशो॒ नाना᳚सूर्याः स॒प्त होता᳚र ऋ॒त्विजः॑ |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} दे॒वा, आ᳚दि॒त्या ये स॒प्त तेभिः॑ सोमा॒भि र॑क्ष न॒ इन्द्रा᳚येन्दो॒ परि॑ स्रव ||{3/4}{9.114.3}{9.7.11.3}{7.5.28.3}{1107, 837, 8797} |
यत्ते᳚ राजञ्छृ॒तं ह॒विस्तेन॑ सोमा॒भि र॑क्ष नः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} अ॒रा॒ती॒वा मा न॑स्तारी॒न्मो च॑ नः॒ किं च॒नाम॑म॒दिन्द्रा᳚येन्दो॒ परि॑ स्रव ||{4/4}{9.114.4}{9.7.11.4}{7.5.28.4}{1108, 837, 8798} |