|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (मंडल: 01) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention{मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}{मंडल मन्त्र संख्या,ऋक्संहित सूक्त संख्या,ऋक्संहित मन्त्र संख्या}
[Last updated on: 16-Mar-2025]

[1] अग्निमीळ इति नवर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाअग्निर्गायत्री |
अ॒ग्निमी᳚ळेपु॒रोहि॑तं¦य॒ज्ञस्य॑दे॒वमृ॒त्विज᳚म् |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री}

होता᳚रंरत्न॒धात॑मम् || {1/9}{1.1.1}{1.1.1.1}{1.1.1.1}{1, 1, 1}

अ॒ग्निःपूर्वे᳚भि॒रृषि॑भि॒¦रीड्यो॒नूत॑नैरु॒त |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री}

दे॒वाँ,एहव॑क्षति || {2/9}{1.1.2}{1.1.1.2}{1.1.1.2}{2, 1, 2}

अ॒ग्निना᳚र॒यिम॑श्नव॒त्¦पोष॑मे॒वदि॒वेदि॑वे |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री}

य॒शसं᳚वी॒रव॑त्तमम् || {3/9}{1.1.3}{1.1.1.3}{1.1.1.3}{3, 1, 3}

अग्ने॒यंय॒ज्ञम॑ध्व॒रं¦वि॒श्वतः॑परि॒भूरसि॑ |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री}

इद्‌दे॒वेषु॑गच्छति || {4/9}{1.1.4}{1.1.1.4}{1.1.1.4}{4, 1, 4}

अ॒ग्निर्होता᳚क॒विक्र॑तुः¦स॒त्यश्चि॒त्रश्र॑वस्तमः |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री}

दे॒वोदे॒वेभि॒राग॑मत् || {5/9}{1.1.5}{1.1.1.5}{1.1.1.5}{5, 1, 5}

यद॒ङ्गदा॒शुषे॒त्व¦मग्ने᳚भ॒द्रंक॑रि॒ष्यसि॑ |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री}

तवेत्तत्‌स॒त्यम᳚ङ्गिरः || {6/9}{1.1.6}{1.1.1.6}{1.1.2.1}{6, 1, 6}

उप॑त्वाग्नेदि॒वेदि॑वे॒¦दोषा᳚वस्तर्धि॒याव॒यम् |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री}

नमो॒भर᳚न्त॒एम॑सि || {7/9}{1.1.7}{1.1.1.7}{1.1.2.2}{7, 1, 7}

राज᳚न्तमध्व॒राणां᳚¦गो॒पामृ॒तस्य॒दीदि॑विम् |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री}

वर्ध॑मानं॒स्वेदमे᳚ || {8/9}{1.1.8}{1.1.1.8}{1.1.2.3}{8, 1, 8}

नः॑पि॒तेव॑सू॒नवे¦ऽग्ने᳚सूपाय॒नोभ॑व |{वैश्वामित्रो मधुच्छन्दाः | अग्निः | गायत्री}

सच॑स्वानःस्व॒स्तये᳚ || {9/9}{1.1.9}{1.1.1.9}{1.1.2.4}{9, 1, 9}

[2] वायवायाहीति नवर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाः आद्यतृचस्यवायुः द्वितीयतृचस्येंद्रवायू तृतीयतृचस्यमित्रावरुणौगायत्री |
वाय॒वाया᳚हिदर्शते॒¦मेसोमा॒,अरं᳚कृताः |{वैश्वामित्रो मधुच्छन्दाः | वायुः | गायत्री}

तेषां᳚पाहिश्रु॒धीहव᳚म् || {1/9}{1.2.1}{1.1.2.1}{1.1.3.1}{10, 2, 10}

वाय॑उ॒क्थेभि॑र्जरन्ते॒¦त्वामच्छा᳚जरि॒तारः॑ |{वैश्वामित्रो मधुच्छन्दाः | वायुः | गायत्री}

सु॒तसो᳚मा,अह॒र्विदः॑ || {2/9}{1.2.2}{1.1.2.2}{1.1.3.2}{11, 2, 11}

वायो॒तव॑प्रपृञ्च॒ती¦धेना᳚जिगातिदा॒शुषे᳚ |{वैश्वामित्रो मधुच्छन्दाः | वायुः | गायत्री}

उ॒रू॒चीसोम॑पीतये || {3/9}{1.2.3}{1.1.2.3}{1.1.3.3}{12, 2, 12}

इन्द्र॑वायू,इ॒मेसु॒ता¦,उप॒प्रयो᳚भि॒राग॑तम् |{वैश्वामित्रो मधुच्छन्दाः | इंद्रवायू | गायत्री}

इन्द॑वोवामु॒शन्ति॒हि || {4/9}{1.2.4}{1.1.2.4}{1.1.3.4}{13, 2, 13}

वाय॒विन्द्र॑श्चचेतथः¦सु॒तानां᳚वाजिनीवसू |{वैश्वामित्रो मधुच्छन्दाः | इंद्रवायू | गायत्री}

तावाया᳚त॒मुप॑द्र॒वत् || {5/9}{1.2.5}{1.1.2.5}{1.1.3.5}{14, 2, 14}

वाय॒विन्द्र॑श्चसुन्व॒त¦या᳚त॒मुप॑निष्कृ॒तम् |{वैश्वामित्रो मधुच्छन्दाः | इंद्रवायू | गायत्री}

म॒क्ष्वि१॑(इ॒)त्थाधि॒यान॑रा || {6/9}{1.2.6}{1.1.2.6}{1.1.4.1}{15, 2, 15}

मि॒त्रंहु॑वेपू॒तद॑क्षं॒¦वरु॑णंरि॒शाद॑सम् |{वैश्वामित्रो मधुच्छन्दाः | मित्रावरुणौ | गायत्री}

धियं᳚घृ॒ताचीं॒साध᳚न्ता || {7/9}{1.2.7}{1.1.2.7}{1.1.4.2}{16, 2, 16}

ऋ॒तेन॑मित्रावरुणा¦वृतावृधावृतस्पृशा |{वैश्वामित्रो मधुच्छन्दाः | मित्रावरुणौ | गायत्री}

क्रतुं᳚बृ॒हन्त॑माशाथे || {8/9}{1.2.8}{1.1.2.8}{1.1.4.3}{17, 2, 17}

क॒वीनो᳚मि॒त्रावरु॑णा¦तुविजा॒ता,उ॑रु॒क्षया᳚ |{वैश्वामित्रो मधुच्छन्दाः | मित्रावरुणौ | गायत्री}

दक्षं᳚दधाते,अ॒पस᳚म् || {9/9}{1.2.9}{1.1.2.9}{1.1.4.4}{18, 2, 18}

[3] अश्विनायज्वरीरिति द्वादशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाः आद्यतृचस्याश्विनौ द्वितीयतृचस्येंद्रः तृतीयतृचस्यविश्वेदेवाः चतुर्थतृचस्यसरस्वतीगायत्री |
अश्वि॑ना॒यज्व॑री॒रिषो॒¦द्रव॑त्पाणी॒शुभ॑स्पती |{वैश्वामित्रो मधुच्छन्दाः | अश्विनौ | गायत्री}

पुरु॑भुजाचन॒स्यत᳚म् || {1/12}{1.3.1}{1.1.3.1}{1.1.5.1}{19, 3, 19}

अश्वि॑ना॒पुरु॑दंससा॒¦नरा॒शवी᳚रयाधि॒या |{वैश्वामित्रो मधुच्छन्दाः | अश्विनौ | गायत्री}

धिष्ण्या॒वन॑तं॒गिरः॑ || {2/12}{1.3.2}{1.1.3.2}{1.1.5.2}{20, 3, 20}

दस्रा᳚यु॒वाक॑वःसु॒ता¦नास॑त्यावृ॒क्तब᳚र्हिषः |{वैश्वामित्रो मधुच्छन्दाः | अश्विनौ | गायत्री}

या᳚तंरुद्रवर्तनी || {3/12}{1.3.3}{1.1.3.3}{1.1.5.3}{21, 3, 21}

इन्द्राया᳚हिचित्रभानो¦सु॒ता,इ॒मेत्वा॒यवः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

अण्वी᳚भि॒स्तना᳚पू॒तासः॑ || {4/12}{1.3.4}{1.1.3.4}{1.1.5.4}{22, 3, 22}

इन्द्राया᳚हिधि॒येषि॒तो¦विप्र॑जूतःसु॒ताव॑तः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

उप॒ब्रह्मा᳚णिवा॒घतः॑ || {5/12}{1.3.5}{1.1.3.5}{1.1.5.5}{23, 3, 23}

इन्द्राया᳚हि॒तूतु॑जान॒¦उप॒ब्रह्मा᳚णिहरिवः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

सु॒तेद॑धिष्वन॒श्चनः॑ || {6/12}{1.3.6}{1.1.3.6}{1.1.5.6}{24, 3, 24}

ओमा᳚सश्चर्षणीधृतो॒¦विश्वे᳚देवास॒ग॑त |{वैश्वामित्रो मधुच्छन्दाः | विश्वदेवाः | गायत्री}

दा॒श्वांसो᳚दा॒शुषः॑सु॒तम् || {7/12}{1.3.7}{1.1.3.7}{1.1.6.1}{25, 3, 25}

विश्वे᳚दे॒वासो᳚,अ॒प्तुरः॑¦सु॒तमाग᳚न्त॒तूर्ण॑यः |{वैश्वामित्रो मधुच्छन्दाः | विश्वदेवाः | गायत्री}

उ॒स्रा,इ॑व॒स्वस॑राणि || {8/12}{1.3.8}{1.1.3.8}{1.1.6.2}{26, 3, 26}

विश्वे᳚दे॒वासो᳚,अ॒स्रिध॒¦एहि॑मायासो,अ॒द्रुहः॑ |{वैश्वामित्रो मधुच्छन्दाः | विश्वदेवाः | गायत्री}

मेधं᳚जुषन्त॒वह्न॑यः || {9/12}{1.3.9}{1.1.3.9}{1.1.6.3}{27, 3, 27}

पा॒व॒कानः॒सर॑स्वती॒¦वाजे᳚भिर्वा॒जिनी᳚वती |{वैश्वामित्रो मधुच्छन्दाः | सरस्वती | गायत्री}

य॒ज्ञंव॑ष्टुधि॒याव॑सुः || {10/12}{1.3.10}{1.1.3.10}{1.1.6.4}{28, 3, 28}

चो॒द॒यि॒त्रीसू॒नृता᳚नां॒¦चेत᳚न्तीसुमती॒नाम् |{वैश्वामित्रो मधुच्छन्दाः | सरस्वती | गायत्री}

य॒ज्ञंद॑धे॒सर॑स्वती || {11/12}{1.3.11}{1.1.3.11}{1.1.6.5}{29, 3, 29}

म॒हो,अर्णः॒सर॑स्वती॒¦प्रचे᳚तयतिके॒तुना᳚ |{वैश्वामित्रो मधुच्छन्दाः | सरस्वती | गायत्री}

धियो॒विश्वा॒विरा᳚जति || {12/12}{1.3.12}{1.1.3.12}{1.1.6.6}{30, 3, 30}

[4] सुरूपकृत्नुमिति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री |
सु॒रू॒प॒कृ॒त्नुमू॒तये᳚¦सु॒दुघा᳚मिवगो॒दुहे᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

जु॒हू॒मसि॒द्यवि॑द्यवि || {1/10}{1.4.1}{1.2.1.1}{1.1.7.1}{31, 4, 31}

उप॑नः॒सव॒नाग॑हि॒¦सोम॑स्यसोमपाःपिब |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

गो॒दा,इद्रे॒वतो॒मदः॑ || {2/10}{1.4.2}{1.2.1.2}{1.1.7.2}{32, 4, 32}

अथा᳚ते॒,अन्त॑मानां¦वि॒द्याम॑सुमती॒नाम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

मानो॒,अति॑ख्य॒ग॑हि || {3/10}{1.4.3}{1.2.1.3}{1.1.7.3}{33, 4, 33}

परे᳚हि॒विग्र॒मस्तृ॑त॒¦मिन्द्रं᳚पृच्छाविप॒श्चित᳚म् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

यस्ते॒सखि॑भ्य॒वर᳚म् || {4/10}{1.4.4}{1.2.1.4}{1.1.7.4}{34, 4, 34}

उ॒तब्रु॑वन्तुनो॒निदो॒¦निर॒न्यत॑श्चिदारत |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

दधा᳚ना॒,इन्द्र॒इद्दुवः॑ || {5/10}{1.4.5}{1.2.1.5}{1.1.7.5}{35, 4, 35}

उ॒तनः॑सु॒भगाँ᳚,अ॒रि¦र्वो॒चेयु॑र्दस्मकृ॒ष्टयः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

स्यामेदिन्द्र॑स्य॒शर्म॑णि || {6/10}{1.4.6}{1.2.1.6}{1.1.8.1}{36, 4, 36}

एमा॒शुमा॒शवे᳚भर¦यज्ञ॒श्रियं᳚नृ॒माद॑नम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

प॒त॒यन्‌म᳚न्द॒यत्स॑खम् || {7/10}{1.4.7}{1.2.1.7}{1.1.8.2}{37, 4, 37}

अ॒स्यपी॒त्वाश॑तक्रतो¦घ॒नोवृ॒त्राणा᳚मभवः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

प्रावो॒वाजे᳚षुवा॒जिन᳚म् || {8/10}{1.4.8}{1.2.1.8}{1.1.8.3}{38, 4, 38}

तंत्वा॒वाजे᳚षुवा॒जिनं᳚¦वा॒जया᳚मःशतक्रतो |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

धना᳚नामिन्द्रसा॒तये᳚ || {9/10}{1.4.9}{1.2.1.9}{1.1.8.4}{39, 4, 39}

योरा॒यो॒३॑(ओ॒)वनि᳚र्म॒हान्त्¦सु॑पा॒रःसु᳚न्व॒तःसखा᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

तस्मा॒,इन्द्रा᳚यगायत || {10/10}{1.4.10}{1.2.1.10}{1.1.8.5}{40, 4, 40}

[5] आत्वेतेति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री |
त्वेता॒निषी᳚द॒ते¦न्द्र॑म॒भिप्रगा᳚यत |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

सखा᳚यः॒स्तोम॑वाहसः || {1/10}{1.5.1}{1.2.2.1}{1.1.9.1}{41, 5, 41}

पु॒रू॒तमं᳚पुरू॒णा¦मीशा᳚नं॒वार्या᳚णाम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

इन्द्रं॒सोमे॒सचा᳚सु॒ते || {2/10}{1.5.2}{1.2.2.2}{1.1.9.2}{42, 5, 42}

घा᳚नो॒योग॒भु॑व॒त्¦सरा॒येपुरं᳚ध्याम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

गम॒द्वाजे᳚भि॒रानः॑ || {3/10}{1.5.3}{1.2.2.3}{1.1.9.3}{43, 5, 43}

यस्य॑सं॒स्थेवृ॒ण्वते॒¦हरी᳚स॒मत्सु॒शत्र॑वः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

तस्मा॒,इन्द्रा᳚यगायत || {4/10}{1.5.4}{1.2.2.4}{1.1.9.4}{44, 5, 44}

सु॒त॒पाव्ने᳚सु॒ता,इ॒मे¦शुच॑योयन्तिवी॒तये᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

सोमा᳚सो॒दध्या᳚शिरः || {5/10}{1.5.5}{1.2.2.5}{1.1.9.5}{45, 5, 45}

त्वंसु॒तस्य॑पी॒तये᳚¦स॒द्योवृ॒द्धो,अ॑जायथाः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

इन्द्र॒ज्यैष्ठ्या᳚यसुक्रतो || {6/10}{1.5.6}{1.2.2.6}{1.1.10.1}{46, 5, 46}

त्वा᳚विशन्त्वा॒शवः॒¦सोमा᳚सइन्द्रगिर्वणः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

शंते᳚सन्तु॒प्रचे᳚तसे || {7/10}{1.5.7}{1.2.2.7}{1.1.10.2}{47, 5, 47}

त्वांस्तोमा᳚,अवीवृध॒न्¦त्वामु॒क्थाश॑तक्रतो |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

त्वांव॑र्धन्तुनो॒गिरः॑ || {8/10}{1.5.8}{1.2.2.8}{1.1.10.3}{48, 5, 48}

अक्षि॑तोतिःसनेदि॒मं¦वाज॒मिन्द्रः॑सह॒स्रिण᳚म् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

यस्मि॒न्‌विश्वा᳚नि॒पौंस्या᳚ || {9/10}{1.5.9}{1.2.2.9}{1.1.10.4}{49, 5, 49}

मानो॒मर्ता᳚,अ॒भिद्रु॑हन्¦त॒नूना᳚मिन्द्रगिर्वणः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

ईशा᳚नोयवयाव॒धम् || {10/10}{1.5.10}{1.2.2.10}{1.1.10.5}{50, 5, 50}

[6] युंजतीति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाः आद्यानांतिसृणामिंद्रः ततःषण्णांमरुतः (वीळुचिदिंद्रेणेतिद्वयोरिंद्रश्चवा) दशम्याइंद्रोगायत्री |
यु॒ञ्जन्ति॑ब्र॒ध्नम॑रु॒षं¦चर᳚न्तं॒परि॑त॒स्थुषः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

रोच᳚न्तेरोच॒नादि॒वि || {1/10}{1.6.1}{1.2.3.1}{1.1.11.1}{51, 6, 51}

यु॒ञ्जन्त्य॑स्य॒काम्या॒¦हरी॒विप॑क्षसा॒रथे᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

शोणा᳚धृ॒ष्णूनृ॒वाह॑सा || {2/10}{1.6.2}{1.2.3.2}{1.1.11.2}{52, 6, 52}

के॒तुंकृ॒ण्वन्न॑के॒तवे॒¦पेशो᳚मर्या,अपे॒शसे᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

समु॒षद्भि॑रजायथाः || {3/10}{1.6.3}{1.2.3.3}{1.1.11.3}{53, 6, 53}

आदह॑स्व॒धामनु॒¦पुन॑र्गर्भ॒त्वमे᳚रि॒रे |{वैश्वामित्रो मधुच्छन्दाः | मरुतः | गायत्री}

दधा᳚ना॒नाम॑य॒ज्ञिय᳚म् || {4/10}{1.6.4}{1.2.3.4}{1.1.11.4}{54, 6, 54}

वी॒ळुचि॑दारुज॒त्नुभि॒¦र्गुहा᳚चिदिन्द्र॒वह्नि॑भिः |{वैश्वामित्रो मधुच्छन्दाः | मरुत इन्द्रश्च | गायत्री}

अवि᳚न्दउ॒स्रिया॒,अनु॑ || {5/10}{1.6.5}{1.2.3.5}{1.1.11.5}{55, 6, 55}

दे॒व॒यन्तो॒यथा᳚म॒ति¦मच्छा᳚वि॒दद्व॑सुं॒गिरः॑ |{वैश्वामित्रो मधुच्छन्दाः | मरुतः | गायत्री}

म॒हाम॑नूषतश्रु॒तम् || {6/10}{1.6.6}{1.2.3.6}{1.1.12.1}{56, 6, 56}

इन्द्रे᳚ण॒संहिदृक्ष॑से¦संजग्मा॒नो,अबि॑भ्युषा |{वैश्वामित्रो मधुच्छन्दाः | मरुत इन्द्रश्च | गायत्री}

म॒न्दूस॑मा॒नव॑र्चसा || {7/10}{1.6.7}{1.2.3.7}{1.1.12.2}{57, 6, 57}

अ॒न॒व॒द्यैर॒भिद्यु॑भि¦र्म॒खःसह॑स्वदर्चति |{वैश्वामित्रो मधुच्छन्दाः | मरुतः | गायत्री}

ग॒णैरिन्द्र॑स्य॒काम्यैः᳚ || {8/10}{1.6.8}{1.2.3.8}{1.1.12.3}{58, 6, 58}

अतः॑परिज्म॒न्नाग॑हि¦दि॒वोवा᳚रोच॒नादधि॑ |{वैश्वामित्रो मधुच्छन्दाः | मरुतः | गायत्री}

सम॑स्मिन्नृञ्जते॒गिरः॑ || {9/10}{1.6.9}{1.2.3.9}{1.1.12.4}{59, 6, 59}

इ॒तोवा᳚सा॒तिमीम॑हे¦दि॒वोवा॒पार्थि॑वा॒दधि॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

इन्द्रं᳚म॒होवा॒रज॑सः || {10/10}{1.6.10}{1.2.3.10}{1.1.12.5}{60, 6, 60}

[7] इंद्रमिदिति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री |
इन्द्र॒मिद्गा॒थिनो᳚बृ॒ह¦दिन्द्र॑म॒र्केभि॑र॒र्किणः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

इन्द्रं॒वाणी᳚रनूषत || {1/10}{1.7.1}{1.2.4.1}{1.1.13.1}{61, 7, 61}

इन्द्र॒इद्धर्योः॒सचा॒¦सम्मि॑श्ल॒व॑चो॒युजा᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

इन्द्रो᳚व॒ज्रीहि॑र॒ण्ययः॑ || {2/10}{1.7.2}{1.2.4.2}{1.1.13.2}{62, 7, 62}

इन्द्रो᳚दी॒र्घाय॒चक्ष॑स॒¦सूर्यं᳚रोहयद्दि॒वि |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

विगोभि॒रद्रि॑मैरयत् || {3/10}{1.7.3}{1.2.4.3}{1.1.13.3}{63, 7, 63}

इन्द्र॒वाजे᳚षुनोव¦स॒हस्र॑प्रधनेषु |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

उ॒ग्रउ॒ग्राभि॑रू॒तिभिः॑ || {4/10}{1.7.4}{1.2.4.4}{1.1.13.4}{64, 7, 64}

इन्द्रं᳚व॒यंम॑हाध॒न¦इन्द्र॒मर्भे᳚हवामहे |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

युजं᳚वृ॒त्रेषु॑व॒ज्रिण᳚म् || {5/10}{1.7.5}{1.2.4.5}{1.1.13.5}{65, 7, 65}

नो᳚वृषन्न॒मुंच॒रुं¦सत्रा᳚दाव॒न्नपा᳚वृधि |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

अ॒स्मभ्य॒मप्र॑तिष्कुतः || {6/10}{1.7.6}{1.2.4.6}{1.1.14.1}{66, 7, 66}

तु॒ञ्जेतु᳚ञ्जे॒उत्त॑रे॒¦स्तोमा॒,इन्द्र॑स्यव॒ज्रिणः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

वि᳚न्धे,अस्यसुष्टु॒तिम् || {7/10}{1.7.7}{1.2.4.7}{1.1.14.2}{67, 7, 67}

वृषा᳚यू॒थेव॒वंस॑गः¦कृ॒ष्टीरि॑य॒र्त्योज॑सा |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

ईशा᳚नो॒,अप्र॑तिष्कुतः || {8/10}{1.7.8}{1.2.4.8}{1.1.14.3}{68, 7, 68}

एक॑श्चर्षणी॒नां¦वसू᳚नामिर॒ज्यति॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

इन्द्रः॒पञ्च॑क्षिती॒नाम् || {9/10}{1.7.9}{1.2.4.9}{1.1.14.4}{69, 7, 69}

इन्द्रं᳚वोवि॒श्वत॒स्परि॒¦हवा᳚महे॒जने᳚भ्यः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

अ॒स्माक॑मस्तु॒केव॑लः || {10/10}{1.7.10}{1.2.4.10}{1.1.14.5}{70, 7, 70}

[8] एंद्रेति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री |
एन्द्र॑सान॒सिंर॒यिं¦स॒जित्वा᳚नंसदा॒सह᳚म् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

वर्षि॑ष्ठमू॒तये᳚भर || {1/10}{1.8.1}{1.3.1.1}{1.1.15.1}{71, 8, 71}

नियेन॑मुष्टिह॒त्यया॒¦निवृ॒त्रारु॒णधा᳚महै |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

त्वोता᳚सो॒न्यर्व॑ता || {2/10}{1.8.2}{1.3.1.2}{1.1.15.2}{72, 8, 72}

इन्द्र॒त्वोता᳚स॒व॒यं¦वज्रं᳚घ॒नाद॑दीमहि |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

जये᳚म॒संयु॒धिस्पृधः॑ || {3/10}{1.8.3}{1.3.1.3}{1.1.15.3}{73, 8, 73}

व॒यंशूरे᳚भि॒रस्तृ॑भि॒¦रिन्द्र॒त्वया᳚यु॒जाव॒यम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

सा॒स॒ह्याम॑पृतन्य॒तः || {4/10}{1.8.4}{1.3.1.4}{1.1.15.4}{74, 8, 74}

म॒हाँ,इन्द्रः॑प॒रश्च॒नु¦म॑हि॒त्वम॑स्तुव॒ज्रिणे᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

द्यौर्नप्र॑थि॒नाशवः॑ || {5/10}{1.8.5}{1.3.1.5}{1.1.15.5}{75, 8, 75}

स॒मो॒हेवा॒आश॑त॒¦नर॑स्तो॒कस्य॒सनि॑तौ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

विप्रा᳚सोवाधिया॒यवः॑ || {6/10}{1.8.6}{1.3.1.6}{1.1.16.1}{76, 8, 76}

यःकु॒क्षिःसो᳚म॒पात॑मः¦समु॒द्रइ॑व॒पिन्व॑ते |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

उ॒र्वीरापो॒का॒कुदः॑ || {7/10}{1.8.7}{1.3.1.7}{1.1.16.2}{77, 8, 77}

ए॒वाह्य॑स्यसू॒नृता᳚¦विर॒प्शीगोम॑तीम॒ही |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

प॒क्वाशाखा॒दा॒शुषे᳚ || {8/10}{1.8.8}{1.3.1.8}{1.1.16.3}{78, 8, 78}

ए॒वाहिते॒विभू᳚तय¦ऊ॒तय॑इन्द्र॒माव॑ते |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

स॒द्यश्चि॒त्‌सन्ति॑दा॒शुषे᳚ || {9/10}{1.8.9}{1.3.1.9}{1.1.16.4}{79, 8, 79}

ए॒वाह्य॑स्य॒काम्या॒¦स्तोम॑उ॒क्थंच॒शंस्या᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | वर्धमाना गायत्री}

इन्द्रा᳚य॒सोम॑पीतये || {10/10}{1.8.10}{1.3.1.10}{1.1.16.5}{80, 8, 80}

[9] इंद्रेहीति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री |
इन्द्रेहि॒मत्स्यन्ध॑सो॒¦विश्वे᳚भिःसोम॒पर्व॑भिः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

म॒हाँ,अ॑भि॒ष्टिरोज॑सा || {1/10}{1.9.1}{1.3.2.1}{1.1.17.1}{81, 9, 81}

एमे᳚नंसृजतासु॒ते¦म॒न्दिमिन्द्रा᳚यम॒न्दिने᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

चक्रिं॒विश्वा᳚नि॒चक्र॑ये || {2/10}{1.9.2}{1.3.2.2}{1.1.17.2}{82, 9, 82}

मत्स्वा᳚सुशिप्रम॒न्दिभिः॒¦स्तोमे᳚भिर्विश्वचर्षणे |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

सचै॒षुसव॑ने॒ष्वा || {3/10}{1.9.3}{1.3.2.3}{1.1.17.3}{83, 9, 83}

असृ॑ग्रमिन्द्रते॒गिरः॒¦प्रति॒त्वामुद॑हासत |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

अजो᳚षावृष॒भंपति᳚म् || {4/10}{1.9.4}{1.3.2.4}{1.1.17.4}{84, 9, 84}

संचो᳚दयचि॒त्रम॒र्वाग्¦राध॑इन्द्र॒वरे᳚ण्यम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

अस॒दित्ते᳚वि॒भुप्र॒भु || {5/10}{1.9.5}{1.3.2.5}{1.1.17.5}{85, 9, 85}

अ॒स्मान्‌त्सुतत्र॑चोद॒ये¦न्द्र॑रा॒येरभ॑स्वतः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

तुवि॑द्युम्न॒यश॑स्वतः || {6/10}{1.9.6}{1.3.2.6}{1.1.18.1}{86, 9, 86}

संगोम॑दिन्द्र॒वाज॑व¦द॒स्मेपृ॒थुश्रवो᳚बृ॒हत् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् || {7/10}{1.9.7}{1.3.2.7}{1.1.18.2}{87, 9, 87}

अ॒स्मेधे᳚हि॒श्रवो᳚बृ॒हद्¦द्यु॒म्नंस॑हस्र॒सात॑मम् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

इन्द्र॒तार॒थिनी॒रिषः॑ || {8/10}{1.9.8}{1.3.2.8}{1.1.18.3}{88, 9, 88}

वसो॒रिन्द्रं॒वसु॑पतिं¦गी॒र्भिर्गृ॒णन्त॑ऋ॒ग्मिय᳚म् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

होम॒गन्ता᳚रमू॒तये᳚ || {9/10}{1.9.9}{1.3.2.9}{1.1.18.4}{89, 9, 89}

सु॒तेसु॑ते॒न्यो᳚कसे¦बृ॒हद्‌बृ॑ह॒तएद॒रिः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

इन्द्रा᳚यशू॒षम॑र्चति || {10/10}{1.9.10}{1.3.2.10}{1.1.18.5}{90, 9, 90}

[10] गायंतीति द्वादशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोनुष्टुप् |
गाय᳚न्तित्वागाय॒त्रिणोऽ¦र्च᳚न्त्य॒र्कम॒र्किणः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्}

ब्र॒ह्माण॑स्त्वाशतक्रत॒¦उद्‌वं॒शमि॑वयेमिरे || {1/12}{1.10.1}{1.3.3.1}{1.1.19.1}{91, 10, 91}

यत्सानोः॒सानु॒मारु॑ह॒द्¦भूर्यस्प॑ष्ट॒कर्त्व᳚म् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्}

तदिन्द्रो॒,अर्थं᳚चेतति¦यू॒थेन॑वृ॒ष्णिरे᳚जति || {2/12}{1.10.2}{1.3.3.2}{1.1.19.2}{92, 10, 92}

यु॒क्ष्वाहिके॒शिना॒हरी॒¦वृष॑णाकक्ष्य॒प्रा |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्}

अथा᳚इन्द्रसोमपा¦गि॒रामुप॑श्रुतिंचर || {3/12}{1.10.3}{1.3.3.3}{1.1.19.3}{93, 10, 93}

एहि॒स्तोमाँ᳚,अ॒भिस्व॑रा॒¦भिगृ॑णी॒ह्यारु॑व |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्}

ब्रह्म॑नोवसो॒सचे¦न्द्र॑य॒ज्ञंच॑वर्धय || {4/12}{1.10.4}{1.3.3.4}{1.1.19.4}{94, 10, 94}

उ॒क्थमिन्द्रा᳚य॒शंस्यं॒¦वर्ध॑नंपुरुनि॒ष्षिधे᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्}

श॒क्रोयथा᳚सु॒तेषु॑णो¦रा॒रण॑त्‌स॒ख्येषु॑ || {5/12}{1.10.5}{1.3.3.5}{1.1.19.5}{95, 10, 95}

तमित्‌स॑खि॒त्वई᳚महे॒¦तंरा॒येतंसु॒वीर्ये᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्}

श॒क्रउ॒तनः॑शक॒¦दिन्द्रो॒वसु॒दय॑मानः || {6/12}{1.10.6}{1.3.3.6}{1.1.19.6}{96, 10, 96}

सु॒वि॒वृतं᳚सुनि॒रज॒¦मिन्द्र॒त्वादा᳚त॒मिद्यशः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्}

गवा॒मप᳚व्र॒जंवृ॑धि¦कृणु॒ष्वराधो᳚,अद्रिवः || {7/12}{1.10.7}{1.3.3.7}{1.1.20.1}{97, 10, 97}

न॒हित्वा॒रोद॑सी,उ॒भे¦ऋ॑घा॒यमा᳚ण॒मिन्व॑तः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्}

जेषः॒स्व᳚र्वतीर॒पः¦संगा,अ॒स्मभ्यं᳚धूनुहि || {8/12}{1.10.8}{1.3.3.8}{1.1.20.2}{98, 10, 98}

आश्रु॑त्कर्णश्रु॒धीहवं॒¦नूचि॑द्दधिष्वमे॒गिरः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्}

इन्द्र॒स्तोम॑मि॒मंमम॑¦कृ॒ष्वायु॒जश्चि॒दन्त॑रम् || {9/12}{1.10.9}{1.3.3.9}{1.1.20.3}{99, 10, 99}

वि॒द्माहित्वा॒वृष᳚न्तमं॒¦वाजे᳚षुहवन॒श्रुत᳚म् |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्}

वृष᳚न्तमस्यहूमह¦ऊ॒तिंस॑हस्र॒सात॑माम् || {10/12}{1.10.10}{1.3.3.10}{1.1.20.4}{100, 10, 100}

तून॑इन्द्रकौशिक¦मन्दसा॒नःसु॒तंपि॑ब |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्}

नव्य॒मायुः॒प्रसूति॑र¦कृ॒धीस॑हस्र॒सामृषि᳚म् || {11/12}{1.10.11}{1.3.3.11}{1.1.20.5}{101, 10, 101}

परि॑त्वागिर्वणो॒गिर॑¦इ॒माभ॑वन्तुवि॒श्वतः॑ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | अनुष्टुप्}

वृ॒द्धायु॒मनु॒वृद्ध॑यो॒¦जुष्टा᳚भवन्तु॒जुष्ट॑यः || {12/12}{1.10.12}{1.3.3.12}{1.1.20.6}{102, 10, 102}

[11] इंद्रंविश्वाइत्यष्टर्चस्य सूक्तस्य जेतामाधुच्छंदस‌इंद्रोनुष्टुप् |
इन्द्रं॒विश्वा᳚,अवीवृधन्त्¦समु॒द्रव्य॑चसं॒गिरः॑ |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्}

र॒थीत॑मंर॒थीनां॒¦वाजा᳚नां॒सत्प॑तिं॒पति᳚म् || {1/8}{1.11.1}{1.3.4.1}{1.1.21.1}{103, 11, 103}

स॒ख्येत॑इन्द्रवा॒जिनो॒¦माभे᳚मशवसस्पते |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्}

त्वाम॒भिप्रणो᳚नुमो॒¦जेता᳚र॒मप॑राजितम् || {2/8}{1.11.2}{1.3.4.2}{1.1.21.2}{104, 11, 104}

पू॒र्वीरिन्द्र॑स्यरा॒तयो॒¦विद॑स्यन्‌त्यू॒तयः॑ |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्}

यदी॒वाज॑स्य॒गोम॑तः¦स्तो॒तृभ्यो॒मंह॑तेम॒घम् || {3/8}{1.11.3}{1.3.4.3}{1.1.21.3}{105, 11, 105}

पु॒रांभि॒न्दुर्युवा᳚क॒वि¦रमि॑तौजा,अजायत |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्}

इन्द्रो॒विश्व॑स्य॒कर्म॑णो¦ध॒र्ताव॒ज्रीपु॑रुष्टु॒तः || {4/8}{1.11.4}{1.3.4.4}{1.1.21.4}{106, 11, 106}

त्वंव॒लस्य॒गोम॒तो¦ऽपा᳚वरद्रिवो॒बिल᳚म् |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्}

त्वांदे॒वा,अबि॑भ्युषस्¦तु॒ज्यमा᳚नासआविषुः || {5/8}{1.11.5}{1.3.4.5}{1.1.21.5}{107, 11, 107}

तवा॒हंशू᳚ररा॒तिभिः॒¦प्रत्या᳚यं॒सिन्धु॑मा॒वद॑न् |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्}

उपा᳚तिष्ठन्तगिर्वणो¦वि॒दुष्टे॒तस्य॑का॒रवः॑ || {6/8}{1.11.6}{1.3.4.6}{1.1.21.6}{108, 11, 108}

मा॒याभि॑रिन्द्रमा॒यिनं॒¦त्वंशुष्ण॒मवा᳚तिरः |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्}

वि॒दुष्टे॒तस्य॒मेधि॑रा॒स्¦तेषां॒श्रवां॒स्युत्ति॑र || {7/8}{1.11.7}{1.3.4.7}{1.1.21.7}{109, 11, 109}

इन्द्र॒मीशा᳚न॒मोज॑सा॒¦भिस्तोमा᳚,अनूषत |{जेता माधुच्छन्दसः | इन्द्रः | अनुष्टुप्}

स॒हस्रं॒यस्य॑रा॒तय॑¦उ॒तवा॒सन्ति॒भूय॑सीः || {8/8}{1.11.8}{1.3.4.8}{1.1.21.8}{110, 11, 110}

[12] अग्निंदूतमिति द्वादशर्चस्य सूक्तस्य काण्वोमेधातिथिरग्निर्गायत्री अग्निनाग्निरित्यस्य निर्मथ्याहवनीयावनीदेवते |
अ॒ग्निंदू॒तंवृ॑णीमहे॒¦होता᳚रंवि॒श्ववे᳚दसम् |{काण्वो मेधातिथि | अग्निः | गायत्री}

अ॒स्यय॒ज्ञस्य॑सु॒क्रतु᳚म् || {1/12}{1.12.1}{1.4.1.1}{1.1.22.1}{111, 12, 111}

अ॒ग्निम॑ग्निं॒हवी᳚मभिः॒¦सदा᳚हवन्तवि॒श्पति᳚म् |{काण्वो मेधातिथि | अग्निः | गायत्री}

ह॒व्य॒वाहं᳚पुरुप्रि॒यम् || {2/12}{1.12.2}{1.4.1.2}{1.1.22.2}{112, 12, 112}

अग्ने᳚दे॒वाँ,इ॒हाव॑ह¦जज्ञा॒नोवृ॒क्तब᳚र्हिषे |{काण्वो मेधातिथि | अग्निः | गायत्री}

असि॒होता᳚न॒ईड्यः॑ || {3/12}{1.12.3}{1.4.1.3}{1.1.22.3}{113, 12, 113}

ताँ,उ॑श॒तोविबो᳚धय॒¦यद॑ग्ने॒यासि॑दू॒त्य᳚म् |{काण्वो मेधातिथि | अग्निः | गायत्री}

दे॒वैरास॑त्सिब॒र्हिषि॑ || {4/12}{1.12.4}{1.4.1.4}{1.1.22.4}{114, 12, 114}

घृता᳚हवनदीदिवः॒¦प्रति॑ष्म॒रिष॑तोदह |{काण्वो मेधातिथि | अग्निः | गायत्री}

अग्ने॒त्वंर॑क्ष॒स्विनः॑ || {5/12}{1.12.5}{1.4.1.5}{1.1.22.5}{115, 12, 115}

अ॒ग्निना॒ग्निःसमि॑ध्यते¦क॒विर्गृ॒हप॑ति॒र्युवा᳚ |{काण्वो मेधातिथि | १/२: निर्मथ्याहवनीयावग्नी २/२: अग्निः | गायत्री}

ह॒व्य॒वाड्‌जु॒ह्वा᳚स्यः || {6/12}{1.12.6}{1.4.1.6}{1.1.22.6}{116, 12, 116}

क॒विम॒ग्निमुप॑स्तुहि¦स॒त्यध᳚र्माणमध्व॒रे |{काण्वो मेधातिथि | अग्निः | गायत्री}

दे॒वम॑मीव॒चात॑नम् || {7/12}{1.12.7}{1.4.1.7}{1.1.23.1}{117, 12, 117}

यस्त्वाम॑ग्नेह॒विष्प॑ति¦र्दू॒तंदे᳚वसप॒र्यति॑ |{काण्वो मेधातिथि | अग्निः | गायत्री}

तस्य॑स्मप्रावि॒ताभ॑व || {8/12}{1.12.8}{1.4.1.8}{1.1.23.2}{118, 12, 118}

यो,अ॒ग्निंदे॒ववी᳚तये¦ह॒विष्माँ᳚,आ॒विवा᳚सति |{काण्वो मेधातिथि | अग्निः | गायत्री}

तस्मै᳚पावकमृळय || {9/12}{1.12.9}{1.4.1.9}{1.1.23.3}{119, 12, 119}

नः॑पावकदीदि॒वो¦ऽग्ने᳚दे॒वाँ,इ॒हाव॑ह |{काण्वो मेधातिथि | अग्निः | गायत्री}

उप॑य॒ज्ञंह॒विश्च॑नः || {10/12}{1.12.10}{1.4.1.10}{1.1.23.4}{120, 12, 120}

नः॒स्तवा᳚न॒भ॑र¦गाय॒त्रेण॒नवी᳚यसा |{काण्वो मेधातिथि | अग्निः | गायत्री}

र॒यिंवी॒रव॑ती॒मिष᳚म् || {11/12}{1.12.11}{1.4.1.11}{1.1.23.5}{121, 12, 121}

अग्ने᳚शु॒क्रेण॑शो॒चिषा॒¦विश्वा᳚भिर्दे॒वहू᳚तिभिः |{काण्वो मेधातिथि | अग्निः | गायत्री}

इ॒मंस्तोमं᳚जुषस्वनः || {12/12}{1.12.12}{1.4.1.12}{1.1.23.6}{122, 12, 122}

[13] सुसमिद्ध‌इति द्वादशर्चस्य सूक्तस्य काण्वोमेधातिथिः प्रथमायाइध्मः (समिद्धोग्निर्वा) द्वितीयायास्तनूनपात्‌ तृतीयायानराशंसः चतुर्थ्याइळः पंचम्याबर्हिः षष्ट्यादेव्योद्वारः सप्तम्याउषासानक्ता अष्टम्यादैव्यौहोतारौ (प्रचेतसावितिगुणः) नवम्याःसरस्वतीळाभारत्यः दशम्यास्त्वष्टा एकादश्यावनस्पतिः द्वादश्याःस्वाहाकृतयोदेवताः गायत्री छंदः (एतदाप्रीसूक्तं) |
सुस॑मिद्धोन॒व॑ह¦दे॒वाँ,अ॑ग्नेह॒विष्म॑ते |{काण्वो मेधातिथि | इध्मः समिद्धोऽग्निर्वा | गायत्री}

होतः॑पावक॒यक्षि॑ || {1/12}{1.13.1}{1.4.2.1}{1.1.24.1}{123, 13, 123}

मधु॑मन्तंतनूनपाद्¦य॒ज्ञंदे॒वेषु॑नःकवे |{काण्वो मेधातिथि | तनूनपात् | गायत्री}

अ॒द्याकृ॑णुहिवी॒तये᳚ || {2/12}{1.13.2}{1.4.2.2}{1.1.24.2}{124, 13, 124}

नरा॒शंस॑मि॒हप्रि॒य¦म॒स्मिन्‌य॒ज्ञउप॑ह्वये |{काण्वो मेधातिथि | नराशंसः | गायत्री}

मधु॑जिह्वंहवि॒ष्कृत᳚म् || {3/12}{1.13.3}{1.4.2.3}{1.1.24.3}{125, 13, 125}

अग्ने᳚सु॒खत॑मे॒¦रथे᳚दे॒वाँ,ई᳚ळि॒तव॑ह |{काण्वो मेधातिथि | इळः | गायत्री}

असि॒होता॒मनु᳚र्हितः || {4/12}{1.13.4}{1.4.2.4}{1.1.24.4}{126, 13, 126}

स्तृ॒णी॒तब॒र्हिरा᳚नु॒षग्¦घृ॒तपृ॑ष्ठंमनीषिणः |{काण्वो मेधातिथि | बर्हिः | गायत्री}

यत्रा॒मृत॑स्य॒चक्ष॑णम् || {5/12}{1.13.5}{1.4.2.5}{1.1.24.5}{127, 13, 127}

विश्र॑यन्तामृता॒वृधो॒¦द्वारो᳚दे॒वीर॑स॒श्चतः॑ |{काण्वो मेधातिथि | देवीर्द्वारः (प्रचेतसावितिगुणः) | गायत्री}

अ॒द्यानू॒नंच॒यष्ट॑वे || {6/12}{1.13.6}{1.4.2.6}{1.1.24.6}{128, 13, 128}

नक्तो॒षासा᳚सु॒पेश॑सा॒¦ऽस्मिन्‌य॒ज्ञउप॑ह्वये |{काण्वो मेधातिथि | उषासानक्ता | गायत्री}

इ॒दंनो᳚ब॒र्हिरा॒सदे᳚ || {7/12}{1.13.7}{1.4.2.7}{1.1.25.1}{129, 13, 129}

तासु॑जि॒ह्वा,उप॑ह्वये॒¦होता᳚रा॒दैव्या᳚क॒वी |{काण्वो मेधातिथि | दैव्यौ होतारौ प्रचेतसौ | गायत्री}

य॒ज्ञंनो᳚यक्षतामि॒मम् || {8/12}{1.13.8}{1.4.2.8}{1.1.25.2}{130, 13, 130}

इळा॒सर॑स्वतीम॒ही¦ति॒स्रोदे॒वीर्म॑यो॒भुवः॑ |{काण्वो मेधातिथि | सरस्वतीळाभारत्यः | गायत्री}

ब॒र्हिःसी᳚दन्त्व॒स्रिधः॑ || {9/12}{1.13.9}{1.4.2.9}{1.1.25.3}{131, 13, 131}

इ॒हत्वष्टा᳚रमग्रि॒यं¦वि॒श्वरू᳚प॒मुप॑ह्वये |{काण्वो मेधातिथि | त्वष्टा | गायत्री}

अ॒स्माक॑मस्तु॒केव॑लः || {10/12}{1.13.10}{1.4.2.10}{1.1.25.4}{132, 13, 132}

अव॑सृजावनस्पते॒¦देव॑दे॒वेभ्यो᳚ह॒विः |{काण्वो मेधातिथि | वनस्पतिः | गायत्री}

प्रदा॒तुर॑स्तु॒चेत॑नम् || {11/12}{1.13.11}{1.4.2.11}{1.1.25.5}{133, 13, 133}

स्वाहा᳚य॒ज्ञंकृ॑णोत॒ने¦न्द्रा᳚य॒यज्व॑नोगृ॒हे |{काण्वो मेधातिथि | स्वाहाकृतयः | गायत्री}

तत्र॑दे॒वाँ,उप॑ह्वये || {12/12}{1.13.12}{1.4.2.12}{1.1.25.6}{134, 13, 134}

[14] ऐभिरग्नइति द्वादशर्चस्य सूक्तस्य काण्वोमेधातिथिर्विश्वेदेवागायत्री | (वैश्वदेवत्वंसूक्तभेदप्रयोगेयल्लिंगंसादेवतेतिपक्षेआद्ययोर्द्वयोरग्निः तृतीयायाविश्वेदेवाः ततोनवानामग्निः एवंद्वादशर्च) |
ऐभि॑रग्ने॒दुवो॒गिरो॒¦विश्वे᳚भिः॒सोम॑पीतये |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री}

दे॒वेभि᳚र्याहि॒यक्षि॑ || {1/12}{1.14.1}{1.4.3.1}{1.1.26.1}{135, 14, 135}

त्वा॒कण्वा᳚,अहूषत¦गृ॒णन्ति॑विप्रते॒धियः॑ |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री}

दे॒वेभि॑रग्न॒ग॑हि || {2/12}{1.14.2}{1.4.3.2}{1.1.26.2}{136, 14, 136}

इ॒न्द्र॒वा॒यूबृह॒स्पतिं᳚¦मि॒त्राग्निंपू॒षणं॒भग᳚म् |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री}

आ॒दि॒त्यान्‌मारु॑तंग॒णम् || {3/12}{1.14.3}{1.4.3.3}{1.1.26.3}{137, 14, 137}

प्रवो᳚भ्रियन्त॒इन्द॑वो¦मत्स॒रामा᳚दयि॒ष्णवः॑ |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री}

द्र॒प्सामध्व॑श्चमू॒षदः॑ || {4/12}{1.14.4}{1.4.3.4}{1.1.26.4}{138, 14, 138}

ईळ॑ते॒त्वाम॑व॒स्यवः॒¦कण्वा᳚सोवृ॒क्तब᳚र्हिषः |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री}

ह॒विष्म᳚न्तो,अरं॒कृतः॑ || {5/12}{1.14.5}{1.4.3.5}{1.1.26.5}{139, 14, 139}

घृ॒तपृ॑ष्ठामनो॒युजो॒¦येत्वा॒वह᳚न्ति॒वह्न॑यः |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री}

दे॒वान्‌त्सोम॑पीतये || {6/12}{1.14.6}{1.4.3.6}{1.1.26.6}{140, 14, 140}

तान्‌यज॑त्राँ,ऋता॒वृधो¦ऽग्ने॒पत्नी᳚वतस्कृधि |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री}

मध्वः॑सुजिह्वपायय || {7/12}{1.14.7}{1.4.3.7}{1.1.27.1}{141, 14, 141}

येयज॑त्रा॒ईड्या॒स्¦तेते᳚पिबन्तुजि॒ह्वया᳚ |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री}

मधो᳚रग्ने॒वष॑ट्कृति || {8/12}{1.14.8}{1.4.3.8}{1.1.27.2}{142, 14, 142}

आकीं॒सूर्य॑स्यरोच॒नाद्¦विश्वा᳚न्दे॒वाँ,उ॑ष॒र्बुधः॑ |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री}

विप्रो॒होते॒हव॑क्षति || {9/12}{1.14.9}{1.4.3.9}{1.1.27.3}{143, 14, 143}

विश्वे᳚भिःसो॒म्यंमध्व¦ग्न॒इन्द्रे᳚णवा॒युना᳚ |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री}

पिबा᳚मि॒त्रस्य॒धाम॑भिः || {10/12}{1.14.10}{1.4.3.10}{1.1.27.4}{144, 14, 144}

त्वंहोता॒मनु᳚र्हि॒तो¦ऽग्ने᳚य॒ज्ञेषु॑सीदसि |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री}

सेमंनो᳚,अध्व॒रंय॑ज || {11/12}{1.14.11}{1.4.3.11}{1.1.27.5}{145, 14, 145}

यु॒क्ष्वाह्यरु॑षी॒रथे᳚¦ह॒रितो᳚देवरो॒हितः॑ |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री}

ताभि॑र्दे॒वाँ,इ॒हाव॑ह || {12/12}{1.14.12}{1.4.3.12}{1.1.27.6}{146, 14, 146}

[15] इंद्रसोममिति द्वादशर्चस्य सूक्तस्य काण्वोमेधातिथिः आद्यानांषण्णांइंद्रोमरुतस्त्वष्टाग्निरिंद्रोमित्रावरुणौ ततश्चतसृणां द्रविणोदा अग्निः एकादश्याअश्विनौद्वादश्याअग्निर्गायत्री (ऋतुदेवताएताः) |
इन्द्र॒सोमं॒पिब॑ऋ॒तुना¦ऽऽत्वा᳚विश॒न्त्विन्द॑वः |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

म॒त्स॒रास॒स्तदो᳚कसः || {1/12}{1.15.1}{1.4.4.1}{1.1.28.1}{147, 15, 147}

मरु॑तः॒पिब॑तऋ॒तुना᳚¦पो॒त्राद्‌य॒ज्ञंपु॑नीतन |{काण्वो मेधातिथि | मरुतः | गायत्री}

यू॒यंहिष्ठासु॑दानवः || {2/12}{1.15.2}{1.4.4.2}{1.1.28.2}{148, 15, 148}

अ॒भिय॒ज्ञंगृ॑णीहिनो॒¦ग्नावो॒नेष्टः॒पिब॑ऋ॒तुना᳚ |{काण्वो मेधातिथि | त्वष्टा | गायत्री}

त्वंहिर॑त्न॒धा,असि॑ || {3/12}{1.15.3}{1.4.4.3}{1.1.28.3}{149, 15, 149}

अग्ने᳚दे॒वाँ,इ॒हाव॑ह¦सा॒दया॒योनि॑षुत्रि॒षु |{काण्वो मेधातिथि | अग्निः | गायत्री}

परि॑भूष॒पिब॑ऋ॒तुना᳚ || {4/12}{1.15.4}{1.4.4.4}{1.1.28.4}{150, 15, 150}

ब्राह्म॑णादिन्द्र॒राध॑सः॒¦पिबा॒सोम॑मृ॒तूँरनु॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

तवेद्धिस॒ख्यमस्तृ॑तम् || {5/12}{1.15.5}{1.4.4.5}{1.1.28.5}{151, 15, 151}

यु॒वंदक्षं᳚धृतव्रत॒¦मित्रा᳚वरुणदू॒ळभ᳚म् |{काण्वो मेधातिथि | मित्रावरुणौ | गायत्री}

ऋ॒तुना᳚य॒ज्ञमा᳚शाथे || {6/12}{1.15.6}{1.4.4.6}{1.1.28.6}{152, 15, 152}

द्र॒वि॒णो॒दाद्रवि॑णसो॒¦ग्राव॑हस्तासो,अध्व॒रे |{काण्वो मेधातिथि | द्रविणोदाः | गायत्री}

य॒ज्ञेषु॑दे॒वमी᳚ळते || {7/12}{1.15.7}{1.4.4.7}{1.1.29.1}{153, 15, 153}

द्र॒वि॒णो॒दाद॑दातुनो॒¦वसू᳚नि॒यानि॑शृण्वि॒रे |{काण्वो मेधातिथि | द्रविणोदाः | गायत्री}

दे॒वेषु॒ताव॑नामहे || {8/12}{1.15.8}{1.4.4.8}{1.1.29.2}{154, 15, 154}

द्र॒वि॒णो॒दाःपि॑पीषति¦जु॒होत॒प्रच॑तिष्ठत |{काण्वो मेधातिथि | द्रविणोदाः | गायत्री}

ने॒ष्ट्रादृ॒तुभि॑रिष्यत || {9/12}{1.15.9}{1.4.4.9}{1.1.29.3}{155, 15, 155}

यत्‌त्वा᳚तु॒रीय॑मृ॒तुभि॒¦र्द्रवि॑णोदो॒यजा᳚महे |{काण्वो मेधातिथि | द्रविणोदाः | गायत्री}

अध॑स्मानोद॒दिर्भ॑व || {10/12}{1.15.10}{1.4.4.10}{1.1.29.4}{156, 15, 156}

अश्वि॑ना॒पिब॑तं॒मधु॒¦दीद्य॑ग्नीशुचिव्रता |{काण्वो मेधातिथि | अश्विनौ | गायत्री}

ऋ॒तुना᳚यज्ञवाहसा || {11/12}{1.15.11}{1.4.4.11}{1.1.29.5}{157, 15, 157}

गार्ह॑पत्येनसन्त्य¦ऋ॒तुना᳚यज्ञ॒नीर॑सि |{काण्वो मेधातिथि | अग्निः | गायत्री}

दे॒वान्‌दे᳚वय॒तेय॑ज || {12/12}{1.15.12}{1.4.4.12}{1.1.29.6}{158, 15, 158}

[16] आत्वावहन्त्विति नवर्चस्य सूक्तस्य काण्वोमेधातिथिरिंद्रोगायत्री |
त्वा᳚वहन्तु॒हर॑यो॒¦वृष॑णं॒सोम॑पीतये |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

इन्द्र॑त्वा॒सूर॑चक्षसः || {1/9}{1.16.1}{1.4.5.1}{1.1.30.1}{159, 16, 159}

इ॒माधा॒नाघृ॑त॒स्नुवो॒¦हरी᳚,इ॒होप॑वक्षतः |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

इन्द्रं᳚सु॒खत॑मे॒रथे᳚ || {2/9}{1.16.2}{1.4.5.2}{1.1.30.2}{160, 16, 160}

इन्द्रं᳚प्रा॒तर्ह॑वामह॒¦इन्द्रं᳚प्रय॒त्य॑ध्व॒रे |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

इन्द्रं॒सोम॑स्यपी॒तये᳚ || {3/9}{1.16.3}{1.4.5.3}{1.1.30.3}{161, 16, 161}

उप॑नःसु॒तमाग॑हि॒¦हरि॑भिरिन्द्रके॒शिभिः॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

सु॒तेहित्वा॒हवा᳚महे || {4/9}{1.16.4}{1.4.5.4}{1.1.30.4}{162, 16, 162}

सेमंनः॒स्तोम॒माग॒¦ह्युपे॒दंसव॑नंसु॒तम् |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

गौ॒रोतृ॑षि॒तःपि॑ब || {5/9}{1.16.5}{1.4.5.5}{1.1.30.5}{163, 16, 163}

इ॒मेसोमा᳚स॒इन्द॑वः¦सु॒तासो॒,अधि॑ब॒र्हिषि॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

ताँ,इ᳚न्द्र॒सह॑सेपिब || {6/9}{1.16.6}{1.4.5.6}{1.1.31.1}{164, 16, 164}

अ॒यंते॒स्तोमो᳚,अग्रि॒यो¦हृ॑दि॒स्पृग॑स्तु॒शंत॑मः |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

अथा॒सोमं᳚सु॒तंपि॑ब || {7/9}{1.16.7}{1.4.5.7}{1.1.31.2}{165, 16, 165}

विश्व॒मित्सव॑नंसु॒त¦मिन्द्रो॒मदा᳚यगच्छति |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

वृ॒त्र॒हासोम॑पीतये || {8/9}{1.16.8}{1.4.5.8}{1.1.31.3}{166, 16, 166}

सेमंनः॒काम॒मापृ॑ण॒¦गोभि॒रश्वैः᳚शतक्रतो |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

स्तवा᳚मत्वास्वा॒ध्यः॑ || {9/9}{1.16.9}{1.4.5.9}{1.1.31.4}{167, 16, 167}

[17] इंद्रावरुणयोरिति नवर्चस्य सूक्तस्य काण्वोमेधातिथिरिंद्रावरुणौगायत्री | युवाकुहिद्वृचौपादनिचूतौ (इंद्रः सहस्रेतिह्रसीयसी वा}
इन्द्रा॒वरु॑णयोर॒हं¦स॒म्राजो॒रव॒वृ॑णे |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री}

तानो᳚मृळातई॒दृशे᳚ || {1/9}{1.17.1}{1.4.6.1}{1.1.32.1}{168, 17, 168}

गन्ता᳚रा॒हिस्थोव॑से॒¦हवं॒विप्र॑स्य॒माव॑तः |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री}

ध॒र्तारा᳚चर्षणी॒नाम् || {2/9}{1.17.2}{1.4.6.2}{1.1.32.2}{169, 17, 169}

अ॒नु॒का॒मंत॑र्पयेथा॒¦मिन्द्रा᳚वरुणरा॒य |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री}

तावां॒नेदि॑ष्ठमीमहे || {3/9}{1.17.3}{1.4.6.3}{1.1.32.3}{170, 17, 170}

यु॒वाकु॒हिशची᳚नां¦यु॒वाकु॑सुमती॒नाम् |{काण्वो मेधातिथि | इन्द्रावरुणौ | पादानिचृत्गायत्री}

भू॒याम॑वाज॒दाव्ना᳚म् || {4/9}{1.17.4}{1.4.6.4}{1.1.32.4}{171, 17, 171}

इन्द्रः॑सहस्र॒दाव्नां॒¦वरु॑णः॒शंस्या᳚नाम् |{काण्वो मेधातिथि | इन्द्रावरुणौ | पादानिचृत्गायत्री}

क्रतु॑र्भवत्यु॒क्थ्यः॑ || {5/9}{1.17.5}{1.4.6.5}{1.1.32.5}{172, 17, 172}

तयो॒रिदव॑साव॒यं¦स॒नेम॒निच॑धीमहि |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री}

स्यादु॒तप्र॒रेच॑नम् || {6/9}{1.17.6}{1.4.6.6}{1.1.33.1}{173, 17, 173}

इन्द्रा᳚वरुणवाम॒हं¦हु॒वेचि॒त्राय॒राध॑से |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री}

अ॒स्मान्‌त्सुजि॒ग्युष॑स्कृतम् || {7/9}{1.17.7}{1.4.6.7}{1.1.33.2}{174, 17, 174}

इन्द्रा᳚वरुण॒नूनुवां॒¦सिषा᳚सन्तीषुधी॒ष्वा |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री}

अ॒स्मभ्यं॒शर्म॑यच्छतम् || {8/9}{1.17.8}{1.4.6.8}{1.1.33.3}{175, 17, 175}

प्रवा᳚मश्नोतुसुष्टु॒ति¦रिन्द्रा᳚वरुण॒यांहु॒वे |{काण्वो मेधातिथि | इन्द्रावरुणौ | गायत्री}

यामृ॒धाथे᳚स॒धस्तु॑तिम् || {9/9}{1.17.9}{1.4.6.9}{1.1.33.4}{176, 17, 176}

[18] सोमानमिति नवर्चस्य सूक्तस्य काण्वो मेधातिथिः आद्यानांतिसृणाम्ब्रह्मणस्पतिः चतुर्थ्याइंद्रसोमब्रह्मणस्पतयः पंचम्याइंद्र सोम ब्रह्मणस्पतयोदक्षिणाच ततश्चतसृणांसदसस्पतिः (अंत्यायानराशंसोवा) गायत्री |
सो॒मानं॒स्वर॑णं¦कृणु॒हिब्र᳚ह्मणस्पते |{काण्वो मेधातिथि | ब्रह्मणस्पतिः | गायत्री}

क॒क्षीव᳚न्तं॒औ᳚शि॒जः || {1/9}{1.18.1}{1.5.1.1}{1.1.34.1}{177, 18, 177}

योरे॒वान्यो,अ॑मीव॒हा¦व॑सु॒वित्‌पु॑ष्टि॒वर्ध॑नः |{काण्वो मेधातिथि | ब्रह्मणस्पतिः | गायत्री}

नः॑सिषक्तु॒यस्तु॒रः || {2/9}{1.18.2}{1.5.1.2}{1.1.34.2}{178, 18, 178}

मानः॒शंसो॒,अर॑रुषो¦धू॒र्तिःप्रण॒ङ्‌मर्त्य॑स्य |{काण्वो मेधातिथि | ब्रह्मणस्पतिः | गायत्री}

रक्षा᳚णोब्रह्मणस्पते || {3/9}{1.18.3}{1.5.1.3}{1.1.34.3}{179, 18, 179}

घा᳚वी॒रोरि॑ष्यति॒¦यमिन्द्रो॒ब्रह्म॑ण॒स्पतिः॑ |{काण्वो मेधातिथि | इन्द्र सोम ब्रह्मणस्पतिः | गायत्री}

सोमो᳚हि॒नोति॒मर्त्य᳚म् || {4/9}{1.18.4}{1.5.1.4}{1.1.34.4}{180, 18, 180}

त्वंतंब्र᳚ह्मणस्पते॒¦सोम॒इन्द्र॑श्च॒मर्त्य᳚म् |{काण्वो मेधातिथि | इन्द्र सोम ब्रह्मणस्पतयो दक्षिणा | गायत्री}

दक्षि॑णापा॒त्वंह॑सः || {5/9}{1.18.5}{1.5.1.5}{1.1.34.5}{181, 18, 181}

सद॑स॒स्पति॒मद्भु॑तं¦प्रि॒यमिन्द्र॑स्य॒काम्य᳚म् |{काण्वो मेधातिथि | सदसस्पतिः | गायत्री}

स॒निंमे॒धाम॑यासिषम् || {6/9}{1.18.6}{1.5.1.6}{1.1.35.1}{182, 18, 182}

यस्मा᳚दृ॒तेसिध्य॑ति¦य॒ज्ञोवि॑प॒श्चित॑श्च॒न |{काण्वो मेधातिथि | सदसस्पतिः | गायत्री}

धी॒नांयोग॑मिन्वति || {7/9}{1.18.7}{1.5.1.7}{1.1.35.2}{183, 18, 183}

आदृ॑ध्नोतिह॒विष्कृ॑तिं॒¦प्राञ्चं᳚कृणोत्यध्व॒रम् |{काण्वो मेधातिथि | सदसस्पतिः | गायत्री}

होत्रा᳚दे॒वेषु॑गच्छति || {8/9}{1.18.8}{1.5.1.8}{1.1.35.3}{184, 18, 184}

नरा॒शंसं᳚सु॒धृष्ट॑म॒¦मप॑श्यंस॒प्रथ॑स्तमम् |{काण्वो मेधातिथि | नराशंसः | गायत्री}

दि॒वोसद्म॑मखसम् || {9/9}{1.18.9}{1.5.1.9}{1.1.35.4}{185, 18, 185}

[19] प्रतित्यमिति नवर्चस्य सूक्तस्य काण्वोमेधातिथिरग्नामरुतोगायत्री |
प्रति॒त्यंचारु॑मध्व॒रं¦गो᳚पी॒थाय॒प्रहू᳚यसे |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री}

म॒रुद्भि॑रग्न॒ग॑हि || {1/9}{1.19.1}{1.5.2.1}{1.1.36.1}{186, 19, 186}

न॒हिदे॒वोमर्त्यो᳚¦म॒हस्तव॒क्रतुं᳚प॒रः |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री}

म॒रुद्भि॑रग्न॒ग॑हि || {2/9}{1.19.2}{1.5.2.2}{1.1.36.2}{187, 19, 187}

येम॒होरज॑सोवि॒दु¦र्विश्वे᳚दे॒वासो᳚,अ॒द्रुहः॑ |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री}

म॒रुद्भि॑रग्न॒ग॑हि || {3/9}{1.19.3}{1.5.2.3}{1.1.36.3}{188, 19, 188}

उ॒ग्रा,अ॒र्कमा᳚नृ॒चु¦रना᳚धृष्टास॒ओज॑सा |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री}

म॒रुद्भि॑रग्न॒ग॑हि || {4/9}{1.19.4}{1.5.2.4}{1.1.36.4}{189, 19, 189}

येशु॒भ्राघो॒रव॑र्पसः¦सुक्ष॒त्रासो᳚रि॒शाद॑सः |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री}

म॒रुद्भि॑रग्न॒ग॑हि || {5/9}{1.19.5}{1.5.2.5}{1.1.36.5}{190, 19, 190}

येनाक॒स्याधि॑रोच॒ने¦दि॒विदे॒वास॒आस॑ते |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री}

म॒रुद्भि॑रग्न॒ग॑हि || {6/9}{1.19.6}{1.5.2.6}{1.1.37.1}{191, 19, 191}

ई॒ङ्खय᳚न्ति॒पर्व॑तान्¦ति॒रःस॑मु॒द्रम᳚र्ण॒वम् |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री}

म॒रुद्भि॑रग्न॒ग॑हि || {7/9}{1.19.7}{1.5.2.7}{1.1.37.2}{192, 19, 192}

येत॒न्वन्ति॑र॒श्मिभि॑स्¦ति॒रःस॑मु॒द्रमोज॑सा |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री}

म॒रुद्भि॑रग्न॒ग॑हि || {8/9}{1.19.8}{1.5.2.8}{1.1.37.3}{193, 19, 193}

अ॒भित्वा᳚पू॒र्वपी᳚तये¦सृ॒जामि॑सो॒म्यंमधु॑ |{काण्वो मेधातिथि | अग्निर्मरुतश्च | गायत्री}

म॒रुद्भि॑रग्न॒ग॑हि || {9/9}{1.19.9}{1.5.2.9}{1.1.37.4}{194, 19, 194}

[20] अयंदेवायेत्यष्टर्चस्य सूक्तस्य काण्वो मेधातिथिरृभवो गायत्री |
अ॒यंदे॒वाय॒जन्म॑ने॒¦स्तोमो॒विप्रे᳚भिरास॒या |{काण्वो मेधातिथि | ऋभवः | गायत्री}

अका᳚रिरत्न॒धात॑मः || {1/8}{1.20.1}{1.5.3.1}{1.2.1.1}{195, 20, 195}

इन्द्रा᳚यवचो॒युजा᳚¦तत॒क्षुर्मन॑सा॒हरी᳚ |{काण्वो मेधातिथि | ऋभवः | गायत्री}

शमी᳚भिर्य॒ज्ञमा᳚शत || {2/8}{1.20.2}{1.5.3.2}{1.2.1.2}{196, 20, 196}

तक्ष॒न्नास॑त्याभ्यां॒¦परि॑ज्मानंसु॒खंरथ᳚म् |{काण्वो मेधातिथि | ऋभवः | गायत्री}

तक्ष᳚न्‌धे॒नुंस॑ब॒र्दुघा᳚म् || {3/8}{1.20.3}{1.5.3.3}{1.2.1.3}{197, 20, 197}

युवा᳚नापि॒तरा॒पुनः॑¦स॒त्यम᳚न्त्रा,ऋजू॒यवः॑ |{काण्वो मेधातिथि | ऋभवः | गायत्री}

ऋ॒भवो᳚वि॒ष्ट्य॑क्रत || {4/8}{1.20.4}{1.5.3.4}{1.2.1.4}{198, 20, 198}

संवो॒मदा᳚सो,अग्म॒ते¦न्द्रे᳚णम॒रुत्व॑ता |{काण्वो मेधातिथि | ऋभवः | गायत्री}

आ॒दि॒त्येभि॑श्च॒राज॑भिः || {5/8}{1.20.5}{1.5.3.5}{1.2.1.5}{199, 20, 199}

उ॒तत्यंच॑म॒संनवं॒¦त्वष्टु॑र्दे॒वस्य॒निष्कृ॑तम् |{काण्वो मेधातिथि | ऋभवः | गायत्री}

अक॑र्तच॒तुरः॒पुनः॑ || {6/8}{1.20.6}{1.5.3.6}{1.2.2.1}{200, 20, 200}

तेनो॒रत्ना᳚निधत्तन॒¦त्रिरासाप्ता᳚निसुन्व॒ते |{काण्वो मेधातिथि | ऋभवः | गायत्री}

एक॑मेकंसुश॒स्तिभिः॑ || {7/8}{1.20.7}{1.5.3.7}{1.2.2.2}{201, 20, 201}

अधा᳚रयन्त॒वह्न॒यो¦ऽभ॑जन्तसुकृ॒त्यया᳚ |{काण्वो मेधातिथि | ऋभवः | गायत्री}

भा॒गंदे॒वेषु॑य॒ज्ञिय᳚म् || {8/8}{1.20.8}{1.5.3.8}{1.2.2.3}{202, 20, 202}

[21] इहेंद्राग्नीइति षळर्चस्य सूक्तस्य काण्वोमेधातिथिरिंद्राग्नीगायत्री |
इ॒हेन्द्रा॒ग्नी,उप॑ह्वये॒¦तयो॒रित्‌स्तोम॑मुश्मसि |{काण्वो मेधातिथि | इन्द्राग्नी | गायत्री}

तासोमं᳚सोम॒पात॑मा || {1/6}{1.21.1}{1.5.4.1}{1.2.3.1}{203, 21, 203}

ताय॒ज्ञेषु॒प्रशं᳚सते¦न्द्रा॒ग्नीशु᳚म्भतानरः |{काण्वो मेधातिथि | इन्द्राग्नी | गायत्री}

तागा᳚य॒त्रेषु॑गायत || {2/6}{1.21.2}{1.5.4.2}{1.2.3.2}{204, 21, 204}

तामि॒त्रस्य॒प्रश॑स्तय¦इन्द्रा॒ग्नीताह॑वामहे |{काण्वो मेधातिथि | इन्द्राग्नी | गायत्री}

सो॒म॒पासोम॑पीतये || {3/6}{1.21.3}{1.5.4.3}{1.2.3.3}{205, 21, 205}

उ॒ग्रासन्ता᳚हवामह॒¦उपे॒दंसव॑नंसु॒तम् |{काण्वो मेधातिथि | इन्द्राग्नी | गायत्री}

इ॒न्द्रा॒ग्नी,एहग॑च्छताम् || {4/6}{1.21.4}{1.5.4.4}{1.2.3.4}{206, 21, 206}

ताम॒हान्ता॒सद॒स्पती॒,¦इन्द्रा᳚ग्नी॒रक्ष॑उब्जतम् |{काण्वो मेधातिथि | इन्द्राग्नी | गायत्री}

अप्र॑जाःसन्त्व॒त्रिणः॑ || {5/6}{1.21.5}{1.5.4.5}{1.2.3.5}{207, 21, 207}

तेन॑स॒त्येन॑जागृत॒¦मधि॑प्रचे॒तुने᳚प॒दे |{काण्वो मेधातिथि | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒शर्म॑यच्छतम् || {6/6}{1.21.6}{1.5.4.6}{1.2.3.6}{208, 21, 208}

[22] प्रातर्युजेत्येकविंशत्यृचस्य सूक्तस्य काण्वोमेधातिथिः आद्यानां चतसृणामश्विनौ ततश्चतसृणांसविता ततोद्वयोरग्निः ततएकस्यादेव्यः ततएकस्याइंद्राणी वरुणान्यग्नाय्यः ततोद्वयोर्द्यावापृथिव्यौ ततएकस्याःपृथिवी ततःषण्णां विष्णुः (अतोदेवाइत्यस्यादेवावा ) गायत्री |
प्रा॒त॒र्युजा॒विबो᳚धया॒¦श्विना॒वेहग॑च्छताम् |{काण्वो मेधातिथि | अश्विनौ | गायत्री}

अ॒स्यसोम॑स्यपी॒तये᳚ || {1/21}{1.22.1}{1.5.5.1}{1.2.4.1}{209, 22, 209}

यासु॒रथा᳚र॒थीत॑मो॒¦भादे॒वादि॑वि॒स्पृशा᳚ |{काण्वो मेधातिथि | अश्विनौ | गायत्री}

अ॒श्विना॒ताह॑वामहे || {2/21}{1.22.2}{1.5.5.2}{1.2.4.2}{210, 22, 210}

यावां॒कशा॒मधु॑म॒त्य¦श्वि॑नासू॒नृता᳚वती |{काण्वो मेधातिथि | अश्विनौ | गायत्री}

तया᳚य॒ज्ञंमि॑मिक्षतम् || {3/21}{1.22.3}{1.5.5.3}{1.2.4.3}{211, 22, 211}

न॒हिवा॒मस्ति॑दूर॒के¦यत्रा॒रथे᳚न॒गच्छ॑थः |{काण्वो मेधातिथि | अश्विनौ | गायत्री}

अश्वि॑नासो॒मिनो᳚गृ॒हम् || {4/21}{1.22.4}{1.5.5.4}{1.2.4.4}{212, 22, 212}

हिर᳚ण्यपाणिमू॒तये᳚¦सवि॒तार॒मुप॑ह्वये |{काण्वो मेधातिथि | सविता | गायत्री}

चेत्ता᳚दे॒वता᳚प॒दम् || {5/21}{1.22.5}{1.5.5.5}{1.2.4.5}{213, 22, 213}

अ॒पांनपा᳚त॒मव॑से¦सवि॒तार॒मुप॑स्तुहि |{काण्वो मेधातिथि | सविता | गायत्री}

तस्य᳚व्र॒तान्यु॑श्मसि || {6/21}{1.22.6}{1.5.5.6}{1.2.5.1}{214, 22, 214}

वि॒भ॒क्तारं᳚हवामहे॒¦वसो᳚श्चि॒त्रस्य॒राध॑सः |{काण्वो मेधातिथि | सविता | गायत्री}

स॒वि॒तारं᳚नृ॒चक्ष॑सम् || {7/21}{1.22.7}{1.5.5.7}{1.2.5.2}{215, 22, 215}

सखा᳚य॒निषी᳚दत¦सवि॒तास्तोम्यो॒नुनः॑ |{काण्वो मेधातिथि | सविता | गायत्री}

दाता॒राधां᳚सिशुम्भति || {8/21}{1.22.8}{1.5.5.8}{1.2.5.3}{216, 22, 216}

अग्ने॒पत्नी᳚रि॒हाव॑ह¦दे॒वाना᳚मुश॒तीरुप॑ |{काण्वो मेधातिथि | अग्निः | गायत्री}

त्वष्टा᳚रं॒सोम॑पीतये || {9/21}{1.22.9}{1.5.5.9}{1.2.5.4}{217, 22, 217}

ग्ना,अ॑ग्नइ॒हाव॑से॒¦होत्रां᳚यविष्ठ॒भार॑तीम् |{काण्वो मेधातिथि | अग्निः | गायत्री}

वरू᳚त्रींधि॒षणां᳚वह || {10/21}{1.22.10}{1.5.5.10}{1.2.5.5}{218, 22, 218}

अ॒भिनो᳚दे॒वीरव॑सा¦म॒हःशर्म॑णानृ॒पत्नीः᳚ |{काण्वो मेधातिथि | देव्यः | गायत्री}

अच्छि᳚न्नपत्राःसचन्ताम् || {11/21}{1.22.11}{1.5.5.11}{1.2.6.1}{219, 22, 219}

इ॒हेन्द्रा॒णीमुप॑ह्वये¦वरुणा॒नींस्व॒स्तये᳚ |{काण्वो मेधातिथि | इन्द्राणीवरुणान्यग्नाय्यः | गायत्री}

अ॒ग्नायीं॒सोम॑पीतये || {12/21}{1.22.12}{1.5.5.12}{1.2.6.2}{220, 22, 220}

म॒हीद्यौःपृ॑थि॒वीच॑न¦इ॒मंय॒ज्ञंमि॑मिक्षताम् |{काण्वो मेधातिथि | द्यावापृथिव्यौ | गायत्री}

पि॒पृ॒तांनो॒भरी᳚मभिः || {13/21}{1.22.13}{1.5.5.13}{1.2.6.3}{221, 22, 221}

तयो॒रिद्‌घृ॒तव॒त्‌पयो॒¦विप्रा᳚रिहन्तिधी॒तिभिः॑ |{काण्वो मेधातिथि | द्यावापृथिव्यौ | गायत्री}

ग॒न्ध॒र्वस्य॑ध्रु॒वेप॒दे || {14/21}{1.22.14}{1.5.5.14}{1.2.6.4}{222, 22, 222}

स्यो॒नापृ॑थिविभवा¦नृक्ष॒रानि॒वेश॑नी |{काण्वो मेधातिथि | पृथिवी | गायत्री}

यच्छा᳚नः॒शर्म॑स॒प्रथः॑ || {15/21}{1.22.15}{1.5.5.15}{1.2.6.5}{223, 22, 223}

अतो᳚दे॒वा,अ॑वन्तुनो॒¦यतो॒विष्णु᳚र्विचक्र॒मे |{काण्वो मेधातिथि | विष्णुर्देवो वा | गायत्री}

पृ॒थि॒व्याःस॒प्तधाम॑भिः || {16/21}{1.22.16}{1.5.5.16}{1.2.7.1}{224, 22, 224}

इ॒दंविष्णु॒र्विच॑क्रमे¦त्रे॒धानिद॑धेप॒दम् |{काण्वो मेधातिथि | विष्णुः | गायत्री}

समू᳚ळ्हमस्यपांसु॒रे || {17/21}{1.22.17}{1.5.5.17}{1.2.7.2}{225, 22, 225}

त्रीणि॑प॒दाविच॑क्रमे॒¦विष्णु॑र्गो॒पा,अदा᳚भ्यः |{काण्वो मेधातिथि | विष्णुः | गायत्री}

अतो॒धर्मा᳚णिधा॒रय॑न् || {18/21}{1.22.18}{1.5.5.18}{1.2.7.3}{226, 22, 226}

विष्णोः॒कर्मा᳚णिपश्यत॒¦यतो᳚व्र॒तानि॑पस्प॒शे |{काण्वो मेधातिथि | विष्णुः | गायत्री}

इन्द्र॑स्य॒युज्यः॒सखा᳚ || {19/21}{1.22.19}{1.5.5.19}{1.2.7.4}{227, 22, 227}

तद्विष्णोः᳚पर॒मंप॒दं¦सदा᳚पश्यन्तिसू॒रयः॑ |{काण्वो मेधातिथि | विष्णुः | गायत्री}

दि॒वी᳚व॒चक्षु॒रात॑तम् || {20/21}{1.22.20}{1.5.5.20}{1.2.7.5}{228, 22, 228}

तद्विप्रा᳚सोविप॒न्यवो᳚¦जागृ॒वांसः॒समि᳚न्धते |{काण्वो मेधातिथि | विष्णुः | गायत्री}

विष्णो॒र्यत्‌प॑र॒मंप॒दम् || {21/21}{1.22.21}{1.5.5.21}{1.2.7.6}{229, 22, 229}

[23] तीव्राःसोमासैति चतुर्विंशत्यृचस्य सूक्तस्य काण्वोमेधातिथिः आद्यायावायुः ततोद्वयोरिंद्रवायू ततस्तिसृणां मित्रावरुणौ ततस्तिसृणां मरुतः (मरुत्वानिंद्र‌इति केचित्) ततस्तिसृणां विश्वेदेवाः ततस्तिसृणां पूषाततः सप्तानामापः ततएकस्याअग्न्यापः ततएकस्या अग्निः अप्स्वंतरितिपुरउष्णिक् अप्सुम‌इत्यनुष्टुप्‌इदमापइत्याद्यास्तिस्रोनुष्टुभः आपःपृणीतेतिप्रतिष्ठा शेषागायत्र्यः। (अग्न्याप‌इत्यत्राप्‌शब्दस्यपूर्वनिपातेप्राप्तेद्वंद्वेधि‌इति सूत्रादग्निशब्दस्यपूर्वनिपातः कृतः ) |
ती॒व्राःसोमा᳚स॒ग॑ह्या॒¦शीर्व᳚न्तःसु॒ता,इ॒मे |{काण्वो मेधातिथि | वायुः | गायत्री}

वायो॒तान्‌प्रस्थि॑तान्‌पिब || {1/24}{1.23.1}{1.5.6.1}{1.2.8.1}{230, 23, 230}

उ॒भादे॒वादि॑वि॒स्पृशे᳚¦न्द्रवा॒यूह॑वामहे |{काण्वो मेधातिथि | इंद्रवायू | गायत्री}

अ॒स्यसोम॑स्यपी॒तये᳚ || {2/24}{1.23.2}{1.5.6.2}{1.2.8.2}{231, 23, 231}

इ॒न्द्र॒वा॒यूम॑नो॒जुवा॒¦विप्रा᳚हवन्तऊ॒तये᳚ |{काण्वो मेधातिथि | इंद्रवायू | गायत्री}

स॒ह॒स्रा॒क्षाधि॒यस्पती᳚ || {3/24}{1.23.3}{1.5.6.3}{1.2.8.3}{232, 23, 232}

मि॒त्रंव॒यंह॑वामहे॒¦वरु॑णं॒सोम॑पीतये |{काण्वो मेधातिथि | मित्रावरुणौ | गायत्री}

ज॒ज्ञा॒नापू॒तद॑क्षसा || {4/24}{1.23.4}{1.5.6.4}{1.2.8.4}{233, 23, 233}

ऋ॒तेन॒यावृ॑ता॒वृधा᳚¦वृ॒तस्य॒ज्योति॑ष॒स्पती᳚ |{काण्वो मेधातिथि | मित्रावरुणौ | गायत्री}

तामि॒त्रावरु॑णाहुवे || {5/24}{1.23.5}{1.5.6.5}{1.2.8.5}{234, 23, 234}

वरु॑णःप्रावि॒ताभु॑वन्¦मि॒त्रोविश्वा᳚भिरू॒तिभिः॑ |{काण्वो मेधातिथि | मित्रावरुणौ | गायत्री}

कर॑तांनःसु॒राध॑सः || {6/24}{1.23.6}{1.5.6.6}{1.2.9.1}{235, 23, 235}

म॒रुत्व᳚न्तंहवामह॒¦इन्द्र॒मासोम॑पीतये |{काण्वो मेधातिथि | इन्द्रोमरुत्वान् | गायत्री}

स॒जूर्ग॒णेन॑तृम्पतु || {7/24}{1.23.7}{1.5.6.7}{1.2.9.2}{236, 23, 236}

इन्द्र॑ज्येष्ठा॒मरु॑द्गणा॒¦देवा᳚सः॒पूष॑रातयः |{काण्वो मेधातिथि | इन्द्रोमरुत्वान् | गायत्री}

विश्वे॒मम॑श्रुता॒हव᳚म् || {8/24}{1.23.8}{1.5.6.8}{1.2.9.3}{237, 23, 237}

ह॒तवृ॒त्रंसु॑दानव॒¦इन्द्रे᳚ण॒सह॑सायु॒जा |{काण्वो मेधातिथि | इन्द्रोमरुत्वान् | गायत्री}

मानो᳚दुः॒शंस॑ईशत || {9/24}{1.23.9}{1.5.6.9}{1.2.9.4}{238, 23, 238}

विश्वा᳚न्‌दे॒वान्‌ह॑वामहे¦म॒रुतः॒सोम॑पीतये |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री}

उ॒ग्राहिपृश्नि॑मातरः || {10/24}{1.23.10}{1.5.6.10}{1.2.9.5}{239, 23, 239}

जय॑तामिवतन्य॒तु¦र्म॒रुता᳚मेतिधृष्णु॒या |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री}

यच्छुभं᳚या॒थना᳚नरः || {11/24}{1.23.11}{1.5.6.11}{1.2.10.1}{240, 23, 240}

ह॒स्का॒राद्‌वि॒द्युत॒स्पर्य¦तो᳚जा॒ता,अ॑वन्तुनः |{काण्वो मेधातिथि | विश्वदेवाः | गायत्री}

म॒रुतो᳚मृळयन्तुनः || {12/24}{1.23.12}{1.5.6.12}{1.2.10.2}{241, 23, 241}

पू᳚षञ्चि॒त्रब᳚र्हिष॒¦माघृ॑णेध॒रुणं᳚दि॒वः |{काण्वो मेधातिथि | पूषा | गायत्री}

आजा᳚न॒ष्टंयथा᳚प॒शुम् || {13/24}{1.23.13}{1.5.6.13}{1.2.10.3}{242, 23, 242}

पू॒षाराजा᳚न॒माघृ॑णि॒¦रप॑गूळ्हं॒गुहा᳚हि॒तम् |{काण्वो मेधातिथि | पूषा | गायत्री}

अवि᳚न्दच्चि॒त्रब᳚र्हिषम् || {14/24}{1.23.14}{1.5.6.14}{1.2.10.4}{243, 23, 243}

उ॒तोमह्य॒मिन्दु॑भिः॒¦षड्यु॒क्ताँ,अ॑नु॒सेषि॑धत् |{काण्वो मेधातिथि | पूषा | गायत्री}

गोभि॒र्यवं॒च॑र्कृषत् || {15/24}{1.23.15}{1.5.6.15}{1.2.10.5}{244, 23, 244}

अ॒म्बयो᳚य॒न्त्यध्व॑भि¦र्जा॒मयो᳚,अध्वरीय॒ताम् |{काण्वो मेधातिथि | आपः | गायत्री}

पृ॒ञ्च॒तीर्मधु॑ना॒पयः॑ || {16/24}{1.23.16}{1.5.6.16}{1.2.11.1}{245, 23, 245}

अ॒मूर्या,उप॒सूर्ये॒¦याभि᳚र्वा॒सूर्यः॑स॒ह |{काण्वो मेधातिथि | आपः | गायत्री}

तानो᳚हिन्वन्त्वध्व॒रम् || {17/24}{1.23.17}{1.5.6.17}{1.2.11.2}{246, 23, 246}

अ॒पोदे॒वीरुप॑ह्वये॒¦यत्र॒गावः॒पिब᳚न्तिनः |{काण्वो मेधातिथि | आपः | गायत्री}

सिन्धु॑भ्यः॒कर्त्वं᳚ह॒विः || {18/24}{1.23.18}{1.5.6.18}{1.2.11.3}{247, 23, 247}

अ॒प्स्व१॑(अ॒)न्तर॒मृत॑म॒प्सुभे᳚ष॒ज¦म॒पामु॒तप्रश॑स्तये |{काण्वो मेधातिथि | आपः | पुर उष्णिक्}

देवा॒भव॑तवा॒जिनः॑ || {19/24}{1.23.19}{1.5.6.19}{1.2.11.4}{248, 23, 248}

अ॒प्सुमे॒सोमो᳚,अब्रवी¦द॒न्तर्विश्वा᳚निभेष॒जा |{काण्वो मेधातिथि | आपः | अनुष्टुप्}

अ॒ग्निंच॑वि॒श्वश᳚म्भुव॒¦माप॑श्चवि॒श्वभे᳚षजीः || {20/24}{1.23.20}{1.5.6.20}{1.2.11.5}{249, 23, 249}

आपः॑पृणी॒तभे᳚ष॒जं¦वरू᳚थंत॒न्वे॒३॑(ए॒)मम॑ |{काण्वो मेधातिथि | आपः | प्रतिष्ठागायत्री}

ज्योक्‌च॒सूर्यं᳚दृ॒शे || {21/24}{1.23.21}{1.5.6.21}{1.2.12.1}{250, 23, 250}

इ॒दमा᳚पः॒प्रव॑हत॒¦यत्‌किंच॑दुरि॒तंमयि॑ |{काण्वो मेधातिथि | आपः | अनुष्टुप्}

यद्‌वा॒हम॑भिदु॒द्रोह॒¦यद्‌वा᳚शे॒पउ॒तानृ॑तम् || {22/24}{1.23.22}{1.5.6.22}{1.2.12.2}{251, 23, 251}

आपो᳚,अ॒द्यान्व॑चारिषं॒¦रसे᳚न॒सम॑गस्महि |{काण्वो मेधातिथि | १/२: आपः २/२: अग्निः | अनुष्टुप्}

पय॑स्वानग्न॒ग॑हि॒¦तंमा॒संसृ॑ज॒वर्च॑सा || {23/24}{1.23.23}{1.5.6.23}{1.2.12.3}{252, 23, 252}

संमा᳚ग्ने॒वर्च॑सासृज॒¦संप्र॒जया॒समायु॑षा |{काण्वो मेधातिथि | अग्निः | अनुष्टुप्}

वि॒द्युर्मे᳚,अस्यदे॒वा¦,इन्द्रो᳚विद्यात्‌स॒हऋषि॑भिः || {24/24}{1.23.24}{1.5.6.24}{1.2.12.4}{253, 23, 253}

[24] कस्यनूनमितिपंचदशर्चस्य सूक्तस्याजीर्गर्तिःशुनःशेपः सकृत्रिमोवैश्वामित्रोदेवरातः आद्यायाः कः द्वितीयायाअग्निस्ततस्तिसृणांसविता ( भगभक्तस्येत्यस्याभगोवा ) नहितेक्षत्रमित्याद्यानांवरुणस्त्रिष्टुप् अभित्वेत्यादितिस्रोगायत्र्यः |
कस्य॑नू॒नंक॑त॒मस्या॒मृता᳚नां॒¦मना᳚महे॒चारु॑दे॒वस्य॒नाम॑ |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | कः (प्रजापतिः) | त्रिष्टुप्}

कोनो᳚म॒ह्या,अदि॑तये॒पुन॑र्दात्¦पि॒तरं᳚दृ॒शेयं᳚मा॒तरं᳚ || {1/15}{1.24.1}{1.6.1.1}{1.2.13.1}{254, 24, 254}

अ॒ग्नेर्व॒यंप्र॑थ॒मस्या॒मृता᳚नां॒¦मना᳚महे॒चारु॑दे॒वस्य॒नाम॑ |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | अग्निः | त्रिष्टुप्}

नो᳚म॒ह्या,अदि॑तये॒पुन॑र्दात्¦पि॒तरं᳚दृ॒शेयं᳚मा॒तरं᳚ || {2/15}{1.24.2}{1.6.1.2}{1.2.13.2}{255, 24, 255}

अ॒भित्वा᳚देवसवित॒¦रीशा᳚नं॒वार्या᳚णाम् |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | सविता | गायत्री}

सदा᳚वन्‌भा॒गमी᳚महे || {3/15}{1.24.3}{1.6.1.3}{1.2.13.3}{256, 24, 256}

यश्चि॒द्धित॑इ॒त्थाभगः॑¦शशमा॒नःपु॒रानि॒दः |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | सविता | गायत्री}

अ॒द्वे॒षोहस्त॑योर्द॒धे || {4/15}{1.24.4}{1.6.1.4}{1.2.13.4}{257, 24, 257}

भग॑भक्तस्यतेव॒य¦मुद॑शेम॒तवाव॑सा |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | सविता भगो वा | गायत्री}

मू॒र्धानं᳚रा॒यआ॒रभे᳚ || {5/15}{1.24.5}{1.6.1.5}{1.2.13.5}{258, 24, 258}

न॒हिते᳚क्ष॒त्रंसहो॒म॒न्युं¦वय॑श्च॒नामीप॒तय᳚न्तआ॒पुः |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्}

नेमा,आपो᳚,अनिमि॒षंचर᳚न्ती॒¦र्नयेवात॑स्यप्रमि॒नन्त्यभ्व᳚म् || {6/15}{1.24.6}{1.6.1.6}{1.2.14.1}{259, 24, 259}

अ॒बु॒ध्नेराजा॒वरु॑णो॒वन॑स्यो॒¦र्ध्वंस्तूपं᳚ददतेपू॒तद॑क्षः |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्}

नी॒चीनाः᳚स्थुरु॒परि॑बु॒ध्नए᳚षा¦म॒स्मे,अ॒न्तर्निहि॑ताःके॒तवः॑स्युः || {7/15}{1.24.7}{1.6.1.7}{1.2.14.2}{260, 24, 260}

उ॒रुंहिराजा॒वरु॑णश्च॒कार॒¦सूर्या᳚य॒पन्था॒मन्वे᳚त॒वा,उ॑ |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्}

अ॒पदे॒पादा॒प्रति॑धातवेऽक¦रु॒ताप॑व॒क्ताहृ॑दया॒विध॑श्चित् || {8/15}{1.24.8}{1.6.1.8}{1.2.14.3}{261, 24, 261}

श॒तंते᳚राजन्‌भि॒षजः॑स॒हस्र॑¦मु॒र्वीग॑भी॒रासु॑म॒तिष्टे᳚,अस्तु |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्}

बाध॑स्वदू॒रेनिरृ॑तिंपरा॒चैः¦कृ॒तंचि॒देनः॒प्रमु॑मुग्ध्य॒स्मत् || {9/15}{1.24.9}{1.6.1.9}{1.2.14.4}{262, 24, 262}

अ॒मीऋक्षा॒निहि॑तासउ॒च्चा¦नक्तं॒ददृ॑श्रे॒कुह॑चि॒द्दिवे᳚युः |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्}

अद॑ब्धानि॒वरु॑णस्यव्र॒तानि॑¦वि॒चाक॑शच्च॒न्द्रमा॒नक्त॑मेति || {10/15}{1.24.10}{1.6.1.10}{1.2.14.5}{263, 24, 263}

तत्‌त्वा᳚यामि॒ब्रह्म॑णा॒वन्द॑मान॒स्¦तदाशा᳚स्ते॒यज॑मानोह॒विर्भिः॑ |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्}

अहे᳚ळमानोवरुणे॒हबो॒ध्यु¦रु॑शंस॒मान॒आयुः॒प्रमो᳚षीः || {11/15}{1.24.11}{1.6.1.11}{1.2.15.1}{264, 24, 264}

तदिन्नक्तं॒तद्दिवा॒मह्य॑माहु॒स्¦तद॒यंकेतो᳚हृ॒दविच॑ष्टे |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्}

शुनः॒शेपो॒यमह्व॑द्‌गृभी॒तः¦सो,अ॒स्मान्‌राजा॒वरु॑णोमुमोक्तु || {12/15}{1.24.12}{1.6.1.12}{1.2.15.2}{265, 24, 265}

शुनः॒शेपो॒ह्यह्व॑द्‌गृभी॒तस्¦त्रि॒ष्वा᳚दि॒त्यंद्रु॑प॒देषु॑ब॒द्धः |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्}

अवै᳚नं॒राजा॒वरु॑णःससृज्याद्¦वि॒द्वाँ,अद॑ब्धो॒विमु॑मोक्तु॒पाशा॑न् || {13/15}{1.24.13}{1.6.1.13}{1.2.15.3}{266, 24, 266}

अव॑ते॒हेळो᳚वरुण॒नमो᳚भि॒¦रव॑य॒ज्ञेभि॑रीमहेह॒विर्भिः॑ |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्}

क्षय᳚न्न॒स्मभ्य॑मसुरप्रचेता॒¦राज॒न्नेनां᳚सिशिश्रथःकृ॒तानि॑ || {14/15}{1.24.14}{1.6.1.14}{1.2.15.4}{267, 24, 267}

उदु॑त्त॒मंव॑रुण॒पाश॑म॒स्म¦दवा᳚ध॒मंविम॑ध्य॒मंश्र॑थाय |{आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः | वरुणः | त्रिष्टुप्}

अथा᳚व॒यमा᳚दित्यव्र॒तेतवा¦ना᳚गसो॒,अदि॑तयेस्याम || {15/15}{1.24.15}{1.6.1.15}{1.2.15.5}{268, 24, 268}

[25] यच्चिद्धित‌इत्येकविंशत्यृचस्य सूक्तस्याजीर्गर्तिःशुनःशेपोवरुणोगायत्री |
यच्चि॒द्धिते॒विशो᳚यथा॒¦प्रदे᳚ववरुणव्र॒तम् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

मि॒नी॒मसि॒द्यवि॑द्यवि || {1/21}{1.25.1}{1.6.2.1}{1.2.16.1}{269, 25, 269}

मानो᳚व॒धाय॑ह॒त्नवे᳚¦जिहीळा॒नस्य॑रीरधः |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

माहृ॑णा॒नस्य॑म॒न्यवे᳚ || {2/21}{1.25.2}{1.6.2.2}{1.2.16.2}{270, 25, 270}

विमृ॑ळी॒काय॑ते॒मनो᳚¦र॒थीरश्वं॒संदि॑तम् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

गी॒र्भिर्व॑रुणसीमहि || {3/21}{1.25.3}{1.6.2.3}{1.2.16.3}{271, 25, 271}

परा॒हिमे॒विम᳚न्यवः॒¦पत᳚न्ति॒वस्य॑इष्टये |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

वयो॒व॑स॒तीरुप॑ || {4/21}{1.25.4}{1.6.2.4}{1.2.16.4}{272, 25, 272}

क॒दाक्ष॑त्र॒श्रियं॒नर॒¦मावरु॑णंकरामहे |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

मृ॒ळी॒कायो᳚रु॒चक्ष॑सम् || {5/21}{1.25.5}{1.6.2.5}{1.2.16.5}{273, 25, 273}

तदित्‌स॑मा॒नमा᳚शाते॒¦वेन᳚न्ता॒प्रयु॑च्छतः |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

धृ॒तव्र॑तायदा॒शुषे᳚ || {6/21}{1.25.6}{1.6.2.6}{1.2.17.1}{274, 25, 274}

वेदा॒योवी॒नांप॒द¦म॒न्तरि॑क्षेण॒पत॑ताम् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

वेद॑ना॒वःस॑मु॒द्रियः॑ || {7/21}{1.25.7}{1.6.2.7}{1.2.17.2}{275, 25, 275}

वेद॑मा॒सोधृ॒तव्र॑तो॒¦द्वाद॑शप्र॒जाव॑तः |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

वेदा॒उ॑प॒जाय॑ते || {8/21}{1.25.8}{1.6.2.8}{1.2.17.3}{276, 25, 276}

वेद॒वात॑स्यवर्त॒नि¦मु॒रोरृ॒ष्वस्य॑बृह॒तः |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

वेदा॒ये,अ॒ध्यास॑ते || {9/21}{1.25.9}{1.6.2.9}{1.2.17.4}{277, 25, 277}

निष॑सादधृ॒तव्र॑तो॒¦वरु॑णःप॒स्त्या॒३॑(आ॒)स्वा |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

साम्रा᳚ज्यायसु॒क्रतुः॑ || {10/21}{1.25.10}{1.6.2.10}{1.2.17.5}{278, 25, 278}

अतो॒विश्वा॒न्यद्भु॑ता¦चिकि॒त्वाँ,अ॒भिप॑श्यति |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

कृ॒तानि॒याच॒कर्त्वा᳚ || {11/21}{1.25.11}{1.6.2.11}{1.2.18.1}{279, 25, 279}

नो᳚वि॒श्वाहा᳚सु॒क्रतु॑¦रादि॒त्यःसु॒पथा᳚करत् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

प्रण॒आयूं᳚षितारिषत् || {12/21}{1.25.12}{1.6.2.12}{1.2.18.2}{280, 25, 280}

बिभ्र॑द्द्रा॒पिंहि॑र॒ण्ययं॒¦वरु॑णोवस्तनि॒र्णिज᳚म् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

परि॒स्पशो॒निषे᳚दिरे || {13/21}{1.25.13}{1.6.2.13}{1.2.18.3}{281, 25, 281}

यंदिप्स᳚न्तिदि॒प्सवो॒¦द्रुह्वा᳚णो॒जना᳚नाम् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

दे॒वम॒भिमा᳚तयः || {14/21}{1.25.14}{1.6.2.14}{1.2.18.4}{282, 25, 282}

उ॒तयोमानु॑षे॒ष्वा¦यश॑श्च॒क्रे,असा॒म्या |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

अ॒स्माक॑मु॒दरे॒ष्वा || {15/21}{1.25.15}{1.6.2.15}{1.2.18.5}{283, 25, 283}

परा᳚मेयन्तिधी॒तयो॒¦गावो॒गव्यू᳚ती॒रनु॑ |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

इ॒च्छन्ती᳚रुरु॒चक्ष॑सम् || {16/21}{1.25.16}{1.6.2.16}{1.2.19.1}{284, 25, 284}

संनुवो᳚चावहै॒पुन॒¦र्यतो᳚मे॒मध्वाभृ॑तम् |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

होते᳚व॒क्षद॑सेप्रि॒यम् || {17/21}{1.25.17}{1.6.2.17}{1.2.19.2}{285, 25, 285}

दर्शं॒नुवि॒श्वद॑र्शतं॒¦दर्शं॒रथ॒मधि॒क्षमि॑ |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

ए॒ताजु॑षतमे॒गिरः॑ || {18/21}{1.25.18}{1.6.2.18}{1.2.19.3}{286, 25, 286}

इ॒मंमे᳚वरुणश्रुधी॒¦हव॑म॒द्याच॑मृळय |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

त्वाम॑व॒स्युराच॑के || {19/21}{1.25.19}{1.6.2.19}{1.2.19.4}{287, 25, 287}

त्वंविश्व॑स्यमेधिर¦दि॒वश्च॒ग्मश्च॑राजसि |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

याम॑नि॒प्रति॑श्रुधि || {20/21}{1.25.20}{1.6.2.20}{1.2.19.5}{288, 25, 288}

उदु॑त्त॒मंमु॑मुग्धिनो॒¦विपाशं᳚मध्य॒मंचृ॑त |{आजीगर्तिः शुनःशेपः | वरुणः | गायत्री}

अवा᳚ध॒मानि॑जी॒वसे᳚ || {21/21}{1.25.21}{1.6.2.21}{1.2.19.6}{289, 25, 289}

[26] वसिष्वेतिदशर्चस्य सूक्तस्याजीगर्तिःशुनःशेपोग्निर्गायत्री |
वसि॑ष्वा॒हिमि॑येध्य॒¦वस्त्रा᳚ण्यूर्जांपते |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

सेमंनो᳚,अध्व॒रंय॑ज || {1/10}{1.26.1}{1.6.3.1}{1.2.20.1}{290, 26, 290}

निनो॒होता॒वरे᳚ण्यः॒¦सदा᳚यविष्ठ॒मन्म॑भिः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

अग्ने᳚दि॒वित्म॑ता॒वचः॑ || {2/10}{1.26.2}{1.6.3.2}{1.2.20.2}{291, 26, 291}

हिष्मा᳚सू॒नवे᳚पि॒ता¦पिर्यज॑त्या॒पये᳚ |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

सखा॒सख्ये॒वरे᳚ण्यः || {3/10}{1.26.3}{1.6.3.3}{1.2.20.3}{292, 26, 292}

नो᳚ब॒र्हीरि॒शाद॑सो॒¦वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

सीद᳚न्तु॒मनु॑षोयथा || {4/10}{1.26.4}{1.6.3.4}{1.2.20.4}{293, 26, 293}

पूर्व्य॑होतर॒स्यनो॒¦मन्द॑स्वस॒ख्यस्य॑ |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

इ॒मा,उ॒षुश्रु॑धी॒गिरः॑ || {5/10}{1.26.5}{1.6.3.5}{1.2.20.5}{294, 26, 294}

यच्चि॒द्धिशश्व॑ता॒तना᳚¦दे॒वंदे᳚वं॒यजा᳚महे |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

त्वे,इद्धू᳚यतेह॒विः || {6/10}{1.26.6}{1.6.3.6}{1.2.21.1}{295, 26, 295}

प्रि॒योनो᳚,अस्तुवि॒श्पति॒¦र्होता᳚म॒न्द्रोवरे᳚ण्यः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

प्रि॒याःस्व॒ग्नयो᳚व॒यम् || {7/10}{1.26.7}{1.6.3.7}{1.2.21.2}{296, 26, 296}

स्व॒ग्नयो॒हिवार्यं᳚¦दे॒वासो᳚दधि॒रेच॑नः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

स्व॒ग्नयो᳚मनामहे || {8/10}{1.26.8}{1.6.3.8}{1.2.21.3}{297, 26, 297}

अथा᳚उ॒भये᳚षा॒¦ममृ॑त॒मर्त्या᳚नाम् |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

मि॒थःस᳚न्तु॒प्रश॑स्तयः || {9/10}{1.26.9}{1.6.3.9}{1.2.21.4}{298, 26, 298}

विश्वे᳚भिरग्ने,अ॒ग्निभि॑¦रि॒मंय॒ज्ञमि॒दंवचः॑ |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

चनो᳚धाःसहसोयहो || {10/10}{1.26.10}{1.6.3.10}{1.2.21.5}{299, 26, 299}

[27] अश्वंनत्वेतित्रयोदशर्चस्यसूक्तस्याजीगर्तिःशुनःशेपोऽग्निर्गायत्री | नमोमहद्भ्य‌इत्यस्यादेवास्त्रिष्टुप् |
अश्वं॒त्वा॒वार॑वन्तं¦व॒न्दध्या᳚,अ॒ग्निंनमो᳚भिः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

स॒म्राज᳚न्तमध्व॒राणा᳚म् || {1/13}{1.27.1}{1.6.4.1}{1.2.22.1}{300, 27, 300}

घा᳚नःसू॒नुःशव॑सा¦पृ॒थुप्र॑गामासु॒शेवः॑ |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

मी॒ढ्वाँ,अ॒स्माकं᳚बभूयात् || {2/13}{1.27.2}{1.6.4.2}{1.2.22.2}{301, 27, 301}

नो᳚दू॒राच्चा॒साच्च॒¦निमर्त्या᳚दघा॒योः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

पा॒हिसद॒मिद्‌वि॒श्वायुः॑ || {3/13}{1.27.3}{1.6.4.3}{1.2.22.3}{302, 27, 302}

इ॒ममू॒षुत्वम॒स्माकं᳚¦स॒निंगा᳚य॒त्रंनव्यां᳚सम् |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

अग्ने᳚दे॒वेषु॒प्रवो᳚चः || {4/13}{1.27.4}{1.6.4.4}{1.2.22.4}{303, 27, 303}

नो᳚भजपर॒मे¦ष्वावाजे᳚षुमध्य॒मेषु॑ |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

शिक्षा॒वस्वो॒,अन्त॑मस्य || {5/13}{1.27.5}{1.6.4.5}{1.2.22.5}{304, 27, 304}

वि॒भ॒क्तासि॑चित्रभानो॒¦सिन्धो᳚रू॒र्मा,उ॑पा॒क |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

स॒द्योदा॒शुषे᳚क्षरसि || {6/13}{1.27.6}{1.6.4.6}{1.2.23.1}{305, 27, 305}

यम॑ग्नेपृ॒त्सुमर्त्य॒¦मवा॒वाजे᳚षु॒यंजु॒नाः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

यन्ता॒शश्व॑ती॒रिषः॑ || {7/13}{1.27.7}{1.6.4.7}{1.2.23.2}{306, 27, 306}

नकि॑रस्यसहन्त्य¦पर्ये॒ताकय॑स्यचित् |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

वाजो᳚,अस्तिश्र॒वाय्यः॑ || {8/13}{1.27.8}{1.6.4.8}{1.2.23.3}{307, 27, 307}

वाजं᳚वि॒श्वच॑र्षणि॒¦रर्व॑द्भिरस्तु॒तरु॑ता |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

विप्रे᳚भिरस्तु॒सनि॑ता || {9/13}{1.27.9}{1.6.4.9}{1.2.23.4}{308, 27, 308}

जरा᳚बोध॒तद्‌वि॑विड्ढि¦वि॒शेवि॑शेय॒ज्ञिया᳚य |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

स्तोमं᳚रु॒द्राय॒दृशी᳚कम् || {10/13}{1.27.10}{1.6.4.10}{1.2.23.5}{309, 27, 309}

नो᳚म॒हाँ,अ॑निमा॒नो¦धू॒मके᳚तुःपुरुश्च॒न्द्रः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

धि॒येवाजा᳚यहिन्वतु || {11/13}{1.27.11}{1.6.4.11}{1.2.24.1}{310, 27, 310}

रे॒वाँ,इ॑ववि॒श्पति॒¦र्दैव्यः॑के॒तुःशृ॑णोतुनः |{आजीगर्तिः शुनःशेपः | अग्निः | गायत्री}

उ॒क्थैर॒ग्निर्बृ॒हद्भा᳚नुः || {12/13}{1.27.12}{1.6.4.12}{1.2.24.2}{311, 27, 311}

नमो᳚म॒हद्भ्यो॒नमो᳚,अर्भ॒केभ्यो॒¦नमो॒युव॑भ्यो॒नम॑आशि॒नेभ्यः॑ |{आजीगर्तिः शुनःशेपः | विश्वदेवाः | त्रिष्टुप्}

यजा᳚मदे॒वान्‌यदि॑श॒क्नवा᳚म॒¦माज्याय॑सः॒शंस॒मावृ॑क्षिदेवाः || {13/13}{1.27.13}{1.6.4.13}{1.2.24.3}{312, 27, 312}

[28] यत्रग्रावेतिनवर्चस्यसूक्तस्याजीगर्तिःशुनःशेपःआद्यानांचतसृणामिंद्रः ततो द्वयोरुलूखलं ततोद्वयोरुलूखलमुसले अंत्यायाः प्रजापतिर्हरिश्चंद्रः ( अधिषवणचर्मदेवतावा ) आद्याः षळनुष्टुभः अंत्यास्तिस्रोगायत्र्यः |
यत्र॒ग्रावा᳚पृ॒थुबु॑ध्न¦ऊ॒र्ध्वोभव॑ति॒सोत॑वे |{आजीगर्तिः शुनःशेपः | इन्द्रः | अनुष्टुप्}

उ॒लूख॑लसुताना॒¦मवेद्वि᳚न्द्रजल्गुलः || {1/9}{1.28.1}{1.6.5.1}{1.2.25.1}{313, 28, 313}

यत्र॒द्वावि॑वज॒घना᳚¦धिषव॒ण्या᳚कृ॒ता |{आजीगर्तिः शुनःशेपः | इन्द्रः | अनुष्टुप्}

उ॒लूख॑लसुताना॒¦मवेद्वि᳚न्द्रजल्गुलः || {2/9}{1.28.2}{1.6.5.2}{1.2.25.2}{314, 28, 314}

यत्र॒नार्य॑पच्य॒व¦मु॑पच्य॒वंच॒शिक्ष॑ते |{आजीगर्तिः शुनःशेपः | इन्द्रः | अनुष्टुप्}

उ॒लूख॑लसुताना॒¦मवेद्वि᳚न्द्रजल्गुलः || {3/9}{1.28.3}{1.6.5.3}{1.2.25.3}{315, 28, 315}

यत्र॒मन्थां᳚विब॒ध्नते᳚¦र॒श्मीन्‌यमि॑त॒वा,इ॑व |{आजीगर्तिः शुनःशेपः | इन्द्रः | अनुष्टुप्}

उ॒लूख॑लसुताना॒¦मवेद्वि᳚न्द्रजल्गुलः || {4/9}{1.28.4}{1.6.5.4}{1.2.25.4}{316, 28, 316}

यच्चि॒द्धित्वंगृ॒हेगृ॑ह॒¦उलू᳚खलकयु॒ज्यसे᳚ |{आजीगर्तिः शुनःशेपः | उलूखलः | अनुष्टुप्}

इ॒हद्यु॒मत्त॑मंवद॒¦जय॑तामिवदुन्दु॒भिः || {5/9}{1.28.5}{1.6.5.5}{1.2.25.5}{317, 28, 317}

उ॒तस्म॑तेवनस्पते॒¦वातो॒विवा॒त्यग्र॒मित् |{आजीगर्तिः शुनःशेपः | उलूखलः | अनुष्टुप्}

अथो॒,इन्द्रा᳚य॒पात॑वे¦सु॒नुसोम॑मुलूखल || {6/9}{1.28.6}{1.6.5.6}{1.2.26.1}{318, 28, 318}

आ॒य॒जीवा᳚ज॒सात॑मा॒¦ताह्यु१॑(उ॒)च्चावि॑जर्भृ॒तः |{आजीगर्तिः शुनःशेपः | उलूखल मुसले | गायत्री}

हरी᳚,इ॒वान्धां᳚सि॒बप्स॑ता || {7/9}{1.28.7}{1.6.5.7}{1.2.26.2}{319, 28, 319}

तानो᳚,अ॒द्यव॑नस्पती¦ऋ॒ष्वावृ॒ष्वेभिः॑सो॒तृभिः॑ |{आजीगर्तिः शुनःशेपः | उलूखल मुसले | गायत्री}

इन्द्रा᳚य॒मधु॑मत्‌सुतम् || {8/9}{1.28.8}{1.6.5.8}{1.2.26.3}{320, 28, 320}

उच्छि॒ष्टंच॒म्वो᳚र्भर॒¦सोमं᳚प॒वित्र॒सृ॑ज |{आजीगर्तिः शुनःशेपः | प्रजापतिर्हरिश्चन्द्रः (अधिषवणचर्म देवतावा) | गायत्री}

निधे᳚हि॒गोरधि॑त्व॒चि || {9/9}{1.28.9}{1.6.5.9}{1.2.26.4}{321, 28, 321}

[29] यच्चिद्धिसत्येतिसप्तर्चस्यसूक्तस्याजीगर्तिःशुनःशेप‌इंद्रःपंक्तिः |
यच्चि॒द्धिस॑त्यसोमपा¦,अनाश॒स्ता,इ॑व॒स्मसि॑ |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः}

तून॑इन्द्रशंसय॒¦गोष्वश्वे᳚षुशु॒भ्रिषु॑स॒हस्रे᳚षुतुवीमघ || {1/7}{1.29.1}{1.6.6.1}{1.2.27.1}{322, 29, 322}

शिप्रि᳚न्‌वाजानांपते॒¦शची᳚व॒स्तव॑दं॒सना᳚ |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः}

तून॑इन्द्रशंसय॒¦गोष्वश्वे᳚षुशु॒भ्रिषु॑स॒हस्रे᳚षुतुवीमघ || {2/7}{1.29.2}{1.6.6.2}{1.2.27.2}{323, 29, 323}

निष्वा᳚पयामिथू॒दृशा᳚¦स॒स्तामबु॑ध्यमाने |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः}

तून॑इन्द्रशंसय॒¦गोष्वश्वे᳚षुशु॒भ्रिषु॑स॒हस्रे᳚षुतुवीमघ || {3/7}{1.29.3}{1.6.6.3}{1.2.27.3}{324, 29, 324}

स॒सन्तु॒त्या,अरा᳚तयो॒¦बोध᳚न्तुशूररा॒तयः॑ |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः}

तून॑इन्द्रशंसय॒¦गोष्वश्वे᳚षुशु॒भ्रिषु॑स॒हस्रे᳚षुतुवीमघ || {4/7}{1.29.4}{1.6.6.4}{1.2.27.4}{325, 29, 325}

समि᳚न्द्रगर्द॒भंमृ॑ण¦नु॒वन्तं᳚पा॒पया᳚मु॒या |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः}

तून॑इन्द्रशंसय॒¦गोष्वश्वे᳚षुशु॒भ्रिषु॑स॒हस्रे᳚षुतुवीमघ || {5/7}{1.29.5}{1.6.6.5}{1.2.27.5}{326, 29, 326}

पता᳚तिकुण्डृ॒णाच्या᳚¦दू॒रंवातो॒वना॒दधि॑ |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः}

तून॑इन्द्रशंसय॒¦गोष्वश्वे᳚षुशु॒भ्रिषु॑स॒हस्रे᳚षुतुवीमघ || {6/7}{1.29.6}{1.6.6.6}{1.2.27.6}{327, 29, 327}

सर्वं᳚परिक्रो॒शंज॑हि¦ज॒म्भया᳚कृकदा॒श्व᳚म् |{आजीगर्तिः शुनःशेपः | इन्द्रः | पङ्क्तिः}

तून॑इन्द्रशंसय॒¦गोष्वश्वे᳚षुशु॒भ्रिषु॑स॒हस्रे᳚षुतुवीमघ || {7/7}{1.29.7}{1.6.6.7}{1.2.27.7}{328, 29, 328}

[30] आव‌इंद्रमिति द्वाविंशत्यृचस्यसूक्तस्याजीगर्तिःशुनःशेप‌इंद्रः सप्तदश्यादितिसृणामश्विनौ ततस्तिसृणामुषागायत्री अस्माकमितिपादनिचृत् शश्वदिंद्रइतित्रिष्टुप् |
व॒इन्द्रं॒क्रिविं᳚यथा¦वाज॒यन्तः॑श॒तक्र॑तुम् |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री}

मंहि॑ष्ठंसिञ्च॒इन्दु॑भिः || {1/22}{1.30.1}{1.6.7.1}{1.2.28.1}{329, 30, 329}

श॒तंवा॒यःशुची᳚नां¦स॒हस्रं᳚वा॒समा᳚शिराम् |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री}

एदु॑नि॒म्नंरी᳚यते || {2/22}{1.30.2}{1.6.7.2}{1.2.28.2}{330, 30, 330}

संयन्मदा᳚यशु॒ष्मिण॑¦ए॒नाह्य॑स्यो॒दरे᳚ |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री}

स॒मु॒द्रोव्यचो᳚द॒धे || {3/22}{1.30.3}{1.6.7.3}{1.2.28.3}{331, 30, 331}

अ॒यमु॑ते॒सम॑तसि¦क॒पोत॑इवगर्भ॒धिम् |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री}

वच॒स्तच्चि᳚न्नओहसे || {4/22}{1.30.4}{1.6.7.4}{1.2.28.4}{332, 30, 332}

स्तो॒त्रंरा᳚धानांपते॒¦गिर्वा᳚होवीर॒यस्य॑ते |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री}

विभू᳚तिरस्तुसू॒नृता᳚ || {5/22}{1.30.5}{1.6.7.5}{1.2.28.5}{333, 30, 333}

ऊ॒र्ध्वस्ति॑ष्ठाऊ॒तये॒¦ऽस्मिन्‌वाजे᳚शतक्रतो |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री}

सम॒न्येषु॑ब्रवावहै || {6/22}{1.30.6}{1.6.7.6}{1.2.29.1}{334, 30, 334}

योगे᳚योगेत॒वस्त॑रं॒¦वाजे᳚वाजेहवामहे |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री}

सखा᳚य॒इन्द्र॑मू॒तये᳚ || {7/22}{1.30.7}{1.6.7.7}{1.2.29.2}{335, 30, 335}

घा᳚गम॒द्यदि॒श्रव॑त्¦सह॒स्रिणी᳚भिरू॒तिभिः॑ |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री}

वाजे᳚भि॒रुप॑नो॒हव᳚म् || {8/22}{1.30.8}{1.6.7.8}{1.2.29.3}{336, 30, 336}

अनु॑प्र॒त्नस्यौक॑सो¦हु॒वेतु॑विप्र॒तिंनर᳚म् |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री}

यंते॒पूर्वं᳚पि॒ताहु॒वे || {9/22}{1.30.9}{1.6.7.9}{1.2.29.4}{337, 30, 337}

तंत्वा᳚व॒यंवि॑श्ववा॒रा¦शा᳚स्महेपुरुहूत |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री}

सखे᳚वसोजरि॒तृभ्यः॑ || {10/22}{1.30.10}{1.6.7.10}{1.2.29.5}{338, 30, 338}

अ॒स्माकं᳚शि॒प्रिणी᳚नां॒¦सोम॑पाःसोम॒पाव्ना᳚म् |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री}

सखे᳚वज्रि॒न्‌त्सखी᳚नाम् || {11/22}{1.30.11}{1.6.7.11}{1.2.30.1}{339, 30, 339}

तथा॒तद॑स्तुसोमपाः॒¦सखे᳚वज्रि॒न्‌तथा᳚कृणु |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री}

यथा᳚उ॒श्मसी॒ष्टये᳚ || {12/22}{1.30.12}{1.6.7.12}{1.2.30.2}{340, 30, 340}

रे॒वती᳚र्नःसध॒माद॒¦इन्द्रे᳚सन्तुतु॒विवा᳚जाः |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री}

क्षु॒मन्तो॒याभि॒र्मदे᳚म || {13/22}{1.30.13}{1.6.7.13}{1.2.30.3}{341, 30, 341}

घ॒त्वावा॒न्‌त्मना॒प्तः¦स्तो॒तृभ्यो᳚धृष्णविया॒नः |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री}

ऋ॒णोरक्षं॒च॒क्र्योः᳚ || {14/22}{1.30.14}{1.6.7.14}{1.2.30.4}{342, 30, 342}

यद्दुवः॑शतक्रत॒¦वाकामं᳚जरितॄ॒णाम् |{आजीगर्तिः शुनःशेपः | इन्द्रः | गायत्री}

ऋ॒णोरक्षं॒शची᳚भिः || {15/22}{1.30.15}{1.6.7.15}{1.2.30.5}{343, 30, 343}

शश्व॒दिन्द्रः॒पोप्रु॑थद्भिर्जिगाय॒¦नान॑दद्भिः॒शाश्व॑सद्भि॒र्धना᳚नि |{आजीगर्तिः शुनःशेपः | इन्द्रः | त्रिष्टुप्}

नो᳚हिरण्यर॒थंदं॒सना᳚वा॒न्¦त्सनः॑सनि॒तास॒नये॒नो᳚ऽदात् || {16/22}{1.30.16}{1.6.7.16}{1.2.31.1}{344, 30, 344}

आश्वि॑ना॒वश्वा᳚वत्ये॒¦षाया᳚तं॒शवी᳚रया |{आजीगर्तिः शुनःशेपः | अश्विनौ | गायत्री}

गोम॑द्दस्रा॒हिर᳚ण्यवत् || {17/22}{1.30.17}{1.6.7.17}{1.2.31.2}{345, 30, 345}

स॒मा॒नयो᳚जनो॒हिवां॒¦रथो᳚दस्रा॒वम॑र्त्यः |{आजीगर्तिः शुनःशेपः | अश्विनौ | गायत्री}

स॒मु॒द्रे,अ॑श्वि॒नेय॑ते || {18/22}{1.30.18}{1.6.7.18}{1.2.31.3}{346, 30, 346}

न्य१॑(अ॒)घ्न्यस्य॑मू॒र्धनि॑¦च॒क्रंरथ॑स्ययेमथुः |{आजीगर्तिः शुनःशेपः | अश्विनौ | गायत्री}

परि॒द्याम॒न्यदी᳚यते || {19/22}{1.30.19}{1.6.7.19}{1.2.31.4}{347, 30, 347}

कस्त॑उषःकधप्रिये¦भु॒जेमर्तो᳚,अमर्त्ये |{आजीगर्तिः शुनःशेपः | उषाः | गायत्री}

कंन॑क्षसेविभावरि || {20/22}{1.30.20}{1.6.7.20}{1.2.31.5}{348, 30, 348}

व॒यंहिते॒,अम᳚न्म॒ह्या¦ऽऽन्ता॒दाप॑रा॒कात् |{आजीगर्तिः शुनःशेपः | उषाः | गायत्री}

अश्वे॒चि॑त्रे,अरुषि || {21/22}{1.30.21}{1.6.7.21}{1.2.31.6}{349, 30, 349}

त्वंत्येभि॒राग॑हि॒¦वाजे᳚भिर्दुहितर्दिवः |{आजीगर्तिः शुनःशेपः | उषाः | गायत्री}

अ॒स्मेर॒यिंनिधा᳚रय || {22/22}{1.30.22}{1.6.7.22}{1.2.31.7}{350, 30, 350}

[31] त्वमग्न‌इत्यष्टादशर्चस्य सूक्तस्यांगिरसोहिरण्यस्तूपोग्निर्जगती अष्टमी षोळश्यंत्यास्त्रिष्टुभः |
त्वम॑ग्नेप्रथ॒मो,अङ्गि॑रा॒ऋषि॑¦र्दे॒वोदे॒वाना᳚मभवःशि॒वःसखा᳚ |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती}

तव᳚व्र॒तेक॒वयो᳚विद्म॒नाप॒सो¦ऽजा᳚यन्तम॒रुतो॒भ्राज॑दृष्टयः || {1/18}{1.31.1}{1.7.1.1}{1.2.32.1}{351, 31, 351}

त्वम॑ग्नेप्रथ॒मो,अङ्गि॑रस्तमः¦क॒विर्दे॒वानां॒परि॑भूषसिव्र॒तम् |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती}

वि॒भुर्विश्व॑स्मै॒भुव॑नाय॒मेधि॑रो¦द्विमा॒ताश॒युःक॑ति॒धाचि॑दा॒यवे᳚ || {2/18}{1.31.2}{1.7.1.2}{1.2.32.2}{352, 31, 352}

त्वम॑ग्नेप्रथ॒मोमा᳚त॒रिश्व॑न¦आ॒विर्भ॑वसुक्रतू॒यावि॒वस्व॑ते |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती}

अरे᳚जेतां॒रोद॑सीहोतृ॒वूर्ये¦ऽस॑घ्नोर्भा॒रमय॑जोम॒होव॑सो || {3/18}{1.31.3}{1.7.1.3}{1.2.32.3}{353, 31, 353}

त्वम॑ग्ने॒मन॑वे॒द्याम॑वाशयः¦पुरू॒रव॑सेसु॒कृते᳚सु॒कृत्त॑रः |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती}

श्वा॒त्रेण॒यत्‌पि॒त्रोर्मुच्य॑से॒पर्या¦त्वा॒पूर्व॑मनय॒न्नाप॑रं॒पुनः॑ || {4/18}{1.31.4}{1.7.1.4}{1.2.32.4}{354, 31, 354}

त्वम॑ग्नेवृष॒भःपु॑ष्टि॒वर्ध॑न॒¦उद्य॑तस्रुचेभवसिश्र॒वाय्यः॑ |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती}

आहु॑तिं॒परि॒वेदा॒वष॑ट्कृति॒¦मेका᳚यु॒रग्रे॒विश॑आ॒विवा᳚ससि || {5/18}{1.31.5}{1.7.1.5}{1.2.32.5}{355, 31, 355}

त्वम॑ग्नेवृजि॒नव॑र्तनिं॒नरं॒¦सक्म᳚न्‌पिपर्षिवि॒दथे᳚विचर्षणे |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती}

यःशूर॑साता॒परि॑तक्म्ये॒धने᳚¦द॒भ्रेभि॑श्चि॒त्‌समृ॑ता॒हंसि॒भूय॑सः || {6/18}{1.31.6}{1.7.1.6}{1.2.33.1}{356, 31, 356}

त्वंतम॑ग्ने,अमृत॒त्वउ॑त्त॒मे¦मर्तं᳚दधासि॒श्रव॑सेदि॒वेदि॑वे |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती}

यस्ता᳚तृषा॒णउ॒भया᳚य॒जन्म॑ने॒¦मयः॑कृ॒णोषि॒प्रय॒च॑सू॒रये᳚ || {7/18}{1.31.7}{1.7.1.7}{1.2.33.2}{357, 31, 357}

त्वंनो᳚,अग्नेस॒नये॒धना᳚नां¦य॒शसं᳚का॒रुंकृ॑णुहि॒स्तवा᳚नः |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | त्रिष्टुप्}

ऋ॒ध्याम॒कर्मा॒पसा॒नवे᳚न¦दे॒वैर्द्या᳚वापृथिवी॒प्राव॑तंनः || {8/18}{1.31.8}{1.7.1.8}{1.2.33.3}{358, 31, 358}

त्वंनो᳚,अग्नेपि॒त्रोरु॒पस्थ॒आ¦दे॒वोदे॒वेष्व॑नवद्य॒जागृ॑विः |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती}

त॒नू॒कृद्‌बो᳚धि॒प्रम॑तिश्चका॒रवे॒¦त्वंक᳚ल्याण॒वसु॒विश्व॒मोपि॑षे || {9/18}{1.31.9}{1.7.1.9}{1.2.33.4}{359, 31, 359}

त्वम॑ग्ने॒प्रम॑ति॒स्त्वंपि॒तासि॑न॒स्¦त्वंव॑य॒स्कृत्तव॑जा॒मयो᳚व॒यम् |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती}

संत्वा॒रायः॑श॒तिनः॒संस॑ह॒स्रिणः॑¦सु॒वीरं᳚यन्तिव्रत॒पाम॑दाभ्य || {10/18}{1.31.10}{1.7.1.10}{1.2.33.5}{360, 31, 360}

त्वाम॑ग्नेप्रथ॒ममा॒युमा॒यवे᳚¦दे॒वा,अ॑कृण्व॒न्‌नहु॑षस्यवि॒श्पति᳚म् |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती}

इळा᳚मकृण्व॒न्‌मनु॑षस्य॒शास॑नीं¦पि॒तुर्यत्‌पु॒त्रोमम॑कस्य॒जाय॑ते || {11/18}{1.31.11}{1.7.1.11}{1.2.34.1}{361, 31, 361}

त्वंनो᳚,अग्ने॒तव॑देवपा॒युभि᳚¦र्म॒घोनो᳚रक्षत॒न्व॑श्चवन्द्य |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती}

त्रा॒तातो॒कस्य॒तन॑ये॒गवा᳚म॒¦स्यनि॑मेषं॒रक्ष॑माण॒स्तव᳚व्र॒ते || {12/18}{1.31.12}{1.7.1.12}{1.2.34.2}{362, 31, 362}

त्वम॑ग्ने॒यज्य॑वेपा॒युरन्त॑रो¦ऽनिष॒ङ्गाय॑चतुर॒क्षइ॑ध्यसे |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती}

योरा॒तह᳚व्योऽवृ॒काय॒धाय॑से¦की॒रेश्चि॒न्‌मन्त्रं॒मन॑साव॒नोषि॒तम् || {13/18}{1.31.13}{1.7.1.13}{1.2.34.3}{363, 31, 363}

त्वम॑ग्नउरु॒शंसा᳚यवा॒घते᳚¦स्पा॒र्हंयद्रेक्णः॑पर॒मंव॒नोषि॒तत् |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती}

आ॒ध्रस्य॑चि॒त्‌प्रम॑तिरुच्यसेपि॒ता¦प्रपाकं॒शास्सि॒प्रदिशो᳚वि॒दुष्ट॑रः || {14/18}{1.31.14}{1.7.1.14}{1.2.34.4}{364, 31, 364}

त्वम॑ग्ने॒प्रय॑तदक्षिणं॒नरं॒¦वर्मे᳚वस्यू॒तंपरि॑पासिवि॒श्वतः॑ |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती}

स्वा॒दु॒क्षद्मा॒योव॑स॒तौस्यो᳚न॒कृज्¦जी᳚वया॒जंयज॑ते॒सोप॒मादि॒वः || {15/18}{1.31.15}{1.7.1.15}{1.2.34.5}{365, 31, 365}

इ॒माम॑ग्नेश॒रणिं᳚मीमृषोन¦इ॒ममध्वा᳚नं॒यमगा᳚मदू॒रात् |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | त्रिष्टुप्}

आ॒पिःपि॒ताप्रम॑तिःसो॒म्यानां॒¦भृमि॑रस्यृषि॒कृन्‌मर्त्या᳚नाम् || {16/18}{1.31.16}{1.7.1.16}{1.2.35.1}{366, 31, 366}

म॒नु॒ष्वद॑ग्ने,अङ्गिर॒स्वद᳚ङ्गिरो¦ययाति॒वत्‌सद॑नेपूर्व॒वच्छु॑चे |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | जगती}

अच्छ॑या॒ह्याव॑हा॒दैव्यं॒जन॒¦मासा᳚दयब॒र्हिषि॒यक्षि॑प्रि॒यम् || {17/18}{1.31.17}{1.7.1.17}{1.2.35.2}{367, 31, 367}

ए॒तेना᳚ग्ने॒ब्रह्म॑णावावृधस्व॒¦शक्ती᳚वा॒यत्ते᳚चकृ॒मावि॒दावा᳚ |{आङ्गिरसो हिरण्यस्तूपः | अग्निः | त्रिष्टुप्}

उ॒तप्रणे᳚ष्य॒भिवस्यो᳚,अ॒स्मान्¦त्संनः॑सृजसुम॒त्यावाज॑वत्या || {18/18}{1.31.18}{1.7.1.18}{1.2.35.3}{368, 31, 368}

[32] इंद्रस्यन्विति पंचदशर्चस्यसूक्तस्यांगिरसोहिरण्यस्तूपइंद्रस्त्रिष्टुप् |
इन्द्र॑स्य॒नुवी॒र्या᳚णि॒प्रवो᳚चं॒¦यानि॑च॒कार॑प्रथ॒मानि॑व॒ज्री |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

अह॒न्नहि॒मन्व॒पस्त॑तर्द॒¦प्रव॒क्षणा᳚,अभिन॒त्‌पर्व॑तानाम् || {1/15}{1.32.1}{1.7.2.1}{1.2.36.1}{369, 32, 369}

अह॒न्नहिं॒पर्व॑तेशिश्रिया॒णं¦त्वष्टा᳚स्मै॒वज्रं᳚स्व॒र्यं᳚ततक्ष |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

वा॒श्रा,इ॑वधे॒नवः॒स्यन्द॑माना॒,¦अञ्जः॑समु॒द्रमव॑जग्मु॒रापः॑ || {2/15}{1.32.2}{1.7.2.2}{1.2.36.2}{370, 32, 370}

वृ॒षा॒यमा᳚णोऽवृणीत॒सोमं॒¦त्रिक॑द्रुकेष्वपिबत्‌सु॒तस्य॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

साय॑कंम॒घवा᳚दत्त॒वज्र॒¦मह᳚न्नेनंप्रथम॒जामही᳚नाम् || {3/15}{1.32.3}{1.7.2.3}{1.2.36.3}{371, 32, 371}

यदि॒न्द्राह᳚न्‌प्रथम॒जामही᳚ना॒¦मान्मा॒यिना॒ममि॑नाः॒प्रोतमा॒याः |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

आत्‌सूर्यं᳚ज॒नय॒न्‌द्यामु॒षासं᳚¦ता॒दीत्ना॒शत्रुं॒किला᳚विवित्से || {4/15}{1.32.4}{1.7.2.4}{1.2.36.4}{372, 32, 372}

अह᳚न्‌वृ॒त्रंवृ॑त्र॒तरं॒व्यं᳚स॒¦मिन्द्रो॒वज्रे᳚णमह॒ताव॒धेन॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

स्कन्धां᳚सीव॒कुलि॑शेना॒विवृ॒क्णा¦हिः॑शयतउप॒पृक्‌पृ॑थि॒व्याः || {5/15}{1.32.5}{1.7.2.5}{1.2.36.5}{373, 32, 373}

अ॒यो॒द्धेव॑दु॒र्मद॒हिजु॒ह्वे¦म॑हावी॒रंतु॑विबा॒धमृ॑जी॒षम् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

नाता᳚रीदस्य॒समृ॑तिंव॒धानां॒¦संरु॒जानाः᳚पिपिष॒इन्द्र॑शत्रुः || {6/15}{1.32.6}{1.7.2.6}{1.2.37.1}{374, 32, 374}

अ॒पाद॑ह॒स्तो,अ॑पृतन्य॒दिन्द्र॒¦मास्य॒वज्र॒मधि॒सानौ᳚जघान |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

वृष्णो॒वध्रिः॑प्रति॒मानं॒बुभू᳚षन्¦पुरु॒त्रावृ॒त्रो,अ॑शय॒द्‌व्य॑स्तः || {7/15}{1.32.7}{1.7.2.7}{1.2.37.2}{375, 32, 375}

न॒दंभि॒न्नम॑मु॒याशया᳚नं॒¦मनो॒रुहा᳚णा॒,अति॑य॒न्त्यापः॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

याश्चि॑द्‌वृ॒त्रोम॑हि॒नाप॒र्यति॑ष्ठ॒त्¦तासा॒महिः॑पत्सुतः॒शीर्ब॑भूव || {8/15}{1.32.8}{1.7.2.8}{1.2.37.3}{376, 32, 376}

नी॒चाव॑या,अभवद्‌वृ॒त्रपु॒त्रे¦न्द्रो᳚,अस्या॒,अव॒वध॑र्जभार |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

उत्त॑रा॒सूरध॑रःपु॒त्रआ᳚सी॒द्¦दानुः॑शयेस॒हव॑त्सा॒धे॒नुः || {9/15}{1.32.9}{1.7.2.9}{1.2.37.4}{377, 32, 377}

अति॑ष्ठन्तीनामनिवेश॒नानां॒¦काष्ठा᳚नां॒मध्ये॒निहि॑तं॒शरी᳚रम् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

वृ॒त्रस्य॑नि॒ण्यंविच॑र॒न्त्यापो᳚¦दी॒र्घंतम॒आश॑य॒दिन्द्र॑शत्रुः || {10/15}{1.32.10}{1.7.2.10}{1.2.37.5}{378, 32, 378}

दा॒सप॑त्नी॒रहि॑गोपा,अतिष्ठ॒न्¦निरु॑द्धा॒,आपः॑प॒णिने᳚व॒गावः॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

अ॒पांबिल॒मपि॑हितं॒यदासी᳚द्¦वृ॒त्रंज॑घ॒न्वाँ,अप॒तद्‌व॑वार || {11/15}{1.32.11}{1.7.2.11}{1.2.38.1}{379, 32, 379}

अश्व्यो॒वारो᳚,अभव॒स्तदि᳚न्द्र¦सृ॒केयत्‌त्वा᳚प्र॒त्यह᳚न्‌दे॒वएकः॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

अज॑यो॒गा,अज॑यःशूर॒सोम॒¦मवा᳚सृजः॒सर्त॑वेस॒प्तसिन्धू॑न् || {12/15}{1.32.12}{1.7.2.12}{1.2.38.2}{380, 32, 380}

नास्मै᳚वि॒द्युन्नत᳚न्य॒तुःसि॑षेध॒¦यांमिह॒मकि॑रद्‌ध्रा॒दुनिं᳚ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

इन्द्र॑श्च॒यद्‌यु॑यु॒धाते॒,अहि॑श्चो॒¦ताप॒रीभ्यो᳚म॒घवा॒विजि॑ग्ये || {13/15}{1.32.13}{1.7.2.13}{1.2.38.3}{381, 32, 381}

अहे᳚र्या॒तारं॒कम॑पश्यइन्द्र¦हृ॒दियत्ते᳚ज॒घ्नुषो॒भीरग॑च्छत् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

नव॑च॒यन्‌न॑व॒तिंच॒स्रव᳚न्तीः¦श्ये॒नोभी॒तो,अत॑रो॒रजां᳚सि || {14/15}{1.32.14}{1.7.2.14}{1.2.38.4}{382, 32, 382}

इन्द्रो᳚या॒तोऽव॑सितस्य॒राजा॒¦शम॑स्यशृ॒ङ्गिणो॒वज्र॑बाहुः |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

सेदु॒राजा᳚क्षयतिचर्षणी॒ना¦म॒रान्‌ने॒मिःपरि॒ताब॑भूव || {15/15}{1.32.15}{1.7.2.15}{1.2.38.5}{383, 32, 383}

[33] एतायामेतिपंचदशर्चस्यसूक्तस्यांगिरसोहिरण्यस्तूपइंद्रस्त्रिष्टुप् |
एताया॒मोप॑ग॒व्यन्त॒इन्द्र॑¦म॒स्माकं॒सुप्रम॑तिंवावृधाति |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

अ॒ना॒मृ॒णःकु॒विदाद॒स्यरा॒यो¦गवां॒केतं॒पर॑मा॒वर्ज॑तेनः || {1/15}{1.33.1}{1.7.3.1}{1.3.1.1}{384, 33, 384}

उपेद॒हंध॑न॒दामप्र॑तीतं॒¦जुष्टां॒श्ये॒नोव॑स॒तिंप॑तामि |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

इन्द्रं᳚नम॒स्यन्नु॑प॒मेभि॑र॒र्कै¦र्यःस्तो॒तृभ्यो॒हव्यो॒,अस्ति॒याम॑न् || {2/15}{1.33.2}{1.7.3.2}{1.3.1.2}{385, 33, 385}

निसर्व॑सेनइषु॒धीँर॑सक्त॒¦सम॒र्योगा,अ॑जति॒यस्य॒वष्टि॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

चो॒ष्कू॒यमा᳚णइन्द्र॒भूरि॑वा॒मं¦माप॒णिर्भू᳚र॒स्मदधि॑प्रवृद्ध || {3/15}{1.33.3}{1.7.3.3}{1.3.1.3}{386, 33, 386}

वधी॒र्हिदस्युं᳚ध॒निनं᳚घ॒नेनँ॒¦एक॒श्चर᳚न्नुपशा॒केभि॑रिन्द्र |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

धनो॒रधि॑विषु॒णक्‌तेव्या᳚य॒¦न्नय॑ज्वानःसन॒काःप्रेति॑मीयुः || {4/15}{1.33.4}{1.7.3.4}{1.3.1.4}{387, 33, 387}

परा᳚चिच्छी॒र्षाव॑वृजु॒स्तइ॒न्द्रा¦य॑ज्वानो॒यज्व॑भिः॒स्पर्ध॑मानाः |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

प्रयद्दि॒वोह॑रिवःस्थातरुग्र॒¦निर᳚व्र॒ताँ,अ॑धमो॒रोद॑स्योः || {5/15}{1.33.5}{1.7.3.5}{1.3.1.5}{388, 33, 388}

अयु॑युत्सन्ननव॒द्यस्य॒सेना॒¦मया᳚तयन्तक्षि॒तयो॒नव॑ग्वाः |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

वृ॒षा॒युधो॒वध्र॑यो॒निर॑ष्टाः¦प्र॒वद्भि॒रिन्द्रा᳚च्चि॒तय᳚न्तआयन् || {6/15}{1.33.6}{1.7.3.6}{1.3.2.1}{389, 33, 389}

त्वमे॒तान्‌रु॑द॒तोजक्ष॑त॒श्चा¦यो᳚धयो॒रज॑सइन्द्रपा॒रे |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

अवा᳚दहोदि॒वदस्यु॑मु॒च्चा¦प्रसु᳚न्व॒तःस्तु॑व॒तःशंस॑मावः || {7/15}{1.33.7}{1.7.3.7}{1.3.2.2}{390, 33, 390}

च॒क्रा॒णासः॑परी॒णहं᳚पृथि॒व्या¦हिर᳚ण्येनम॒णिना॒शुम्भ॑मानाः |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

हि᳚न्वा॒नास॑स्तितिरु॒स्तइन्द्रं॒¦परि॒स्पशो᳚,अदधा॒त्‌सूर्ये᳚ण || {8/15}{1.33.8}{1.7.3.8}{1.3.2.3}{391, 33, 391}

परि॒यदि᳚न्द्र॒रोद॑सी,उ॒भे¦,अबु॑भोजीर्महि॒नावि॒श्वतः॑सीम् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

अम᳚न्यमानाँ,अ॒भिमन्य॑मानै॒¦र्निर्ब्र॒ह्मभि॑रधमो॒दस्यु॑मिन्द्र || {9/15}{1.33.9}{1.7.3.9}{1.3.2.4}{392, 33, 392}

येदि॒वःपृ॑थि॒व्या,अन्त॑मा॒पु¦र्नमा॒याभि॑र्धन॒दांप॒र्यभू᳚वन् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

युजं॒वज्रं᳚वृष॒भश्च॑क्र॒इन्द्रो॒¦निर्ज्योति॑षा॒तम॑सो॒गा,अ॑दुक्षत् || {10/15}{1.33.10}{1.7.3.10}{1.3.2.5}{393, 33, 393}

अनु॑स्व॒धाम॑क्षर॒न्नापो᳚,अ॒स्या¦व॑र्धत॒मध्य॒ना॒व्या᳚नाम् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

स॒ध्री॒चीने᳚न॒मन॑सा॒तमिन्द्र॒¦ओजि॑ष्ठेन॒हन्म॑नाहन्न॒भिद्यून् || {11/15}{1.33.11}{1.7.3.11}{1.3.3.1}{394, 33, 394}

न्या᳚विध्यदिली॒बिश॑स्यदृ॒ळ्हा¦विशृ॒ङ्गिण॑मभिन॒च्छुष्ण॒मिन्द्रः॑ |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

याव॒त्तरो᳚मघव॒न्‌याव॒दोजो॒¦वज्रे᳚ण॒शत्रु॑मवधीःपृत॒न्युम् || {12/15}{1.33.12}{1.7.3.12}{1.3.3.2}{395, 33, 395}

अ॒भिसि॒ध्मो,अ॑जिगादस्य॒शत्रू॒न्¦विति॒ग्मेन॑वृष॒भेणा॒पुरो᳚ऽभेत् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

संवज्रे᳚णासृजद्‌वृ॒त्रमिन्द्रः॒¦प्रस्वांम॒तिम॑तिर॒च्छाश॑दानः || {13/15}{1.33.13}{1.7.3.13}{1.3.3.3}{396, 33, 396}

आवः॒कुत्स॑मिन्द्र॒यस्मि᳚ञ्चा॒कन्¦प्रावो॒युध्य᳚न्तंवृष॒भंदश॑द्युम् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

श॒फच्यु॑तोरे॒णुर्न॑क्षत॒द्या¦मुच्छ्वै᳚त्रे॒योनृ॒षाह्या᳚यतस्थौ || {14/15}{1.33.14}{1.7.3.14}{1.3.3.4}{397, 33, 397}

आवः॒शमं᳚वृष॒भंतुग्र्या᳚सु¦क्षेत्रजे॒षेम॑घव॒ञ्छ्वित्र्यं॒गाम् |{आङ्गिरसो हिरण्यस्तूपः | इन्द्रः | त्रिष्टुप्}

ज्योक्‌चि॒दत्र॑तस्थि॒वांसो᳚,अक्रञ्¦छत्रूय॒तामध॑रा॒वेद॑नाकः || {15/15}{1.33.15}{1.7.3.15}{1.3.3.5}{398, 33, 398}

[34] त्रिश्चिदितिद्वादशर्चस्यसूक्तस्यांगिरसोहिरण्यस्तूपोश्विनौजगती नवम्यंत्येत्रिष्टुभौ |
त्रिश्चि᳚न्नो,अ॒द्याभ॑वतंनवेदसा¦वि॒भुर्वां॒याम॑उ॒तरा॒तिर॑श्विना |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती}

यु॒वोर्हिय॒न्त्रंहि॒म्येव॒वास॑सो¦ऽभ्यायं॒सेन्या᳚भवतंमनी॒षिभिः॑ || {1/12}{1.34.1}{1.7.4.1}{1.3.4.1}{399, 34, 399}

त्रयः॑प॒वयो᳚मधु॒वाह॑ने॒रथे॒¦सोम॑स्यवे॒नामनु॒विश्व॒इद्‌वि॑दुः |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती}

त्रयः॑स्क॒म्भासः॑स्कभि॒तास॑आ॒रभे॒¦त्रिर्नक्तं᳚या॒थस्त्रिर्व॑श्विना॒दिवा᳚ || {2/12}{1.34.2}{1.7.4.2}{1.3.4.2}{400, 34, 400}

स॒मा॒ने,अह॒न्‌त्रिर॑वद्यगोहना॒¦त्रिर॒द्यय॒ज्ञंमधु॑नामिमिक्षतम् |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती}

त्रिर्वाज॑वती॒रिषो᳚,अश्विनायु॒वं¦दो॒षा,अ॒स्मभ्य॑मु॒षस॑श्चपिन्वतम् || {3/12}{1.34.3}{1.7.4.3}{1.3.4.3}{401, 34, 401}

त्रिर्व॒र्तिर्या᳚तं॒त्रिरनु᳚व्रतेज॒ने¦त्रिःसु॑प्रा॒व्ये᳚त्रे॒धेव॑शिक्षतम् |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती}

त्रिर्ना॒न्द्यं᳚वहतमश्विनायु॒वं¦त्रिःपृक्षो᳚,अ॒स्मे,अ॒क्षरे᳚वपिन्वतम् || {4/12}{1.34.4}{1.7.4.4}{1.3.4.4}{402, 34, 402}

त्रिर्नो᳚र॒यिंव॑हतमश्विनायु॒वं¦त्रिर्दे॒वता᳚ता॒त्रिरु॒ताव॑तं॒धियः॑ |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती}

त्रिःसौ᳚भग॒त्वंत्रिरु॒तश्रवां᳚सिनस्¦त्रि॒ष्ठंवां॒सूरे᳚दुहि॒तारु॑ह॒द्‌रथ᳚म् || {5/12}{1.34.5}{1.7.4.5}{1.3.4.5}{403, 34, 403}

त्रिर्नो᳚,अश्विनादि॒व्यानि॑भेष॒जा¦त्रिःपार्थि॑वानि॒त्रिरु॑दत्तम॒द्भ्यः |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती}

ओ॒मानं᳚शं॒योर्मम॑कायसू॒नवे᳚¦त्रि॒धातु॒शर्म॑वहतंशुभस्पती || {6/12}{1.34.6}{1.7.4.6}{1.3.4.6}{404, 34, 404}

त्रिर्नो᳚,अश्विनायज॒तादि॒वेदि॑वे॒¦परि॑त्रि॒धातु॑पृथि॒वीम॑शायतम् |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती}

ति॒स्रोना᳚सत्यारथ्यापरा॒वत॑¦आ॒त्मेव॒वातः॒स्वस॑राणिगच्छतम् || {7/12}{1.34.7}{1.7.4.7}{1.3.5.1}{405, 34, 405}

त्रिर॑श्विना॒सिन्धु॑भिःस॒प्तमा᳚तृभि॒स्¦त्रय॑आहा॒वास्त्रे॒धाह॒विष्कृ॒तम् |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती}

ति॒स्रःपृ॑थि॒वीरु॒परि॑प्र॒वादि॒वो¦नाकं᳚रक्षेथे॒द्युभि॑र॒क्तुभि᳚र्हि॒तम् || {8/12}{1.34.8}{1.7.4.8}{1.3.5.2}{406, 34, 406}

क्व१॑(अ॒)त्रीच॒क्रात्रि॒वृतो॒रथ॑स्य॒¦क्व१॑(अ॒)त्रयो᳚व॒न्धुरो॒येसनी᳚ळाः |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | त्रिष्टुप्}

क॒दायोगो᳚वा॒जिनो॒रास॑भस्य॒¦येन॑य॒ज्ञंना᳚सत्योपया॒थः || {9/12}{1.34.9}{1.7.4.9}{1.3.5.3}{407, 34, 407}

ना᳚सत्या॒गच्छ॑तंहू॒यते᳚ह॒वि¦र्मध्वः॑पिबतंमधु॒पेभि॑रा॒सभिः॑ |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती}

यु॒वोर्हिपूर्वं᳚सवि॒तोषसो॒रथ॑¦मृ॒ताय॑चि॒त्रंघृ॒तव᳚न्त॒मिष्य॑ति || {10/12}{1.34.10}{1.7.4.10}{1.3.5.4}{408, 34, 408}

ना᳚सत्यात्रि॒भिरे᳚काद॒शैरि॒ह¦दे॒वेभि᳚र्यातंमधु॒पेय॑मश्विना |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | जगती}

प्रायु॒स्तारि॑ष्टं॒नीरपां᳚सिमृक्षतं॒¦सेध॑तं॒द्वेषो॒भव॑तंसचा॒भुवा᳚ || {11/12}{1.34.11}{1.7.4.11}{1.3.5.5}{409, 34, 409}

नो᳚,अश्विनात्रि॒वृता॒रथे᳚ना॒¦र्वाञ्चं᳚र॒यिंव॑हतंसु॒वीर᳚म् |{आङ्गिरसो हिरण्यस्तूपः | अश्विनौ | त्रिष्टुप्}

शृ॒ण्वन्ता᳚वा॒मव॑सेजोहवीमि¦वृ॒धेच॑नोभवतं॒वाज॑सातौ || {12/12}{1.34.12}{1.7.4.12}{1.3.5.6}{410, 34, 410}

[35] ह्वयामीत्येकादशर्चस्यसूक्तस्यांगिरसोहिरण्यस्तूपः सवितात्रिष्टुप् आद्यायाश्चतुर्षुपादेषुक्रमेणाग्निमित्रावरुणरात्रिसवितारोदेवताः आद्यानवम्यौ जगत्यौ |
ह्वया᳚म्य॒ग्निंप्र॑थ॒मंस्व॒स्तये॒¦ह्वया᳚मिमि॒त्रावरु॑णावि॒हाव॑से |{आङ्गिरसो हिरण्यस्तूपः | अग्निर्मित्रावरुणौ रात्रिः सविता च | जगती}

ह्वया᳚मि॒रात्रीं॒जग॑तोनि॒वेश॑नीं॒¦ह्वया᳚मिदे॒वंस॑वि॒तार॑मू॒तये᳚ || {1/11}{1.35.1}{1.7.5.1}{1.3.6.1}{411, 35, 411}

कृ॒ष्णेन॒रज॑सा॒वर्त॑मानो¦निवे॒शय᳚न्न॒मृतं॒मर्त्यं᳚ |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्}

हि॒र॒ण्यये᳚नसवि॒तारथे॒ना¦दे॒वोया᳚ति॒भुव॑नानि॒पश्य॑न् || {2/11}{1.35.2}{1.7.5.2}{1.3.6.2}{412, 35, 412}

याति॑दे॒वःप्र॒वता॒यात्यु॒द्वता॒¦याति॑शु॒भ्राभ्यां᳚यज॒तोहरि॑भ्याम् |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्}

दे॒वोया᳚तिसवि॒ताप॑रा॒वतो¦ऽप॒विश्वा᳚दुरि॒ताबाध॑मानः || {3/11}{1.35.3}{1.7.5.3}{1.3.6.3}{413, 35, 413}

अ॒भीवृ॑तं॒कृश॑नैर्वि॒श्वरू᳚पं॒¦हिर᳚ण्यशम्यंयज॒तोबृ॒हन्त᳚म् |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्}

आस्था॒द्‌रथं᳚सवि॒ताचि॒त्रभा᳚नुः¦कृ॒ष्णारजां᳚सि॒तवि॑षीं॒दधा᳚नः || {4/11}{1.35.4}{1.7.5.4}{1.3.6.4}{414, 35, 414}

विजना᳚ञ्छ्या॒वाःशि॑ति॒पादो᳚,अख्य॒न्¦रथं॒हिर᳚ण्यप्रौगं॒वह᳚न्तः |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्}

शश्व॒द्‌विशः॑सवि॒तुर्दैव्य॑स्यो॒¦पस्थे॒विश्वा॒भुव॑नानितस्थुः || {5/11}{1.35.5}{1.7.5.5}{1.3.6.5}{415, 35, 415}

ति॒स्रोद्यावः॑सवि॒तुर्द्वा,उ॒पस्थाँ॒¦एका᳚य॒मस्य॒भुव॑नेविरा॒षाट् |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्}

आ॒णिंरथ्य॑म॒मृताधि॑तस्थु¦रि॒हब्र॑वीतु॒उ॒तच्चिके᳚तत् || {6/11}{1.35.6}{1.7.5.6}{1.3.6.6}{416, 35, 416}

विसु॑प॒र्णो,अ॒न्तरि॑क्षाण्यख्यद्¦गभी॒रवे᳚पा॒,असु॑रःसुनी॒थः |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्}

क्वे॒३॑(ए॒)दानीं॒सूर्यः॒कश्चि॑केत¦कत॒मांद्यांर॒श्मिर॒स्यात॑तान || {7/11}{1.35.7}{1.7.5.7}{1.3.7.1}{417, 35, 417}

अ॒ष्टौव्य॑ख्यत्‌क॒कुभः॑पृथि॒व्यास्¦त्रीधन्व॒योज॑नास॒प्तसिन्धू॑न् |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्}

हि॒र॒ण्या॒क्षःस॑वि॒तादे॒वआगा॒द्¦दध॒द्रत्ना᳚दा॒शुषे॒वार्या᳚णि || {8/11}{1.35.8}{1.7.5.8}{1.3.7.2}{418, 35, 418}

हिर᳚ण्यपाणिःसवि॒ताविच॑र्षणि¦रु॒भेद्यावा᳚पृथि॒वी,अ॒न्तरी᳚यते |{आङ्गिरसो हिरण्यस्तूपः | सविता | जगती}

अपामी᳚वां॒बाध॑ते॒वेति॒सूर्य॑¦म॒भिकृ॒ष्णेन॒रज॑सा॒द्यामृ॑णोति || {9/11}{1.35.9}{1.7.5.9}{1.3.7.3}{419, 35, 419}

हिर᳚ण्यहस्तो॒,असु॑रःसुनी॒थः¦सु॑मृळी॒कःस्ववाँ᳚यात्व॒र्वाङ् |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्}

अ॒प॒सेध᳚न्‌र॒क्षसो᳚यातु॒धाना॒¦नस्था᳚द्दे॒वःप्र॑तिदो॒षंगृ॑णा॒नः || {10/11}{1.35.10}{1.7.5.10}{1.3.7.4}{420, 35, 420}

येते॒पन्थाः᳚सवितःपू॒र्व्यासो᳚¦ऽरे॒णवः॒सुकृ॑ता,अ॒न्तरि॑क्षे |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्}

तेभि᳚र्नो,अ॒द्यप॒थिभिः॑¦सु॒गेभी॒रक्षा᳚नो॒,अधि॑ब्रूहिदेव || {11/11}{1.35.11}{1.7.5.11}{1.3.7.5}{421, 35, 421}

[36] प्रवोयह्वमितिविंशत्यचस्य सूक्तस्य घौरः कण्वोग्निः ऊर्ध्व‌ऊषुणइतिद्वयोर्यूपः प्रगाथः (अयुजोबृहत्यः युजः सतोबृहत्यइत्यर्थः) |
प्रवो᳚य॒ह्वंपु॑रू॒णां¦वि॒शांदे᳚वय॒तीना᳚म् |{घौरः कण्वः | अग्निः | बृहती}

अ॒ग्निंसू॒क्तेभि॒र्वचो᳚भिरीमहे॒¦यंसी॒मिद॒न्यईळ॑ते || {1/20}{1.36.1}{1.8.1.1}{1.3.8.1}{422, 36, 422}

जना᳚सो,अ॒ग्निंद॑धिरेसहो॒वृधं᳚¦ह॒विष्म᳚न्तोविधेमते |{घौरः कण्वः | अग्निः | सतोबृहती}

त्वंनो᳚,अ॒द्यसु॒मना᳚,इ॒हावि॒ता¦भवा॒वाजे᳚षुसन्त्य || {2/20}{1.36.2}{1.8.1.2}{1.3.8.2}{423, 36, 423}

प्रत्वा᳚दू॒तंवृ॑णीमहे॒¦होता᳚रंवि॒श्ववे᳚दसम् |{घौरः कण्वः | अग्निः | बृहती}

म॒हस्ते᳚स॒तोविच॑रन्‌त्य॒र्चयो᳚¦दि॒विस्पृ॑शन्तिभा॒नवः॑ || {3/20}{1.36.3}{1.8.1.3}{1.3.8.3}{424, 36, 424}

दे॒वास॑स्त्वा॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा¦संदू॒तंप्र॒त्नमि᳚न्धते |{घौरः कण्वः | अग्निः | सतोबृहती}

विश्वं॒सो,अ॑ग्नेजयति॒त्वया॒धनं॒¦यस्ते᳚द॒दाश॒मर्त्यः॑ || {4/20}{1.36.4}{1.8.1.4}{1.3.8.4}{425, 36, 425}

म॒न्द्रोहोता᳚गृ॒हप॑ति॒¦रग्ने᳚दू॒तोवि॒शाम॑सि |{घौरः कण्वः | अग्निः | बृहती}

त्वेविश्वा॒संग॑तानिव्र॒ताध्रु॒वा¦यानि॑दे॒वा,अकृ᳚ण्वत || {5/20}{1.36.5}{1.8.1.5}{1.3.8.5}{426, 36, 426}

त्वे,इद॑ग्नेसु॒भगे᳚यविष्ठ्य॒¦विश्व॒माहू᳚यतेह॒विः |{घौरः कण्वः | अग्निः | सतोबृहती}

त्वंनो᳚,अ॒द्यसु॒मना᳚,उ॒ताप॒रं¦यक्षि॑दे॒वान्‌त्सु॒वीर्या᳚ || {6/20}{1.36.6}{1.8.1.6}{1.3.9.1}{427, 36, 427}

तंघे᳚मि॒त्थान॑म॒स्विन॒¦उप॑स्व॒राज॑मासते |{घौरः कण्वः | अग्निः | बृहती}

होत्रा᳚भिर॒ग्निंमनु॑षः॒समि᳚न्धते¦तिति॒र्वांसो॒,अति॒स्रिधः॑ || {7/20}{1.36.7}{1.8.1.7}{1.3.9.2}{428, 36, 428}

घ्नन्तो᳚वृ॒त्रम॑तर॒न्‌रोद॑सी,अ॒प¦उ॒रुक्षया᳚यचक्रिरे |{घौरः कण्वः | अग्निः | सतोबृहती}

भुव॒त्‌कण्वे॒वृषा᳚द्यु॒म्न्याहु॑तः॒¦क्रन्द॒दश्वो॒गवि॑ष्टिषु || {8/20}{1.36.8}{1.8.1.8}{1.3.9.3}{429, 36, 429}

संसी᳚दस्वम॒हाँ,अ॑सि॒¦शोच॑स्वदेव॒वीत॑मः |{घौरः कण्वः | अग्निः | बृहती}

विधू॒मम॑ग्ने,अरु॒षंमि॑येध्य¦सृ॒जप्र॑शस्तदर्श॒तम् || {9/20}{1.36.9}{1.8.1.9}{1.3.9.4}{430, 36, 430}

यंत्वा᳚दे॒वासो॒मन॑वेद॒धुरि॒ह¦यजि॑ष्ठंहव्यवाहन |{घौरः कण्वः | अग्निः | सतोबृहती}

यंकण्वो॒मेध्या᳚तिथिर्धन॒स्पृतं॒¦यंवृषा॒यमु॑पस्तु॒तः || {10/20}{1.36.10}{1.8.1.10}{1.3.9.5}{431, 36, 431}

यम॒ग्निंमेध्या᳚तिथिः॒¦कण्व॑ई॒धऋ॒तादधि॑ |{घौरः कण्वः | अग्निः | बृहती}

तस्य॒प्रेषो᳚दीदियु॒स्तमि॒मा,ऋच॒स्¦तम॒ग्निंव॑र्धयामसि || {11/20}{1.36.11}{1.8.1.11}{1.3.10.1}{432, 36, 432}

रा॒यस्पू᳚र्धिस्वधा॒वोऽस्ति॒हिते¦ग्ने᳚दे॒वेष्वाप्य᳚म् |{घौरः कण्वः | अग्निः | सतोबृहती}

त्वंवाज॑स्य॒श्रुत्य॑स्यराजसि॒¦नो᳚मृळम॒हाँ,अ॑सि || {12/20}{1.36.12}{1.8.1.12}{1.3.10.2}{433, 36, 433}

ऊ॒र्ध्वऊ॒षुण॑ऊ॒तये॒¦तिष्ठा᳚दे॒वोस॑वि॒ता |{घौरः कण्वः | यूपो वा | बृहती}

ऊ॒र्ध्वोवाज॑स्य॒सनि॑ता॒¦यद॒ञ्जिभि᳚र्वा॒घद्भि᳚र्वि॒ह्वया᳚महे || {13/20}{1.36.13}{1.8.1.13}{1.3.10.3}{434, 36, 434}

ऊ॒र्ध्वोनः॑पा॒ह्यंह॑सो॒निके॒तुना॒¦विश्वं॒सम॒त्रिणं᳚दह |{घौरः कण्वः | यूपो वा | सतोबृहती}

कृ॒धीन॑ऊ॒र्ध्वाञ्च॒रथा᳚यजी॒वसे᳚¦वि॒दादे॒वेषु॑नो॒दुवः॑ || {14/20}{1.36.14}{1.8.1.14}{1.3.10.4}{435, 36, 435}

पा॒हिनो᳚,अग्नेर॒क्षसः॑पा॒हि¦धू॒र्तेररा᳚व्णः |{घौरः कण्वः | अग्निः | बृहती}

पा॒हिरीष॑तउ॒तवा॒जिघां᳚सतो॒¦बृह॑द्भानो॒यवि॑ष्ठ्य || {15/20}{1.36.15}{1.8.1.15}{1.3.10.5}{436, 36, 436}

घ॒नेव॒विष्व॒ग्विज॒ह्यरा᳚व्ण॒स्¦तपु॑र्जम्भ॒यो,अ॑स्म॒ध्रुक् |{घौरः कण्वः | अग्निः | सतोबृहती}

योमर्त्यः॒शिशी᳚ते॒,अत्य॒क्तुभि॒¦र्मानः॒रि॒पुरी᳚शत || {16/20}{1.36.16}{1.8.1.16}{1.3.11.1}{437, 36, 437}

अ॒ग्निर्व᳚व्नेसु॒वीर्य॑¦म॒ग्निःकण्वा᳚य॒सौभ॑गम् |{घौरः कण्वः | अग्निः | बृहती}

अ॒ग्निःप्राव᳚न्मि॒त्रोतमेध्या᳚तिथि¦म॒ग्निःसा॒ता,उ॑पस्तु॒तम् || {17/20}{1.36.17}{1.8.1.17}{1.3.11.2}{438, 36, 438}

अ॒ग्निना᳚तु॒र्वशं॒यदुं᳚परा॒वत॑¦उ॒ग्रादे᳚वंहवामहे |{घौरः कण्वः | अग्निः | सतोबृहती}

अ॒ग्निर्न॑य॒न्नव॑वास्त्वंबृ॒हद्र॑थं¦तु॒र्वीतिं॒दस्य॑वे॒सहः॑ || {18/20}{1.36.18}{1.8.1.18}{1.3.11.3}{439, 36, 439}

नित्वाम॑ग्ने॒मनु॑र्दधे॒¦ज्योति॒र्जना᳚य॒शश्व॑ते |{घौरः कण्वः | अग्निः | बृहती}

दी॒देथ॒कण्व॑ऋ॒तजा᳚तउक्षि॒तो¦यंन॑म॒स्यन्ति॑कृ॒ष्टयः॑ || {19/20}{1.36.19}{1.8.1.19}{1.3.11.4}{440, 36, 440}

त्वे॒षासो᳚,अ॒ग्नेरम॑वन्तो,अ॒र्चयो᳚¦भी॒मासो॒प्रती᳚तये |{घौरः कण्वः | अग्निः | सतोबृहती}

र॒क्ष॒स्विनः॒सद॒मिद्‌या᳚तु॒माव॑तो॒¦विश्वं॒सम॒त्रिणं᳚दह || {20/20}{1.36.20}{1.8.1.20}{1.3.11.5}{441, 36, 441}

[37] क्रीळंवइतिपंचदशर्चस्य सूक्तस्य घौरःकण्वोमरुतो गायत्री |
क्री॒ळंवः॒शर्धो॒मारु॑त¦मन॒र्वाणं᳚रथे॒शुभ᳚म् |{घौरः कण्वः | मरुतः | गायत्री}

कण्वा᳚,अ॒भिप्रगा᳚यत || {1/15}{1.37.1}{1.8.2.1}{1.3.12.1}{442, 37, 442}

येपृष॑तीभिरृ॒ष्टिभिः॑¦सा॒कंवाशी᳚भिर॒ञ्जिभिः॑ |{घौरः कण्वः | मरुतः | गायत्री}

अजा᳚यन्त॒स्वभा᳚नवः || {2/15}{1.37.2}{1.8.2.2}{1.3.12.2}{443, 37, 443}

इ॒हेव॑शृण्वएषां॒¦कशा॒हस्ते᳚षु॒यद्वदा॑न् |{घौरः कण्वः | मरुतः | गायत्री}

नियाम᳚ञ्चि॒त्रमृ᳚ञ्जते || {3/15}{1.37.3}{1.8.2.3}{1.3.12.3}{444, 37, 444}

प्रवः॒शर्धा᳚य॒घृष्व॑ये¦त्वे॒षद्यु᳚म्नायशु॒ष्मिणे᳚ |{घौरः कण्वः | मरुतः | गायत्री}

दे॒वत्तं॒ब्रह्म॑गायत || {4/15}{1.37.4}{1.8.2.4}{1.3.12.4}{445, 37, 445}

प्रशं᳚सा॒गोष्वघ्न्यं᳚¦क्री॒ळंयच्छर्धो॒मारु॑तम् |{घौरः कण्वः | मरुतः | गायत्री}

जम्भे॒रस॑स्यवावृधे || {5/15}{1.37.5}{1.8.2.5}{1.3.12.5}{446, 37, 446}

कोवो॒वर्षि॑ष्ठ॒न॑रो¦दि॒वश्च॒ग्मश्च॑धूतयः |{घौरः कण्वः | मरुतः | गायत्री}

यत्‌सी॒मन्तं॒धू᳚नु॒थ || {6/15}{1.37.6}{1.8.2.6}{1.3.13.1}{447, 37, 447}

निवो॒यामा᳚य॒मानु॑षो¦द॒ध्रउ॒ग्राय॑म॒न्यवे᳚ |{घौरः कण्वः | मरुतः | गायत्री}

जिही᳚त॒पर्व॑तोगि॒रिः || {7/15}{1.37.7}{1.8.2.7}{1.3.13.2}{448, 37, 448}

येषा॒मज्मे᳚षुपृथि॒वी¦जु॑जु॒र्वाँ,इ॑ववि॒श्पतिः॑ |{घौरः कण्वः | मरुतः | गायत्री}

भि॒यायामे᳚षु॒रेज॑ते || {8/15}{1.37.8}{1.8.2.8}{1.3.13.3}{449, 37, 449}

स्थि॒रंहिजान॑मेषां॒¦वयो᳚मा॒तुर्निरे᳚तवे |{घौरः कण्वः | मरुतः | गायत्री}

यत्‌सी॒मनु॑द्वि॒ताशवः॑ || {9/15}{1.37.9}{1.8.2.9}{1.3.13.4}{450, 37, 450}

उदु॒त्येसू॒नवो॒गिरः॒¦काष्ठा॒,अज्मे᳚ष्वत्नत |{घौरः कण्वः | मरुतः | गायत्री}

वा॒श्रा,अ॑भि॒ज्ञुयात॑वे || {10/15}{1.37.10}{1.8.2.10}{1.3.13.5}{451, 37, 451}

त्यंचि॑द्घादी॒र्घंपृ॒थुं¦मि॒होनपा᳚त॒ममृ॑ध्रम् |{घौरः कण्वः | मरुतः | गायत्री}

प्रच्या᳚वयन्ति॒याम॑भिः || {11/15}{1.37.11}{1.8.2.11}{1.3.14.1}{452, 37, 452}

मरु॑तो॒यद्ध॑वो॒बलं॒¦जनाँ᳚,अचुच्यवीतन |{घौरः कण्वः | मरुतः | गायत्री}

गि॒रीँर॑चुच्यवीतन || {12/15}{1.37.12}{1.8.2.12}{1.3.14.2}{453, 37, 453}

यद्ध॒यान्ति॑म॒रुतः॒¦संह॑ब्रुव॒तेऽध्व॒न्ना |{घौरः कण्वः | मरुतः | गायत्री}

शृ॒णोति॒कश्चि॑देषाम् || {13/15}{1.37.13}{1.8.2.13}{1.3.14.3}{454, 37, 454}

प्रया᳚त॒शीभ॑मा॒शुभिः॒¦सन्ति॒कण्वे᳚षुवो॒दुवः॑ |{घौरः कण्वः | मरुतः | गायत्री}

तत्रो॒षुमा᳚दयाध्वै || {14/15}{1.37.14}{1.8.2.14}{1.3.14.4}{455, 37, 455}

अस्ति॒हिष्मा॒मदा᳚यवः॒¦स्मसि॑ष्माव॒यमे᳚षाम् |{घौरः कण्वः | मरुतः | गायत्री}

विश्वं᳚चि॒दायु॑र्जी॒वसे᳚ || {15/15}{1.37.15}{1.8.2.15}{1.3.14.5}{456, 37, 456}

[38] कद्धनूनमिति पंचदशर्चस्य सूक्तस्य घौरः कण्वो मरुतो गायत्री |
कद्ध॑नू॒नंक॑धप्रियः¦पि॒तापु॒त्रंहस्त॑योः |{घौरः कण्वः | मरुतः | गायत्री}

द॒धि॒ध्वेवृ॑क्तबर्हिषः || {1/15}{1.38.1}{1.8.3.1}{1.3.15.1}{457, 38, 457}

क्व॑नू॒नंकद्‌वो॒,अर्थं॒¦गन्ता᳚दि॒वोपृ॑थि॒व्याः |{घौरः कण्वः | मरुतः | गायत्री}

क्व॑वो॒गावो॒र᳚ण्यन्ति || {2/15}{1.38.2}{1.8.3.2}{1.3.15.2}{458, 38, 458}

क्व॑वःसु॒म्नानव्यां᳚सि॒¦मरु॑तः॒क्व॑सुवि॒ता |{घौरः कण्वः | मरुतः | गायत्री}

क्वो॒३॑(ओ॒)विश्वा᳚नि॒सौभ॑गा || {3/15}{1.38.3}{1.8.3.3}{1.3.15.3}{459, 38, 459}

यद्यू॒यंपृ॑श्निमातरो॒¦मर्ता᳚सः॒स्यात॑न |{घौरः कण्वः | मरुतः | गायत्री}

स्तो॒तावो᳚,अ॒मृतः॑स्यात् || {4/15}{1.38.4}{1.8.3.4}{1.3.15.4}{460, 38, 460}

मावो᳚मृ॒गोयव॑से¦जरि॒ताभू॒दजो᳚ष्यः |{घौरः कण्वः | मरुतः | गायत्री}

प॒थाय॒मस्य॑गा॒दुप॑ || {5/15}{1.38.5}{1.8.3.5}{1.3.15.5}{461, 38, 461}

मोषुणः॒परा᳚परा॒¦निरृ॑तिर्दु॒र्हणा᳚वधीत् |{घौरः कण्वः | मरुतः | गायत्री}

प॒दी॒ष्टतृष्ण॑यास॒ह || {6/15}{1.38.6}{1.8.3.6}{1.3.16.1}{462, 38, 462}

स॒त्यंत्वे॒षा,अम॑वन्तो॒¦धन्व᳚ञ्चि॒दारु॒द्रिया᳚सः |{घौरः कण्वः | मरुतः | गायत्री}

मिहं᳚कृण्वन्त्यवा॒ताम् || {7/15}{1.38.7}{1.8.3.7}{1.3.16.2}{463, 38, 463}

वा॒श्रेव॑वि॒द्युन्मि॑माति¦व॒त्संमा॒तासि॑षक्ति |{घौरः कण्वः | मरुतः | गायत्री}

यदे᳚षांवृ॒ष्टिरस॑र्जि || {8/15}{1.38.8}{1.8.3.8}{1.3.16.3}{464, 38, 464}

दिवा᳚चि॒त्तमः॑कृण्वन्ति¦प॒र्जन्ये᳚नोदवा॒हेन॑ |{घौरः कण्वः | मरुतः | गायत्री}

यत्‌पृ॑थि॒वींव्यु॒न्दन्ति॑ || {9/15}{1.38.9}{1.8.3.9}{1.3.16.4}{465, 38, 465}

अध॑स्व॒नान्म॒रुतां॒¦विश्व॒मासद्म॒पार्थि॑वम् |{घौरः कण्वः | मरुतः | गायत्री}

अरे᳚जन्त॒प्रमानु॑षाः || {10/15}{1.38.10}{1.8.3.10}{1.3.16.5}{466, 38, 466}

मरु॑तोवीळुपा॒णिभि॑श्¦चि॒त्रारोध॑स्वती॒रनु॑ |{घौरः कण्वः | मरुतः | गायत्री}

या॒तेमखि॑द्रयामभिः || {11/15}{1.38.11}{1.8.3.11}{1.3.17.1}{467, 38, 467}

स्थि॒रावः॑सन्तुने॒मयो॒¦रथा॒,अश्वा᳚सएषाम् |{घौरः कण्वः | मरुतः | गायत्री}

सुसं᳚स्कृता,अ॒भीश॑वः || {12/15}{1.38.12}{1.8.3.12}{1.3.17.2}{468, 38, 468}

अच्छा᳚वदा॒तना᳚गि॒रा¦ज॒रायै॒ब्रह्म॑ण॒स्पति᳚म् |{घौरः कण्वः | मरुतः | गायत्री}

अ॒ग्निंमि॒त्रंद॑र्श॒तम् || {13/15}{1.38.13}{1.8.3.13}{1.3.17.3}{469, 38, 469}

मि॒मी॒हिश्लोक॑मा॒स्ये᳚¦प॒र्जन्य॑इवततनः |{घौरः कण्वः | मरुतः | गायत्री}

गाय॑गाय॒त्रमु॒क्थ्य᳚म् || {14/15}{1.38.14}{1.8.3.14}{1.3.17.4}{470, 38, 470}

वन्द॑स्व॒मारु॑तंग॒णं¦त्वे॒षंप॑न॒स्युम॒र्किण᳚म् |{घौरः कण्वः | मरुतः | गायत्री}

अ॒स्मेवृ॒द्धा,अ॑सन्नि॒ह || {15/15}{1.38.15}{1.8.3.15}{1.3.17.5}{471, 38, 471}

[39] प्रयदित्थेतिदशर्चस्य सूक्तस्य घौरः कण्वोमरुतो बार्हतप्रगाथः (अयुजो बृहत्यः युजः सतोबृहत्यः) |
प्रयदि॒त्थाप॑रा॒वतः॑¦शो॒चिर्नमान॒मस्य॑थ |{घौरः कण्वः | मरुतः | बृहती}

कस्य॒क्रत्वा᳚मरुतः॒कस्य॒वर्प॑सा॒¦कंया᳚थ॒कंह॑धूतयः || {1/10}{1.39.1}{1.8.4.1}{1.3.18.1}{472, 39, 472}

स्थि॒रावः॑स॒न्त्वायु॑धापरा॒णुदे᳚¦वी॒ळू,उ॒तप्र॑ति॒ष्कभे᳚ |{घौरः कण्वः | मरुतः | सतोबृहती}

यु॒ष्माक॑मस्तु॒तवि॑षी॒पनी᳚यसी॒¦मामर्त्य॑स्यमा॒यिनः॑ || {2/10}{1.39.2}{1.8.4.2}{1.3.18.2}{473, 39, 473}

परा᳚ह॒यत्‌स्थि॒रंह॒थ¦नरो᳚व॒र्तय॑थागु॒रु |{घौरः कण्वः | मरुतः | बृहती}

विया᳚थनव॒निनः॑पृथि॒व्या¦व्याशाः॒पर्व॑तानाम् || {3/10}{1.39.3}{1.8.4.3}{1.3.18.3}{474, 39, 474}

न॒हिवः॒शत्रु᳚र्विवि॒दे,अधि॒द्यवि॒¦भूम्यां᳚रिशादसः |{घौरः कण्वः | मरुतः | सतोबृहती}

यु॒ष्माक॑मस्तु॒तवि॑षी॒तना᳚यु॒जा¦रुद्रा᳚सो॒नूचि॑दा॒धृषे᳚ || {4/10}{1.39.4}{1.8.4.4}{1.3.18.4}{475, 39, 475}

प्रवे᳚पयन्ति॒पर्व॑ता॒न्¦विवि᳚ञ्चन्ति॒वन॒स्पती॑न् |{घौरः कण्वः | मरुतः | बृहती}

प्रो,आ᳚रतमरुतोदु॒र्मदा᳚,इव॒¦देवा᳚सः॒सर्व॑यावि॒शा || {5/10}{1.39.5}{1.8.4.5}{1.3.18.5}{476, 39, 476}

उपो॒रथे᳚षु॒पृष॑तीरयुग्ध्वं॒¦प्रष्टि᳚र्वहति॒रोहि॑तः |{घौरः कण्वः | मरुतः | सतोबृहती}

वो॒यामा᳚यपृथि॒वीचि॑दश्रो॒¦दबी᳚भयन्त॒मानु॑षाः || {6/10}{1.39.6}{1.8.4.6}{1.3.19.1}{477, 39, 477}

वो᳚म॒क्षूतना᳚य॒कं¦रुद्रा॒,अवो᳚वृणीमहे |{घौरः कण्वः | मरुतः | बृहती}

गन्ता᳚नू॒नंनोव॑सा॒यथा᳚पु॒रे¦त्थाकण्वा᳚यबि॒भ्युषे᳚ || {7/10}{1.39.7}{1.8.4.7}{1.3.19.2}{478, 39, 478}

यु॒ष्मेषि॑तोमरुतो॒मर्त्ये᳚षित॒¦योनो॒,अभ्व॒ईष॑ते |{घौरः कण्वः | मरुतः | सतोबृहती}

वितंयु॑योत॒शव॑सा॒व्योज॑सा॒¦वियु॒ष्माका᳚भिरू॒तिभिः॑ || {8/10}{1.39.8}{1.8.4.8}{1.3.19.3}{479, 39, 479}

असा᳚मि॒हिप्र॑यज्यवः॒¦कण्वं᳚द॒दप्र॑चेतसः |{घौरः कण्वः | मरुतः | बृहती}

असा᳚मिभिर्मरुत॒न॑ऊ॒तिभि॒¦र्गन्ता᳚वृ॒ष्टिंवि॒द्युतः॑ || {9/10}{1.39.9}{1.8.4.9}{1.3.19.4}{480, 39, 480}

असा॒म्योजो᳚बिभृथासुदान॒वोऽसा᳚मिधूतयः॒शवः॑ |{घौरः कण्वः | मरुतः | सतोबृहती}

ऋ॒षि॒द्विषे᳚मरुतःपरिम॒न्यव॒¦इषुं॒सृ॑जत॒द्विष᳚म् || {10/10}{1.39.10}{1.8.4.10}{1.3.19.5}{481, 39, 481}

[40] उत्तिष्ठेत्यष्टर्चस्य सूक्तस्य घौरः कण्वोब्रह्मणस्पतिः प्रगाथः (अयुजोबृहत्यः युजः सतोबृहत्यः) |
उत्ति॑ष्ठब्रह्मणस्पते¦देव॒यन्त॑स्त्वेमहे |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती}

उप॒प्रय᳚न्तुम॒रुतः॑सु॒दान॑व॒¦इन्द्र॑प्रा॒शूर्भ॑वा॒सचा᳚ || {1/8}{1.40.1}{1.8.5.1}{1.3.20.1}{482, 40, 482}

त्वामिद्धिस॑हसस्पुत्र॒मर्त्य॑¦उपब्रू॒तेधने᳚हि॒ते |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती}

सु॒वीर्यं᳚मरुत॒स्वश्व्यं॒¦दधी᳚त॒योव॑आच॒के || {2/8}{1.40.2}{1.8.5.2}{1.3.20.2}{483, 40, 483}

प्रैतु॒ब्रह्म॑ण॒स्पतिः॒¦प्रदे॒व्ये᳚तुसू॒नृता᳚ |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती}

अच्छा᳚वी॒रंनर्यं᳚प॒ङ्क्तिरा᳚धसं¦दे॒वाय॒ज्ञंन॑यन्तुनः || {3/8}{1.40.3}{1.8.5.3}{1.3.20.3}{484, 40, 484}

योवा॒घते॒ददा᳚तिसू॒नरं॒वसु॒¦ध॑त्ते॒,अक्षि॑ति॒श्रवः॑ |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती}

तस्मा॒,इळां᳚सु॒वीरा॒माय॑जामहे¦सु॒प्रतू᳚र्तिमने॒हस᳚म् || {4/8}{1.40.4}{1.8.5.4}{1.3.20.4}{485, 40, 485}

प्रनू॒नंब्रह्म॑ण॒स्पति॒¦र्मन्त्रं᳚वदत्यु॒क्थ्य᳚म् |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती}

यस्मि॒न्निन्द्रो॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा¦दे॒वा,ओकां᳚सिचक्रि॒रे || {5/8}{1.40.5}{1.8.5.5}{1.3.20.5}{486, 40, 486}

तमिद्‌वो᳚चेमावि॒दथे᳚षुश॒म्भुवं॒¦मन्त्रं᳚देवा,अने॒हस᳚म् |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती}

इ॒मांच॒वाचं᳚प्रति॒हर्य॑थानरो॒¦विश्वेद्‌वा॒मावो᳚,अश्नवत् || {6/8}{1.40.6}{1.8.5.6}{1.3.21.1}{487, 40, 487}

कोदे᳚व॒यन्त॑मश्नव॒ज्¦जनं॒कोवृ॒क्तब᳚र्हिषम् |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती}

प्रप्र॑दा॒श्वान्‌प॒स्त्या᳚भिरस्थिता¦ऽन्त॒र्वाव॒त्‌क्षयं᳚दधे || {7/8}{1.40.7}{1.8.5.7}{1.3.21.2}{488, 40, 488}

उप॑क्ष॒त्रंपृ᳚ञ्ची॒तहन्ति॒राज॑भि¦र्भ॒येचि॑त्‌सुक्षि॒तिंद॑धे |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती}

नास्य॑व॒र्तात॑रु॒ताम॑हाध॒ने¦नार्भे᳚,अस्तिव॒ज्रिणः॑ || {8/8}{1.40.8}{1.8.5.8}{1.3.21.3}{489, 40, 489}

[41] यंरक्षन्तीति नवर्चस्य सूक्तस्य घौरःकण्वः आद्यानांतिसृणामंत्यानांतिसृणांचवरुणमित्रार्यमणस्तृतीयादितिसृणामादित्यागायत्री |
यंरक्ष᳚न्ति॒प्रचे᳚तसो॒¦वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{घौरः कण्वः | वरुणमित्रार्यमणः | गायत्री}

नूचि॒त्‌द॑भ्यते॒जनः॑ || {1/9}{1.41.1}{1.8.6.1}{1.3.22.1}{490, 41, 490}

यंबा॒हुते᳚व॒पिप्र॑ति॒¦पान्ति॒मर्त्यं᳚रि॒षः |{घौरः कण्वः | वरुणमित्रार्यमणः | गायत्री}

अरि॑ष्टः॒सर्व॑एधते || {2/9}{1.41.2}{1.8.6.2}{1.3.22.2}{491, 41, 491}

विदु॒र्गाविद्विषः॑पु॒रो¦घ्नन्ति॒राजा᳚नएषाम् |{घौरः कण्वः | वरुणमित्रार्यमणः | गायत्री}

नय᳚न्तिदुरि॒ताति॒रः || {3/9}{1.41.3}{1.8.6.3}{1.3.22.3}{492, 41, 492}

सु॒गःपन्था᳚,अनृक्ष॒र¦आदि॑त्यासऋ॒तंय॒ते |{घौरः कण्वः | आदित्याः | गायत्री}

नात्रा᳚वखा॒दो,अ॑स्तिवः || {4/9}{1.41.4}{1.8.6.4}{1.3.22.4}{493, 41, 493}

यंय॒ज्ञंनय॑थानर॒¦आदि॑त्या,ऋ॒जुना᳚प॒था |{घौरः कण्वः | आदित्याः | गायत्री}

प्रवः॒धी॒तये᳚नशत् || {5/9}{1.41.5}{1.8.6.5}{1.3.22.5}{494, 41, 494}

रत्नं॒मर्त्यो॒वसु॒¦विश्वं᳚तो॒कमु॒तत्मना᳚ |{घौरः कण्वः | आदित्याः | गायत्री}

अच्छा᳚गच्छ॒त्यस्तृ॑तः || {6/9}{1.41.6}{1.8.6.6}{1.3.23.1}{495, 41, 495}

क॒थारा᳚धामसखायः॒¦स्तोमं᳚मि॒त्रस्या᳚र्य॒म्णः |{घौरः कण्वः | वरुणमित्रार्यमणः | गायत्री}

महि॒प्सरो॒वरु॑णस्य || {7/9}{1.41.7}{1.8.6.7}{1.3.23.2}{496, 41, 496}

मावो॒घ्नन्तं॒माशप᳚न्तं॒¦प्रति॑वोचेदेव॒यन्त᳚म् |{घौरः कण्वः | वरुणमित्रार्यमणः | गायत्री}

सु॒म्नैरिद्व॒वि॑वासे || {8/9}{1.41.8}{1.8.6.8}{1.3.23.3}{497, 41, 497}

च॒तुर॑श्चि॒द्‌दद॑मानाद्¦बिभी॒यादानिधा᳚तोः |{घौरः कण्वः | वरुणमित्रार्यमणः | गायत्री}

दु॑रु॒क्ताय॑स्पृहयेत् || {9/9}{1.41.9}{1.8.6.9}{1.3.23.4}{498, 41, 498}

[42] संपूषन्निति दशर्चस्य सूक्तस्य घौरः कण्वः पूषागायत्री |
संपू᳚ष॒न्नध्व॑नस्तिर॒¦व्यंहो᳚विमुचोनपात् |{घौरः कण्वः | पूषा | गायत्री}

सक्ष्वा᳚देव॒प्रण॑स्पु॒रः || {1/10}{1.42.1}{1.8.7.1}{1.3.24.1}{499, 42, 499}

योनः॑पूषन्न॒घोवृको᳚¦दुः॒शेव॑आ॒दिदे᳚शति |{घौरः कण्वः | पूषा | गायत्री}

अप॑स्म॒तंप॒थोज॑हि || {2/10}{1.42.2}{1.8.7.2}{1.3.24.2}{500, 42, 500}

अप॒त्यंप॑रिप॒न्थिनं᳚¦मुषी॒वाणं᳚हुर॒श्चित᳚म् |{घौरः कण्वः | पूषा | गायत्री}

दू॒रमधि॑स्रु॒तेर॑ज || {3/10}{1.42.3}{1.8.7.3}{1.3.24.3}{501, 42, 501}

त्वंतस्य॑द्वया॒विनो॒¦ऽघशं᳚सस्य॒कस्य॑चित् |{घौरः कण्वः | पूषा | गायत्री}

प॒दाभिति॑ष्ठ॒तपु॑षिम् || {4/10}{1.42.4}{1.8.7.4}{1.3.24.4}{502, 42, 502}

तत्ते᳚दस्रमन्तुमः॒¦पूष॒न्नवो᳚वृणीमहे |{घौरः कण्वः | पूषा | गायत्री}

येन॑पि॒तॄनचो᳚दयः || {5/10}{1.42.5}{1.8.7.5}{1.3.24.5}{503, 42, 503}

अधा᳚नोविश्वसौभग॒¦हिर᳚ण्यवाशीमत्तम |{घौरः कण्वः | पूषा | गायत्री}

धना᳚निसु॒षणा᳚कृधि || {6/10}{1.42.6}{1.8.7.6}{1.3.25.1}{504, 42, 504}

अति॑नःस॒श्चतो᳚नय¦सु॒गानः॑सु॒पथा᳚कृणु |{घौरः कण्वः | पूषा | गायत्री}

पूष᳚न्नि॒हक्रतुं᳚विदः || {7/10}{1.42.7}{1.8.7.7}{1.3.25.2}{505, 42, 505}

अ॒भिसू॒यव॑संनय॒¦न॑वज्वा॒रो,अध्व॑ने |{घौरः कण्वः | पूषा | गायत्री}

पूष᳚न्नि॒हक्रतुं᳚विदः || {8/10}{1.42.8}{1.8.7.8}{1.3.25.3}{506, 42, 506}

श॒ग्धिपू॒र्धिप्रयं᳚सिच¦शिशी॒हिप्रास्यु॒दर᳚म् |{घौरः कण्वः | पूषा | गायत्री}

पूष᳚न्नि॒हक्रतुं᳚विदः || {9/10}{1.42.9}{1.8.7.9}{1.3.25.4}{507, 42, 507}

पू॒षणं᳚मेथामसि¦सू॒क्तैर॒भिगृ॑णीमसि |{घौरः कण्वः | पूषा | गायत्री}

वसू᳚निद॒स्ममी᳚महे || {10/10}{1.42.10}{1.8.7.10}{1.3.25.5}{508, 42, 508}

[43] कद्रुद्रायेतिनवर्चस्य सूक्तस्य घौरः कण्वोरुद्रस्तृतीयायामित्रावरुणौचसप्तम्यादितृचस्य सोमो गायत्र्यन्त्यानुष्टुप् |
कद्रु॒द्राय॒प्रचे᳚तसे¦मी॒ळ्हुष्ट॑माय॒तव्य॑से |{घौरः कण्वः | रुद्रः | गायत्री}

वो॒चेम॒शंत॑मंहृ॒दे || {1/9}{1.43.1}{1.8.8.1}{1.3.26.1}{509, 43, 509}

यथा᳚नो॒,अदि॑तिः॒कर॒त्¦पश्वे॒नृभ्यो॒यथा॒गवे᳚ |{घौरः कण्वः | रुद्रः | गायत्री}

यथा᳚तो॒काय॑रु॒द्रिय᳚म् || {2/9}{1.43.2}{1.8.8.2}{1.3.26.2}{510, 43, 510}

यथा᳚नोमि॒त्रोवरु॑णो॒¦यथा᳚रु॒द्रश्चिके᳚तति |{घौरः कण्वः | रुद्रो मित्रावरुणौ | गायत्री}

यथा॒विश्वे᳚स॒जोष॑सः || {3/9}{1.43.3}{1.8.8.3}{1.3.26.3}{511, 43, 511}

गा॒थप॑तिंमे॒धप॑तिं¦रु॒द्रंजला᳚षभेषजम् |{घौरः कण्वः | रुद्रः | गायत्री}

तच्छं॒योःसु॒म्नमी᳚महे || {4/9}{1.43.4}{1.8.8.4}{1.3.26.4}{512, 43, 512}

यःशु॒क्रइ॑व॒सूर्यो॒¦हिर᳚ण्यमिव॒रोच॑ते |{घौरः कण्वः | रुद्रः | गायत्री}

श्रेष्ठो᳚दे॒वानां॒वसुः॑ || {5/9}{1.43.5}{1.8.8.5}{1.3.26.5}{513, 43, 513}

शंनः॑कर॒त्यर्व॑ते¦सु॒गंमे॒षाय॑मे॒ष्ये᳚ |{घौरः कण्वः | रुद्रः | गायत्री}

नृभ्यो॒नारि॑भ्यो॒गवे᳚ || {6/9}{1.43.6}{1.8.8.6}{1.3.27.1}{514, 43, 514}

अ॒स्मेसो᳚म॒श्रिय॒मधि॒¦निधे᳚हिश॒तस्य॑नृ॒णाम् |{घौरः कण्वः | सोमः | गायत्री}

महि॒श्रव॑स्तुविनृ॒म्णम् || {7/9}{1.43.7}{1.8.8.7}{1.3.27.2}{515, 43, 515}

मानः॑सोमपरि॒बाधो॒¦मारा᳚तयोजुहुरन्त |{घौरः कण्वः | सोमः | गायत्री}

न॑इन्दो॒वाजे᳚भज || {8/9}{1.43.8}{1.8.8.8}{1.3.27.3}{516, 43, 516}

यास्ते᳚प्र॒जा,अ॒मृत॑स्य॒¦पर॑स्मि॒न्‌धाम᳚न्नृ॒तस्य॑ |{घौरः कण्वः | सोमः | अनुष्टुप्}

मू॒र्धानाभा᳚सोमवेन¦आ॒भूष᳚न्तीःसोमवेदः || {9/9}{1.43.9}{1.8.8.9}{1.3.27.4}{517, 43, 517}

[44] अग्नेविवस्वदितिचतुर्दशर्चस्य सूक्तस्य काण्वः प्रस्कण्वोग्निराद्येअश्व्युषश्चप्रगाथः (अयुजोबृहत्यः युजःसतोबृहत्यः) |
अग्ने॒विव॑स्वदु॒षस॑श्¦चि॒त्रंराधो᳚,अमर्त्य |{काण्वः प्रस्कण्वः | अग्न्यश्व्युषसः | बृहती}

दा॒शुषे᳚जातवेदोवहा॒त्व¦म॒द्यादे॒वाँ,उ॑ष॒र्बुधः॑ || {1/14}{1.44.1}{1.9.1.1}{1.3.28.1}{518, 44, 518}

जुष्टो॒हिदू॒तो,असि॑हव्य॒वाह॒नो¦ऽग्ने᳚र॒थीर॑ध्व॒राणा᳚म् |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती}

स॒जूर॒श्विभ्या᳚मु॒षसा᳚सु॒वीर्य॑¦म॒स्मेधे᳚हि॒श्रवो᳚बृ॒हत् || {2/14}{1.44.2}{1.9.1.2}{1.3.28.2}{519, 44, 519}

अ॒द्यादू॒तंवृ॑णीमहे॒¦वसु॑म॒ग्निंपु॑रुप्रि॒यम् |{काण्वः प्रस्कण्वः | अग्निः | बृहती}

धू॒मके᳚तुं॒भा,ऋ॑जीकं॒व्यु॑ष्टिषु¦य॒ज्ञाना᳚मध्वर॒श्रिय᳚म् || {3/14}{1.44.3}{1.9.1.3}{1.3.28.3}{520, 44, 520}

श्रेष्ठं॒यवि॑ष्ठ॒मति॑थिं॒स्वा᳚हुतं॒¦जुष्टं॒जना᳚यदा॒शुषे᳚ |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती}

दे॒वाँ,अच्छा॒यात॑वेजा॒तवे᳚दस¦म॒ग्निमी᳚ळे॒व्यु॑ष्टिषु || {4/14}{1.44.4}{1.9.1.4}{1.3.28.4}{521, 44, 521}

स्त॒वि॒ष्यामि॒त्वाम॒हं¦विश्व॑स्यामृतभोजन |{काण्वः प्रस्कण्वः | अग्निः | बृहती}

अग्ने᳚त्रा॒तार॑म॒मृतं᳚मियेध्य॒¦यजि॑ष्ठंहव्यवाहन || {5/14}{1.44.5}{1.9.1.5}{1.3.28.5}{522, 44, 522}

सु॒शंसो᳚बोधिगृण॒तेय॑विष्ठ्य॒¦मधु॑जिह्वः॒स्वा᳚हुतः |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती}

प्रस्क᳚ण्वस्यप्रति॒रन्नायु॑र्जी॒वसे᳚¦नम॒स्यादैव्यं॒जन᳚म् || {6/14}{1.44.6}{1.9.1.6}{1.3.29.1}{523, 44, 523}

होता᳚रंवि॒श्ववे᳚दसं॒¦संहित्वा॒विश॑इ॒न्धते᳚ |{काण्वः प्रस्कण्वः | अग्निः | बृहती}

व॑हपुरुहूत॒प्रचे᳚त॒सो¦ऽग्ने᳚दे॒वाँ,इ॒हद्र॒वत् || {7/14}{1.44.7}{1.9.1.7}{1.3.29.2}{524, 44, 524}

स॒वि॒तार॑मु॒षस॑म॒श्विना॒भग॑¦म॒ग्निंव्यु॑ष्टिषु॒क्षपः॑ |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती}

कण्वा᳚सस्त्वासु॒तसो᳚मासइन्धते¦हव्य॒वाहं᳚स्वध्वर || {8/14}{1.44.8}{1.9.1.8}{1.3.29.3}{525, 44, 525}

पति॒र्ह्य॑ध्व॒राणा॒¦मग्ने᳚दू॒तोवि॒शामसि॑ |{काण्वः प्रस्कण्वः | अग्निः | बृहती}

उ॒ष॒र्बुध॒व॑ह॒सोम॑पीतये¦दे॒वाँ,अ॒द्यस्व॒र्दृशः॑ || {9/14}{1.44.9}{1.9.1.9}{1.3.29.4}{526, 44, 526}

अग्ने॒पूर्वा॒,अनू॒षसो᳚विभावसो¦दी॒देथ॑वि॒श्वद॑र्शतः |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती}

असि॒ग्रामे᳚ष्ववि॒तापु॒रोहि॒तो¦ऽसि॑य॒ज्ञेषु॒मानु॑षः || {10/14}{1.44.10}{1.9.1.10}{1.3.29.5}{527, 44, 527}

नित्वा᳚य॒ज्ञस्य॒साध॑न॒¦मग्ने॒होता᳚रमृ॒त्विज᳚म् |{काण्वः प्रस्कण्वः | अग्निः | बृहती}

म॒नु॒ष्वद्दे᳚वधीमहि॒प्रचे᳚तसं¦जी॒रंदू॒तमम॑र्त्यम् || {11/14}{1.44.11}{1.9.1.11}{1.3.30.1}{528, 44, 528}

यद्दे॒वानां᳚मित्रमहःपु॒रोहि॒तो¦ऽन्त॑रो॒यासि॑दू॒त्य᳚म् |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती}

सिन्धो᳚रिव॒प्रस्व॑नितासऊ॒र्मयो॒¦ऽग्नेर्भ्रा᳚जन्ते,अ॒र्चयः॑ || {12/14}{1.44.12}{1.9.1.12}{1.3.30.2}{529, 44, 529}

श्रु॒धिश्रु॑त्कर्ण॒वह्नि॑भि¦र्दे॒वैर॑ग्नेस॒याव॑भिः |{काण्वः प्रस्कण्वः | अग्निः | बृहती}

सी᳚दन्तुब॒र्हिषि॑मि॒त्रो,अ᳚र्य॒मा¦प्रा᳚त॒र्यावा᳚णो,अध्व॒रम् || {13/14}{1.44.13}{1.9.1.13}{1.3.30.3}{530, 44, 530}

शृ॒ण्वन्तु॒स्तोमं᳚म॒रुतः॑सु॒दान॑वो¦ऽग्निजि॒ह्वा,ऋ॑ता॒वृधः॑ |{काण्वः प्रस्कण्वः | अग्निः | सतोबृहती}

पिब॑तु॒सोमं॒वरु॑णोधृ॒तव्र॑तो॒¦ऽश्विभ्या᳚मु॒षसा᳚स॒जूः || {14/14}{1.44.14}{1.9.1.14}{1.3.30.4}{531, 44, 531}

[45] त्वमग्नेवसूनितिदशर्चस्य सूक्तस्य काण्वः प्रस्कण्वोग्निरन्त्यायादेवाश्चानुष्टुप् |
त्वम॑ग्ने॒वसूँ᳚रि॒ह¦रु॒द्राँ,आ᳚दि॒त्याँ,उ॒त |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्}

यजा᳚स्वध्व॒रंजनं॒¦मनु॑जातंघृत॒प्रुष᳚म् || {1/10}{1.45.1}{1.9.2.1}{1.3.31.1}{532, 45, 532}

श्रु॒ष्टी॒वानो॒हिदा॒शुषे᳚¦दे॒वा,अ॑ग्ने॒विचे᳚तसः |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्}

तान्‌रो᳚हिदश्वगिर्वण॒स्¦त्रय॑स्त्रिंशत॒माव॑ह || {2/10}{1.45.2}{1.9.2.2}{1.3.31.2}{533, 45, 533}

प्रि॒य॒मे॒ध॒वद॑त्रि॒वज्¦जात॑वेदोविरूप॒वत् |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्}

अ॒ङ्गि॒र॒स्वन्म॑हिव्रत॒¦प्रस्क᳚ण्वस्यश्रुधी॒हव᳚म् || {3/10}{1.45.3}{1.9.2.3}{1.3.31.3}{534, 45, 534}

महि॑केरवऊ॒तये᳚¦प्रि॒यमे᳚धा,अहूषत |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्}

राज᳚न्तमध्व॒राणा᳚¦म॒ग्निंशु॒क्रेण॑शो॒चिषा᳚ || {4/10}{1.45.4}{1.9.2.4}{1.3.31.4}{535, 45, 535}

घृता᳚हवनसन्त्ये॒¦मा,उ॒षुश्रु॑धी॒गिरः॑ |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्}

याभिः॒कण्व॑स्यसू॒नवो॒¦हव॒न्तेऽव॑सेत्वा || {5/10}{1.45.5}{1.9.2.5}{1.3.31.5}{536, 45, 536}

त्वांचि॑त्रश्रवस्तम॒¦हव᳚न्तेवि॒क्षुज॒न्तवः॑ |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्}

शो॒चिष्के᳚शंपुरुप्रि॒या¦ग्ने᳚ह॒व्याय॒वोळ्ह॑वे || {6/10}{1.45.6}{1.9.2.6}{1.3.32.1}{537, 45, 537}

नित्वा॒होता᳚रमृ॒त्विजं᳚¦दधि॒रेव॑सु॒वित्त॑मम् |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्}

श्रुत्क᳚र्णंस॒प्रथ॑स्तमं॒¦विप्रा᳚,अग्ने॒दिवि॑ष्टिषु || {7/10}{1.45.7}{1.9.2.7}{1.3.32.2}{538, 45, 538}

त्वा॒विप्रा᳚,अचुच्यवुः¦सु॒तसो᳚मा,अ॒भिप्रयः॑ |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्}

बृ॒हद्‌भाबिभ्र॑तोह॒वि¦रग्ने॒मर्ता᳚यदा॒शुषे᳚ || {8/10}{1.45.8}{1.9.2.8}{1.3.32.3}{539, 45, 539}

प्रा॒त॒र्याव्णः॑सहस्कृत¦सोम॒पेया᳚यसन्त्य |{काण्वः प्रस्कण्वः | अग्निः | अनुष्टुप्}

इ॒हाद्यदैव्यं॒जनं᳚¦ब॒र्हिरासा᳚दयावसो || {9/10}{1.45.9}{1.9.2.9}{1.3.32.4}{540, 45, 540}

अ॒र्वाञ्चं॒दैव्यं॒जन॒¦मग्ने॒यक्ष्व॒सहू᳚तिभिः |{काण्वः प्रस्कण्वः | १/२:अग्निः २/२:देवाः | अनुष्टुप्}

अ॒यंसोमः॑सुदानव॒स्¦तंपा᳚तति॒रो,अ᳚ह्न्यम् || {10/10}{1.45.10}{1.9.2.10}{1.3.32.5}{541, 45, 541}

[46] एषोउषाइति पंचदशर्चस्य सूक्तस्य काण्वः प्रस्कण्वोश्विनौगायत्री |
ए॒षो,उ॒षा,अपू᳚र्व्या॒¦व्यु॑च्छतिप्रि॒यादि॒वः |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री}

स्तु॒षेवा᳚मश्विनाबृ॒हत् || {1/15}{1.46.1}{1.9.3.1}{1.3.33.1}{542, 46, 542}

याद॒स्रासिन्धु॑मातरा¦मनो॒तरा᳚रयी॒णाम् |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री}

धि॒यादे॒वाव॑सु॒विदा᳚ || {2/15}{1.46.2}{1.9.3.2}{1.3.33.2}{543, 46, 543}

व॒च्यन्ते᳚वांककु॒हासो᳚¦जू॒र्णाया॒मधि॑वि॒ष्टपि॑ |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री}

यद्वां॒रथो॒विभि॒ष्पता᳚त् || {3/15}{1.46.3}{1.9.3.3}{1.3.33.3}{544, 46, 544}

ह॒विषा᳚जा॒रो,अ॒पां¦पिप॑र्ति॒पपु॑रिर्नरा |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री}

पि॒ताकुट॑स्यचर्ष॒णिः || {4/15}{1.46.4}{1.9.3.4}{1.3.33.4}{545, 46, 545}

आ॒दा॒रोवां᳚मती॒नां¦नास॑त्यामतवचसा |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री}

पा॒तंसोम॑स्यधृष्णु॒या || {5/15}{1.46.5}{1.9.3.5}{1.3.33.5}{546, 46, 546}

यानः॒पीप॑रदश्विना॒¦ज्योति॑ष्मती॒तम॑स्ति॒रः |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री}

ताम॒स्मेरा᳚साथा॒मिष᳚म् || {6/15}{1.46.6}{1.9.3.6}{1.3.34.1}{547, 46, 547}

नो᳚ना॒वाम॑ती॒नां¦या॒तंपा॒राय॒गन्त॑वे |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री}

यु॒ञ्जाथा᳚मश्विना॒रथ᳚म् || {7/15}{1.46.7}{1.9.3.7}{1.3.34.2}{548, 46, 548}

अ॒रित्रं᳚वांदि॒वस्पृ॒थु¦ती॒र्थेसिन्धू᳚नां॒रथः॑ |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री}

धि॒यायु॑युज्र॒इन्द॑वः || {8/15}{1.46.8}{1.9.3.8}{1.3.34.3}{549, 46, 549}

दि॒वस्क᳚ण्वास॒इन्द॑वो॒¦वसु॒सिन्धू᳚नांप॒दे |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री}

स्वंव॒व्रिंकुह॑धित्सथः || {9/15}{1.46.9}{1.9.3.9}{1.3.34.4}{550, 46, 550}

अभू᳚दु॒भा,उ॑अं॒शवे॒¦हिर᳚ण्यं॒प्रति॒सूर्यः॑ |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री}

व्य॑ख्यज्जि॒ह्वयासि॑तः || {10/15}{1.46.10}{1.9.3.10}{1.3.34.5}{551, 46, 551}

अभू᳚दुपा॒रमेत॑वे॒¦पन्था᳚ऋ॒तस्य॑साधु॒या |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री}

अद॑र्शि॒विस्रु॒तिर्दि॒वः || {11/15}{1.46.11}{1.9.3.11}{1.3.35.1}{552, 46, 552}

तत्त॒दिद॒श्विनो॒रवो᳚¦जरि॒ताप्रति॑भूषति |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री}

मदे॒सोम॑स्य॒पिप्र॑तोः || {12/15}{1.46.12}{1.9.3.12}{1.3.35.2}{553, 46, 553}

वा॒व॒सा॒नावि॒वस्व॑ति॒¦सोम॑स्यपी॒त्यागि॒रा |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री}

म॒नु॒ष्वच्छ᳚म्भू॒,ग॑तम् || {13/15}{1.46.13}{1.9.3.13}{1.3.35.3}{554, 46, 554}

यु॒वोरु॒षा,अनु॒श्रियं॒¦परि॑ज्मनोरु॒पाच॑रत् |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री}

ऋ॒ताव॑नथो,अ॒क्तुभिः॑ || {14/15}{1.46.14}{1.9.3.14}{1.3.35.4}{555, 46, 555}

उ॒भापि॑बतमश्विनो॒¦भानः॒शर्म॑यच्छतम् |{काण्वः प्रस्कण्वः | अश्विनौ | गायत्री}

अ॒वि॒द्रि॒याभि॑रू॒तिभिः॑ || {15/15}{1.46.15}{1.9.3.15}{1.3.35.5}{556, 46, 556}

[47] अयंवामिति दशर्चस्यसूक्तस्य काण्वः प्रस्कण्वोश्विनौ प्रगाथः (अयुजोबृहत्यो युजःसतोबृहत्यः ) |
अ॒यंवां॒मधु॑मत्तमः¦सु॒तःसोम॑ऋतावृधा |{काण्वः प्रस्कण्वः | अश्विनौ | बृहती}

तम॑श्विनापिबतंति॒रो,अ᳚ह्न्यं¦ध॒त्तंरत्ना᳚निदा॒शुषे᳚ || {1/10}{1.47.1}{1.9.4.1}{1.4.1.1}{557, 47, 557}

त्रि॒व॒न्धु॒रेण॑त्रि॒वृता᳚सु॒पेश॑सा॒¦रथे॒नाया᳚तमश्विना |{काण्वः प्रस्कण्वः | अश्विनौ | सतोबृहती}

कण्वा᳚सोवां॒ब्रह्म॑कृण्वन्त्यध्व॒रे¦तेषां॒सुशृ॑णुतं॒हव᳚म् || {2/10}{1.47.2}{1.9.4.2}{1.4.1.2}{558, 47, 558}

अश्वि॑ना॒मधु॑मत्तमं¦पा॒तंसोम॑मृतावृधा |{काण्वः प्रस्कण्वः | अश्विनौ | बृहती}

अथा॒द्यद॑स्रा॒वसु॒बिभ्र॑ता॒रथे᳚¦दा॒श्वांस॒मुप॑गच्छतम् || {3/10}{1.47.3}{1.9.4.3}{1.4.1.3}{559, 47, 559}

त्रि॒ष॒ध॒स्थेब॒र्हिषि॑विश्ववेदसा॒¦मध्वा᳚य॒ज्ञंमि॑मिक्षतम् |{काण्वः प्रस्कण्वः | अश्विनौ | सतोबृहती}

कण्वा᳚सोवांसु॒तसो᳚मा,अ॒भिद्य॑वो¦यु॒वांह॑वन्ते,अश्विना || {4/10}{1.47.4}{1.9.4.4}{1.4.1.4}{560, 47, 560}

याभिः॒कण्व॑म॒भिष्टि॑भिः॒¦प्राव॑तंयु॒वम॑श्विना |{काण्वः प्रस्कण्वः | अश्विनौ | बृहती}

ताभिः॒ष्व१॑(अ॒)स्माँ,अ॑वतंशुभस्पती¦पा॒तंसोम॑मृतावृधा || {5/10}{1.47.5}{1.9.4.5}{1.4.1.5}{561, 47, 561}

सु॒दासे᳚दस्रा॒वसु॒बिभ्र॑ता॒रथे॒¦पृक्षो᳚वहतमश्विना |{काण्वः प्रस्कण्वः | अश्विनौ | सतोबृहती}

र॒यिंस॑मु॒द्रादु॒तवा᳚दि॒वस्पर्य॒¦स्मेध॑त्तंपुरु॒स्पृह᳚म् || {6/10}{1.47.6}{1.9.4.6}{1.4.2.1}{562, 47, 562}

यन्ना᳚सत्यापरा॒वति॒¦यद्‌वा॒स्थो,अधि॑तु॒र्वशे᳚ |{काण्वः प्रस्कण्वः | अश्विनौ | बृहती}

अतो॒रथे᳚नसु॒वृता᳚न॒ग॑तं¦सा॒कंसूर्य॑स्यर॒श्मिभिः॑ || {7/10}{1.47.7}{1.9.4.7}{1.4.2.2}{563, 47, 563}

अ॒र्वाञ्चा᳚वां॒सप्त॑योऽध्वर॒श्रियो॒¦वह᳚न्तु॒सव॒नेदुप॑ |{काण्वः प्रस्कण्वः | अश्विनौ | सतोबृहती}

इषं᳚पृ॒ञ्चन्ता᳚सु॒कृते᳚सु॒दान॑व॒¦ब॒र्हिःसी᳚दतंनरा || {8/10}{1.47.8}{1.9.4.8}{1.4.2.3}{564, 47, 564}

तेन॑नास॒त्याग॑तं॒¦रथे᳚न॒सूर्य॑त्वचा |{काण्वः प्रस्कण्वः | अश्विनौ | बृहती}

येन॒शश्व॑दू॒हथु॑र्दा॒शुषे॒वसु॒¦मध्वः॒सोम॑स्यपी॒तये᳚ || {9/10}{1.47.9}{1.9.4.9}{1.4.2.4}{565, 47, 565}

उ॒क्थेभि॑र॒र्वागव॑सेपुरू॒वसू᳚,¦अ॒र्कैश्च॒निह्व॑यामहे |{काण्वः प्रस्कण्वः | अश्विनौ | सतोबृहती}

शश्व॒त्‌कण्वा᳚नां॒सद॑सिप्रि॒येहिकं॒¦सोमं᳚प॒पथु॑रश्विना || {10/10}{1.47.10}{1.9.4.10}{1.4.2.5}{566, 47, 566}

[48] सहवामेनेति षोळशर्चस्य सूक्तस्य काण्वः प्रस्कण्व उषाः प्रगाथः (अयुजोबृहत्यो युजःसतोबृहत्यः ) |
स॒हवा॒मेन॑उषो॒¦व्यु॑च्छादुहितर्दिवः |{काण्वः प्रस्कण्वः | उषाः | बृहती}

स॒हद्यु॒म्नेन॑बृह॒तावि॑भावरि¦रा॒यादे᳚वि॒दास्व॑ती || {1/16}{1.48.1}{1.9.5.1}{1.4.3.1}{567, 48, 567}

अश्वा᳚वती॒र्गोम॑तीर्विश्वसु॒विदो॒¦भूरि॑च्यवन्त॒वस्त॑वे |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती}

उदी᳚रय॒प्रति॑मासू॒नृता᳚,उष॒श्¦चोद॒राधो᳚म॒घोना᳚म् || {2/16}{1.48.2}{1.9.5.2}{1.4.3.2}{568, 48, 568}

उ॒वासो॒षा,उ॒च्छाच्च॒नु¦दे॒वीजी॒रारथा᳚नाम् |{काण्वः प्रस्कण्वः | उषाः | बृहती}

ये,अ॑स्या,आ॒चर॑णेषुदध्रि॒रे¦स॑मु॒द्रेश्र॑व॒स्यवः॑ || {3/16}{1.48.3}{1.9.5.3}{1.4.3.3}{569, 48, 569}

उषो॒येते॒प्रयामे᳚षुयु॒ञ्जते॒¦मनो᳚दा॒नाय॑सू॒रयः॑ |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती}

अत्राह॒तत्‌कण्व॑एषां॒कण्व॑तमो॒¦नाम॑गृणातिनृ॒णाम् || {4/16}{1.48.4}{1.9.5.4}{1.4.3.4}{570, 48, 570}

घा॒योषे᳚वसू॒नर्यु॒¦षाया᳚तिप्रभुञ्ज॒ती |{काण्वः प्रस्कण्वः | उषाः | बृहती}

ज॒रय᳚न्ती॒वृज॑नंप॒द्वदी᳚यत॒¦उत्पा᳚तयतिप॒क्षिणः॑ || {5/16}{1.48.5}{1.9.5.5}{1.4.3.5}{571, 48, 571}

वियासृ॒जति॒सम॑नं॒व्य१॑(अ॒)र्थिनः॑¦प॒दंवे॒त्योद॑ती |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती}

वयो॒नकि॑ष्टेपप्ति॒वांस॑आसते॒¦व्यु॑ष्टौवाजिनीवति || {6/16}{1.48.6}{1.9.5.6}{1.4.4.1}{572, 48, 572}

ए॒षायु॑क्तपरा॒वतः॒¦सूर्य॑स्यो॒दय॑ना॒दधि॑ |{काण्वः प्रस्कण्वः | उषाः | बृहती}

श॒तंरथे᳚भिःसु॒भगो॒षा,इ॒यं¦विया᳚त्य॒भिमानु॑षान् || {7/16}{1.48.7}{1.9.5.7}{1.4.4.2}{573, 48, 573}

विश्व॑मस्यानानाम॒चक्ष॑से॒जग॒ज्¦ज्योति॑ष्कृणोतिसू॒नरी᳚ |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती}

अप॒द्वेषो᳚म॒घोनी᳚दुहि॒तादि॒वउ॒षा,उ॑च्छ॒दप॒स्रिधः॑ || {8/16}{1.48.8}{1.9.5.8}{1.4.4.3}{574, 48, 574}

उष॒भा᳚हिभा॒नुना᳚¦च॒न्द्रेण॑दुहितर्दिवः |{काण्वः प्रस्कण्वः | उषाः | बृहती}

आ॒वह᳚न्ती॒भूर्य॒स्मभ्यं॒सौभ॑गं¦व्यु॒च्छन्ती॒दिवि॑ष्टिषु || {9/16}{1.48.9}{1.9.5.9}{1.4.4.4}{575, 48, 575}

विश्व॑स्य॒हिप्राण॑नं॒जीव॑नं॒त्वे¦वियदु॒च्छसि॑सूनरि |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती}

सानो॒रथे᳚नबृह॒तावि॑भावरि¦श्रु॒धिचि॑त्रामघे॒हव᳚म् || {10/16}{1.48.10}{1.9.5.10}{1.4.4.5}{576, 48, 576}

उषो॒वाजं॒हिवंस्व॒¦यश्चि॒त्रोमानु॑षे॒जने᳚ |{काण्वः प्रस्कण्वः | उषाः | बृहती}

तेनाव॑हसु॒कृतो᳚,अध्व॒राँ,उप॒¦येत्वा᳚गृ॒णन्ति॒वह्न॑यः || {11/16}{1.48.11}{1.9.5.11}{1.4.5.1}{577, 48, 577}

विश्वा᳚न्‌दे॒वाँ,व॑ह॒सोम॑पीतये॒¦ऽन्तरि॑क्षादुष॒स्त्वम् |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती}

सास्मासु॑धा॒गोम॒दश्वा᳚वदु॒क्थ्य१॑(अ॒)¦मुषो॒वाजं᳚सु॒वीर्य᳚म् || {12/16}{1.48.12}{1.9.5.12}{1.4.5.2}{578, 48, 578}

यस्या॒रुश᳚न्तो,अ॒र्चयः॒¦प्रति॑भ॒द्रा,अदृ॑क्षत |{काण्वः प्रस्कण्वः | उषाः | बृहती}

सानो᳚र॒यिंवि॒श्ववा᳚रंसु॒पेश॑स¦मु॒षाद॑दातु॒सुग्म्य᳚म् || {13/16}{1.48.13}{1.9.5.13}{1.4.5.3}{579, 48, 579}

येचि॒द्धित्वामृष॑यः॒पूर्व॑ऊ॒तये᳚¦जुहू॒रेव॑सेमहि |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती}

सानः॒स्तोमाँ᳚,अ॒भिगृ॑णीहि॒राध॒सो¦षः॑शु॒क्रेण॑शो॒चिषा᳚ || {14/16}{1.48.14}{1.9.5.14}{1.4.5.4}{580, 48, 580}

उषो॒यद॒द्यभा॒नुना॒¦विद्वारा᳚वृ॒णवो᳚दि॒वः |{काण्वः प्रस्कण्वः | उषाः | बृहती}

प्रनो᳚यच्छतादवृ॒कंपृ॒थुच्छ॒र्दिः¦प्रदे᳚वि॒गोम॑ती॒रिषः॑ || {15/16}{1.48.15}{1.9.5.15}{1.4.5.5}{581, 48, 581}

संनो᳚रा॒याबृ॑ह॒तावि॒श्वपे᳚शसा¦मिमि॒क्ष्वासमिळा᳚भि॒रा |{काण्वः प्रस्कण्वः | उषाः | सतोबृहती}

संद्यु॒म्नेन॑विश्व॒तुरो᳚षोमहि॒¦संवाजै᳚र्वाजिनीवति || {16/16}{1.48.16}{1.9.5.16}{1.4.5.6}{582, 48, 582}

[49] उषोभत्रेभिरिति चतुरृचस्व सूक्तस्य काण्वः प्रस्कण्वउषाअनुष्टुप् |
उषो᳚भ॒द्रेभि॒राग॑हि¦दि॒वश्चि॑द्‌रोच॒नादधि॑ |{काण्वः प्रस्कण्वः | उषाः | अनुष्टुप्}

वह᳚न्त्वरु॒णप्स॑व॒¦उप॑त्वासो॒मिनो᳚गृ॒हम् || {1/4}{1.49.1}{1.9.6.1}{1.4.6.1}{583, 49, 583}

सु॒पेश॑संसु॒खंरथं॒¦यम॒ध्यस्था᳚,उष॒स्त्वम् |{काण्वः प्रस्कण्वः | उषाः | अनुष्टुप्}

तेना᳚सु॒श्रव॑सं॒जनं॒¦प्रावा॒द्यदु॑हितर्दिवः || {2/4}{1.49.2}{1.9.6.2}{1.4.6.2}{584, 49, 584}

वय॑श्चित्तेपत॒त्रिणो᳚¦द्वि॒पच्चतु॑ष्पदर्जुनि |{काण्वः प्रस्कण्वः | उषाः | अनुष्टुप्}

उषः॒प्रार᳚न्नृ॒तूँरनु॑¦दि॒वो,अन्ते᳚भ्य॒स्परि॑ || {3/4}{1.49.3}{1.9.6.3}{1.4.6.3}{585, 49, 585}

व्यु॒च्छन्ती॒हिर॒श्मिभि॒¦र्विश्व॑मा॒भासि॑रोच॒नम् |{काण्वः प्रस्कण्वः | उषाः | अनुष्टुप्}

तांत्वामु॑षर्वसू॒यवो᳚¦गी॒र्भिःकण्वा᳚,अहूषत || {4/4}{1.49.4}{1.9.6.4}{1.4.6.4}{586, 49, 586}

[50] उदुत्यमिति त्रयोदशर्चस्य सूक्तस्य काण्वःप्रस्कण्वः सूर्यो गायत्री अंत्याश्चतस्रोनुष्टुभः (अंत्यस्तृचोरोगघ्नउपनिषदंत्योर्थर्चोद्विषन्न इतिगुणः) |
उदु॒त्यंजा॒तवे᳚दसं¦दे॒वंव॑हन्तिके॒तवः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री}

दृ॒शेविश्वा᳚य॒सूर्य᳚म् || {1/13}{1.50.1}{1.9.7.1}{1.4.7.1}{587, 50, 587}

अप॒त्येता॒यवो᳚यथा॒¦नक्ष॑त्रायन्त्य॒क्तुभिः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री}

सूरा᳚यवि॒श्वच॑क्षसे || {2/13}{1.50.2}{1.9.7.2}{1.4.7.2}{588, 50, 588}

अदृ॑श्रमस्यके॒तवो॒¦विर॒श्मयो॒जनाँ॒,अनु॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री}

भ्राज᳚न्तो,अ॒ग्नयो᳚यथा || {3/13}{1.50.3}{1.9.7.3}{1.4.7.3}{589, 50, 589}

त॒रणि᳚र्वि॒श्वद॑र्शतो¦ज्योति॒ष्कृद॑सिसूर्य |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री}

विश्व॒माभा᳚सिरोच॒नम् || {4/13}{1.50.4}{1.9.7.4}{1.4.7.4}{590, 50, 590}

प्र॒त्यङ्‌दे॒वानां॒विशः॑¦प्र॒त्यङ्ङुदे᳚षि॒मानु॑षान् |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री}

प्र॒त्यङ्‌विश्वं॒स्व॑र्दृ॒शे || {5/13}{1.50.5}{1.9.7.5}{1.4.7.5}{591, 50, 591}

येना᳚पावक॒चक्ष॑सा¦भुर॒ण्यन्तं॒जनाँ॒,अनु॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री}

त्वंव॑रुण॒पश्य॑सि || {6/13}{1.50.6}{1.9.7.6}{1.4.8.1}{592, 50, 592}

विद्यामे᳚षि॒रज॑स्पृ॒थ्व¦हा॒मिमा᳚नो,अ॒क्तुभिः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री}

पश्य॒ञ्जन्मा᳚निसूर्य || {7/13}{1.50.7}{1.9.7.7}{1.4.8.2}{593, 50, 593}

स॒प्तत्वा᳚ह॒रितो॒रथे॒¦वह᳚न्तिदेवसूर्य |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री}

शो॒चिष्के᳚शंविचक्षण || {8/13}{1.50.8}{1.9.7.8}{1.4.8.3}{594, 50, 594}

अयु॑क्तस॒प्तशु॒न्ध्युवः॒¦सूरो॒रथ॑स्यन॒प्त्यः॑ |{काण्वः प्रस्कण्वः | सूर्यः | गायत्री}

ताभि᳚र्याति॒स्वयु॑क्तिभिः || {9/13}{1.50.9}{1.9.7.9}{1.4.8.4}{595, 50, 595}

उद्व॒यंतम॑स॒स्परि॒¦ज्योति॒ष्पश्य᳚न्त॒उत्त॑रम् |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्}

दे॒वंदे᳚व॒त्रासूर्य॒¦मग᳚न्म॒ज्योति॑रुत्त॒मम् || {10/13}{1.50.10}{1.9.7.10}{1.4.8.5}{596, 50, 596}

उ॒द्यन्न॒द्यमि॑त्रमह¦आ॒रोह॒न्नुत्त॑रां॒दिव᳚म् |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्}

हृ॒द्रो॒गंमम॑सूर्य¦हरि॒माणं᳚नाशय || {11/13}{1.50.11}{1.9.7.11}{1.4.8.6}{597, 50, 597}

शुके᳚षुमेहरि॒माणं᳚¦रोप॒णाका᳚सुदध्मसि |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्}

अथो᳚हारिद्र॒वेषु॑मे¦हरि॒माणं॒निद॑ध्मसि || {12/13}{1.50.12}{1.9.7.12}{1.4.8.7}{598, 50, 598}

उद॑गाद॒यमा᳚दि॒त्यो¦विश्वे᳚न॒सह॑सास॒ह |{काण्वः प्रस्कण्वः | सूर्यः | अनुष्टुप्}

द्वि॒षन्तं॒मह्यं᳚र॒न्धय॒न्¦मो,अ॒हंद्वि॑ष॒तेर॑धम् || {13/13}{1.50.13}{1.9.7.13}{1.4.8.8}{599, 50, 599}

[51] अभित्यमिति पंचदशर्चस्य सूक्तस्य आंगिरसः सव्य‌इंद्रोजगतीअंत्येद्वेत्रिष्टुभौ |
अ॒भित्यंमे॒षंपु॑रुहू॒तमृ॒ग्मिय॒¦मिन्द्रं᳚गी॒र्भिर्म॑दता॒वस्वो᳚,अर्ण॒वम् |{आङ्गिरस सव्यः | इन्द्रः | जगती}

यस्य॒द्यावो॒वि॒चर᳚न्ति॒मानु॑षा¦भु॒जेमंहि॑ष्ठम॒भिविप्र॑मर्चत || {1/15}{1.51.1}{1.10.1.1}{1.4.9.1}{600, 51, 600}

अ॒भीम॑वन्वन्‌त्स्वभि॒ष्टिमू॒तयो᳚¦ऽन्तरिक्ष॒प्रांतवि॑षीभि॒रावृ॑तम् |{आङ्गिरस सव्यः | इन्द्रः | जगती}

इन्द्रं॒दक्षा᳚सऋ॒भवो᳚मद॒च्युतं᳚¦श॒तक्र॑तुं॒जव॑नीसू॒नृतारु॑हत् || {2/15}{1.51.2}{1.10.1.2}{1.4.9.2}{601, 51, 601}

त्वंगो॒त्रमङ्गि॑रोभ्योऽवृणो॒रपो॒¦तात्र॑येश॒तदु॑रेषुगातु॒वित् |{आङ्गिरस सव्यः | इन्द्रः | जगती}

स॒सेन॑चिद्‌विम॒दाया᳚वहो॒वस्वा॒¦जावद्रिं᳚वावसा॒नस्य॑न॒र्तय॑न् || {3/15}{1.51.3}{1.10.1.3}{1.4.9.3}{602, 51, 602}

त्वम॒पाम॑पि॒धाना᳚वृणो॒रपा¦धा᳚रयः॒पर्व॑ते॒दानु॑म॒द्‌वसु॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती}

वृ॒त्रंयदि᳚न्द्र॒शव॒साव॑धी॒रहि॒¦मादित्‌सूर्यं᳚दि॒व्यारो᳚हयोदृ॒शे || {4/15}{1.51.4}{1.10.1.4}{1.4.9.4}{603, 51, 603}

त्वंमा॒याभि॒रप॑मा॒यिनो᳚ऽधमः¦स्व॒धाभि॒र्ये,अधि॒शुप्ता॒वजु॑ह्वत |{आङ्गिरस सव्यः | इन्द्रः | जगती}

त्वंपिप्रो᳚र्नृमणः॒प्रारु॑जः॒पुरः॒¦प्रऋ॒जिश्वा᳚नंदस्यु॒हत्ये᳚ष्वाविथ || {5/15}{1.51.5}{1.10.1.5}{1.4.9.5}{604, 51, 604}

त्वंकुत्सं᳚शुष्ण॒हत्ये᳚ष्वावि॒था¦र᳚न्धयोऽतिथि॒ग्वाय॒शम्ब॑रम् |{आङ्गिरस सव्यः | इन्द्रः | जगती}

म॒हान्तं᳚चिदर्बु॒दंनिक्र॑मीःप॒दा¦स॒नादे॒वद॑स्यु॒हत्या᳚यजज्ञिषे || {6/15}{1.51.6}{1.10.1.6}{1.4.10.1}{605, 51, 605}

त्वेविश्वा॒तवि॑षीस॒ध्र्य॑ग्घि॒ता¦तव॒राधः॑सोमपी॒थाय॑हर्षते |{आङ्गिरस सव्यः | इन्द्रः | जगती}

तव॒वज्र॑श्चिकितेबा॒ह्वोर्हि॒तो¦वृ॒श्चाशत्रो॒रव॒विश्वा᳚नि॒वृष्ण्या᳚ || {7/15}{1.51.7}{1.10.1.7}{1.4.10.2}{606, 51, 606}

विजा᳚नी॒ह्यार्या॒न्येच॒दस्य॑वो¦ब॒र्हिष्म॑तेरन्धया॒शास॑दव्र॒तान् |{आङ्गिरस सव्यः | इन्द्रः | जगती}

शाकी᳚भव॒यज॑मानस्यचोदि॒ता¦विश्वेत्ताते᳚सध॒मादे᳚षुचाकन || {8/15}{1.51.8}{1.10.1.8}{1.4.10.3}{607, 51, 607}

अनु᳚व्रतायर॒न्धय॒न्नप᳚व्रता¦ना॒भूभि॒रिन्द्रः॑श्न॒थय॒न्नना᳚भुवः |{आङ्गिरस सव्यः | इन्द्रः | जगती}

वृ॒द्धस्य॑चि॒द्‌वर्ध॑तो॒द्यामिन॑क्षतः॒¦स्तवा᳚नोव॒म्रोविज॑घानसं॒दिहः॑ || {9/15}{1.51.9}{1.10.1.9}{1.4.10.4}{608, 51, 608}

तक्ष॒द्‌यत्त॑उ॒शना॒सह॑सा॒सहो॒¦विरोद॑सीम॒ज्मना᳚बाधते॒शवः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती}

त्वा॒वात॑स्यनृमणोमनो॒युज॒¦पूर्य॑माणमवहन्न॒भिश्रवः॑ || {10/15}{1.51.10}{1.10.1.10}{1.4.10.5}{609, 51, 609}

मन्दि॑ष्ट॒यदु॒शने᳚का॒व्येसचाँ॒¦इन्द्रो᳚व॒ङ्कूव᳚ङ्कु॒तराधि॑तिष्ठति |{आङ्गिरस सव्यः | इन्द्रः | जगती}

उ॒ग्रोय॒यिंनिर॒पःस्रोत॑सासृज॒द्¦विशुष्ण॑स्यदृंहि॒ता,ऐ᳚रय॒त्‌पुरः॑ || {11/15}{1.51.11}{1.10.1.11}{1.4.11.1}{610, 51, 610}

स्मा॒रथं᳚वृष॒पाणे᳚षुतिष्ठसि¦शार्या॒तस्य॒प्रभृ॑ता॒येषु॒मन्द॑से |{आङ्गिरस सव्यः | इन्द्रः | जगती}

इन्द्र॒यथा᳚सु॒तसो᳚मेषुचा॒कनो᳚¦ऽन॒र्वाणं॒श्लोक॒मारो᳚हसेदि॒वि || {12/15}{1.51.12}{1.10.1.12}{1.4.11.2}{611, 51, 611}

अद॑दा॒,अर्भां᳚मह॒तेव॑च॒स्यवे᳚¦क॒क्षीव॑तेवृच॒यामि᳚न्द्रसुन्व॒ते |{आङ्गिरस सव्यः | इन्द्रः | जगती}

मेना᳚भवोवृषण॒श्वस्य॑सुक्रतो॒¦विश्वेत्ताते॒सव॑नेषुप्र॒वाच्या᳚ || {13/15}{1.51.13}{1.10.1.13}{1.4.11.3}{612, 51, 612}

इन्द्रो᳚,अश्रायिसु॒ध्यो᳚निरे॒के¦प॒ज्रेषु॒स्तोमो॒दुर्यो॒यूपः॑ |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्}

अ॒श्व॒युर्ग॒व्यूर॑थ॒युर्व॑सू॒युरि¦न्द्र॒इद्रा॒यः,क्ष॑यतिप्रय॒न्ता || {14/15}{1.51.14}{1.10.1.14}{1.4.11.4}{613, 51, 613}

इ॒दंनमो᳚वृष॒भाय॑स्व॒राजे᳚¦स॒त्यशु॑ष्मायत॒वसे᳚ऽवाचि |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्}

अ॒स्मिन्नि᳚न्द्रवृ॒जने॒सर्व॑वीराः॒¦स्मत्‌सू॒रिभि॒स्तव॒शर्म᳚न्‌त्स्याम || {15/15}{1.51.15}{1.10.1.15}{1.4.11.5}{614, 51, 614}

[52] त्यंसुमेषमिति पंचदशर्चस्य सूक्तस्यांगिरसःसव्यइंद्रोजगती त्रयोदश्यंत्येत्रिष्टुभौ |
त्यंसुमे॒षंम॑हयास्व॒र्विदं᳚¦श॒तंयस्य॑सु॒भ्वः॑सा॒कमीर॑ते |{आङ्गिरस सव्यः | इन्द्रः | जगती}

अत्यं॒वाजं᳚हवन॒स्यदं॒रथ॒¦मेन्द्रं᳚ववृत्या॒मव॑सेसुवृ॒क्तिभिः॑ || {1/15}{1.52.1}{1.10.2.1}{1.4.12.1}{615, 52, 615}

पर्व॑तो॒ध॒रुणे॒ष्वच्यु॑तः¦स॒हस्र॑मूति॒स्तवि॑षीषुवावृधे |{आङ्गिरस सव्यः | इन्द्रः | जगती}

इन्द्रो॒यद्‌वृ॒त्रमव॑धीन्नदी॒वृत॑¦मु॒ब्जन्नर्णां᳚सि॒जर्हृ॑षाणो॒,अन्ध॑सा || {2/15}{1.52.2}{1.10.2.2}{1.4.12.2}{616, 52, 616}

हिद्व॒रोद्व॒रिषु॑व॒व्रऊध॑नि¦च॒न्द्रबु॑ध्नो॒मद॑वृद्धोमनी॒षिभिः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती}

इन्द्रं॒तम॑ह्वेस्वप॒स्यया᳚धि॒या¦मंहि॑ष्ठरातिं॒हिपप्रि॒रन्ध॑सः || {3/15}{1.52.3}{1.10.2.3}{1.4.12.3}{617, 52, 617}

यंपृ॒णन्ति॑दि॒विसद्म॑बर्हिषः¦समु॒द्रंसु॒भ्व१॑(अः॒)स्वा,अ॒भिष्ट॑यः |{आङ्गिरस सव्यः | इन्द्रः | जगती}

तंवृ॑त्र॒हत्ये॒,अनु॑तस्थुरू॒तयः॒¦शुष्मा॒,इन्द्र॑मवा॒ता,अह्रु॑तप्सवः || {4/15}{1.52.4}{1.10.2.4}{1.4.12.4}{618, 52, 618}

अ॒भिस्ववृ॑ष्टिं॒मदे᳚,अस्य॒युध्य॑तो¦र॒घ्वीरि॑वप्रव॒णेस॑स्रुरू॒तयः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती}

इन्द्रो॒यद्‌व॒ज्रीधृ॒षमा᳚णो॒,अन्ध॑सा¦भि॒नद्‌व॒लस्य॑परि॒धीँरि॑वत्रि॒तः || {5/15}{1.52.5}{1.10.2.5}{1.4.12.5}{619, 52, 619}

परीं᳚घृ॒णाच॑रतितित्वि॒षेशवो॒¦ऽपोवृ॒त्वीरज॑सोबु॒ध्नमाश॑यत् |{आङ्गिरस सव्यः | इन्द्रः | जगती}

वृ॒त्रस्य॒यत्‌प्र॑व॒णेदु॒र्गृभि॑श्वनो¦निज॒घन्थ॒हन्वो᳚रिन्द्रतन्य॒तुम् || {6/15}{1.52.6}{1.10.2.6}{1.4.13.1}{620, 52, 620}

ह्र॒दंहित्वा᳚न्यृ॒षन्त्यू॒र्मयो॒¦ब्रह्मा᳚णीन्द्र॒तव॒यानि॒वर्ध॑ना |{आङ्गिरस सव्यः | इन्द्रः | जगती}

त्वष्टा᳚चित्ते॒युज्यं᳚वावृधे॒शव॑¦स्त॒तक्ष॒वज्र॑म॒भिभू᳚त्योजसम् || {7/15}{1.52.7}{1.10.2.7}{1.4.13.2}{621, 52, 621}

ज॒घ॒न्वाँ,उ॒हरि॑भिःसम्भृतक्रत॒¦विन्द्र॑वृ॒त्रंमनु॑षेगातु॒यन्न॒पः |{आङ्गिरस सव्यः | इन्द्रः | जगती}

अय॑च्छथाबा॒ह्वोर्वज्र॑माय॒स¦मधा᳚रयोदि॒व्यासूर्यं᳚दृ॒शे || {8/15}{1.52.8}{1.10.2.8}{1.4.13.3}{622, 52, 622}

बृ॒हत्‌स्वश्च᳚न्द्र॒मम॑व॒द्‌यदु॒क्थ्य१॑(अ॒)¦मकृ᳚ण्वतभि॒यसा॒रोह॑णंदि॒वः |{आङ्गिरस सव्यः | इन्द्रः | जगती}

यन्मानु॑षप्रधना॒,इन्द्र॑मू॒तयः॒¦स्व᳚र्नृ॒षाचो᳚म॒रुतोम॑द॒न्ननु॑ || {9/15}{1.52.9}{1.10.2.9}{1.4.13.4}{623, 52, 623}

द्यौश्चि॑द॒स्याम॑वाँ॒,अहेः᳚स्व॒ना¦दयो᳚यवीद्‌भि॒यसा॒वज्र॑इन्द्रते |{आङ्गिरस सव्यः | इन्द्रः | जगती}

वृ॒त्रस्य॒यद्‌ब॑द्बधा॒नस्य॑रोदसी॒¦मदे᳚सु॒तस्य॒शव॒साभि॑न॒च्छिरः॑ || {10/15}{1.52.10}{1.10.2.10}{1.4.13.5}{624, 52, 624}

यदिन्न्वि᳚न्द्रपृथि॒वीदश॑भुजि॒¦रहा᳚नि॒विश्वा᳚त॒तन᳚न्तकृ॒ष्टयः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती}

अत्राह॑तेमघव॒न्‌विश्रु॑तं॒सहो॒¦द्यामनु॒शव॑साब॒र्हणा᳚भुवत् || {11/15}{1.52.11}{1.10.2.11}{1.4.14.1}{625, 52, 625}

त्वम॒स्यपा॒रेरज॑सो॒व्यो᳚मनः॒¦स्वभू᳚त्योजा॒,अव॑सेधृषन्मनः |{आङ्गिरस सव्यः | इन्द्रः | जगती}

च॒कृ॒षेभूमिं᳚प्रति॒मान॒मोज॑सो॒¦पःस्वः॑परि॒भूरे॒ष्यादिव᳚म् || {12/15}{1.52.12}{1.10.2.12}{1.4.14.2}{626, 52, 626}

त्वंभु॑वःप्रति॒मानं᳚पृथि॒व्या¦ऋ॒ष्ववी᳚रस्यबृह॒तःपति॑र्भूः |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्}

विश्व॒माप्रा᳚,अ॒न्तरि॑क्षंमहि॒त्वा¦स॒त्यम॒द्धानकि॑र॒न्यस्त्वावा॑न् || {13/15}{1.52.13}{1.10.2.13}{1.4.14.3}{627, 52, 627}

यस्य॒द्यावा᳚पृथि॒वी,अनु॒व्यचो॒¦सिन्ध॑वो॒रज॑सो॒,अन्त॑मान॒शुः |{आङ्गिरस सव्यः | इन्द्रः | जगती}

नोतस्ववृ॑ष्टिं॒मदे᳚,अस्य॒युध्य॑त॒¦एको᳚,अ॒न्यच्च॑कृषे॒विश्व॑मानु॒षक् || {14/15}{1.52.14}{1.10.2.14}{1.4.14.4}{628, 52, 628}

आर्च॒न्नत्र॑म॒रुतः॒सस्मि᳚न्ना॒जौ¦विश्वे᳚दे॒वासो᳚,अमद॒न्ननु॑त्वा |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्}

वृ॒त्रस्य॒यद्‌भृ॑ष्टि॒मता᳚व॒धेन॒¦नित्वमि᳚न्द्र॒प्रत्या॒नंज॒घन्थ॑ || {15/15}{1.52.15}{1.10.2.15}{1.4.14.5}{629, 52, 629}

[53] न्यूषुवाचमित्येकादशर्चस्य सूक्तस्यांगिरसःसव्यइंद्रोजगतीअंत्येद्वेत्रिष्टुभौ |
न्यू॒३॑(ऊ॒)षुवाचं॒प्रम॒हेभ॑रामहे॒¦गिर॒इन्द्रा᳚य॒सद॑नेवि॒वस्व॑तः |{आङ्गिरस सव्यः | इन्द्रः | जगती}

नूचि॒द्धिरत्नं᳚सस॒तामि॒वावि॑द॒¦न्नदु॑ष्टु॒तिर्द्र॑विणो॒देषु॑शस्यते || {1/11}{1.53.1}{1.10.3.1}{1.4.15.1}{630, 53, 630}

दु॒रो,अश्व॑स्यदु॒रइ᳚न्द्र॒गोर॑सि¦दु॒रोयव॑स्य॒वसु॑नइ॒नस्पतिः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती}

शि॒क्षा॒न॒रःप्र॒दिवो॒,अका᳚मकर्शनः॒¦सखा॒सखि॑भ्य॒स्तमि॒दंगृ॑णीमसि || {2/11}{1.53.2}{1.10.3.2}{1.4.15.2}{631, 53, 631}

शची᳚वइन्द्रपुरुकृद्द्युमत्तम॒¦तवेदि॒दम॒भित॑श्चेकिते॒वसु॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती}

अतः॑सं॒गृभ्या᳚भिभूत॒भ॑र॒¦मात्वा᳚य॒तोज॑रि॒तुःकाम॑मूनयीः || {3/11}{1.53.3}{1.10.3.3}{1.4.15.3}{632, 53, 632}

ए॒भिर्द्युभिः॑सु॒मना᳚,ए॒भिरिन्दु॑भि¦र्निरुन्धा॒नो,अम॑तिं॒गोभि॑र॒श्विना᳚ |{आङ्गिरस सव्यः | इन्द्रः | जगती}

इन्द्रे᳚ण॒दस्युं᳚द॒रय᳚न्त॒इन्दु॑भि¦र्यु॒तद्वे᳚षसः॒समि॒षार॑भेमहि || {4/11}{1.53.4}{1.10.3.4}{1.4.15.4}{633, 53, 633}

समि᳚न्द्ररा॒यासमि॒षार॑भेमहि॒¦संवाजे᳚भिःपुरुश्च॒न्द्रैर॒भिद्यु॑भिः |{आङ्गिरस सव्यः | इन्द्रः | जगती}

संदे॒व्याप्रम॑त्यावी॒रशु॑ष्मया॒¦गो,अ॑ग्र॒याश्वा᳚वत्यारभेमहि || {5/11}{1.53.5}{1.10.3.5}{1.4.15.5}{634, 53, 634}

तेत्वा॒मदा᳚,अमद॒न्‌तानि॒वृष्ण्या॒¦तेसोमा᳚सोवृत्र॒हत्ये᳚षुसत्पते |{आङ्गिरस सव्यः | इन्द्रः | जगती}

यत्‌का॒रवे॒दश॑वृ॒त्राण्य॑प्र॒ति¦ब॒र्हिष्म॑ते॒निस॒हस्रा᳚णिब॒र्हयः॑ || {6/11}{1.53.6}{1.10.3.6}{1.4.16.1}{635, 53, 635}

यु॒धायुध॒मुप॒घेदे᳚षिधृष्णु॒या¦पु॒रापुरं॒समि॒दंहं॒स्योज॑सा |{आङ्गिरस सव्यः | इन्द्रः | जगती}

नम्या॒यदि᳚न्द्र॒सख्या᳚परा॒वति॑¦निब॒र्हयो॒नमु॑चिं॒नाम॑मा॒यिन᳚म् || {7/11}{1.53.7}{1.10.3.7}{1.4.16.2}{636, 53, 636}

त्वंकर᳚ञ्जमु॒तप॒र्णयं᳚वधी॒¦स्तेजि॑ष्ठयातिथि॒ग्वस्य॑वर्त॒नी |{आङ्गिरस सव्यः | इन्द्रः | जगती}

त्वंश॒तावङ्गृ॑दस्याभिन॒त्‌पुरो᳚¦ऽनानु॒दःपरि॑षूता,ऋ॒जिश्व॑ना || {8/11}{1.53.8}{1.10.3.8}{1.4.16.3}{637, 53, 637}

त्वमे॒ताञ्ज॑न॒राज्ञो॒द्विर्दशा᳚¦ब॒न्धुना᳚सु॒श्रव॑सोपज॒ग्मुषः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती}

ष॒ष्टिंस॒हस्रा᳚नव॒तिंनव॑श्रु॒तो¦निच॒क्रेण॒रथ्या᳚दु॒ष्पदा᳚वृणक् || {9/11}{1.53.9}{1.10.3.9}{1.4.16.4}{638, 53, 638}

त्वमा᳚विथसु॒श्रव॑सं॒तवो॒तिभि॒¦स्तव॒त्राम॑भिरिन्द्र॒तूर्व॑याणम् |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्}

त्वम॑स्मै॒कुत्स॑मतिथि॒ग्वमा॒युं¦म॒हेराज्ञे॒यूने᳚,अरन्धनायः || {10/11}{1.53.10}{1.10.3.10}{1.4.16.5}{639, 53, 639}

उ॒दृची᳚न्द्रदे॒वगो᳚पाः॒¦सखा᳚यस्तेशि॒वत॑मा॒,असा᳚म |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्}

त्वांस्तो᳚षाम॒त्वया᳚सु॒वीरा॒¦द्राघी᳚य॒आयुः॑प्रत॒रंदधा᳚नाः || {11/11}{1.53.11}{1.10.3.11}{1.4.16.6}{640, 53, 640}

[54] मानोअस्मिन्नित्येकादशर्चस्यसूक्तस्यांगिरसः सव्यइंद्रोजगती षष्ट्यष्टमीनवम्येकादश्यस्त्रिष्टुभः |
मानो᳚,अ॒स्मिन्‌म॑घवन्‌पृ॒त्स्वंह॑सि¦न॒हिते॒,अन्तः॒शव॑सःपरी॒णशे᳚ |{आङ्गिरस सव्यः | इन्द्रः | जगती}

अक्र᳚न्दयोन॒द्यो॒३॑(ओ॒)रोरु॑व॒द्‌वना᳚¦क॒थाक्षो॒णीर्भि॒यसा॒समा᳚रत || {1/11}{1.54.1}{1.10.4.1}{1.4.17.1}{641, 54, 641}

अर्चा᳚श॒क्राय॑शा॒किने॒शची᳚वते¦शृ॒ण्वन्त॒मिन्द्रं᳚म॒हय᳚न्न॒भिष्टु॑हि |{आङ्गिरस सव्यः | इन्द्रः | जगती}

योधृ॒ष्णुना॒शव॑सा॒रोद॑सी,उ॒भे¦वृषा᳚वृष॒त्वावृ॑ष॒भोन्यृ॒ञ्जते᳚ || {2/11}{1.54.2}{1.10.4.2}{1.4.17.2}{642, 54, 642}

अर्चा᳚दि॒वेबृ॑ह॒तेशू॒ष्य१॑(अं॒)वचः॒¦स्वक्ष॑त्रं॒यस्य॑धृष॒तोधृ॒षन्मनः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती}

बृ॒हच्छ्र॑वा॒,असु॑रोब॒र्हणा᳚कृ॒तः¦पु॒रोहरि॑भ्यांवृष॒भोरथो॒हिषः || {3/11}{1.54.3}{1.10.4.3}{1.4.17.3}{643, 54, 643}

त्वंदि॒वोबृ॑ह॒तःसानु॑कोप॒यो¦ऽव॒त्मना᳚धृष॒ताशम्ब॑रंभिनत् |{आङ्गिरस सव्यः | इन्द्रः | जगती}

यन्मा॒यिनो᳚व्र॒न्दिनो᳚म॒न्दिना᳚धृ॒ष¦च्छि॒तांगभ॑स्तिम॒शनिं᳚पृत॒न्यसि॑ || {4/11}{1.54.4}{1.10.4.4}{1.4.17.4}{644, 54, 644}

नियद्‌वृ॒णक्षि॑श्वस॒नस्य॑मू॒र्धनि॒¦शुष्ण॑स्यचिद्‌व्र॒न्दिनो॒रोरु॑व॒द्‌वना᳚ |{आङ्गिरस सव्यः | इन्द्रः | जगती}

प्रा॒चीने᳚न॒मन॑साब॒र्हणा᳚वता॒¦यद॒द्याचि॑त्‌कृ॒णवः॒कस्त्वा॒परि॑ || {5/11}{1.54.5}{1.10.4.5}{1.4.17.5}{645, 54, 645}

त्वमा᳚विथ॒नर्यं᳚तु॒र्वशं॒यदुं॒¦त्वंतु॒र्वीतिं᳚व॒य्यं᳚शतक्रतो |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्}

त्वंरथ॒मेत॑शं॒कृत्व्ये॒धने॒¦त्वंपुरो᳚नव॒तिंद᳚म्भयो॒नव॑ || {6/11}{1.54.6}{1.10.4.6}{1.4.18.1}{646, 54, 646}

घा॒राजा॒सत्प॑तिःशूशुव॒ज्जनो᳚¦रा॒तह᳚व्यः॒प्रति॒यःशास॒मिन्व॑ति |{आङ्गिरस सव्यः | इन्द्रः | जगती}

उ॒क्थावा॒यो,अ॑भिगृ॒णाति॒राध॑सा॒¦दानु॑रस्मा॒,उप॑रापिन्वतेदि॒वः || {7/11}{1.54.7}{1.10.4.7}{1.4.18.2}{647, 54, 647}

अस॑मंक्ष॒त्रमस॑मामनी॒षा¦प्रसो᳚म॒पा,अप॑सासन्तु॒नेमे᳚ |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्}

येत॑इन्द्रद॒दुषो᳚व॒र्धय᳚न्ति॒¦महि॑क्ष॒त्रंस्थवि॑रं॒वृष्ण्यं᳚ || {8/11}{1.54.8}{1.10.4.8}{1.4.18.3}{648, 54, 648}

तुभ्येदे॒तेब॑हु॒ला,अद्रि॑दुग्धा¦श्चमू॒षद॑श्चम॒सा,इ᳚न्द्र॒पानाः᳚ |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्}

व्य॑श्नुहित॒र्पया॒काम॑मेषा॒¦मथा॒मनो᳚वसु॒देया᳚यकृष्व || {9/11}{1.54.9}{1.10.4.9}{1.4.18.4}{649, 54, 649}

अ॒पाम॑तिष्ठद्‌ध॒रुण॑ह्वरं॒तमो॒¦ऽन्तर्वृ॒त्रस्य॑ज॒ठरे᳚षु॒पर्व॑तः |{आङ्गिरस सव्यः | इन्द्रः | जगती}

अ॒भीमिन्द्रो᳚न॒द्यो᳚व॒व्रिणा᳚हि॒ता¦विश्वा᳚,अनु॒ष्ठाःप्र॑व॒णेषु॑जिघ्नते || {10/11}{1.54.10}{1.10.4.10}{1.4.18.5}{650, 54, 650}

शेवृ॑ध॒मधि॑धाद्यु॒म्नम॒स्मे¦महि॑क्ष॒त्रंज॑ना॒षाळि᳚न्द्र॒तव्य᳚म् |{आङ्गिरस सव्यः | इन्द्रः | त्रिष्टुप्}

रक्षा᳚नोम॒घोनः॑पा॒हिसू॒रीन्¦रा॒येच॑नःस्वप॒त्या,इ॒षेधाः᳚ || {11/11}{1.54.11}{1.10.4.11}{1.4.18.6}{651, 54, 651}

[55] दिवश्चिदित्यष्टर्चस्य सूक्तस्यांगिरसः सव्य इंद्रोजगती |
दि॒वश्चि॑दस्यवरि॒माविप॑प्रथ॒¦इन्द्रं॒म॒ह्नापृ॑थि॒वीच॒नप्रति॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती}

भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑आत॒पः¦शिशी᳚ते॒वज्रं॒तेज॑से॒वंस॑गः || {1/8}{1.55.1}{1.10.5.1}{1.4.19.1}{652, 55, 652}

सो,अ᳚र्ण॒वोन॒द्यः॑समु॒द्रियः॒¦प्रति॑गृभ्णाति॒विश्रि॑ता॒वरी᳚मभिः |{आङ्गिरस सव्यः | इन्द्रः | जगती}

इन्द्रः॒सोम॑स्यपी॒तये᳚वृषायते¦स॒नात्‌यु॒ध्मओज॑सापनस्यते || {2/8}{1.55.2}{1.10.5.2}{1.4.19.2}{653, 55, 653}

त्वंतमि᳚न्द्र॒पर्व॑तं॒भोज॑से¦म॒होनृ॒म्णस्य॒धर्म॑णामिरज्यसि |{आङ्गिरस सव्यः | इन्द्रः | जगती}

प्रवी॒र्ये᳚णदे॒वताति॑चेकिते॒¦विश्व॑स्मा,उ॒ग्रःकर्म॑णेपु॒रोहि॑तः || {3/8}{1.55.3}{1.10.5.3}{1.4.19.3}{654, 55, 654}

इद्‌वने᳚नम॒स्युभि᳚र्वचस्यते॒¦चारु॒जने᳚षुप्रब्रुवा॒णइ᳚न्द्रि॒यम् |{आङ्गिरस सव्यः | इन्द्रः | जगती}

वृषा॒छन्दु॑र्भवतिहर्य॒तोवृषा॒¦क्षेमे᳚ण॒धेनां᳚म॒घवा॒यदिन्व॑ति || {4/8}{1.55.4}{1.10.5.4}{1.4.19.4}{655, 55, 655}

इन्म॒हानि॑समि॒थानि॑म॒ज्मना᳚¦कृ॒णोति॑यु॒ध्मओज॑सा॒जने᳚भ्यः |{आङ्गिरस सव्यः | इन्द्रः | जगती}

अधा᳚च॒नश्रद्द॑धति॒त्विषी᳚मत॒¦इन्द्रा᳚य॒वज्रं᳚नि॒घनि॑घ्नतेव॒धम् || {5/8}{1.55.5}{1.10.5.5}{1.4.19.5}{656, 55, 656}

हिश्र॑व॒स्युःसद॑नानिकृ॒त्रिमा᳚¦क्ष्म॒यावृ॑धा॒नओज॑साविना॒शय॑न् |{आङ्गिरस सव्यः | इन्द्रः | जगती}

ज्योतीं᳚षिकृ॒ण्वन्न॑वृ॒काणि॒यज्य॒वे¦ऽव॑सु॒क्रतुः॒सर्त॒वा,अ॒पःसृ॑जत् || {6/8}{1.55.6}{1.10.5.6}{1.4.20.1}{657, 55, 657}

दा॒नाय॒मनः॑सोमपावन्नस्तुते॒¦ऽर्वाञ्चा॒हरी᳚वन्दनश्रु॒दाकृ॑धि |{आङ्गिरस सव्यः | इन्द्रः | जगती}

यमि॑ष्ठासः॒सार॑थयो॒इ᳚न्द्रते॒¦त्वा॒केता॒,द॑भ्नुवन्ति॒भूर्ण॑यः || {7/8}{1.55.7}{1.10.5.7}{1.4.20.2}{658, 55, 658}

अप्र॑क्षितं॒वसु॑बिभर्षि॒हस्त॑यो॒¦रषा᳚ळ्हं॒सह॑स्त॒न्वि॑श्रु॒तोद॑धे |{आङ्गिरस सव्यः | इन्द्रः | जगती}

आवृ॑तासोऽव॒तासो॒क॒र्तृभि॑¦स्त॒नूषु॑ते॒क्रत॑वइन्द्र॒भूर॑यः || {8/8}{1.55.8}{1.10.5.8}{1.4.20.3}{659, 55, 659}

[56] एषप्रपूर्वीरिति षळर्चस्य सूक्तस्यांगिरसःसव्यइंद्रोजगती |
ए॒षप्रपू॒र्वीरव॒तस्य॑च॒म्रिषो¦ऽत्यो॒योषा॒मुद॑यंस्तभु॒र्वणिः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती}

दक्षं᳚म॒हेपा᳚ययतेहिर॒ण्ययं॒¦रथ॑मा॒वृत्या॒हरि॑योग॒मृभ्व॑सम् || {1/6}{1.56.1}{1.10.6.1}{1.4.21.1}{660, 56, 660}

तंगू॒र्तयो᳚नेम॒न्निषः॒परी᳚णसः¦समु॒द्रंसं॒चर॑णेसनि॒ष्यवः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती}

पतिं॒दक्ष॑स्यवि॒दथ॑स्य॒नूसहो᳚¦गि॒रिंवे॒ना,अधि॑रोह॒तेज॑सा || {2/6}{1.56.2}{1.10.6.2}{1.4.21.2}{661, 56, 661}

तु॒र्वणि᳚र्म॒हाँ,अ॑रे॒णुपौंस्ये᳚¦गि॒रेर्भृ॒ष्टिर्नभ्रा᳚जतेतु॒जाशवः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती}

येन॒शुष्णं᳚मा॒यिन॑माय॒सोमदे᳚¦दु॒ध्रआ॒भूषु॑रा॒मय॒न्निदाम॑नि || {3/6}{1.56.3}{1.10.6.3}{1.4.21.3}{662, 56, 662}

दे॒वीयदि॒तवि॑षी॒त्वावृ॑धो॒तय॒¦इन्द्रं॒सिष॑क्त्यु॒षसं॒सूर्यः॑ |{आङ्गिरस सव्यः | इन्द्रः | जगती}

योधृ॒ष्णुना॒शव॑सा॒बाध॑ते॒तम॒¦इय॑र्तिरे॒णुंबृ॒हद᳚र्हरि॒ष्वणिः॑ || {4/6}{1.56.4}{1.10.6.4}{1.4.21.4}{663, 56, 663}

वियत्ति॒रोध॒रुण॒मच्यु॑तं॒रजो¦ऽति॑ष्ठिपोदि॒वआता᳚सुब॒र्हणा᳚ |{आङ्गिरस सव्यः | इन्द्रः | जगती}

स्व᳚र्मीळ्हे॒यन्मद॑इन्द्र॒हर्ष्याह॑न्¦वृ॒त्रंनिर॒पामौ᳚ब्जो,अर्ण॒वम् || {5/6}{1.56.5}{1.10.6.5}{1.4.21.5}{664, 56, 664}

त्वंदि॒वोध॒रुणं᳚धिष॒ओज॑सापृथि॒व्या,इ᳚न्द्र॒सद॑नेषु॒माहि॑नः |{आङ्गिरस सव्यः | इन्द्रः | जगती}

त्वंसु॒तस्य॒मदे᳚,अरिणा,अ॒पो¦विवृ॒त्रस्य॑स॒मया᳚पा॒ष्या᳚रुजः || {6/6}{1.56.6}{1.10.6.6}{1.4.21.6}{665, 56, 665}

[57] प्रमंहिष्ठायेति षळर्चस्यसूक्तस्यांगिरसः सव्यइंद्रोजगती |
प्रमंहि॑ष्ठायबृह॒तेबृ॒हद्र॑ये¦स॒त्यशु॑ष्मायत॒वसे᳚म॒तिंभ॑रे |{आङ्गिरस सव्यः | इन्द्रः | जगती}

अ॒पामि॑वप्रव॒णेयस्य॑दु॒र्धरं॒¦राधो᳚वि॒श्वायु॒शव॑से॒,अपा᳚वृतम् || {1/6}{1.57.1}{1.10.7.1}{1.4.22.1}{666, 57, 666}

अध॑ते॒विश्व॒मनु॑हासदि॒ष्टय॒¦आपो᳚नि॒म्नेव॒सव॑नाह॒विष्म॑तः |{आङ्गिरस सव्यः | इन्द्रः | जगती}

यत्‌पर्व॑ते॒स॒मशी᳚तहर्य॒त¦इन्द्र॑स्य॒वज्रः॒श्नथि॑ताहिर॒ण्ययः॑ || {2/6}{1.57.2}{1.10.7.2}{1.4.22.2}{667, 57, 667}

अ॒स्मैभी॒माय॒नम॑सा॒सम॑ध्व॒र¦उषो॒शु॑भ्र॒भ॑रा॒पनी᳚यसे |{आङ्गिरस सव्यः | इन्द्रः | जगती}

यस्य॒धाम॒श्रव॑से॒नामे᳚न्द्रि॒यं¦ज्योति॒रका᳚रिह॒रितो॒नाय॑से || {3/6}{1.57.3}{1.10.7.3}{1.4.22.3}{668, 57, 668}

इ॒मेत॑इन्द्र॒तेव॒यंपु॑रुष्टुत॒¦येत्वा॒रभ्य॒चरा᳚मसिप्रभूवसो |{आङ्गिरस सव्यः | इन्द्रः | जगती}

न॒हित्वद॒न्योगि᳚र्वणो॒गिरः॒सघ॑त्¦क्षो॒णीरि॑व॒प्रति॑नोहर्य॒तद्‌वचः॑ || {4/6}{1.57.4}{1.10.7.4}{1.4.22.4}{669, 57, 669}

भूरि॑इन्द्रवी॒र्य१॑(अं॒)तव॑स्मस्य॒¦स्यस्तो॒तुर्म॑घव॒न्‌काम॒मापृ॑ण |{आङ्गिरस सव्यः | इन्द्रः | जगती}

अनु॑ते॒द्यौर्बृ॑ह॒तीवी॒र्यं᳚मम¦इ॒यंच॑तेपृथि॒वीने᳚म॒ओज॑से || {5/6}{1.57.5}{1.10.7.5}{1.4.22.5}{670, 57, 670}

त्वंतमि᳚न्द्र॒पर्व॑तंम॒हामु॒रुं¦वज्रे᳚णवज्रिन्‌पर्व॒शश्च॑कर्तिथ |{आङ्गिरस सव्यः | इन्द्रः | जगती}

अवा᳚सृजो॒निवृ॑ताः॒सर्त॒वा,अ॒पः¦स॒त्राविश्वं᳚दधिषे॒केव॑लं॒सहः॑ || {6/6}{1.57.6}{1.10.7.6}{1.4.22.6}{671, 57, 671}

[58] नूचिदितिनवर्चस्य सूक्तस्य गौतमोनोधाअग्निर्जगती अंत्याश्चतस्रस्त्रिष्टुभः |
नूचि॑त्‌सहो॒जा,अ॒मृतो॒नितु᳚न्दते॒¦होता॒यद्दू॒तो,अभ॑वद्‌वि॒वस्व॑तः |{गौतमो नोधाः | अग्निः | जगती}

विसाधि॑ष्ठेभिःप॒थिभी॒रजो᳚मम॒¦दे॒वता᳚ताह॒विषा᳚विवासति || {1/9}{1.58.1}{1.11.1.1}{1.4.23.1}{672, 58, 672}

स्वमद्म॑यु॒वमा᳚नो,अ॒जर॑¦स्तृ॒ष्व॑वि॒ष्यन्न॑त॒सेषु॑तिष्ठति |{गौतमो नोधाः | अग्निः | जगती}

अत्यो॒पृ॒ष्ठंप्रु॑षि॒तस्य॑रोचते¦दि॒वोसानु॑स्त॒नय᳚न्नचिक्रदत् || {2/9}{1.58.2}{1.11.1.2}{1.4.23.2}{673, 58, 673}

क्रा॒णारु॒द्रेभि॒र्वसु॑भिःपु॒रोहि॑तो॒¦होता॒निष॑त्तोरयि॒षाळम॑र्त्यः |{गौतमो नोधाः | अग्निः | जगती}

रथो॒वि॒क्ष्वृ᳚ञ्जसा॒नआ॒युषु॒¦व्या᳚नु॒षग्वार्या᳚दे॒वऋ᳚ण्वति || {3/9}{1.58.3}{1.11.1.3}{1.4.23.3}{674, 58, 674}

विवात॑जूतो,अत॒सेषु॑तिष्ठते॒¦वृथा᳚जु॒हूभिः॒सृण्या᳚तुवि॒ष्वणिः॑ |{गौतमो नोधाः | अग्निः | जगती}

तृ॒षुयद॑ग्नेव॒निनो᳚वृषा॒यसे᳚¦कृ॒ष्णंत॒एम॒रुश॑दूर्मे,अजर || {4/9}{1.58.4}{1.11.1.4}{1.4.23.4}{675, 58, 675}

तपु॑र्जम्भो॒वन॒वात॑चोदितो¦यू॒थेसा॒ह्वाँ,अव॑वाति॒वंस॑गः |{गौतमो नोधाः | अग्निः | जगती}

अ॒भि॒व्रज॒न्नक्षि॑तं॒पाज॑सा॒रजः॑¦स्था॒तुश्च॒रथं᳚भयतेपत॒त्रिणः॑ || {5/9}{1.58.5}{1.11.1.5}{1.4.23.5}{676, 58, 676}

द॒धुष्ट्वा॒भृग॑वो॒मानु॑षे॒ष्वा¦र॒यिंचारुं᳚सु॒हवं॒जने᳚भ्यः |{गौतमो नोधाः | अग्निः | त्रिष्टुप्}

होता᳚रमग्ने॒,अति॑थिं॒वरे᳚ण्यं¦मि॒त्रंशेवं᳚दि॒व्याय॒जन्म॑ने || {6/9}{1.58.6}{1.11.1.6}{1.4.24.1}{677, 58, 677}

होता᳚रंस॒प्तजु॒ह्वो॒३॑(ओ॒)यजि॑ष्ठं॒¦यंवा॒घतो᳚वृ॒णते᳚,अध्व॒रेषु॑ |{गौतमो नोधाः | अग्निः | त्रिष्टुप्}

अ॒ग्निंविश्वे᳚षामर॒तिंवसू᳚नां¦सप॒र्यामि॒प्रय॑सा॒यामि॒रत्न᳚म् || {7/9}{1.58.7}{1.11.1.7}{1.4.24.2}{678, 58, 678}

अच्छि॑द्रासूनोसहसोनो,अ॒द्य¦स्तो॒तृभ्यो᳚मित्रमहः॒शर्म॑यच्छ |{गौतमो नोधाः | अग्निः | त्रिष्टुप्}

अग्ने᳚गृ॒णन्त॒मंह॑सउरु॒ष्यो¦र्जो᳚नपात्‌पू॒र्भिराय॑सीभिः || {8/9}{1.58.8}{1.11.1.8}{1.4.24.3}{679, 58, 679}

भवा॒वरू᳚थंगृण॒तेवि॑भावो॒¦भवा᳚मघवन्‌म॒घव॑द्भ्यः॒शर्म॑ |{गौतमो नोधाः | अग्निः | त्रिष्टुप्}

उ॒रु॒ष्याग्ने॒,अंह॑सोगृ॒णन्तं᳚¦प्रा॒तर्म॒क्षूधि॒याव॑सुर्जगम्यात् || {9/9}{1.58.9}{1.11.1.9}{1.4.24.4}{680, 58, 680}

[59] वयाइदितिसप्तर्चस्य सूक्तस्य गौतमोनोधावैश्वानरोग्निस्त्रिष्टुप् |
व॒या,इद॑ग्ने,अ॒ग्नय॑स्ते,अ॒न्ये¦त्वेविश्वे᳚,अ॒मृता᳚मादयन्ते |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्}

वैश्वा᳚नर॒नाभि॑रसिक्षिती॒नां¦स्थूणे᳚व॒जनाँ᳚,उप॒मिद्‌य॑यन्थ || {1/7}{1.59.1}{1.11.2.1}{1.4.25.1}{681, 59, 681}

मू॒र्धादि॒वोनाभि॑र॒ग्निःपृ॑थि॒व्या¦,अथा᳚भवदर॒तीरोद॑स्योः |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्}

तंत्वा᳚दे॒वासो᳚ऽजनयन्तदे॒वं¦वैश्वा᳚नर॒ज्योति॒रिदार्या᳚य || {2/7}{1.59.2}{1.11.2.2}{1.4.25.2}{682, 59, 682}

सूर्ये॒र॒श्मयो᳚ध्रु॒वासो᳚¦वैश्वान॒रेद॑धिरे॒ऽग्नावसू᳚नि |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्}

यापर्व॑ते॒ष्वोष॑धीष्व॒प्सु¦यामानु॑षे॒ष्वसि॒तस्य॒राजा᳚ || {3/7}{1.59.3}{1.11.2.3}{1.4.25.3}{683, 59, 683}

बृ॒ह॒ती,इ॑वसू॒नवे॒रोद॑सी॒¦गिरो॒होता᳚मनु॒ष्यो॒३॑(ओ॒)दक्षः॑ |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्}

स्व᳚र्वतेस॒त्यशु॑ष्मायपू॒र्वी¦र्वै᳚श्वान॒राय॒नृत॑मायय॒ह्वीः || {4/7}{1.59.4}{1.11.2.4}{1.4.25.4}{684, 59, 684}

दि॒वश्चि॑त्तेबृह॒तोजा᳚तवेदो॒¦वैश्वा᳚नर॒प्ररि॑रिचेमहि॒त्वम् |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्}

राजा᳚कृष्टी॒नाम॑सि॒मानु॑षीणां¦यु॒धादे॒वेभ्यो॒वरि॑वश्चकर्थ || {5/7}{1.59.5}{1.11.2.5}{1.4.25.5}{685, 59, 685}

प्रनूम॑हि॒त्वंवृ॑ष॒भस्य॑वोचं॒¦यंपू॒रवो᳚वृत्र॒हणं॒सच᳚न्ते |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्}

वै॒श्वा॒न॒रोदस्यु॑म॒ग्निर्ज॑घ॒न्वाँ¦अधू᳚नो॒त्‌काष्ठा॒,अव॒शम्ब॑रंभेत् || {6/7}{1.59.6}{1.11.2.6}{1.4.25.6}{686, 59, 686}

वै॒श्वा॒न॒रोम॑हि॒म्नावि॒श्वकृ॑ष्टि¦र्भ॒रद्वा᳚जेषुयज॒तोवि॒भावा᳚ |{गौतमो नोधाः | अग्निर्वैश्वानरः | त्रिष्टुप्}

शा॒त॒व॒ने॒येश॒तिनी᳚भिर॒ग्निः¦पु॑रुणी॒थेज॑रतेसू॒नृता᳚वान् || {7/7}{1.59.7}{1.11.2.7}{1.4.25.7}{687, 59, 687}

[60] वह्निंयशसमिति पंचर्चस्य सूक्तस्य गौतमोनोधाअग्नित्रिष्टुप् |
वह्निं᳚य॒शसं᳚वि॒दथ॑स्यके॒तुं¦सु॑प्रा॒व्यं᳚दू॒तंस॒द्यो,अ॑र्थम् |{गौतमो नोधाः | अग्निः | त्रिष्टुप्}

द्वि॒जन्मा᳚नंर॒यिमि॑वप्रश॒स्तं¦रा॒तिंभ॑र॒द्‌भृग॑वेमात॒रिश्वा᳚ || {1/5}{1.60.1}{1.11.3.1}{1.4.26.1}{688, 60, 688}

अ॒स्यशासु॑रु॒भया᳚सःसचन्ते¦ह॒विष्म᳚न्तउ॒शिजो॒येच॒मर्ताः᳚ |{गौतमो नोधाः | अग्निः | त्रिष्टुप्}

दि॒वश्चि॒त्‌पूर्वो॒न्य॑सादि॒होता॒¦पृच्छ्यो᳚वि॒श्पति᳚र्वि॒क्षुवे॒धाः || {2/5}{1.60.2}{1.11.3.2}{1.4.26.2}{689, 60, 689}

तंनव्य॑सीहृ॒दजाय॑मान¦म॒स्मत्‌सु॑की॒र्तिर्मधु॑जिह्वमश्याः |{गौतमो नोधाः | अग्निः | त्रिष्टुप्}

यमृ॒त्विजो᳚वृ॒जने॒मानु॑षासः॒¦प्रय॑स्वन्तआ॒यवो॒जीज॑नन्त || {3/5}{1.60.3}{1.11.3.3}{1.4.26.3}{690, 60, 690}

उ॒शिक्‌पा᳚व॒कोवसु॒र्मानु॑षेषु॒¦वरे᳚ण्यो॒होता᳚धायिवि॒क्षु |{गौतमो नोधाः | अग्निः | त्रिष्टुप्}

दमू᳚नागृ॒हप॑ति॒र्दम॒आँ¦अ॒ग्निर्भु॑वद्‌रयि॒पती᳚रयी॒णाम् || {4/5}{1.60.4}{1.11.3.4}{1.4.26.4}{691, 60, 691}

तंत्वा᳚व॒यंपति॑मग्नेरयी॒णां¦प्रशं᳚सामोम॒तिभि॒र्गोत॑मासः |{गौतमो नोधाः | अग्निः | त्रिष्टुप्}

आ॒शुंवा᳚जम्भ॒रंम॒र्जय᳚न्तः¦प्रा॒तर्म॒क्षूधि॒याव॑सुर्जगम्यात् || {5/5}{1.60.5}{1.11.3.5}{1.4.26.5}{692, 60, 692}

[61] अस्माइद्विति षोळशर्चस्य सूक्तस्य गौतमोनोधाइंद्रस्त्रिष्टुप् |
अ॒स्मा,इदु॒प्रत॒वसे᳚तु॒राय॒¦प्रयो॒ह᳚र्मि॒स्तोमं॒माहि॑नाय |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

ऋची᳚षमा॒याध्रि॑गव॒ओह॒¦मिन्द्रा᳚य॒ब्रह्मा᳚णिरा॒तत॑मा || {1/16}{1.61.1}{1.11.4.1}{1.4.27.1}{693, 61, 693}

अ॒स्मा,इदु॒प्रय॑इव॒प्रयं᳚सि॒¦भरा᳚म्याङ्गू॒षंबाधे᳚सुवृ॒क्ति |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

इन्द्रा᳚यहृ॒दामन॑सामनी॒षा¦प्र॒त्नाय॒पत्ये॒धियो᳚मर्जयन्त || {2/16}{1.61.2}{1.11.4.2}{1.4.27.2}{694, 61, 694}

अ॒स्मा,इदु॒त्यमु॑प॒मंस्व॒र्षां¦भरा᳚म्याङ्गू॒षमा॒स्ये᳚न |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

मंहि॑ष्ठ॒मच्छो᳚क्तिभिर्मती॒नां¦सु॑वृ॒क्तिभिः॑सू॒रिंवा᳚वृ॒धध्यै᳚ || {3/16}{1.61.3}{1.11.4.3}{1.4.27.3}{695, 61, 695}

अ॒स्मा,इदु॒स्तोमं॒संहि॑नोमि॒¦रथं॒तष्टे᳚व॒तत्सि॑नाय |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

गिर॑श्च॒गिर्वा᳚हसेसुवृ॒क्ती¦न्द्रा᳚यविश्वमि॒न्वंमेधि॑राय || {4/16}{1.61.4}{1.11.4.4}{1.4.27.4}{696, 61, 696}

अ॒स्मा,इदु॒सप्ति॑मिवश्रव॒स्ये¦न्द्रा᳚या॒र्कंजु॒ह्वा॒३॑(आ॒)सम᳚ञ्जे |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

वी॒रंदा॒नौक॑संव॒न्दध्यै᳚¦पु॒रांगू॒र्तश्र॑वसंद॒र्माण᳚म् || {5/16}{1.61.5}{1.11.4.5}{1.4.27.5}{697, 61, 697}

अ॒स्मा,इदु॒त्वष्टा᳚तक्ष॒द्वज्रं॒¦स्वप॑स्तमंस्व॒र्य१॑(अं॒)रणा᳚य |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

वृ॒त्रस्य॑चिद्वि॒दद्‌येन॒मर्म॑¦तु॒जन्नीशा᳚नस्तुज॒ताकि॑ये॒धाः || {6/16}{1.61.6}{1.11.4.6}{1.4.28.1}{698, 61, 698}

अ॒स्येदु॑मा॒तुःसव॑नेषुस॒द्योम॒हः¦पि॒तुंप॑पि॒वाञ्चार्वन्ना᳚ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

मु॒षा॒यद्‌विष्णुः॑पच॒तंसही᳚या॒न्¦विध्य॑द्वरा॒हंति॒रो,अद्रि॒मस्ता᳚ || {7/16}{1.61.7}{1.11.4.7}{1.4.28.2}{699, 61, 699}

अ॒स्मा,इदु॒ग्नाश्चि॑द्दे॒वप॑त्नी॒¦रिन्द्रा᳚या॒र्कम॑हि॒हत्य॑ऊवुः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

परि॒द्यावा᳚पृथि॒वीज॑भ्रउ॒र्वी¦नास्य॒तेम॑हि॒मानं॒परि॑ष्टः || {8/16}{1.61.8}{1.11.4.8}{1.4.28.3}{700, 61, 700}

अ॒स्येदे॒वप्ररि॑रिचेमहि॒त्वं¦दि॒वस्पृ॑थि॒व्याःपर्य॒न्तरि॑क्षात् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

स्व॒राळिन्द्रो॒दम॒वि॒श्वगू᳚र्तः¦स्व॒रिरम॑त्रोववक्षे॒रणा᳚य || {9/16}{1.61.9}{1.11.4.9}{1.4.28.4}{701, 61, 701}

अ॒स्येदे॒वशव॑साशु॒षन्तं॒¦विवृ॑श्च॒द्‌वज्रे᳚णवृ॒त्रमिन्द्रः॑ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

गाव्रा॒णा,अ॒वनी᳚रमुञ्च¦द॒भिश्रवो᳚दा॒वने॒सचे᳚ताः || {10/16}{1.61.10}{1.11.4.10}{1.4.28.5}{702, 61, 702}

अ॒स्येदु॑त्वे॒षसा᳚रन्त॒सिन्ध॑वः॒¦परि॒यद्‌वज्रे᳚णसी॒मय॑च्छत् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

ई॒शा॒न॒कृद्दा॒शुषे᳚दश॒स्यन्¦तु॒र्वीत॑येगा॒धंतु॒र्वणिः॑कः || {11/16}{1.61.11}{1.11.4.11}{1.4.29.1}{703, 61, 703}

अ॒स्मा,इदु॒प्रभ॑रा॒तूतु॑जानो¦वृ॒त्राय॒वज्र॒मीशा᳚नःकिये॒धाः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

गोर्नपर्व॒विर॑दातिर॒श्चे¦ष्य॒न्नर्णां᳚स्य॒पांच॒रध्यै᳚ || {12/16}{1.61.12}{1.11.4.12}{1.4.29.2}{704, 61, 704}

अ॒स्येदु॒प्रब्रू᳚हिपू॒र्व्याणि॑¦तु॒रस्य॒कर्मा᳚णि॒नव्य॑उ॒क्थैः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

यु॒धेयदि॑ष्णा॒नआयु॑धा¦न्यृघा॒यमा᳚णोनिरि॒णाति॒शत्रू॑न् || {13/16}{1.61.13}{1.11.4.13}{1.4.29.3}{705, 61, 705}

अ॒स्येदु॑भि॒यागि॒रय॑श्चदृ॒ळ्हा¦द्यावा᳚च॒भूमा᳚ज॒नुष॑स्तुजेते |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

उपो᳚वे॒नस्य॒जोगु॑वानओ॒णिं¦स॒द्योभु॑वद्‌वी॒र्या᳚यनो॒धाः || {14/16}{1.61.14}{1.11.4.14}{1.4.29.4}{706, 61, 706}

अ॒स्मा,इदु॒त्यदनु॑दाय्येषा॒¦मेको॒यद्‌व॒व्नेभूरे॒रीशा᳚नः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

प्रैत॑शं॒सूर्ये᳚पस्पृधा॒नं¦सौव॑श्व्ये॒सुष्वि॑माव॒दिन्द्रः॑ || {15/16}{1.61.15}{1.11.4.15}{1.4.29.5}{707, 61, 707}

ए॒वाते᳚हारियोजनासुवृ॒क्ती¦न्द्र॒ब्रह्मा᳚णि॒गोत॑मासो,अक्रन् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

ऐषु॑वि॒श्वपे᳚शसं॒धियं᳚धाः¦प्रा॒तर्म॒क्षूधि॒याव॑सुर्जगम्यात् || {16/16}{1.61.16}{1.11.4.16}{1.4.29.6}{708, 61, 708}

[62] प्रमन्मह इतित्रयोदशर्चस्य सूक्तस्य गौतमोनोधाइंद्रस्त्रिष्टुप् |
प्रम᳚न्महेशवसा॒नाय॑शू॒ष¦मा᳚ङ्गू॒षंगिर्व॑णसे,अङ्गिर॒स्वत् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

सु॒वृ॒क्तिभिः॑स्तुव॒तऋ॑ग्मि॒याया¦ऽर्चा᳚मा॒र्कंनरे॒विश्रु॑ताय || {1/13}{1.62.1}{1.11.5.1}{1.5.1.1}{709, 62, 709}

प्रवो᳚म॒हेमहि॒नमो᳚भरध्व¦माङ्गू॒ष्यं᳚शवसा॒नाय॒साम॑ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

येना᳚नः॒पूर्वे᳚पि॒तरः॑पद॒ज्ञा¦,अर्च᳚न्तो॒,अङ्गि॑रसो॒गा,अवि᳚न्दन् || {2/13}{1.62.2}{1.11.5.2}{1.5.1.2}{710, 62, 710}

इन्द्र॒स्याङ्गि॑रसांचे॒ष्टौ¦वि॒दत्‌स॒रमा॒तन॑यायधा॒सिम् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

बृह॒स्पति॑र्भि॒नदद्रिं᳚वि॒दद्‌गाः¦समु॒स्रिया᳚भिर्वावशन्त॒नरः॑ || {3/13}{1.62.3}{1.11.5.3}{1.5.1.3}{711, 62, 711}

सु॒ष्टुभा॒स्तु॒भास॒प्तविप्रैः᳚¦स्व॒रेणाद्रिं᳚स्व॒र्यो॒३॑(ओ॒)नव॑ग्वैः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

स॒र॒ण्युभिः॑फलि॒गमि᳚न्द्रशक्र¦व॒लंरवे᳚णदरयो॒दश॑ग्वैः || {4/13}{1.62.4}{1.11.5.4}{1.5.1.4}{712, 62, 712}

गृ॒णा॒नो,अङ्गि॑रोभिर्दस्म॒विव॑¦रु॒षसा॒सूर्ये᳚ण॒गोभि॒रन्धः॑ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

विभूम्या᳚,अप्रथयइन्द्र॒सानु॑¦दि॒वोरज॒उप॑रमस्तभायः || {5/13}{1.62.5}{1.11.5.5}{1.5.1.5}{713, 62, 713}

तदु॒प्रय॑क्षतममस्य॒कर्म॑¦द॒स्मस्य॒चारु॑तममस्ति॒दंसः॑ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

उ॒प॒ह्व॒रेयदुप॑रा॒,अपि᳚न्व॒न्¦मध्व᳚र्णसोन॒द्य१॑(अ॒)श्चत॑स्रः || {6/13}{1.62.6}{1.11.5.6}{1.5.2.1}{714, 62, 714}

द्वि॒ताविव᳚व्रेस॒नजा॒सनी᳚ळे¦,अ॒यास्यः॒स्तव॑मानेभिर॒र्कैः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

भगो॒मेने᳚पर॒मेव्यो᳚म॒¦न्नधा᳚रय॒द्‌रोद॑सीसु॒दंसाः᳚ || {7/13}{1.62.7}{1.11.5.7}{1.5.2.2}{715, 62, 715}

स॒नाद्दिवं॒परि॒भूमा॒विरू᳚पे¦पुन॒र्भुवा᳚युव॒तीस्वेभि॒रेवैः᳚ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

कृ॒ष्णेभि॑र॒क्तोषारुश॑द्भि॒¦र्वपु॑र्भि॒राच॑रतो,अ॒न्यान्या᳚ || {8/13}{1.62.8}{1.11.5.8}{1.5.2.3}{716, 62, 716}

सने᳚मिस॒ख्यंस्व॑प॒स्यमा᳚नः¦सू॒नुर्दा᳚धार॒शव॑सासु॒दंसाः᳚ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

आ॒मासु॑चिद्दधिषेप॒क्वम॒न्तः¦पयः॑कृ॒ष्णासु॒रुश॒द्‌रोहि॑णीषु || {9/13}{1.62.9}{1.11.5.9}{1.5.2.4}{717, 62, 717}

स॒नात्‌सनी᳚ळा,अ॒वनी᳚रवा॒ता¦व्र॒तार॑क्षन्ते,अ॒मृताः॒सहो᳚भिः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

पु॒रूस॒हस्रा॒जन॑यो॒पत्नी᳚¦र्दुव॒स्यन्ति॒स्वसा᳚रो॒,अह्र॑याणम् || {10/13}{1.62.10}{1.11.5.10}{1.5.2.5}{718, 62, 718}

स॒ना॒युवो॒नम॑सा॒नव्यो᳚,अ॒र्कै¦र्व॑सू॒यवो᳚म॒तयो᳚दस्मदद्रुः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

पतिं॒पत्नी᳚रुश॒तीरु॒शन्तं᳚¦स्पृ॒शन्ति॑त्वाशवसावन्‌मनी॒षाः || {11/13}{1.62.11}{1.11.5.11}{1.5.2.6}{719, 62, 719}

स॒नादे॒वतव॒रायो॒गभ॑स्तौ॒¦क्षीय᳚न्ते॒नोप॑दस्यन्तिदस्म |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

द्यु॒माँ,अ॑सि॒क्रतु॑माँ,इन्द्र॒धीरः॒¦शिक्षा᳚शचीव॒स्तव॑नः॒शची᳚भिः || {12/13}{1.62.12}{1.11.5.12}{1.5.3.1}{720, 62, 720}

स॒ना॒य॒तेगोत॑मइन्द्र॒नव्य॒¦मत॑क्ष॒द्‌ब्रह्म॑हरि॒योज॑नाय |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

सु॒नी॒थाय॑नःशवसाननो॒धाः¦प्रा॒तर्म॒क्षूधि॒याव॑सुर्जगम्यात् || {13/13}{1.62.13}{1.11.5.13}{1.5.3.2}{721, 62, 721}

[63] त्वंमहानिति नवर्चस्य सूक्तस्य गौतमोनोधाइंद्रस्त्रिष्टुप् |
त्वंम॒हाँ,इ᳚न्द्र॒योह॒शुष्मै॒¦र्द्यावा᳚जज्ञा॒नःपृ॑थि॒वी,अमे᳚धाः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

यद्ध॑ते॒विश्वा᳚गि॒रय॑श्चि॒दभ्वा᳚¦भि॒यादृ॒ळ्हासः॑कि॒रणा॒नैज॑न् || {1/9}{1.63.1}{1.11.6.1}{1.5.4.1}{722, 63, 722}

यद्धरी᳚,इन्द्र॒विव्र॑ता॒वे¦राते॒वज्रं᳚जरि॒ताबा॒ह्वोर्धा᳚त् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

येना᳚विहर्यतक्रतो,अ॒मित्रा॒न्‌पुर॑¦इ॒ष्णासि॑पुरुहूतपू॒र्वीः || {2/9}{1.63.2}{1.11.6.2}{1.5.4.2}{723, 63, 723}

त्वंस॒त्यइ᳚न्द्रधृ॒ष्णुरे॒तान्¦त्वमृ॑भु॒क्षानर्य॒स्त्वंषाट् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

त्वंशुष्णं᳚वृ॒जने᳚पृ॒क्षआ॒णौ¦यूने॒कुत्सा᳚यद्यु॒मते॒सचा᳚हन् || {3/9}{1.63.3}{1.11.6.3}{1.5.4.3}{724, 63, 724}

त्वंह॒त्यदि᳚न्द्रचोदीः॒सखा᳚¦वृ॒त्रंयद्‌व॑ज्रिन्‌वृषकर्मन्नु॒भ्नाः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

यद्ध॑शूरवृषमणःपरा॒चै¦र्विदस्यूँ॒र्योना॒वकृ॑तोवृथा॒षाट् || {4/9}{1.63.4}{1.11.6.4}{1.5.4.4}{725, 63, 725}

त्वंह॒त्यदि॒न्द्रारि॑षण्यन्¦दृ॒ळ्हस्य॑चि॒न्मर्ता᳚ना॒मजु॑ष्टौ |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

व्य१॑(अ॒)स्मदाकाष्ठा॒,अर्व॑तेव¦र्घ॒नेव॑वज्रिञ्छ्नथिह्य॒मित्रा॑न् || {5/9}{1.63.5}{1.11.6.5}{1.5.4.5}{726, 63, 726}

त्वांह॒त्यदि॒न्द्रार्ण॑सातौ॒¦स्व᳚र्मीळ्हे॒नर॑आ॒जाह॑वन्ते |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

तव॑स्वधावइ॒यमास॑म॒र्य¦ऊ॒तिर्वाजे᳚ष्वत॒साय्या᳚भूत् || {6/9}{1.63.6}{1.11.6.6}{1.5.5.1}{727, 63, 727}

त्वंह॒त्यदि᳚न्द्रस॒प्तयुध्य॒न्¦पुरो᳚वज्रिन्‌पुरु॒कुत्सा᳚यदर्दः |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

ब॒र्हिर्नयत्‌सु॒दासे॒वृथा॒व¦र्गं॒होरा᳚ज॒न्‌वरि॑वःपू॒रवे᳚कः || {7/9}{1.63.7}{1.11.6.7}{1.5.5.2}{728, 63, 728}

त्वंत्यांन॑इन्द्रदेवचि॒त्रा¦मिष॒मापो॒पी᳚पयः॒परि॑ज्मन् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

यया᳚शूर॒प्रत्य॒स्मभ्यं॒यंसि॒¦त्मन॒मूर्जं॒वि॒श्वध॒क्षर॑ध्यै || {8/9}{1.63.8}{1.11.6.8}{1.5.5.3}{729, 63, 729}

अका᳚रिइन्द्र॒गोत॑मेभि॒¦र्ब्रह्मा॒ण्योक्ता॒नम॑सा॒हरि॑भ्याम् |{गौतमो नोधाः | इन्द्रः | त्रिष्टुप्}

सु॒पेश॑सं॒वाज॒माभ॑रानः¦प्रा॒तर्म॒क्षूधि॒याव॑सुर्जगम्यात् || {9/9}{1.63.9}{1.11.6.9}{1.5.5.4}{730, 63, 730}

[64] वृष्णेशर्धायेति पंचदशर्चस्य सूक्तस्य गौतमोनोधामरुतोजगती अंत्यात्रिष्टुप् |
वृष्णे॒शर्धा᳚य॒सुम॑खायवे॒धसे॒¦नोधः॑सुवृ॒क्तिंप्रभ॑राम॒रुद्भ्यः॑ |{गौतमो नोधाः | मरुतः | जगती}

अ॒पोधीरो॒मन॑सासु॒हस्त्यो॒¦गिरः॒सम᳚ञ्जेवि॒दथे᳚ष्वा॒भुवः॑ || {1/15}{1.64.1}{1.11.7.1}{1.5.6.1}{731, 64, 731}

तेज॑ज्ञिरेदि॒वऋ॒ष्वास॑उ॒क्षणो᳚¦रु॒द्रस्य॒मर्या॒,असु॑रा,अरे॒पसः॑ |{गौतमो नोधाः | मरुतः | जगती}

पा॒व॒कासः॒शुच॑यः॒सूर्या᳚,इव॒¦सत्वा᳚नो॒द्र॒प्सिनो᳚घो॒रव॑र्पसः || {2/15}{1.64.2}{1.11.7.2}{1.5.6.2}{732, 64, 732}

युवा᳚नोरु॒द्रा,अ॒जरा᳚,अभो॒ग्घनो᳚¦वव॒क्षुरध्रि॑गावः॒पर्व॑ता,इव |{गौतमो नोधाः | मरुतः | जगती}

दृ॒ळ्हाचि॒द्‌विश्वा॒भुव॑नानि॒पार्थि॑वा॒¦प्रच्या᳚वयन्तिदि॒व्यानि॑म॒ज्मना᳚ || {3/15}{1.64.3}{1.11.7.3}{1.5.6.3}{733, 64, 733}

चि॒त्रैर॒ञ्जिभि॒र्वपु॑षे॒व्य᳚ञ्जते॒¦वक्ष॑स्सुरु॒क्माँ,अधि॑येतिरेशु॒भे |{गौतमो नोधाः | मरुतः | जगती}

अंसे᳚ष्वेषां॒निमि॑मृक्षुरृ॒ष्टयः॑¦सा॒कंज॑ज्ञिरेस्व॒धया᳚दि॒वोनरः॑ || {4/15}{1.64.4}{1.11.7.4}{1.5.6.4}{734, 64, 734}

ई॒शा॒न॒कृतो॒धुन॑योरि॒शाद॑सो॒¦वाता᳚न्‌वि॒द्युत॒स्तवि॑षीभिरक्रत |{गौतमो नोधाः | मरुतः | जगती}

दु॒हन्त्यूध॑र्दि॒व्यानि॒धूत॑यो॒¦भूमिं᳚पिन्वन्ति॒पय॑सा॒परि॑ज्रयः || {5/15}{1.64.5}{1.11.7.5}{1.5.6.5}{735, 64, 735}

पिन्व᳚न्त्य॒पोम॒रुतः॑सु॒दान॑वः॒¦पयो᳚घृ॒तव॑द्‌वि॒दथे᳚ष्वा॒भुवः॑ |{गौतमो नोधाः | मरुतः | जगती}

अत्यं॒मि॒हेविन॑यन्तिवा॒जिन॒¦मुत्सं᳚दुहन्तिस्त॒नय᳚न्त॒मक्षि॑तम् || {6/15}{1.64.6}{1.11.7.6}{1.5.7.1}{736, 64, 736}

म॒हि॒षासो᳚मा॒यिन॑श्चि॒त्रभा᳚नवो¦गि॒रयो॒स्वत॑वसोरघु॒ष्यदः॑ |{गौतमो नोधाः | मरुतः | जगती}

मृ॒गा,इ॑वह॒स्तिनः॑खादथा॒वना॒¦यदारु॑णीषु॒तवि॑षी॒रयु॑ग्ध्वम् || {7/15}{1.64.7}{1.11.7.7}{1.5.7.2}{737, 64, 737}

सिं॒हा,इ॑वनानदति॒प्रचे᳚तसः¦पि॒शा,इ॑वसु॒पिशो᳚वि॒श्ववे᳚दसः |{गौतमो नोधाः | मरुतः | जगती}

क्षपो॒जिन्व᳚न्तः॒पृष॑तीभिरृ॒ष्टिभिः॒¦समित्‌स॒बाधः॒शव॒साहि॑मन्यवः || {8/15}{1.64.8}{1.11.7.8}{1.5.7.3}{738, 64, 738}

रोद॑सी॒,व॑दतागणश्रियो॒¦नृषा᳚चःशूराः॒शव॒साहि॑मन्यवः |{गौतमो नोधाः | मरुतः | जगती}

व॒न्धुरे᳚ष्व॒मति॒र्नद॑र्श॒ता¦वि॒द्युन्नत॑स्थौमरुतो॒रथे᳚षुवः || {9/15}{1.64.9}{1.11.7.9}{1.5.7.4}{739, 64, 739}

वि॒श्ववे᳚दसोर॒यिभिः॒समो᳚कसः॒¦सम्मि॑श्लास॒स्तवि॑षीभिर्विर॒प्शिनः॑ |{गौतमो नोधाः | मरुतः | जगती}

अस्ता᳚र॒इषुं᳚दधिरे॒गभ॑स्त्यो¦रन॒न्तशु॑ष्मा॒वृष॑खादयो॒नरः॑ || {10/15}{1.64.10}{1.11.7.10}{1.5.7.5}{740, 64, 740}

हि॒र॒ण्यये᳚भिःप॒विभिः॑पयो॒वृध॒¦उज्जि॑घ्नन्तआप॒थ्यो॒३॑(ओ॒)पर्व॑तान् |{गौतमो नोधाः | मरुतः | जगती}

म॒खा,अ॒यासः॑स्व॒सृतो᳚ध्रुव॒च्युतो᳚¦दुध्र॒कृतो᳚म॒रुतो॒भ्राज॑दृष्टयः || {11/15}{1.64.11}{1.11.7.11}{1.5.8.1}{741, 64, 741}

घृषुं᳚पाव॒कंव॒निनं॒विच॑र्षणिं¦रु॒द्रस्य॑सू॒नुंह॒वसा᳚गृणीमसि |{गौतमो नोधाः | मरुतः | जगती}

र॒ज॒स्तुरं᳚त॒वसं॒मारु॑तंग॒ण¦मृ॑जी॒षिणं॒वृष॑णंसश्चतश्रि॒ये || {12/15}{1.64.12}{1.11.7.12}{1.5.8.2}{742, 64, 742}

प्रनूमर्तः॒शव॑सा॒जनाँ॒,अति॑¦त॒स्थौव॑ऊ॒तीम॑रुतो॒यमाव॑त |{गौतमो नोधाः | मरुतः | जगती}

अर्व॑द्भि॒र्वाजं᳚भरते॒धना॒नृभि॑¦रा॒पृच्छ्यं॒क्रतु॒माक्षे᳚ति॒पुष्य॑ति || {13/15}{1.64.13}{1.11.7.13}{1.5.8.3}{743, 64, 743}

च॒र्कृत्यं᳚मरुतःपृ॒त्सुदु॒ष्टरं᳚¦द्यु॒मन्तं॒शुष्मं᳚म॒घव॑त्सुधत्तन |{गौतमो नोधाः | मरुतः | जगती}

ध॒न॒स्पृत॑मु॒क्थ्यं᳚वि॒श्वच॑र्षणिं¦तो॒कंपु॑ष्येम॒तन॑यंश॒तंहिमाः᳚ || {14/15}{1.64.14}{1.11.7.14}{1.5.8.4}{744, 64, 744}

नूष्ठि॒रंम॑रुतोवी॒रव᳚न्त¦मृती॒षाहं᳚र॒यिम॒स्मासु॑धत्त |{गौतमो नोधाः | मरुतः | त्रिष्टुप्}

स॒ह॒स्रिणं᳚श॒तिनं᳚शूशु॒वांसं᳚¦प्रा॒तर्म॒क्षूधि॒याव॑सुर्जगम्यात् || {15/15}{1.64.15}{1.11.7.15}{1.5.8.5}{745, 64, 745}

[65] पश्वानेति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् |
प॒श्वाता॒युंगुहा॒चत᳚न्तं॒¦नमो᳚युजा॒नंनमो॒वह᳚न्तम् || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{1/10}{1.65.1}{1.12.1.1}{1.5.9.1}{746, 65, 746}
स॒जोषा॒धीराः᳚प॒दैरनु॑ग्म॒¦न्नुप॑त्वासीद॒न्‌विश्वे॒यज॑त्राः || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{2/10}{1.65.2}{1.12.1.2}{1.5.9.2}{747, 65, 747}
ऋ॒तस्य॑दे॒वा,अनु᳚व्र॒तागु॒¦र्भुव॒त्‌परि॑ष्टि॒र्द्यौर्नभूम॑ || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{3/10}{1.65.3}{1.12.1.3}{1.5.9.3}{748, 65, 748}
वर्ध᳚न्ती॒मापः॑प॒न्वासुशि॑श्वि¦मृ॒तस्य॒योना॒गर्भे॒सुजा᳚तम् || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{4/10}{1.65.4}{1.12.1.4}{1.5.9.4}{749, 65, 749}
पु॒ष्टिर्नर॒ण्वाक्षि॒तिर्नपृ॒थ्वी¦गि॒रिर्नभुज्म॒क्षोदो॒श॒म्भु || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{5/10}{1.65.5}{1.12.1.5}{1.5.9.5}{750, 65, 750}
अत्यो॒नाज्म॒न्‌त्सर्ग॑प्रतक्तः॒¦सिन्धु॒र्नक्षोदः॒ईं᳚वराते || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{6/10}{1.65.6}{1.12.1.6}{1.5.9.6}{751, 65, 751}
जा॒मिःसिन्धू᳚नां॒भ्राते᳚व॒स्वस्रा॒¦मिभ्या॒न्नराजा॒वना᳚न्यत्ति || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{7/10}{1.65.7}{1.12.1.7}{1.5.9.7}{752, 65, 752}
यद्‌वात॑जूतो॒वना॒व्यस्था᳚¦द॒ग्निर्ह॑दाति॒रोमा᳚पृथि॒व्याः || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{8/10}{1.65.8}{1.12.1.8}{1.5.9.8}{753, 65, 753}
श्वसि॑त्य॒प्सुहं॒सोसीद॒न्¦क्रत्वा॒चेति॑ष्ठोवि॒शामु॑ष॒र्भुत् || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{9/10}{1.65.9}{1.12.1.9}{1.5.9.9}{754, 65, 754}
सोमो॒वे॒धा,ऋ॒तप्र॑जातः¦प॒शुर्नशिश्वा᳚वि॒भुर्दू॒रेभाः᳚ || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{10/10}{1.65.10}{1.12.1.10}{1.5.9.10}{755, 65, 755}
[66] रयिर्नेति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् |
र॒यिर्नचि॒त्रासूरो॒सं॒दृ¦गायु॒र्नप्रा॒णोनित्यो॒सू॒नुः || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{1/10}{1.66.1}{1.12.2.1}{1.5.10.1}{756, 66, 756}
तक्वा॒भूर्णि॒र्वना᳚सिषक्ति॒¦पयो॒धे॒नुःशुचि᳚र्वि॒भावा᳚ || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{2/10}{1.66.2}{1.12.2.2}{1.5.10.2}{757, 66, 757}
दा॒धार॒क्षेम॒मोको॒र॒ण्वो¦यवो॒प॒क्वोजेता॒जना᳚नाम् || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{3/10}{1.66.3}{1.12.2.3}{1.5.10.3}{758, 66, 758}
ऋषि॒र्नस्तुभ्वा᳚वि॒क्षुप्र॑श॒स्तो¦वा॒जीप्री॒तोवयो᳚दधाति || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{4/10}{1.66.4}{1.12.2.4}{1.5.10.4}{759, 66, 759}
दु॒रोक॑शोचिः॒क्रतु॒र्ननित्यो᳚¦जा॒येव॒योना॒वरं॒विश्व॑स्मै || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{5/10}{1.66.5}{1.12.2.5}{1.5.10.5}{760, 66, 760}
चि॒त्रोयदभ्रा᳚ट्‌छ्वे॒तोवि॒क्षु¦रथो॒रु॒क्मीत्वे॒षःस॒मत्सु॑ || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{6/10}{1.66.6}{1.12.2.6}{1.5.10.6}{761, 66, 761}
सेने᳚वसृ॒ष्टामं᳚दधा॒त्य¦स्तु॒र्नदि॒द्युत्‌त्वे॒षप्र॑तीका || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{7/10}{1.66.7}{1.12.2.7}{1.5.10.7}{762, 66, 762}
य॒मोह॑जा॒तोय॒मोजनि॑त्वं¦जा॒रःक॒नीनां॒पति॒र्जनी᳚नाम् || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{8/10}{1.66.8}{1.12.2.8}{1.5.10.8}{763, 66, 763}
तंव॑श्च॒राथा᳚व॒यंव॑स॒त्या¦ऽस्तं॒गावो॒नक्ष᳚न्तइ॒द्धम् || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{9/10}{1.66.9}{1.12.2.9}{1.5.10.9}{764, 66, 764}
सिन्धु॒र्नक्षोदः॒प्रनीची᳚रैनो॒¦न्नव᳚न्त॒गावः॒स्व१॑(अ॒)र्दृशी᳚के || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{10/10}{1.66.10}{1.12.2.10}{1.5.10.10}{765, 66, 765}
[67] वनेष्वितिदशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् |
वने᳚षुजा॒युर्मर्ते᳚षुमि॒त्रो¦वृ॑णी॒तेश्रु॒ष्टिंराजे᳚वाजु॒र्यम् || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{1/10}{1.67.1}{1.12.3.1}{1.5.11.1}{766, 67, 766}
क्षेमो॒सा॒धुःक्रतु॒र्नभ॒द्रो¦भुव॑त्‌स्वा॒धीर्होता᳚हव्य॒वाट् || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{2/10}{1.67.2}{1.12.3.2}{1.5.11.2}{767, 67, 767}
हस्ते॒दधा᳚नोनृ॒म्णाविश्वा॒¦न्यमे᳚दे॒वान्‌धा॒द्‌गुहा᳚नि॒षीद॑न् || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{3/10}{1.67.3}{1.12.3.3}{1.5.11.3}{768, 67, 768}
वि॒दन्ती॒मत्र॒नरो᳚धियं॒धा¦हृ॒दायत्त॒ष्टान्‌मन्त्राँ॒,अशं᳚सन् || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{4/10}{1.67.4}{1.12.3.4}{1.5.11.4}{769, 67, 769}
अ॒जोक्षांदा॒धार॑पृथि॒वीं¦त॒स्तम्भ॒द्यांमन्त्रे᳚भिःस॒त्यैः || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{5/10}{1.67.5}{1.12.3.5}{1.5.11.5}{770, 67, 770}
प्रि॒याप॒दानि॑प॒श्वोनिपा᳚हि¦वि॒श्वायु॑रग्नेगु॒हागुहं᳚गाः || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{6/10}{1.67.6}{1.12.3.6}{1.5.11.6}{771, 67, 771}
ईं᳚चि॒केत॒गुहा॒भव᳚न्त॒¦मायःस॒साद॒धारा᳚मृ॒तस्य॑ || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{7/10}{1.67.7}{1.12.3.7}{1.5.11.7}{772, 67, 772}
वियेचृ॒तन्त्यृ॒तासप᳚न्त॒¦आदिद्‌वसू᳚नि॒प्रव॑वाचास्मै || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{8/10}{1.67.8}{1.12.3.8}{1.5.11.8}{773, 67, 773}
वियोवी॒रुत्सु॒रोध᳚न्महि॒त्वो¦तप्र॒जा,उ॒तप्र॒सूष्व॒न्तः || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{9/10}{1.67.9}{1.12.3.9}{1.5.11.9}{774, 67, 774}
चित्ति॑र॒पांदमे᳚वि॒श्वायुः॒¦सद्मे᳚व॒धीराः᳚स॒म्माय॑चक्रुः || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{10/10}{1.67.10}{1.12.3.10}{1.5.11.10}{775, 67, 775}
[68] श्रीणन्निति दशर्चस्य सुक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् |
श्री॒णन्नुप॑स्था॒द्‌दिवं᳚भुर॒ण्युः¦स्था॒तुश्च॒रथ॑म॒क्तून्‌व्यू᳚र्णोत् || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{1/10}{1.68.1}{1.12.4.1}{1.5.12.1}{776, 68, 776}
परि॒यदे᳚षा॒मेको॒विश्वे᳚षां॒¦भुव॑द्दे॒वोदे॒वानां᳚महि॒त्वा || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{2/10}{1.68.2}{1.12.4.2}{1.5.12.2}{777, 68, 777}
आदित्ते॒विश्वे॒क्रतुं᳚जुषन्त॒¦शुष्का॒द्‌यद्दे᳚वजी॒वोजनि॑ष्ठाः || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{3/10}{1.68.3}{1.12.4.3}{1.5.12.3}{778, 68, 778}
भज᳚न्त॒विश्वे᳚देव॒त्वंनाम॑¦ऋ॒तंसप᳚न्तो,अ॒मृत॒मेवैः᳚ || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{4/10}{1.68.4}{1.12.4.4}{1.5.12.4}{779, 68, 779}
ऋ॒तस्य॒प्रेषा᳚ऋ॒तस्य॑धी॒ति¦र्वि॒श्वायु॒र्विश्वे॒,अपां᳚सिचक्रुः || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{5/10}{1.68.5}{1.12.4.5}{1.5.12.5}{780, 68, 780}
यस्तुभ्यं॒दाशा॒द्‌योवा᳚ते॒शिक्षा॒त्¦तस्मै᳚चिकि॒त्वान्‌र॒यिंद॑यस्व || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{6/10}{1.68.6}{1.12.4.6}{1.5.12.6}{781, 68, 781}
होता॒निष॑त्तो॒मनो॒रप॑त्ये॒¦चि॒न्न्वा᳚सां॒पती᳚रयी॒णाम् || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{7/10}{1.68.7}{1.12.4.7}{1.5.12.7}{782, 68, 782}
इ॒च्छन्त॒रेतो᳚मि॒थस्त॒नूषु॒¦संजा᳚नत॒स्वैर्दक्षै॒रमू᳚राः || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{8/10}{1.68.8}{1.12.4.8}{1.5.12.8}{783, 68, 783}
पि॒तुर्नपु॒त्राःक्रतुं᳚जुषन्त॒¦श्रोष॒न्‌ये,अ॑स्य॒शासं᳚तु॒रासः॑ || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{9/10}{1.68.9}{1.12.4.9}{1.5.12.9}{784, 68, 784}
विराय॑और्णो॒द्‌दुरः॑पुरु॒क्षुः¦पि॒पेश॒नाकं॒स्तृभि॒र्दमू᳚नाः || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{10/10}{1.68.10}{1.12.4.10}{1.5.12.10}{785, 68, 785}
[69] शुक्रइति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् |
शु॒क्रःशु॑शु॒क्वाँ,उ॒षोजा॒रः¦प॒प्रास॑मी॒चीदि॒वोज्योतिः॑ || {पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{1/10}{1.69.1}{1.12.5.1}{1.5.13.1}{786, 69, 786}
परि॒प्रजा᳚तः॒क्रत्वा᳚बभूथ॒¦भुवो᳚दे॒वानां᳚पि॒तापु॒त्रःसन् || {पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{2/10}{1.69.2}{1.12.5.2}{1.5.13.2}{787, 69, 787}
वे॒धा,अदृ॑प्तो,अ॒ग्निर्वि॑जा॒न¦न्नूध॒र्नगोनां॒स्वाद्मा᳚पितू॒नाम् || {पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{3/10}{1.69.3}{1.12.5.3}{1.5.13.3}{788, 69, 788}
जने॒शेव॑आ॒हूर्यः॒सन्¦मध्ये॒निष॑त्तोर॒ण्वोदु॑रो॒णे || {पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{4/10}{1.69.4}{1.12.5.4}{1.5.13.4}{789, 69, 789}
पु॒त्रोजा॒तोर॒ण्वोदु॑रो॒णे¦वा॒जीप्री॒तोविशो॒विता᳚रीत् || {पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{5/10}{1.69.5}{1.12.5.5}{1.5.13.5}{790, 69, 790}
विशो॒यदह्वे॒नृभिः॒सनी᳚ळा¦,अ॒ग्निर्दे᳚व॒त्वाविश्वा᳚न्यश्याः || {पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{6/10}{1.69.6}{1.12.5.6}{1.5.13.6}{791, 69, 791}
नकि॑ष्टए॒ताव्र॒तामि॑नन्ति॒¦नृभ्यो॒यदे॒भ्यःश्रु॒ष्टिंच॒कर्थ॑ || {पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{7/10}{1.69.7}{1.12.5.7}{1.5.13.7}{792, 69, 792}
तत्तुते॒दंसो॒यदह᳚न्‌त्समा॒नै¦र्नृभि॒र्यद्‌यु॒क्तोवि॒वेरपां᳚सि || {पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{8/10}{1.69.8}{1.12.5.8}{1.5.13.8}{793, 69, 793}
उ॒षोजा॒रोवि॒भावो॒स्रः¦संज्ञा᳚तरूप॒श्चिके᳚तदस्मै || {पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{9/10}{1.69.9}{1.12.5.9}{1.5.13.9}{794, 69, 794}
त्मना॒वह᳚न्तो॒दुरो॒व्यृ᳚ण्व॒न्¦नव᳚न्त॒विश्वे॒स्व१॑(अ॒)र्दृशी᳚के || {पराशरः शक्तिपुत्रः | अग्निः | द्विपदाविराट्}{10/10}{1.69.10}{1.12.5.10}{1.5.13.10}{795, 69, 795}
[70] वनेमेत्येकादशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् |
व॒नेम॑पू॒र्वीर॒र्योम॑नी॒षा¦,अ॒ग्निःसु॒शोको॒विश्वा᳚न्यश्याः || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{1/11}{1.70.1}{1.12.6.1}{1.5.14.1}{796, 70, 796}
दैव्या᳚निव्र॒ताचि॑कि॒त्वा¦नामानु॑षस्य॒जन॑स्य॒जन्म॑ || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{2/11}{1.70.2}{1.12.6.2}{1.5.14.2}{797, 70, 797}
गर्भो॒यो,अ॒पांगर्भो॒वना᳚नां॒¦गर्भ॑श्चस्था॒तांगर्भ॑श्च॒रथा᳚म् || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{3/11}{1.70.3}{1.12.6.3}{1.5.14.3}{798, 70, 798}
अद्रौ᳚चिदस्मा,अ॒न्तर्दु॑रो॒णे¦वि॒शांविश्वो᳚,अ॒मृतः॑स्वा॒धीः || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{4/11}{1.70.4}{1.12.6.4}{1.5.14.4}{799, 70, 799}
हिक्ष॒पावाँ᳚,अ॒ग्नीर॑यी॒णां¦दाश॒द्‌यो,अ॑स्मा॒,अरं᳚सू॒क्तैः || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{5/11}{1.70.5}{1.12.6.5}{1.5.14.5}{800, 70, 800}
ए॒ताचि॑कित्वो॒भूमा॒निपा᳚हि¦दे॒वानां॒जन्म॒मर्ताँ᳚श्चवि॒द्वान् || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{6/11}{1.70.6}{1.12.6.6}{1.5.14.6}{801, 70, 801}
वर्धा॒न्यंपू॒र्वीः,क्ष॒पोविरू᳚पाः¦स्था॒तुश्च॒रथ॑मृ॒तप्र॑वीतम् || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{7/11}{1.70.7}{1.12.6.7}{1.5.14.7}{802, 70, 802}
अरा᳚धि॒होता॒स्व१॑(अ॒)र्निष॑त्तः¦कृ॒ण्वन्‌विश्वा॒न्यपां᳚सिस॒त्या || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{8/11}{1.70.8}{1.12.6.8}{1.5.14.8}{803, 70, 803}
गोषु॒प्रश॑स्तिं॒वने᳚षुधिषे॒¦भर᳚न्त॒विश्वे᳚ब॒लिंस्व᳚र्णः || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{9/11}{1.70.9}{1.12.6.9}{1.5.14.9}{804, 70, 804}
वित्वा॒नरः॑पुरु॒त्रास॑पर्यन्¦पि॒तुर्नजिव्रे॒र्विवेदो᳚भरन्त || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{10/11}{1.70.10}{1.12.6.10}{1.5.14.10}{805, 70, 805}
सा॒धुर्नगृ॒ध्नुरस्ते᳚व॒शूरो॒¦याते᳚वभी॒मस्त्वे॒षःस॒मत्सु॑ || {शाक्त्यः पराशरः | अग्निः | द्विपदाविराट्}{11/11}{1.70.11}{1.12.6.11}{1.5.14.11}{806, 70, 806}
[71] उपप्रजिन्वन्निति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निस्त्रिष्टुप्
उप॒प्रजि᳚न्वन्नुश॒तीरु॒शन्तं॒¦पतिं॒नित्यं॒जन॑यः॒सनी᳚ळाः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

स्वसा᳚रः॒श्यावी॒मरु॑षीमजुष्रञ्¦चि॒त्रमु॒च्छन्ती᳚मु॒षसं॒गावः॑ || {1/10}{1.71.1}{1.12.7.1}{1.5.15.1}{807, 71, 807}

वी॒ळुचि॑द्दृ॒ळ्हापि॒तरो᳚उ॒क्थै¦रद्रिं᳚रुज॒न्नङ्गि॑रसो॒रवे᳚ण |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

च॒क्रुर्दि॒वोबृ॑ह॒तोगा॒तुम॒स्मे¦,अहः॒स्व᳚र्विविदुःके॒तुमु॒स्राः || {2/10}{1.71.2}{1.12.7.2}{1.5.15.2}{808, 71, 808}

दध᳚न्नृ॒तंध॒नय᳚न्नस्यधी॒ति¦मादिद॒र्योदि॑धि॒ष्वो॒३॑(ओ॒)विभृ॑त्राः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

अतृ॑ष्यन्तीर॒पसो᳚य॒न्त्यच्छा᳚¦दे॒वाञ्जन्म॒प्रय॑साव॒र्धय᳚न्तीः || {3/10}{1.71.3}{1.12.7.3}{1.5.15.3}{809, 71, 809}

मथी॒द्‌यदीं॒विभृ॑तोमात॒रिश्वा᳚¦गृ॒हेगृ॑हेश्ये॒तोजेन्यो॒भूत् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

आदीं॒राज्ञे॒सही᳚यसे॒सचा॒¦सन्नादू॒त्य१॑(अं॒)भृग॑वाणोविवाय || {4/10}{1.71.4}{1.12.7.4}{1.5.15.4}{810, 71, 810}

म॒हेयत्‌पि॒त्रईं॒रसं᳚दि॒वेक¦रव॑त्सरत्‌पृश॒न्य॑श्चिकि॒त्वान् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

सृ॒जदस्ता᳚धृष॒तादि॒द्युम॑स्मै॒¦स्वायां᳚दे॒वोदु॑हि॒तरि॒त्विषिं᳚धात् || {5/10}{1.71.5}{1.12.7.5}{1.5.15.5}{811, 71, 811}

स्वयस्तुभ्यं॒दम॒वि॒भाति॒¦नमो᳚वा॒दाशा᳚दुश॒तो,अनु॒द्यून् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

वर्धो᳚,अग्ने॒वयो᳚,अस्यद्वि॒बर्हा॒¦यास॑द्‌रा॒यास॒रथं॒यंजु॒नासि॑ || {6/10}{1.71.6}{1.12.7.6}{1.5.16.1}{812, 71, 812}

अ॒ग्निंविश्वा᳚,अ॒भिपृक्षः॑सचन्ते¦समु॒द्रंस्र॒वतः॑स॒प्तय॒ह्वीः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

जा॒मिभि॒र्विचि॑किते॒वयो᳚नो¦वि॒दादे॒वेषु॒प्रम॑तिंचिकि॒त्वान् || {7/10}{1.71.7}{1.12.7.7}{1.5.16.2}{813, 71, 813}

यदि॒षेनृ॒पतिं॒तेज॒आन॒ट्¦छुचि॒रेतो॒निषि॑क्तं॒द्यौर॒भीके᳚ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

अ॒ग्निःशर्ध॑मनव॒द्यंयुवा᳚नं¦स्वा॒ध्यं᳚जनयत्‌सू॒दय॑च्च || {8/10}{1.71.8}{1.12.7.8}{1.5.16.3}{814, 71, 814}

मनो॒योऽध्व॑नःस॒द्यएत्ये¦कः॑स॒त्रासूरो॒वस्व॑ईशे |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

राजा᳚नामि॒त्रावरु॑णासुपा॒णी¦गोषु॑प्रि॒यम॒मृतं॒रक्ष॑माणा || {9/10}{1.71.9}{1.12.7.9}{1.5.16.4}{815, 71, 815}

मानो᳚,अग्नेस॒ख्यापित्र्या᳚णि॒¦प्रम॑र्षिष्ठा,अ॒भिवि॒दुष्क॒विःसन् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

नभो॒रू॒पंज॑रि॒मामि॑नाति¦पु॒रातस्या᳚,अ॒भिश॑स्ते॒रधी᳚हि || {10/10}{1.71.10}{1.12.7.10}{1.5.16.5}{816, 71, 816}

[72] निकाव्येति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निस्त्रिष्टुप् |
निकाव्या᳚वे॒धसः॒शश्व॑तस्क॒¦र्हस्ते॒दधा᳚नो॒नर्या᳚पु॒रूणि॑ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्भु॑वद्‌रयि॒पती᳚रयी॒णां¦स॒त्राच॑क्रा॒णो,अ॒मृता᳚नि॒विश्वा᳚ || {1/10}{1.72.1}{1.12.8.1}{1.5.17.1}{817, 72, 817}

अ॒स्मेव॒त्संपरि॒षन्तं॒वि᳚न्द¦न्नि॒च्छन्तो॒विश्वे᳚,अ॒मृता॒,अमू᳚राः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

श्र॒म॒युवः॑पद॒व्यो᳚धियं॒धा¦स्त॒स्थुःप॒देप॑र॒मेचार्व॒ग्नेः || {2/10}{1.72.2}{1.12.8.2}{1.5.17.2}{818, 72, 818}

ति॒स्रोयद॑ग्नेश॒रद॒स्त्वामि¦च्छुचिं᳚घृ॒तेन॒शुच॑यःसप॒र्यान् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

नामा᳚निचिद्दधिरेय॒ज्ञिया॒न्य¦सू᳚दयन्तत॒न्व१॑(अः॒)सुजा᳚ताः || {3/10}{1.72.3}{1.12.8.3}{1.5.17.3}{819, 72, 819}

रोद॑सीबृह॒तीवेवि॑दानाः॒¦प्ररु॒द्रिया᳚जभ्रिरेय॒ज्ञिया᳚सः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

वि॒दन्मर्तो᳚ने॒मधि॑ताचिकि॒त्वा¦न॒ग्निंप॒देप॑र॒मेत॑स्थि॒वांस᳚म् || {4/10}{1.72.4}{1.12.8.4}{1.5.17.4}{820, 72, 820}

सं॒जा॒ना॒ना,उप॑सीदन्नभि॒ज्ञु¦पत्नी᳚वन्तोनम॒स्यं᳚नमस्यन् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

रि॒रि॒क्वांस॑स्त॒न्वः॑कृण्वत॒स्वाः¦सखा॒सख्यु᳚र्नि॒मिषि॒रक्ष॑माणाः || {5/10}{1.72.5}{1.12.8.5}{1.5.17.5}{821, 72, 821}

त्रिःस॒प्तयद्‌गुह्या᳚नि॒त्वे,इत्¦प॒दावि॑द॒न्निहि॑ताय॒ज्ञिया᳚सः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

तेभी᳚रक्षन्ते,अ॒मृतं᳚स॒जोषाः᳚¦प॒शूञ्च॑स्था॒तॄञ्च॒रथं᳚पाहि || {6/10}{1.72.6}{1.12.8.6}{1.5.18.1}{822, 72, 822}

वि॒द्वाँ,अ॑ग्नेव॒युना᳚निक्षिती॒नां¦व्या᳚नु॒षक्‌छु॒रुधो᳚जी॒वसे᳚धाः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

अ॒न्त॒र्वि॒द्वाँ,अध्व॑नोदेव॒याना॒¦नत᳚न्द्रोदू॒तो,अ॑भवोहवि॒र्वाट् || {7/10}{1.72.7}{1.12.8.7}{1.5.18.2}{823, 72, 823}

स्वा॒ध्यो᳚दि॒वस॒प्तय॒ह्वी¦रा॒योदुरो॒व्यृ॑त॒ज्ञा,अ॑जानन् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

वि॒दद्‌गव्यं᳚स॒रमा᳚दृ॒ळ्हमू॒र्वं¦येना॒नुकं॒मानु॑षी॒भोज॑ते॒विट् || {8/10}{1.72.8}{1.12.8.8}{1.5.18.3}{824, 72, 824}

येविश्वा᳚स्वप॒त्यानि॑त॒स्थुः¦कृ᳚ण्वा॒नासो᳚,अमृत॒त्वाय॑गा॒तुम् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

म॒ह्नाम॒हद्भिः॑पृथि॒वीवित॑स्थे¦मा॒तापु॒त्रैरदि॑ति॒र्धाय॑से॒वेः || {9/10}{1.72.9}{1.12.8.9}{1.5.18.4}{825, 72, 825}

अधि॒श्रियं॒निद॑धु॒श्चारु॑मस्मिन्¦दि॒वोयद॒क्षी,अ॒मृता॒,अकृ᳚ण्वन् |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

अध॑क्षरन्ति॒सिन्ध॑वो॒सृ॒ष्टाः¦प्रनीची᳚रग्ने॒,अरु॑षीरजानन् || {10/10}{1.72.10}{1.12.8.10}{1.5.18.5}{826, 72, 826}

[73] रयिर्नेति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निस्त्रिष्टुप् |
र॒यिर्नयःपि॑तृवि॒त्तोव॑यो॒धाः¦सु॒प्रणी᳚तिश्चिकि॒तुषो॒शासुः॑ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

स्यो॒न॒शीरति॑थि॒र्नप्री᳚णा॒नो¦होते᳚व॒सद्म॑विध॒तोविता᳚रीत् || {1/10}{1.73.1}{1.12.9.1}{1.5.19.1}{827, 73, 827}

दे॒वोयःस॑वि॒तास॒त्यम᳚न्मा॒¦क्रत्वा᳚नि॒पाति॑वृ॒जना᳚नि॒विश्वा᳚ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

पु॒रु॒प्र॒श॒स्तो,अ॒मति॒र्नस॒त्य¦आ॒त्मेव॒शेवो᳚दिधि॒षाय्यो᳚भूत् || {2/10}{1.73.2}{1.12.9.2}{1.5.19.2}{828, 73, 828}

दे॒वोयःपृ॑थि॒वींवि॒श्वधा᳚या¦,उप॒क्षेति॑हि॒तमि॑त्रो॒राजा᳚ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

पु॒रः॒सदः॑शर्म॒सदो॒वी॒रा¦,अ॑नव॒द्यापति॑जुष्टेव॒नारी᳚ || {3/10}{1.73.3}{1.12.9.3}{1.5.19.3}{829, 73, 829}

तंत्वा॒नरो॒दम॒नित्य॑मि॒द्ध¦मग्ने॒सच᳚न्तक्षि॒तिषु॑ध्रु॒वासु॑ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

अधि॑द्यु॒म्नंनिद॑धु॒र्भूर्य॑स्मि॒न्¦भवा᳚वि॒श्वायु॑र्ध॒रुणो᳚रयी॒णाम् || {4/10}{1.73.4}{1.12.9.4}{1.5.19.4}{830, 73, 830}

विपृक्षो᳚,अग्नेम॒घवा᳚नो,अश्यु॒¦र्विसू॒रयो॒दद॑तो॒विश्व॒मायुः॑ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

स॒नेम॒वाजं᳚समि॒थेष्व॒र्यो¦भा॒गंदे॒वेषु॒श्रव॑से॒दधा᳚नाः || {5/10}{1.73.5}{1.12.9.5}{1.5.19.5}{831, 73, 831}

ऋ॒तस्य॒हिधे॒नवो᳚वावशा॒नाः¦स्मदू᳚ध्नीःपी॒पय᳚न्त॒द्युभ॑क्ताः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

प॒रा॒वतः॑सुम॒तिंभिक्ष॑माणा॒¦विसिन्ध॑वःस॒मया᳚सस्रु॒रद्रि᳚म् || {6/10}{1.73.6}{1.12.9.6}{1.5.20.1}{832, 73, 832}

त्वे,अ॑ग्नेसुम॒तिंभिक्ष॑माणा¦दि॒विश्रवो᳚दधिरेय॒ज्ञिया᳚सः |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

नक्ता᳚च॒क्रुरु॒षसा॒विरू᳚पे¦कृ॒ष्णंच॒वर्ण॑मरु॒णंच॒संधुः॑ || {7/10}{1.73.7}{1.12.9.7}{1.5.20.2}{833, 73, 833}

यान्‌रा॒येमर्ता॒न्‌त्सुषू᳚दो,अग्ने॒¦तेस्या᳚मम॒घवा᳚नोव॒यंच॑ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

छा॒येव॒विश्वं॒भुव॑नंसिसक्ष्या¦पप्रि॒वान्‌रोद॑सी,अ॒न्तरि॑क्षम् || {8/10}{1.73.8}{1.12.9.8}{1.5.20.3}{834, 73, 834}

अर्व॑द्भिरग्ने॒,अर्व॑तो॒नृभि॒र्नॄन्¦वी॒रैर्वी॒रान्‌व॑नुयामा॒त्वोताः᳚ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

ई॒शा॒नासः॑पितृवि॒त्तस्य॑रा॒यो¦विसू॒रयः॑श॒तहि॑मानो,अश्युः || {9/10}{1.73.9}{1.12.9.9}{1.5.20.4}{835, 73, 835}

ए॒ताते᳚,अग्नउ॒चथा᳚निवेधो॒¦जुष्टा᳚निसन्तु॒मन॑सेहृ॒देच॑ |{शाक्त्यः पराशरः | अग्निः | त्रिष्टुप्}

श॒केम॑रा॒यःसु॒धुरो॒यमं॒ते¦ऽधि॒श्रवो᳚दे॒वभ॑क्तं॒दधा᳚नाः || {10/10}{1.73.10}{1.12.9.10}{1.5.20.5}{836, 73, 836}

[74] उपप्रयंतइति नवर्चस्य सूक्तस्य राहूगणोगोतमोग्निर्गायत्री |
उ॒प॒प्र॒यन्तो᳚,अध्व॒रं¦मन्त्रं᳚वोचेमा॒ग्नये᳚ |{रहूगणो गोतमः | अग्निः | गायत्री}

आ॒रे,अ॒स्मेच॑शृण्व॒ते || {1/9}{1.74.1}{1.13.1.1}{1.5.21.1}{837, 74, 837}

यःस्नीहि॑तीषुपू॒र्व्यः¦सं᳚जग्मा॒नासु॑कृ॒ष्टिषु॑ |{रहूगणो गोतमः | अग्निः | गायत्री}

अर॑क्षद्दा॒शुषे॒गय᳚म् || {2/9}{1.74.2}{1.13.1.2}{1.5.21.2}{838, 74, 838}

उ॒तब्रु॑वन्तुज॒न्तव॒¦उद॒ग्निर्वृ॑त्र॒हाज॑नि |{रहूगणो गोतमः | अग्निः | गायत्री}

ध॒नं॒ज॒योरणे᳚रणे || {3/9}{1.74.3}{1.13.1.3}{1.5.21.3}{839, 74, 839}

यस्य॑दू॒तो,असि॒क्षये॒¦वेषि॑ह॒व्यानि॑वी॒तये᳚ |{रहूगणो गोतमः | अग्निः | गायत्री}

द॒स्मत्‌कृ॒णोष्य॑ध्व॒रम् || {4/9}{1.74.4}{1.13.1.4}{1.5.21.4}{840, 74, 840}

तमित्‌सु॑ह॒व्यम᳚ङ्गिरः¦सुदे॒वंस॑हसोयहो |{रहूगणो गोतमः | अग्निः | गायत्री}

जना᳚,आहुःसुब॒र्हिष᳚म् || {5/9}{1.74.5}{1.13.1.5}{1.5.21.5}{841, 74, 841}

च॒वहा᳚सि॒ताँ,इ॒ह¦दे॒वाँ,उप॒प्रश॑स्तये |{रहूगणो गोतमः | अग्निः | गायत्री}

ह॒व्यासु॑श्चन्द्रवी॒तये᳚ || {6/9}{1.74.6}{1.13.1.6}{1.5.22.1}{842, 74, 842}

योरु॑प॒ब्दिरश्व्यः॑¦शृ॒ण्वेरथ॑स्य॒कच्च॒न |{रहूगणो गोतमः | अग्निः | गायत्री}

यद॑ग्ने॒यासि॑दू॒त्य᳚म् || {7/9}{1.74.7}{1.13.1.7}{1.5.22.2}{843, 74, 843}

त्वोतो᳚वा॒ज्यह्र॑यो॒¦ऽभिपूर्व॑स्मा॒दप॑रः |{रहूगणो गोतमः | अग्निः | गायत्री}

प्रदा॒श्वाँ,अ॑ग्ने,अस्थात् || {8/9}{1.74.8}{1.13.1.8}{1.5.22.3}{844, 74, 844}

उ॒तद्यु॒मत्‌सु॒वीर्यं᳚¦बृ॒हद॑ग्नेविवाससि |{रहूगणो गोतमः | अग्निः | गायत्री}

दे॒वेभ्यो᳚देवदा॒शुषे᳚ || {9/9}{1.74.9}{1.13.1.9}{1.5.22.4}{845, 74, 845}

[75] जुषस्वेति पंचर्चस्य सूक्तस्य राहूगणोगोतमोग्निर्गायत्री |
जु॒षस्व॑स॒प्रथ॑स्तमं॒¦वचो᳚दे॒वप्स॑रस्तमम् |{रहूगणो गोतमः | अग्निः | गायत्री}

ह॒व्याजुह्वा᳚नआ॒सनि॑ || {1/5}{1.75.1}{1.13.2.1}{1.5.23.1}{846, 75, 846}

अथा᳚ते,अङ्गिरस्त॒मा¦ग्ने᳚वेधस्तमप्रि॒यम् |{रहूगणो गोतमः | अग्निः | गायत्री}

वो॒चेम॒ब्रह्म॑सान॒सि || {2/5}{1.75.2}{1.13.2.2}{1.5.23.2}{847, 75, 847}

कस्ते᳚जा॒मिर्जना᳚ना॒¦मग्ने॒कोदा॒श्व॑ध्वरः |{रहूगणो गोतमः | अग्निः | गायत्री}

कोह॒कस्मि᳚न्नसिश्रि॒तः || {3/5}{1.75.3}{1.13.2.3}{1.5.23.3}{848, 75, 848}

त्वंजा॒मिर्जना᳚ना॒¦मग्ने᳚मि॒त्रो,अ॑सिप्रि॒यः |{रहूगणो गोतमः | अग्निः | गायत्री}

सखा॒सखि॑भ्य॒ईड्यः॑ || {4/5}{1.75.4}{1.13.2.4}{1.5.23.4}{849, 75, 849}

यजा᳚नोमि॒त्रावरु॑णा॒¦यजा᳚दे॒वाँ,ऋ॒तंबृ॒हत् |{रहूगणो गोतमः | अग्निः | गायत्री}

अग्ने॒यक्षि॒स्वंदम᳚म् || {5/5}{1.75.5}{1.13.2.5}{1.5.23.5}{850, 75, 850}

[76] कातइति पंचचस्य सूक्तस्य राहूगणोगोतमोग्निस्त्रिष्टुप् |
कात॒उपे᳚ति॒र्मन॑सो॒वरा᳚य॒¦भुव॑दग्ने॒शंत॑मा॒काम॑नी॒षा |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्}

कोवा᳚य॒ज्ञैःपरि॒दक्षं᳚आप॒¦केन॑वाते॒मन॑सादाशेम || {1/5}{1.76.1}{1.13.3.1}{1.5.24.1}{851, 76, 851}

एह्य॑ग्नइ॒हहोता॒निषी॒दा¦द॑ब्धः॒सुपु॑रए॒ताभ॑वानः |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्}

अव॑तांत्वा॒रोद॑सीविश्वमि॒न्वे¦यजा᳚म॒हेसौ᳚मन॒साय॑दे॒वान् || {2/5}{1.76.2}{1.13.3.2}{1.5.24.2}{852, 76, 852}

प्रसुविश्वा᳚न्‌र॒क्षसो॒धक्ष्य॑ग्ने॒¦भवा᳚य॒ज्ञाना᳚मभिशस्ति॒पावा᳚ |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्}

अथाव॑ह॒सोम॑पतिं॒हरि॑भ्या¦माति॒थ्यम॑स्मैचकृमासु॒दाव्ने᳚ || {3/5}{1.76.3}{1.13.3.3}{1.5.24.3}{853, 76, 853}

प्र॒जाव॑ता॒वच॑सा॒वह्नि॑रा॒सा¦च॑हु॒वेनिच॑सत्सी॒हदे॒वैः |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्}

वेषि॑हो॒त्रमु॒तपो॒त्रंय॑जत्र¦बो॒धिप्र॑यन्तर्जनित॒र्वसू᳚नाम् || {4/5}{1.76.4}{1.13.3.4}{1.5.24.4}{854, 76, 854}

यथा॒विप्र॑स्य॒मनु॑षोह॒विर्भि॑¦र्दे॒वाँ,अय॑जःक॒विभिः॑क॒विःसन् |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्}

ए॒वाहो᳚तःसत्यतर॒त्वम॒द्या¦ग्ने᳚म॒न्द्रया᳚जु॒ह्वा᳚यजस्व || {5/5}{1.76.5}{1.13.3.5}{1.5.24.5}{855, 76, 855}

[77] कथादाशेमेति पंचर्चस्य सूक्तस्य राहूगणोगोतमोग्निस्त्रिष्टुप्
क॒थादा᳚शेमा॒ग्नये॒कास्मै᳚¦दे॒वजु॑ष्टोच्यतेभा॒मिने॒गीः |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्}

योमर्त्ये᳚ष्व॒मृत॑ऋ॒तावा॒¦होता॒यजि॑ष्ठ॒इत्‌कृ॒णोति॑दे॒वान् || {1/5}{1.77.1}{1.13.4.1}{1.5.25.1}{856, 77, 856}

यो,अ॑ध्व॒रेषु॒शंत॑मऋ॒तावा॒¦होता॒तमू॒नमो᳚भि॒राकृ॑णुध्वम् |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्}

अ॒ग्निर्यद्‌वेर्मर्ता᳚यदे॒वा¦न्‌त्सचा॒बोधा᳚ति॒मन॑सायजाति || {2/5}{1.77.2}{1.13.4.2}{1.5.25.2}{857, 77, 857}

हिक्रतुः॒मर्यः॒सा॒धु¦र्मि॒त्रोभू॒दद्भु॑तस्यर॒थीः |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्}

तंमेधे᳚षुप्रथ॒मंदे᳚व॒यन्ती॒¦र्विश॒उप॑ब्रुवतेद॒स्ममारीः᳚ || {3/5}{1.77.3}{1.13.4.3}{1.5.25.3}{858, 77, 858}

नो᳚नृ॒णांनृत॑मोरि॒शादा᳚,¦अ॒ग्निर्गिरोऽव॑सावेतुधी॒तिम् |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्}

तना᳚च॒येम॒घवा᳚नः॒शवि॑ष्ठा॒¦वाज॑प्रसूता,इ॒षय᳚न्त॒मन्म॑ || {4/5}{1.77.4}{1.13.4.4}{1.5.25.4}{859, 77, 859}

ए॒वाग्निर्गोत॑मेभिरृ॒तावा॒¦विप्रे᳚भिरस्तोष्टजा॒तवे᳚दाः |{रहूगणो गोतमः | अग्निः | त्रिष्टुप्}

ए᳚षुद्यु॒म्नंपी᳚पय॒त्‌वाजं॒¦पु॒ष्टिंया᳚ति॒जोष॒माचि॑कि॒त्वान् || {5/5}{1.77.5}{1.13.4.5}{1.5.25.5}{860, 77, 860}

[78] अभित्वेति पंचर्चस्य सूक्तस्य राहूगणोगोतमोग्निर्गायत्री |
अ॒भित्वा॒गोत॑मागि॒रा¦जात॑वेदो॒विच॑र्षणे |{रहूगणो गोतमः | अग्निः | गायत्री}

द्यु॒म्नैर॒भिप्रणो᳚नुमः || {1/5}{1.78.1}{1.13.5.1}{1.5.26.1}{861, 78, 861}

तमु॑त्वा॒गोत॑मोगि॒रा¦रा॒यस्का᳚मोदुवस्यति |{रहूगणो गोतमः | अग्निः | गायत्री}

द्यु॒म्नैर॒भिप्रणो᳚नुमः || {2/5}{1.78.2}{1.13.5.2}{1.5.26.2}{862, 78, 862}

तमु॑त्वावाज॒सात॑म¦मङ्गिर॒स्वद्ध॑वामहे |{रहूगणो गोतमः | अग्निः | गायत्री}

द्यु॒म्नैर॒भिप्रणो᳚नुमः || {3/5}{1.78.3}{1.13.5.3}{1.5.26.3}{863, 78, 863}

तमु॑त्वावृत्र॒हन्त॑मं॒¦योदस्यूँ᳚रवधूनु॒षे |{रहूगणो गोतमः | अग्निः | गायत्री}

द्यु॒म्नैर॒भिप्रणो᳚नुमः || {4/5}{1.78.4}{1.13.5.4}{1.5.26.4}{864, 78, 864}

अवो᳚चाम॒रहू᳚गणा¦,अ॒ग्नये॒मधु॑म॒द्‌वचः॑ |{रहूगणो गोतमः | अग्निः | गायत्री}

द्यु॒म्नैर॒भिप्रणो᳚नुमः || {5/5}{1.78.5}{1.13.5.5}{1.5.26.5}{865, 78, 865}

[79] हिरण्यकेशइति द्वादशर्चस्य सूक्तस्य राहूगणो गोतमोग्निर्गायत्री आद्यास्तिस्रोस्त्रिष्टुभः ततस्तिस्र‌उष्णिह: (आद्यानांतिसृणांमध्यमोग्निः पार्थिवोवा) |
हिर᳚ण्यकेशो॒रज॑सोविसा॒रे¦ऽहि॒र्धुनि॒र्वात॑इव॒ध्रजी᳚मान् |{रहूगणो गोतमः | अग्निरग्निमध्यमो वा | त्रिष्टुप्}

शुचि॑भ्राजा,उ॒षसो॒नवे᳚दा॒¦यश॑स्वतीरप॒स्युवो॒स॒त्याः || {1/12}{1.79.1}{1.13.6.1}{1.5.27.1}{866, 79, 866}

ते᳚सुप॒र्णा,अ॑मिनन्तँ॒,एवैः᳚¦कृ॒ष्णोनो᳚नाववृष॒भोयदी॒दम् |{रहूगणो गोतमः | अग्निरग्निमध्यमो वा | त्रिष्टुप्}

शि॒वाभि॒र्नस्मय॑मानाभि॒रागा॒त्¦पत᳚न्ति॒मिहः॑स्त॒नय᳚न्त्य॒भ्रा || {2/12}{1.79.2}{1.13.6.2}{1.5.27.2}{867, 79, 867}

यदी᳚मृ॒तस्य॒पय॑सा॒पिया᳚नो॒¦नय᳚न्नृ॒तस्य॑प॒थिभी॒रजि॑ष्ठैः |{रहूगणो गोतमः | अग्निरग्निमध्यमो वा | त्रिष्टुप्}

अ॒र्य॒मामि॒त्रोवरु॑णः॒परि॑ज्मा॒¦त्वचं᳚पृञ्च॒न्त्युप॑रस्य॒योनौ᳚ || {3/12}{1.79.3}{1.13.6.3}{1.5.27.3}{868, 79, 868}

अग्ने॒वाज॑स्य॒गोम॑त॒¦ईशा᳚नःसहसोयहो |{रहूगणो गोतमः | अग्निः | उष्णिक्}

अ॒स्मेधे᳚हिजातवेदो॒महि॒श्रवः॑ || {4/12}{1.79.4}{1.13.6.4}{1.5.27.4}{869, 79, 869}

इ॑धा॒नोवसु॑ष्क॒वि¦र॒ग्निरी॒ळेन्यो᳚गि॒रा |{रहूगणो गोतमः | अग्निः | उष्णिक्}

रे॒वद॒स्मभ्यं᳚पुर्वणीकदीदिहि || {5/12}{1.79.5}{1.13.6.5}{1.5.27.5}{870, 79, 870}

क्ष॒पोरा᳚जन्नु॒तत्मना¦ग्ने॒वस्तो᳚रु॒तोषसः॑ |{रहूगणो गोतमः | अग्निः | उष्णिक्}

ति॑ग्मजम्भर॒क्षसो᳚दह॒प्रति॑ || {6/12}{1.79.6}{1.13.6.6}{1.5.27.6}{871, 79, 871}

अवा᳚नो,अग्नऊ॒तिभि॑¦र्गाय॒त्रस्य॒प्रभ᳚र्मणि |{रहूगणो गोतमः | अग्निः | गायत्री}

विश्वा᳚सुधी॒षुव᳚न्द्य || {7/12}{1.79.7}{1.13.6.7}{1.5.28.1}{872, 79, 872}

नो᳚,अग्नेर॒यिंभ॑र¦सत्रा॒साहं॒वरे᳚ण्यम् |{रहूगणो गोतमः | अग्निः | गायत्री}

विश्वा᳚सुपृ॒त्सुदु॒ष्टर᳚म् || {8/12}{1.79.8}{1.13.6.8}{1.5.28.2}{873, 79, 873}

नो᳚,अग्नेसुचे॒तुना᳚¦र॒यिंवि॒श्वायु॑पोषसम् |{रहूगणो गोतमः | अग्निः | गायत्री}

मा॒र्डी॒कंधे᳚हिजी॒वसे᳚ || {9/12}{1.79.9}{1.13.6.9}{1.5.28.3}{874, 79, 874}

प्रपू॒तास्ति॒ग्मशो᳚चिषे॒¦वाचो᳚गोतमा॒ग्नये᳚ |{रहूगणो गोतमः | अग्निः | गायत्री}

भर॑स्वसुम्न॒युर्गिरः॑ || {10/12}{1.79.10}{1.13.6.10}{1.5.28.4}{875, 79, 875}

योनो᳚,अग्नेऽभि॒दास॒त्य¦न्ति॑दू॒रेप॑दी॒ष्टसः |{रहूगणो गोतमः | अग्निः | गायत्री}

अ॒स्माक॒मिद्‌वृ॒धेभ॑व || {11/12}{1.79.11}{1.13.6.11}{1.5.28.5}{876, 79, 876}

स॒ह॒स्रा॒क्षोविच॑र्षणि¦र॒ग्नीरक्षां᳚सिसेधति |{रहूगणो गोतमः | अग्निः | गायत्री}

होता᳚गृणीतउ॒क्थ्यः॑ || {12/12}{1.79.12}{1.13.6.12}{1.5.28.6}{877, 79, 877}

[80] इत्थाहीति षोडशर्चस्य सूक्तस्य राहूगणोगोतमइंद्रोंत्यायादद्ध्यङ्‌मनुरथर्वाचपंक्तिः |
इ॒त्थाहिसोम॒इन्मदे᳚¦ब्र॒ह्माच॒कार॒वर्ध॑नम् |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

शवि॑ष्ठवज्रि॒न्नोज॑सा¦पृथि॒व्यानिःश॑शा॒,अहि॒¦मर्च॒न्ननु॑स्व॒राज्य᳚म् || {1/16}{1.80.1}{1.13.7.1}{1.5.29.1}{878, 80, 878}

त्वा᳚मद॒द्‌वृषा॒मदः॒¦सोमः॑श्ये॒नाभृ॑तःसु॒तः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

येना᳚वृ॒त्रंनिर॒द्भ्यो¦ज॒घन्थ॑वज्रि॒न्नोज॒सा¦र्च॒न्ननु॑स्व॒राज्य᳚म् || {2/16}{1.80.2}{1.13.7.2}{1.5.29.2}{879, 80, 879}

प्रेह्य॒भी᳚हिधृष्णु॒हि¦ते॒वज्रो॒नियं᳚सते |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

इन्द्र॑नृ॒म्णंहिते॒शवो॒¦हनो᳚वृ॒त्रंजया᳚,अ॒पो¦ऽर्च॒न्ननु॑स्व॒राज्य᳚म् || {3/16}{1.80.3}{1.13.7.3}{1.5.29.3}{880, 80, 880}

निरि᳚न्द्र॒भूम्या॒,अधि॑¦वृ॒त्रंज॑घन्थ॒निर्दि॒वः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

सृ॒जाम॒रुत्व॑ती॒रव॑¦जी॒वध᳚न्या,इ॒मा,अ॒पो¦ऽर्च॒न्ननु॑स्व॒राज्य᳚म् || {4/16}{1.80.4}{1.13.7.4}{1.5.29.4}{881, 80, 881}

इन्द्रो᳚वृ॒त्रस्य॒दोध॑तः॒¦सानुं॒वज्रे᳚णहीळि॒तः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

अ॒भि॒क्रम्याव॑जिघ्नते॒¦ऽपःसर्मा᳚यचो॒दय॒¦न्नर्च॒न्ननु॑स्व॒राज्य᳚म् || {5/16}{1.80.5}{1.13.7.5}{1.5.29.5}{882, 80, 882}

अधि॒सानौ॒निजि॑घ्नते॒¦वज्रे᳚णश॒तप᳚र्वणा |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

म॒न्दा॒नइन्द्रो॒,अन्ध॑सः॒¦सखि॑भ्योगा॒तुमि॑च्छ॒¦त्यर्च॒न्ननु॑स्व॒राज्य᳚म् || {6/16}{1.80.6}{1.13.7.6}{1.5.30.1}{883, 80, 883}

इन्द्र॒तुभ्य॒मिद॑द्रि॒वो¦ऽनु॑त्तंवज्रिन्‌वी॒र्य᳚म् |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

यद्ध॒त्यंमा॒यिनं᳚मृ॒गं¦तमु॒त्वंमा॒यया᳚वधी॒¦रर्च॒न्ननु॑स्व॒राज्य᳚म् || {7/16}{1.80.7}{1.13.7.7}{1.5.30.2}{884, 80, 884}

विते॒वज्रा᳚सो,अस्थिर¦न्नव॒तिंना॒व्या॒३॑(आ॒)अनु॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

म॒हत्त॑इन्द्रवी॒र्यं᳚¦बा॒ह्वोस्ते॒बलं᳚हि॒त¦मर्च॒न्ननु॑स्व॒राज्य᳚म् || {8/16}{1.80.8}{1.13.7.8}{1.5.30.3}{885, 80, 885}

स॒हस्रं᳚सा॒कम॑र्चत॒¦परि॑ष्टोभतविंश॒तिः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

श॒तैन॒मन्व॑नोनवु॒¦रिन्द्रा᳚य॒ब्रह्मोद्य॑त॒¦मर्च॒न्ननु॑स्व॒राज्य᳚म् || {9/16}{1.80.9}{1.13.7.9}{1.5.30.4}{886, 80, 886}

इन्द्रो᳚वृ॒त्रस्य॒तवि॑षीं॒¦निर॑ह॒न्‌त्सह॑सा॒सहः॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

म॒हत्तद॑स्य॒पौंस्यं᳚¦वृ॒त्रंज॑घ॒न्वाँ,अ॑सृज॒¦दर्च॒न्ननु॑स्व॒राज्य᳚म् || {10/16}{1.80.10}{1.13.7.10}{1.5.30.5}{887, 80, 887}

इ॒मेचि॒त्तव॑म॒न्यवे॒¦वेपे᳚तेभि॒यसा᳚म॒ही |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिःङ्क्ति}

यदि᳚न्द्रवज्रि॒न्नोज॑सा¦वृ॒त्रंम॒रुत्वाँ॒,अव॑धी॒¦रर्च॒न्ननु॑स्व॒राज्य᳚म् || {11/16}{1.80.11}{1.13.7.11}{1.5.31.1}{888, 80, 888}

वेप॑सा॒त᳚न्य॒ते¦न्द्रं᳚वृ॒त्रोविबी᳚भयत् |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

अ॒भ्ये᳚नं॒वज्र॑आय॒सः¦स॒हस्र॑भृष्टिराय॒ता¦र्च॒न्ननु॑स्व॒राज्य᳚म् || {12/16}{1.80.12}{1.13.7.12}{1.5.31.2}{889, 80, 889}

यद्‌वृ॒त्रंतव॑चा॒शनिं॒¦वज्रे᳚णस॒मयो᳚धयः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

अहि॑मिन्द्र॒जिघां᳚सतो¦दि॒विते᳚बद्बधे॒शवो¦ऽर्च॒न्ननु॑स्व॒राज्य᳚म् || {13/16}{1.80.13}{1.13.7.13}{1.5.31.3}{890, 80, 890}

अ॒भि॒ष्ट॒नेते᳚,अद्रिवो॒¦यत्‌स्थाजग॑च्चरेजते |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

त्वष्टा᳚चि॒त्तव॑म॒न्यव॒¦इन्द्र॑वेवि॒ज्यते᳚भि॒या¦र्च॒न्ननु॑स्व॒राज्य᳚म् || {14/16}{1.80.14}{1.13.7.14}{1.5.31.4}{891, 80, 891}

न॒हिनुयाद॑धी॒मसी¦न्द्रं॒कोवी॒र्या᳚प॒रः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

तस्मि᳚न्‌नृ॒म्णमु॒तक्रतुं᳚¦दे॒वा,ओजां᳚सि॒संद॑धु॒र¦र्च॒न्ननु॑स्व॒राज्य᳚म् || {15/16}{1.80.15}{1.13.7.15}{1.5.31.5}{892, 80, 892}

यामथ᳚र्वा॒मनु॑ष्पि॒ता¦द॒ध्यङ्‌धिय॒मत्न॑त |{रहूगणो गोतमः | इन्द्रः, दद्ध्यङ्‌मनुरथर्वा च | पङ्क्तिः}

तस्मि॒न्‌ब्रह्मा᳚णिपू॒र्वथे¦न्द्र॑उ॒क्थासम॑ग्म॒ता¦र्च॒न्ननु॑स्व॒राज्य᳚म् || {16/16}{1.80.16}{1.13.7.16}{1.5.31.6}{893, 80, 893}

[81] इंद्रोमदायेति नवर्चस्य सूक्तस्य राहूगणोगोतमइंद्रःपंक्तिः
इन्द्रो॒मदा᳚यवावृधे॒¦शव॑सेवृत्र॒हानृभिः॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

तमिन्म॒हत्स्वा॒जिषू॒¦तेमर्भे᳚हवामहे॒¦वाजे᳚षु॒प्रनो᳚ऽविषत् || {1/9}{1.81.1}{1.13.8.1}{1.6.1.1}{894, 81, 894}

असि॒हिवी᳚र॒सेन्यो¦ऽसि॒भूरि॑पराद॒दिः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

असि॑द॒भ्रस्य॑चिद्‌वृ॒धो¦यज॑मानायशिक्षसि¦सुन्व॒तेभूरि॑ते॒वसु॑ || {2/9}{1.81.2}{1.13.8.2}{1.6.1.2}{895, 81, 895}

यदु॒दीर॑तआ॒जयो᳚¦धृ॒ष्णवे᳚धीयते॒धना᳚ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

यु॒क्ष्वाम॑द॒च्युता॒हरी॒¦कंहनः॒कंवसौ᳚दधो॒¦ऽस्माँ,इ᳚न्द्र॒वसौ᳚दधः || {3/9}{1.81.3}{1.13.8.3}{1.6.1.3}{896, 81, 896}

क्रत्वा᳚म॒हाँ,अ॑नुष्व॒धं¦भी॒मवा᳚वृधे॒शवः॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

श्रि॒यऋ॒ष्वउ॑पा॒कयो॒¦र्निशि॒प्रीहरि॑वान्‌दधे॒¦हस्त॑यो॒र्वज्र॑माय॒सम् || {4/9}{1.81.4}{1.13.8.4}{1.6.1.4}{897, 81, 897}

प॑प्रौ॒पार्थि॑वं॒रजो᳚¦बद्ब॒धेरो᳚च॒नादि॒वि |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

त्वावाँ᳚,इन्द्र॒कश्च॒न¦जा॒तोज॑निष्य॒ते¦ऽति॒विश्वं᳚ववक्षिथ || {5/9}{1.81.5}{1.13.8.5}{1.6.1.5}{898, 81, 898}

यो,अ॒र्योम॑र्त॒भोज॑नं¦परा॒ददा᳚तिदा॒शुषे᳚ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

इन्द्रो᳚,अ॒स्मभ्यं᳚शिक्षतु॒¦विभ॑जा॒भूरि॑ते॒वसु॑¦भक्षी॒यतव॒राध॑सः || {6/9}{1.81.6}{1.13.8.6}{1.6.2.1}{899, 81, 899}

मदे᳚मदे॒हिनो᳚द॒दि¦र्यू॒थागवा᳚मृजु॒क्रतुः॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

संगृ॑भायपु॒रूश॒तो¦भ॑याह॒स्त्यावसु॑शिशी॒हिरा॒यभ॑र || {7/9}{1.81.7}{1.13.8.7}{1.6.2.2}{900, 81, 900}

मा॒दय॑स्वसु॒तेसचा॒¦शव॑सेशूर॒राध॑से |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

वि॒द्माहित्वा᳚पुरू॒वसु॒¦मुप॒कामा᳚न्‌त्ससृ॒ज्महे¦था᳚नोऽवि॒ताभ॑व || {8/9}{1.81.8}{1.13.8.8}{1.6.2.3}{901, 81, 901}

ए॒तेत॑इन्द्रज॒न्तवो॒¦विश्वं᳚पुष्यन्ति॒वार्य᳚म् |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

अ॒न्तर्हिख्योजना᳚ना¦म॒र्योवेदो॒,अदा᳚शुषां॒¦तेषां᳚नो॒वेद॒भ॑र || {9/9}{1.81.9}{1.13.8.9}{1.6.2.4}{902, 81, 902}

[82] उपोष्विति षळर्चस्य सूक्तस्य राहूगणोगोतमइंद्रःपंक्तिरंत्याजगती
उपो॒षुशृ॑णु॒हीगिरो॒¦मघ॑व॒न्‌मात॑था,इव |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

य॒दानः॑सू॒नृता᳚वतः॒¦कर॒आद॒र्थया᳚स॒इद्¦योजा॒न्वि᳚न्द्रते॒हरी᳚ || {1/6}{1.82.1}{1.13.9.1}{1.6.3.1}{903, 82, 903}

अक्ष॒न्नमी᳚मदन्त॒ह्य¦व॑प्रि॒या,अ॑धूषत |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

अस्तो᳚षत॒स्वभा᳚नवो॒¦विप्रा॒नवि॑ष्ठयाम॒ती¦योजा॒न्वि᳚न्द्रते॒हरी᳚ || {2/6}{1.82.2}{1.13.9.2}{1.6.3.2}{904, 82, 904}

सु॒सं॒दृशं᳚त्वाव॒यं¦मघ॑वन्‌वन्दिषी॒महि॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

प्रनू॒नंपू॒र्णव᳚न्धुरः¦स्तु॒तोया᳚हि॒वशाँ॒,अनु॒¦योजा॒न्वि᳚न्द्रते॒हरी᳚ || {3/6}{1.82.3}{1.13.9.3}{1.6.3.3}{905, 82, 905}

घा॒तंवृष॑णं॒रथ॒¦मधि॑तिष्ठातिगो॒विद᳚म् |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

यःपात्रं᳚हारियोज॒नं¦पू॒र्णमि᳚न्द्र॒चिके᳚तति॒¦योजा॒न्वि᳚न्द्रते॒हरी᳚ || {4/6}{1.82.4}{1.13.9.4}{1.6.3.4}{906, 82, 906}

यु॒क्तस्ते᳚,अस्तु॒दक्षि॑ण¦उ॒तस॒व्यःश॑तक्रतो |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

तेन॑जा॒यामुप॑प्रि॒यां¦म᳚न्दा॒नोया॒ह्यन्ध॑सो॒¦योजा॒न्वि᳚न्द्रते॒हरी᳚ || {5/6}{1.82.5}{1.13.9.5}{1.6.3.5}{907, 82, 907}

यु॒नज्मि॑ते॒ब्रह्म॑णाके॒शिना॒हरी॒,¦उप॒प्रया᳚हिदधि॒षेगभ॑स्त्योः |{रहूगणो गोतमः | इन्द्रः | जगती}

उत्‌त्वा᳚सु॒तासो᳚रभ॒सा,अ॑मन्दिषुः¦पूष॒ण्वान्‌व॑ज्रि॒न्‌त्समु॒पत्न्या᳚मदः || {6/6}{1.82.6}{1.13.9.6}{1.6.3.6}{908, 82, 908}

[83] अश्वावतीतिषडृचस्य सूक्तस्य राहूगणोगोतमइंद्रोजगती
अश्वा᳚वतिप्रथ॒मोगोषु॑गच्छति¦सुप्रा॒वीरि᳚न्द्र॒मर्त्य॒स्तवो॒तिभिः॑ |{रहूगणो गोतमः | इन्द्रः | जगती}

तमित्‌पृ॑णक्षि॒वसु॑ना॒भवी᳚यसा॒¦सिन्धु॒मापो॒यथा॒भितो॒विचे᳚तसः || {1/6}{1.83.1}{1.13.10.1}{1.6.4.1}{909, 83, 909}

आपो॒दे॒वीरुप॑यन्तिहो॒त्रिय॑¦म॒वःप॑श्यन्ति॒वित॑तं॒यथा॒रजः॑ |{रहूगणो गोतमः | इन्द्रः | जगती}

प्रा॒चैर्दे॒वासः॒प्रण॑यन्तिदेव॒युं¦ब्र᳚ह्म॒प्रियं᳚जोषयन्तेव॒रा,इ॑व || {2/6}{1.83.2}{1.13.10.2}{1.6.4.2}{910, 83, 910}

अधि॒द्वयो᳚रदधा,उ॒क्थ्य१॑(अं॒)वचो᳚¦य॒तस्रु॑चामिथु॒नायास॑प॒र्यतः॑ |{रहूगणो गोतमः | इन्द्रः | जगती}

असं᳚यत्तोव्र॒तेते᳚क्षेति॒पुष्य॑ति¦भ॒द्राश॒क्तिर्यज॑मानायसुन्व॒ते || {3/6}{1.83.3}{1.13.10.3}{1.6.4.3}{911, 83, 911}

आदङ्गि॑राःप्रथ॒मंद॑धिरे॒वय॑¦इ॒द्धाग्न॑यः॒शम्या॒येसु॑कृ॒त्यया᳚ |{रहूगणो गोतमः | इन्द्रः | जगती}

सर्वं᳚प॒णेःसम॑विन्दन्त॒भोज॑न॒¦मश्वा᳚वन्तं॒गोम᳚न्त॒माप॒शुंनरः॑ || {4/6}{1.83.4}{1.13.10.4}{1.6.4.4}{912, 83, 912}

य॒ज्ञैरथ᳚र्वाप्रथ॒मःप॒थस्त॑ते॒¦ततः॒सूर्यो᳚व्रत॒पावे॒नआज॑नि |{रहूगणो गोतमः | इन्द्रः | जगती}

गा,आ᳚जदु॒शना᳚का॒व्यःसचा᳚¦य॒मस्य॑जा॒तम॒मृतं᳚यजामहे || {5/6}{1.83.5}{1.13.10.5}{1.6.4.5}{913, 83, 913}

ब॒र्हिर्वा॒यत्‌स्व॑प॒त्याय॑वृ॒ज्यते॒¦र्कोवा॒श्लोक॑मा॒घोष॑तेदि॒वि |{रहूगणो गोतमः | इन्द्रः | जगती}

ग्रावा॒यत्र॒वद॑तिका॒रुरु॒क्थ्य१॑(अ॒)¦स्तस्येदिन्द्रो᳚,अभिपि॒त्वेषु॑रण्यति || {6/6}{1.83.6}{1.13.10.6}{1.6.4.6}{914, 83, 914}

[84] असावीति विंशत्यृचस्य सूक्तस्य राहूगणोगोतमइंद्रआद्याः षळनुष्टुभः सप्तम्याद्यास्तिस्रउष्णिहः दशम्याद्यास्तिस्रःपंक्त्यः त्रयोदशाद्यास्तिस्रो गायत्र्यः षोळश्याद्यास्तिस्रस्त्रिष्टुभः अंत्येद्वेबृहतीसतोबृहत्यौ
असा᳚वि॒सोम॑इन्द्रते॒¦शवि॑ष्ठधृष्ण॒वाग॑हि |{रहूगणो गोतमः | इन्द्रः | अनुष्टुप्}

त्वा᳚पृणक्त्विन्द्रि॒यं¦रजः॒सूर्यो॒र॒श्मिभिः॑ || {1/20}{1.84.1}{1.13.11.1}{1.6.5.1}{915, 84, 915}

इन्द्र॒मिद्धरी᳚वह॒तो¦ऽप्र॑तिधृष्टशवसम् |{रहूगणो गोतमः | इन्द्रः | अनुष्टुप्}

ऋषी᳚णांस्तु॒तीरुप॑¦य॒ज्ञंच॒मानु॑षाणाम् || {2/20}{1.84.2}{1.13.11.2}{1.6.5.2}{916, 84, 916}

ति॑ष्ठवृत्रह॒न्‌रथं᳚¦यु॒क्ताते॒ब्रह्म॑णा॒हरी᳚ |{रहूगणो गोतमः | इन्द्रः | अनुष्टुप्}

अ॒र्वा॒चीनं॒सुते॒मनो॒¦ग्रावा᳚कृणोतुव॒ग्नुना᳚ || {3/20}{1.84.3}{1.13.11.3}{1.6.5.3}{917, 84, 917}

इ॒ममि᳚न्द्रसु॒तंपि॑ब॒¦ज्येष्ठ॒मम॑र्त्यं॒मद᳚म् |{रहूगणो गोतमः | इन्द्रः | अनुष्टुप्}

शु॒क्रस्य॑त्वा॒भ्य॑क्षर॒न्¦धारा᳚ऋ॒तस्य॒साद॑ने || {4/20}{1.84.4}{1.13.11.4}{1.6.5.4}{918, 84, 918}

इन्द्रा᳚यनू॒नम॑र्चतो॒¦क्थानि॑ब्रवीतन |{रहूगणो गोतमः | इन्द्रः | अनुष्टुप्}

सु॒ता,अ॑मत्सु॒रिन्द॑वो॒¦ज्येष्ठं᳚नमस्यता॒सहः॑ || {5/20}{1.84.5}{1.13.11.5}{1.6.5.5}{919, 84, 919}

नकि॒ष्ट्वद्‌र॒थीत॑रो॒¦हरी॒यदि᳚न्द्र॒यच्छ॑से |{रहूगणो गोतमः | इन्द्रः | अनुष्टुप्}

नकि॒ष्ट्वानु॑म॒ज्मना॒¦नकिः॒स्वश्व॑आनशे || {6/20}{1.84.6}{1.13.11.6}{1.6.6.1}{920, 84, 920}

एक॒इद्‌वि॒दय॑ते॒¦वसु॒मर्ता᳚यदा॒शुषे᳚ |{रहूगणो गोतमः | इन्द्रः | उष्णिक्}

ईशा᳚नो॒,अप्र॑तिष्कुत॒इन्द्रो᳚,अ॒ङ्ग || {7/20}{1.84.7}{1.13.11.7}{1.6.6.2}{921, 84, 921}

क॒दामर्त॑मरा॒धसं᳚¦प॒दाक्षुम्प॑मिवस्फुरत् |{रहूगणो गोतमः | इन्द्रः | उष्णिक्}

क॒दानः॑शुश्रव॒द्‌गिर॒इन्द्रो᳚,अ॒ङ्ग || {8/20}{1.84.8}{1.13.11.8}{1.6.6.3}{922, 84, 922}

यश्चि॒द्धित्वा᳚ब॒हुभ्य॒आ¦सु॒तावाँ᳚,आ॒विवा᳚सति |{रहूगणो गोतमः | इन्द्रः | उष्णिक्}

उ॒ग्रंतत्‌प॑त्यते॒शव॒इन्द्रो᳚,अ॒ङ्ग || {9/20}{1.84.9}{1.13.11.9}{1.6.6.4}{923, 84, 923}

स्वा॒दोरि॒त्थावि॑षू॒वतो॒¦मध्वः॑पिबन्तिगौ॒र्यः॑ |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

या,इन्द्रे᳚णस॒याव॑री॒¦र्वृष्णा॒मद᳚न्तिशो॒भसे॒¦वस्वी॒रनु॑स्व॒राज्य᳚म् || {10/20}{1.84.10}{1.13.11.10}{1.6.6.5}{924, 84, 924}

ता,अ॑स्यपृशना॒युवः॒¦सोमं᳚श्रीणन्ति॒पृश्न॑यः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

प्रि॒या,इन्द्र॑स्यधे॒नवो॒¦वज्रं᳚हिन्वन्ति॒साय॑कं॒¦वस्वी॒रनु॑स्व॒राज्य᳚म् || {11/20}{1.84.11}{1.13.11.11}{1.6.7.1}{925, 84, 925}

ता,अ॑स्य॒नम॑सा॒सहः॑¦सप॒र्यन्ति॒प्रचे᳚तसः |{रहूगणो गोतमः | इन्द्रः | पङ्क्तिः}

व्र॒तान्य॑स्यसश्चिरे¦पु॒रूणि॑पू॒र्वचि॑त्तये॒¦वस्वी॒रनु॑स्व॒राज्य᳚म् || {12/20}{1.84.12}{1.13.11.12}{1.6.7.2}{926, 84, 926}

इन्द्रो᳚दधी॒चो,अ॒स्थभि᳚¦र्वृ॒त्राण्यप्र॑तिष्कुतः |{रहूगणो गोतमः | इन्द्रः | गायत्री}

ज॒घान॑नव॒तीर्नव॑ || {13/20}{1.84.13}{1.13.11.13}{1.6.7.3}{927, 84, 927}

इ॒च्छन्नश्व॑स्य॒यच्छिरः॒¦पर्व॑ते॒ष्वप॑श्रितम् |{रहूगणो गोतमः | इन्द्रः | गायत्री}

तद्‌वि॑दच्छर्य॒णाव॑ति || {14/20}{1.84.14}{1.13.11.14}{1.6.7.4}{928, 84, 928}

अत्राह॒गोर॑मन्वत॒¦नाम॒त्वष्टु॑रपी॒च्य᳚म् |{रहूगणो गोतमः | इन्द्रः | गायत्री}

इ॒त्थाच॒न्द्रम॑सोगृ॒हे || {15/20}{1.84.15}{1.13.11.15}{1.6.7.5}{929, 84, 929}

को,अ॒द्ययु᳚ङ्क्तेधु॒रिगा,ऋ॒तस्य॒¦शिमी᳚वतोभा॒मिनो᳚दुर्हृणा॒यून् |{रहूगणो गोतमः | इन्द्रः | त्रिष्टुप्}

आ॒सन्नि॑षून्‌हृ॒त्स्वसो᳚मयो॒भून्¦ए᳚षांभृ॒त्यामृ॒णध॒त्‌जी᳚वात् || {16/20}{1.84.16}{1.13.11.16}{1.6.8.1}{930, 84, 930}

ई᳚षतेतु॒ज्यते॒कोबि॑भाय॒¦कोमं᳚सते॒सन्त॒मिन्द्रं॒को,अन्ति॑ |{रहूगणो गोतमः | इन्द्रः | त्रिष्टुप्}

कस्तो॒काय॒इभा᳚यो॒तरा॒ये¦ऽधि॑ब्रवत्त॒न्वे॒३॑(ए॒)कोजना᳚य || {17/20}{1.84.17}{1.13.11.17}{1.6.8.2}{931, 84, 931}

को,अ॒ग्निमी᳚ट्टेह॒विषा᳚घृ॒तेन॑¦स्रु॒चाय॑जाता,ऋ॒तुभि॑र्ध्रु॒वेभिः॑ |{रहूगणो गोतमः | इन्द्रः | त्रिष्टुप्}

कस्मै᳚दे॒वा,व॑हाना॒शुहोम॒¦कोमं᳚सतेवी॒तिहो᳚त्रःसुदे॒वः || {18/20}{1.84.18}{1.13.11.18}{1.6.8.3}{932, 84, 932}

त्वम॒ङ्गप्रशं᳚सिषो¦दे॒वःश॑विष्ठ॒मर्त्य᳚म् |{रहूगणो गोतमः | इन्द्रः | बृहती}

त्वद॒न्योम॑घवन्नस्तिमर्डि॒ते¦न्द्र॒ब्रवी᳚मिते॒वचः॑ || {19/20}{1.84.19}{1.13.11.19}{1.6.8.4}{933, 84, 933}

माते॒राधां᳚सि॒मात॑ऊ॒तयो᳚वसो॒¦ऽस्मान्‌कदा᳚च॒नाद॑भन् |{रहूगणो गोतमः | इन्द्रः | सतोबृहती}

विश्वा᳚उपमिमी॒हिमा᳚नुष॒¦वसू᳚निचर्ष॒णिभ्य॒ || {20/20}{1.84.20}{1.13.11.20}{1.6.8.5}{934, 84, 934}

[85] प्रयेशुंभंतइति द्वादशर्चस्य सूक्तस्य राहूगणोगोतमो मरुतो जगतीपंचम्यंत्येत्रिष्टुभौ |
प्रयेशुम्भ᳚न्ते॒जन॑यो॒सप्त॑यो॒¦याम᳚न्‌रु॒द्रस्य॑सू॒नवः॑सु॒दंस॑सः |{रहूगणो गोतमः | मरुतः | जगती}

रोद॑सी॒हिम॒रुत॑श्चक्रि॒रेवृ॒धे¦मद᳚न्तिवी॒रावि॒दथे᳚षु॒घृष्व॑यः || {1/12}{1.85.1}{1.14.1.1}{1.6.9.1}{935, 85, 935}

उ॑क्षि॒तासो᳚महि॒मान॑माशत¦दि॒विरु॒द्रासो॒,अधि॑चक्रिरे॒सदः॑ |{रहूगणो गोतमः | मरुतः | जगती}

अर्च᳚न्तो,अ॒र्कंज॒नय᳚न्तइन्द्रि॒य¦मधि॒श्रियो᳚दधिरे॒पृश्नि॑मातरः || {2/12}{1.85.2}{1.14.1.2}{1.6.9.2}{936, 85, 936}

गोमा᳚तरो॒यच्छु॒भय᳚न्ते,अ॒ञ्जिभि॑¦स्त॒नूषु॑शु॒भ्राद॑धिरेवि॒रुक्म॑तः |{रहूगणो गोतमः | मरुतः | जगती}

बाध᳚न्ते॒विश्व॑मभिमा॒तिन॒मप॒¦वर्त्मा᳚न्येषा॒मनु॑रीयतेघृ॒तम् || {3/12}{1.85.3}{1.14.1.3}{1.6.9.3}{937, 85, 937}

वियेभ्राज᳚न्ते॒सुम॑खासऋ॒ष्टिभिः॑¦प्रच्या॒वय᳚न्तो॒,अच्यु॑ताचि॒दोज॑सा |{रहूगणो गोतमः | मरुतः | जगती}

म॒नो॒जुवो॒यन्म॑रुतो॒रथे॒ष्वा¦वृष᳚व्रातासः॒पृष॑ती॒रयु॑ग्ध्वम् || {4/12}{1.85.4}{1.14.1.4}{1.6.9.4}{938, 85, 938}

प्रयद्‌रथे᳚षु॒पृष॑ती॒रयु॑ग्ध्वं॒¦वाजे॒,अद्रिं᳚मरुतोरं॒हय᳚न्तः |{रहूगणो गोतमः | मरुतः | त्रिष्टुप्}

उ॒तारु॒षस्य॒विष्य᳚न्ति॒धारा॒¦श्चर्मे᳚वो॒दभि॒र्व्यु᳚न्दन्ति॒भूम॑ || {5/12}{1.85.5}{1.14.1.5}{1.6.9.5}{939, 85, 939}

वो᳚वहन्तु॒सप्त॑योरघु॒ष्यदो᳚¦रघु॒पत्वा᳚नः॒प्रजि॑गातबा॒हुभिः॑ |{रहूगणो गोतमः | मरुतः | जगती}

सीद॒ताब॒र्हिरु॒रुवः॒सद॑स्कृ॒तं¦मा॒दय॑ध्वंमरुतो॒मध्वो॒,अन्ध॑सः || {6/12}{1.85.6}{1.14.1.6}{1.6.9.6}{940, 85, 940}

ते᳚ऽवर्धन्त॒स्वत॑वसोमहित्व॒ना¦नाकं᳚त॒स्थुरु॒रुच॑क्रिरे॒सदः॑ |{रहूगणो गोतमः | मरुतः | जगती}

विष्णु॒र्यद्धाव॒द्‌वृष॑णंमद॒च्युतं॒¦वयो॒सी᳚द॒न्नधि॑ब॒र्हिषि॑प्रि॒ये || {7/12}{1.85.7}{1.14.1.7}{1.6.10.1}{941, 85, 941}

शूरा᳚,इ॒वेद्‌युयु॑धयो॒जग्म॑यः¦श्रव॒स्यवो॒पृत॑नासुयेतिरे |{रहूगणो गोतमः | मरुतः | जगती}

भय᳚न्ते॒विश्वा॒भुव॑नाम॒रुद्भ्यो॒¦राजा᳚नइवत्वे॒षसं᳚दृशो॒नरः॑ || {8/12}{1.85.8}{1.14.1.8}{1.6.10.2}{942, 85, 942}

त्वष्टा॒यद्‌वज्रं॒सुकृ॑तंहिर॒ण्ययं᳚¦स॒हस्र॑भृष्टिं॒स्वपा॒,अव॑र्तयत् |{रहूगणो गोतमः | मरुतः | जगती}

ध॒त्तइन्द्रो॒नर्यपां᳚सि॒कर्त॒वे¦ऽह᳚न्‌वृ॒त्रंनिर॒पामौ᳚ब्जदर्ण॒वम् || {9/12}{1.85.9}{1.14.1.9}{1.6.10.3}{943, 85, 943}

ऊ॒र्ध्वंनु॑नुद्रेऽव॒तंओज॑सा¦दादृहा॒णंचि॑द्‌बिभिदु॒र्विपर्व॑तम् |{रहूगणो गोतमः | मरुतः | जगती}

धम᳚न्तोवा॒णंम॒रुतः॑सु॒दान॑वो॒¦मदे॒सोम॑स्य॒रण्या᳚निचक्रिरे || {10/12}{1.85.10}{1.14.1.10}{1.6.10.4}{944, 85, 944}

जि॒ह्मंनु॑नुद्रेऽव॒तंतया᳚दि॒शा¦सि᳚ञ्च॒न्नुत्सं॒गोत॑मायतृ॒ष्णजे᳚ |{रहूगणो गोतमः | मरुतः | जगती}

ग॑च्छन्ती॒मव॑साचि॒त्रभा᳚नवः॒¦कामं॒विप्र॑स्यतर्पयन्त॒धाम॑भिः || {11/12}{1.85.11}{1.14.1.11}{1.6.10.5}{945, 85, 945}

यावः॒शर्म॑शशमा॒नाय॒सन्ति॑¦त्रि॒धातू᳚निदा॒शुषे᳚यच्छ॒ताधि॑ |{रहूगणो गोतमः | मरुतः | त्रिष्टुप्}

अ॒स्मभ्यं॒तानि॑मरुतो॒विय᳚न्त¦र॒यिंनो᳚धत्तवृषणःसु॒वीर᳚म् || {12/12}{1.85.12}{1.14.1.12}{1.6.10.6}{946, 85, 946}

[86] मरुतोयस्येति दशर्चस्य सूक्तस्य राहूगणोगोतमो मरुतो गायत्री
मरु॑तो॒यस्य॒हिक्षये᳚¦पा॒थादि॒वोवि॑महसः |{रहूगणो गोतमः | मरुतः | गायत्री}

सु॑गो॒पात॑मो॒जनः॑ || {1/10}{1.86.1}{1.14.2.1}{1.6.11.1}{947, 86, 947}

य॒ज्ञैर्वा᳚यज्ञवाहसो॒¦विप्र॑स्यवामती॒नाम् |{रहूगणो गोतमः | मरुतः | गायत्री}

मरु॑तःशृणु॒ताहव᳚म् || {2/10}{1.86.2}{1.14.2.2}{1.6.11.2}{948, 86, 948}

उ॒तवा॒यस्य॑वा॒जिनो¦ऽनु॒विप्र॒मत॑क्षत |{रहूगणो गोतमः | मरुतः | गायत्री}

गन्ता॒गोम॑तिव्र॒जे || {3/10}{1.86.3}{1.14.2.3}{1.6.11.3}{949, 86, 949}

अ॒स्यवी॒रस्य॑ब॒र्हिषि॑¦सु॒तःसोमो॒दिवि॑ष्टिषु |{रहूगणो गोतमः | मरुतः | गायत्री}

उ॒क्थंमद॑श्चशस्यते || {4/10}{1.86.4}{1.14.2.4}{1.6.11.4}{950, 86, 950}

अ॒स्यश्रो᳚ष॒न्त्वाभुवो॒¦विश्वा॒यश्च॑र्ष॒णीर॒भि |{रहूगणो गोतमः | मरुतः | गायत्री}

सूरं᳚चित्‌स॒स्रुषी॒रिषः॑ || {5/10}{1.86.5}{1.14.2.5}{1.6.11.5}{951, 86, 951}

पू॒र्वीभि॒र्हिद॑दाशि॒म¦श॒रद्भि᳚र्मरुतोव॒यम् |{रहूगणो गोतमः | मरुतः | गायत्री}

अवो᳚भिश्चर्षणी॒नाम् || {6/10}{1.86.6}{1.14.2.6}{1.6.12.1}{952, 86, 952}

सु॒भगः॒प्र॑यज्यवो॒¦मरु॑तो,अस्तु॒मर्त्यः॑ |{रहूगणो गोतमः | मरुतः | गायत्री}

यस्य॒प्रयां᳚सि॒पर्ष॑थ || {7/10}{1.86.7}{1.14.2.7}{1.6.12.2}{953, 86, 953}

श॒श॒मा॒नस्य॑वानरः॒¦स्वेद॑स्यसत्यशवसः |{रहूगणो गोतमः | मरुतः | गायत्री}

वि॒दाकाम॑स्य॒वेन॑तः || {8/10}{1.86.8}{1.14.2.8}{1.6.12.3}{954, 86, 954}

यू॒यंतत्‌स॑त्यशवस¦आ॒विष्क॑र्तमहित्व॒ना |{रहूगणो गोतमः | मरुतः | गायत्री}

विध्य॑तावि॒द्युता॒रक्षः॑ || {9/10}{1.86.9}{1.14.2.9}{1.6.12.4}{955, 86, 955}

गूह॑ता॒गुह्यं॒तमो॒¦विया᳚त॒विश्व॑म॒त्रिण᳚म् |{रहूगणो गोतमः | मरुतः | गायत्री}

ज्योति॑ष्कर्ता॒यदु॒श्मसि॑ || {10/10}{1.86.10}{1.14.2.10}{1.6.12.5}{956, 86, 956}

[87] प्रत्वक्षसइति षडृचस्य सूक्तस्य राहूगणोगोतमो मरुतोजगती
प्रत्व॑क्षसः॒प्रत॑वसोविर॒प्शिनो¦ऽना᳚नता॒,अवि॑थुरा,ऋजी॒षिणः॑ |{रहूगणो गोतमः | मरुतः | जगती}

जुष्ट॑तमासो॒नृत॑मासो,अ॒ञ्जिभि॒¦र्व्या᳚नज्रे॒केचि॑दु॒स्रा,इ॑व॒स्तृभिः॑ || {1/6}{1.87.1}{1.14.3.1}{1.6.13.1}{957, 87, 957}

उ॒प॒ह्व॒रेषु॒यदचि॑ध्वंय॒यिं¦वय॑इवमरुतः॒केन॑चित्‌प॒था |{रहूगणो गोतमः | मरुतः | जगती}

श्चोत᳚न्ति॒कोशा॒,उप॑वो॒रथे॒ष्वा¦घृ॒तमु॑क्षता॒मधु॑वर्ण॒मर्च॑ते || {2/6}{1.87.2}{1.14.3.2}{1.6.13.2}{958, 87, 958}

प्रैषा॒मज्मे᳚षुविथु॒रेव॑रेजते॒¦भूमि॒र्यामे᳚षु॒यद्ध॑यु॒ञ्जते᳚शु॒भे |{रहूगणो गोतमः | मरुतः | जगती}

तेक्री॒ळयो॒धुन॑यो॒भ्राज॑दृष्टयः¦स्व॒यंम॑हि॒त्वंप॑नयन्त॒धूत॑यः || {3/6}{1.87.3}{1.14.3.3}{1.6.13.3}{959, 87, 959}

हिस्व॒सृत्‌पृष॑दश्वो॒युवा᳚ग॒णो॒३॑(ओ॒)¦ऽया,ई᳚शा॒नस्तवि॑षीभि॒रावृ॑तः |{रहूगणो गोतमः | मरुतः | जगती}

असि॑स॒त्यऋ॑ण॒यावाने᳚द्यो॒¦ऽस्याधि॒यःप्रा᳚वि॒ताथा॒वृषा᳚ग॒णः || {4/6}{1.87.4}{1.14.3.4}{1.6.13.4}{960, 87, 960}

पि॒तुःप्र॒त्नस्य॒जन्म॑नावदामसि॒¦सोम॑स्यजि॒ह्वाप्रजि॑गाति॒चक्ष॑सा |{रहूगणो गोतमः | मरुतः | जगती}

यदी॒मिन्द्रं॒शम्यृक्वा᳚ण॒आश॒ता¦ऽदिन्नामा᳚निय॒ज्ञिया᳚निदधिरे || {5/6}{1.87.5}{1.14.3.5}{1.6.13.5}{961, 87, 961}

श्रि॒यसे॒कंभा॒नुभिः॒संमि॑मिक्षिरे॒¦तेर॒श्मिभि॒स्तऋक्व॑भिःसुखा॒दयः॑ |{रहूगणो गोतमः | मरुतः | जगती}

तेवाशी᳚मन्तइ॒ष्मिणो॒,अभी᳚रवो¦वि॒द्रेप्रि॒यस्य॒मारु॑तस्य॒धाम्नः॑ || {6/6}{1.87.6}{1.14.3.6}{1.6.13.6}{962, 87, 962}

[88] आविद्युन्मद्भिरिति षडृचस्य सूक्तस्य राहूगणोगोतमोमरुतस्त्रिष्टुप् आद्यांत्ये प्रस्तारपंक्तीपंचमीविराड्रूपा
वि॒द्युन्म॑द्भिर्मरुतःस्व॒र्कै¦रथे᳚भिर्यातऋष्टि॒मद्भि॒रश्व॑पर्णैः |{रहूगणो गोतमः | मरुतः | प्रस्तारपङ्क्तिः}

वर्षि॑ष्ठयाइ॒षा¦वयो॒प॑प्ततासुमायाः || {1/6}{1.88.1}{1.14.4.1}{1.6.14.1}{963, 88, 963}

ते᳚ऽरु॒णेभि॒र्वर॒मापि॒शङ्गैः᳚¦शु॒भेकंया᳚न्तिरथ॒तूर्भि॒रश्वैः᳚ |{रहूगणो गोतमः | मरुतः | त्रिष्टुप्}

रु॒क्मोचि॒त्रःस्वधि॑तीवान्¦प॒व्यारथ॑स्यजङ्घनन्त॒भूम॑ || {2/6}{1.88.2}{1.14.4.2}{1.6.14.2}{964, 88, 964}

श्रि॒येकंवो॒,अधि॑त॒नूषु॒वाशी᳚¦र्मे॒धावना॒कृ॑णवन्तऊ॒र्ध्वा |{रहूगणो गोतमः | मरुतः | त्रिष्टुप्}

यु॒ष्मभ्यं॒कंम॑रुतःसुजाता¦स्तुविद्यु॒म्नासो᳚धनयन्ते॒,अद्रि᳚म् || {3/6}{1.88.3}{1.14.4.3}{1.6.14.3}{965, 88, 965}

अहा᳚नि॒गृध्राः॒पर्याव॒आगु॑¦रि॒मांधियं᳚वार्का॒र्यांच॑दे॒वीम् |{रहूगणो गोतमः | मरुतः | त्रिष्टुप्}

ब्रह्म॑कृ॒ण्वन्तो॒गोत॑मासो,अ॒र्कै¦रू॒र्ध्वंनु॑नुद्रउत्स॒धिंपिब॑ध्यै || {4/6}{1.88.4}{1.14.4.4}{1.6.14.4}{966, 88, 966}

ए॒तत्‌त्यन्नयोज॑नमचेति¦स॒स्वर्ह॒यन्म॑रुतो॒गोत॑मोवः |{रहूगणो गोतमः | मरुतः | विराड्रूप}

पश्य॒न्‌हिर᳚ण्यचक्रा॒नयो᳚दंष्ट्रान्¦वि॒धाव॑तोव॒राहू॑न् || {5/6}{1.88.5}{1.14.4.5}{1.6.14.5}{967, 88, 967}

ए॒षास्यावो᳚मरुतोऽनुभ॒र्त्री¦प्रति॑ष्टोभतिवा॒घतो॒वाणी᳚ |{रहूगणो गोतमः | मरुतः | प्रस्तारपङ्क्तिः}

अस्तो᳚भय॒द्‌वृथा᳚सा॒¦मनु॑स्व॒धांगभ॑स्त्योः || {6/6}{1.88.6}{1.14.4.6}{1.6.14.6}{968, 88, 968}

[89] आनोभद्राइति दशर्चस्य सूक्तस्य राहूगणोगोतमो विश्वेदेवास्त्रिष्टुप् आद्याः पंचसप्तमीच जगत्यः षष्ठीविराट्‌स्थाना (सूक्तभेदप्रयोगपक्षेतुआद्यानांचतसृणां विश्वेदेवाः ततएकस्याइंद्रापूषणौततश्चतसृणां विश्वेदेवाःततएकस्याअदितिः एवंदश) |
नो᳚भ॒द्राःक्रत॑वोयन्तुवि॒श्वतो¦ऽद॑ब्धासो॒,अप॑रीतासउ॒द्भिदः॑ |{रहूगणो गोतमः | विश्वदेवाः | जगती}

दे॒वानो॒यथा॒सद॒मिद्‌वृ॒धे,अस॒¦न्नप्रा᳚युवोरक्षि॒तारो᳚दि॒वेदि॑वे || {1/10}{1.89.1}{1.14.5.1}{1.6.15.1}{969, 89, 969}

दे॒वानां᳚भ॒द्रासु॑म॒तिरृ॑जूय॒तां¦दे॒वानां᳚रा॒तिर॒भिनो॒निव॑र्तताम् |{रहूगणो गोतमः | विश्वदेवाः | जगती}

दे॒वानां᳚स॒ख्यमुप॑सेदिमाव॒यं¦दे॒वान॒आयुः॒प्रति॑रन्तुजी॒वसे᳚ || {2/10}{1.89.2}{1.14.5.2}{1.6.15.2}{970, 89, 970}

तान्‌पूर्व॑यानि॒विदा᳚हूमहेव॒यं¦भगं᳚मि॒त्रमदि॑तिं॒दक्ष॑म॒स्रिध᳚म् |{रहूगणो गोतमः | विश्वदेवाः | जगती}

अ॒र्य॒मणं॒वरु॑णं॒सोम॑म॒श्विना॒¦सर॑स्वतीनःसु॒भगा॒मय॑स्करत् || {3/10}{1.89.3}{1.14.5.3}{1.6.15.3}{971, 89, 971}

तन्नो॒वातो᳚मयो॒भुवा᳚तुभेष॒जं¦तन्मा॒तापृ॑थि॒वीतत्‌पि॒ताद्यौः |{रहूगणो गोतमः | विश्वदेवाः | जगती}

तद्‌ग्रावा᳚णःसोम॒सुतो᳚मयो॒भुव॒¦स्तद॑श्विनाशृणुतंधिष्ण्यायु॒वम् || {4/10}{1.89.4}{1.14.5.4}{1.6.15.4}{972, 89, 972}

तमीशा᳚नं॒जग॑तस्त॒स्थुष॒स्पतिं᳚¦धियंजि॒न्वमव॑सेहूमहेव॒यम् |{रहूगणो गोतमः | विश्वदेवाः | जगती}

पू॒षानो॒यथा॒वेद॑सा॒मस॑द्‌वृ॒धे¦र॑क्षि॒तापा॒युरद॑ब्धःस्व॒स्तये᳚ || {5/10}{1.89.5}{1.14.5.5}{1.6.15.5}{973, 89, 973}

स्व॒स्तिन॒इन्द्रो᳚वृ॒द्धश्र॑वाः¦स्व॒स्तिनः॑पू॒षावि॒श्ववे᳚दाः |{रहूगणो गोतमः | विश्वदेवाः | विराट्‌स्थाना}

स्व॒स्तिन॒स्तार्क्ष्यो॒,अरि॑ष्टनेमिः¦स्व॒स्तिनो॒बृह॒स्पति॑र्दधातु || {6/10}{1.89.6}{1.14.5.6}{1.6.16.1}{974, 89, 974}

पृष॑दश्वाम॒रुतः॒पृश्नि॑मातरः¦शुभं॒यावा᳚नोवि॒दथे᳚षु॒जग्म॑यः |{रहूगणो गोतमः | विश्वदेवाः | जगती}

अ॒ग्नि॒जि॒ह्वामन॑वः॒सूर॑चक्षसो॒¦विश्वे᳚नोदे॒वा,अव॒साग॑मन्नि॒ह || {7/10}{1.89.7}{1.14.5.7}{1.6.16.2}{975, 89, 975}

भ॒द्रंकर्णे᳚भिःशृणुयामदेवा¦भ॒द्रंप॑श्येमा॒क्षभि᳚र्यजत्राः |{रहूगणो गोतमः | विश्वदेवाः | त्रिष्टुप्}

स्थि॒रैरङ्गै᳚स्तुष्टु॒वांस॑स्त॒नूभि॒¦र्व्य॑शेमदे॒वहि॑तं॒यदायुः॑ || {8/10}{1.89.8}{1.14.5.8}{1.6.16.3}{976, 89, 976}

श॒तमिन्नुश॒रदो॒,अन्ति॑देवा॒¦यत्रा᳚नश्च॒क्राज॒रसं᳚त॒नूना᳚म् |{रहूगणो गोतमः | विश्वदेवाः | त्रिष्टुप्}

पु॒त्रासो॒यत्र॑पि॒तरो॒भव᳚न्ति॒¦मानो᳚म॒ध्यारी᳚रिष॒तायु॒र्गन्तोः᳚ || {9/10}{1.89.9}{1.14.5.9}{1.6.16.4}{977, 89, 977}

अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒¦मदि॑तिर्मा॒तापि॒तापु॒त्रः |{रहूगणो गोतमः | विश्वदेवाः | त्रिष्टुप्}

विश्वे᳚दे॒वा,अदि॑तिः॒पञ्च॒जना॒,¦अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् || {10/10}{1.89.10}{1.14.5.10}{1.6.16.5}{978, 89, 978}

[90] ऋजुनीतीनइतिनवर्चस्य सूक्तस्य राहूगणोगोतमो विश्वेदेवागायत्री अंत्यानुष्टुप् (वैश्वदेवसूक्तेप्यस्मिन्भेदप्रयोगकरणाशक्यत्वान्नवानामपिविश्वेदेवाएव) |
ऋ॒जु॒नी॒तीनो॒वरु॑णो¦मि॒त्रोन॑यतुवि॒द्वान् |{रहूगणो गोतमः | विश्वदेवाः | गायत्री}

अ॒र्य॒मादे॒वैःस॒जोषाः᳚ || {1/9}{1.90.1}{1.14.6.1}{1.6.17.1}{979, 90, 979}

तेहिवस्वो॒वस॑वाना॒¦स्ते,अप्र॑मूरा॒महो᳚भिः |{रहूगणो गोतमः | विश्वदेवाः | गायत्री}

व्र॒तार॑क्षन्तेवि॒श्वाहा᳚ || {2/9}{1.90.2}{1.14.6.2}{1.6.17.2}{980, 90, 980}

ते,अ॒स्मभ्यं॒शर्म॑यंस¦न्न॒मृता॒मर्त्ये᳚भ्यः |{रहूगणो गोतमः | विश्वदेवाः | गायत्री}

बाध॑माना॒,अप॒द्विषः॑ || {3/9}{1.90.3}{1.14.6.3}{1.6.17.3}{981, 90, 981}

विनः॑प॒थःसु॑वि॒ताय॑¦चि॒यन्त्विन्द्रो᳚म॒रुतः॑ |{रहूगणो गोतमः | विश्वदेवाः | गायत्री}

पू॒षाभगो॒वन्द्या᳚सः || {4/9}{1.90.4}{1.14.6.4}{1.6.17.4}{982, 90, 982}

उ॒तनो॒धियो॒गो,अ॑ग्राः॒¦पूष॒न्‌विष्ण॒वेव॑यावः |{रहूगणो गोतमः | विश्वदेवाः | गायत्री}

कर्ता᳚नःस्वस्ति॒मतः॑ || {5/9}{1.90.5}{1.14.6.5}{1.6.17.5}{983, 90, 983}

मधु॒वाता᳚ऋताय॒ते¦मधु॑क्षरन्ति॒सिन्ध॑वः |{रहूगणो गोतमः | विश्वदेवाः | गायत्री}

माध्वी᳚र्नःस॒न्त्वोष॑धीः || {6/9}{1.90.6}{1.14.6.6}{1.6.18.1}{984, 90, 984}

मधु॒नक्त॑मु॒तोषसो॒¦मधु॑म॒त्‌पार्थि॑वं॒रजः॑ |{रहूगणो गोतमः | विश्वदेवाः | गायत्री}

मधु॒द्यौर॑स्तुनःपि॒ता || {7/9}{1.90.7}{1.14.6.7}{1.6.18.2}{985, 90, 985}

मधु॑मान्नो॒वन॒स्पति॒¦र्मधु॑माँ,अस्तु॒सूर्यः॑ |{रहूगणो गोतमः | विश्वदेवाः | गायत्री}

माध्वी॒र्गावो᳚भवन्तुनः || {8/9}{1.90.8}{1.14.6.8}{1.6.18.3}{986, 90, 986}

शंनो᳚मि॒त्रःशंवरु॑णः॒¦शंनो᳚भवत्वर्य॒मा |{रहूगणो गोतमः | विश्वदेवाः | अनुष्टुप्}

शंन॒इन्द्रो॒बृह॒स्पतिः॒¦शंनो॒विष्णु॑रुरुक्र॒मः || {9/9}{1.90.9}{1.14.6.9}{1.6.18.4}{987, 90, 987}

[91] त्वंसोमइति त्रयोविंशत्यृचस्य सूक्तस्य राहूगणोगोतमःसोमस्त्रिष्टुप् पंचम्यादिद्वादशगायत्र्यः सप्तदश्युष्णिक् |
त्वंसो᳚म॒प्रचि॑कितोमनी॒षा¦त्वंरजि॑ष्ठ॒मनु॑नेषि॒पन्था᳚म् |{रहूगणो गोतमः | सोमः | त्रिष्टुप्}

तव॒प्रणी᳚तीपि॒तरो᳚इन्दो¦दे॒वेषु॒रत्न॑मभजन्त॒धीराः᳚ || {1/23}{1.91.1}{1.14.7.1}{1.6.19.1}{988, 91, 988}

त्वंसो᳚म॒क्रतु॑भिःसु॒क्रतु॑र्भू॒¦स्त्वंदक्षैः᳚सु॒दक्षो᳚वि॒श्ववे᳚दाः |{रहूगणो गोतमः | सोमः | त्रिष्टुप्}

त्वंवृषा᳚वृष॒त्वेभि᳚र्महि॒त्वा¦द्यु॒म्नेभि॑र्द्यु॒म्‌न्य॑भवोनृ॒चक्षाः᳚ || {2/23}{1.91.2}{1.14.7.2}{1.6.19.2}{989, 91, 989}

राज्ञो॒नुते॒वरु॑णस्यव्र॒तानि॑¦बृ॒हद्‌ग॑भी॒रंतव॑सोम॒धाम॑ |{रहूगणो गोतमः | सोमः | त्रिष्टुप्}

शुचि॒ष्ट्वम॑सिप्रि॒योमि॒त्रो¦द॒क्षाय्यो᳚,अर्य॒मेवा᳚सिसोम || {3/23}{1.91.3}{1.14.7.3}{1.6.19.3}{990, 91, 990}

याते॒धामा᳚निदि॒वियापृ॑थि॒व्यां¦यापर्व॑ते॒ष्वोष॑धीष्व॒प्सु |{रहूगणो गोतमः | सोमः | त्रिष्टुप्}

तेभि᳚र्नो॒विश्वैः᳚सु॒मना॒,अहे᳚ळ॒न्¦राज᳚न्त्सोम॒प्रति॑ह॒व्यागृ॑भाय || {4/23}{1.91.4}{1.14.7.4}{1.6.19.4}{991, 91, 991}

त्वंसो᳚मासि॒सत्प॑ति॒¦स्त्वंराजो॒तवृ॑त्र॒हा |{रहूगणो गोतमः | सोमः | गायत्री}

त्वंभ॒द्रो,अ॑सि॒क्रतुः॑ || {5/23}{1.91.5}{1.14.7.5}{1.6.19.5}{992, 91, 992}

त्वंच॑सोमनो॒वशो᳚¦जी॒वातुं॒म॑रामहे |{रहूगणो गोतमः | सोमः | गायत्री}

प्रि॒यस्तो᳚त्रो॒वन॒स्पतिः॑ || {6/23}{1.91.6}{1.14.7.6}{1.6.20.1}{993, 91, 993}

त्वंसो᳚मम॒हेभगं॒¦त्वंयून॑ऋताय॒ते |{रहूगणो गोतमः | सोमः | गायत्री}

दक्षं᳚दधासिजी॒वसे᳚ || {7/23}{1.91.7}{1.14.7.7}{1.6.20.2}{994, 91, 994}

त्वंनः॑सोमवि॒श्वतो॒¦रक्षा᳚राजन्नघाय॒तः |{रहूगणो गोतमः | सोमः | गायत्री}

रि॑ष्ये॒त्‌त्वाव॑तः॒सखा᳚ || {8/23}{1.91.8}{1.14.7.8}{1.6.20.3}{995, 91, 995}

सोम॒यास्ते᳚मयो॒भुव॑¦ऊ॒तयः॒सन्ति॑दा॒शुषे᳚ |{रहूगणो गोतमः | सोमः | गायत्री}

ताभि᳚र्नोऽवि॒ताभ॑व || {9/23}{1.91.9}{1.14.7.9}{1.6.20.4}{996, 91, 996}

इ॒मंय॒ज्ञमि॒दंवचो᳚¦जुजुषा॒णउ॒पाग॑हि |{रहूगणो गोतमः | सोमः | गायत्री}

सोम॒त्वंनो᳚वृ॒धेभ॑व || {10/23}{1.91.10}{1.14.7.10}{1.6.20.5}{997, 91, 997}

सोम॑गी॒र्भिष्ट्वा᳚व॒यं¦व॒र्धया᳚मोवचो॒विदः॑ |{रहूगणो गोतमः | सोमः | गायत्री}

सु॒मृ॒ळी॒कोन॒वि॑श || {11/23}{1.91.11}{1.14.7.11}{1.6.21.1}{998, 91, 998}

ग॒य॒स्फानो᳚,अमीव॒हा¦व॑सु॒वित्‌पु॑ष्टि॒वर्ध॑नः |{रहूगणो गोतमः | सोमः | गायत्री}

सु॒मि॒त्रःसो᳚मनोभव || {12/23}{1.91.12}{1.14.7.12}{1.6.21.2}{999, 91, 999}

सोम॑रार॒न्धिनो᳚हृ॒दि¦गावो॒यव॑से॒ष्वा |{रहूगणो गोतमः | सोमः | गायत्री}

मर्य॑इव॒स्वओ॒क्ये᳚ || {13/23}{1.91.13}{1.14.7.13}{1.6.21.3}{1000, 91, 1000}

यःसो᳚मस॒ख्येतव॑¦रा॒रण॑द्देव॒मर्त्यः॑ |{रहूगणो गोतमः | सोमः | गायत्री}

तंदक्षः॑सचतेक॒विः || {14/23}{1.91.14}{1.14.7.14}{1.6.21.4}{1001, 91, 1001}

उ॒रु॒ष्याणो᳚,अ॒भिश॑स्तेः॒¦सोम॒निपा॒ह्यंह॑सः |{रहूगणो गोतमः | सोमः | गायत्री}

सखा᳚सु॒शेव॑एधिनः || {15/23}{1.91.15}{1.14.7.15}{1.6.21.5}{1002, 91, 1002}

प्या᳚यस्व॒समे᳚तु¦तेवि॒श्वतः॑सोम॒वृष्ण्य᳚म् |{रहूगणो गोतमः | सोमः | गायत्री}

भवा॒वाज॑स्यसंग॒थे || {16/23}{1.91.16}{1.14.7.16}{1.6.22.1}{1003, 91, 1003}

प्या᳚यस्वमदिन्तम॒¦सोम॒विश्वे᳚भिरं॒शुभिः॑ |{रहूगणो गोतमः | सोमः | उष्णिक्}

भवा᳚नःसु॒श्रव॑स्तमः॒सखा᳚वृ॒धे || {17/23}{1.91.17}{1.14.7.17}{1.6.22.2}{1004, 91, 1004}

संते॒पयां᳚सि॒समु॑यन्तु॒वाजाः॒¦संवृष्ण्या᳚न्यभिमाति॒षाहः॑ |{रहूगणो गोतमः | सोमः | त्रिष्टुप्}

आ॒प्याय॑मानो,अ॒मृता᳚यसोम¦दि॒विश्रवां᳚स्युत्त॒मानि॑धिष्व || {18/23}{1.91.18}{1.14.7.18}{1.6.22.3}{1005, 91, 1005}

याते॒धामा᳚निह॒विषा॒यज᳚न्ति॒¦ताते॒विश्वा᳚परि॒भूर॑स्तुय॒ज्ञम् |{रहूगणो गोतमः | सोमः | त्रिष्टुप्}

ग॒य॒स्फानः॑प्र॒तर॑णःसु॒वीरो¦ऽवी᳚रहा॒प्रच॑रासोम॒दुर्या॑न् || {19/23}{1.91.19}{1.14.7.19}{1.6.22.4}{1006, 91, 1006}

सोमो᳚धे॒नुंसोमो॒,अर्व᳚न्तमा॒शुं¦सोमो᳚वी॒रंक᳚र्म॒ण्यं᳚ददाति |{रहूगणो गोतमः | सोमः | त्रिष्टुप्}

सा॒द॒न्यं᳚विद॒थ्यं᳚स॒भेयं᳚¦पितृ॒श्रव॑णं॒योददा᳚शदस्मै || {20/23}{1.91.20}{1.14.7.20}{1.6.22.5}{1007, 91, 1007}

अषा᳚ळ्हंयु॒त्सुपृत॑नासु॒पप्रिं᳚¦स्व॒र्षाम॒प्सांवृ॒जन॑स्यगो॒पाम् |{रहूगणो गोतमः | सोमः | त्रिष्टुप्}

भ॒रे॒षु॒जांसु॑क्षि॒तिंसु॒श्रव॑सं॒¦जय᳚न्तं॒त्वामनु॑मदेमसोम || {21/23}{1.91.21}{1.14.7.21}{1.6.23.1}{1008, 91, 1008}

त्वमि॒मा,ओष॑धीःसोम॒विश्वा॒¦स्त्वम॒पो,अ॑जनय॒स्त्वंगाः |{रहूगणो गोतमः | सोमः | त्रिष्टुप्}

त्वमात॑तन्थो॒र्व१॑(अ॒)न्तरि॑क्षं॒¦त्वंज्योति॑षा॒वितमो᳚ववर्थ || {22/23}{1.91.22}{1.14.7.22}{1.6.23.2}{1009, 91, 1009}

दे॒वेन॑नो॒मन॑सादेवसोम¦रा॒योभा॒गंस॑हसावन्न॒भियु॑ध्य |{रहूगणो गोतमः | सोमः | त्रिष्टुप्}

मात्वात॑न॒दीशि॑षेवी॒र्य॑स्यो॒¦भये᳚भ्यः॒प्रचि॑कित्सा॒गवि॑ष्टौ || {23/23}{1.91.23}{1.14.7.23}{1.6.23.3}{1010, 91, 1010}

[92] एता‌उत्याइत्यष्टादशर्चस्य सूक्तस्य राहूगणोगोतम उषाः अंत्यानां तिसृणामश्विनौ आद्याश्चतस्रोजगत्यः ततोष्टौत्रिष्टुभः अंत्याः षळुष्णिहः |
ए॒ता,उ॒त्या,उ॒षसः॑के॒तुम॑क्रत॒¦पूर्वे॒,अर्धे॒रज॑सोभा॒नुम᳚ञ्जते |{रहूगणो गोतमः | उषाः | जगती}

नि॒ष्कृ॒ण्वा॒ना,आयु॑धानीवधृ॒ष्णवः॒¦प्रति॒गावोऽरु॑षीर्यन्तिमा॒तरः॑ || {1/18}{1.92.1}{1.14.8.1}{1.6.24.1}{1011, 92, 1011}

उद॑पप्तन्नरु॒णाभा॒नवो॒वृथा᳚¦स्वा॒युजो॒,अरु॑षी॒र्गा,अ॑युक्षत |{रहूगणो गोतमः | उषाः | जगती}

अक्र᳚न्नु॒षासो᳚व॒युना᳚निपू॒र्वथा॒¦रुश᳚न्तंभा॒नुमरु॑षीरशिश्रयुः || {2/18}{1.92.2}{1.14.8.2}{1.6.24.2}{1012, 92, 1012}

अर्च᳚न्ति॒नारी᳚र॒पसो॒वि॒ष्टिभिः॑¦समा॒नेन॒योज॑ने॒नाप॑रा॒वतः॑ |{रहूगणो गोतमः | उषाः | जगती}

इषं॒वह᳚न्तीःसु॒कृते᳚सु॒दान॑वे॒¦विश्वेदह॒यज॑मानायसुन्व॒ते || {3/18}{1.92.3}{1.14.8.3}{1.6.24.3}{1013, 92, 1013}

अधि॒पेशां᳚सिवपतेनृ॒तूरि॒वा¦पो᳚र्णुते॒वक्ष॑उ॒स्रेव॒बर्ज॑हम् |{रहूगणो गोतमः | उषाः | जगती}

ज्योति॒र्विश्व॑स्मै॒भुव॑नायकृण्व॒ती¦गावो॒व्र॒जंव्यु१॑(उ॒)षा,आ᳚व॒र्तमः॑ || {4/18}{1.92.4}{1.14.8.4}{1.6.24.4}{1014, 92, 1014}

प्रत्य॒र्चीरुश॑दस्या,अदर्शि॒¦विति॑ष्ठते॒बाध॑तेकृ॒ष्णमभ्व᳚म् |{रहूगणो गोतमः | उषाः | त्रिष्टुप्}

स्वरुं॒पेशो᳚वि॒दथे᳚ष्व॒ञ्जञ्¦चि॒त्रंदि॒वोदु॑हि॒ताभा॒नुम॑श्रेत् || {5/18}{1.92.5}{1.14.8.5}{1.6.24.5}{1015, 92, 1015}

अता᳚रिष्म॒तम॑सस्पा॒रम॒स्यो¦षा,उ॒च्छन्ती᳚व॒युना᳚कृणोति |{रहूगणो गोतमः | उषाः | त्रिष्टुप्}

श्रि॒येछन्दो॒स्म॑यतेविभा॒ती¦सु॒प्रती᳚कासौमन॒साया᳚जीगः || {6/18}{1.92.6}{1.14.8.6}{1.6.25.1}{1016, 92, 1016}

भास्व॑तीने॒त्रीसू॒नृता᳚नां¦दि॒वःस्त॑वेदुहि॒तागोत॑मेभिः |{रहूगणो गोतमः | उषाः | त्रिष्टुप्}

प्र॒जाव॑तोनृ॒वतो॒,अश्व॑बुध्या॒¦नुषो॒गो,अ॑ग्राँ॒,उप॑मासि॒वाजा॑न् || {7/18}{1.92.7}{1.14.8.7}{1.6.25.2}{1017, 92, 1017}

उष॒स्तम॑श्यांय॒शसं᳚सु॒वीरं᳚¦दा॒सप्र॑वर्गंर॒यिमश्व॑बुध्यम् |{रहूगणो गोतमः | उषाः | त्रिष्टुप्}

सु॒दंस॑सा॒श्रव॑सा॒यावि॒भासि॒¦वाज॑प्रसूतासुभगेबृ॒हन्त᳚म् || {8/18}{1.92.8}{1.14.8.8}{1.6.25.3}{1018, 92, 1018}

विश्वा᳚निदे॒वीभुव॑नाभि॒चक्ष्या᳚¦प्रती॒चीचक्षु॑रुर्वि॒याविभा᳚ति |{रहूगणो गोतमः | उषाः | त्रिष्टुप्}

विश्वं᳚जी॒वंच॒रसे᳚बो॒धय᳚न्ती॒¦विश्व॑स्य॒वाच॑मविदन्मना॒योः || {9/18}{1.92.9}{1.14.8.9}{1.6.25.4}{1019, 92, 1019}

पुनः॑पुन॒र्जाय॑मानापुरा॒णी¦स॑मा॒नंवर्ण॑म॒भिशुम्भ॑माना |{रहूगणो गोतमः | उषाः | त्रिष्टुप्}

श्व॒घ्नीव॑कृ॒त्नुर्विज॑आमिना॒ना¦मर्त॑स्यदे॒वीज॒रय॒न्त्यायुः॑ || {10/18}{1.92.10}{1.14.8.10}{1.6.25.5}{1020, 92, 1020}

व्यू॒र्ण्व॒तीदि॒वो,अन्ताँ᳚,अबो॒¦ध्यप॒स्वसा᳚रंसनु॒तर्यु॑योति |{रहूगणो गोतमः | उषाः | त्रिष्टुप्}

प्र॒मि॒न॒तीम॑नु॒ष्या᳚यु॒गानि॒¦योषा᳚जा॒रस्य॒चक्ष॑सा॒विभा᳚ति || {11/18}{1.92.11}{1.14.8.11}{1.6.26.1}{1021, 92, 1021}

प॒शून्नचि॒त्रासु॒भगा᳚प्रथा॒ना¦सिन्धु॒र्नक्षोद॑उर्वि॒याव्य॑श्वैत् |{रहूगणो गोतमः | उषाः | त्रिष्टुप्}

अमि॑नती॒दैव्या᳚निव्र॒तानि॒¦सूर्य॑स्यचेतिर॒श्मिभि॑र्दृशा॒ना || {12/18}{1.92.12}{1.14.8.12}{1.6.26.2}{1022, 92, 1022}

उष॒स्तच्चि॒त्रमाभ॑रा॒¦स्मभ्यं᳚वाजिनीवति |{रहूगणो गोतमः | उषाः | उष्णिक्}

येन॑तो॒कंच॒तन॑यंच॒धाम॑हे || {13/18}{1.92.13}{1.14.8.13}{1.6.26.3}{1023, 92, 1023}

उषो᳚,अ॒द्येहगो᳚म॒¦त्यश्वा᳚वतिविभावरि |{रहूगणो गोतमः | उषाः | उष्णिक्}

रे॒वद॒स्मेव्यु॑च्छसूनृतावति || {14/18}{1.92.14}{1.14.8.14}{1.6.26.4}{1024, 92, 1024}

यु॒क्ष्वाहिवा᳚जिनीव॒¦त्यश्वाँ᳚,अ॒द्यारु॒णाँ,उ॑षः |{रहूगणो गोतमः | उषाः | उष्णिक्}

अथा᳚नो॒विश्वा॒सौभ॑गा॒न्याव॑ह || {15/18}{1.92.15}{1.14.8.15}{1.6.26.5}{1025, 92, 1025}

अश्वि॑नाव॒र्तिर॒स्मदा¦गोम॑द्दस्रा॒हिर᳚ण्यवत् |{रहूगणो गोतमः | अश्विनौ | उष्णिक्}

अ॒र्वाग्रथं॒सम॑नसा॒निय॑च्छतम् || {16/18}{1.92.16}{1.14.8.16}{1.6.27.1}{1026, 92, 1026}

यावि॒त्थाश्लोक॒मादि॒वो¦ज्योति॒र्जना᳚यच॒क्रथुः॑ |{रहूगणो गोतमः | अश्विनौ | उष्णिक्}

न॒ऊर्जं᳚वहतमश्विनायु॒वम् || {17/18}{1.92.17}{1.14.8.17}{1.6.27.2}{1027, 92, 1027}

एहदे॒वाम॑यो॒भुवा᳚¦द॒स्राहिर᳚ण्यवर्तनी |{रहूगणो गोतमः | अश्विनौ | उष्णिक्}

उ॒ष॒र्बुधो᳚वहन्तु॒सोम॑पीतये || {18/18}{1.92.18}{1.14.8.18}{1.6.27.3}{1028, 92, 1028}

[93] अग्नीषोमाविति द्वादशर्चस्य सूक्तस्य राहूगणोगोतमोग्नीषोमौत्रिष्टुप् आद्यास्तिस्रोनुष्टुभोष्टमीजगतीवा नवम्यादितिस्रोगायत्र्यः |
अग्नी᳚षोमावि॒मंसुमे᳚¦शृणु॒तंवृ॑षणा॒हव᳚म् |{रहूगणो गोतमः | अग्नीषोमौ | अनुष्टुप्}

प्रति॑सू॒क्तानि॑हर्यतं॒¦भव॑तंदा॒शुषे॒मयः॑ || {1/12}{1.93.1}{1.14.9.1}{1.6.28.1}{1029, 93, 1029}

अग्नी᳚षोमा॒यो,अ॒द्यवा᳚¦मि॒दंवचः॑सप॒र्यति॑ |{रहूगणो गोतमः | अग्नीषोमौ | अनुष्टुप्}

तस्मै᳚धत्तंसु॒वीर्यं॒¦गवां॒पोषं॒स्वश्व्य᳚म् || {2/12}{1.93.2}{1.14.9.2}{1.6.28.2}{1030, 93, 1030}

अग्नी᳚षोमा॒आहु॑तिं॒¦योवां॒दाशा᳚द्ध॒विष्कृ॑तिम् |{रहूगणो गोतमः | अग्नीषोमौ | अनुष्टुप्}

प्र॒जया᳚सु॒वीर्यं॒¦विश्व॒मायु॒र्व्य॑श्नवत् || {3/12}{1.93.3}{1.14.9.3}{1.6.28.3}{1031, 93, 1031}

अग्नी᳚षोमा॒चेति॒तद्‌वी॒र्यं᳚वां॒¦यदमु॑ष्णीतमव॒संप॒णिंगाः |{रहूगणो गोतमः | अग्नीषोमौ | त्रिष्टुप्}

अवा᳚तिरतं॒बृस॑यस्य॒शेषो¦ऽवि᳚न्दतं॒ज्योति॒रेकं᳚ब॒हुभ्यः॑ || {4/12}{1.93.4}{1.14.9.4}{1.6.28.4}{1032, 93, 1032}

यु॒वमे॒तानि॑दि॒विरो᳚च॒ना¦न्य॒ग्निश्च॑सोम॒सक्र॑तू,अधत्तम् |{रहूगणो गोतमः | अग्नीषोमौ | त्रिष्टुप्}

यु॒वंसिन्धूँ᳚र॒भिश॑स्तेरव॒द्या¦दग्नी᳚षोमा॒वमु᳚ञ्चतंगृभी॒तान् || {5/12}{1.93.5}{1.14.9.5}{1.6.28.5}{1033, 93, 1033}

आन्यंदि॒वोमा᳚त॒रिश्वा᳚जभा॒रा¦म॑थ्नाद॒न्यंपरि॑श्ये॒नो,अद्रेः᳚ |{रहूगणो गोतमः | अग्नीषोमौ | त्रिष्टुप्}

अग्नी᳚षोमा॒ब्रह्म॑णावावृधा॒नो¦रुंय॒ज्ञाय॑चक्रथुरुलो॒कम् || {6/12}{1.93.6}{1.14.9.6}{1.6.28.6}{1034, 93, 1034}

अग्नी᳚षोमाह॒विषः॒प्रस्थि॑तस्य¦वी॒तंहर्य॑तंवृषणाजु॒षेथा᳚म् |{रहूगणो गोतमः | अग्नीषोमौ | त्रिष्टुप्}

सु॒शर्मा᳚णा॒स्वव॑सा॒हिभू॒त¦मथा᳚धत्तं॒यज॑मानाय॒शंयोः || {7/12}{1.93.7}{1.14.9.7}{1.6.29.1}{1035, 93, 1035}

यो,अ॒ग्नीषोमा᳚ह॒विषा᳚सप॒र्याद्¦दे᳚व॒द्रीचा॒मन॑सा॒योघृ॒तेन॑ |{रहूगणो गोतमः | अग्नीषोमौ | जगती}

तस्य᳚व्र॒तंर॑क्षतंपा॒तमंह॑सो¦वि॒शेजना᳚य॒महि॒शर्म॑यच्छतम् || {8/12}{1.93.8}{1.14.9.8}{1.6.29.2}{1036, 93, 1036}

अग्नी᳚षोमा॒सवे᳚दसा॒¦सहू᳚तीवनतं॒गिरः॑ |{रहूगणो गोतमः | अग्नीषोमौ | गायत्री}

संदे᳚व॒त्राब॑भूवथुः || {9/12}{1.93.9}{1.14.9.9}{1.6.29.3}{1037, 93, 1037}

अग्नी᳚षोमाव॒नेन॑वां॒¦योवां᳚घृ॒तेन॒दाश॑ति |{रहूगणो गोतमः | अग्नीषोमौ | गायत्री}

तस्मै᳚दीदयतंबृ॒हत् || {10/12}{1.93.10}{1.14.9.10}{1.6.29.4}{1038, 93, 1038}

अग्नी᳚षोमावि॒मानि॑नो¦यु॒वंह॒व्याजु॑जोषतम् |{रहूगणो गोतमः | अग्नीषोमौ | गायत्री}

या᳚त॒मुप॑नः॒सचा᳚ || {11/12}{1.93.11}{1.14.9.11}{1.6.29.5}{1039, 93, 1039}

अग्नी᳚षोमापिपृ॒तमर्व॑तोन॒¦प्या᳚यन्तामु॒स्रिया᳚हव्य॒सूदः॑ |{रहूगणो गोतमः | अग्नीषोमौ | त्रिष्टुप्}

अ॒स्मेबला᳚निम॒घव॑त्सुधत्तं¦कृणु॒तंनो᳚,अध्व॒रंश्रु॑ष्टि॒मन्त᳚म् || {12/12}{1.93.12}{1.14.9.12}{1.6.29.6}{1040, 93, 1040}

[94] इमंस्तोममिति षोडशर्चस्य सूक्तस्य कुत्सोग्निः पूर्वोदेवाइत्यस्यादेवाअग्निश्च तन्नोमित्र इत्यंत्यार्धर्चस्यमित्रवरुणादिति सिंधुपृथिवीद्यावोजगती अंत्येत्रिष्टुभौ | (यद्दैवत्यंवा सूक्तमितिपक्षेऽग्निरेवदेवता) |
इ॒मंस्तोम॒मर्ह॑तेजा॒तवे᳚दसे॒¦रथ॑मिव॒संम॑हेमामनी॒षया᳚ |{कुत्सः | अग्निः | जगती}

भ॒द्राहिनः॒प्रम॑तिरस्यसं॒स¦द्यग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {1/16}{1.94.1}{1.15.1.1}{1.6.30.1}{1041, 94, 1041}

यस्मै॒त्वमा॒यज॑से॒सा᳚ध¦त्यन॒र्वाक्षे᳚ति॒दध॑तेसु॒वीर्य᳚म् |{कुत्सः | अग्निः | जगती}

तू᳚ताव॒नैन॑मश्नोत्यंह॒ति¦रग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {2/16}{1.94.2}{1.15.1.2}{1.6.30.2}{1042, 94, 1042}

श॒केम॑त्वास॒मिधं᳚सा॒धया॒धिय॒¦स्त्वेदे॒वाह॒विर॑द॒न्‌त्याहु॑तम् |{कुत्सः | अग्निः | जगती}

त्वमा᳚दि॒त्याँ,व॑ह॒तान्‌ह्यु१॑(उ॒)श्म¦स्यग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {3/16}{1.94.3}{1.15.1.3}{1.6.30.3}{1043, 94, 1043}

भरा᳚मे॒ध्मंकृ॒णवा᳚माह॒वींषि॑ते¦चि॒तय᳚न्तः॒पर्व॑णापर्वणाव॒यम् |{कुत्सः | अग्निः | जगती}

जी॒वात॑वेप्रत॒रंसा᳚धया॒धियो¦ऽग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {4/16}{1.94.4}{1.15.1.4}{1.6.30.4}{1044, 94, 1044}

वि॒शांगो॒पा,अ॑स्यचरन्तिज॒न्तवो᳚¦द्वि॒पच्च॒यदु॒तचतु॑ष्पद॒क्तुभिः॑ |{कुत्सः | अग्निः | जगती}

चि॒त्रःप्र॑के॒तउ॒षसो᳚म॒हाँ,अ॒¦स्यग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {5/16}{1.94.5}{1.15.1.5}{1.6.30.5}{1045, 94, 1045}

त्वम॑ध्व॒र्युरु॒तहोता᳚सिपू॒र्व्यः¦प्र॑शा॒स्तापोता᳚ज॒नुषा᳚पु॒रोहि॑तः |{कुत्सः | अग्निः | जगती}

विश्वा᳚वि॒द्वाँ,आर्त्वि॑ज्याधीरपुष्य॒¦स्यग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {6/16}{1.94.6}{1.15.1.6}{1.6.31.1}{1046, 94, 1046}

योवि॒श्वतः॑सु॒प्रती᳚कःस॒दृङ्ङसि॑¦दू॒रेचि॒त्सन्त॒ळिदि॒वाति॑रोचसे |{कुत्सः | अग्निः | जगती}

रात्र्या᳚श्चि॒दन्धो॒,अति॑देवपश्य॒¦स्यग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {7/16}{1.94.7}{1.15.1.7}{1.6.31.2}{1047, 94, 1047}

पूर्वो᳚देवाभवतुसुन्व॒तोरथो॒¦ऽस्माकं॒शंसो᳚,अ॒भ्य॑स्तुदू॒ढ्यः॑ |{कुत्सः | १/४/, २/४, ३/४:देवाः ४/४: अग्निः | जगती}

तदाजा᳚नीतो॒तपु॑ष्यता॒वचो¦ऽग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {8/16}{1.94.8}{1.15.1.8}{1.6.31.3}{1048, 94, 1048}

व॒धैर्दुः॒शंसाँ॒,अप॑दू॒ढ्यो᳚जहि¦दू॒रेवा॒ये,अन्ति॑वा॒केचि॑द॒त्रिणः॑ |{कुत्सः | अग्निः | जगती}

अथा᳚य॒ज्ञाय॑गृण॒तेसु॒गंकृ॒¦ध्यग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {9/16}{1.94.9}{1.15.1.9}{1.6.31.4}{1049, 94, 1049}

यदयु॑क्था,अरु॒षारोहि॑ता॒रथे॒¦वात॑जूतावृष॒भस्ये᳚वते॒रवः॑ |{कुत्सः | अग्निः | जगती}

आदि᳚न्वसिव॒निनो᳚धू॒मके᳚तु॒ना¦ऽग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {10/16}{1.94.10}{1.15.1.10}{1.6.31.5}{1050, 94, 1050}

अध॑स्व॒नादु॒तबि॑भ्युःपत॒त्रिणो᳚¦द्र॒प्सायत्ते᳚यव॒सादो॒व्यस्थि॑रन् |{कुत्सः | अग्निः | जगती}

सु॒गंतत्ते᳚ताव॒केभ्यो॒रथे॒भ्यो¦ऽग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {11/16}{1.94.11}{1.15.1.11}{1.6.32.1}{1051, 94, 1051}

अ॒यंमि॒त्रस्य॒वरु॑णस्य॒धाय॑से¦वया॒तांम॒रुतां॒हेळो॒,अद्भु॑तः |{कुत्सः | अग्निः | जगती}

मृ॒ळासुनो॒भूत्वे᳚षां॒मनः॒पुन॒¦रग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {12/16}{1.94.12}{1.15.1.12}{1.6.32.2}{1052, 94, 1052}

दे॒वोदे॒वाना᳚मसिमि॒त्रो,अद्भु॑तो॒¦वसु॒र्वसू᳚नामसि॒चारु॑रध्व॒रे |{कुत्सः | अग्निः | जगती}

शर्म᳚न्‌त्स्याम॒तव॑स॒प्रथ॑स्त॒मे¦ऽग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {13/16}{1.94.13}{1.15.1.13}{1.6.32.3}{1053, 94, 1053}

तत्ते᳚भ॒द्रंयत्समि॑द्धः॒स्वेदमे॒¦सोमा᳚हुतो॒जर॑सेमृळ॒यत्त॑मः |{कुत्सः | अग्निः | जगती}

दधा᳚सि॒रत्नं॒द्रवि॑णंदा॒शुषे¦ऽग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {14/16}{1.94.14}{1.15.1.14}{1.6.32.4}{1054, 94, 1054}

यस्मै॒त्वंसु॑द्रविणो॒ददा᳚शो¦ऽनागा॒स्त्वम॑दितेस॒र्वता᳚ता |{कुत्सः | अग्निः | त्रिष्टुप्}

यंभ॒द्रेण॒शव॑साचो॒दया᳚सि¦प्र॒जाव॑ता॒राध॑सा॒तेस्या᳚म || {15/16}{1.94.15}{1.15.1.15}{1.6.32.5}{1055, 94, 1055}

त्वम॑ग्नेसौभग॒त्वस्य॑वि॒द्वा¦न॒स्माक॒मायुः॒प्रति॑रे॒हदे᳚व |{कुत्सः | १/२: अग्निः, २/२: मित्रवरुणादितिसिन्धुप्रथवीद्यावो | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {16/16}{1.94.16}{1.15.1.16}{1.6.32.6}{1056, 94, 1056}

[95] द्वेविरूपेइत्येकादशर्चस्य सूक्तस्य कुत्स उषोग्निस्त्रिष्टुप् | (इतआरभ्यजातवेदसइत्यंतं शुद्धोग्निर्वा) |
द्वेविरू᳚पेचरतः॒स्वर्थे᳚,¦अ॒न्यान्या᳚व॒त्समुप॑धापयेते |{कुत्सः | उषोग्नि | त्रिष्टुप्}

हरि॑र॒न्यस्यां॒भव॑तिस्व॒धावा᳚ञ्¦छु॒क्रो,अ॒न्यस्यां᳚ददृशेसु॒वर्चाः᳚ || {1/11}{1.95.1}{1.15.2.1}{1.7.1.1}{1057, 95, 1057}

दशे॒मंत्वष्टु॑र्जनयन्त॒गर्भ॒¦मत᳚न्द्रासोयुव॒तयो॒विभृ॑त्रम् |{कुत्सः | उषोग्नि | त्रिष्टुप्}

ति॒ग्मानी᳚कं॒स्वय॑शसं॒जने᳚षु¦वि॒रोच॑मानं॒परि॑षींनयन्ति || {2/11}{1.95.2}{1.15.2.2}{1.7.1.2}{1058, 95, 1058}

त्रीणि॒जाना॒परि॑भूषन्त्यस्य¦समु॒द्रएकं᳚दि॒व्येक॑म॒प्सु |{कुत्सः | उषोग्नि | त्रिष्टुप्}

पूर्वा॒मनु॒प्रदिशं॒पार्थि॑वाना¦मृ॒तून्‌प्र॒शास॒द्‌विद॑धावनु॒ष्ठु || {3/11}{1.95.3}{1.15.2.3}{1.7.1.3}{1059, 95, 1059}

इ॒मंवो᳚नि॒ण्यमाचि॑केत¦व॒त्सोमा॒तॄर्ज॑नयतस्व॒धाभिः॑ |{कुत्सः | उषोग्नि | त्रिष्टुप्}

ब॒ह्वी॒नांगर्भो᳚,अ॒पसा᳚मु॒पस्था᳚¦न्म॒हान्‌क॒विर्निश्च॑रतिस्व॒धावा॑न् || {4/11}{1.95.4}{1.15.2.4}{1.7.1.4}{1060, 95, 1060}

आ॒विष्ट्यो᳚वर्धते॒चारु॑रासु¦जि॒ह्माना᳚मू॒र्ध्वःस्वय॑शा,उ॒पस्थे᳚ |{कुत्सः | उषोग्नि | त्रिष्टुप्}

उ॒भेत्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात्¦प्रती॒चीसिं॒हंप्रति॑जोषयेते || {5/11}{1.95.5}{1.15.2.5}{1.7.1.5}{1061, 95, 1061}

उ॒भेभ॒द्रेजो᳚षयेते॒मेने॒¦गावो॒वा॒श्रा,उप॑तस्थु॒रेवैः᳚ |{कुत्सः | उषोग्नि | त्रिष्टुप्}

दक्षा᳚णां॒दक्ष॑पतिर्बभूवा॒ञ्¦जन्ति॒यंद॑क्षिण॒तोह॒विर्भिः॑ || {6/11}{1.95.6}{1.15.2.6}{1.7.2.1}{1062, 95, 1062}

उद्‌यं᳚यमीतिसवि॒तेव॑बा॒हू¦,उ॒भेसिचौ᳚यततेभी॒मऋ॒ञ्जन् |{कुत्सः | उषोग्नि | त्रिष्टुप्}

उच्छु॒क्रमत्क॑मजतेसि॒मस्मा॒¦न्नवा᳚मा॒तृभ्यो॒वस॑नाजहाति || {7/11}{1.95.7}{1.15.2.7}{1.7.2.2}{1063, 95, 1063}

त्वे॒षंरू॒पंकृ॑णुत॒उत्त॑रं॒यत्¦स᳚म्पृञ्चा॒नःसद॑ने॒गोभि॑र॒द्भिः |{कुत्सः | उषोग्नि | त्रिष्टुप्}

क॒विर्बु॒ध्नंपरि॑मर्मृज्यते॒धीः¦सादे॒वता᳚ता॒समि॑तिर्बभूव || {8/11}{1.95.8}{1.15.2.8}{1.7.2.3}{1064, 95, 1064}

उ॒रुते॒ज्रयः॒पर्ये᳚तिबु॒ध्नं¦वि॒रोच॑मानंमहि॒षस्य॒धाम॑ |{कुत्सः | उषोग्नि | त्रिष्टुप्}

विश्वे᳚भिरग्ने॒स्वय॑शोभिरि॒द्धो¦ऽद॑ब्धेभिःपा॒युभिः॑पाह्य॒स्मान् || {9/11}{1.95.9}{1.15.2.9}{1.7.2.4}{1065, 95, 1065}

धन्व॒न्‌त्स्रोतः॑कृणुतेगा॒तुमू॒र्मिं¦शु॒क्रैरू॒र्मिभि॑र॒भिन॑क्षति॒क्षाम् |{कुत्सः | उषोग्नि | त्रिष्टुप्}

विश्वा॒सना᳚निज॒ठरे᳚षुधत्ते॒¦ऽन्तर्नवा᳚सुचरतिप्र॒सूषु॑ || {10/11}{1.95.10}{1.15.2.10}{1.7.2.5}{1066, 95, 1066}

ए॒वानो᳚,अग्नेस॒मिधा᳚वृधा॒नो¦रे॒वत्‌पा᳚वक॒श्रव॑से॒विभा᳚हि |{कुत्सः | उषोग्नि | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {11/11}{1.95.11}{1.15.2.11}{1.7.2.6}{1067, 95, 1067}

[96] सप्रत्नथेति नवर्चस्य सूक्तस्य कुत्सोद्रविणोदाअग्निस्त्रिष्टुप् |
प्र॒त्नथा॒सह॑सा॒जाय॑मानः¦स॒द्यःकाव्या᳚नि॒बळ॑धत्त॒विश्वा᳚ |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्}

आप॑श्चमि॒त्रंधि॒षणा᳚साधन्¦दे॒वा,अ॒ग्निंधा᳚रयन्‌द्रविणो॒दाम् || {1/9}{1.96.1}{1.15.3.1}{1.7.3.1}{1068, 96, 1068}

पूर्व॑यानि॒विदा᳚क॒व्यता॒यो¦रि॒माःप्र॒जा,अ॑जनय॒न्मनू᳚नाम् |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्}

वि॒वस्व॑ता॒चक्ष॑सा॒द्याम॒पश्च॑¦दे॒वा,अ॒ग्निंधा᳚रयन्‌द्रविणो॒दाम् || {2/9}{1.96.2}{1.15.3.2}{1.7.3.2}{1069, 96, 1069}

तमी᳚ळतप्रथ॒मंय॑ज्ञ॒साधं॒¦विश॒आरी॒राहु॑तमृञ्जसा॒नम् |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्}

ऊ॒र्जःपु॒त्रंभ॑र॒तंसृ॒प्रदा᳚नुं¦दे॒वा,अ॒ग्निंधा᳚रयन्‌द्रविणो॒दाम् || {3/9}{1.96.3}{1.15.3.3}{1.7.3.3}{1070, 96, 1070}

मा᳚त॒रिश्वा᳚पुरु॒वार॑पुष्टि¦र्वि॒दद्‌गा॒तुंतन॑यायस्व॒र्वित् |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्}

वि॒शांगो॒पाज॑नि॒तारोद॑स्यो¦र्दे॒वा,अ॒ग्निंधा᳚रयन्‌द्रविणो॒दाम् || {4/9}{1.96.4}{1.15.3.4}{1.7.3.4}{1071, 96, 1071}

नक्तो॒षासा॒वर्ण॑मा॒मेम्या᳚ने¦धा॒पये᳚ते॒शिशु॒मेकं᳚समी॒ची |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्}

द्यावा॒क्षामा᳚रु॒क्मो,अ॒न्तर्विभा᳚ति¦दे॒वा,अ॒ग्निंधा᳚रयन्‌द्रविणो॒दाम् || {5/9}{1.96.5}{1.15.3.5}{1.7.3.5}{1072, 96, 1072}

रा॒योबु॒ध्नःसं॒गम॑नो॒वसू᳚नां¦य॒ज्ञस्य॑के॒तुर्म᳚न्म॒साध॑नो॒वेः |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्}

अ॒मृ॒त॒त्वंरक्ष॑माणासएनं¦दे॒वा,अ॒ग्निंधा᳚रयन्‌द्रविणो॒दाम् || {6/9}{1.96.6}{1.15.3.6}{1.7.4.1}{1073, 96, 1073}

नूच॑पु॒राच॒सद॑नंरयी॒णां¦जा॒तस्य॑च॒जाय॑मानस्यच॒क्षाम् |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्}

स॒तश्च॑गो॒पांभव॑तश्च॒भूरे᳚¦र्दे॒वा,अ॒ग्निंधा᳚रयन्‌द्रविणो॒दाम् || {7/9}{1.96.7}{1.15.3.7}{1.7.4.2}{1074, 96, 1074}

द्र॒वि॒णो॒दाद्रवि॑णसस्तु॒रस्य॑¦द्रविणो॒दाःसन॑रस्य॒प्रयं᳚सत् |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्}

द्र॒वि॒णो॒दावी॒रव॑ती॒मिषं᳚नो¦द्रविणो॒दारा᳚सतेदी॒र्घमायुः॑ || {8/9}{1.96.8}{1.15.3.8}{1.7.4.3}{1075, 96, 1075}

ए॒वानो᳚,अग्नेस॒मिधा᳚वृधा॒नो¦रे॒वत्‌पा᳚वक॒श्रव॑से॒विभा᳚हि |{कुत्सः | द्रविणोदा अग्निर्वा | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {9/9}{1.96.9}{1.15.3.9}{1.7.4.4}{1076, 96, 1076}

[97] अपनइत्यष्टर्चस्य सूक्तस्यकुत्सःशुचिरग्निर्गायत्री |
अप॑नः॒शोशु॑चद॒घ¦मग्ने᳚शुशु॒ग्ध्यार॒यिम् |{कुत्सः | शुचिरग्निर्वा | गायत्री}

अप॑नः॒शोशु॑चद॒घम् || {1/8}{1.97.1}{1.15.4.1}{1.7.5.1}{1077, 97, 1077}

सु॒क्षे॒त्रि॒यासु॑गातु॒या¦व॑सू॒याच॑यजामहे |{कुत्सः | शुचिरग्निर्वा | गायत्री}

अप॑नः॒शोशु॑चद॒घम् || {2/8}{1.97.2}{1.15.4.2}{1.7.5.2}{1078, 97, 1078}

प्रयद्‌भन्दि॑ष्ठएषां॒¦प्रास्माका᳚सश्चसू॒रयः॑ |{कुत्सः | शुचिरग्निर्वा | गायत्री}

अप॑नः॒शोशु॑चद॒घम् || {3/8}{1.97.3}{1.15.4.3}{1.7.5.3}{1079, 97, 1079}

प्रयत्ते᳚,अग्नेसू॒रयो॒¦जाये᳚महि॒प्रते᳚व॒यम् |{कुत्सः | शुचिरग्निर्वा | गायत्री}

अप॑नः॒शोशु॑चद॒घम् || {4/8}{1.97.4}{1.15.4.4}{1.7.5.4}{1080, 97, 1080}

प्रयद॒ग्नेःसह॑स्वतो¦वि॒श्वतो॒यन्ति॑भा॒नवः॑ |{कुत्सः | शुचिरग्निर्वा | गायत्री}

अप॑नः॒शोशु॑चद॒घम् || {5/8}{1.97.5}{1.15.4.5}{1.7.5.5}{1081, 97, 1081}

त्वंहिवि॑श्वतोमुख¦वि॒श्वतः॑परि॒भूरसि॑ |{कुत्सः | शुचिरग्निर्वा | गायत्री}

अप॑नः॒शोशु॑चद॒घम् || {6/8}{1.97.6}{1.15.4.6}{1.7.5.6}{1082, 97, 1082}

द्विषो᳚नोविश्वतोमु॒खा¦ति॑ना॒वेव॑पारय |{कुत्सः | शुचिरग्निर्वा | गायत्री}

अप॑नः॒शोशु॑चद॒घम् || {7/8}{1.97.7}{1.15.4.7}{1.7.5.7}{1083, 97, 1083}

नः॒सिन्धु॑मिवना॒वया¦ति॑पर्षास्व॒स्तये᳚ |{कुत्सः | शुचिरग्निर्वा | गायत्री}

अप॑नः॒शोशु॑चद॒घम् || {8/8}{1.97.8}{1.15.4.8}{1.7.5.8}{1084, 97, 1084}

[98] वैश्वानरस्येतितृचस्य सूक्तस्य कुत्सोवैश्वानरोग्निस्त्रिष्टुप् |
वै॒श्वा॒न॒रस्य॑सुम॒तौस्या᳚म॒¦राजा॒हिकं॒भुव॑नानामभि॒श्रीः |{कुत्सः | वैश्वानरोऽग्निर्वा | त्रिष्टुप्}

इ॒तोजा॒तोविश्व॑मि॒दंविच॑ष्टे¦वैश्वान॒रोय॑तते॒सूर्ये᳚ण || {1/3}{1.98.1}{1.15.5.1}{1.7.6.1}{1085, 98, 1085}

पृ॒ष्टोदि॒विपृ॒ष्टो,अ॒ग्निःपृ॑थि॒व्यां¦पृ॒ष्टोविश्वा॒,ओष॑धी॒रावि॑वेश |{कुत्सः | वैश्वानरोऽग्निर्वा | त्रिष्टुप्}

वै॒श्वा॒न॒रःसह॑सापृ॒ष्टो,अ॒ग्निः¦नो॒दिवा॒रि॒षःपा᳚तु॒नक्त᳚म् || {2/3}{1.98.2}{1.15.5.2}{1.7.6.2}{1086, 98, 1086}

वैश्वा᳚नर॒तव॒तत्‌स॒त्यम॑¦स्त्व॒स्मान्‌रायो᳚म॒घवा᳚नःसचन्ताम् |{कुत्सः | वैश्वानरोऽग्निर्वा | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {3/3}{1.98.3}{1.15.5.3}{1.7.6.3}{1087, 98, 1087}

[99] जातवेदसइत्येकर्चस्य सूक्तस्य मारीचः कश्यपोजातवेदा अग्निस्त्रिष्टुप् |
जा॒तवे᳚दसेसुनवाम॒सोम॑¦मरातीय॒तोनिद॑हाति॒वेदः॑ |{मारीचः कश्यपः | जातवेदाग्निर्वा | त्रिष्टुप्}

नः॑पर्ष॒दति॑दु॒र्गाणि॒विश्वा᳚¦ना॒वेव॒सिन्धुं᳚दुरि॒तात्य॒ग्निः || {1/1}{1.99.1}{1.15.6.1}{1.7.7.1}{1088, 99, 1088}

[100] सयोवृषेत्येकोनविंशतृचस्य सूक्तस्य वार्षागिराऋज्राश्वांबरीष सहदेव भयमानसुराधस‌इंद्रस्त्रिष्टुप् (इतआरभ्य मरुत्वानिंद्रैतिकश्चित् | तन्न | सर्वानुक्रमादिभिरनादृतत्वात्)
योवृषा॒वृष्ण्ये᳚भिः॒समो᳚का¦म॒होदि॒वःपृ॑थि॒व्याश्च॑स॒म्राट् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्}

स॒ती॒नस॑त्वा॒हव्यो॒भरे᳚षु¦म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऊ॒ती || {1/19}{1.100.1}{1.15.7.1}{1.7.8.1}{1089, 100, 1089}

यस्याना᳚प्तः॒सूर्य॑स्येव॒यामो॒¦भरे᳚भरेवृत्र॒हाशुष्मो॒,अस्ति॑ |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्}

वृष᳚न्तमः॒सखि॑भिः॒स्वेभि॒रेवै᳚¦र्म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऊ॒ती || {2/19}{1.100.2}{1.15.7.2}{1.7.8.2}{1090, 100, 1090}

दि॒वोयस्य॒रेत॑सो॒दुघा᳚नाः॒¦पन्था᳚सो॒यन्ति॒शव॒साप॑रीताः |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्}

त॒रद्द्वे᳚षाःसास॒हिःपौंस्ये᳚भि¦र्म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऊ॒ती || {3/19}{1.100.3}{1.15.7.3}{1.7.8.3}{1091, 100, 1091}

सो,अङ्गि॑रोभि॒रङ्गि॑रस्तमोभू॒द्¦वृषा॒वृष॑भिः॒सखि॑भिः॒सखा॒सन् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्}

ऋ॒ग्मिभि᳚रृ॒ग्मीगा॒तुभि॒र्ज्येष्ठो᳚¦म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऊ॒ती || {4/19}{1.100.4}{1.15.7.4}{1.7.8.4}{1092, 100, 1092}

सू॒नुभि॒र्नरु॒द्रेभि॒रृभ्वा᳚¦नृ॒षाह्ये᳚सास॒ह्वाँ,अ॒मित्रा॑न् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्}

सनी᳚ळेभिःश्रव॒स्या᳚नि॒तूर्व॑न्¦म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऊ॒ती || {5/19}{1.100.5}{1.15.7.5}{1.7.8.5}{1093, 100, 1093}

म᳚न्यु॒मीःस॒मद॑नस्यक॒र्ता¦स्माके᳚भि॒र्नृभिः॒सूर्यं᳚सनत् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्}

अ॒स्मिन्नह॒न्‌त्सत्प॑तिःपुरुहू॒तो¦म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऊ॒ती || {6/19}{1.100.6}{1.15.7.6}{1.7.9.1}{1094, 100, 1094}

तमू॒तयो᳚रणय॒ञ्छूर॑सातौ॒¦तंक्षेम॑स्यक्षि॒तयः॑कृण्वत॒त्राम् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्}

विश्व॑स्यक॒रुण॑स्येश॒एको᳚¦म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऊ॒ती || {7/19}{1.100.7}{1.15.7.7}{1.7.9.2}{1095, 100, 1095}

तम॑प्सन्त॒शव॑सउत्स॒वेषु॒¦नरो॒नर॒मव॑से॒तंधना᳚य |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्}

सो,अ॒न्धेचि॒त्तम॑सि॒ज्योति᳚र्विदन्¦म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऊ॒ती || {8/19}{1.100.8}{1.15.7.8}{1.7.9.3}{1096, 100, 1096}

स॒व्येन॑यमति॒व्राध॑तश्चि॒त्¦द॑क्षि॒णेसंगृ॑भीताकृ॒तानि॑ |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्}

की॒रिणा᳚चि॒त्‌सनि॑ता॒धना᳚नि¦म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऊ॒ती || {9/19}{1.100.9}{1.15.7.9}{1.7.9.4}{1097, 100, 1097}

ग्रामे᳚भिः॒सनि॑ता॒रथे᳚भि¦र्वि॒देविश्वा᳚भिःकृ॒ष्टिभि॒र्न्व१॑(अ॒)द्य |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्}

पौंस्ये᳚भिरभि॒भूरश॑स्ती¦र्म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऊ॒ती || {10/19}{1.100.10}{1.15.7.10}{1.7.9.5}{1098, 100, 1098}

जा॒मिभि॒र्यत्‌स॒मजा᳚तिमी॒ळ्हे¦ऽजा᳚मिभिर्वापुरुहू॒तएवैः᳚ |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्}

अ॒पांतो॒कस्य॒तन॑यस्यजे॒षे¦म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऊ॒ती || {11/19}{1.100.11}{1.15.7.11}{1.7.10.1}{1099, 100, 1099}

व॑ज्र॒भृद्‌द॑स्यु॒हाभी॒मउ॒ग्रः¦स॒हस्र॑चेताःश॒तनी᳚थ॒ऋभ्वा᳚ |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्}

च॒म्री॒षोशव॑सा॒पाञ्च॑जन्यो¦म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऊ॒ती || {12/19}{1.100.12}{1.15.7.12}{1.7.10.2}{1100, 100, 1100}

तस्य॒वज्रः॑क्रन्दति॒स्मत्‌स्व॒र्षा¦दि॒वोत्वे॒षोर॒वथः॒शिमी᳚वान् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्}

तंस॑चन्तेस॒नय॒स्तंधना᳚नि¦म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऊ॒ती || {13/19}{1.100.13}{1.15.7.13}{1.7.10.3}{1101, 100, 1101}

यस्याज॑स्रं॒शव॑सा॒मान॑मु॒क्थं¦प॑रिभु॒जद्‌रोद॑सीवि॒श्वतः॑सीम् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्}

पा᳚रिष॒त्‌क्रतु॑भिर्मन्दसा॒नो¦म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऊ॒ती || {14/19}{1.100.14}{1.15.7.14}{1.7.10.4}{1102, 100, 1102}

यस्य॑दे॒वादे॒वता॒मर्ता॒,¦आप॑श्च॒नशव॑सो॒,अन्त॑मा॒पुः |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्}

प्र॒रिक्वा॒त्वक्ष॑सा॒क्ष्मोदि॒वश्च॑¦म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऊ॒ती || {15/19}{1.100.15}{1.15.7.15}{1.7.10.5}{1103, 100, 1103}

रो॒हिच्छ्या॒वासु॒मदं᳚शुर्लला॒मी¦र्द्यु॒क्षारा॒यऋ॒ज्राश्व॑स्य |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्}

वृष᳚ण्वन्तं॒बिभ्र॑तीधू॒र्षुरथं᳚¦म॒न्द्राचि॑केत॒नाहु॑षीषुवि॒क्षु || {16/19}{1.100.16}{1.15.7.16}{1.7.11.1}{1104, 100, 1104}

ए॒तत्‌त्यत्त॑इन्द्र॒वृष्ण॑उ॒क्थं¦वा᳚र्षागि॒रा,अ॒भिगृ॑णन्ति॒राधः॑ |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्}

ऋ॒ज्राश्वः॒प्रष्टि॑भिरम्ब॒रीषः॑¦स॒हदे᳚वो॒भय॑मानःसु॒राधाः᳚ || {17/19}{1.100.17}{1.15.7.17}{1.7.11.2}{1105, 100, 1105}

दस्यू॒ञ्छिम्यूँ᳚श्चपुरुहू॒तएवै᳚¦र्ह॒त्वापृ॑थि॒व्यांशर्वा॒निब᳚र्हीत् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्}

सन॒त्‌क्षेत्रं॒सखि॑भिःश्वि॒त्न्येभिः॒¦सन॒त्‌सूर्यं॒सन॑द॒पःसु॒वज्रः॑ || {18/19}{1.100.18}{1.15.7.18}{1.7.11.3}{1106, 100, 1106}

वि॒श्वाहेन्द्रो᳚,अधिव॒क्तानो᳚,अ॒¦स्त्वप॑रिह्वृताःसनुयाम॒वाज᳚म् |{वार्षागिरा ऋज्राश्वाम्बरीष सहदेव भयमान सुराधसः | इन्द्रः | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {19/19}{1.100.19}{1.15.7.19}{1.7.11.4}{1107, 100, 1107}

[101] प्रमंदिनइत्येकादशर्चस्य सूक्तस्य कुत्स इंद्रोजगतीअंत्याश्चतस्रत्रिष्टुभः | (आद्यागर्भस्राविणीतिगुणः) |
प्रम॒न्दिने᳚पितु॒मद॑र्चता॒वचो॒¦यःकृ॒ष्णग॑र्भानि॒रह᳚न्नृ॒जिश्व॑ना |{कुत्सः | इन्द्रः | जगती}

अ॒व॒स्यवो॒वृष॑णं॒वज्र॑दक्षिणं¦म॒रुत्व᳚न्तंस॒ख्याय॑हवामहे || {1/11}{1.101.1}{1.15.8.1}{1.7.12.1}{1108, 101, 1108}

योव्यं᳚संजाहृषा॒णेन॑म॒न्युना॒¦यःशम्ब॑रं॒यो,अह॒न्‌पिप्रु॑मव्र॒तम् |{कुत्सः | इन्द्रः | जगती}

इन्द्रो॒यःशुष्ण॑म॒शुषं॒न्यावृ॑णङ्¦म॒रुत्व᳚न्तंस॒ख्याय॑हवामहे || {2/11}{1.101.2}{1.15.8.2}{1.7.12.2}{1109, 101, 1109}

यस्य॒द्यावा᳚पृथि॒वीपौंस्यं᳚म॒हद्¦यस्य᳚व्र॒तेवरु॑णो॒यस्य॒सूर्यः॑ |{कुत्सः | इन्द्रः | जगती}

यस्येन्द्र॑स्य॒सिन्ध॑वः॒सश्च॑तिव्र॒तं¦म॒रुत्व᳚न्तंस॒ख्याय॑हवामहे || {3/11}{1.101.3}{1.15.8.3}{1.7.12.3}{1110, 101, 1110}

यो,अश्वा᳚नां॒योगवां॒गोप॑तिर्व॒शी¦आ᳚रि॒तःकर्म॑णिकर्मणिस्थि॒रः |{कुत्सः | इन्द्रः | जगती}

वी॒ळोश्चि॒दिन्द्रो॒यो,असु᳚न्वतोव॒धो¦म॒रुत्व᳚न्तंस॒ख्याय॑हवामहे || {4/11}{1.101.4}{1.15.8.4}{1.7.12.4}{1111, 101, 1111}

योविश्व॑स्य॒जग॑तःप्राण॒तस्पति॒¦र्योब्र॒ह्मणे᳚प्रथ॒मोगा,अवि᳚न्दत् |{कुत्सः | इन्द्रः | जगती}

इन्द्रो॒योदस्यूँ॒‌रध॑राँ,अ॒वाति॑रन्¦म॒रुत्व᳚न्तंस॒ख्याय॑हवामहे || {5/11}{1.101.5}{1.15.8.5}{1.7.12.5}{1112, 101, 1112}

यःशूरे᳚भि॒र्हव्यो॒यश्च॑भी॒रुभि॒¦र्योधाव॑द्भिर्हू॒यते॒यश्च॑जि॒ग्युभिः॑ |{कुत्सः | इन्द्रः | जगती}

इन्द्रं॒यंविश्वा॒भुव॑ना॒भिसं᳚द॒धु¦र्म॒रुत्व᳚न्तंस॒ख्याय॑हवामहे || {6/11}{1.101.6}{1.15.8.6}{1.7.12.6}{1113, 101, 1113}

रु॒द्राणा᳚मेतिप्र॒दिशा᳚विचक्ष॒णो¦रु॒द्रेभि॒र्योषा᳚तनुतेपृ॒थुज्रयः॑ |{कुत्सः | इन्द्रः | जगती}

इन्द्रं᳚मनी॒षा,अ॒भ्य॑र्चतिश्रु॒तं¦म॒रुत्व᳚न्तंस॒ख्याय॑हवामहे || {7/11}{1.101.7}{1.15.8.7}{1.7.13.1}{1114, 101, 1114}

यद्वा᳚मरुत्वःपर॒मेस॒धस्थे॒¦यद्वा᳚व॒मेवृ॒जने᳚मा॒दया᳚से |{कुत्सः | इन्द्रः | त्रिष्टुप्}

अत॒या᳚ह्यध्व॒रंनो॒,अच्छा᳚¦त्वा॒याह॒विश्च॑कृमासत्यराधः || {8/11}{1.101.8}{1.15.8.8}{1.7.13.2}{1115, 101, 1115}

त्वा॒येन्द्र॒सोमं᳚सुषुमासुदक्ष¦त्वा॒याह॒विश्च॑कृमाब्रह्मवाहः |{कुत्सः | इन्द्रः | त्रिष्टुप्}

अधा᳚नियुत्वः॒सग॑णोम॒रुद्भि॑¦र॒स्मिन्‌य॒ज्ञेब॒र्हिषि॑मादयस्व || {9/11}{1.101.9}{1.15.8.9}{1.7.13.3}{1116, 101, 1116}

मा॒दय॑स्व॒हरि॑भि॒र्येत॑इन्द्र॒¦विष्य॑स्व॒शिप्रे॒विसृ॑जस्व॒धेने᳚ |{कुत्सः | इन्द्रः | त्रिष्टुप्}

त्वा᳚सुशिप्र॒हर॑योवहन्तू॒¦शन्‌ह॒व्यानि॒प्रति॑नोजुषस्व || {10/11}{1.101.10}{1.15.8.10}{1.7.13.4}{1117, 101, 1117}

म॒रुत्‌स्तो᳚त्रस्यवृ॒जन॑स्यगो॒पा¦व॒यमिन्द्रे᳚णसनुयाम॒वाज᳚म् |{कुत्सः | इन्द्रः | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {11/11}{1.101.11}{1.15.8.11}{1.7.13.5}{1118, 101, 1118}

[102] इमांतइत्येकादशर्चस्य सूक्तस्य कुत्स इंद्रोजगतीअंत्यात्रिष्टुप् |
इ॒मांते॒धियं॒प्रभ॑रेम॒होम॒ही¦म॒स्यस्तो॒त्रेधि॒षणा॒यत्त॑आन॒जे |{कुत्सः | इन्द्रः | जगती}

तमु॑त्स॒वेच॑प्रस॒वेच॑सास॒हि¦मिन्द्रं᳚दे॒वासः॒शव॑सामद॒न्ननु॑ || {1/11}{1.102.1}{1.15.9.1}{1.7.14.1}{1119, 102, 1119}

अ॒स्यश्रवो᳚न॒द्यः॑स॒प्तबि॑भ्रति॒¦द्यावा॒क्षामा᳚पृथि॒वीद॑र्श॒तंवपुः॑ |{कुत्सः | इन्द्रः | जगती}

अ॒स्मेसू᳚र्याचन्द्र॒मसा᳚भि॒चक्षे᳚¦श्र॒द्धेकमि᳚न्द्रचरतोवितर्तु॒रम् || {2/11}{1.102.2}{1.15.9.2}{1.7.14.2}{1120, 102, 1120}

तंस्मा॒रथं᳚मघव॒न्‌प्राव॑सा॒तये॒¦जैत्रं॒यंते᳚,अनु॒मदा᳚‌संग॒मे |{कुत्सः | इन्द्रः | जगती}

आ॒जान॑इन्द्र॒मन॑सापुरुष्टुत¦त्वा॒यद्भ्यो᳚मघव॒ञ्छर्म॑यच्छनः || {3/11}{1.102.3}{1.15.9.3}{1.7.14.3}{1121, 102, 1121}

व॒यंज॑येम॒त्वया᳚यु॒जावृत॑¦म॒स्माक॒मंश॒मुद॑वा॒भरे᳚भरे |{कुत्सः | इन्द्रः | जगती}

अ॒स्मभ्य॑मिन्द्र॒वरि॑वःसु॒गंकृ॑धि॒¦प्रशत्रू᳚णांमघव॒न्‌वृष्ण्या᳚रुज || {4/11}{1.102.4}{1.15.9.4}{1.7.14.4}{1122, 102, 1122}

नाना॒हित्वा॒हव॑माना॒जना᳚,इ॒मे¦धना᳚नांधर्त॒रव॑साविप॒न्यवः॑ |{कुत्सः | इन्द्रः | जगती}

अ॒स्माकं᳚स्मा॒रथ॒माति॑ष्ठसा॒तये॒¦जैत्रं॒ही᳚न्द्र॒निभृ॑तं॒मन॒स्तव॑ || {5/11}{1.102.5}{1.15.9.5}{1.7.14.5}{1123, 102, 1123}

गो॒जिता᳚बा॒हू,अमि॑तक्रतुःसि॒मः¦कर्म᳚न्‌कर्मञ्छ॒तमू᳚तिःखजंक॒रः |{कुत्सः | इन्द्रः | जगती}

अ॒क॒ल्पइन्द्रः॑प्रति॒मान॒मोज॒सा¦था॒जना॒विह्व॑यन्तेसिषा॒सवः॑ || {6/11}{1.102.6}{1.15.9.6}{1.7.15.1}{1124, 102, 1124}

उत्ते᳚श॒तान्म॑घव॒न्नुच्च॒भूय॑स॒¦उत्स॒हस्रा᳚द्‌रिरिचेकृ॒ष्टिषु॒श्रवः॑ |{कुत्सः | इन्द्रः | जगती}

अ॒मा॒त्रंत्वा᳚धि॒षणा᳚तित्विषेम॒¦ह्यधा᳚वृ॒त्राणि॑जिघ्नसेपुरंदर || {7/11}{1.102.7}{1.15.9.7}{1.7.15.2}{1125, 102, 1125}

त्रि॒वि॒ष्टि॒धातु॑प्रति॒मान॒मोज॑स¦स्ति॒स्रोभूमी᳚र्नृपते॒त्रीणि॑रोच॒ना |{कुत्सः | इन्द्रः | जगती}

अती॒दंविश्वं॒भुव॑नंववक्षिथा¦श॒त्रुरि᳚न्द्रज॒नुषा᳚स॒नाद॑सि || {8/11}{1.102.8}{1.15.9.8}{1.7.15.3}{1126, 102, 1126}

त्वांदे॒वेषु॑प्रथ॒मंह॑वामहे॒¦त्वंब॑भूथ॒पृत॑नासुसास॒हिः |{कुत्सः | इन्द्रः | जगती}

सेमंनः॑का॒रुमु॑पम॒न्युमु॒द्भिद॒¦मिन्द्रः॑कृणोतुप्रस॒वेरथं᳚पु॒रः || {9/11}{1.102.9}{1.15.9.9}{1.7.15.4}{1127, 102, 1127}

त्वंजि॑गेथ॒धना᳚रुरोधि॒था¦र्भे᳚ष्वा॒जाम॑घवन्‌म॒हत्सु॑ |{कुत्सः | इन्द्रः | जगती}

त्वामु॒ग्रमव॑से॒संशि॑शी¦म॒स्यथा᳚इन्द्र॒हव॑नेषुचोदय || {10/11}{1.102.10}{1.15.9.10}{1.7.15.5}{1128, 102, 1128}

वि॒श्वाहेन्द्रो᳚,अधिव॒क्तानो᳚,अ॒¦स्त्वप॑रिह्वृताःसनुयाम॒वाज᳚म् |{कुत्सः | इन्द्रः | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {11/11}{1.102.11}{1.15.9.11}{1.7.15.6}{1129, 102, 1129}

[103] तत्तइत्यष्टर्चस्य सूक्तस्य कुत्स इंद्रस्त्रिष्टुप् |
तत्त॑इन्द्रि॒यंप॑र॒मंप॑रा॒चै¦रधा᳚रयन्तक॒वयः॑पु॒रेदम् |{कुत्सः | इन्द्रः | त्रिष्टुप्}

क्ष॒मेदम॒न्यद्दि॒व्य१॑(अ॒)न्यद॑स्य॒¦समी᳚पृच्यतेसम॒नेव॑के॒तुः || {1/8}{1.103.1}{1.15.10.1}{1.7.16.1}{1130, 103, 1130}

धा᳚रयत्‌पृथि॒वींप॒प्रथ॑च्च॒¦वज्रे᳚णह॒त्वानिर॒पःस॑सर्ज |{कुत्सः | इन्द्रः | त्रिष्टुप्}

अह॒न्नहि॒मभि॑नद्रौहि॒णं¦व्यह॒न्‌व्यं᳚संम॒घवा॒शची᳚भिः || {2/8}{1.103.2}{1.15.10.2}{1.7.16.2}{1131, 103, 1131}

जा॒तूभ᳚र्माश्र॒द्दधा᳚न॒ओजः॒¦पुरो᳚विभि॒न्दन्न॑चर॒द्‌विदासीः᳚ |{कुत्सः | इन्द्रः | त्रिष्टुप्}

वि॒द्वान्‌व॑ज्रि॒न्‌दस्य॑वेहे॒तिम॒स्या¦र्यं॒सहो᳚वर्धयाद्यु॒म्नमि᳚न्द्र || {3/8}{1.103.3}{1.15.10.3}{1.7.16.3}{1132, 103, 1132}

तदू॒चुषे॒मानु॑षे॒मायु॒गानि॑¦की॒र्तेन्यं᳚म॒घवा॒नाम॒बिभ्र॑त् |{कुत्सः | इन्द्रः | त्रिष्टुप्}

उ॒प॒प्र॒यन्‌द॑स्यु॒हत्या᳚यव॒ज्री¦यद्ध॑सू॒नुःश्रव॑से॒नाम॑द॒धे || {4/8}{1.103.4}{1.15.10.4}{1.7.16.4}{1133, 103, 1133}

तद॑स्ये॒दंप॑श्यता॒भूरि॑पु॒ष्टं¦श्रदिन्द्र॑स्यधत्तनवी॒र्या᳚य |{कुत्सः | इन्द्रः | त्रिष्टुप्}

गा,अ॑विन्द॒त्सो,अ॑विन्द॒दश्वा॒न्¦त्सओष॑धीः॒सो,अ॒पःवना᳚नि || {5/8}{1.103.5}{1.15.10.5}{1.7.16.5}{1134, 103, 1134}

भूरि॑कर्मणेवृष॒भाय॒वृष्णे᳚¦स॒त्यशु॑ष्मायसुनवाम॒सोम᳚म् |{कुत्सः | इन्द्रः | त्रिष्टुप्}

आ॒दृत्या᳚परिप॒न्थीव॒शूरो¦ऽय॑ज्वनोवि॒भज॒न्नेति॒वेदः॑ || {6/8}{1.103.6}{1.15.10.6}{1.7.17.1}{1135, 103, 1135}

तदि᳚न्द्र॒प्रेव॑वी॒र्यं᳚चकर्थ॒¦यत्स॒सन्तं॒वज्रे॒णाबो᳚ध॒योहि᳚म् |{कुत्सः | इन्द्रः | त्रिष्टुप्}

अनु॑त्वा॒पत्नी᳚र्हृषि॒तंवय॑श्च॒¦विश्वे᳚दे॒वासो᳚,अमद॒न्ननु॑त्वा || {7/8}{1.103.7}{1.15.10.7}{1.7.17.2}{1136, 103, 1136}

शुष्णं॒पिप्रुं॒कुय॑वंवृ॒त्रमि᳚न्द्र¦य॒दाव॑धी॒र्विपुरः॒शम्ब॑रस्य |{कुत्सः | इन्द्रः | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {8/8}{1.103.8}{1.15.10.8}{1.7.17.3}{1137, 103, 1137}

[104] योनिष्टइति नवर्चस्य सूक्तस्य कुत्स इंद्रस्त्रिष्टुप् |
योनि॑ष्टइन्द्रनि॒षदे᳚,अकारि॒¦तमानिषी᳚दस्वा॒नोनार्वा᳚ |{कुत्सः | इन्द्रः | त्रिष्टुप्}

वि॒मुच्या॒वयो᳚ऽव॒सायाश्वा᳚न्¦दो॒षावस्तो॒र्वही᳚यसःप्रपि॒त्वे || {1/9}{1.104.1}{1.15.11.1}{1.7.18.1}{1138, 104, 1138}

त्येनर॒इन्द्र॑मू॒तये᳚गु॒¦र्नूचि॒त्तान्‌त्स॒द्यो,अध्व॑नोजगम्यात् |{कुत्सः | इन्द्रः | त्रिष्टुप्}

दे॒वासो᳚म॒न्युंदास॑स्यश्चम्न॒न्¦तेन॒व॑क्षन्‌त्सुवि॒ताय॒वर्ण᳚म् || {2/9}{1.104.2}{1.15.11.2}{1.7.18.2}{1139, 104, 1139}

अव॒त्मना᳚भरते॒केत॑वेदा॒,¦अव॒त्मना᳚भरते॒फेन॑मु॒दन् |{कुत्सः | इन्द्रः | त्रिष्टुप्}

क्षी॒रेण॑स्नातः॒कुय॑वस्य॒योषे᳚¦ह॒तेतेस्या᳚तांप्रव॒णेशिफा᳚याः || {3/9}{1.104.3}{1.15.11.3}{1.7.18.3}{1140, 104, 1140}

यु॒योप॒नाभि॒रुप॑रस्या॒योः¦प्रपूर्वा᳚भिस्तिरते॒राष्टि॒शूरः॑ |{कुत्सः | इन्द्रः | त्रिष्टुप्}

अ॒ञ्ज॒सीकु॑लि॒शीवी॒रप॑त्नी॒¦पयो᳚हिन्वा॒ना,उ॒दभि॑र्भरन्ते || {4/9}{1.104.4}{1.15.11.4}{1.7.18.4}{1141, 104, 1141}

प्रति॒यत्स्यानीथाद॑र्शि॒दस्यो॒¦रोको॒नाच्छा॒सद॑नंजान॒तीगा᳚त् |{कुत्सः | इन्द्रः | त्रिष्टुप्}

अध॑स्मानोमघवञ्चर्कृ॒तादि¦न्मानो᳚म॒घेव॑निष्ष॒पीपरा᳚दाः || {5/9}{1.104.5}{1.15.11.5}{1.7.18.5}{1142, 104, 1142}

त्वंन॑इन्द्र॒सूर्ये॒सो,अ॒प्स्व॑¦नागा॒स्त्वभ॑जजीवशं॒से |{कुत्सः | इन्द्रः | त्रिष्टुप्}

मान्त॑रां॒भुज॒मारी᳚रिषोनः॒¦श्रद्धि॑तंतेमह॒तइ᳚न्द्रि॒याय॑ || {6/9}{1.104.6}{1.15.11.6}{1.7.19.1}{1143, 104, 1143}

अधा᳚मन्ये॒श्रत्ते᳚,अस्मा,अधायि॒¦वृषा᳚चोदस्वमह॒तेधना᳚य |{कुत्सः | इन्द्रः | त्रिष्टुप्}

मानो॒,अकृ॑तेपुरुहूत॒योना॒¦विन्द्र॒क्षुध्य॑द्भ्यो॒वय॑आसु॒तिंदाः᳚ || {7/9}{1.104.7}{1.15.11.7}{1.7.19.2}{1144, 104, 1144}

मानो᳚वधीरिन्द्र॒मापरा᳚दा॒¦मानः॑प्रि॒याभोज॑नानि॒प्रमो᳚षीः |{कुत्सः | इन्द्रः | त्रिष्टुप्}

आ॒ण्डामानो᳚मघवञ्छक्र॒निर्भे॒¦न्मानः॒पात्रा᳚भेत्‌स॒हजा᳚नुषाणि || {8/9}{1.104.8}{1.15.11.8}{1.7.19.3}{1145, 104, 1145}

अ॒र्वाङेहि॒सोम॑कामंत्वाहु¦र॒यंसु॒तस्तस्य॑पिबा॒मदा᳚य |{कुत्सः | इन्द्रः | त्रिष्टुप्}

उ॒रु॒व्यचा᳚ज॒ठर॒वृ॑षस्व¦पि॒तेव॑नःशृणुहिहू॒यमा᳚नः || {9/9}{1.104.9}{1.15.11.9}{1.7.19.4}{1146, 104, 1146}

[105] चंद्रमाइत्येकोनविंशत्यृचस्य सूक्तस्याप्त्यस्त्रितो विश्वेदेवाः पंक्तिः अंत्यात्रिष्टुप् अष्टमी महाबृहतीयवमध्या | (सूक्तभेदप्रयोगपक्षेतु आद्याया विश्वेदेवाः द्वितीयायारोदसी तृतीयाया विश्वेदेवाः चतुर्थ्याअग्निरोदस्यः ततस्तिसृणां विश्वेदेवाः अष्टम्याइंद्ररोदस्यः नवम्याः सूर्यरश्मिरोदस्यः दशम्या विश्वेदेवाः एकादश्याः सूर्यरश्मिरोदस्यः द्वादश्या विश्वेदेवाः ततोद्वयोरग्निरोदसी ततएकस्यावरुणरोदस्यः ततोद्वयोर्विश्वेदेवाः तत एकस्यारोदसी अंत्यायाविश्वेदेवाः, उत्तरसूक्तद्वयेविश्वेदेवाएव)|
च॒न्द्रमा᳚,अ॒प्स्व१॑(अ॒)न्तरा¦सु॑प॒र्णोधा᳚वतेदि॒वि |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः}

वो᳚हिरण्यनेमयः¦प॒दंवि᳚न्दन्तिविद्युतो¦वि॒त्तंमे᳚,अ॒स्यरो᳚दसी || {1/19}{1.105.1}{1.15.12.1}{1.7.20.1}{1147, 105, 1147}

अर्थ॒मिद्वा,उ॑अ॒र्थिन॒¦जा॒यायु॑वते॒पति᳚म् |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः}

तु॒ञ्जाते॒वृष्ण्यं॒पयः॑¦परि॒दाय॒रसं᳚दुहे¦वि॒त्तंमे᳚,अ॒स्यरो᳚दसी || {2/19}{1.105.2}{1.15.12.2}{1.7.20.2}{1148, 105, 1148}

मोषुदे᳚वा,अ॒दःस्व१॑(अ॒)¦रव॑पादिदि॒वस्परि॑ |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः}

मासो॒म्यस्य॑श॒म्भुवः॒¦शूने᳚भूम॒कदा᳚च॒न¦वि॒त्तंमे᳚,अ॒स्यरो᳚दसी || {3/19}{1.105.3}{1.15.12.3}{1.7.20.3}{1149, 105, 1149}

य॒ज्ञंपृ॑च्छाम्यव॒मं¦तद्दू॒तोविवो᳚चति |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः}

क्व॑ऋ॒तंपू॒र्व्यंग॒तं¦कस्तद्‌बि॑भर्ति॒नूत॑नो¦वि॒त्तंमे᳚,अ॒स्यरो᳚दसी || {4/19}{1.105.4}{1.15.12.4}{1.7.20.4}{1150, 105, 1150}

अ॒मीयेदे᳚वाः॒स्थन॑¦त्रि॒ष्वारो᳚च॒नेदि॒वः |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः}

कद्व॑ऋ॒तंकदनृ॑तं॒¦क्व॑प्र॒त्नाव॒आहु॑ति¦र्वि॒त्तंमे᳚,अ॒स्यरो᳚दसी || {5/19}{1.105.5}{1.15.12.5}{1.7.20.5}{1151, 105, 1151}

कद्व॑ऋ॒तस्य॑धर्ण॒सि¦कद्वरु॑णस्य॒चक्ष॑णम् |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः}

कद᳚र्य॒म्णोम॒हस्प॒था¦ति॑क्रामेमदू॒ढ्यो᳚¦वि॒त्तंमे᳚,अ॒स्यरो᳚दसी || {6/19}{1.105.6}{1.15.12.6}{1.7.21.1}{1152, 105, 1152}

अ॒हंसो,अ॑स्मि॒यःपु॒रा¦सु॒तेवदा᳚मि॒कानि॑चित् |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः}

तंमा᳚व्यन्त्या॒ध्यो॒३॑(ओ॒)¦वृको॒तृ॒ष्णजं᳚मृ॒गं¦वि॒त्तंमे᳚,अ॒स्यरो᳚दसी || {7/19}{1.105.7}{1.15.12.7}{1.7.21.2}{1153, 105, 1153}

संमा᳚तपन्त्य॒भितः॑¦स॒पत्नी᳚रिव॒पर्श॑वः |{आप्त्यस्त्रित | विश्वदेवाः | महाबृहती यवमध्या}

मूषो॒शि॒श्नाव्य॑दन्तिमा॒ध्यः॑¦स्तो॒तारं᳚तेशतक्रतो¦वि॒त्तंमे᳚,अ॒स्यरो᳚दसी || {8/19}{1.105.8}{1.15.12.8}{1.7.21.3}{1154, 105, 1154}

अ॒मीयेस॒प्तर॒श्मय॒¦स्तत्रा᳚मे॒नाभि॒रात॑ता |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः}

त्रि॒तस्तद्‌वे᳚दा॒प्त्यः¦जा᳚मि॒त्वाय॑रेभति¦वि॒त्तंमे᳚,अ॒स्यरो᳚दसी || {9/19}{1.105.9}{1.15.12.9}{1.7.21.4}{1155, 105, 1155}

अ॒मीयेपञ्चो॒क्षणो॒¦मध्ये᳚त॒स्थुर्म॒होदि॒वः |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः}

दे॒व॒त्रानुप्र॒वाच्यं᳚¦सध्रीची॒नानिवा᳚वृतु¦र्वि॒त्तंमे᳚,अ॒स्यरो᳚दसी || {10/19}{1.105.10}{1.15.12.10}{1.7.21.5}{1156, 105, 1156}

सु॒प॒र्णा,ए॒तआ᳚सते॒¦मध्य॑आ॒रोध॑नेदि॒वः |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः}

तेसे᳚धन्तिप॒थोवृकं॒¦तर᳚न्तंय॒ह्वती᳚र॒पो¦वि॒त्तंमे᳚,अ॒स्यरो᳚दसी || {11/19}{1.105.11}{1.15.12.11}{1.7.22.1}{1157, 105, 1157}

नव्यं॒तदु॒क्थ्यं᳚हि॒तं¦देवा᳚सःसुप्रवाच॒नम् |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः}

ऋ॒तम॑र्षन्ति॒सिन्ध॑वः¦स॒त्यंता᳚तान॒सूर्यो᳚¦वि॒त्तंमे᳚,अ॒स्यरो᳚दसी || {12/19}{1.105.12}{1.15.12.12}{1.7.22.2}{1158, 105, 1158}

अग्ने॒तव॒त्यदु॒क्थ्यं᳚¦दे॒वेष्व॒स्त्याप्य᳚म् |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः}

नः॑स॒त्तोम॑नु॒ष्वदा¦दे॒वान्‌य॑क्षिवि॒दुष्ट॑रो¦वि॒त्तंमे᳚,अ॒स्यरो᳚दसी || {13/19}{1.105.13}{1.15.12.13}{1.7.22.3}{1159, 105, 1159}

स॒त्तोहोता᳚मनु॒ष्वदा¦दे॒वाँ,अच्छा᳚वि॒दुष्ट॑रः |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः}

अ॒ग्निर्ह॒व्यासु॑षूदति¦दे॒वोदे॒वेषु॒मेधि॑रो¦वि॒त्तंमे᳚,अ॒स्यरो᳚दसी || {14/19}{1.105.14}{1.15.12.14}{1.7.22.4}{1160, 105, 1160}

ब्रह्मा᳚कृणोति॒वरु॑णो¦गातु॒विदं॒तमी᳚महे |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः}

व्यू᳚र्णोतिहृ॒दाम॒तिं¦नव्यो᳚जायतामृ॒तं¦वि॒त्तंमे᳚,अ॒स्यरो᳚दसी || {15/19}{1.105.15}{1.15.12.15}{1.7.22.5}{1161, 105, 1161}

अ॒सौयःपन्था᳚,आदि॒त्यो¦दि॒विप्र॒वाच्यं᳚कृ॒तः |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः}

दे᳚वा,अति॒क्रमे॒¦तंम॑र्तासो॒प॑श्यथ¦वि॒त्तंमे᳚,अ॒स्यरो᳚दसी || {16/19}{1.105.16}{1.15.12.16}{1.7.23.1}{1162, 105, 1162}

त्रि॒तःकूपेऽव॑हितो¦दे॒वान्‌ह॑वतऊ॒तये᳚ |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः}

तच्छु॑श्राव॒बृह॒स्पतिः॑¦कृ॒ण्वन्नं᳚हूर॒णादु॒रु¦वि॒त्तंमे᳚,अ॒स्यरो᳚दसी || {17/19}{1.105.17}{1.15.12.17}{1.7.23.2}{1163, 105, 1163}

अ॒रु॒णोमा᳚स॒कृद्‌वृकः॑¦प॒थायन्तं᳚द॒दर्श॒हि |{आप्त्यस्त्रित | विश्वदेवाः | पङ्क्तिः}

उज्जि॑हीतेनि॒चाय्या॒¦तष्टे᳚वपृष्ट्याम॒यी¦वि॒त्तंमे᳚,अ॒स्यरो᳚दसी || {18/19}{1.105.18}{1.15.12.18}{1.7.23.3}{1164, 105, 1164}

ए॒नाङ्गू॒षेण॑व॒यमिन्द्र॑वन्तो॒¦ऽभिष्या᳚मवृ॒जने॒सर्व॑वीराः |{आप्त्यस्त्रित | विश्वदेवाः | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {19/19}{1.105.19}{1.15.12.19}{1.7.23.4}{1165, 105, 1165}

[106] इंद्रंमित्रमिति सप्तर्चस्य सूक्तस्य कुत्सो विश्वेदेवाजगतीअंत्यात्रिष्टुप् |
इन्द्रं᳚मि॒त्रंवरु॑णम॒ग्निमू॒तये॒¦मारु॑तं॒शर्धो॒,अदि॑तिंहवामहे |{कुत्सः | विश्वदेवाः | जगती}

रथं॒दु॒र्गाद्व॑सवःसुदानवो॒¦विश्व॑स्मान्नो॒,अंह॑सो॒निष्पि॑पर्तन || {1/7}{1.106.1}{1.16.1.1}{1.7.24.1}{1166, 106, 1166}

आ᳚दित्या॒,ग॑तास॒र्वता᳚तये¦भू॒तदे᳚वावृत्र॒तूर्ये᳚षुश॒म्भुवः॑ |{कुत्सः | विश्वदेवाः | जगती}

रथं॒दु॒र्गाद्व॑सवःसुदानवो॒¦विश्व॑स्मान्नो॒,अंह॑सो॒निष्पि॑पर्तन || {2/7}{1.106.2}{1.16.1.2}{1.7.24.2}{1167, 106, 1167}

अव᳚न्तुनःपि॒तरः॑सुप्रवाच॒ना¦,उ॒तदे॒वीदे॒वपु॑त्रे,ऋता॒वृधा᳚ |{कुत्सः | विश्वदेवाः | जगती}

रथं॒दु॒र्गाद्व॑सवःसुदानवो॒¦विश्व॑स्मान्नो॒,अंह॑सो॒निष्पि॑पर्तन || {3/7}{1.106.3}{1.16.1.3}{1.7.24.3}{1168, 106, 1168}

नरा॒शंसं᳚वा॒जिनं᳚वा॒जय᳚न्नि॒ह¦क्ष॒यद्वी᳚रंपू॒षणं᳚सु॒म्नैरी᳚महे |{कुत्सः | विश्वदेवाः | जगती}

रथं॒दु॒र्गाद्व॑सवःसुदानवो॒¦विश्व॑स्मान्नो॒,अंह॑सो॒निष्पि॑पर्तन || {4/7}{1.106.4}{1.16.1.4}{1.7.24.4}{1169, 106, 1169}

बृह॑स्पते॒सद॒मिन्नः॑सु॒गंकृ॑धि॒¦शंयोर्यत्ते॒मनु᳚र्हितं॒तदी᳚महे |{कुत्सः | विश्वदेवाः | जगती}

रथं॒दु॒र्गाद्व॑सवःसुदानवो॒¦विश्व॑स्मान्नो॒,अंह॑सो॒निष्पि॑पर्तन || {5/7}{1.106.5}{1.16.1.5}{1.7.24.5}{1170, 106, 1170}

इन्द्रं॒कुत्सो᳚वृत्र॒हणं॒शची॒पतिं᳚¦का॒टेनिबा᳚ळ्ह॒ऋषि॑रह्वदू॒तये᳚ |{कुत्सः | विश्वदेवाः | जगती}

रथं॒दु॒र्गाद्व॑सवःसुदानवो॒¦विश्व॑स्मान्नो॒,अंह॑सो॒निष्पि॑पर्तन || {6/7}{1.106.6}{1.16.1.6}{1.7.24.6}{1171, 106, 1171}

दे॒वैर्नो᳚दे॒व्यदि॑ति॒र्निपा᳚तु¦दे॒वस्त्रा॒तात्रा᳚यता॒मप्र॑युच्छन् |{कुत्सः | विश्वदेवाः | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {7/7}{1.106.7}{1.16.1.7}{1.7.24.7}{1172, 106, 1172}

[107] यज्ञोदेवानामिति तृचस्य सूक्तस्य कुत्सोविश्वेदेवास्त्रिष्टुप् |
य॒ज्ञोदे॒वानां॒प्रत्ये᳚तिसु॒म्न¦मादि॑त्यासो॒भव॑तामृळ॒यन्तः॑ |{कुत्सः | विश्वदेवाः | त्रिष्टुप्}

वो॒ऽर्वाची᳚सुम॒तिर्व॑वृत्या¦दं॒होश्चि॒द्याव॑रिवो॒वित्त॒रास॑त् || {1/3}{1.107.1}{1.16.2.1}{1.7.25.1}{1173, 107, 1173}

उप॑नोदे॒वा,अव॒साग॑म॒¦न्त्वङ्गि॑रसां॒साम॑भिःस्तू॒यमा᳚नाः |{कुत्सः | विश्वदेवाः | त्रिष्टुप्}

इन्द्र॑इन्द्रि॒यैर्म॒रुतो᳚म॒रुद्भि॑¦रादि॒त्यैर्नो॒,अदि॑तिः॒शर्म॑यंसत् || {2/3}{1.107.2}{1.16.2.2}{1.7.25.2}{1174, 107, 1174}

तन्न॒इन्द्र॒स्तद्‌वरु॑ण॒स्तद॒ग्नि¦स्तद᳚र्य॒मातत्स॑वि॒ताचनो᳚धात् |{कुत्सः | विश्वदेवाः | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {3/3}{1.107.3}{1.16.2.3}{1.7.25.3}{1175, 107, 1175}

[108] यइंद्राग्नी इति त्रयोदशर्चस्य सूक्तस्य कुत्स इंद्राग्नीत्रिष्टुप् |
इ᳚न्द्राग्नीचि॒त्रत॑मो॒रथो᳚वा¦म॒भिविश्वा᳚नि॒भुव॑नानि॒चष्टे᳚ |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

तेनाया᳚तंस॒रथं᳚तस्थि॒वांसा¦था॒सोम॑स्यपिबतंसु॒तस्य॑ || {1/13}{1.108.1}{1.16.3.1}{1.7.26.1}{1176, 108, 1176}

याव॑दि॒दंभुव॑नं॒विश्व॒म¦स्त्यु॑रु॒व्यचा᳚वरि॒मता᳚गभी॒रम् |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

तावाँ᳚,अ॒यंपात॑वे॒सोमो᳚,अ॒¦स्त्वर॑मिन्द्राग्नी॒मन॑सेयु॒वभ्या᳚म् || {2/13}{1.108.2}{1.16.3.2}{1.7.26.2}{1177, 108, 1177}

च॒क्राथे॒हिस॒ध्र्य१॑(अ॒)ङ्नाम॑भ॒द्रं¦स॑ध्रीची॒नावृ॑त्रहणा,उ॒तस्थः॑ |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

तावि᳚न्द्राग्नीस॒ध्र्य᳚ञ्चानि॒षद्या॒¦वृष्णः॒सोम॑स्यवृष॒णावृ॑षेथाम् || {3/13}{1.108.3}{1.16.3.3}{1.7.26.3}{1178, 108, 1178}

समि॑द्धेष्व॒ग्निष्वा᳚नजा॒ना¦य॒तस्रु॑चाब॒र्हिरु॑तिस्तिरा॒णा |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

ती॒व्रैःसोमैः॒परि॑षिक्तेभिर॒र्वा¦गेन्द्रा᳚ग्नीसौमन॒साय॑यातम् || {4/13}{1.108.4}{1.16.3.4}{1.7.26.4}{1179, 108, 1179}

यानी᳚न्द्राग्नीच॒क्रथु᳚र्वी॒र्या᳚णि॒¦यानि॑रू॒पाण्यु॒तवृष्ण्या᳚नि |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

यावां᳚प्र॒त्नानि॑स॒ख्याशि॒वानि॒¦तेभिः॒सोम॑स्यपिबतंसु॒तस्य॑ || {5/13}{1.108.5}{1.16.3.5}{1.7.26.5}{1180, 108, 1180}

यदब्र॑वंप्रथ॒मंवां᳚वृणा॒नो॒३॑(ओ॒)¦ऽयंसोमो॒,असु॑रैर्नोवि॒हव्यः॑ |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

तांस॒त्यांश्र॒द्धाम॒भ्याहिया॒त¦मथा॒सोम॑स्यपिबतंसु॒तस्य॑ || {6/13}{1.108.6}{1.16.3.6}{1.7.27.1}{1181, 108, 1181}

यदि᳚न्द्राग्नी॒मद॑थः॒स्वेदु॑रो॒णे¦यद्‌ब्र॒ह्मणि॒राज॑निवायजत्रा |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

अतः॒परि॑वृषणा॒वाहिया॒त¦मथा॒सोम॑स्यपिबतंसु॒तस्य॑ || {7/13}{1.108.7}{1.16.3.7}{1.7.27.2}{1182, 108, 1182}

यदि᳚न्द्राग्नी॒यदु॑षुतु॒र्वशे᳚षु॒¦यद्‌द्रु॒ह्युष्वनु॑षुपू॒रुषु॒स्थः |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

अतः॒परि॑वृषणा॒वाहिया॒त¦मथा॒सोम॑स्यपिबतंसु॒तस्य॑ || {8/13}{1.108.8}{1.16.3.8}{1.7.27.3}{1183, 108, 1183}

यदि᳚न्द्राग्नी,अव॒मस्यां᳚पृथि॒व्यां¦म॑ध्य॒मस्यां᳚पर॒मस्या᳚मु॒तस्थः |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

अतः॒परि॑वृषणा॒वाहिया॒त¦मथा॒सोम॑स्यपिबतंसु॒तस्य॑ || {9/13}{1.108.9}{1.16.3.9}{1.7.27.4}{1184, 108, 1184}

यदि᳚न्द्राग्नीपर॒मस्यां᳚पृथि॒व्यां¦म॑ध्य॒मस्या᳚मव॒मस्या᳚मु॒तस्थः |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

अतः॒परि॑वृषणा॒वाहिया॒त¦मथा॒सोम॑स्यपिबतंसु॒तस्य॑ || {10/13}{1.108.10}{1.16.3.10}{1.7.27.5}{1185, 108, 1185}

यदि᳚न्द्राग्नीदि॒विष्ठोयत्‌पृ॑थि॒व्यां¦यत्‌पर्व॑ते॒ष्वोष॑धीष्व॒प्सु |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

अतः॒परि॑वृषणा॒वाहिया॒त¦मथा॒सोम॑स्यपिबतंसु॒तस्य॑ || {11/13}{1.108.11}{1.16.3.11}{1.7.27.6}{1186, 108, 1186}

यदि᳚न्द्राग्नी॒,उदि॑ता॒सूर्य॑स्य॒¦मध्ये᳚दि॒वःस्व॒धया᳚मा॒दये᳚थे |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

अतः॒परि॑वृषणा॒वाहिया॒त¦मथा॒सोम॑स्यपिबतंसु॒तस्य॑ || {12/13}{1.108.12}{1.16.3.12}{1.7.27.7}{1187, 108, 1187}

ए॒वेन्द्रा᳚ग्नीपपि॒वांसा᳚सु॒तस्य॒¦विश्वा॒स्मभ्यं॒संज॑यतं॒धना᳚नि |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {13/13}{1.108.13}{1.16.3.13}{1.7.27.8}{1188, 108, 1188}

[109] विह्यख्यमित्यष्टर्चस्य सूक्तस्य कुत्सइंद्राग्नीत्रिष्टुप् |
विह्यख्यं॒मन॑सा॒वस्य॑इ॒च्छ¦न्निन्द्रा᳚ग्नीज्ञा॒सउ॒तवा᳚सजा॒तान् |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

नान्यायु॒वत्‌प्रम॑तिरस्ति॒मह्यं॒¦वां॒धियं᳚वाज॒यन्ती᳚मतक्षम् || {1/8}{1.109.1}{1.16.4.1}{1.7.28.1}{1189, 109, 1189}

अश्र॑वं॒हिभू᳚रि॒दाव॑त्तरावां॒¦विजा᳚मातुरु॒तवा᳚घास्या॒लात् |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

अथा॒सोम॑स्य॒प्रय॑तीयु॒वभ्या॒¦मिन्द्रा᳚ग्नी॒स्तोमं᳚जनयामि॒नव्य᳚म् || {2/8}{1.109.2}{1.16.4.2}{1.7.28.2}{1190, 109, 1190}

माच्छे᳚द्मर॒श्मीँरिति॒नाध॑मानाः¦पितॄ॒णांश॒क्तीर॑नु॒यच्छ॑मानाः |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

इ॒न्द्रा॒ग्निभ्यां॒कंवृष॑णोमदन्ति॒¦ताह्यद्री᳚धि॒षणा᳚या,उ॒पस्थे᳚ || {3/8}{1.109.3}{1.16.4.3}{1.7.28.3}{1191, 109, 1191}

यु॒वाभ्यां᳚दे॒वीधि॒षणा॒मदा॒ये¦न्द्रा᳚ग्नी॒सोम॑मुश॒तीसु॑नोति |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

ताव॑श्विनाभद्रहस्तासुपाणी॒,¦धा᳚वतं॒मधु॑नापृ॒ङ्क्तम॒प्सु || {4/8}{1.109.4}{1.16.4.4}{1.7.28.4}{1192, 109, 1192}

यु॒वामि᳚न्द्राग्नी॒वसु॑नोविभा॒गे¦त॒वस्त॑माशुश्रववृत्र॒हत्ये᳚ |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

तावा॒सद्या᳚ब॒र्हिषि॑य॒ज्ञे,अ॒स्मिन्¦प्रच॑र्षणीमादयेथांसु॒तस्य॑ || {5/8}{1.109.5}{1.16.4.5}{1.7.28.5}{1193, 109, 1193}

प्रच॑र्ष॒णिभ्यः॑पृतना॒हवे᳚षु॒¦प्रपृ॑थि॒व्यारि॑रिचाथेदि॒वश्च॑ |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

प्रसिन्धु॑भ्यः॒प्रगि॒रिभ्यो᳚महि॒त्वा¦प्रेन्द्रा᳚ग्नी॒विश्वा॒भुव॒नात्य॒न्या || {6/8}{1.109.6}{1.16.4.6}{1.7.29.1}{1194, 109, 1194}

भ॑रतं॒शिक्ष॑तंवज्रबाहू¦,अ॒स्माँ,इ᳚न्द्राग्नी,अवतं॒शची᳚भिः |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

इ॒मेनुतेर॒श्मयः॒सूर्य॑स्य॒¦येभिः॑सपि॒त्वंपि॒तरो᳚न॒आस॑न् || {7/8}{1.109.7}{1.16.4.7}{1.7.29.2}{1195, 109, 1195}

पुरं᳚दरा॒शिक्ष॑तंवज्रहस्ता॒¦स्माँ,इ᳚न्द्राग्नी,अवतं॒भरे᳚षु |{कुत्सः | इन्द्राग्नी | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {8/8}{1.109.8}{1.16.4.8}{1.7.29.3}{1196, 109, 1196}

[110] ततंमइति नवर्चस्य सूक्तस्य कुत्स ऋभवोजगतीपंचम्यंत्येत्रिष्टुभौ
त॒तंमे॒,अप॒स्तदु॑तायते॒पुनः॒¦स्वादि॑ष्ठाधी॒तिरु॒चथा᳚यशस्यते |{कुत्सः | ऋभवः | जगती}

अ॒यंस॑मु॒द्रइ॒हवि॒श्वदे᳚व्यः॒¦स्वाहा᳚कृतस्य॒समु॑तृप्णुतऋभवः || {1/9}{1.110.1}{1.16.5.1}{1.7.30.1}{1197, 110, 1197}

आ॒भो॒गयं॒प्रयदि॒च्छन्त॒ऐत॒ना¦पा᳚काः॒प्राञ्चो॒मम॒केचि॑दा॒पयः॑ |{कुत्सः | ऋभवः | जगती}

सौध᳚न्वनासश्चरि॒तस्य॑भू॒मना¦ग॑च्छतसवि॒तुर्दा॒शुषो᳚गृ॒हम् || {2/9}{1.110.2}{1.16.5.2}{1.7.30.2}{1198, 110, 1198}

तत्‌स॑वि॒तावो᳚ऽमृत॒त्वमासु॑व॒¦दगो᳚ह्यं॒यच्छ्र॒वय᳚न्त॒ऐत॑न |{कुत्सः | ऋभवः | जगती}

त्यंचि॑च्चम॒समसु॑रस्य॒भक्ष॑ण॒¦मेकं॒सन्त॑मकृणुता॒चतु᳚र्वयम् || {3/9}{1.110.3}{1.16.5.3}{1.7.30.3}{1199, 110, 1199}

वि॒ष्ट्वीशमी᳚तरणि॒त्वेन॑वा॒घतो॒¦मर्ता᳚सः॒सन्तो᳚,अमृत॒त्वमा᳚नशुः |{कुत्सः | ऋभवः | जगती}

सौ॒ध॒न्व॒ना,ऋ॒भवः॒सूर॑चक्षसः¦संवत्स॒रेसम॑पृच्यन्तधी॒तिभिः॑ || {4/9}{1.110.4}{1.16.5.4}{1.7.30.4}{1200, 110, 1200}

क्षेत्र॑मिव॒विम॑मु॒स्तेज॑नेनँ॒¦एकं॒पात्र॑मृ॒भवो॒जेह॑मानम् |{कुत्सः | ऋभवः | त्रिष्टुप्}

उप॑स्तुता,उप॒मंनाध॑माना॒,¦अम॑र्त्येषु॒श्रव॑इ॒च्छमा᳚नाः || {5/9}{1.110.5}{1.16.5.5}{1.7.30.5}{1201, 110, 1201}

म॑नी॒षाम॒न्तरि॑क्षस्य॒नृभ्यः॑¦स्रु॒चेव॑घृ॒तंजु॑हवामवि॒द्मना᳚ |{कुत्सः | ऋभवः | जगती}

त॒र॒णि॒त्वायेपि॒तुर॑स्यसश्चि॒र¦ऋ॒भवो॒वाज॑मरुहन्‌दि॒वोरजः॑ || {6/9}{1.110.6}{1.16.5.6}{1.7.31.1}{1202, 110, 1202}

ऋ॒भुर्न॒इन्द्रः॒शव॑सा॒नवी᳚या¦नृ॒भुर्वाजे᳚भि॒र्वसु॑भि॒र्वसु॑र्द॒दिः |{कुत्सः | ऋभवः | जगती}

यु॒ष्माकं᳚देवा॒,अव॒साह॑निप्रि॒ये॒३॑(ए॒)¦ऽभिति॑ष्ठेमपृत्सु॒तीरसु᳚न्वताम् || {7/9}{1.110.7}{1.16.5.7}{1.7.31.2}{1203, 110, 1203}

निश्चर्म॑णऋभवो॒गाम॑पिंशत॒¦संव॒त्सेना᳚सृजतामा॒तरं॒पुनः॑ |{कुत्सः | ऋभवः | जगती}

सौध᳚न्वनासःस्वप॒स्यया᳚नरो॒¦जिव्री॒युवा᳚नापि॒तरा᳚कृणोतन || {8/9}{1.110.8}{1.16.5.8}{1.7.31.3}{1204, 110, 1204}

वाजे᳚भिर्नो॒वाज॑सातावविड्ढ्यृ¦भु॒माँ,इ᳚न्द्रचि॒त्रमाद॑र्षि॒राधः॑ |{कुत्सः | ऋभवः | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {9/9}{1.110.9}{1.16.5.9}{1.7.31.4}{1205, 110, 1205}

[111] तक्षन्रथमिति पंचर्चस्य सूक्तस्य कुत्स ऋभवोजगतीअंत्यात्रिष्टुप् |
तक्ष॒न्‌रथं᳚सु॒वृतं᳚विद्म॒नाप॑स॒¦स्तक्ष॒न्‌हरी᳚,इन्द्र॒वाहा॒वृष᳚ण्वसू |{कुत्सः | ऋभवः | जगती}

तक्ष᳚न्‌पि॒तृभ्या᳚मृ॒भवो॒युव॒द्वय॒¦स्तक्ष᳚न्‌व॒त्साय॑मा॒तरं᳚सचा॒भुव᳚म् || {1/5}{1.111.1}{1.16.6.1}{1.7.32.1}{1206, 111, 1206}

नो᳚य॒ज्ञाय॑तक्षतऋभु॒मद्वयः॒¦क्रत्वे॒दक्षा᳚यसुप्र॒जाव॑ती॒मिष᳚म् |{कुत्सः | ऋभवः | जगती}

यथा॒क्षया᳚म॒सर्व॑वीरयावि॒शा¦तन्नः॒शर्धा᳚यधासथा॒स्वि᳚न्द्रि॒यम् || {2/5}{1.111.2}{1.16.6.2}{1.7.32.2}{1207, 111, 1207}

त॑क्षतसा॒तिम॒स्मभ्य॑मृभवः¦सा॒तिंरथा᳚यसा॒तिमर्व॑तेनरः |{कुत्सः | ऋभवः | जगती}

सा॒तिंनो॒जैत्रीं॒संम॑हेतवि॒श्वहा᳚¦जा॒मिमजा᳚मिं॒पृत॑नासुस॒क्षणि᳚म् || {3/5}{1.111.3}{1.16.6.3}{1.7.32.3}{1208, 111, 1208}

ऋ॒भु॒क्षण॒मिन्द्र॒माहु॑वऊ॒तय॑¦ऋ॒भून्वाजा᳚न्‌म॒रुतः॒सोम॑पीतये |{कुत्सः | ऋभवः | जगती}

उ॒भामि॒त्रावरु॑णानू॒नम॒श्विना॒¦तेनो᳚हिन्वन्तुसा॒तये᳚धि॒येजि॒षे || {4/5}{1.111.4}{1.16.6.4}{1.7.32.4}{1209, 111, 1209}

ऋ॒भुर्भरा᳚य॒संशि॑शातुसा॒तिं¦स॑मर्य॒जिद्वाजो᳚,अ॒स्माँ,अ॑विष्टु |{कुत्सः | ऋभवः | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {5/5}{1.111.5}{1.16.6.5}{1.7.32.5}{1210, 111, 1210}

[112] ईळेद्यावापृथिवीइति पंचविंशत्यृचस्य सूक्तस्य कुत्सः आद्यायाद्यावापृथिव्यग्न्यश्विनः शिष्टानामश्विनौ जगतीअंत्येद्वेत्रिष्टुभौ
ईळे॒द्यावा᳚पृथि॒वीपू॒र्वचि॑त्तये॒¦ऽग्निंघ॒र्मंसु॒रुचं॒याम᳚न्नि॒ष्टये᳚ |{कुत्सः | १/४ द्यावापृथिव्यौ, २/४ अग्निः, उत्तरार्धस्य अश्विनौ | जगती}

याभि॒र्भरे᳚का॒रमंशा᳚य॒जिन्व॑थ॒¦स्ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {1/25}{1.112.1}{1.16.7.1}{1.7.33.1}{1211, 112, 1211}

यु॒वोर्दा॒नाय॑सु॒भरा᳚,अस॒श्चतो॒¦रथ॒मात॑स्थुर्वच॒संमन्त॑वे |{कुत्सः | अश्विनौ | जगती}

याभि॒र्धियोऽव॑थः॒कर्म᳚न्नि॒ष्टये॒¦ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {2/25}{1.112.2}{1.16.7.2}{1.7.33.2}{1212, 112, 1212}

यु॒वंतासां᳚दि॒व्यस्य॑प्र॒शास॑ने¦वि॒शांक्ष॑यथो,अ॒मृत॑स्यम॒ज्मना᳚ |{कुत्सः | अश्विनौ | जगती}

याभि॑र्धे॒नुम॒स्व१॑(अं॒)पिन्व॑थोनरा॒¦ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {3/25}{1.112.3}{1.16.7.3}{1.7.33.3}{1213, 112, 1213}

याभिः॒परि॑ज्मा॒तन॑यस्यम॒ज्मना᳚¦द्विमा॒तातू॒र्षुत॒रणि᳚र्वि॒भूष॑ति |{कुत्सः | अश्विनौ | जगती}

याभि॑स्त्रि॒मन्तु॒रभ॑वद्‌विचक्ष॒ण¦स्ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {4/25}{1.112.4}{1.16.7.4}{1.7.33.4}{1214, 112, 1214}

याभी᳚रे॒भंनिवृ॑तंसि॒तम॒द्भ्य¦उद्‌वन्द॑न॒मैर॑यतं॒स्व॑र्दृ॒शे |{कुत्सः | अश्विनौ | जगती}

याभिः॒कण्वं॒प्रसिषा᳚सन्त॒माव॑तं॒¦ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {5/25}{1.112.5}{1.16.7.5}{1.7.33.5}{1215, 112, 1215}

याभि॒रन्त॑कं॒जस॑मान॒मार॑णे¦भु॒ज्युंयाभि॑रव्य॒थिभि॑र्जिजि॒न्वथुः॑ |{कुत्सः | अश्विनौ | जगती}

याभिः॑क॒र्कन्धुं᳚व॒य्यं᳚च॒जिन्व॑थ॒¦स्ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {6/25}{1.112.6}{1.16.7.6}{1.7.34.1}{1216, 112, 1216}

याभिः॑शुच॒न्तिंध॑न॒सांसु॑षं॒सदं᳚¦त॒प्तंघ॒र्ममो॒म्याव᳚न्त॒मत्र॑ये |{कुत्सः | अश्विनौ | जगती}

याभिः॒पृश्नि॑गुंपुरु॒कुत्स॒माव॑तं॒¦ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {7/25}{1.112.7}{1.16.7.7}{1.7.34.2}{1217, 112, 1217}

याभिः॒शची᳚भिर्वृषणापरा॒वृजं॒¦प्रान्धंश्रो॒णंचक्ष॑स॒एत॑वेकृ॒थः |{कुत्सः | अश्विनौ | जगती}

याभि॒र्वर्ति॑कांग्रसि॒ताममु᳚ञ्चतं॒¦ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {8/25}{1.112.8}{1.16.7.8}{1.7.34.3}{1218, 112, 1218}

याभिः॒सिन्धुं॒मधु॑मन्त॒मस॑श्चतं॒¦वसि॑ष्ठं॒याभि॑रजरा॒वजि᳚न्वतम् |{कुत्सः | अश्विनौ | जगती}

याभिः॒कुत्सं᳚श्रु॒तर्यं॒नर्य॒माव॑तं॒¦ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {9/25}{1.112.9}{1.16.7.9}{1.7.34.4}{1219, 112, 1219}

याभि᳚र्वि॒श्पलां᳚धन॒साम॑थ॒र्व्यं᳚¦स॒हस्र॑मीळ्हआ॒जावजि᳚न्वतम् |{कुत्सः | अश्विनौ | जगती}

याभि॒र्वश॑म॒श्व्यंप्रे॒णिमाव॑तं॒¦ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {10/25}{1.112.10}{1.16.7.10}{1.7.34.5}{1220, 112, 1220}

याभिः॑सुदानू,औशि॒जाय॑व॒णिजे᳚¦दी॒र्घश्र॑वसे॒मधु॒कोशो॒,अक्ष॑रत् |{कुत्सः | अश्विनौ | जगती}

क॒क्षीव᳚न्तंस्तो॒तारं॒याभि॒राव॑तं॒¦ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {11/25}{1.112.11}{1.16.7.11}{1.7.35.1}{1221, 112, 1221}

याभी᳚र॒सांक्षोद॑सो॒द्नःपि॑पि॒न्वथु॑¦रन॒श्वंयाभी॒रथ॒माव॑तंजि॒षे |{कुत्सः | अश्विनौ | जगती}

याभि॑स्त्रि॒शोक॑उ॒स्रिया᳚,उ॒दाज॑त॒¦ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {12/25}{1.112.12}{1.16.7.12}{1.7.35.2}{1222, 112, 1222}

याभिः॒सूर्यं᳚परिया॒थःप॑रा॒वति॑¦मन्धा॒तारं॒क्षैत्र॑पत्ये॒ष्वाव॑तम् |{कुत्सः | अश्विनौ | जगती}

याभि॒र्विप्रं॒प्रभ॒रद्वा᳚ज॒माव॑तं॒¦ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {13/25}{1.112.13}{1.16.7.13}{1.7.35.3}{1223, 112, 1223}

याभि᳚र्म॒हाम॑तिथि॒ग्वंक॑शो॒जुवं॒¦दिवो᳚दासंशम्बर॒हत्य॒आव॑तम् |{कुत्सः | अश्विनौ | जगती}

याभिः॑पू॒र्भिद्ये᳚त्र॒सद॑स्यु॒माव॑तं॒¦ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {14/25}{1.112.14}{1.16.7.14}{1.7.35.4}{1224, 112, 1224}

याभि᳚र्व॒म्रंवि॑पिपा॒नमु॑पस्तु॒तं¦क॒लिंयाभि᳚र्वि॒त्तजा᳚निंदुव॒स्यथः॑ |{कुत्सः | अश्विनौ | जगती}

याभि॒र्व्य॑श्वमु॒तपृथि॒माव॑तं॒¦ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {15/25}{1.112.15}{1.16.7.15}{1.7.35.5}{1225, 112, 1225}

याभि᳚र्नराश॒यवे॒याभि॒रत्र॑ये॒¦याभिः॑पु॒रामन॑वेगा॒तुमी॒षथुः॑ |{कुत्सः | अश्विनौ | जगती}

याभिः॒शारी॒राज॑तं॒स्यूम॑रश्मये॒¦ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {16/25}{1.112.16}{1.16.7.16}{1.7.36.1}{1226, 112, 1226}

याभिः॒पठ᳚र्वा॒जठ॑रस्यम॒ज्मना॒¦ऽग्निर्नादी᳚देच्चि॒तइ॒द्धो,अज्म॒न्ना |{कुत्सः | अश्विनौ | जगती}

याभिः॒शर्या᳚त॒मव॑थोमहाध॒ने¦ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {17/25}{1.112.17}{1.16.7.17}{1.7.36.2}{1227, 112, 1227}

याभि॑रङ्गिरो॒मन॑सानिर॒ण्यथो¦ऽग्रं॒गच्छ॑थोविव॒रेगो,अ᳚र्णसः |{कुत्सः | अश्विनौ | जगती}

याभि॒र्मनुं॒शूर॑मि॒षास॒माव॑तं॒¦ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {18/25}{1.112.18}{1.16.7.18}{1.7.36.3}{1228, 112, 1228}

याभिः॒पत्नी᳚र्विम॒दाय᳚न्यू॒हथु॒¦राघ॑वा॒याभि॑ररु॒णीरशि॑क्षतम् |{कुत्सः | अश्विनौ | जगती}

याभिः॑सु॒दास॑ऊ॒हथुः॑सुदे॒व्य१॑(अं॒)¦ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {19/25}{1.112.19}{1.16.7.19}{1.7.36.4}{1229, 112, 1229}

याभिः॒शंता᳚ती॒भव॑थोददा॒शुषे᳚¦भु॒ज्युंयाभि॒रव॑थो॒याभि॒रध्रि॑गुम् |{कुत्सः | अश्विनौ | जगती}

ओ॒म्याव॑तींसु॒भरा᳚मृत॒स्तुभं॒¦ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {20/25}{1.112.20}{1.16.7.20}{1.7.36.5}{1230, 112, 1230}

याभिः॑कृ॒शानु॒मस॑नेदुव॒स्यथो᳚¦ज॒वेयाभि॒र्यूनो॒,अर्व᳚न्त॒माव॑तम् |{कुत्सः | अश्विनौ | जगती}

मधु॑प्रि॒यंभ॑रथो॒यत्स॒रड्भ्य॒¦स्ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {21/25}{1.112.21}{1.16.7.21}{1.7.37.1}{1231, 112, 1231}

याभि॒र्नरं᳚गोषु॒युधं᳚नृ॒षाह्ये॒¦क्षेत्र॑स्यसा॒तातन॑यस्य॒जिन्व॑थः |{कुत्सः | अश्विनौ | जगती}

याभी॒रथाँ॒,अव॑थो॒याभि॒रर्व॑त॒¦स्ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {22/25}{1.112.22}{1.16.7.22}{1.7.37.2}{1232, 112, 1232}

याभिः॒कुत्स॑मार्जुने॒यंश॑तक्रतू॒¦प्रतु॒र्वीतिं॒प्रच॑द॒भीति॒माव॑तम् |{कुत्सः | अश्विनौ | जगती}

याभि॑र्ध्व॒सन्तिं᳚पुरु॒षन्ति॒माव॑तं॒¦ताभि॑रू॒षुऊ॒तिभि॑रश्वि॒नाग॑तम् || {23/25}{1.112.23}{1.16.7.23}{1.7.37.3}{1233, 112, 1233}

अप्न॑स्वतीमश्विना॒वाच॑म॒स्मे¦कृ॒तंनो᳚दस्रावृषणामनी॒षाम् |{कुत्सः | अश्विनौ | त्रिष्टुप्}

अ॒द्यू॒त्येऽव॑से॒निह्व॑येवां¦वृ॒धेच॑नोभवतं॒वाज॑सातौ || {24/25}{1.112.24}{1.16.7.24}{1.7.37.4}{1234, 112, 1234}

द्युभि॑र॒क्तुभिः॒परि॑पातम॒स्मा¦नरि॑ष्टेभिरश्विना॒सौभ॑गेभिः |{कुत्सः | अश्विनौ | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {25/25}{1.112.25}{1.16.7.25}{1.7.37.5}{1235, 112, 1235}

[113] इदंश्रेष्ठमिति विंशत्यृचस्य सूक्तस्य कुत्स उषाद्वितीयायाअर्धर्चोरात्रिस्त्रिष्टुप् |
इ॒दंश्रेष्ठं॒ज्योति॑षां॒ज्योति॒रागा᳚¦च्चि॒त्रःप्र॑के॒तो,अ॑जनिष्ट॒विभ्वा᳚ |{कुत्सः | १/२:उषाः २/२:रात्रिः | त्रिष्टुप्}

यथा॒प्रसू᳚तासवि॒तुःस॒वायँ᳚¦ए॒वारात्र्यु॒षसे॒योनि॑मारैक् || {1/20}{1.113.1}{1.16.8.1}{1.8.1.1}{1236, 113, 1236}

रुश॑द्वत्सा॒रुश॑तीश्वे॒त्यागा॒¦दारै᳚गुकृ॒ष्णासद॑नान्यस्याः |{कुत्सः | उषाः | त्रिष्टुप्}

स॒मा॒नब᳚न्धू,अ॒मृते᳚,अनू॒ची¦द्यावा॒वर्णं᳚चरतआमिना॒ने || {2/20}{1.113.2}{1.16.8.2}{1.8.1.2}{1237, 113, 1237}

स॒मा॒नो,अध्वा॒स्वस्रो᳚रन॒न्त¦स्तम॒न्यान्या᳚चरतोदे॒वशि॑ष्टे |{कुत्सः | उषाः | त्रिष्टुप्}

मे᳚थेते॒त॑स्थतुःसु॒मेके॒¦नक्तो॒षासा॒सम॑नसा॒विरू᳚पे || {3/20}{1.113.3}{1.16.8.3}{1.8.1.3}{1238, 113, 1238}

भास्व॑तीने॒त्रीसू॒नृता᳚ना॒¦मचे᳚तिचि॒त्राविदुरो᳚आवः |{कुत्सः | उषाः | त्रिष्टुप्}

प्रार्प्या॒जग॒द्‌व्यु॑नोरा॒यो,अ॑ख्य¦दु॒षा,अ॑जीग॒र्भुव॑नानि॒विश्वा᳚ || {4/20}{1.113.4}{1.16.8.4}{1.8.1.4}{1239, 113, 1239}

जि॒ह्म॒श्ये॒३॑(ए॒)चरि॑तवेम॒घो¦न्या᳚भो॒गय॑इ॒ष्टये᳚रा॒यउ॑त्वम् |{कुत्सः | उषाः | त्रिष्टुप्}

द॒भ्रंपश्य॑द्भ्यउर्वि॒यावि॒चक्ष॑¦उ॒षा,अ॑जीग॒र्भुव॑नानि॒विश्वा᳚ || {5/20}{1.113.5}{1.16.8.5}{1.8.1.5}{1240, 113, 1240}

क्ष॒त्राय॑त्वं॒श्रव॑सेत्वंमही॒या¦,इ॒ष्टये᳚त्व॒मर्थ॑मिवत्वमि॒त्यै |{कुत्सः | उषाः | त्रिष्टुप्}

विस॑दृशाजीवि॒ताभि॑प्र॒चक्ष॑¦उ॒षा,अ॑जीग॒र्भुव॑नानि॒विश्वा᳚ || {6/20}{1.113.6}{1.16.8.6}{1.8.2.1}{1241, 113, 1241}

ए॒षादि॒वोदु॑हि॒ताप्रत्य॑दर्शि¦व्यु॒च्छन्ती᳚युव॒तिःशु॒क्रवा᳚साः |{कुत्सः | उषाः | त्रिष्टुप्}

विश्व॒स्येशा᳚ना॒पार्थि॑वस्य॒वस्व॒¦उषो᳚,अ॒द्येहसु॑भगे॒व्यु॑च्छ || {7/20}{1.113.7}{1.16.8.7}{1.8.2.2}{1242, 113, 1242}

प॒रा॒य॒ती॒नामन्वे᳚ति॒पाथ॑¦आयती॒नांप्र॑थ॒माशश्व॑तीनाम् |{कुत्सः | उषाः | त्रिष्टुप्}

व्यु॒च्छन्ती᳚जी॒वमु॑दी॒रय᳚¦न्त्यु॒षामृ॒तंकंच॒नबो॒धय᳚न्ती || {8/20}{1.113.8}{1.16.8.8}{1.8.2.3}{1243, 113, 1243}

उषो॒यद॒ग्निंस॒मिधे᳚च॒कर्थ॒¦वियदाव॒श्चक्ष॑सा॒सूर्य॑स्य |{कुत्सः | उषाः | त्रिष्टुप्}

यन्मानु॑षान्‌य॒क्ष्यमा᳚णाँ॒,अजी᳚ग॒¦स्तद्‌दे॒वेषु॑चकृषेभ॒द्रमप्नः॑ || {9/20}{1.113.9}{1.16.8.9}{1.8.2.4}{1244, 113, 1244}

किया॒त्यायत्‌स॒मया॒भवा᳚ति॒¦याव्यू॒षुर्याश्च॑नू॒नंव्यु॒च्छान् |{कुत्सः | उषाः | त्रिष्टुप्}

अनु॒पूर्वाः᳚कृपतेवावशा॒ना¦प्र॒दीध्या᳚ना॒जोष॑म॒न्याभि॑रेति || {10/20}{1.113.10}{1.16.8.10}{1.8.2.5}{1245, 113, 1245}

ई॒युष्टेयेपूर्व॑तरा॒मप॑श्यन्¦व्यु॒च्छन्ती᳚मु॒षसं॒मर्त्या᳚सः |{कुत्सः | उषाः | त्रिष्टुप्}

अ॒स्माभि॑रू॒नुप्र॑ति॒चक्ष्या᳚भू॒¦दोतेय᳚न्ति॒ये,अ॑प॒रीषु॒पश्या॑न् || {11/20}{1.113.11}{1.16.8.11}{1.8.3.1}{1246, 113, 1246}

या॒व॒यद्द्वे᳚षा,ऋत॒पा,ऋ॑ते॒जाः¦सु᳚म्ना॒वरी᳚सू॒नृता᳚,ई॒रय᳚न्ती |{कुत्सः | उषाः | त्रिष्टुप्}

सु॒म॒ङ्ग॒लीर्बिभ्र॑तीदे॒ववी᳚ति¦मि॒हाद्योषः॒श्रेष्ठ॑तमा॒व्यु॑च्छ || {12/20}{1.113.12}{1.16.8.12}{1.8.3.2}{1247, 113, 1247}

शश्व॑त्‌पु॒रोषाव्यु॑वासदे॒व्य¦थो᳚,अ॒द्येदंव्या᳚वोम॒घोनी᳚ |{कुत्सः | उषाः | त्रिष्टुप्}

अथो॒व्यु॑च्छा॒दुत्त॑राँ॒,अनु॒द्यू¦न॒जरा॒मृता᳚चरतिस्व॒धाभिः॑ || {13/20}{1.113.13}{1.16.8.13}{1.8.3.3}{1248, 113, 1248}

व्य१॑(अ॒)न्जिभि॑र्दि॒वआता᳚स्वद्यौ॒¦दप॑कृ॒ष्णांनि॒र्णिजं᳚दे॒व्या᳚वः |{कुत्सः | उषाः | त्रिष्टुप्}

प्र॒बो॒धय᳚न्त्यरु॒णेभि॒रश्वै॒¦रोषाया᳚तिसु॒युजा॒रथे᳚न || {14/20}{1.113.14}{1.16.8.14}{1.8.3.4}{1249, 113, 1249}

आ॒वह᳚न्ती॒पोष्या॒वार्या᳚णि¦चि॒त्रंके॒तुंकृ॑णुते॒चेकि॑ताना |{कुत्सः | उषाः | त्रिष्टुप्}

ई॒युषी᳚णामुप॒माशश्व॑तीनां¦विभाती॒नांप्र॑थ॒मोषाव्य॑श्वैत् || {15/20}{1.113.15}{1.16.8.15}{1.8.3.5}{1250, 113, 1250}

उदी᳚र्ध्वंजी॒वो,असु᳚र्न॒आगा॒¦दप॒प्रागा॒त्तम॒ज्योति॑रेति |{कुत्सः | उषाः | त्रिष्टुप्}

आरै॒क्‌पन्थां॒यात॑वे॒सूर्या॒या¦ग᳚न्म॒यत्र॑प्रति॒रन्त॒आयुः॑ || {16/20}{1.113.16}{1.16.8.16}{1.8.4.1}{1251, 113, 1251}

स्यूम॑नावा॒चउदि॑यर्ति॒वह्निः॒¦स्तवा᳚नोरे॒भउ॒षसो᳚विभा॒तीः |{कुत्सः | उषाः | त्रिष्टुप्}

अ॒द्यातदु॑च्छगृण॒तेम॑घो¦न्य॒स्मे,आयु॒र्निदि॑दीहिप्र॒जाव॑त् || {17/20}{1.113.17}{1.16.8.17}{1.8.4.2}{1252, 113, 1252}

यागोम॑तीरु॒षसः॒सर्व॑वीरा¦व्यु॒च्छन्ति॑दा॒शुषे॒मर्त्या᳚य |{कुत्सः | उषाः | त्रिष्टुप्}

वा॒योरि॑वसू॒नृता᳚नामुद॒र्के¦ता,अ॑श्व॒दा,अ॑श्नवत्‌सोम॒सुत्वा᳚ || {18/20}{1.113.18}{1.16.8.18}{1.8.4.3}{1253, 113, 1253}

मा॒तादे॒वाना॒मदि॑ते॒रनी᳚कं¦य॒ज्ञस्य॑के॒तुर्बृ॑ह॒तीविभा᳚हि |{कुत्सः | उषाः | त्रिष्टुप्}

प्र॒श॒स्ति॒कृद्‌ब्रह्म॑णेनो॒व्यु१॑(उ॒)च्छा¦नो॒जने᳚जनयविश्ववारे || {19/20}{1.113.19}{1.16.8.19}{1.8.4.4}{1254, 113, 1254}

यच्चि॒त्रमप्न॑उ॒षसो॒वह᳚न्ती¦जा॒नाय॑शशमा॒नाय॑भ॒द्रम् |{कुत्सः | उषाः | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {20/20}{1.113.20}{1.16.8.20}{1.8.4.5}{1255, 113, 1255}

[114] इमारुद्रायेत्येकादशर्चस्य सूक्तस्य कुत्सोरुद्रोजगतीअंत्येद्वेत्रिष्टुभौ |
इ॒मारु॒द्राय॑त॒वसे᳚कप॒र्दिने᳚¦क्ष॒यद्वी᳚राय॒प्रभ॑रामहेम॒तीः |{कुत्सः | रुद्रः | जगती}

यथा॒शमस॑द्‌द्वि॒पदे॒चतु॑ष्पदे॒¦विश्वं᳚पु॒ष्टंग्रामे᳚,अ॒स्मिन्न॑नातु॒रम् || {1/11}{1.114.1}{1.16.9.1}{1.8.5.1}{1256, 114, 1256}

मृ॒ळानो᳚रुद्रो॒तनो॒मय॑स्कृधि¦क्ष॒यद्वी᳚राय॒नम॑साविधेमते |{कुत्सः | रुद्रः | जगती}

यच्छंच॒योश्च॒मनु॑राये॒जेपि॒ता¦तद॑श्याम॒तव॑रुद्र॒प्रणी᳚तिषु || {2/11}{1.114.2}{1.16.9.2}{1.8.5.2}{1257, 114, 1257}

अ॒श्याम॑तेसुम॒तिंदे᳚वय॒ज्यया᳚¦क्ष॒यद्वी᳚रस्य॒तव॑रुद्रमीढ्वः |{कुत्सः | रुद्रः | जगती}

सु॒म्ना॒यन्निद्‌विशो᳚,अ॒स्माक॒माच॒रा¦रि॑ष्टवीराजुहवामतेह॒विः || {3/11}{1.114.3}{1.16.9.3}{1.8.5.3}{1258, 114, 1258}

त्वे॒षंव॒यंरु॒द्रंय॑ज्ञ॒साधं᳚¦व॒ङ्कुंक॒विमव॑से॒निह्व॑यामहे |{कुत्सः | रुद्रः | जगती}

आ॒रे,अ॒स्मद्दैव्यं॒हेळो᳚,अस्यतु¦सुम॒तिमिद्‌व॒यम॒स्यावृ॑णीमहे || {4/11}{1.114.4}{1.16.9.4}{1.8.5.4}{1259, 114, 1259}

दि॒वोव॑रा॒हम॑रु॒षंक॑प॒र्दिनं᳚¦त्वे॒षंरू॒पंनम॑सा॒निह्व॑यामहे |{कुत्सः | रुद्रः | जगती}

हस्ते॒बिभ्र॑द्‌भेष॒जावार्या᳚णि॒¦शर्म॒वर्म॑च्छ॒र्दिर॒स्मभ्यं᳚यंसत् || {5/11}{1.114.5}{1.16.9.5}{1.8.5.5}{1260, 114, 1260}

इ॒दंपि॒त्रेम॒रुता᳚मुच्यते॒वचः॑¦स्वा॒दोःस्वादी᳚योरु॒द्राय॒वर्ध॑नम् |{कुत्सः | रुद्रः | जगती}

रास्वा᳚नो,अमृतमर्त॒भोज॑नं॒¦त्मने᳚तो॒काय॒तन॑यायमृळ || {6/11}{1.114.6}{1.16.9.6}{1.8.6.1}{1261, 114, 1261}

मानो᳚म॒हान्त॑मु॒तमानो᳚,अर्भ॒कं¦मान॒उक्ष᳚न्तमु॒तमान॑उक्षि॒तम् |{कुत्सः | रुद्रः | जगती}

मानो᳚वधीःपि॒तरं॒मोतमा॒तरं॒¦मानः॑प्रि॒यास्त॒न्वो᳚रुद्ररीरिषः || {7/11}{1.114.7}{1.16.9.7}{1.8.6.2}{1262, 114, 1262}

मान॑स्तो॒केतन॑ये॒मान॑आ॒यौ¦मानो॒गोषु॒मानो॒,अश्वे᳚षुरीरिषः |{कुत्सः | रुद्रः | जगती}

वी॒रान्‌मानो᳚रुद्रभामि॒तोव॑धी¦र्ह॒विष्म᳚न्तः॒सद॒मित्‌त्वा᳚हवामहे || {8/11}{1.114.8}{1.16.9.8}{1.8.6.3}{1263, 114, 1263}

उप॑ते॒स्तोमा᳚न्‌पशु॒पा,इ॒वाक॑रं॒¦रास्वा᳚पितर्मरुतांसु॒म्नम॒स्मे |{कुत्सः | रुद्रः | जगती}

भ॒द्राहिते᳚सुम॒तिर्मृ॑ळ॒यत्त॒मा¦था᳚व॒यमव॒इत्ते᳚वृणीमहे || {9/11}{1.114.9}{1.16.9.9}{1.8.6.4}{1264, 114, 1264}

आ॒रेते᳚गो॒घ्नमु॒तपू᳚रुष॒घ्नं¦क्षय॑द्वीरसु॒म्नम॒स्मेते᳚,अस्तु |{कुत्सः | रुद्रः | त्रिष्टुप्}

मृ॒ळाच॑नो॒,अधि॑ब्रूहिदे॒वा¦धा᳚नः॒शर्म॑यच्छद्वि॒बर्हाः᳚ || {10/11}{1.114.10}{1.16.9.10}{1.8.6.5}{1265, 114, 1265}

अवो᳚चाम॒नमो᳚,अस्मा,अव॒स्यवः॑¦शृ॒णोतु॑नो॒हवं᳚रु॒द्रोम॒रुत्वा॑न् |{कुत्सः | रुद्रः | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {11/11}{1.114.11}{1.16.9.11}{1.8.6.6}{1266, 114, 1266}

[115] चित्रंदेवानामितिषडृचस्य सूक्तस्य कुत्सः सूर्यस्त्रिष्टुप् |
चि॒त्रंदे॒वाना॒मुद॑गा॒दनी᳚कं॒¦चक्षु᳚र्मि॒त्रस्य॒वरु॑णस्या॒ग्नेः |{कुत्सः | सूर्यः | त्रिष्टुप्}

आप्रा॒द्यावा᳚पृथि॒वी,अ॒न्तरि॑क्षं॒¦सूर्य॑आ॒त्माजग॑तस्त॒स्थुष॑श्च || {1/6}{1.115.1}{1.16.10.1}{1.8.7.1}{1267, 115, 1267}

सूर्यो᳚दे॒वीमु॒षसं॒रोच॑मानां॒¦मर्यो॒योषा᳚म॒भ्ये᳚तिप॒श्चात् |{कुत्सः | सूर्यः | त्रिष्टुप्}

यत्रा॒नरो᳚देव॒यन्तो᳚यु॒गानि॑¦वितन्व॒तेप्रति॑भ॒द्राय॑भ॒द्रम् || {2/6}{1.115.2}{1.16.10.2}{1.8.7.2}{1268, 115, 1268}

भ॒द्रा,अश्वा᳚ह॒रितः॒सूर्य॑स्य¦चि॒त्रा,एत॑ग्वा,अनु॒माद्या᳚सः |{कुत्सः | सूर्यः | त्रिष्टुप्}

न॒म॒स्यन्तो᳚दि॒वपृ॒ष्ठम॑स्थुः॒¦परि॒द्यावा᳚पृथि॒वीय᳚न्तिस॒द्यः || {3/6}{1.115.3}{1.16.10.3}{1.8.7.3}{1269, 115, 1269}

तत्‌सूर्य॑स्यदेव॒त्वंतन्म॑हि॒त्वं¦म॒ध्याकर्तो॒र्वित॑तं॒संज॑भार |{कुत्सः | सूर्यः | त्रिष्टुप्}

य॒देदयु॑क्तह॒रितः॑स॒धस्था॒¦दाद्रात्री॒वास॑स्तनुतेसि॒मस्मै᳚ || {4/6}{1.115.4}{1.16.10.4}{1.8.7.4}{1270, 115, 1270}

तन्मि॒त्रस्य॒वरु॑णस्याभि॒चक्षे॒¦सूर्यो᳚रू॒पंकृ॑णुते॒द्योरु॒पस्थे᳚ |{कुत्सः | सूर्यः | त्रिष्टुप्}

अ॒न॒न्तम॒न्यद्‌रुश॑दस्य॒पाजः॑¦कृ॒ष्णम॒न्यद्ध॒रितः॒संभ॑रन्ति || {5/6}{1.115.5}{1.16.10.5}{1.8.7.5}{1271, 115, 1271}

अ॒द्यादे᳚वा॒,उदि॑ता॒सूर्य॑स्य॒¦निरंह॑सःपिपृ॒तानिर॑व॒द्यात् |{कुत्सः | सूर्यः | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {6/6}{1.115.6}{1.16.10.6}{1.8.7.6}{1272, 115, 1272}

[116] नासत्याभ्यामिति पंचविंशत्यृचस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौत्रिष्टुप् |
नास॑त्याभ्यांब॒र्हिरि॑व॒प्रवृ᳚ञ्जे॒¦स्तोमाँ᳚,इयर्म्य॒भ्रिये᳚व॒वातः॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

यावर्भ॑गायविम॒दाय॑जा॒यां¦से᳚ना॒जुवा᳚न्यू॒हतू॒रथे᳚न || {1/25}{1.116.1}{1.17.1.1}{1.8.8.1}{1273, 116, 1273}

वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा¦दे॒वानां᳚वाजू॒तिभिः॒शाश॑दाना |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

तद्‌रास॑भोनासत्यास॒हस्र॑¦मा॒जाय॒मस्य॑प्र॒धने᳚जिगाय || {2/25}{1.116.2}{1.17.1.2}{1.8.8.2}{1274, 116, 1274}

तुग्रो᳚भु॒ज्युम॑श्विनोदमे॒घे¦र॒यिंकश्चि᳚न्‌ममृ॒वाँ,अवा᳚हाः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

तमू᳚हथुर्नौ॒भिरा᳚त्म॒न्वती᳚भि¦रन्तरिक्ष॒प्रुद्भि॒रपो᳚दकाभिः || {3/25}{1.116.3}{1.17.1.3}{1.8.8.3}{1275, 116, 1275}

ति॒स्रः,क्षप॒स्त्रिरहा᳚ति॒व्रज॑द्भि॒¦र्नास॑त्याभु॒ज्युमू᳚हथुःपतं॒गैः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

स॒मु॒द्रस्य॒धन्व᳚न्ना॒र्द्रस्य॑पा॒रे¦त्रि॒भीरथैः᳚श॒तप॑द्भिः॒षळ॑श्वैः || {4/25}{1.116.4}{1.17.1.4}{1.8.8.4}{1276, 116, 1276}

अ॒ना॒र॒म्भ॒णेतद॑वीरयेथा¦मनास्था॒ने,अ॑ग्रभ॒णेस॑मु॒द्रे |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

यद॑श्विना,ऊ॒हथु॑र्भु॒ज्युमस्तं᳚¦श॒तारि॑त्रां॒नाव॑मातस्थि॒वांस᳚म् || {5/25}{1.116.5}{1.17.1.5}{1.8.8.5}{1277, 116, 1277}

यम॑श्विनाद॒दथुः॑श्वे॒तमश्व॑¦म॒घाश्वा᳚य॒शश्व॒दित्‌स्व॒स्ति |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

तद्‌वां᳚दा॒त्रंमहि॑की॒र्तेन्यं᳚भूत्¦पै॒द्वोवा॒जीसद॒मिद्धव्यो᳚,अ॒र्यः || {6/25}{1.116.6}{1.17.1.6}{1.8.9.1}{1278, 116, 1278}

यु॒वंन॑रास्तुव॒तेप॑ज्रि॒याय॑¦क॒क्षीव॑ते,अरदतं॒पुरं᳚धिम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

का॒रो॒त॒राच्छ॒फादश्व॑स्य॒वृष्णः॑¦श॒तंकु॒म्भाँ,अ॑सिञ्चतं॒सुरा᳚याः || {7/25}{1.116.7}{1.17.1.7}{1.8.9.2}{1279, 116, 1279}

हि॒मेना॒ग्निंघ्रं॒सम॑वारयेथां¦पितु॒मती॒मूर्ज॑मस्मा,अधत्तम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

ऋ॒बीसे॒,अत्रि॑मश्वि॒नाव॑नीत॒¦मुन्नि᳚न्यथुः॒सर्व॑गणंस्व॒स्ति || {8/25}{1.116.8}{1.17.1.8}{1.8.9.3}{1280, 116, 1280}

परा᳚व॒तंना᳚सत्यानुदेथा¦मु॒च्चाबु॑ध्नंचक्रथुर्जि॒ह्मबा᳚रम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

क्षर॒न्नापो॒पा॒यना᳚यरा॒ये¦स॒हस्रा᳚य॒तृष्य॑ते॒गोत॑मस्य || {9/25}{1.116.9}{1.17.1.9}{1.8.9.4}{1281, 116, 1281}

जु॒जु॒रुषो᳚नासत्यो॒तव॒व्रिं¦प्रामु᳚ञ्चतंद्रा॒पिमि॑व॒च्यवा᳚नात् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

प्राति॑रतंजहि॒तस्यायु॑र्द॒स्रा¦दित्‌पति॑मकृणुतंक॒नीना᳚म् || {10/25}{1.116.10}{1.17.1.10}{1.8.9.5}{1282, 116, 1282}

तद्‌वां᳚नरा॒शंस्यं॒राध्यं᳚चा¦भिष्टि॒मन्ना᳚सत्या॒वरू᳚थम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

यद्‌वि॒द्वांसा᳚नि॒धिमि॒वाप॑गूळ्ह॒¦मुद्‌द॑र्श॒तादू॒पथु॒र्वन्द॑नाय || {11/25}{1.116.11}{1.17.1.11}{1.8.10.1}{1283, 116, 1283}

तद्‌वां᳚नरास॒नये॒दंस॑उ॒ग्र¦मा॒विष्कृ॑णोमितन्य॒तुर्नवृ॒ष्टिम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

द॒ध्यङ्‌ह॒यन्मध्वा᳚थर्व॒णोवा॒¦मश्व॑स्यशी॒र्ष्णाप्रयदी᳚मु॒वाच॑ || {12/25}{1.116.12}{1.17.1.12}{1.8.10.2}{1284, 116, 1284}

अजो᳚हवीन्नासत्याक॒रावां᳚¦म॒हेयाम᳚न्‌पुरुभुजा॒पुरं᳚धिः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

श्रु॒तंतच्छासु॑रिववध्रिम॒त्या¦हिर᳚ण्यहस्तमश्विनावदत्तम् || {13/25}{1.116.13}{1.17.1.13}{1.8.10.3}{1285, 116, 1285}

आ॒स्नोवृक॑स्य॒वर्ति॑काम॒भीके᳚¦यु॒वंन॑रानासत्यामुमुक्तम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

उ॒तोक॒विंपु॑रुभुजायु॒वंह॒¦कृप॑माणमकृणुतंवि॒चक्षे᳚ || {14/25}{1.116.14}{1.17.1.14}{1.8.10.4}{1286, 116, 1286}

च॒रित्रं॒हिवेरि॒वाच्छे᳚दिप॒र्ण¦मा॒जाखे॒लस्य॒परि॑तक्म्यायाम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

स॒द्योजङ्घा॒माय॑सींवि॒श्पला᳚यै॒¦धने᳚हि॒तेसर्त॑वे॒प्रत्य॑धत्तम् || {15/25}{1.116.15}{1.17.1.15}{1.8.10.5}{1287, 116, 1287}

श॒तंमे॒षान्‌वृ॒क्ये᳚चक्षदा॒न¦मृ॒ज्राश्वं॒तंपि॒तान्धंच॑कार |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

तस्मा᳚,अ॒क्षीना᳚सत्यावि॒चक्ष॒¦आध॑त्तंदस्राभिषजावन॒र्वन् || {16/25}{1.116.16}{1.17.1.16}{1.8.11.1}{1288, 116, 1288}

वां॒रथं᳚दुहि॒तासूर्य॑स्य॒¦कार्ष्मे᳚वातिष्ठ॒दर्व॑ता॒जय᳚न्ती |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

विश्वे᳚दे॒वा,अन्व॑मन्यन्तहृ॒द्भिः¦समु॑श्रि॒याना᳚सत्यासचेथे || {17/25}{1.116.17}{1.17.1.17}{1.8.11.2}{1289, 116, 1289}

यदया᳚तं॒दिवो᳚दासायव॒र्ति¦र्भ॒रद्वा᳚जायाश्विना॒हय᳚न्ता |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

रे॒वदु॑वाहसच॒नोरथो᳚वां¦वृष॒भश्च॑शिंशु॒मार॑श्चयु॒क्ता || {18/25}{1.116.18}{1.17.1.18}{1.8.11.3}{1290, 116, 1290}

र॒यिंसु॑क्ष॒त्रंस्व॑प॒त्यमायुः॑¦सु॒वीर्यं᳚नासत्या॒वह᳚न्ता |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

ज॒ह्नावीं॒सम॑न॒सोप॒वाजै॒¦स्त्रिरह्नो᳚भा॒गंदध॑तीमयातम् || {19/25}{1.116.19}{1.17.1.19}{1.8.11.4}{1291, 116, 1291}

परि॑विष्टंजाहु॒षंवि॒श्वतः॑सीं¦सु॒गेभि॒र्नक्त॑मूहथू॒रजो᳚भिः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

वि॒भि॒न्दुना᳚नासत्या॒रथे᳚न॒¦विपर्व॑ताँ,अजर॒यू,अ॑यातम् || {20/25}{1.116.20}{1.17.1.20}{1.8.11.5}{1292, 116, 1292}

एक॑स्या॒वस्तो᳚रावतं॒रणा᳚य॒¦वश॑मश्विनास॒नये᳚स॒हस्रा᳚ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

निर॑हतंदु॒च्छुना॒,इन्द्र॑वन्ता¦पृथु॒श्रव॑सोवृषणा॒वरा᳚तीः || {21/25}{1.116.21}{1.17.1.21}{1.8.12.1}{1293, 116, 1293}

श॒रस्य॑चिदार्च॒त्कस्या᳚व॒तादा¦नी॒चादु॒च्चाच॑क्रथुः॒पात॑वे॒वाः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

श॒यवे᳚चिन्नासत्या॒शची᳚भि॒¦र्जसु॑रयेस्त॒र्यं᳚पिप्यथु॒र्गाम् || {22/25}{1.116.22}{1.17.1.22}{1.8.12.2}{1294, 116, 1294}

अ॒व॒स्य॒तेस्तु॑व॒तेकृ॑ष्णि॒याय॑¦ऋजूय॒तेना᳚सत्या॒शची᳚भिः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

प॒शुंन॒ष्टमि॑व॒दर्श॑नाय¦विष्णा॒प्वं᳚ददथु॒र्विश्व॑काय || {23/25}{1.116.23}{1.17.1.23}{1.8.12.3}{1295, 116, 1295}

दश॒रात्री॒रशि॑वेना॒नव॒द्यू¦नव॑नद्धंश्नथि॒तम॒प्स्व१॑(अ॒)न्तः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

विप्रु॑तंरे॒भमु॒दनि॒प्रवृ॑क्त॒¦मुन्नि᳚न्यथुः॒सोम॑मिवस्रु॒वेण॑ || {24/25}{1.116.24}{1.17.1.24}{1.8.12.4}{1296, 116, 1296}

प्रवां॒दंसां᳚स्यश्विनाववोच¦म॒स्यपतिः॑स्यांसु॒गवः॑सु॒वीरः॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

उ॒तपश्य᳚न्नश्नु॒वन्‌दी॒र्घमायु॒¦रस्त॑मि॒वेज्ज॑रि॒माणं᳚जगम्याम् || {25/25}{1.116.25}{1.17.1.25}{1.8.12.5}{1297, 116, 1297}

[117] मध्वःसोमस्येति पंचविंशत्यृचस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौत्रिष्टुप् |
मध्वः॒सोम॑स्याश्विना॒मदा᳚य¦प्र॒त्नोहोतावि॑वासतेवाम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

ब॒र्हिष्म॑तीरा॒तिर्विश्रि॑ता॒गी¦रि॒षाया᳚तंनास॒त्योप॒वाजैः᳚ || {1/25}{1.117.1}{1.17.2.1}{1.8.13.1}{1298, 117, 1298}

योवा᳚मश्विना॒मन॑सो॒जवी᳚या॒न्¦रथः॒स्वश्वो॒विश॑आ॒जिगा᳚ति |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

येन॒गच्छ॑थःसु॒कृतो᳚दुरो॒णं¦तेन॑नराव॒र्तिर॒स्मभ्यं᳚यातम् || {2/25}{1.117.2}{1.17.2.2}{1.8.13.2}{1299, 117, 1299}

ऋषिं᳚नरा॒वंह॑सः॒पाञ्च॑जन्य¦मृ॒बीसा॒दत्रिं᳚मुञ्चथोग॒णेन॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

मि॒नन्ता॒दस्यो॒रशि॑वस्यमा॒या¦,अ॑नुपू॒र्वंवृ॑षणाचो॒दय᳚न्ता || {3/25}{1.117.3}{1.17.2.3}{1.8.13.3}{1300, 117, 1300}

अश्वं॒गू॒ळ्हम॑श्विनादु॒रेवै॒¦रृषिं᳚नरावृषणारे॒भम॒प्सु |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

संतंरि॑णीथो॒विप्रु॑तं॒दंसो᳚भि॒¦र्नवां᳚जूर्यन्तिपू॒र्व्याकृ॒तानि॑ || {4/25}{1.117.4}{1.17.2.4}{1.8.13.4}{1301, 117, 1301}

सु॒षु॒प्वांसं॒निरृ॑तेरु॒पस्थे॒¦सूर्यं॒द॑स्रा॒तम॑सिक्षि॒यन्त᳚म् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

शु॒भेरु॒क्मंद॑र्श॒तंनिखा᳚त॒¦मुदू᳚पथुरश्विना॒वन्द॑नाय || {5/25}{1.117.5}{1.17.2.5}{1.8.13.5}{1302, 117, 1302}

तद्‌वां᳚नरा॒शंस्यं᳚पज्रि॒येण॑¦क॒क्षीव॑तानासत्या॒परि॑ज्मन् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

श॒फादश्व॑स्यवा॒जिनो॒जना᳚य¦श॒तंकु॒म्भाँ,अ॑सिञ्चतं॒मधू᳚नाम् || {6/25}{1.117.6}{1.17.2.6}{1.8.14.1}{1303, 117, 1303}

यु॒वंन॑रास्तुव॒तेकृ॑ष्णि॒याय॑¦विष्णा॒प्वं᳚ददथु॒र्विश्व॑काय |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

घोषा᳚यैचित्‌पितृ॒षदे᳚दुरो॒णे¦पतिं॒जूर्य᳚न्त्या,अश्विनावदत्तम् || {7/25}{1.117.7}{1.17.2.7}{1.8.14.2}{1304, 117, 1304}

यु॒वंश्यावा᳚य॒रुश॑तीमदत्तं¦म॒हः,क्षो॒णस्या᳚श्विना॒कण्वा᳚य |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

प्र॒वाच्यं॒तद्‌वृ॑षणाकृ॒तंवां॒¦यन्ना᳚र्ष॒दाय॒श्रवो᳚,अ॒ध्यध॑त्तम् || {8/25}{1.117.8}{1.17.2.8}{1.8.14.3}{1305, 117, 1305}

पु॒रूवर्पां᳚स्यश्विना॒दधा᳚ना॒¦निपे॒दव॑ऊहथुरा॒शुमश्व᳚म् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

स॒ह॒स्र॒सांवा॒जिन॒मप्र॑तीत¦महि॒हनं᳚श्रव॒स्य१॑(अं॒)तरु॑त्रम् || {9/25}{1.117.9}{1.17.2.9}{1.8.14.4}{1306, 117, 1306}

ए॒तानि॑वांश्रव॒स्या᳚सुदानू॒¦ब्रह्मा᳚ङ्गू॒षंसद॑नं॒रोद॑स्योः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

यद्‌वां᳚प॒ज्रासो᳚,अश्विना॒हव᳚न्ते¦या॒तमि॒षाच॑वि॒दुषे᳚च॒वाज᳚म् || {10/25}{1.117.10}{1.17.2.10}{1.8.14.5}{1307, 117, 1307}

सू॒नोर्माने᳚नाश्विनागृणा॒ना¦वाजं॒विप्रा᳚यभुरणा॒रद᳚न्ता |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

अ॒गस्त्ये॒ब्रह्म॑णावावृधा॒ना¦संवि॒श्पलां᳚नासत्यारिणीतम् || {11/25}{1.117.11}{1.17.2.11}{1.8.15.1}{1308, 117, 1308}

कुह॒यान्ता᳚सुष्टु॒तिंका॒व्यस्य॒¦दिवो᳚नपातावृषणाशयु॒त्रा |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

हिर᳚ण्यस्येवक॒लशं॒निखा᳚त॒¦मुदू᳚पथुर्दश॒मे,अ॑श्वि॒नाह॑न् || {12/25}{1.117.12}{1.17.2.12}{1.8.15.2}{1309, 117, 1309}

यु॒वंच्यवा᳚नमश्विना॒जर᳚न्तं॒¦पुन॒र्युवा᳚नंचक्रथुः॒शची᳚भिः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

यु॒वोरथं᳚दुहि॒तासूर्य॑स्य¦स॒हश्रि॒याना᳚सत्यावृणीत || {13/25}{1.117.13}{1.17.2.13}{1.8.15.3}{1310, 117, 1310}

यु॒वंतुग्रा᳚यपू॒र्व्येभि॒रेवैः᳚¦पुनर्म॒न्याव॑भवतंयुवाना |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

यु॒वंभु॒ज्युमर्ण॑सो॒निःस॑मु॒द्राद्¦विभि॑रूहथुरृ॒ज्रेभि॒रश्वैः᳚ || {14/25}{1.117.14}{1.17.2.14}{1.8.15.4}{1311, 117, 1311}

अजो᳚हवीदश्विनातौ॒ग्र्योवां॒¦प्रोळ्हः॑समु॒द्रम᳚व्य॒थिर्ज॑ग॒न्वान् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

निष्टमू᳚हथुःसु॒युजा॒रथे᳚न॒¦मनो᳚जवसावृषणास्व॒स्ति || {15/25}{1.117.15}{1.17.2.15}{1.8.15.5}{1312, 117, 1312}

अजो᳚हवीदश्विना॒वर्ति॑कावा¦मा॒स्नोयत्‌सी॒ममु᳚ञ्चतं॒वृक॑स्य |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

विज॒युषा᳚ययथुः॒सान्वद्रे᳚¦र्जा॒तंवि॒ष्वाचो᳚,अहतंवि॒षेण॑ || {16/25}{1.117.16}{1.17.2.16}{1.8.16.1}{1313, 117, 1313}

श॒तंमे॒षान्‌वृ॒क्ये᳚मामहा॒नं¦तमः॒प्रणी᳚त॒मशि॑वेनपि॒त्रा |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

आक्षी,ऋ॒ज्राश्वे᳚,अश्विनावधत्तं॒¦ज्योति॑र॒न्धाय॑चक्रथुर्वि॒चक्षे᳚ || {17/25}{1.117.17}{1.17.2.17}{1.8.16.2}{1314, 117, 1314}

शु॒नम॒न्धाय॒भर॑मह्वय॒त्‌सा¦वृ॒कीर॑श्विनावृषणा॒नरेति॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

जा॒रःक॒नीन॑इवचक्षदा॒न¦ऋ॒ज्राश्वः॑श॒तमेकं᳚मे॒षान् || {18/25}{1.117.18}{1.17.2.18}{1.8.16.3}{1315, 117, 1315}

म॒हीवा᳚मू॒तिर॑श्विनामयो॒भू¦रु॒तस्रा॒मंधि॑ष्ण्या॒संरि॑णीथः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

अथा᳚यु॒वामिद॑ह्वय॒त्‌पुरं᳚धि॒¦राग॑च्छतंसींवृषणा॒ववो᳚भिः || {19/25}{1.117.19}{1.17.2.19}{1.8.16.4}{1316, 117, 1316}

अधे᳚नुंदस्रास्त॒र्य१॑(अं॒)विष॑क्ता॒¦मपि᳚न्वतंश॒यवे᳚,अश्विना॒गाम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

यु॒वंशची᳚भिर्विम॒दाय॑जा॒यां¦न्यू᳚हथुःपुरुमि॒त्रस्य॒योषा᳚म् || {20/25}{1.117.20}{1.17.2.20}{1.8.16.5}{1317, 117, 1317}

यवं॒वृके᳚णाश्विना॒वप॒न्ते¦षं᳚दु॒हन्ता॒मनु॑षायदस्रा |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

अ॒भिदस्युं॒बकु॑रेणा॒धम᳚न्तो॒¦रुज्योति॑श्चक्रथु॒रार्या᳚य || {21/25}{1.117.21}{1.17.2.21}{1.8.17.1}{1318, 117, 1318}

आ॒थ॒र्व॒णाया᳚श्विनादधी॒चे¦ऽश्व्यं॒शिरः॒प्रत्यै᳚रयतम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

वां॒मधु॒प्रवो᳚चदृता॒यन्¦त्वा॒ष्ट्रंयद्द॑स्रावपिक॒क्ष्यं᳚वाम् || {22/25}{1.117.22}{1.17.2.22}{1.8.17.2}{1319, 117, 1319}

सदा᳚कवीसुम॒तिमाच॑केवां॒¦विश्वा॒धियो᳚,अश्विना॒प्राव॑तंमे |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

अ॒स्मेर॒यिंना᳚सत्याबृ॒हन्त॑¦मपत्य॒साचं॒श्रुत्यं᳚रराथाम् || {23/25}{1.117.23}{1.17.2.23}{1.8.17.3}{1320, 117, 1320}

हिर᳚ण्यहस्तमश्विना॒ररा᳚णा¦पु॒त्रंन॑रावध्रिम॒त्या,अ॑दत्तम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

त्रिधा᳚ह॒श्याव॑मश्विना॒विक॑स्त॒¦मुज्जी॒वस॑ऐरयतंसुदानू || {24/25}{1.117.24}{1.17.2.24}{1.8.17.4}{1321, 117, 1321}

ए॒तानि॑वामश्विनावी॒र्या᳚णि॒¦प्रपू॒र्व्याण्या॒यवो᳚ऽवोचन् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

ब्रह्म॑कृ॒ण्वन्तो᳚वृषणायु॒वभ्यां᳚¦सु॒वीरा᳚सोवि॒दथ॒माव॑देम || {25/25}{1.117.25}{1.17.2.25}{1.8.17.5}{1322, 117, 1322}

[118] आवांरथइत्येकादशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौत्रिष्टुप् |
वां॒रथो᳚,अश्विनाश्ये॒नप॑त्वा¦सुमृळी॒कःस्ववाँ᳚यात्व॒र्वाङ् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

योमर्त्य॑स्य॒मन॑सो॒जवी᳚यान्¦त्रिवन्धु॒रोवृ॑षणा॒वात॑रंहाः || {1/11}{1.118.1}{1.17.3.1}{1.8.18.1}{1323, 118, 1323}

त्रि॒व॒न्धु॒रेण॑त्रि॒वृता॒रथे᳚न¦त्रिच॒क्रेण॑सु॒वृताया᳚तम॒र्वाक् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

पिन्व॑तं॒गाजिन्व॑त॒मर्व॑तोनो¦व॒र्धय॑तमश्विनावी॒रम॒स्मे || {2/11}{1.118.2}{1.17.3.2}{1.8.18.2}{1324, 118, 1324}

प्र॒वद्या᳚मनासु॒वृता॒रथे᳚न॒¦दस्रा᳚वि॒मंशृ॑णुतं॒श्लोक॒मद्रेः᳚ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

किम॒ङ्गवां॒प्रत्यव॑र्तिं॒गमि॑ष्ठा॒¦हुर्विप्रा᳚सो,अश्विनापुरा॒जाः || {3/11}{1.118.3}{1.17.3.3}{1.8.18.3}{1325, 118, 1325}

वां᳚श्ये॒नासो᳚,अश्विनावहन्तु॒¦रथे᳚यु॒क्तास॑आ॒शवः॑पतं॒गाः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

ये,अ॒प्तुरो᳚दि॒व्यासो॒गृध्रा᳚,¦अ॒भिप्रयो᳚नासत्या॒वह᳚न्ति || {4/11}{1.118.4}{1.17.3.4}{1.8.18.4}{1326, 118, 1326}

वां॒रथं᳚युव॒तिस्ति॑ष्ठ॒दत्र॑¦जु॒ष्ट्वीन॑रादुहि॒तासूर्य॑स्य |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

परि॑वा॒मश्वा॒वपु॑षःपतं॒गा¦वयो᳚वहन्त्वरु॒षा,अ॒भीके᳚ || {5/11}{1.118.5}{1.17.3.5}{1.8.18.5}{1327, 118, 1327}

उद्‌वन्द॑नमैरतंदं॒सना᳚भि॒¦रुद्रे॒भंद॑स्रावृषणा॒शची᳚भिः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

निष्टौ॒ग्र्यंपा᳚रयथःसमु॒द्रात्¦पुन॒श्च्यवा᳚नंचक्रथु॒र्युवा᳚नम् || {6/11}{1.118.6}{1.17.3.6}{1.8.19.1}{1328, 118, 1328}

यु॒वमत्र॒येऽव॑नीतायत॒प्त¦मूर्ज॑मो॒मान॑मश्विनावधत्तम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

यु॒वंकण्वा॒यापि॑रिप्ताय॒चक्षुः॒¦प्रत्य॑धत्तंसुष्टु॒तिंजु॑जुषा॒णा || {7/11}{1.118.7}{1.17.3.7}{1.8.19.2}{1329, 118, 1329}

यु॒वंधे॒नुंश॒यवे᳚नाधि॒ताया¦पि᳚न्वतमश्विनापू॒र्व्याय॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

अमु᳚ञ्चतं॒वर्ति॑का॒मंह॑सो॒निः¦प्रति॒जङ्घां᳚वि॒श्पला᳚या,अधत्तम् || {8/11}{1.118.8}{1.17.3.8}{1.8.19.3}{1330, 118, 1330}

यु॒वंश्वे॒तंपे॒दव॒इन्द्र॑जूत¦महि॒हन॑मश्विनादत्त॒मश्व᳚म् |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

जो॒हूत्र॑म॒र्यो,अ॒भिभू᳚तिमु॒ग्रं¦स॑हस्र॒सांवृष॑णंवी॒ड्व᳚ङ्गम् || {9/11}{1.118.9}{1.17.3.9}{1.8.19.4}{1331, 118, 1331}

तावां᳚नरा॒स्वव॑सेसुजा॒ता¦हवा᳚महे,अश्विना॒नाध॑मानाः |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

न॒उप॒वसु॑मता॒रथे᳚न॒¦गिरो᳚जुषा॒णासु॑वि॒ताय॑यातम् || {10/11}{1.118.10}{1.17.3.10}{1.8.19.5}{1332, 118, 1332}

श्ये॒नस्य॒जव॑सा॒नूत॑नेना॒¦स्मेया᳚तंनासत्यास॒जोषाः᳚ |{दैर्घतमसः कक्षीवान् | अश्विनौ | त्रिष्टुप्}

हवे॒हिवा᳚मश्विनारा॒तह᳚व्यः¦शश्वत्त॒माया᳚,उ॒षसो॒व्यु॑ष्टौ || {11/11}{1.118.11}{1.17.3.11}{1.8.19.6}{1333, 118, 1333}

[119] आवांरथमिति दशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौजगती |
वां॒रथं᳚पुरुमा॒यंम॑नो॒जुवं᳚¦जी॒राश्वं᳚य॒ज्ञियं᳚जी॒वसे᳚हुवे |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती}

स॒हस्र॑केतुंव॒निनं᳚श॒तद्व॑सुं¦श्रुष्टी॒वानं᳚वरिवो॒धाम॒भिप्रयः॑ || {1/10}{1.119.1}{1.17.4.1}{1.8.20.1}{1334, 119, 1334}

ऊ॒र्ध्वाधी॒तिःप्रत्य॑स्य॒प्रया᳚म॒¦न्यधा᳚यि॒शस्म॒न्त्सम॑यन्त॒दिशः॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती}

स्वदा᳚मिघ॒र्मंप्रति॑यन्त्यू॒तय॒¦वा᳚मू॒र्जानी॒रथ॑मश्विनारुहत् || {2/10}{1.119.2}{1.17.4.2}{1.8.20.2}{1335, 119, 1335}

संयन्मि॒थःप॑स्पृधा॒नासो॒,अग्म॑त¦शु॒भेम॒खा,अमि॑ताजा॒यवो॒रणे᳚ |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती}

यु॒वोरह॑प्रव॒णेचे᳚किते॒रथो॒¦यद॑श्विना॒वह॑थःसू॒रिमावर᳚म् || {3/10}{1.119.3}{1.17.4.3}{1.8.20.3}{1336, 119, 1336}

यु॒वंभु॒ज्युंभु॒रमा᳚णं॒विभि॑र्ग॒तं¦स्वयु॑क्तिभिर्नि॒वह᳚न्तापि॒तृभ्य॒ |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती}

या॒सि॒ष्टंव॒र्तिर्वृ॑षणाविजे॒न्य१॑(अं॒)¦दिवो᳚दासाय॒महि॑चेतिवा॒मवः॑ || {4/10}{1.119.4}{1.17.4.4}{1.8.20.4}{1337, 119, 1337}

यु॒वोर॑श्विना॒वपु॑षेयुवा॒युजं॒¦रथं॒वाणी᳚येमतुरस्य॒शर्ध्य᳚म् |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती}

वां᳚पति॒त्वंस॒ख्याय॑ज॒ग्मुषी॒¦योषा᳚वृणीत॒जेन्या᳚यु॒वांपती᳚ || {5/10}{1.119.5}{1.17.4.5}{1.8.20.5}{1338, 119, 1338}

यु॒वंरे॒भंपरि॑षूतेरुरुष्यथो¦हि॒मेन॑घ॒र्मंपरि॑तप्त॒मत्र॑ये |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती}

यु॒वंश॒योर॑व॒संपि॑प्यथु॒र्गवि॒¦प्रदी॒र्घेण॒वन्द॑नस्ता॒र्यायु॑षा || {6/10}{1.119.6}{1.17.4.6}{1.8.21.1}{1339, 119, 1339}

यु॒वंवन्द॑नं॒निरृ॑तंजर॒ण्यया॒¦रथं॒द॑स्राकर॒णासमि᳚न्वथः |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती}

क्षेत्रा॒दाविप्रं᳚जनथोविप॒न्यया॒¦प्रवा॒मत्र॑विध॒तेदं॒सना᳚भुवत् || {7/10}{1.119.7}{1.17.4.7}{1.8.21.2}{1340, 119, 1340}

अग॑च्छतं॒कृप॑माणंपरा॒वति॑¦पि॒तुःस्वस्य॒त्यज॑सा॒निबा᳚धितम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती}

स्व᳚र्वतीरि॒तऊ॒तीर्यु॒वोरह॑¦चि॒त्रा,अ॒भीके᳚,अभवन्न॒भिष्ट॑यः || {8/10}{1.119.8}{1.17.4.8}{1.8.21.3}{1341, 119, 1341}

उ॒तस्यावां॒मधु॑म॒न्मक्षि॑कारप॒¦न्मदे॒सोम॑स्यौशि॒जोहु॑वन्यति |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती}

यु॒वंद॑धी॒चोमन॒वि॑वास॒थो¦ऽथा॒शिरः॒प्रति॑वा॒मश्व्यं᳚वदत् || {9/10}{1.119.9}{1.17.4.9}{1.8.21.4}{1342, 119, 1342}

यु॒वंपे॒दवे᳚पुरु॒वार॑मश्विना¦स्पृ॒धांश्वे॒तंत॑रु॒तारं᳚दुवस्यथः |{दैर्घतमसः कक्षीवान् | अश्विनौ | जगती}

शर्यै᳚र॒भिद्युं॒पृत॑नासुदु॒ष्टरं᳚¦च॒र्कृत्य॒मिन्द्र॑मिवचर्षणी॒सह᳚म् || {10/10}{1.119.10}{1.17.4.10}{1.8.21.5}{1343, 119, 1343}

[120] काराधदिति द्वादशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौ आद्यागायत्री द्वितीयाककुप् तृतीयाकाविराट् चतुर्थीनष्टरूपी पंचमीतनुशिरा षष्ट्युष्णिक् सप्तमीविष्टारबृहत्यष्टमीकृतिर्नवमीविराट्‌अंत्यास्तिस्रोगायत्र्यः ( अंत्यादुःस्वप्ननाशिनी )
कारा᳚ध॒द्धोत्रा᳚श्विनावां॒¦कोवां॒जोष॑उ॒भयोः᳚ |{दैर्घतमसः कक्षीवान् | अश्विनौ | गायत्री}

क॒थावि॑धा॒त्यप्र॑चेताः || {1/12}{1.120.1}{1.17.5.1}{1.8.22.1}{1344, 120, 1344}

वि॒द्वांसा॒विद्दुरः॑पृच्छे॒¦दवि॑द्वानि॒त्थाप॑रो,अचे॒ताः |{दैर्घतमसः कक्षीवान् | अश्विनौ | ककुप्}

नूचि॒न्नुमर्ते॒,अक्रौ᳚ || {2/12}{1.120.2}{1.17.5.2}{1.8.22.2}{1345, 120, 1345}

तावि॒द्वांसा᳚हवामहेवां॒¦तानो᳚वि॒द्वांसा॒मन्म॑वोचेतम॒द्य |{दैर्घतमसः कक्षीवान् | अश्विनौ | काविराट्}

प्रार्च॒द्दय॑मानोयु॒वाकुः॑ || {3/12}{1.120.3}{1.17.5.3}{1.8.22.3}{1346, 120, 1346}

विपृ॑च्छामिपा॒क्या॒३॑(आ॒)दे॒वान्¦वष॑ट्कृतस्याद्‌भु॒तस्य॑दस्रा |{दैर्घतमसः कक्षीवान् | अश्विनौ | नष्टरूपी}

पा॒तंच॒सह्य॑सोयु॒वंच॒रभ्य॑सोनः || {4/12}{1.120.4}{1.17.5.4}{1.8.22.4}{1347, 120, 1347}

प्रयाघोषे॒भृग॑वाणे॒शोभे॒¦यया᳚वा॒चायज॑तिपज्रि॒योवा᳚म् |{दैर्घतमसः कक्षीवान् | अश्विनौ | तनुशिरा}

प्रैष॒युर्नवि॒द्वान् || {5/12}{1.120.5}{1.17.5.5}{1.8.22.5}{1348, 120, 1348}

श्रु॒तंगा᳚य॒त्रंतक॑वानस्या॒¦ऽहंचि॒द्धिरि॒रेभा᳚श्विनावाम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | उष्णिक्}

आक्षीशु॑भस्पती॒दन् || {6/12}{1.120.6}{1.17.5.6}{1.8.23.1}{1349, 120, 1349}

यु॒वंह्यास्तं᳚म॒होरन्¦यु॒वंवा॒यन्नि॒रत॑तंसतम् |{दैर्घतमसः कक्षीवान् | अश्विनौ | विष्टारबृहती}

तानो᳚वसूसुगो॒पास्या᳚तंपा॒तं¦नो॒वृका᳚दघा॒योः || {7/12}{1.120.7}{1.17.5.7}{1.8.23.2}{1350, 120, 1350}

माकस्मै᳚धातम॒भ्य॑मि॒त्रिणे᳚नो॒¦माकुत्रा᳚नोगृ॒हेभ्यो᳚धे॒नवो᳚गुः |{दैर्घतमसः कक्षीवान् | अश्विनौ | कृतिः}

स्त॒ना॒भुजो॒,अशि॑श्वीः || {8/12}{1.120.8}{1.17.5.8}{1.8.23.3}{1351, 120, 1351}

दु॒ही॒यन्‌मि॒त्रधि॑तयेयु॒वाकु॑¦रा॒येच॑नोमिमी॒तंवाज॑वत्यै |{दैर्घतमसः कक्षीवान् | अश्विनौ | विराट्}

इ॒षेच॑नोमिमीतंधेनु॒मत्यै᳚ || {9/12}{1.120.9}{1.17.5.9}{1.8.23.4}{1352, 120, 1352}

अ॒श्विनो᳚रसनं॒रथ॑¦मन॒श्वंवा॒जिनी᳚वतोः |{दैर्घतमसः कक्षीवान् | अश्विनौ | गायत्री}

तेना॒हंभूरि॑चाकन || {10/12}{1.120.10}{1.17.5.10}{1.8.23.5}{1353, 120, 1353}

अ॒यंस॑महमातनू॒¦ह्याते॒जनाँ॒,अनु॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | गायत्री}

सो॒म॒पेयं᳚सु॒खोरथः॑ || {11/12}{1.120.11}{1.17.5.11}{1.8.23.6}{1354, 120, 1354}

अध॒स्वप्न॑स्य॒निर्वि॒दे¦ऽभु᳚ञ्जतश्चरे॒वतः॑ |{दैर्घतमसः कक्षीवान् | अश्विनौ | गायत्री}

उ॒भाताबस्रि॑नश्यतः || {12/12}{1.120.12}{1.17.5.12}{1.8.23.7}{1355, 120, 1355}

[121] कदित्थेति पंचदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानिंद्रस्त्रिष्टुप् (विश्वेदेवावा) |
कदि॒त्थानॄँःपात्रं᳚देवय॒तां¦श्रव॒द्गिरो॒,अङ्गि॑रसांतुर॒ण्यन् |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्}

प्रयदान॒ड्विश॒ह॒र्म्यस्यो॒¦रुक्रं᳚सते,अध्व॒रेयज॑त्रः || {1/15}{1.121.1}{1.18.1.1}{1.8.24.1}{1356, 121, 1356}

स्तम्भी᳚द्ध॒द्यांध॒रुणं᳚प्रुषाय¦दृ॒भुर्वाजा᳚य॒द्रवि॑णं॒नरो॒गोः |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्}

अनु॑स्व॒जांम॑हि॒षस्‌च॑क्षत॒व्रां¦मेना॒मश्व॑स्य॒परि॑मा॒तरं॒गोः || {2/15}{1.121.2}{1.18.1.2}{1.8.24.2}{1357, 121, 1357}

नक्ष॒द्धव॑मरु॒णीःपू॒र्व्यंराट्¦तु॒रोवि॒शामङ्गि॑रसा॒मनु॒द्यून् |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्}

तक्ष॒द्वज्रं॒नियु॑तंत॒स्तम्भ॒द्द्यां¦चतु॑ष्पदे॒नर्या᳚यद्वि॒पादे᳚ || {3/15}{1.121.3}{1.18.1.3}{1.8.24.3}{1358, 121, 1358}

अ॒स्यमदे᳚स्व॒र्यं᳚दा,ऋ॒ताया¦पी᳚वृतमु॒स्रिया᳚णा॒मनी᳚कम् |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्}

यद्ध॑प्र॒सर्गे᳚त्रिक॒कुम्नि॒वर्त॒¦दप॒द्रुहो॒मानु॑षस्य॒दुरो᳚वः || {4/15}{1.121.4}{1.18.1.4}{1.8.24.4}{1359, 121, 1359}

तुभ्यं॒पयो॒यत्‌पि॒तरा॒वनी᳚तां॒¦राधः॑सु॒रेत॑स्तु॒रणे᳚भुर॒ण्यू |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्}

शुचि॒यत्ते॒रेक्ण॒आय॑जन्त¦सब॒र्दुघा᳚याः॒पय॑उ॒स्रिया᳚याः || {5/15}{1.121.5}{1.18.1.5}{1.8.24.5}{1360, 121, 1360}

अध॒प्रज॑ज्ञेत॒रणि᳚र्ममत्तु॒¦प्ररो᳚च्य॒स्या,उ॒षसो॒सूरः॑ |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्}

इन्दु॒र्येभि॒राष्ट॒स्वेदु॑हव्यैः¦स्रु॒वेण॑सि॒ञ्चञ्ज॒रणा॒भिधाम॑ || {6/15}{1.121.6}{1.18.1.6}{1.8.25.1}{1361, 121, 1361}

स्वि॒ध्मायद्‌व॒नधि॑तिरप॒स्यात्¦सूरो᳚,अध्व॒रेपरि॒रोध॑ना॒गोः |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्}

यद्ध॑प्र॒भासि॒कृत्व्याँ॒,अनु॒द्यू¦नन᳚र्विशेप॒श्विषे᳚तु॒राय॑ || {7/15}{1.121.7}{1.18.1.7}{1.8.25.2}{1362, 121, 1362}

अ॒ष्टाम॒होदि॒वआदो॒हरी᳚,इ॒ह¦द्यु᳚म्ना॒साह॑म॒भियो᳚धा॒नउत्स᳚म् |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्}

हरिं॒यत्ते᳚म॒न्दिनं᳚दु॒क्षन्‌वृ॒धे¦गोर॑भस॒मद्रि॑भिर्वा॒ताप्य᳚म् || {8/15}{1.121.8}{1.18.1.8}{1.8.25.3}{1363, 121, 1363}

त्वमा᳚य॒संप्रति॑वर्तयो॒गो¦र्दि॒वो,अश्मा᳚न॒मुप॑नीत॒मृभ्वा᳚ |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्}

कुत्सा᳚य॒यत्र॑पुरुहूतव॒न्वञ्¦छुष्ण॑मन॒न्तैःप॑रि॒यासि॑व॒धैः || {9/15}{1.121.9}{1.18.1.9}{1.8.25.4}{1364, 121, 1364}

पु॒रायत्‌सूर॒स्तम॑सो॒,अपी᳚ते॒¦स्तम॑द्रिवःफलि॒गंहे॒तिम॑स्य |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्}

शुष्ण॑स्यचि॒त्‌परि॑हितं॒यदोजो᳚¦दि॒वस्परि॒सुग्र॑थितं॒तदादः॑ || {10/15}{1.121.10}{1.18.1.10}{1.8.25.5}{1365, 121, 1365}

अनु॑त्वाम॒हीपाज॑सी,अच॒क्रे¦द्यावा॒क्षामा᳚मदतामिन्द्र॒कर्म॑न् |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्}

त्वंवृ॒त्रमा॒शया᳚नंसि॒रासु॑¦म॒होवज्रे᳚णसिष्वपोव॒राहु᳚म् || {11/15}{1.121.11}{1.18.1.11}{1.8.26.1}{1366, 121, 1366}

त्वमि᳚न्द्र॒नर्यो॒याँ,अवो॒नॄन्¦तिष्ठा॒वात॑स्यसु॒युजो॒वहि॑ष्ठान् |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्}

यंते᳚का॒व्यउ॒शना᳚म॒न्दिनं॒दाद्¦वृ॑त्र॒हणं॒पार्यं᳚ततक्ष॒वज्र᳚म् || {12/15}{1.121.12}{1.18.1.12}{1.8.26.2}{1367, 121, 1367}

त्वंसूरो᳚ह॒रितो᳚रामयो॒नॄन्¦भर॑च्च॒क्रमेत॑शो॒नायमि᳚न्द्र |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्}

प्रास्य॑पा॒रंन॑व॒तिंना॒व्या᳚ना॒¦मपि॑क॒र्तम॑वर्त॒योऽय॑ज्यून् || {13/15}{1.121.13}{1.18.1.13}{1.8.26.3}{1368, 121, 1368}

त्वंनो᳚,अ॒स्या,इ᳚न्द्रदु॒र्हणा᳚याः¦पा॒हिव॑ज्रिवोदुरि॒ताद॒भीके᳚ |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्}

प्रनो॒वाजा᳚न्‌र॒थ्यो॒३॑(ओ॒)अश्व॑बुध्या¦नि॒षेय᳚न्धि॒श्रव॑सेसू॒नृता᳚यै || {14/15}{1.121.14}{1.18.1.14}{1.8.26.4}{1369, 121, 1369}

मासाते᳚,अ॒स्मत्‌सु॑म॒तिर्विद॑स॒द्¦वाज॑प्रमहः॒समिषो᳚वरन्त |{दैर्घतमसः कक्षीवान् | इन्द्रो विश्वेदेवा वा | त्रिष्टुप्}

नो᳚भजमघव॒न्‌गोष्व॒र्यो¦मंहि॑ष्ठास्तेसध॒मादः॑स्याम || {15/15}{1.121.15}{1.18.1.15}{1.8.26.5}{1370, 121, 1370}

[122] प्रवःपांतमिति पंचदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवान्विश्वेदेवास्त्रिष्टुप् पंचमीषष्ठ्यौ विराड्रूपे | (भेदप्रयोगपक्षेतुआद्यानांषण्णांक्रमेणरुद्रमरुतउषासानक्ता विश्वेदेवाअश्विनौविश्वेदेवामित्रावरुणसिंधवोदेवताः ततोद्वयोर्विश्वेदेवाः ततोद्वयोर्मित्रावरुणौ अंत्य पंचानांविश्वेदेवाः एवं १५) |
प्रवः॒पान्तं᳚रघुमन्य॒वोऽन्धो᳚¦य॒ज्ञंरु॒द्राय॑मी॒ळ्हुषे᳚भरध्वम् |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

दि॒वो,अ॑स्तो॒ष्यसु॑रस्यवी॒रै¦रि॑षु॒ध्येव॑म॒रुतो॒रोद॑स्योः || {1/15}{1.122.1}{1.18.2.1}{2.1.1.1}{1371, 122, 1371}

पत्नी᳚वपू॒र्वहू᳚तिंवावृ॒धध्या᳚,¦उ॒षासा॒नक्ता᳚पुरु॒धाविदा᳚ने |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

स्त॒रीर्नात्कं॒व्यु॑तं॒वसा᳚ना॒¦सूर्य॑स्यश्रि॒यासु॒दृशी॒हिर᳚ण्यैः || {2/15}{1.122.2}{1.18.2.2}{2.1.1.2}{1372, 122, 1372}

म॒मत्तु॑नः॒परि॑ज्मावस॒र्हा¦म॒मत्तु॒वातो᳚,अ॒पांवृष᳚ण्वान् |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

शि॒शी॒तमि᳚न्द्रापर्वतायु॒वंन॒¦स्तन्नो॒विश्वे᳚वरिवस्यन्तुदे॒वाः || {3/15}{1.122.3}{1.18.2.3}{2.1.1.3}{1373, 122, 1373}

उ॒तत्यामे᳚य॒शसा᳚श्वेत॒नायै॒¦व्यन्ता॒पान्तौ᳚शि॒जोहु॒वध्यै᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

प्रवो॒नपा᳚तम॒पांकृ॑णुध्वं॒¦प्रमा॒तरा᳚रास्पि॒नस्या॒योः || {4/15}{1.122.4}{1.18.2.4}{2.1.1.4}{1374, 122, 1374}

वो᳚रुव॒ण्युमौ᳚शि॒जोहु॒वध्यै॒¦घोषे᳚व॒शंस॒मर्जु॑नस्य॒नंशे᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | विराड्रूपा}

प्रवः॑पू॒ष्णेदा॒वन॒आँ¦अच्छा᳚वोचेयव॒सुता᳚तिम॒ग्नेः || {5/15}{1.122.5}{1.18.2.5}{2.1.1.5}{1375, 122, 1375}

श्रु॒तंमे᳚मित्रावरुणा॒हवे॒मो¦तश्रु॑तं॒सद॑नेवि॒श्वतः॑सीम् |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | विराड्रूपा}

श्रोतु॑नः॒श्रोतु॑रातिःसु॒श्रोतुः॑¦सु॒क्षेत्रा॒सिन्धु॑र॒द्भिः || {6/15}{1.122.6}{1.18.2.6}{2.1.2.1}{1376, 122, 1376}

स्तु॒षेसावां᳚वरुणमित्ररा॒ति¦र्गवां᳚श॒तापृ॒क्षया᳚मेषुप॒ज्रे |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

श्रु॒तर॑थेप्रि॒यर॑थे॒दधा᳚नाः¦स॒द्यःपु॒ष्टिंनि॑रुन्धा॒नासो᳚,अग्मन् || {7/15}{1.122.7}{1.18.2.7}{2.1.2.2}{1377, 122, 1377}

अ॒स्यस्तु॑षे॒महि॑मघस्य॒राधः॒¦सचा᳚सनेम॒नहु॑षःसु॒वीराः᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

जनो॒यःप॒ज्रेभ्यो᳚वा॒जिनी᳚वा॒¦नश्वा᳚वतोर॒थिनो॒मह्यं᳚सू॒रिः || {8/15}{1.122.8}{1.18.2.8}{2.1.2.3}{1378, 122, 1378}

जनो॒योमि॑त्रावरुणावभि॒ध्रु¦ग॒पोवां᳚सु॒नोत्य॑क्ष्णया॒ध्रुक् |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

स्व॒यंयक्ष्मं॒हृद॑ये॒निध॑त्त॒¦आप॒यदीं॒होत्रा᳚भिरृ॒तावा᳚ || {9/15}{1.122.9}{1.18.2.9}{2.1.2.4}{1379, 122, 1379}

व्राध॑तो॒नहु॑षो॒दंसु॑जूतः॒¦शर्ध॑स्तरोन॒रांगू॒र्तश्र॑वाः |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

विसृ॑ष्टरातिर्यातिबाळ्ह॒सृत्वा॒¦विश्वा᳚सुपृ॒त्सुसद॒मिच्छूरः॑ || {10/15}{1.122.10}{1.18.2.10}{2.1.2.5}{1380, 122, 1380}

अध॒ग्मन्ता॒नहु॑षो॒हवं᳚सू॒रेः¦श्रोता᳚राजानो,अ॒मृत॑स्यमन्द्राः |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

न॒भो॒जुवो॒यन्नि॑र॒वस्य॒राधः॒¦प्रश॑स्तयेमहि॒नारथ॑वते || {11/15}{1.122.11}{1.18.2.11}{2.1.3.1}{1381, 122, 1381}

ए॒तंशर्धं᳚धाम॒यस्य॑सू॒रे¦रित्य॑वोच॒न्दश॑तयस्य॒नंशे᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

द्यु॒म्नानि॒येषु॑व॒सुता᳚तीरा॒रन्¦विश्वे᳚सन्वन्तुप्रभृ॒थेषु॒वाज᳚म् || {12/15}{1.122.12}{1.18.2.12}{2.1.3.2}{1382, 122, 1382}

मन्दा᳚महे॒दश॑तयस्यधा॒से¦र्द्विर्यत्‌पञ्च॒बिभ्र॑तो॒यन्त्यन्ना᳚ |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

किमि॒ष्टाश्व॑इ॒ष्टर॑श्मिरे॒त¦ई᳚शा॒नास॒स्तरु॑षऋञ्जते॒नॄन् || {13/15}{1.122.13}{1.18.2.13}{2.1.3.3}{1383, 122, 1383}

हिर᳚ण्यकर्णंमणिग्रीव॒मर्ण॒¦स्तन्नो॒विश्वे᳚वरिवस्यन्तुदे॒वाः |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

अ॒र्योगिरः॑स॒द्यज॒ग्मुषी॒¦रोस्राश्चा᳚कन्तू॒भये᳚ष्व॒स्मे || {14/15}{1.122.14}{1.18.2.14}{2.1.3.4}{1384, 122, 1384}

च॒त्वारो᳚मामश॒र्शार॑स्य॒शिश्व॒¦स्त्रयो॒राज्ञ॒आय॑वसस्यजि॒ष्णोः |{दैर्घतमसः कक्षीवान् | विश्वदेवाः | त्रिष्टुप्}

रथो᳚वांमित्रावरुणादी॒र्घाप्साः॒¦स्यूम॑गभस्तिः॒सूरो॒नाद्यौ᳚त् || {15/15}{1.122.15}{1.18.2.15}{2.1.3.5}{1385, 122, 1385}

[123] पृथूरथइति त्रयोदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानुषास्त्रिष्टुप् |
पृ॒थूरथो॒दक्षि॑णाया,अयो॒ज्यै¦नं᳚दे॒वासो᳚,अ॒मृता᳚सो,अस्थुः |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

कृ॒ष्णादुद॑स्थाद॒र्या॒३॑(आ॒)विहा᳚या॒¦श्चिकि॑त्सन्ती॒मानु॑षाय॒क्षया᳚य || {1/13}{1.123.1}{1.18.3.1}{2.1.4.1}{1386, 123, 1386}

पूर्वा॒विश्व॑स्मा॒द्‌भुव॑नादबोधि॒¦जय᳚न्ती॒वाजं᳚बृह॒तीसनु॑त्री |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

उ॒च्चाव्य॑ख्यद्‌युव॒तिःपु॑न॒र्भू¦रोषा,अ॑गन्‌प्रथ॒मापू॒र्वहू᳚तौ || {2/13}{1.123.2}{1.18.3.2}{2.1.4.2}{1387, 123, 1387}

यद॒द्यभा॒गंवि॒भजा᳚सि॒नृभ्य॒¦उषो᳚देविमर्त्य॒त्रासु॑जाते |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

दे॒वोनो॒,अत्र॑सवि॒तादमू᳚ना॒,¦अना᳚गसोवोचति॒सूर्या᳚य || {3/13}{1.123.3}{1.18.3.3}{2.1.4.3}{1388, 123, 1388}

गृ॒हंगृ॑हमह॒नाया॒त्यच्छा᳚¦दि॒वेदि॑वे॒,अधि॒नामा॒दधा᳚ना |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

सिषा᳚सन्तीद्योत॒नाशश्व॒दागा॒¦दग्र॑मग्र॒मिद्‌भ॑जते॒वसू᳚नाम् || {4/13}{1.123.4}{1.18.3.4}{2.1.4.4}{1389, 123, 1389}

भग॑स्य॒स्वसा॒वरु॑णस्यजा॒मि¦रुषः॑सूनृतेप्रथ॒माज॑रस्व |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

प॒श्चाद॑घ्या॒यो,अ॒घस्य॑धा॒ता¦जये᳚म॒तंदक्षि॑णया॒रथे᳚न || {5/13}{1.123.5}{1.18.3.5}{2.1.4.5}{1390, 123, 1390}

उदी᳚रतांसू॒नृता॒,उत्‌पुरं᳚धी॒¦रुद॒ग्नयः॑शुशुचा॒नासो᳚,अस्थुः |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

स्पा॒र्हावसू᳚नि॒तम॒साप॑गूळ्हा॒¦विष्कृ᳚ण्वन्त्यु॒षसो᳚विभा॒तीः || {6/13}{1.123.6}{1.18.3.6}{2.1.5.1}{1391, 123, 1391}

अपा॒न्यदेत्य॒भ्य१॑(अ॒)न्यदे᳚ति॒¦विषु॑रूपे॒,अह॑नी॒संच॑रेते |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

प॒रि॒क्षितो॒स्तमो᳚,अ॒न्यागुहा᳚क॒¦रद्यौ᳚दु॒षाःशोशु॑चता॒रथे᳚न || {7/13}{1.123.7}{1.18.3.7}{2.1.5.2}{1392, 123, 1392}

स॒दृशी᳚र॒द्यस॒दृशी॒रिदु॒श्वो¦दी॒र्घंस॑चन्ते॒वरु॑णस्य॒धाम॑ |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

अ॒न॒व॒द्यास्त्रिं॒शतं॒योज॑ना॒¦न्येकै᳚का॒क्रतुं॒परि॑यन्तिस॒द्यः || {8/13}{1.123.8}{1.18.3.8}{2.1.5.3}{1393, 123, 1393}

जा॒न॒त्यह्नः॑प्रथ॒मस्य॒नाम॑¦शु॒क्राकृ॒ष्णाद॑जनिष्टश्विती॒ची |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

ऋ॒तस्य॒योषा॒मि॑नाति॒धामा¦ह॑रहर्निष्कृ॒तमा॒चर᳚न्ती || {9/13}{1.123.9}{1.18.3.9}{2.1.5.4}{1394, 123, 1394}

क॒न्ये᳚वत॒न्वा॒३॑(आ॒)शाश॑दानाँ॒¦एषि॑देविदे॒वमिय॑क्षमाणम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

सं॒स्मय॑मानायुव॒तिःपु॒रस्ता᳚¦दा॒विर्वक्षां᳚सिकृणुषेविभा॒ती || {10/13}{1.123.10}{1.18.3.10}{2.1.5.5}{1395, 123, 1395}

सु॒सं॒का॒शामा॒तृमृ॑ष्टेव॒योषा॒¦विस्त॒न्वं᳚कृणुषेदृ॒शेकम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

भ॒द्रात्वमु॑षोवित॒रंव्यु॑च्छ॒¦तत्ते᳚,अ॒न्या,उ॒षसो᳚नशन्त || {11/13}{1.123.11}{1.18.3.11}{2.1.6.1}{1396, 123, 1396}

अश्वा᳚वती॒र्गोम॑तीर्वि॒श्ववा᳚रा॒¦यत॑मानार॒श्मिभिः॒सूर्य॑स्य |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

परा᳚च॒यन्ति॒पुन॒राच॑यन्ति¦भ॒द्रानाम॒वह॑माना,उ॒षासः॑ || {12/13}{1.123.12}{1.18.3.12}{2.1.6.2}{1397, 123, 1397}

ऋ॒तस्य॑र॒श्मिम॑नु॒यच्छ॑माना¦भ॒द्रम्भ॑द्रं॒क्रतु॑म॒स्मासु॑धेहि |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

उषो᳚नो,अ॒द्यसु॒हवा॒व्यु॑च्छा॒¦ऽस्मासु॒रायो᳚म॒घव॑त्सुस्युः || {13/13}{1.123.13}{1.18.3.13}{2.1.6.3}{1398, 123, 1398}

[124] उषा उच्छंतीति त्रयोदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानुषास्त्रिष्टुप् |
उ॒षा,उ॒च्छन्ती᳚समिधा॒ने,अ॒ग्ना¦,उ॒द्यन्त्सूर्य॑उर्वि॒याज्योति॑रश्रेत् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

दे॒वोनो॒,अत्र॑सवि॒तान्वर्थं॒¦प्रासा᳚वीद्‌द्वि॒पत्‌प्रचतु॑ष्पदि॒त्यै || {1/13}{1.124.1}{1.18.4.1}{2.1.7.1}{1399, 124, 1399}

अमि॑नती॒दैव्या᳚निव्र॒तानि॑¦प्रमिन॒तीम॑नु॒ष्या᳚यु॒गानि॑ |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

ई॒युषी᳚णामुप॒माशश्व॑तीना¦मायती॒नांप्र॑थ॒मोषाव्य॑द्यौत् || {2/13}{1.124.2}{1.18.4.2}{2.1.7.2}{1400, 124, 1400}

ए॒षादि॒वोदु॑हि॒ताऽप्रत्य॑दर्शि॒¦ज्योति॒र्वसा᳚नासम॒नापु॒रस्ता᳚त् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

ऋ॒तस्य॒पन्था॒मन्वे᳚तिसा॒धु¦प्र॑जान॒तीव॒दिशो᳚मिनाति || {3/13}{1.124.3}{1.18.4.3}{2.1.7.3}{1401, 124, 1401}

उपो᳚,अदर्शिशु॒न्ध्युवो॒वक्षो᳚¦नो॒धा,इ॑वा॒विर॑कृतप्रि॒याणि॑ |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

अ॒द्म॒सन्नस॑स॒तोबो॒धय᳚न्ती¦शश्वत्त॒मागा॒त्‌पुन॑रे॒युषी᳚णाम् || {4/13}{1.124.4}{1.18.4.4}{2.1.7.4}{1402, 124, 1402}

पूर्वे॒,अर्धे॒रज॑सो,अ॒प्त्यस्य॒¦गवां॒जनि॑त्र्यकृत॒प्रके॒तुम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

व्यु॑प्रथतेवित॒रंवरी᳚य॒¦ओभापृ॒णन्ती᳚पि॒त्रोरु॒पस्था᳚ || {5/13}{1.124.5}{1.18.4.5}{2.1.7.5}{1403, 124, 1403}

ए॒वेदे॒षापु॑रु॒तमा᳚दृ॒शेकं¦नाजा᳚मिं॒परि॑वृणक्तिजा॒मिम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

अ॒रे॒पसा᳚त॒न्वा॒३॑(आ॒)शाश॑दाना॒¦नार्भा॒दीष॑ते॒म॒होवि॑भा॒ती || {6/13}{1.124.6}{1.18.4.6}{2.1.8.1}{1404, 124, 1404}

अ॒भ्रा॒तेव॑पुं॒सए᳚तिप्रती॒ची¦ग॑र्ता॒रुगि॑वस॒नये॒धना᳚नाम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

जा॒येव॒पत्य॑उश॒तीसु॒वासा᳚,¦उ॒षाह॒स्रेव॒निरि॑णीते॒,अप्सः॑ || {7/13}{1.124.7}{1.18.4.7}{2.1.8.2}{1405, 124, 1405}

स्वसा॒स्वस्रे॒ज्याय॑स्यै॒योनि॑मारै॒¦गपै᳚त्यस्याःप्रति॒चक्ष्ये᳚व |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

व्यु॒च्छन्ती᳚र॒श्मिभिः॒सूर्य॑स्या॒ञ्¦ज्य᳚ङ्क्तेसमन॒गा,इ॑व॒व्राः || {8/13}{1.124.8}{1.18.4.8}{2.1.8.3}{1406, 124, 1406}

आ॒सांपूर्वा᳚सा॒मह॑सु॒स्वसॄ᳚णा॒¦मप॑रा॒पूर्वा᳚म॒भ्ये᳚तिप॒श्चात् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

ताःप्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मे¦रे॒वदु॑च्छन्तुसु॒दिना᳚,उ॒षासः॑ || {9/13}{1.124.9}{1.18.4.9}{2.1.8.4}{1407, 124, 1407}

प्रबो᳚धयोषःपृण॒तोम॑घो॒¦न्यबु॑ध्यमानाःप॒णयः॑ससन्तु |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

रे॒वदु॑च्छम॒घव॑द्भ्योमघोनि¦रे॒वत्‌स्तो॒त्रेसू᳚नृतेजा॒रय᳚न्ती || {10/13}{1.124.10}{1.18.4.10}{2.1.8.5}{1408, 124, 1408}

अवे॒यम॑श्वैद्‌युव॒तिःपु॒रस्ता᳚द्¦यु॒ङ्क्तेगवा᳚मरु॒णाना॒मनी᳚कम् |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

विनू॒नमु॑च्छा॒दस॑ति॒प्रके॒तु¦र्गृ॒हंगृ॑ह॒मुप॑तिष्ठाते,अ॒ग्निः || {11/13}{1.124.11}{1.18.4.11}{2.1.9.1}{1409, 124, 1409}

उत्‌ते॒वय॑श्चिद्‌वस॒तेर॑पप्त॒न्¦नर॑श्च॒येपि॑तु॒भाजो॒व्यु॑ष्टौ |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

अ॒मास॒तेव॑हसि॒भूरि॑वा॒म¦मुषो᳚देविदा॒शुषे॒मर्त्या᳚य || {12/13}{1.124.12}{1.18.4.12}{2.1.9.2}{1410, 124, 1410}

अस्तो᳚ढ्वंस्तोम्या॒ब्रह्म॑णा॒मे¦ऽवी᳚वृधध्वमुश॒तीरु॑षासः |{दैर्घतमसः कक्षीवान् | उषाः | त्रिष्टुप्}

यु॒ष्माकं᳚देवी॒रव॑सासनेम¦सह॒स्रिणं᳚श॒तिनं᳚च॒वाज᳚म् || {13/13}{1.124.13}{1.18.4.13}{2.1.9.3}{1411, 124, 1411}

[125] प्रातारत्नमिति सप्तर्चस्य सूक्तस्य दैर्घतमसः कक्षीवान्त्स्वनयस्यदानस्तुतिस्त्रिष्टुप् चतुर्थीपंचम्यौजगत्यौ | (स्वनयनाम्नोराज्ञोदानस्तुतिरतःस्वनयोदेवता) |
प्रा॒तारत्नं᳚प्रात॒रित्वा᳚दधाति॒¦तंचि॑कि॒त्वान्‌प्र॑ति॒गृह्या॒निध॑त्ते |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्}

तेन॑प्र॒जांव॒र्धय॑मान॒आयू᳚¦रा॒यस्पोषे᳚णसचतेसु॒वीरः॑ || {1/7}{1.125.1}{1.18.5.1}{2.1.10.1}{1412, 125, 1412}

सु॒गुर॑सत्‌सुहिर॒ण्यःस्वश्वो᳚¦बृ॒हद॑स्मै॒वय॒इन्द्रो᳚दधाति |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्}

यस्त्वा॒यन्तं॒वसु॑नाप्रातरित्वो¦मु॒क्षीज॑येव॒पदि॑मुत्सि॒नाति॑ || {2/7}{1.125.2}{1.18.5.2}{2.1.10.2}{1413, 125, 1413}

आय॑म॒द्यसु॒कृतं᳚प्रा॒तरि॒च्छ¦न्नि॒ष्टेःपु॒त्रंवसु॑मता॒रथे᳚न |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्}

अं॒शोःसु॒तंपा᳚ययमत्स॒रस्य॑¦क्ष॒यद्वी᳚रंवर्धयसू॒नृता᳚भिः || {3/7}{1.125.3}{1.18.5.3}{2.1.10.3}{1414, 125, 1414}

उप॑क्षरन्ति॒सिन्ध॑वोमयो॒भुव॑¦ईजा॒नंच॑य॒क्ष्यमा᳚णंधे॒नवः॑ |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | जगती}

पृ॒णन्तं᳚च॒पपु॑रिंश्रव॒स्यवो᳚¦घृ॒तस्य॒धारा॒,उप॑यन्तिवि॒श्वतः॑ || {4/7}{1.125.4}{1.18.5.4}{2.1.10.4}{1415, 125, 1415}

नाक॑स्यपृ॒ष्ठे,अधि॑तिष्ठतिश्रि॒तो¦यःपृ॒णाति॒ह॑दे॒वेषु॑गच्छति |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | जगती}

तस्मा॒,आपो᳚घृ॒तम॑र्षन्ति॒सिन्ध॑व॒¦स्तस्मा᳚,इ॒यंदक्षि॑णापिन्वते॒सदा᳚ || {5/7}{1.125.5}{1.18.5.5}{2.1.10.5}{1416, 125, 1416}

दक्षि॑णावता॒मिदि॒मानि॑चि॒त्रा¦दक्षि॑णावतांदि॒विसूर्या᳚सः |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्}

दक्षि॑णावन्तो,अ॒मृतं᳚भजन्ते॒¦दक्षि॑णावन्तः॒प्रति॑रन्त॒आयुः॑ || {6/7}{1.125.6}{1.18.5.6}{2.1.10.6}{1417, 125, 1417}

मापृ॒णन्तो॒दुरि॑त॒मेन॒आर॒न्¦माजा᳚रिषुःसू॒रयः॑सुव्र॒तासः॑ |{दैर्घतमसः कक्षीवान् | स्वनयस्यदानस्तुतिः | त्रिष्टुप्}

अ॒न्यस्तेषां᳚परि॒धिर॑स्तु॒कश्चि॒¦दपृ॑णन्तम॒भिसंय᳚न्तु॒शोकाः᳚ || {7/7}{1.125.7}{1.18.5.7}{2.1.10.7}{1418, 125, 1418}

[126] अमंदानिति सप्तर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानृषिः आगधितेत्यस्यभावयव्यऋषिः रोमशादेवता उपोपमइत्यस्यरोमशाऋषिकास्वनयोदेवतात्रिष्टुप् अंत्येद्वेअनुष्टुभौ | (स्वनयएवभावयव्यशब्देनोच्यते रोमशास्वनयभार्याअंत्येद्वेऋचौतयोः परस्परंसंवादः आद्याभिःपंचभिर्दानुतष्टः कक्षीवान्‌भावयव्यमस्तौत्‌ ततश्चसएवदेवता) |
अम᳚न्दा॒न्‌त्स्तोमा॒न्‌प्रभ॑रेमनी॒षा¦सिन्धा॒वधि॑क्षिय॒तोभा॒व्यस्य॑ |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्}

योमे᳚स॒हस्र॒ममि॑मीतस॒वा¦न॒तूर्तो॒राजा॒श्रव॑इ॒च्छमा᳚नः || {1/7}{1.126.1}{1.18.6.1}{2.1.11.1}{1419, 126, 1419}

श॒तंराज्ञो॒नाध॑मानस्यनि॒ष्काञ्¦छ॒तमश्वा॒न्‌प्रय॑तान्‌त्स॒द्यआद᳚म् |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्}

श॒तंक॒क्षीवाँ॒,असु॑रस्य॒गोनां᳚¦दि॒विश्रवो॒ऽजर॒मात॑तान || {2/7}{1.126.2}{1.18.6.2}{2.1.11.2}{1420, 126, 1420}

उप॑माश्या॒वाःस्व॒नये᳚नद॒त्ता¦व॒धूम᳚न्तो॒दश॒रथा᳚सो,अस्थुः |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्}

ष॒ष्टिःस॒हस्र॒मनु॒गव्य॒मागा॒त्¦सन॑त्‌क॒क्षीवाँ᳚,अभिपि॒त्वे,अह्ना᳚म् || {3/7}{1.126.3}{1.18.6.3}{2.1.11.3}{1421, 126, 1421}

च॒त्वा॒रिं॒शद्‌दश॑रथस्य॒शोणाः᳚¦स॒हस्र॒स्याग्रे॒श्रेणिं᳚नयन्ति |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्}

म॒द॒च्युतः॑कृश॒नाव॑तो॒,अत्या᳚न्¦क॒क्षीव᳚न्त॒उद॑मृक्षन्तप॒ज्राः || {4/7}{1.126.4}{1.18.6.4}{2.1.11.4}{1422, 126, 1422}

पूर्वा॒मनु॒प्रय॑ति॒माद॑देव॒¦स्त्रीन्‌यु॒क्ताँ,अ॒ष्टाव॒रिधा᳚यसो॒गाः |{दैर्घतमसः कक्षीवान् | भावयव्यः | त्रिष्टुप्}

सु॒बन्ध॑वो॒येवि॒श्या᳚,इव॒व्रा¦,अन॑स्वन्तः॒श्रव॒ऐष᳚न्तप॒ज्राः || {5/7}{1.126.5}{1.18.6.5}{2.1.11.5}{1423, 126, 1423}

आग॑धिता॒परि॑गधिता॒¦याक॑शी॒केव॒जङ्ग॑हे |{भावयव्यः | रोमशा | अनुष्टुप्}

ददा᳚ति॒मह्यं॒यादु॑री॒¦याशू᳚नांभो॒ज्या᳚श॒ता || {6/7}{1.126.6}{1.18.6.6}{2.1.11.6}{1424, 126, 1424}

उपो᳚पमे॒परा᳚मृश॒¦मामे᳚द॒भ्राणि॑मन्यथाः |{रोमशा | स्वनयो | अनुष्टुप्}

सर्वा॒हम॑स्मिरोम॒शा¦ग॒न्धारी᳚णामिवावि॒का || {7/7}{1.126.7}{1.18.6.7}{2.1.11.7}{1425, 126, 1425}

[127] अग्निहोतारमित्येकादशर्चस्य सूक्तस्य दैवोदासिःपरुच्छेपोऽग्निरत्यष्टिः षष्ट्यतिधृतिः |
अ॒ग्निंहोता᳚रंमन्ये॒दास्व᳚न्तं॒¦वसुं᳚सू॒नुंसह॑सोजा॒तवे᳚दसं॒¦विप्रं॒जा॒तवे᳚दसम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

ऊ॒र्ध्वया᳚स्वध्व॒रो¦दे॒वोदे॒वाच्या᳚कृ॒पा |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

घृ॒तस्य॒विभ्रा᳚ष्टि॒मनु॑वष्टिशो॒चिषा॒ऽऽ¦जुह्वा᳚नस्यस॒र्पिषः॑ || {1/11}{1.127.1}{1.19.1.1}{2.1.12.1}{1426, 127, 1426}

यजि॑ष्ठंत्वा॒यज॑मानाहुवेम॒¦ज्येष्ठ॒मङ्गि॑रसांविप्र॒मन्म॑भि॒¦र्विप्रे᳚भिःशुक्र॒मन्म॑भिः |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

परि॑ज्मानमिव॒द्यां¦होता᳚रंचर्षणी॒नाम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

शो॒चिष्के᳚शं॒वृष॑णं॒यमि॒माविशः॒¦प्राव᳚न्तुजू॒तये॒विशः॑ || {2/11}{1.127.2}{1.19.1.2}{2.1.12.2}{1427, 127, 1427}

हिपु॒रूचि॒दोज॑सावि॒रुक्म॑ता॒¦दीद्या᳚नो॒भव॑तिद्रुहंत॒रः¦प॑र॒शुर्नद्रु॑हंत॒रः |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

वी॒ळुचि॒द्यस्य॒समृ॑तौ॒¦श्रुव॒द्‌वने᳚व॒यत्‌स्थि॒रम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

निः॒षह॑माणोयमते॒नाय॑ते¦धन्वा॒सहा॒नाय॑ते || {3/11}{1.127.3}{1.19.1.3}{2.1.12.3}{1428, 127, 1428}

दृ॒ळ्हाचि॑दस्मा॒,अनु॑दु॒र्यथा᳚वि॒दे¦तेजि॑ष्ठाभिर॒रणि॑भिर्दा॒ष्ट्यव॑से॒¦ऽग्नये᳚दा॒ष्ट्यव॑से |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

प्रयःपु॒रूणि॒गाह॑ते॒¦तक्ष॒द्‌वने᳚वशो॒चिषा᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

स्थि॒राचि॒दन्ना॒निरि॑णा॒त्योज॑सा॒¦निस्थि॒राणि॑चि॒दोज॑सा || {4/11}{1.127.4}{1.19.1.4}{2.1.12.4}{1429, 127, 1429}

तम॑स्यपृ॒क्षमुप॑रासुधीमहि॒¦नक्तं॒यःसु॒दर्श॑तरो॒दिवा᳚तरा॒¦दप्रा᳚युषे॒दिवा᳚तरात् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

आद॒स्यायु॒र्ग्रभ॑णवद्¦वी॒ळुशर्म॒सू॒नवे᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

भ॒क्तमभ॑क्त॒मवो॒व्यन्तो᳚,अ॒जरा᳚,¦अ॒ग्नयो॒व्यन्तो᳚,अ॒जराः᳚ || {5/11}{1.127.5}{1.19.1.5}{2.1.12.5}{1430, 127, 1430}

हिशर्धो॒मारु॑तंतुवि॒ष्वणि॒¦रप्न॑स्वतीषू॒र्वरा᳚स्वि॒ष्टनि॒¦रार्त॑नास्वि॒ष्टनिः॑ |{दैवोदासिः परुच्छेपः | अग्निः | अतिधृतिः}

आद॑द्ध॒व्यान्या᳚द॒दि¦र्य॒ज्ञस्य॑के॒तुर॒र्हणा᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अतिधृतिः}

अध॑स्मास्य॒हर्ष॑तो॒हृषी᳚वतो॒¦विश्वे᳚जुषन्त॒पन्थां॒नरः॑शु॒भेपन्था᳚म् || {6/11}{1.127.6}{1.19.1.6}{2.1.13.1}{1431, 127, 1431}

द्वि॒तायदीं᳚की॒स्तासो᳚,अ॒भिद्य॑वो¦नम॒स्यन्त॑उप॒वोच᳚न्त॒भृग॑वो¦म॒थ्नन्तो᳚दा॒शाभृग॑वः |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

अ॒ग्निरी᳚शे॒वसू᳚नां॒¦शुचि॒र्योध॒र्णिरे᳚षाम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

प्रि॒याँ,अ॑पि॒धीँर्व॑निषीष्ट॒मेधि॑र॒¦व॑निषीष्ट॒मेधि॑रः || {7/11}{1.127.7}{1.19.1.7}{2.1.13.2}{1432, 127, 1432}

विश्वा᳚सांत्वावि॒शांपतिं᳚हवामहे॒¦सर्वा᳚सांसमा॒नंदम्प॑तिंभु॒जे¦स॒त्यगि᳚र्वाहसंभु॒जे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

अति॑थिं॒मानु॑षाणां¦पि॒तुर्नयस्या᳚स॒या |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

अ॒मीच॒विश्वे᳚,अ॒मृता᳚स॒वयो᳚¦ह॒व्यादे॒वेष्वावयः॑ || {8/11}{1.127.8}{1.19.1.8}{2.1.13.3}{1433, 127, 1433}

त्वम॑ग्ने॒सह॑सा॒सह᳚न्तमः¦शु॒ष्मिन्त॑मोजायसेदे॒वता᳚तये¦र॒यिर्नदे॒वता᳚तये |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

शु॒ष्मिन्त॑मो॒हिते॒मदो᳚¦द्यु॒म्निन्त॑मउ॒तक्रतुः॑ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

अध॑स्माते॒परि॑चरन्त्यजर¦श्रुष्टी॒वानो॒नाज॑र || {9/11}{1.127.9}{1.19.1.9}{2.1.13.4}{1434, 127, 1434}

प्रवो᳚म॒हेसह॑सा॒सह॑स्वत¦उष॒र्बुधे᳚पशु॒षेनाग्नये॒¦स्तोमो᳚बभूत्व॒ग्नये᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

प्रति॒यदीं᳚ह॒विष्मा॒न्¦विश्वा᳚सु॒क्षासु॒जोगु॑वे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

अग्रे᳚रे॒भोज॑रतऋषू॒णां¦जूर्णि॒र्होत॑ऋषू॒णाम् || {10/11}{1.127.10}{1.19.1.10}{2.1.13.5}{1435, 127, 1435}

नो॒नेदि॑ष्ठं॒ददृ॑शान॒भ॒रा¦ग्ने᳚दे॒वेभिः॒सच॑नाःसुचे॒तुना᳚¦म॒होरा॒यःसु॑चे॒तुना᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

महि॑शविष्ठनस्कृधि¦सं॒चक्षे᳚भु॒जे,अ॒स्यै |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

महि॑स्तो॒तृभ्यो᳚मघवन्‌त्सु॒वीर्यं॒¦मथी᳚रु॒ग्रोशव॑सा || {11/11}{1.127.11}{1.19.1.11}{2.1.13.6}{1436, 127, 1436}

[128] अयंजायतेत्यष्टर्चस्य सूक्तस्य दैवोदासिःपरुच्छेपोग्निरत्यष्टिः |
अ॒यंजा᳚यत॒मनु॑षो॒धरी᳚मणि॒¦होता॒यजि॑ष्ठउ॒शिजा॒मनु᳚व्र॒त¦म॒ग्निःस्वमनु᳚व्र॒तम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

वि॒श्वश्रु॑ष्टिःसखीय॒ते¦र॒यिरि॑वश्रवस्य॒ते |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

अद॑ब्धो॒होता॒निष॑ददि॒ळस्प॒दे¦परि॑वीतइ॒ळस्प॒दे || {1/8}{1.128.1}{1.19.2.1}{2.1.14.1}{1437, 128, 1437}

तंय॑ज्ञ॒साध॒मपि॑वातयाम¦स्यृ॒तस्य॑प॒थानम॑साह॒विष्म॑ता¦दे॒वता᳚ताह॒विष्म॑ता |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

न॑ऊ॒र्जामु॒पाभृ॑¦त्य॒याकृ॒पाजू᳚र्यति |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

यंमा᳚त॒रिश्वा॒मन॑वेपरा॒वतो᳚¦दे॒वंभाःप॑रा॒वतः॑ || {2/8}{1.128.2}{1.19.2.2}{2.1.14.2}{1438, 128, 1438}

एवे᳚नस॒द्यःपर्ये᳚ति॒पार्थि॑वं¦मुहु॒र्गीरेतो᳚वृष॒भःकनि॑क्रद॒द्¦दध॒द्रेतः॒कनि॑क्रदत् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

श॒तंचक्षा᳚णो,अ॒क्षभि॑¦र्दे॒वोवने᳚षुतु॒र्वणिः॑ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

सदो॒दधा᳚न॒उप॑रेषु॒सानु॑¦ष्व॒ग्निःपरे᳚षु॒सानु॑षु || {3/8}{1.128.3}{1.19.2.3}{2.1.14.3}{1439, 128, 1439}

सु॒क्रतुः॑पु॒रोहि॑तो॒दमे᳚दमे॒¦ऽग्निर्य॒ज्ञस्या᳚ध्व॒रस्य॑चेतति॒¦क्रत्वा᳚य॒ज्ञस्य॑चेतति |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

क्रत्वा᳚वे॒धा,इ॑षूय॒ते¦विश्वा᳚जा॒तानि॑पस्पशे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

यतो᳚घृत॒श्रीरति॑थि॒रजा᳚यत॒¦वह्नि᳚र्वे॒धा,अजा᳚यत || {4/8}{1.128.4}{1.19.2.4}{2.1.14.4}{1440, 128, 1440}

क्रत्वा॒यद॑स्य॒तवि॑षीषुपृ॒ञ्चते॒¦ऽग्नेरवे᳚णम॒रुतां॒भो॒ज्ये᳚¦षि॒राय॒भो॒ज्या᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

हिष्मा॒दान॒मिन्व॑ति॒¦वसू᳚नांम॒ज्मना᳚ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

न॑स्त्रासतेदुरि॒ताद॑भि॒ह्रुतः॒¦शंसा᳚द॒घाद॑भि॒ह्रुतः॑ || {5/8}{1.128.5}{1.19.2.5}{2.1.14.5}{1441, 128, 1441}

विश्वो॒विहा᳚या,अर॒तिर्वसु॑र्दधे॒¦हस्ते॒दक्षि॑णेत॒रणि॒र्नशि॑श्रथ¦च्छ्रव॒स्यया॒शि॑श्रथत् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

विश्व॑स्मा॒,इदि॑षुध्य॒ते¦दे᳚व॒त्राह॒व्यमोहि॑षे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

विश्व॑स्मा॒,इत्‌सु॒कृते॒वार॑मृण्व¦त्य॒ग्निर्द्वारा॒व्यृ᳚ण्वति || {6/8}{1.128.6}{1.19.2.6}{2.1.15.1}{1442, 128, 1442}

मानु॑षेवृ॒जने॒शंत॑मोहि॒तो॒३॑(ओ॒)¦ऽग्निर्य॒ज्ञेषु॒जेन्यो॒वि॒श्पतिः॑¦प्रि॒योय॒ज्ञेषु॑वि॒श्पतिः॑ |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

ह॒व्यामानु॑षाणा¦मि॒ळाकृ॒तानि॑पत्यते |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

न॑स्त्रासते॒वरु॑णस्यधू॒र्ते¦र्म॒होदे॒वस्य॑धू॒र्तेः || {7/8}{1.128.7}{1.19.2.7}{2.1.15.2}{1443, 128, 1443}

अ॒ग्निंहोता᳚रमीळते॒वसु॑धितिं¦प्रि॒यंचेति॑ष्ठमर॒तिंन्ये᳚रिरे¦हव्य॒वाहं॒न्ये᳚रिरे |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

वि॒श्वायुं᳚वि॒श्ववे᳚दसं॒¦होता᳚रंयज॒तंक॒विम् |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

दे॒वासो᳚र॒ण्वमव॑सेवसू॒यवो᳚¦गी॒र्भीर॒ण्वंव॑सू॒यवः॑ || {8/8}{1.128.8}{1.19.2.8}{2.1.15.3}{1444, 128, 1444}

[129] यंत्वंरथमित्येकादशर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रः षष्ट्या‌इंदुरत्यष्टिः अष्टमीनवम्यावतिशक्वर्यावेकादश्यष्टिः |
यंत्वंरथ॑मिन्द्रमे॒धसा᳚तये¦ऽपा॒कासन्त॑मिषिरप्र॒णय॑सि॒¦प्रान॑वद्य॒नय॑सि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

स॒द्यश्चि॒त्तम॒भिष्ट॑ये॒¦करो॒वश॑श्चवा॒जिन᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

सास्माक॑मनवद्यतूतुजानवे॒धसा᳚¦मि॒मांवाचं॒वे॒धसा᳚म् || {1/11}{1.129.1}{1.19.3.1}{2.1.16.1}{1445, 129, 1445}

श्रु॑धि॒यःस्मा॒पृत॑नासु॒कासु॑चिद्¦द॒क्षाय्य॑इन्द्र॒भर॑हूतये॒नृभि॒¦रसि॒प्रतू᳚र्तये॒नृभिः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

यःशूरैः॒स्व१॑(अः॒)सनि॑ता॒¦योविप्रै॒र्वाजं॒तरु॑ता |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

तमी᳚शा॒नास॑इरधन्तवा॒जिनं᳚¦पृ॒क्षमत्यं॒वा॒जिन᳚म् || {2/11}{1.129.2}{1.19.3.2}{2.1.16.2}{1446, 129, 1446}

द॒स्मोहिष्मा॒वृष॑णं॒पिन्व॑सि॒त्वचं॒¦कंचि॑द्यावीर॒ररुं᳚शूर॒मर्त्यं᳚¦परिवृ॒णक्षि॒मर्त्य᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

इन्द्रो॒ततुभ्यं॒तद्दि॒वे¦तद्रु॒द्राय॒स्वय॑शसे |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

मि॒त्राय॑वोचं॒वरु॑णायस॒प्रथः॑¦सुमृळी॒काय॑स॒प्रथः॑ || {3/11}{1.129.3}{1.19.3.3}{2.1.16.3}{1447, 129, 1447}

अ॒स्माकं᳚व॒इन्द्र॑मुश्मसी॒ष्टये॒¦सखा᳚यंवि॒श्वायुं᳚प्रा॒सहं॒युजं॒¦वाजे᳚षुप्रा॒सहं॒युज᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अ॒स्माकं॒ब्रह्मो॒तये¦ऽवा᳚पृ॒त्सुषु॒कासु॑चित् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

न॒हित्वा॒शत्रुः॒स्तर॑तेस्तृ॒णोषि॒यं¦विश्वं॒शत्रुं᳚स्तृ॒णोषि॒यम् || {4/11}{1.129.4}{1.19.3.4}{2.1.16.4}{1448, 129, 1448}

निषून॒माति॑मतिं॒कय॑स्यचि॒त्¦तेजि॑ष्ठाभिर॒रणि॑भि॒र्नोतिभि॑¦रु॒ग्राभि॑रुग्रो॒तिभिः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

नेषि॑णो॒यथा᳚पु॒रा¦ने॒नाःशू᳚र॒मन्य॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

विश्वा᳚निपू॒रोरप॑पर्षि॒वह्नि॑¦रा॒सावह्नि᳚र्नो॒,अच्छ॑ || {5/11}{1.129.5}{1.19.3.5}{2.1.16.5}{1449, 129, 1449}

प्रतद्‌वो᳚चेयं॒भव्या॒येन्द॑वे॒¦हव्यो॒इ॒षवा॒न्‌मन्म॒रेज॑ति¦रक्षो॒हामन्म॒रेज॑ति |{दैवोदासिः परुच्छेपः | इन्दुः | अत्यष्टिः}

स्व॒यंसो,अ॒स्मदानि॒दो¦व॒धैर॑जेतदुर्म॒तिम् |{दैवोदासिः परुच्छेपः | इन्दुः | अत्यष्टिः}

अव॑स्रवेद॒घशं᳚सोऽवत॒र¦मव॑क्षु॒द्रमि॑वस्रवेत् || {6/11}{1.129.6}{1.19.3.6}{2.1.17.1}{1450, 129, 1450}

व॒नेम॒तद्धोत्र॑याचि॒तन्त्या᳚¦व॒नेम॑र॒यिंर॑यिवःसु॒वीर्यं᳚¦र॒ण्वंसन्तं᳚सु॒वीर्य᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

दु॒र्मन्मा᳚नंसु॒मन्तु॑भि॒¦रेमि॒षापृ॑चीमहि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

स॒त्याभि॒रिन्द्रं᳚द्यु॒म्नहू᳚तिभि॒¦र्यज॑त्रंद्यु॒म्नहू᳚तिभिः || {7/11}{1.129.7}{1.19.3.7}{2.1.17.2}{1451, 129, 1451}

प्रप्रा᳚वो,अ॒स्मेस्वय॑शोभिरू॒ती¦प॑रिव॒र्गइन्द्रो᳚दुर्मती॒नां¦दरी᳚मन्‌दुर्मती॒नाम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी}

स्व॒यंसारि॑ष॒यध्यै॒¦यान॑उपे॒षे,अ॒त्रैः |{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी}

ह॒तेम॑स॒न्नव॑क्षति¦क्षि॒प्ताजू॒र्णिर्नव॑क्षति || {8/11}{1.129.8}{1.19.3.8}{2.1.17.3}{1452, 129, 1452}

त्वंन॑इन्द्ररा॒यापरी᳚णसा¦या॒हिप॒थाँ,अ॑ने॒हसा᳚¦पु॒रोया᳚ह्यर॒क्षसा᳚ |{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी}

सच॑स्वनःपरा॒कआ¦सच॑स्वास्तमी॒क |{दैवोदासिः परुच्छेपः | इन्द्रः | अतिशक्वरी}

पा॒हिनो᳚दू॒रादा॒राद॒भिष्टि॑भिः॒¦सदा᳚पाह्य॒भिष्टि॑भिः || {9/11}{1.129.9}{1.19.3.9}{2.1.17.4}{1453, 129, 1453}

त्वंन॑इन्द्ररा॒यातरू᳚षसो॒ऽ¦ग्रंचि॑त्‌त्वामहि॒मास॑क्ष॒दव॑से¦म॒हेमि॒त्रंनाव॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

ओजि॑ष्ठ॒त्रात॒रवि॑ता॒¦रथं॒कंचि॑दमर्त्य |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अ॒न्यम॒स्मद्‌रि॑रिषेः॒कंचि॑दद्रिवो॒¦रिरि॑क्षन्तंचिदद्रिवः || {10/11}{1.129.10}{1.19.3.10}{2.1.17.5}{1454, 129, 1454}

पा॒हिन॑इन्द्रसुष्टुतस्रि॒धो᳚¦ऽवया॒तासद॒मिद्दु᳚र्मती॒नां¦दे॒वःसन्‌दु᳚र्मती॒नाम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः}

ह॒न्तापा॒पस्य॑र॒क्षस॑¦स्त्रा॒ताविप्र॑स्य॒माव॑तः |{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः}

अधा॒हित्वा᳚जनि॒ताजीज॑नद्‌वसो¦रक्षो॒हणं᳚त्वा॒जीज॑नद्‌वसो || {11/11}{1.129.11}{1.19.3.11}{2.1.17.6}{1455, 129, 1455}

[130] एंद्रयाहीतिदशर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रोत्यष्टिरंत्यात्रिष्टुप् | (अष्टिरित्येवप्रयोगः साधुः)|
एन्द्र॑या॒ह्युप॑नःपरा॒वतो॒¦नायमच्छा᳚वि॒दथा᳚नीव॒सत्प॑ति॒¦रस्तं॒राजे᳚व॒सत्प॑तिः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

हवा᳚महेत्वाव॒यं¦प्रय॑स्वन्तःसु॒तेसचा᳚ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

पु॒त्रासो॒पि॒तरं॒वाज॑सातये॒¦मंहि॑ष्ठं॒वाज॑सातये || {1/10}{1.130.1}{1.19.4.1}{2.1.18.1}{1456, 130, 1456}

पिबा॒सोम॑मिन्द्रसुवा॒नमद्रि॑भिः॒¦कोशे᳚नसि॒क्तम॑व॒तंवंस॑ग¦स्तातृषा॒णोवंस॑गः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

मदा᳚यहर्य॒ताय॑ते¦तु॒विष्ट॑माय॒धाय॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

त्वा᳚यच्छन्तुह॒रितो॒सूर्य॒¦महा॒विश्वे᳚व॒सूर्य᳚म् || {2/10}{1.130.2}{1.19.4.2}{2.1.18.2}{1457, 130, 1457}

अवि᳚न्दद्दि॒वोनिहि॑तं॒गुहा᳚नि॒धिं¦वेर्नगर्भं॒परि॑वीत॒मश्म᳚¦न्यन॒न्ते,अ॒न्तरश्म॑नि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

व्र॒जंव॒ज्रीगवा᳚मिव॒¦सिषा᳚स॒न्नङ्गि॑रस्तमः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अपा᳚वृणो॒दिष॒इन्द्रः॒परी᳚वृता॒¦द्वार॒इषः॒परी᳚वृताः || {3/10}{1.130.3}{1.19.4.3}{2.1.18.3}{1458, 130, 1458}

दा॒दृ॒हा॒णोवज्र॒मिन्द्रो॒गभ॑स्त्योः॒,¦क्षद्मे᳚वति॒ग्ममस॑नाय॒संश्य॑¦दहि॒हत्या᳚य॒संश्य॑त् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

सं॒वि॒व्या॒नओज॑सा॒¦शवो᳚भिरिन्द्रम॒ज्मना᳚ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

तष्टे᳚ववृ॒क्षंव॒निनो॒निवृ॑श्चसि¦पर॒श्वेव॒निवृ॑श्चसि || {4/10}{1.130.4}{1.19.4.4}{2.1.18.4}{1459, 130, 1459}

त्वंवृथा᳚न॒द्य॑इन्द्र॒सर्त॒वे¦ऽच्छा᳚समु॒द्रम॑सृजो॒रथाँ᳚,इव¦वाजय॒तोरथाँ᳚,इव |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

इ॒तऊ॒तीर॑युञ्जत¦समा॒नमर्थ॒मक्षि॑तम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

धे॒नूरि॑व॒मन॑वेवि॒श्वदो᳚हसो॒¦जना᳚यवि॒श्वदो᳚हसः || {5/10}{1.130.5}{1.19.4.5}{2.1.18.5}{1460, 130, 1460}

इ॒मांते॒वाचं᳚वसू॒यन्त॑आ॒यवो॒¦रथं॒धीरः॒स्वपा᳚,अतक्षिषुः¦सु॒म्नाय॒त्वाम॑तक्षिषुः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

शु॒म्भन्तो॒जेन्यं᳚यथा॒¦वाजे᳚षुविप्रवा॒जिन᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अत्य॑मिव॒शव॑सेसा॒तये॒धना॒¦विश्वा॒धना᳚निसा॒तये᳚ || {6/10}{1.130.6}{1.19.4.6}{2.1.19.1}{1461, 130, 1461}

भि॒नत्‌पुरो᳚नव॒तिमि᳚न्द्रपू॒रवे॒¦दिवो᳚दासाय॒महि॑दा॒शुषे᳚नृतो॒¦वज्रे᳚णदा॒शुषे᳚नृतो |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अ॒ति॒थि॒ग्वाय॒शम्ब॑रं¦गि॒रेरु॒ग्रो,अवा᳚भरत् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

म॒होधना᳚नि॒दय॑मान॒ओज॑सा॒¦विश्वा॒धना॒न्योज॑सा || {7/10}{1.130.7}{1.19.4.7}{2.1.19.2}{1462, 130, 1462}

इन्द्रः॑स॒मत्सु॒यज॑मान॒मार्यं॒¦प्राव॒द्‌विश्वे᳚षुश॒तमू᳚तिरा॒जिषु॒¦स्व᳚र्मीळ्हेष्वा॒जिषु॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

मन॑वे॒शास॑दव्र॒तान्¦त्वचं᳚कृ॒ष्णाम॑रन्धयत् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

दक्ष॒न्नविश्वं᳚ततृषा॒णमो᳚षति॒¦न्य॑र्शसा॒नमो᳚षति || {8/10}{1.130.8}{1.19.4.8}{2.1.19.3}{1463, 130, 1463}

सूर॑श्च॒क्रंप्रवृ॑हज्जा॒तओज॑सा¦ऽप्रपि॒त्वेवाच॑मरु॒णोमु॑षायती¦शा॒नमु॑षायति |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

उ॒शना॒यत्‌प॑रा॒वतो¦ऽज॑गन्नू॒तये᳚कवे |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

सु॒म्नानि॒विश्वा॒मनु॑षेवतु॒र्वणि॒¦रहा॒विश्वे᳚वतु॒र्वणिः॑ || {9/10}{1.130.9}{1.19.4.9}{2.1.19.4}{1464, 130, 1464}

नो॒नव्ये᳚भिर्वृषकर्मन्नु॒क्थैः¦पुरां᳚दर्तःपा॒युभिः॑पाहिश॒ग्मैः |{दैवोदासिः परुच्छेपः | इन्द्रः | त्रिष्टुप्}

दि॒वो॒दा॒सेभि॑रिन्द्र॒स्तवा᳚नो¦वावृधी॒था,अहो᳚भिरिव॒द्यौः || {10/10}{1.130.10}{1.19.4.10}{2.1.19.5}{1465, 130, 1465}

[131] इंद्रायहीति सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रोत्यष्टिः |
इन्द्रा᳚य॒हिद्यौरसु॑रो॒,अन᳚म्न॒ते¦न्द्रा᳚यम॒हीपृ॑थि॒वीवरी᳚मभि¦र्द्यु॒म्नसा᳚ता॒वरी᳚मभिः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

इन्द्रं॒विश्वे᳚स॒जोष॑सो¦दे॒वासो᳚दधिरेपु॒रः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

इन्द्रा᳚य॒विश्वा॒सव॑नानि॒मानु॑षा¦रा॒तानि॑सन्तु॒मानु॑षा || {1/7}{1.131.1}{1.19.5.1}{2.1.20.1}{1466, 131, 1466}

विश्वे᳚षु॒हित्वा॒सव॑नेषुतु॒ञ्जते᳚¦समा॒नमेकं॒वृष॑मण्यवः॒पृथ॒क्¦स्वः॑सनि॒ष्यवः॒पृथ॑क् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

तंत्वा॒नावं॒प॒र्षणिं᳚¦शू॒षस्य॑धु॒रिधी᳚महि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

इन्द्रं॒य॒ज्ञैश्चि॒तय᳚न्तआ॒यवः॒¦स्तोमे᳚भि॒रिन्द्र॑मा॒यवः॑ || {2/7}{1.131.2}{1.19.5.2}{2.1.20.2}{1467, 131, 1467}

वित्वा᳚ततस्रेमिथु॒ना,अ॑व॒स्यवो᳚¦व्र॒जस्य॑सा॒तागव्य॑स्यनिः॒सृजः॒¦सक्ष᳚न्तइन्द्रनिः॒सृजः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

यद्‌ग॒व्यन्ता॒द्वाजना॒¦स्व१॑(अ॒)र्यन्ता᳚स॒मूह॑सि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

आ॒विष्करि॑क्र॒द्‌वृष॑णंसचा॒भुवं॒¦वज्र॑मिन्द्रसचा॒भुव᳚म् || {3/7}{1.131.3}{1.19.5.3}{2.1.20.3}{1468, 131, 1468}

वि॒दुष्टे᳚,अ॒स्यवी॒र्य॑स्यपू॒रवः॒¦पुरो॒यदि᳚न्द्र॒शार॑दीर॒वाति॑रः¦सासहा॒नो,अ॒वाति॑रः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

शास॒स्तमि᳚न्द्र॒मर्त्य॒¦मय॑ज्युंशवसस्पते |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

म॒हीम॑मुष्णाःपृथि॒वीमि॒मा,अ॒पो¦म᳚न्दसा॒नइ॒मा,अ॒पः || {4/7}{1.131.4}{1.19.5.4}{2.1.20.4}{1469, 131, 1469}

आदित्ते᳚,अ॒स्यवी॒र्य॑स्यचर्किर॒न्¦मदे᳚षुवृषन्नु॒शिजो॒यदावि॑थ¦सखीय॒तोयदावि॑थ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

च॒कर्थ॑का॒रमे᳚भ्यः॒¦पृत॑नासु॒प्रव᳚न्तवे |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

ते,अ॒न्याम᳚न्यांन॒द्यं᳚सनिष्णत¦श्रव॒स्यन्तः॑सनिष्णत || {5/7}{1.131.5}{1.19.5.5}{2.1.20.5}{1470, 131, 1470}

उ॒तोनो᳚,अ॒स्या,उ॒षसो᳚जु॒षेत॒ह्य१॑(अ॒)¦र्कस्य॑बोधिह॒विषो॒हवी᳚मभिः॒¦स्व॑र्षाता॒हवी᳚मभिः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

यदि᳚न्द्र॒हन्त॑वे॒मृधो॒¦वृषा᳚वज्रि॒ञ्चिके᳚तसि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

मे᳚,अ॒स्यवे॒धसो॒नवी᳚यसो॒¦मन्म॑श्रुधि॒नवी᳚यसः || {6/7}{1.131.6}{1.19.5.6}{2.1.20.6}{1471, 131, 1471}

त्वंतमि᳚न्द्रवावृधा॒नो,अ॑स्म॒यु¦र॑मित्र॒यन्तं᳚तुविजात॒मर्त्यं॒¦वज्रे᳚णशूर॒मर्त्य᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

ज॒हियोनो᳚,अघा॒यति॑¦शृणु॒ष्वसु॒श्रव॑स्तमः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

रि॒ष्टंयाम॒न्नप॑भूतुदुर्म॒ति¦र्विश्वाप॑भूतुदुर्म॒तिः || {7/7}{1.131.7}{1.19.5.7}{2.1.20.7}{1472, 131, 1472}

[132] त्वयावयमिति षडृचस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रोयुवंतमिंद्रेत्यर्धच‌इंद्रापर्वतावत्यष्टिः
त्वया᳚व॒यंम॑घव॒न्‌पूर्व्ये॒धन॒¦इन्द्र॑त्वोताःसासह्यामपृतन्य॒तो¦व॑नु॒याम॑वनुष्य॒तः |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

नेदि॑ष्ठे,अ॒स्मिन्नह॒¦न्यधि॑वोचा॒नुसु᳚न्व॒ते |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अ॒स्मिन्‌य॒ज्ञेविच॑येमा॒भरे᳚कृ॒तं¦वा᳚ज॒यन्तो॒भरे᳚कृ॒तम् || {1/6}{1.132.1}{1.19.6.1}{2.1.21.1}{1473, 132, 1473}

स्व॒र्जे॒षेभर॑आ॒प्रस्य॒वक्म᳚¦न्युष॒र्बुधः॒स्वस्मि॒न्नञ्ज॑सि¦क्रा॒णस्य॒स्वस्मि॒न्नञ्ज॑सि |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अह॒न्निन्द्रो॒यथा᳚वि॒दे¦शी॒र्ष्णाशी᳚र्ष्णोप॒वाच्यः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

अ॒स्म॒त्राते᳚स॒ध्र्य॑क्‌सन्तुरा॒तयो᳚¦भ॒द्राभ॒द्रस्य॑रा॒तयः॑ || {2/6}{1.132.2}{1.19.6.2}{2.1.21.2}{1474, 132, 1474}

तत्तुप्रयः॑प्र॒त्नथा᳚तेशुशुक्व॒नं¦यस्मि᳚न्‌य॒ज्ञेवार॒मकृ᳚ण्वत॒क्षय॑¦मृ॒तस्य॒वार॑सि॒क्षय᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

वितद्वो᳚चे॒रध॑द्वि॒ता¦ऽन्तःप॑श्यन्तिर॒श्मिभिः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

घा᳚विदे॒,अन्विन्द्रो᳚ग॒वेष॑णो¦बन्धु॒क्षिद्भ्यो᳚ग॒वेष॑णः || {3/6}{1.132.3}{1.19.6.3}{2.1.21.3}{1475, 132, 1475}

नू,इ॒त्थाते᳚पू॒र्वथा᳚प्र॒वाच्यं॒¦यदङ्गि॑रो॒भ्योऽवृ॑णो॒रप᳚व्र॒ज¦मिन्द्र॒शिक्ष॒न्नप᳚व्र॒जम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

ऐभ्यः॑समा॒न्यादि॒शा¦ऽस्मभ्यं᳚जेषि॒योत्सि॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

सु॒न्वद्भ्यो᳚रन्धया॒कंचि॑दव्र॒तं¦हृ॑णा॒यन्तं᳚चिदव्र॒तम् || {4/6}{1.132.4}{1.19.6.4}{2.1.21.4}{1476, 132, 1476}

संयज्जना॒न्‌क्रतु॑भिः॒शूर॑ई॒क्षय॒¦द्धने᳚हि॒तेत॑रुषन्तश्रव॒स्यवः॒¦प्रय॑क्षन्तश्रव॒स्यवः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

तस्मा॒,आयुः॑प्र॒जाव॒दिद्¦बाधे᳚,अर्च॒न्त्योज॑सा |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

इन्द्र॑ओ॒क्यं᳚दिधिषन्तधी॒तयो᳚¦दे॒वाँ,अच्छा॒धी॒तयः॑ || {5/6}{1.132.5}{1.19.6.5}{2.1.21.5}{1477, 132, 1477}

यु॒वंतमि᳚न्द्रापर्वतापुरो॒युधा॒¦योनः॑पृत॒न्यादप॒तंत॒मिद्ध॑तं॒¦वज्रे᳚ण॒तंत॒मिद्ध॑तम् |{दैवोदासिः परुच्छेपः | १/२:इंद्रापर्वतौ २/२:इन्द्रः | अत्यष्टिः}

दू॒रेच॒त्ताय॑च्छन्‌त्स॒द्¦गह॑नं॒यदिन॑क्षत् |{दैवोदासिः परुच्छेपः | १/२:इंद्रापर्वतौ २/२:इन्द्रः | अत्यष्टिः}

अ॒स्माकं॒शत्रू॒न्‌परि॑शूरवि॒श्वतो᳚¦द॒र्माद॑र्षीष्टवि॒श्वतः॑ || {6/6}{1.132.6}{1.19.6.6}{2.1.21.6}{1478, 132, 1478}

[133] उभेपुनामीति सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्र आद्यात्रिष्टुप् द्वितीयादितिस्रोनुष्टुभः पंचमीगायत्री षष्ठीधृतिः सप्तम्यष्टिः |
उ॒भेपु॑नामि॒रोद॑सी,ऋ॒तेन॒¦द्रुहो᳚दहामि॒संम॒हीर॑नि॒न्द्राः |{दैवोदासिः परुच्छेपः | इन्द्रः | त्रिष्टुप्}

अ॒भि॒व्लग्य॒यत्र॑ह॒ता,अ॒मित्रा᳚¦वैलस्था॒नंपरि॑तृ॒ळ्हा,अशे᳚रन् || {1/7}{1.133.1}{1.19.7.1}{2.1.22.1}{1479, 133, 1479}

अ॒भि॒व्लग्या᳚चिदद्रिवः¦शी॒र्षाया᳚तु॒मती᳚नाम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अनुष्टुप्}

छि॒न्धिव॑टू॒रिणा᳚प॒दा¦म॒हाव॑टूरिणाप॒दा || {2/7}{1.133.2}{1.19.7.2}{2.1.22.2}{1480, 133, 1480}

अवा᳚सांमघवञ्जहि॒¦शर्धो᳚यातु॒मती᳚नाम् |{दैवोदासिः परुच्छेपः | इन्द्रः | अनुष्टुप्}

वै॒ल॒स्था॒न॒के,अ᳚र्म॒के¦म॒हावै᳚लस्थे,अर्म॒के || {3/7}{1.133.3}{1.19.7.3}{2.1.22.3}{1481, 133, 1481}

यासां᳚ति॒स्रःप᳚ञ्चा॒शतो᳚¦ऽभिव्ल॒ङ्गैर॒पाव॑पः |{दैवोदासिः परुच्छेपः | इन्द्रः | अनुष्टुप्}

तत्सुते᳚मनायति¦त॒कत्सुते᳚मनायति || {4/7}{1.133.4}{1.19.7.4}{2.1.22.4}{1482, 133, 1482}

पि॒शङ्ग॑भृष्टिमम्भृ॒णं¦पि॒शाचि॑मिन्द्र॒संमृ॑ण |{दैवोदासिः परुच्छेपः | इन्द्रः | गायत्री}

सर्वं॒रक्षो॒निब᳚र्हय || {5/7}{1.133.5}{1.19.7.5}{2.1.22.5}{1483, 133, 1483}

अ॒वर्म॒हइ᳚न्द्रदादृ॒हिश्रु॒धीनः॑¦शु॒शोच॒हिद्यौः,क्षाभी॒षाँ,अ॑द्रिवो¦घृ॒णान्नभी॒षाँ,अ॑द्रिवः |{दैवोदासिः परुच्छेपः | इन्द्रः | धृतिः}

शु॒ष्मिन्त॑मो॒हिशु॒ष्मिभि᳚¦र्व॒धैरु॒ग्रेभि॒रीय॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | धृतिः}

अपू᳚रुषघ्नो,अप्रतीतशूर॒सत्व॑भि¦स्त्रिस॒प्तैःशू᳚र॒सत्व॑भिः || {6/7}{1.133.6}{1.19.7.6}{2.1.22.6}{1484, 133, 1484}

व॒नोति॒हिसु॒न्वन्‌क्षयं॒परी᳚णसः¦सुन्वा॒नोहिष्मा॒यज॒त्यव॒द्विषो᳚¦दे॒वाना॒मव॒द्विषः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः}

सु॒न्वा॒नइत्सि॑षासति¦स॒हस्रा᳚वा॒ज्यवृ॑तः |{दैवोदासिः परुच्छेपः | इन्द्रः | अष्टिः}

सु॒न्वा॒नायेन्द्रो᳚ददात्या॒भुवं᳚¦र॒यिंद॑दात्या॒भुव᳚म् || {7/7}{1.133.7}{1.19.7.7}{2.1.22.7}{1485, 133, 1485}

[134] आत्वाजुवइति षडृचस्य सूक्तस्य दैवोदासिः परुच्छेपोवायुरत्यष्टिरंत्याष्टिः |
त्वा॒जुवो᳚रारहा॒णा,अ॒भिप्रयो॒¦वायो॒वह᳚न्त्वि॒हपू॒र्वपी᳚तये॒¦सोम॑स्यपू॒र्वपी᳚तये |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

ऊ॒र्ध्वाते॒,अनु॑सू॒नृता॒¦मन॑स्तिष्ठतुजान॒ती |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

नि॒युत्व॑ता॒रथे॒नाया᳚हिदा॒वने॒¦वायो᳚म॒खस्य॑दा॒वने᳚ || {1/6}{1.134.1}{1.20.1.1}{2.1.23.1}{1486, 134, 1486}

मन्द᳚न्तुत्वाम॒न्दिनो᳚वाय॒विन्द॑वो॒¦ऽस्मत्‌क्रा॒णासः॒सुकृ॑ता,अ॒भिद्य॑वो॒¦गोभिः॑क्रा॒णा,अ॒भिद्य॑वः |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

यद्ध॑क्रा॒णा,इ॒रध्यै॒¦दक्षं॒सच᳚न्तऊ॒तयः॑ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

स॒ध्री॒ची॒नानि॒युतो᳚दा॒वने॒धिय॒¦उप॑ब्रुवतईं॒धियः॑ || {2/6}{1.134.2}{1.20.1.2}{2.1.23.2}{1487, 134, 1487}

वा॒युर्यु᳚ङ्क्ते॒रोहि॑तावा॒युर॑रु॒णा¦वा॒यूरथे᳚,अजि॒राधु॒रिवोळ्ह॑वे॒¦वहि॑ष्ठाधु॒रिवोळ्ह॑वे |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

प्रबो᳚धया॒पुरं᳚धिं¦जा॒रस॑स॒तीमि॑व |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

प्रच॑क्षय॒रोद॑सीवासयो॒षसः॒¦श्रव॑सेवासयो॒षसः॑ || {3/6}{1.134.3}{1.20.1.3}{2.1.23.3}{1488, 134, 1488}

तुभ्य॑मु॒षासः॒शुच॑यःपरा॒वति॑¦भ॒द्रावस्त्रा᳚तन्वते॒दंसु॑र॒श्मिषु॑¦चि॒त्रानव्ये᳚षुर॒श्मिषु॑ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

तुभ्यं᳚धे॒नुःस॑ब॒र्दुघा॒¦विश्वा॒वसू᳚निदोहते |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

अज॑नयोम॒रुतो᳚व॒क्षणा᳚भ्यो¦दि॒वव॒क्षणा᳚भ्यः || {4/6}{1.134.4}{1.20.1.4}{2.1.23.4}{1489, 134, 1489}

तुभ्यं᳚शु॒क्रासः॒शुच॑यस्तुर॒ण्यवो॒¦मदे᳚षू॒ग्रा,इ॑षणन्तभु॒र्वण्य॒¦पामि॑षन्तभु॒र्वणि॑ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

त्वांत्सा॒रीदस॑मानो॒¦भग॑मीट्टेतक्व॒वीये᳚ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

त्वंविश्व॑स्मा॒द्‌भुव॑नात्‌पासि॒धर्म॑णा¦ऽसु॒र्या᳚त्‌पासि॒धर्म॑णा || {5/6}{1.134.5}{1.20.1.5}{2.1.23.5}{1490, 134, 1490}

त्वंनो᳚वायवेषा॒मपू᳚र्व्यः॒¦सोमा᳚नांप्रथ॒मःपी॒तिम᳚र्हसि¦सु॒तानां᳚पी॒तिम᳚र्हसि |{दैवोदासिः परुच्छेपः | वायुः | अष्टिः}

उ॒तोवि॒हुत्म॑तीनां¦वि॒शांव॑व॒र्जुषी᳚णाम् |{दैवोदासिः परुच्छेपः | वायुः | अष्टिः}

विश्वा॒,इत्ते᳚धे॒नवो᳚दुह्रआ॒शिरं᳚¦घृ॒तंदु॑ह्रतआ॒शिर᳚म् || {6/6}{1.134.6}{1.20.1.6}{2.1.23.6}{1491, 134, 1491}

[135] स्तीर्णम्बर्हिरिति नवर्चस्य सूक्तस्य दैवोदासिः परुच्छेपोवायुश्चतुर्थ्यादिपंचानामिंद्रोवाअत्यष्टिः सप्तम्यष्टम्यावष्टी |
स्ती॒र्णंब॒र्हिरुप॑नोयाहिवी॒तये᳚¦स॒हस्रे᳚णनि॒युता᳚नियुत्वते¦श॒तिनी᳚भिर्नियुत्वते |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

तुभ्यं॒हिपू॒र्वपी᳚तये¦दे॒वादे॒वाय॑येमि॒रे |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

प्रते᳚सु॒तासो॒मधु॑मन्तो,अस्थिर॒न्¦मदा᳚य॒क्रत्वे᳚,अस्थिरन् || {1/9}{1.135.1}{1.20.2.1}{2.1.24.1}{1492, 135, 1492}

तुभ्या॒यंसोमः॒परि॑पूतो॒,अद्रि॑भिः¦स्पा॒र्हावसा᳚नः॒परि॒कोश॑मर्षति¦शु॒क्रावसा᳚नो,अर्षति |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

तवा॒यंभा॒गआ॒युषु॒¦सोमो᳚दे॒वेषु॑हूयते |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

वह॑वायोनि॒युतो᳚याह्यस्म॒यु¦र्जु॑षा॒णोया᳚ह्यस्म॒युः || {2/9}{1.135.2}{1.20.2.2}{2.1.24.2}{1493, 135, 1493}

नो᳚नि॒युद्भिः॑श॒तिनी᳚भिरध्व॒रं¦स॑ह॒स्रिणी᳚भि॒रुप॑याहिवी॒तये॒¦वायो᳚ह॒व्यानि॑वी॒तये᳚ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

तवा॒यंभा॒गऋ॒त्वियः॒¦सर॑श्मिः॒सूर्ये॒सचा᳚ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

अ॒ध्व॒र्युभि॒र्भर॑माणा,अयंसत॒¦वायो᳚शु॒क्रा,अ॑यंसत || {3/9}{1.135.3}{1.20.2.3}{2.1.24.3}{1494, 135, 1494}

वां॒रथो᳚नि॒युत्वा᳚न्‌वक्ष॒दव॑से॒¦ऽभिप्रयां᳚सि॒सुधि॑तानिवी॒तये॒¦वायो᳚ह॒व्यानि॑वी॒तये᳚ |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः}

पिब॑तं॒मध्वो॒,अन्ध॑सः¦पूर्व॒पेयं॒हिवां᳚हि॒तम् |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः}

वाय॒वाच॒न्द्रेण॒राध॒साग॑त॒¦मिन्द्र॑श्च॒राध॒साग॑तम् || {4/9}{1.135.4}{1.20.2.4}{2.1.24.4}{1495, 135, 1495}

वां॒धियो᳚ववृत्युरध्व॒राँ,उपे॒¦ममिन्दुं᳚मर्मृजन्तवा॒जिन॑¦मा॒शुमत्यं॒वा॒जिन᳚म् |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः}

तेषां᳚पिबतमस्म॒यू¦,आनो᳚गन्तमि॒होत्या |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः}

इन्द्र॑वायूसु॒ताना॒मद्रि॑भिर्यु॒वं¦मदा᳚यवाजदायु॒वम् || {5/9}{1.135.5}{1.20.2.5}{2.1.24.5}{1496, 135, 1496}

इ॒मेवां॒सोमा᳚,अ॒प्स्वासु॒ता,इ॒हा¦ध्व॒र्युभि॒र्भर॑माणा,अयंसत॒¦वायो᳚शु॒क्रा,अ॑यंसत |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः}

ए॒तेवा᳚म॒भ्य॑सृक्षत¦ति॒रःप॒वित्र॑मा॒शवः॑ |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अत्यष्टिः}

यु॒वा॒यवोऽति॒रोमा᳚ण्य॒व्यया॒¦सोमा᳚सो॒,अत्य॒व्यया᳚ || {6/9}{1.135.6}{1.20.2.6}{2.1.25.1}{1497, 135, 1497}

अति॑वायोसस॒तोया᳚हि॒शश्व॑तो॒¦यत्र॒ग्रावा॒वद॑ति॒तत्र॑गच्छतं¦गृ॒हमिन्द्र॑श्चगच्छतम् |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अष्टिः}

विसू॒नृता॒ददृ॑शे॒रीय॑तेघृ॒त¦मापू॒र्णया᳚नि॒युता᳚याथो,अध्व॒र¦मिन्द्र॑श्चयाथो,अध्व॒रम् || {7/9}{1.135.7}{1.20.2.7}{2.1.25.2}{1498, 135, 1498}

अत्राह॒तद्‌व॑हेथे॒मध्व॒आहु॑तिं॒¦यम॑श्व॒त्थमु॑प॒तिष्ठ᳚न्तजा॒यवो॒¦ऽस्मेतेस᳚न्तुजा॒यवः॑ |{दैवोदासिः परुच्छेपः | इन्द्रवायुः | अष्टिः}

सा॒कंगावः॒सुव॑ते॒पच्य॑ते॒यवो॒¦ते᳚वाय॒उप॑दस्यन्तिधे॒नवो॒¦नाप॑दस्यन्तिधे॒नवः॑ || {8/9}{1.135.8}{1.20.2.8}{2.1.25.3}{1499, 135, 1499}

इ॒मेयेते॒सुवा᳚योबा॒ह्वो᳚जसो॒¦ऽन्तर्न॒दीते᳚प॒तय᳚न्त्यु॒क्षणो॒¦महि॒व्राध᳚न्तउ॒क्षणः॑ |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

धन्व᳚ञ्चि॒द्ये,अ॑ना॒शवो᳚¦जी॒राश्चि॒दगि॑रौकसः |{दैवोदासिः परुच्छेपः | वायुः | अत्यष्टिः}

सूर्य॑स्येवर॒श्मयो᳚दुर्नि॒यन्त॑वो॒¦हस्त॑योर्दुर्नि॒यन्त॑वः || {9/9}{1.135.9}{1.20.2.9}{2.1.25.4}{1500, 135, 1500}

[136] प्रसुज्येष्ठमिति सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेपोमित्रावरुणौ नमोदिवइत्यस्यारोदसी मित्रावरुणेंद्राग्न्यर्यमभगसोमा देवताः ऊतीदेवानामित्यस्यादेवमरुदग्निमित्रवरुणमघवंतोदेवता अत्यष्टिः अंत्यात्रिष्टुप् |
प्रसुज्येष्ठं᳚निचि॒राभ्यां᳚बृ॒हन्नमो᳚¦ह॒व्यंम॒तिंभ॑रतामृळ॒यद्भ्यां॒¦स्वादि॑ष्ठंमृळ॒यद्भ्या᳚म् |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

तास॒म्राजा᳚घृ॒तासु॑ती¦य॒ज्ञेय॑ज्ञ॒उप॑स्तुता |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

अथै᳚नोः,क्ष॒त्रंकुत॑श्च॒नाधृषे᳚¦देव॒त्वंनूचि॑दा॒धृषे᳚ || {1/7}{1.136.1}{1.20.3.1}{2.1.26.1}{1501, 136, 1501}

अद॑र्शिगा॒तुरु॒रवे॒वरी᳚यसी॒¦पन्था᳚ऋ॒तस्य॒सम॑यंस्तर॒श्मिभि॒¦श्चक्षु॒र्भग॑स्यर॒श्मिभिः॑ |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

द्यु॒क्षंमि॒त्रस्य॒साद॑न¦मर्य॒म्णोवरु॑णस्य |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

अथा᳚दधातेबृ॒हदु॒क्थ्य१॑(अं॒)वय॑¦उप॒स्तुत्यं᳚बृ॒हद्वयः॑ || {2/7}{1.136.2}{1.20.3.2}{2.1.26.2}{1502, 136, 1502}

ज्योति॑ष्मती॒मदि॑तिंधार॒यत्‌क्षि॑तिं॒¦स्व᳚र्वती॒मास॑चेतेदि॒वेदि॑वे¦जागृ॒वांसा᳚दि॒वेदि॑वे |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

ज्योति॑ष्मत्‌क्ष॒त्रमा᳚शाते¦,आदि॒त्यादानु॑न॒स्पती᳚ |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

मि॒त्रस्तयो॒र्वरु॑णोयात॒यज्ज॑नो¦ऽर्य॒माया᳚त॒यज्ज॑नः || {3/7}{1.136.3}{1.20.3.3}{2.1.26.3}{1503, 136, 1503}

अ॒यंमि॒त्राय॒वरु॑णाय॒शंत॑मः॒¦सोमो᳚भूत्वव॒पाने॒ष्वाभ॑गो¦दे॒वोदे॒वेष्वाभ॑गः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

तंदे॒वासो᳚जुषेरत॒¦विश्वे᳚,अ॒द्यस॒जोष॑सः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

तथा᳚राजानाकरथो॒यदीम॑ह॒¦ऋता᳚वाना॒यदीम॑हे || {4/7}{1.136.4}{1.20.3.4}{2.1.26.4}{1504, 136, 1504}

योमि॒त्राय॒वरु॑णा॒यावि॑ध॒ज्जनो᳚¦ऽन॒र्वाणं॒तंपरि॑पातो॒,अंह॑सो¦दा॒श्वांसं॒मर्त॒मंह॑सः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

तम᳚र्य॒माभिर॑क्ष¦त्यृजू॒यन्त॒मनु᳚व्र॒तम् |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

उ॒क्थैर्यए᳚नोःपरि॒भूष॑तिव्र॒तं¦स्तोमै᳚रा॒भूष॑तिव्र॒तम् || {5/7}{1.136.5}{1.20.3.5}{2.1.26.5}{1505, 136, 1505}

नमो᳚दि॒वेबृ॑ह॒तेरोद॑सीभ्यां¦मि॒त्राय॑वोचं॒वरु॑णायमी॒ळ्हुषे᳚¦सुमृळी॒काय॑मी॒ळ्हुषे᳚ |{दैवोदासिः परुच्छेपः | लिङ्गोक्ता | अत्यष्टिः}

इन्द्र॑म॒ग्निमुप॑स्तुहि¦द्यु॒क्षम᳚र्य॒मणं॒भग᳚म् |{दैवोदासिः परुच्छेपः | लिङ्गोक्ता | अत्यष्टिः}

ज्योग्जीव᳚न्तःप्र॒जया᳚सचेमहि॒¦सोम॑स्यो॒तीस॑चेमहि || {6/7}{1.136.6}{1.20.3.6}{2.1.26.6}{1506, 136, 1506}

ऊ॒तीदे॒वानां᳚व॒यमिन्द्र॑वन्तो¦मंसी॒महि॒स्वय॑शसोम॒रुद्भिः॑ |{दैवोदासिः परुच्छेपः | लिङ्गोक्ता | त्रिष्टुप्}

अ॒ग्निर्मि॒त्रोवरु॑णः॒शर्म॑यंस॒न्¦तद॑श्यामम॒घवा᳚नोव॒यंच॑ || {7/7}{1.136.7}{1.20.3.7}{2.1.26.7}{1507, 136, 1507}

[137] सुषुमेति तृचस्य सूक्तस्य दैवोदासिःपरुच्छेपोमित्रावरुणावतिशक्वरी |
सु॒षु॒माया᳚त॒मद्रि॑भि॒¦र्गोश्री᳚तामत्स॒रा,इ॒मे¦सोमा᳚सोमत्स॒रा,इ॒मे |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी}

रा᳚जानादिविस्पृशा¦ऽस्म॒त्राग᳚न्त॒मुप॑नः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी}

इ॒मेवां᳚मित्रावरुणा॒गवा᳚शिरः॒¦सोमाः᳚शु॒क्रागवा᳚शिरः || {1/3}{1.137.1}{1.20.4.1}{2.2.1.1}{1508, 137, 1508}

इ॒मया᳚त॒मिन्द॑वः॒¦सोमा᳚सो॒दध्या᳚शिरः¦सु॒तासो॒दध्या᳚शिरः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी}

उ॒तवा᳚मु॒षसो᳚बु॒धि¦सा॒कंसूर्य॑स्यर॒श्मिभिः॑ |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी}

सु॒तोमि॒त्राय॒वरु॑णायपी॒तये॒¦चारु᳚रृ॒ताय॑पी॒तये᳚ || {2/3}{1.137.2}{1.20.4.2}{2.2.1.2}{1509, 137, 1509}

तांवां᳚धे॒नुंवा᳚स॒री¦मं॒शुंदु॑ह॒न्त्यद्रि॑भिः॒¦सोमं᳚दुह॒न्त्यद्रि॑भिः |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी}

अ॒स्म॒त्राग᳚न्त॒मुप॑नो॒¦ऽर्वाञ्चा॒सोम॑पीतये |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अतिशक्वरी}

अ॒यंवां᳚मित्रावरुणा॒नृभिः॑सु॒तः¦सोम॒पी॒तये᳚सु॒तः || {3/3}{1.137.3}{1.20.4.3}{2.2.1.3}{1510, 137, 1510}

[138] प्रप्रपूष्णइति चतुरृचस्य सूक्तस्य दैवोदासिःपरुच्छेपःपूषात्यष्टिः |
प्रप्र॑पू॒ष्णस्तु॑विजा॒तस्य॑शस्यते¦महि॒त्वम॑स्यत॒वसो॒त᳚न्दते¦स्तो॒त्रम॑स्य॒त᳚न्दते |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

अर्चा᳚मिसुम्न॒यन्न॒ह¦मन्त्यू᳚तिंमयो॒भुव᳚म् |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

विश्व॑स्य॒योमन॑आयुयु॒वेम॒खो¦दे॒वआ᳚युयु॒वेम॒खः || {1/4}{1.138.1}{1.20.5.1}{2.2.2.1}{1511, 138, 1511}

प्रहित्वा᳚पूषन्नजि॒रंयाम॑नि॒¦स्तोमे᳚भिःकृ॒ण्वऋ॒णवो॒यथा॒मृध॒¦उष्ट्रो॒पी᳚परो॒मृधः॑ |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

हु॒वेयत्‌त्वा᳚मयो॒भुवं᳚¦दे॒वंस॒ख्याय॒मर्त्यः॑ |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

अ॒स्माक॑माङ्गू॒षान्‌द्यु॒म्निन॑स्कृधि॒¦वाजे᳚षुद्यु॒म्निन॑स्कृधि || {2/4}{1.138.2}{1.20.5.2}{2.2.2.2}{1512, 138, 1512}

यस्य॑तेपूषन्‌त्स॒ख्येवि॑प॒न्यवः॒¦क्रत्वा᳚चि॒त्‌सन्तोऽव॑साबुभुज्रि॒र¦इति॒क्रत्वा᳚बुभुज्रि॒रे |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

तामनु॑त्वा॒नवी᳚यसीं¦नि॒युतं᳚रा॒यई᳚महे |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

अहे᳚ळमानउरुशंस॒सरी᳚भव॒¦वाजे᳚वाजे॒सरी᳚भव || {3/4}{1.138.3}{1.20.5.3}{2.2.2.3}{1513, 138, 1513}

अ॒स्या,ऊ॒षुण॒उप॑सा॒तये᳚भु॒वो¦ऽहे᳚ळमानोररि॒वाँ,अ॑जाश्व¦श्रवस्य॒ताम॑जाश्व |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

षुत्वा᳚ववृतीमहि॒¦स्तोमे᳚भिर्दस्मसा॒धुभिः॑ |{दैवोदासिः परुच्छेपः | पूषा | अत्यष्टि}

न॒हित्वा᳚पूषन्नति॒मन्य॑आघृणे॒¦ते᳚स॒ख्यम॑पह्नु॒वे || {4/4}{1.138.4}{1.20.5.4}{2.2.2.4}{1514, 138, 1514}

[139] अस्तुश्रौषडित्येकादशर्चस्य सूक्तस्य दैवोदासिःपरुच्छेप आद्यायाविश्वेदेवाः द्वितीयायामित्रावरुणौ तृतीयादितिसृणामाश्विनौ षष्ठ्याइंद्रः सप्तम्याअग्निरष्टम्यामरुतो नवम्याइंद्राग्नी दशम्याबृहस्पतिरंत्यायाविश्वेदेवाअत्यष्टिः पंचमीबृहत्यंत्यात्रिष्टुप् | ( वैश्वदेवमेतत्सूक्तं | अत्रप्रत्येकं देवताविभागस्त्वाकरएवपठितः | अनयैवदिशासर्वत्रापिवैश्वदेवसूक्ते देवताविभागः कर्तव्यइतिहितदनुज्ञा | यथाह - एवमन्यासामपिसूक्तप्रयोगेवैश्वदेवत्वं सूक्तभेदप्रयोगेतुयल्लिंगंसादेवतेति) |
अस्तु॒श्रौष॑ट्‌पु॒रो,अ॒ग्निंधि॒याद॑ध॒¦नुतच्छर्धो᳚दि॒व्यंवृ॑णीमह¦इन्द्रवा॒यूवृ॑णीमहे |{दैवोदासिः परुच्छेपः | विश्वदेवाः | अत्यष्टिः}

यद्ध॑क्रा॒णावि॒वस्व॑ति॒¦नाभा᳚सं॒दायि॒नव्य॑सी |{दैवोदासिः परुच्छेपः | विश्वदेवाः | अत्यष्टिः}

अध॒प्रसून॒उप॑यन्तुधी॒तयो᳚¦दे॒वाँ,अच्छा॒धी॒तयः॑ || {1/11}{1.139.1}{1.20.6.1}{2.2.3.1}{1515, 139, 1515}

यद्ध॒त्यन्‌मि॑त्रावरुणावृ॒ताद¦ध्या᳚द॒दाथे॒,अनृ॑तं॒स्वेन॑म॒न्युना॒¦दक्ष॑स्य॒स्वेन॑म॒न्युना᳚ |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

यु॒वोरि॒त्थाधि॒सद्म॒¦स्वप॑श्यामहिर॒ण्यय᳚म् |{दैवोदासिः परुच्छेपः | मित्रावरुणौ | अत्यष्टिः}

धी॒भिश्च॒नमन॑सा॒स्वेभि॑र॒क्षभिः॒¦सोम॑स्य॒स्वेभि॑र॒क्षभिः॑ || {2/11}{1.139.2}{1.20.6.2}{2.2.3.2}{1516, 139, 1516}

यु॒वांस्तोमे᳚भिर्देव॒यन्तो᳚,अश्विना¦ऽऽश्रा॒वय᳚न्तइव॒श्लोक॑मा॒यवो᳚¦यु॒वांह॒व्याभ्या॒३॑(आ॒)यवः॑ |{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः}

यु॒वोर्विश्वा॒,अधि॒श्रियः॒¦पृक्ष॑श्चविश्ववेदसा |{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः}

प्रु॒षा॒यन्ते᳚वांप॒वयो᳚हिर॒ण्यये॒¦रथे᳚दस्राहिर॒ण्यये᳚ || {3/11}{1.139.3}{1.20.6.3}{2.2.3.3}{1517, 139, 1517}

अचे᳚तिदस्रा॒व्यु१॑(उ॒)नाक॑मृण्वथो¦यु॒ञ्जते᳚वांरथ॒युजो॒दिवि॑ष्टि¦ष्वध्व॒स्मानो॒दिवि॑ष्टिषु |{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः}

अधि॑वां॒स्थाम॑व॒न्धुरे॒¦रथे᳚दस्राहिर॒ण्यये᳚ |{दैवोदासिः परुच्छेपः | अश्विनौ | अत्यष्टिः}

प॒थेव॒यन्ता᳚वनु॒शास॑ता॒रजो¦ऽञ्ज॑सा॒शास॑ता॒रजः॑ || {4/11}{1.139.4}{1.20.6.4}{2.2.3.4}{1518, 139, 1518}

शची᳚भिर्नःशचीवसू॒¦दिवा॒नक्तं᳚दशस्यतम् |{दैवोदासिः परुच्छेपः | अश्विनौ | बृहतिः}

मावां᳚रा॒तिरुप॑दस॒त्कदा᳚च॒ना¦ऽस्मद्रा॒तिःकदा᳚च॒न || {5/11}{1.139.5}{1.20.6.5}{2.2.3.5}{1519, 139, 1519}

वृष᳚न्निन्द्रवृष॒पाणा᳚स॒इन्द॑व¦इ॒मेसु॒ता,अद्रि॑षुतासउ॒द्भिद॒¦स्तुभ्यं᳚सु॒तास॑उ॒द्भिदः॑ |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

तेत्वा᳚मन्दन्तुदा॒वने᳚¦म॒हेचि॒त्राय॒राध॑से |{दैवोदासिः परुच्छेपः | इन्द्रः | अत्यष्टिः}

गी॒र्भिर्गि᳚र्वाहः॒स्तव॑मान॒ग॑हि¦सुमृळी॒कोन॒ग॑हि || {6/11}{1.139.6}{1.20.6.6}{2.2.4.1}{1520, 139, 1520}

षूणो᳚,अग्नेशृणुहि॒त्वमी᳚ळि॒तो¦दे॒वेभ्यो᳚ब्रवसिय॒ज्ञिये᳚भ्यो॒¦राज॑भ्योय॒ज्ञिये᳚भ्यः |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

यद्ध॒त्यामङ्गि॑रोभ्यो¦धे॒नुंदे᳚वा॒,अद॑त्तन |{दैवोदासिः परुच्छेपः | अग्निः | अत्यष्टिः}

वितांदु॑ह्रे,अर्य॒माक॒र्तरी॒सचाँ᳚¦ए॒षतांवे᳚दमे॒सचा᳚ || {7/11}{1.139.7}{1.20.6.7}{2.2.4.2}{1521, 139, 1521}

मोषुवो᳚,अ॒स्मद॒भितानि॒पौंस्या॒¦सना᳚भूवन्‌द्यु॒म्नानि॒मोतजा᳚रिषु¦र॒स्मत्‌पु॒रोतजा᳚रिषुः |{दैवोदासिः परुच्छेपः | मरुतः | अत्यष्टिः}

यद्व॑श्चि॒त्रंयु॒गेयु॑गे॒¦नव्यं॒घोषा॒दम॑र्त्यम् |{दैवोदासिः परुच्छेपः | मरुतः | अत्यष्टिः}

अ॒स्मासु॒तन्म॑रुतो॒यच्च॑दु॒ष्टरं᳚¦दिधृ॒तायच्च॑दु॒ष्टर᳚म् || {8/11}{1.139.8}{1.20.6.8}{2.2.4.3}{1522, 139, 1522}

द॒ध्यङ्‌ह॑मेज॒नुषं॒पूर्वो॒,अङ्गि॑राः¦प्रि॒यमे᳚धः॒कण्वो॒,अत्रि॒र्मनु᳚र्विदु॒¦स्तेमे॒पूर्वे॒मनु᳚र्विदुः |{दैवोदासिः परुच्छेपः | इन्द्राग्नी | अत्यष्टिः}

तेषां᳚दे॒वेष्वाय॑ति¦र॒स्माकं॒तेषु॒नाभ॑यः |{दैवोदासिः परुच्छेपः | इन्द्राग्नी | अत्यष्टिः}

तेषां᳚प॒देन॒मह्यान॑मेगि॒रे¦न्द्रा॒ग्नी,न॑मेगि॒रा || {9/11}{1.139.9}{1.20.6.9}{2.2.4.4}{1523, 139, 1523}

होता᳚यक्षद्‌व॒निनो᳚वन्त॒वार्यं॒¦बृह॒स्पति᳚र्यजतिवे॒नउ॒क्षभिः॑¦पुरु॒वारे᳚भिरु॒क्षभिः॑ |{दैवोदासिः परुच्छेपः | बृहस्पतिः | अत्यष्टिः}

ज॒गृ॒भ्मादू॒रआ᳚दिशं॒¦श्लोक॒मद्रे॒रध॒त्मना᳚ |{दैवोदासिः परुच्छेपः | बृहस्पतिः | अत्यष्टिः}

अधा᳚रयदर॒रिन्दा᳚निसु॒क्रतुः॑¦पु॒रूसद्मा᳚निसु॒क्रतुः॑ || {10/11}{1.139.10}{1.20.6.10}{2.2.4.5}{1524, 139, 1524}

येदे᳚वासोदि॒व्येका᳚दश॒स्थ¦पृ॑थि॒व्यामध्येका᳚दश॒स्थ |{दैवोदासिः परुच्छेपः | विश्वदेवाः | त्रिष्टुप्}

अ॒प्सु॒क्षितो᳚महि॒नैका᳚दश॒स्थ¦तेदे᳚वासोय॒ज्ञमि॒मंजु॑षध्वम् || {11/11}{1.139.11}{1.20.6.11}{2.2.4.6}{1525, 139, 1525}

[140] वेदिषदइति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्जगती अंत्येद्वेत्रिष्टुभौदशमीत्रिष्टुब्वा |
वे॒दि॒षदे᳚प्रि॒यधा᳚मायसु॒द्युते᳚¦धा॒सिमि॑व॒प्रभ॑रा॒योनि॑म॒ग्नये᳚ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

वस्त्रे᳚णेववासया॒मन्म॑ना॒शुचिं᳚¦ज्यो॒तीर॑थंशु॒क्रव᳚र्णंतमो॒हन᳚म् || {1/13}{1.140.1}{1.21.1.1}{2.2.5.1}{1526, 140, 1526}

अ॒भिद्वि॒जन्मा᳚त्रि॒वृदन्न॑मृज्यते¦संवत्स॒रेवा᳚वृधेज॒ग्धमी॒पुनः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒न्यस्या॒साजि॒ह्वया॒जेन्यो॒वृषा॒¦न्य१॑(अ॒)न्येन॑व॒निनो᳚मृष्टवार॒णः || {2/13}{1.140.2}{1.21.1.2}{2.2.5.2}{1527, 140, 1527}

कृ॒ष्ण॒प्रुतौ᳚वेवि॒जे,अ॑स्यस॒क्षिता᳚,¦उ॒भात॑रेते,अ॒भिमा॒तरा॒शिशु᳚म् |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

प्रा॒चाजि॑ह्वंध्व॒सय᳚न्तंतृषु॒च्युत॒¦मासाच्यं॒कुप॑यं॒वर्ध॑नंपि॒तुः || {3/13}{1.140.3}{1.21.1.3}{2.2.5.3}{1528, 140, 1528}

मु॒मु॒क्ष्वो॒३॑(ओ॒)मन॑वेमानवस्य॒ते¦र॑घु॒द्रुवः॑कृ॒ष्णसी᳚तासऊ॒जुवः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒स॒म॒ना,अ॑जि॒रासो᳚रघु॒ष्यदो॒¦वात॑जूता॒,उप॑युज्यन्तआ॒शवः॑ || {4/13}{1.140.4}{1.21.1.4}{2.2.5.4}{1529, 140, 1529}

आद॑स्य॒तेध्व॒सय᳚न्तो॒वृथे᳚रते¦कृ॒ष्णमभ्वं॒महि॒वर्पः॒करि॑क्रतः |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

यत्‌सीं᳚म॒हीम॒वनिं॒प्राभिमर्मृ॑श¦दभिश्व॒सन्त्‌स्त॒नय॒न्नेति॒नान॑दत् || {5/13}{1.140.5}{1.21.1.5}{2.2.5.5}{1530, 140, 1530}

भूष॒न्नयोधि॑ब॒भ्रूषु॒नम्न॑ते॒¦वृषे᳚व॒पत्नी᳚र॒भ्ये᳚ति॒रोरु॑वत् |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

ओ॒जा॒यमा᳚नस्त॒न्व॑श्चशुम्भते¦भी॒मोशृङ्गा᳚दविधावदु॒र्गृभिः॑ || {6/13}{1.140.6}{1.21.1.6}{2.2.6.1}{1531, 140, 1531}

सं॒स्तिरो᳚वि॒ष्टिरः॒संगृ॑भायति¦जा॒नन्ने॒वजा᳚न॒तीर्नित्य॒श॑ये |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

पुन᳚र्वर्धन्ते॒,अपि॑यन्तिदे॒व्य॑¦म॒न्यद्वर्पः॑पि॒त्रोःकृ᳚ण्वते॒सचा᳚ || {7/13}{1.140.7}{1.21.1.7}{2.2.6.2}{1532, 140, 1532}

तम॒ग्रुवः॑के॒शिनीः॒संहिरे᳚भि॒र¦ऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषीः॒प्रायवे॒पुनः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

तासां᳚ज॒रांप्र॑मु॒ञ्चन्ने᳚ति॒नान॑द॒¦दसुं॒परं᳚ज॒नय᳚ञ्जी॒वमस्तृ॑तम् || {8/13}{1.140.8}{1.21.1.8}{2.2.6.3}{1533, 140, 1533}

अ॒धी॒वा॒संपरि॑मा॒तूरि॒हन्नह॑¦तुवि॒ग्रेभिः॒सत्व॑भिर्याति॒विज्रयः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

वयो॒दध॑त्‌प॒द्वते॒रेरि॑ह॒त्सदा¦ऽनु॒श्येनी᳚सचतेवर्त॒नीरह॑ || {9/13}{1.140.9}{1.21.1.9}{2.2.6.4}{1534, 140, 1534}

अ॒स्माक॑मग्नेम॒घव॑त्सुदीदि॒¦ह्यध॒श्वसी᳚वान्‌वृष॒भोदमू᳚नाः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुब्वा}

अ॒वास्या॒शिशु॑मतीरदीदे॒¦र्वर्मे᳚वयु॒त्सुप॑रि॒जर्भु॑राणः || {10/13}{1.140.10}{1.21.1.10}{2.2.6.5}{1535, 140, 1535}

इ॒दम॑ग्ने॒सुधि॑तं॒दुर्धि॑ता॒दधि॑¦प्रि॒यादु॑चि॒न्मन्‌म॑नः॒प्रेयो᳚,अस्तुते |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

यत्ते᳚शु॒क्रंत॒न्वो॒३॑(ओ॒)रोच॑ते॒शुचि॒¦तेना॒स्मभ्यं᳚वनसे॒रत्न॒मात्वम् || {11/13}{1.140.11}{1.21.1.11}{2.2.7.1}{1536, 140, 1536}

रथा᳚य॒नाव॑मु॒तनो᳚गृ॒हाय॒¦नित्या᳚रित्रांप॒द्वतीं᳚रास्यग्ने |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

अ॒स्माकं᳚वी॒राँ,उ॒तनो᳚म॒घोनो॒¦जनाँ᳚श्च॒यापा॒रया॒च्छर्म॒याच॑ || {12/13}{1.140.12}{1.21.1.12}{2.2.7.2}{1537, 140, 1537}

अ॒भीनो᳚,अग्नउ॒क्थमिज्जु॑गुर्या॒¦द्यावा॒क्षामा॒सिन्ध॑वश्च॒स्वगू᳚र्ताः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

गव्यं॒यव्यं॒यन्तो᳚दी॒र्घाहे¦षं॒वर॑मरु॒ण्यो᳚वरन्त || {13/13}{1.140.13}{1.21.1.13}{2.2.7.3}{1538, 140, 1538}

[141] बळित्थेति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्जगती अंत्येद्वेत्रिष्टुभौ|
बळि॒त्थातद्वपु॑षेधायिदर्श॒तं¦दे॒वस्य॒भर्गः॒सह॑सो॒यतो॒जनि॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

यदी॒मुप॒ह्वर॑ते॒साध॑तेम॒ति¦रृ॒तस्य॒धेना᳚,अनयन्तस॒स्रुतः॑ || {1/13}{1.141.1}{1.21.2.1}{2.2.8.1}{1539, 141, 1539}

पृ॒क्षोवपुः॑पितु॒मान्नित्य॒श॑ये¦द्वि॒तीय॒मास॒प्तशि॑वासुमा॒तृषु॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

तृ॒तीय॑मस्यवृष॒भस्य॑दो॒हसे॒¦दश॑प्रमतिंजनयन्त॒योष॑णः || {2/13}{1.141.2}{1.21.2.2}{2.2.8.2}{1540, 141, 1540}

निर्यदीं᳚बु॒ध्नान्म॑हि॒षस्य॒¦वर्प॑सईशा॒नासः॒शव॑सा॒क्रन्त॑सू॒रयः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

यदी॒मनु॑प्र॒दिवो॒मध्व॑आध॒वे¦गुहा॒सन्तं᳚मात॒रिश्वा᳚मथा॒यति॑ || {3/13}{1.141.3}{1.21.2.3}{2.2.8.3}{1541, 141, 1541}

प्रयत्‌पि॒तुःप॑र॒मान्नी॒यते॒प¦र्यापृ॒क्षुधो᳚वी॒रुधो॒दंसु॑रोहति |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

उ॒भायद॑स्यज॒नुषं॒यदिन्व॑त॒¦आदिद्यवि॑ष्ठो,अभवद्‌घृ॒णाशुचिः॑ || {4/13}{1.141.4}{1.21.2.4}{2.2.8.4}{1542, 141, 1542}

आदिन्मा॒तॄरावि॑श॒द्‌यास्वाशुचि॒¦रहिं᳚स्यमानउर्वि॒याविवा᳚वृधे |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अनु॒यत्‌पूर्वा॒,अरु॑हत्‌सना॒जुवो॒¦निनव्य॑सी॒ष्वव॑रासुधावते || {5/13}{1.141.5}{1.21.2.5}{2.2.8.5}{1543, 141, 1543}

आदिद्धोता᳚रंवृणते॒दिवि॑ष्टिषु॒¦भग॑मिवपपृचा॒नास॑ऋञ्जते |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

दे॒वान्यत्क्रत्वा᳚म॒ज्मना᳚पुरुष्टु॒तो¦मर्तं॒शंसं᳚वि॒श्वधा॒वेति॒धाय॑से || {6/13}{1.141.6}{1.21.2.6}{2.2.9.1}{1544, 141, 1544}

वियदस्था᳚द्‌यज॒तोवात॑चोदितो¦ह्वा॒रोवक्वा᳚ज॒रणा॒,अना᳚कृतः |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

तस्य॒पत्म᳚न्‌द॒क्षुषः॑¦कृ॒ष्णजं᳚हसः॒शुचि॑जन्मनो॒रज॒व्य॑ध्वनः || {7/13}{1.141.7}{1.21.2.7}{2.2.9.2}{1545, 141, 1545}

रथो॒या॒तःशिक्व॑भिःकृ॒तो¦द्यामङ्गे᳚भिररु॒षेभि॑रीयते |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

आद॑स्य॒तेकृ॒ष्णासो᳚दक्षिसू॒रयः॒¦शूर॑स्येवत्वे॒षथा᳚दीषते॒वयः॑ || {8/13}{1.141.8}{1.21.2.8}{2.2.9.3}{1546, 141, 1546}

त्वया॒ह्य॑ग्ने॒वरु॑णोधृ॒तव्र॑तो¦मि॒त्रःशा᳚श॒द्रे,अ᳚र्य॒मासु॒दान॑वः |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

यत्‌सी॒मनु॒क्रतु॑नावि॒श्वथा᳚वि॒भु¦र॒रान्नने॒मिःप॑रि॒भूरजा᳚यथाः || {9/13}{1.141.9}{1.21.2.9}{2.2.9.4}{1547, 141, 1547}

त्वम॑ग्नेशशमा॒नाय॑सुन्व॒ते¦रत्नं᳚यविष्ठदे॒वता᳚तिमिन्वसि |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

तंत्वा॒नुनव्यं᳚सहसोयुवन्‌व॒यं¦भगं॒का॒रेम॑हिरत्नधीमहि || {10/13}{1.141.10}{1.21.2.10}{2.2.9.5}{1548, 141, 1548}

अ॒स्मेर॒यिंस्वर्थं॒दमू᳚नसं॒¦भगं॒दक्षं॒प॑पृचासिधर्ण॒सिम् |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

र॒श्मीँऽरि॑व॒योयम॑ति॒जन्म॑नी,उ॒भे¦दे॒वानां॒शंस॑मृ॒तच॑सु॒क्रतुः॑ || {11/13}{1.141.11}{1.21.2.11}{2.2.9.6}{1549, 141, 1549}

उ॒तनः॑सु॒द्योत्मा᳚जी॒राश्वो॒¦होता᳚म॒न्द्रःशृ॑णवच्च॒न्द्रर॑थः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

नो᳚नेष॒न्नेष॑तमै॒रमू᳚रो॒¦ऽग्निर्वा॒मंसु॑वि॒तंवस्यो॒,अच्छ॑ || {12/13}{1.141.12}{1.21.2.12}{2.2.9.7}{1550, 141, 1550}

अस्ता᳚व्य॒ग्निःशिमी᳚वद्भिर॒र्कैः¦साम्रा᳚ज्यायप्रत॒रंदधा᳚नः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

अ॒मीच॒येम॒घवा᳚नोव॒यंच॒¦मिहं॒सूरो॒,अति॒निष्ट॑तन्युः || {13/13}{1.141.13}{1.21.2.13}{2.2.9.8}{1551, 141, 1551}

[142] समिद्धोअग्नइति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाऋषिः इध्मस्तनूनपान्नराशंसइळो बर्हिर्देवीर्द्वार उषासानक्ता देव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टावनस्पतिः स्वाहाकृतयइतिक्रमेणदेवताः अंत्याया इंद्रोनुष्टुप् |
समि॑द्धो,अग्न॒व॑ह¦दे॒वाँ,अ॒द्यय॒तस्रु॑चे |{औचथ्यो दीर्घतमाः | इध्मः समिद्धोऽग्निर्वा | अनुष्टुप्}

तन्तुं᳚तनुष्वपू॒र्व्यं¦सु॒तसो᳚मायदा॒शुषे᳚ || {1/13}{1.142.1}{1.21.3.1}{2.2.10.1}{1552, 142, 1552}

घृ॒तव᳚न्त॒मुप॑मासि॒¦मधु॑मन्तंतनूनपात् |{औचथ्यो दीर्घतमाः | तनूनपात् | अनुष्टुप्}

य॒ज्ञंविप्र॑स्य॒माव॑तः¦शशमा॒नस्य॑दा॒शुषः॑ || {2/13}{1.142.2}{1.21.3.2}{2.2.10.2}{1553, 142, 1553}

शुचिः॑पाव॒को,अद्भु॑तो॒¦मध्वा᳚य॒ज्ञंमि॑मिक्षति |{औचथ्यो दीर्घतमाः | नराशंसः | अनुष्टुप्}

नरा॒शंस॒स्त्रिरादि॒वो¦दे॒वोदे॒वेषु॑य॒ज्ञियः॑ || {3/13}{1.142.3}{1.21.3.3}{2.2.10.3}{1554, 142, 1554}

ई॒ळि॒तो,अ॑ग्न॒व॒हे¦न्द्रं᳚चि॒त्रमि॒हप्रि॒यम् |{औचथ्यो दीर्घतमाः | इळः | अनुष्टुप्}

इ॒यंहित्वा᳚म॒तिर्ममा¦च्छा᳚सुजिह्वव॒च्यते᳚ || {4/13}{1.142.4}{1.21.3.4}{2.2.10.4}{1555, 142, 1555}

स्तृ॒णा॒नासो᳚य॒तस्रु॑चो¦ब॒र्हिर्य॒ज्ञेस्व॑ध्व॒रे |{औचथ्यो दीर्घतमाः | बर्हिः | अनुष्टुप्}

वृ॒ञ्जेदे॒वव्य॑चस्तम॒¦मिन्द्रा᳚य॒शर्म॑स॒प्रथः॑ || {5/13}{1.142.5}{1.21.3.5}{2.2.10.5}{1556, 142, 1556}

विश्र॑यन्तामृता॒वृधः॑¦प्र॒यैदे॒वेभ्यो᳚म॒हीः |{औचथ्यो दीर्घतमाः | देवीर्द्वारः | अनुष्टुप्}

पा॒व॒कासः॑पुरु॒स्पृहो॒¦द्वारो᳚दे॒वीर॑स॒श्चतः॑ || {6/13}{1.142.6}{1.21.3.6}{2.2.10.6}{1557, 142, 1557}

भन्द॑माने॒,उपा᳚के॒¦नक्तो॒षासा᳚सु॒पेश॑सा |{औचथ्यो दीर्घतमाः | उषासानक्ता | अनुष्टुप्}

य॒ह्वी,ऋ॒तस्य॑मा॒तरा॒¦सीद॑तांब॒र्हिरासु॒मत् || {7/13}{1.142.7}{1.21.3.7}{2.2.11.1}{1558, 142, 1558}

म॒न्द्रजि॑ह्वाजुगु॒र्वणी॒¦होता᳚रा॒दैव्या᳚क॒वी |{औचथ्यो दीर्घतमाः | देव्यौहोतारौ | अनुष्टुप्}

य॒ज्ञंनो᳚यक्षतामि॒मं¦सि॒ध्रम॒द्यदि॑वि॒स्पृश᳚म् || {8/13}{1.142.8}{1.21.3.8}{2.2.11.2}{1559, 142, 1559}

शुचि॑र्दे॒वेष्वर्पि॑ता॒¦होत्रा᳚म॒रुत्सु॒भार॑ती |{औचथ्यो दीर्घतमाः | तिस्रो देव्यः सरस्वतीळाभारत्यः | अनुष्टुप्}

इळा॒सर॑स्वतीम॒ही¦ब॒र्हिःसी᳚दन्तुय॒ज्ञियाः᳚ || {9/13}{1.142.9}{1.21.3.9}{2.2.11.3}{1560, 142, 1560}

तन्न॑स्तु॒रीप॒मद्भु॑तं¦पु॒रुवारं᳚पु॒रुत्मना᳚ |{औचथ्यो दीर्घतमाः | त्वष्टाः | अनुष्टुप्}

त्वष्टा॒पोषा᳚य॒विष्य॑तु¦रा॒येनाभा᳚नो,अस्म॒युः || {10/13}{1.142.10}{1.21.3.10}{2.2.11.4}{1561, 142, 1561}

अ॒व॒सृ॒जन्नुप॒त्मना᳚¦दे॒वान्‌य॑क्षिवनस्पते |{औचथ्यो दीर्घतमाः | वनस्पतिः | अनुष्टुप्}

अ॒ग्निर्ह॒व्यासु॑षूदति¦दे॒वोदे॒वेषु॒मेधि॑रः || {11/13}{1.142.11}{1.21.3.11}{2.2.11.5}{1562, 142, 1562}

पू॒ष॒ण्वते᳚म॒रुत्व॑ते¦वि॒श्वदे᳚वायवा॒यवे᳚ |{औचथ्यो दीर्घतमाः | स्वाहाकृतयः | अनुष्टुप्}

स्वाहा᳚गाय॒त्रवे᳚पसे¦ह॒व्यमिन्द्रा᳚यकर्तन || {12/13}{1.142.12}{1.21.3.12}{2.2.11.6}{1563, 142, 1563}

स्वाहा᳚कृता॒न्याग॒¦ह्युप॑ह॒व्यानि॑वी॒तये᳚ |{औचथ्यो दीर्घतमाः | इन्द्रः | अनुष्टुप्}

इन्द्राग॑हिश्रु॒धीहवं॒¦त्वांह॑वन्ते,अध्व॒रे || {13/13}{1.142.13}{1.21.3.13}{2.2.11.7}{1564, 142, 1564}

[143] प्रतव्यसीमित्यष्टर्चस्य सूक्तस्यौचथ्यो दीर्घतमाअग्निर्जगतीअंत्यात्रिष्टुप् |
प्रतव्य॑सीं॒नव्य॑सींधी॒तिम॒ग्नये᳚¦वा॒चोम॒तिंसह॑सःसू॒नवे᳚भरे |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒पांनपा॒द्योवसु॑भिःस॒हप्रि॒यो¦होता᳚पृथि॒व्यांन्यसी᳚ददृ॒त्वियः॑ || {1/8}{1.143.1}{1.21.4.1}{2.2.12.1}{1565, 143, 1565}

जाय॑मानःपर॒मेव्यो᳚म¦न्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒स्यक्रत्वा᳚समिधा॒नस्य॑म॒ज्मना॒¦प्रद्यावा᳚शो॒चिःपृ॑थि॒वी,अ॑रोचयत् || {2/8}{1.143.2}{1.21.4.2}{2.2.12.2}{1566, 143, 1566}

अ॒स्यत्वे॒षा,अ॒जरा᳚,अ॒स्यभा॒नवः॑¦सुसं॒दृशः॑सु॒प्रती᳚कस्यसु॒द्युतः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

भात्व॑क्षसो॒,अत्य॒क्तुर्नसिन्ध॑वो॒¦ऽग्नेरे᳚जन्ते॒,अस॑सन्तो,अ॒जराः᳚ || {3/8}{1.143.3}{1.21.4.3}{2.2.12.3}{1567, 143, 1567}

यमे᳚रि॒रेभृग॑वोवि॒श्ववे᳚दसं॒¦नाभा᳚पृथि॒व्याभुव॑नस्यम॒ज्मना᳚ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒ग्निंतंगी॒र्भिर्हि॑नुहि॒स्वदमे॒¦एको॒वस्वो॒वरु॑णो॒राज॑ति || {4/8}{1.143.4}{1.21.4.4}{2.2.12.4}{1568, 143, 1568}

योवरा᳚यम॒रुता᳚मिवस्व॒नः¦सेने᳚वसृ॒ष्टादि॒व्यायथा॒शनिः॑ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒ग्निर्जम्भै᳚स्तिगि॒तैर॑त्ति॒भर्व॑ति¦यो॒धोशत्रू॒न्‌त्सवना॒न्यृ᳚ञ्जते || {5/8}{1.143.5}{1.21.4.5}{2.2.12.5}{1569, 143, 1569}

कु॒विन्नो᳚,अ॒ग्निरु॒चथ॑स्य॒वीरस॒द्¦वसु॑ष्कु॒विद्‌वसु॑भिः॒काम॑मा॒वर॑त् |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

चो॒दःकु॒वित्‌तु॑तु॒ज्यात्‌सा॒तये॒धियः॒¦शुचि॑प्रतीकं॒तम॒याधि॒यागृ॑णे || {6/8}{1.143.6}{1.21.4.6}{2.2.12.6}{1570, 143, 1570}

घृ॒तप्र॑तीकंऋ॒तस्य॑धू॒र्षद॑¦म॒ग्निंमि॒त्रंस॑मिधा॒नऋ᳚ञ्जते |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

इन्धा᳚नो,अ॒क्रोवि॒दथे᳚षु॒दीद्य॑¦च्छु॒क्रव᳚र्णा॒मुदु॑नोयंसते॒धिय᳚म् || {7/8}{1.143.7}{1.21.4.7}{2.2.12.7}{1571, 143, 1571}

अप्र॑युच्छ॒न्नप्र॑युच्छद्भिरग्ने¦शि॒वेभि᳚र्नःपा॒युभिः॑पाहिश॒ग्मैः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

अद॑ब्धेभि॒रदृ॑पितेभिरि॒ष्टे¦ऽनि॑मिषद्भिः॒परि॑पाहिनो॒जाः || {8/8}{1.143.8}{1.21.4.8}{2.2.12.8}{1572, 143, 1572}

[144] एतीति सप्तर्चस्य सूक्तस्यौचथ्योदीर्घतमाग्निर्जगती |
एति॒प्रहोता᳚व्र॒तम॑स्यमा॒ययो॒¦र्ध्वांदधा᳚नः॒शुचि॑पेशसं॒धिय᳚म् |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒भिस्रुचः॑क्रमतेदक्षिणा॒वृतो॒¦या,अ॑स्य॒धाम॑प्रथ॒मंह॒निंस॑ते || {1/7}{1.144.1}{1.21.5.1}{2.2.13.1}{1573, 144, 1573}

अ॒भीमृ॒तस्य॑दो॒हना᳚,अनूषत॒¦योनौ᳚दे॒वस्य॒सद॑ने॒परी᳚वृताः |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒पामु॒पस्थे॒विभृ॑तो॒यदाव॑स॒¦दध॑स्व॒धा,अ॑धय॒द्‌याभि॒रीय॑ते || {2/7}{1.144.2}{1.21.5.2}{2.2.13.2}{1574, 144, 1574}

युयू᳚षतः॒सव॑यसा॒तदिद्‌वपुः॑¦समा॒नमर्थं᳚वि॒तरि॑त्रतामि॒थः |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

आदीं॒भगो॒हव्यः॒सम॒स्मदा¦वोळ्हु॒र्नर॒श्मीन्‌त्सम॑यंस्त॒सार॑थिः || {3/7}{1.144.3}{1.21.5.3}{2.2.13.3}{1575, 144, 1575}

यमीं॒द्वासव॑यसासप॒र्यतः॑¦समा॒नेयोना᳚मिथु॒नासमो᳚कसा |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

दिवा॒नक्तं᳚पलि॒तोयुवा᳚जनि¦पु॒रूचर᳚न्‌न॒जरो॒मानु॑षायु॒गा || {4/7}{1.144.4}{1.21.5.4}{2.2.13.4}{1576, 144, 1576}

तमीं᳚हिन्वन्तिधी॒तयो॒दश॒व्रिशो᳚¦दे॒वंमर्ता᳚सऊ॒तये᳚हवामहे |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

धनो॒रधि॑प्र॒वत॒ऋ᳚ण्व¦त्यभि॒व्रज॑द्भिर्व॒युना॒नवा᳚धित || {5/7}{1.144.5}{1.21.5.5}{2.2.13.5}{1577, 144, 1577}

त्वंह्य॑ग्नेदि॒व्यस्य॒राज॑सि॒¦त्वंपार्थि॑वस्यपशु॒पा,इ॑व॒त्मना᳚ |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

एनी᳚ए॒तेबृ॑ह॒ती,अ॑भि॒श्रिया᳚¦हिर॒ण्ययी॒वक्व॑रीब॒र्हिरा᳚शाते || {6/7}{1.144.6}{1.21.5.6}{2.2.13.6}{1578, 144, 1578}

अग्ने᳚जु॒षस्व॒प्रति॑हर्य॒तद्वचो॒¦मन्द्र॒स्वधा᳚व॒ऋत॑जात॒सुक्र॑तो |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

योवि॒श्वतः॑प्र॒त्यङ्ङसि॑दर्श॒तो¦र॒ण्वःसंदृ॑ष्टौपितु॒माँ,इ॑व॒क्षयः॑ || {7/7}{1.144.7}{1.21.5.7}{2.2.13.7}{1579, 144, 1579}

[145] तंपृच्छतेति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्जगतीअंत्यात्रिष्टुप् |
तंपृ॑च्छता॒ज॑गामा॒वे᳚द॒¦चि॑कि॒त्वाँ,ई᳚यते॒सान्वी᳚यते |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

तस्मि᳚न्‌त्सन्तिप्र॒शिष॒स्तस्मि᳚न्नि॒ष्टयः॒¦वाज॑स्य॒शव॑सःशु॒ष्मिण॒स्पतिः॑ || {1/5}{1.145.1}{1.21.6.1}{2.2.14.1}{1580, 145, 1580}

तमित्‌पृ॑च्छन्ति॒सि॒मोविपृ॑च्छति॒¦स्वेने᳚व॒धीरो॒मन॑सा॒यदग्र॑भीत् |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

मृ॑ष्यतेप्रथ॒मंनाप॑रं॒वचो॒¦ऽस्यक्रत्वा᳚सचते॒,अप्र॑दृपितः || {2/5}{1.145.2}{1.21.6.2}{2.2.14.2}{1581, 145, 1581}

तमिद्‌ग॑च्छन्तिजु॒ह्व१॑(अ॒)स्तमर्व॑ती॒¦र्विश्वा॒न्येकः॑शृणव॒द्‌वचां᳚सिमे |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नो¦ऽच्छि॑द्रोतिः॒शिशु॒राद॑त्त॒संरभः॑ || {3/5}{1.145.3}{1.21.6.3}{2.2.14.3}{1582, 145, 1582}

उ॒प॒स्थायं᳚चरति॒यत्‌स॒मार॑त¦स॒द्योजा॒तस्त॑त्सार॒युज्ये᳚भिः |{औचथ्यो दीर्घतमाः | अग्निः | जगती}

अ॒भिश्वा॒न्तंमृ॑शतेना॒न्द्ये᳚मु॒दे¦यदीं॒गच्छ᳚न्‌त्युश॒तीर॑पिष्ठि॒तम् || {4/5}{1.145.4}{1.21.6.4}{2.2.14.4}{1583, 145, 1583}

ईं᳚मृ॒गो,अप्यो᳚वन॒र्गु¦रुप॑त्व॒च्यु॑प॒मस्यां॒निधा᳚यि |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

व्य॑ब्रवीद्‌व॒युना॒मर्त्ये᳚भ्यो॒¦ऽग्निर्वि॒द्वाँ,ऋ॑त॒चिद्धिस॒त्यः || {5/5}{1.145.5}{1.21.6.5}{2.2.14.5}{1584, 145, 1584}

[146] त्रिमूर्धानमिति पंचर्चस्य सूक्तस्यौचथ्यो दीर्घतमाअग्निस्त्रिष्टुप् |
त्रि॒मू॒र्धानं᳚स॒प्तर॑श्मिंगृणी॒षे¦ऽनू᳚नम॒ग्निंपि॒त्रोरु॒पस्थे᳚ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

नि॒ष॒त्तम॑स्य॒चर॑तोध्रु॒वस्य॒¦विश्वा᳚दि॒वोरो᳚च॒नाप॑प्रि॒वांस᳚म् || {1/5}{1.146.1}{1.21.7.1}{2.2.15.1}{1585, 146, 1585}

उ॒क्षाम॒हाँ,अ॒भिव॑वक्षएने¦,अ॒जर॑स्तस्थावि॒तऊ᳚तिरृ॒ष्वः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

उ॒र्व्याःप॒दोनिद॑धाति॒सानौ᳚¦रि॒हन्त्यूधो᳚,अरु॒षासो᳚,अस्य || {2/5}{1.146.2}{1.21.7.2}{2.2.15.2}{1586, 146, 1586}

स॒मा॒नंव॒त्सम॒भिसं॒चर᳚न्ती॒¦विष्व॑ग्धे॒नूविच॑रतःसु॒मेके᳚ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

अ॒न॒प॒वृ॒ज्याँ,अध्व॑नो॒मिमा᳚ने॒¦विश्वा॒न्‌केताँ॒,अधि॑म॒होदधा᳚ने || {3/5}{1.146.3}{1.21.7.3}{2.2.15.3}{1587, 146, 1587}

धीरा᳚सःप॒दंक॒वयो᳚नयन्ति॒¦नाना᳚हृ॒दारक्ष॑माणा,अजु॒र्यम् |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

सिषा᳚सन्तः॒पर्य॑पश्यन्त॒सिन्धु॑¦मा॒विरे᳚भ्यो,अभव॒त्‌सूर्यो॒नॄन् || {4/5}{1.146.4}{1.21.7.4}{2.2.15.4}{1588, 146, 1588}

दि॒दृ॒क्षेण्यः॒परि॒काष्ठा᳚सु॒जेन्य॑¦ई॒ळेन्यो᳚म॒हो,अर्भा᳚यजी॒वसे᳚ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

पु॒रु॒त्रायदभ॑व॒त्‌सूरहै᳚भ्यो॒¦गर्भे᳚भ्योम॒घवा᳚वि॒श्वद॑र्शतः || {5/5}{1.146.5}{1.21.7.5}{2.2.15.5}{1589, 146, 1589}

[147] कथातइतिपंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्नित्रिष्टुप् |
क॒थाते᳚,अग्नेशु॒चय᳚न्तआ॒यो¦र्द॑दा॒शुर्वाजे᳚भिराशुषा॒णाः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

उ॒भेयत्तो॒केतन॑ये॒दधा᳚ना¦ऋ॒तस्य॒साम᳚न्‌र॒णय᳚न्तदे॒वाः || {1/5}{1.147.1}{1.21.8.1}{2.2.16.1}{1590, 147, 1590}

बोधा᳚मे,अ॒स्यवच॑सोयविष्ठ॒¦मंहि॑ष्ठस्य॒प्रभृ॑तस्यस्वधावः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

पीय॑तित्वो॒,अनु॑त्वोगृणाति¦व॒न्दारु॑स्तेत॒न्वं᳚वन्दे,अग्ने || {2/5}{1.147.2}{1.21.8.2}{2.2.16.2}{1591, 147, 1591}

येपा॒यवो᳚मामते॒यंते᳚,अग्ने॒¦पश्य᳚न्तो,अ॒न्धंदु॑रि॒तादर॑क्षन् |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

र॒रक्ष॒तान्‌त्सु॒कृतो᳚वि॒श्ववे᳚दा॒¦दिप्स᳚न्त॒इद्‌रि॒पवो॒नाह॑देभुः || {3/5}{1.147.3}{1.21.8.3}{2.2.16.3}{1592, 147, 1592}

योनो᳚,अग्ने॒,अर॑रिवाँ,अघा॒यु¦र॑राती॒वाम॒र्चय॑तिद्व॒येन॑ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

मन्त्रो᳚गु॒रुःपुन॑रस्तु॒सो,अ॑स्मा॒,¦अनु॑मृक्षीष्टत॒न्वं᳚दुरु॒क्तैः || {4/5}{1.147.4}{1.21.8.4}{2.2.16.4}{1593, 147, 1593}

उ॒तवा॒यःस॑हस्यप्रवि॒द्वान्¦मर्तो॒मर्तं᳚म॒र्चय॑तिद्व॒येन॑ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

अतः॑पाहिस्तवमानस्तु॒वन्त॒¦मग्ने॒माकि᳚र्नोदुरि॒ताय॑धायीः || {5/5}{1.147.5}{1.21.8.5}{2.2.16.5}{1594, 147, 1594}

[148] मथीद्यदीमिति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निस्त्रिष्टुप् |
मथी॒द्‌यदीं᳚वि॒ष्टोमा᳚त॒रिश्वा॒¦होता᳚रंवि॒श्वाप्सुं᳚वि॒श्वदे᳚व्यम् |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

नियंद॒धुर्म॑नु॒ष्या᳚सुवि॒क्षु¦स्व१॑(अ॒)र्णचि॒त्रंवपु॑षेवि॒भाव᳚म् || {1/5}{1.148.1}{1.21.9.1}{2.2.17.1}{1595, 148, 1595}

द॒दा॒नमिन्नद॑दभन्त॒मन्मा॒¦ग्निर्वरू᳚थं॒मम॒तस्य॑चाकन् |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

जु॒षन्त॒विश्वा᳚न्यस्य॒कर्मो¦प॑स्तुतिं॒भर॑माणस्यका॒रोः || {2/5}{1.148.2}{1.21.9.2}{2.2.17.2}{1596, 148, 1596}

नित्ये᳚चि॒न्नुयंसद॑नेजगृ॒भ्रे¦प्रश॑स्तिभिर्दधि॒रेय॒ज्ञिया᳚सः |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

प्रसून॑यन्तगृ॒भय᳚न्तइ॒ष्टा¦वश्वा᳚सो॒र॒थ्यो᳚रारहा॒णाः || {3/5}{1.148.3}{1.21.9.3}{2.2.17.3}{1597, 148, 1597}

पु॒रूणि॑द॒स्मोनिरि॑णाति॒जम्भै॒¦राद्‌रो᳚चते॒वन॒वि॒भावा᳚ |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

आद॑स्य॒वातो॒,अनु॑वातिशो॒चि¦रस्तु॒र्नशर्या᳚मस॒नामनु॒द्यून् || {4/5}{1.148.4}{1.21.9.4}{2.2.17.4}{1598, 148, 1598}

यंरि॒पवो॒रि॑ष॒ण्यवो॒¦गर्भे॒सन्तं᳚रेष॒णारे॒षय᳚न्ति |{औचथ्यो दीर्घतमाः | अग्निः | त्रिष्टुप्}

अ॒न्धा,अ॑प॒श्याद॑भन्नभि॒ख्या¦नित्या᳚सईंप्रे॒तारो᳚,अरक्षन् || {5/5}{1.148.5}{1.21.9.5}{2.2.17.5}{1599, 148, 1599}

[149] महः सरायइति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्विराट् |
म॒हःरा॒यएष॑ते॒पति॒र्द¦न्नि॒नइ॒नस्य॒वसु॑नःप॒द |{औचथ्यो दीर्घतमाः | अग्निः | विराट्}

उप॒ध्रज᳚न्त॒मद्र॑योवि॒धन्नित् || {1/5}{1.149.1}{1.21.10.1}{2.2.18.1}{1600, 149, 1600}

योवृषा᳚न॒रांरोद॑स्योः॒¦श्रवो᳚भि॒रस्ति॑जी॒वपी᳚तसर्गः |{औचथ्यो दीर्घतमाः | अग्निः | विराट्}

प्रयःस॑स्रा॒णःशि॑श्री॒तयोनौ᳚ || {2/5}{1.149.2}{1.21.10.2}{2.2.18.2}{1601, 149, 1601}

यःपुरं॒नार्मि॑णी॒मदी᳚दे॒¦दत्यः॑क॒विर्न॑भ॒न्यो॒३॑(ओ॒)नार्वा᳚ |{औचथ्यो दीर्घतमाः | अग्निः | विराट्}

सूरो॒रु॑रु॒क्वाञ्छ॒तात्मा᳚ || {3/5}{1.149.3}{1.21.10.3}{2.2.18.3}{1602, 149, 1602}

अ॒भिद्वि॒जन्मा॒त्रीरो᳚च॒नानि॒¦विश्वा॒रजां᳚सिशुशुचा॒नो,अ॑स्थात् |{औचथ्यो दीर्घतमाः | अग्निः | विराट्}

होता॒यजि॑ष्ठो,अ॒पांस॒धस्थे᳚ || {4/5}{1.149.4}{1.21.10.4}{2.2.18.4}{1603, 149, 1603}

अ॒यंहोता॒योद्वि॒जन्मा॒¦विश्वा᳚द॒धेवार्या᳚णिश्रव॒स्या |{औचथ्यो दीर्घतमाः | अग्निः | विराट्}

मर्तो॒यो,अ॑स्मैसु॒तुको᳚द॒दाश॑ || {5/5}{1.149.5}{1.21.10.5}{2.2.18.5}{1604, 149, 1604}

[150] पुरुत्वेति तृचस्य सूक्तस्यौचथ्योदीर्घतमाअग्निरुष्णिक् |
पु॒रुत्वा᳚दा॒श्वान्‌वो᳚चे॒¦ऽरिर॑ग्ने॒तव॑स्वि॒दा |{औचथ्यो दीर्घतमाः | अग्निः | उष्णिक्}

तो॒दस्ये᳚वशर॒णम॒हस्य॑ || {1/3}{1.150.1}{1.21.11.1}{2.2.19.1}{1605, 150, 1605}

व्य॑नि॒नस्य॑ध॒निनः॑¦प्रहो॒षेचि॒दर॑रुषः |{औचथ्यो दीर्घतमाः | अग्निः | उष्णिक्}

क॒दाच॒नप्र॒जिग॑तो॒,अदे᳚वयोः || {2/3}{1.150.2}{1.21.11.2}{2.2.19.2}{1606, 150, 1606}

च॒न्द्रोवि॑प्र॒मर्त्यो᳚¦म॒होव्राध᳚न्तमोदि॒वि |{औचथ्यो दीर्घतमाः | अग्निः | उष्णिक्}

प्रप्रेत्ते᳚,अग्नेव॒नुषः॑स्याम || {3/3}{1.150.3}{1.21.11.3}{2.2.19.3}{1607, 150, 1607}

[151] मित्रंनयमिति नवर्चस्य सूक्तस्यौचथ्योदीर्घतमामित्रावरुणावाद्यायामित्रोजगती |
मि॒त्रंयंशिम्या॒गोषु॑ग॒व्यवः॑¦स्वा॒ध्यो᳚वि॒दथे᳚,अ॒प्सुजीज॑नन् |{औचथ्यो दीर्घतमाः | मित्रः | जगती}

अरे᳚जेतां॒रोद॑सी॒पाज॑सागि॒रा¦प्रति॑प्रि॒यंय॑ज॒तंज॒नुषा॒मवः॑ || {1/9}{1.151.1}{1.21.12.1}{2.2.20.1}{1608, 151, 1608}

यद्ध॒त्यद्‌वां᳚पुरुमी॒ळ्हस्य॑सो॒मिनः॒¦प्रमि॒त्रासो॒द॑धि॒रेस्वा॒भुवः॑ |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

अध॒क्रतुं᳚विदतंगा॒तुमर्च॑त¦उ॒तश्रु॑तंवृषणाप॒स्त्या᳚वतः || {2/9}{1.151.2}{1.21.12.2}{2.2.20.2}{1609, 151, 1609}

वां᳚भूषन्‌क्षि॒तयो॒जन्म॒रोद॑स्योः¦प्र॒वाच्यं᳚वृषणा॒दक्ष॑सेम॒हे |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

यदी᳚मृ॒ताय॒भर॑थो॒यदर्व॑ते॒¦प्रहोत्र॑या॒शिम्या᳚वीथो,अध्व॒रम् || {3/9}{1.151.3}{1.21.12.3}{2.2.20.3}{1610, 151, 1610}

प्रसाक्षि॒तिर॑सुर॒यामहि॑प्रि॒य¦ऋता᳚वानावृ॒तमाघो᳚षथोबृ॒हत् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

यु॒वंदि॒वोबृ॑ह॒तोदक्ष॑मा॒भुवं॒¦गांधु॒र्युप॑युञ्जाथे,अ॒पः || {4/9}{1.151.4}{1.21.12.4}{2.2.20.4}{1611, 151, 1611}

म॒ही,अत्र॑महि॒नावार॑मृण्वथो¦ऽरे॒णव॒स्तुज॒सद्म᳚न्‌धे॒नवः॑ |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

स्वर᳚न्ति॒ता,उ॑प॒रता᳚ति॒सूर्य॒¦मानि॒म्रुच॑उ॒षस॑स्तक्व॒वीरि॑व || {5/9}{1.151.5}{1.21.12.5}{2.2.20.5}{1612, 151, 1612}

वा᳚मृ॒ताय॑के॒शिनी᳚रनूषत॒¦मित्र॒यत्र॒वरु॑णगा॒तुमर्च॑थः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

अव॒त्मना᳚सृ॒जतं॒पिन्व॑तं॒धियो᳚¦यु॒वंविप्र॑स्य॒मन्म॑नामिरज्यथः || {6/9}{1.151.6}{1.21.12.6}{2.2.21.1}{1613, 151, 1613}

योवां᳚य॒ज्ञैःश॑शमा॒नोह॒दाश॑ति¦क॒विर्होता॒यज॑तिमन्म॒साध॑नः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

उपाह॒तंगच्छ॑थोवी॒थो,अ॑ध्व॒र¦मच्छा॒गिरः॑सुम॒तिंग᳚न्तमस्म॒यू || {7/9}{1.151.7}{1.21.12.7}{2.2.21.2}{1614, 151, 1614}

यु॒वांय॒ज्ञैःप्र॑थ॒मागोभि॑रञ्जत॒¦ऋता᳚वाना॒मन॑सो॒प्रयु॑क्तिषु |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

भर᳚न्तिवां॒मन्म॑नासं॒यता॒गिरो¦ऽदृ॑प्यता॒मन॑सारे॒वदा᳚शाथे || {8/9}{1.151.8}{1.21.12.8}{2.2.21.3}{1615, 151, 1615}

रे॒वद्‌वयो᳚दधाथेरे॒वदा᳚शाथे॒¦नरा᳚मा॒याभि॑रि॒तऊ᳚ति॒माहि॑नम् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | जगती}

वां॒द्यावोऽह॑भि॒र्नोतसिन्ध॑वो॒¦दे᳚व॒त्वंप॒णयो॒नान॑शुर्म॒घम् || {9/9}{1.151.9}{1.21.12.9}{2.2.21.4}{1616, 151, 1616}

[152] युवंवस्त्राणीति सप्तर्चस्य सूक्तस्यौचथ्योदीर्घतमामित्रावरुणौत्रिष्टुप् |
यु॒वंवस्त्रा᳚णिपीव॒साव॑साथे¦यु॒वोरच्छि॑द्रा॒मन्त॑वोह॒सर्गाः᳚ |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

अवा᳚तिरत॒मनृ॑तानि॒विश्व॑¦ऋ॒तेन॑मित्रावरुणासचेथे || {1/7}{1.152.1}{1.21.13.1}{2.2.22.1}{1617, 152, 1617}

ए॒तच्च॒नत्वो॒विचि॑केतदेषां¦स॒त्योमन्त्रः॑कविश॒स्तऋघा᳚वान् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

त्रि॒रश्रिं᳚हन्ति॒चतु॑रश्रिरु॒ग्रो¦दे᳚व॒निदो᳚प्र॑थ॒मा,अ॑जूर्यन् || {2/7}{1.152.2}{1.21.13.2}{2.2.22.2}{1618, 152, 1618}

अ॒पादे᳚तिप्रथ॒माप॒द्वती᳚नां॒¦कस्तद्‌वां᳚मित्रावरु॒णाचि॑केत |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

गर्भो᳚भा॒रंभ॑र॒त्याचि॑दस्य¦ऋ॒तंपिप॒र्त्यनृ॑तं॒निता᳚रीत् || {3/7}{1.152.3}{1.21.13.3}{2.2.22.3}{1619, 152, 1619}

प्र॒यन्त॒मित्‌परि॑जा॒रंक॒नीनां॒¦पश्या᳚मसि॒नोप॑नि॒पद्य॑मानम् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

अन॑वपृग्णा॒वित॑ता॒वसा᳚नं¦प्रि॒यंमि॒त्रस्य॒वरु॑णस्य॒धाम॑ || {4/7}{1.152.4}{1.21.13.4}{2.2.22.4}{1620, 152, 1620}

अ॒न॒श्वोजा॒तो,अ॑नभी॒शुरर्वा॒¦कनि॑क्रदत्‌पतयदू॒र्ध्वसा᳚नुः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

अ॒चित्तं॒ब्रह्म॑जुजुषु॒र्युवा᳚नः॒¦प्रमि॒त्रेधाम॒वरु॑णेगृ॒णन्तः॑ || {5/7}{1.152.5}{1.21.13.5}{2.2.22.5}{1621, 152, 1621}

धे॒नवो᳚मामते॒यमव᳚न्ती¦र्ब्रह्म॒प्रियं᳚पीपय॒न्‌त्सस्मि॒न्नूध॑न् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

पि॒त्वोभि॑क्षेतव॒युना᳚निवि॒द्वा¦ना॒साविवा᳚स॒न्नदि॑तिमुरुष्येत् || {6/7}{1.152.6}{1.21.13.6}{2.2.22.6}{1622, 152, 1622}

आवां᳚मित्रावरुणाह॒व्यजु॑ष्टिं॒¦नम॑सादेवा॒वव॑साववृत्याम् |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

अ॒स्माकं॒ब्रह्म॒पृत॑नासुसह्या¦,अ॒स्माकं᳚वृ॒ष्टिर्दि॒व्यासु॑पा॒रा || {7/7}{1.152.7}{1.21.13.7}{2.2.22.7}{1623, 152, 1623}

[153] यजामहइति चतुरृचस्य सूक्तस्यौचथ्योदीर्घतमामित्रावरुणौत्रिष्टुप् |
यजा᳚महेवांम॒हःस॒जोषा᳚¦ह॒व्येभि᳚र्मित्रावरुणा॒नमो᳚भिः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

घृ॒तैर्घृ॑तस्नू॒,अध॒यद्‌वा᳚म॒स्मे¦,अ॑ध्व॒र्यवो॒धी॒तिभि॒र्भर᳚न्ति || {1/4}{1.153.1}{1.21.14.1}{2.2.23.1}{1624, 153, 1624}

प्रस्तु॑तिर्वां॒धाम॒प्रयु॑क्ति॒¦रया᳚मिमित्रावरुणासुवृ॒क्तिः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

अ॒नक्ति॒यद्‌वां᳚वि॒दथे᳚षु॒होता᳚¦सु॒म्नंवां᳚सू॒रिर्वृ॑षणा॒विय॑क्षन् || {2/4}{1.153.2}{1.21.14.2}{2.2.23.2}{1625, 153, 1625}

पी॒पाय॑धे॒नुरदि॑तिरृ॒ताय॒¦जना᳚यमित्रावरुणाहवि॒र्दे |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

हि॒नोति॒यद्‌वां᳚वि॒दथे᳚सप॒र्यन्¦त्सरा॒तह᳚व्यो॒मानु॑षो॒होता᳚ || {3/4}{1.153.3}{1.21.14.3}{2.2.23.3}{1626, 153, 1626}

उ॒तवां᳚वि॒क्षुमद्या॒स्वन्धो॒¦गाव॒आप॑श्चपीपयन्तदे॒वीः |{औचथ्यो दीर्घतमाः | मित्रावरुणौ | त्रिष्टुप्}

उ॒तोनो᳚,अ॒स्यपू॒र्व्यःपति॒र्दन्¦वी॒तंपा॒तंपय॑सउ॒स्रिया᳚याः || {4/4}{1.153.4}{1.21.14.4}{2.2.23.4}{1627, 153, 1627}

[154] विष्णोर्नुकमिति षडृचस्य सूक्तस्यौचध्योदीर्घतमा विष्णुस्त्रिष्टुप् |
विष्णो॒र्नुकं᳚वी॒र्या᳚णि॒प्रवो᳚चं॒¦यःपार्थि॑वानिविम॒मेरजां᳚सि |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्}

यो,अस्क॑भाय॒दुत्त॑रंस॒धस्थं᳚¦विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः || {1/6}{1.154.1}{1.21.15.1}{2.2.24.1}{1628, 154, 1628}

प्रतद्‌विष्णुः॑स्तवतेवी॒र्ये᳚ण¦मृ॒गोभी॒मःकु॑च॒रोगि॑रि॒ष्ठाः |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्}

यस्यो॒रुषु॑त्रि॒षुवि॒क्रम॑णे¦ष्वधिक्षि॒यन्ति॒भुव॑नानि॒विश्वा᳚ || {2/6}{1.154.2}{1.21.15.2}{2.2.24.2}{1629, 154, 1629}

प्रविष्ण॑वेशू॒षमे᳚तु॒मन्म॑¦गिरि॒क्षित॑उरुगा॒याय॒वृष्णे᳚ |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्}

इ॒दंदी॒र्घंप्रय॑तंस॒धस्थ॒¦मेको᳚विम॒मेत्रि॒भिरित्‌प॒देभिः॑ || {3/6}{1.154.3}{1.21.15.3}{2.2.24.3}{1630, 154, 1630}

यस्य॒त्रीपू॒र्णामधु॑नाप॒दा¦न्यक्षी᳚यमाणास्व॒धया॒मद᳚न्ति |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्}

उ॑त्रि॒धातु॑पृथि॒वीमु॒तद्या¦मेको᳚दा॒धार॒भुव॑नानि॒विश्वा᳚ || {4/6}{1.154.4}{1.21.15.4}{2.2.24.4}{1631, 154, 1631}

तद॑स्यप्रि॒यम॒भिपाथो᳚,अश्यां॒¦नरो॒यत्र॑देव॒यवो॒मद᳚न्ति |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्}

उ॒रु॒क्र॒मस्य॒हिबन्धु॑रि॒त्था¦विष्णोः᳚प॒देप॑र॒मेमध्व॒उत्सः॑ || {5/6}{1.154.5}{1.21.15.5}{2.2.24.5}{1632, 154, 1632}

तावां॒वास्तू᳚न्युश्मसि॒गम॑ध्यै॒¦यत्र॒गावो॒भूरि॑शृङ्गा,अ॒यासः॑ |{औचथ्यो दीर्घतमाः | विष्णुः | त्रिष्टुप्}

अत्राह॒तदु॑रुगा॒यस्य॒वृष्णः॑¦पर॒मंप॒दमव॑भाति॒भूरि॑ || {6/6}{1.154.6}{1.21.15.6}{2.2.24.6}{1633, 154, 1633}

[155] प्रवःपांतमिति षडृचस्य सूक्तस्यौचथ्योदीर्घतमा आद्यानांतिसृणामिंद्राविष्णू ततस्तिसृणांविष्णुर्जगती |
प्रवः॒पान्त॒मन्ध॑सोधियाय॒ते¦म॒हेशूरा᳚य॒विष्ण॑वेचार्चत |{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती}

यासानु॑नि॒पर्व॑ताना॒मदा᳚भ्या¦म॒हस्त॒स्थतु॒रर्व॑तेवसा॒धुना᳚ || {1/6}{1.155.1}{1.21.16.1}{2.2.25.1}{1634, 155, 1634}

त्वे॒षमि॒त्थास॒मर॑णं॒शिमी᳚वतो॒¦रिन्द्रा᳚विष्णूसुत॒पावा᳚मुरुष्यति |{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती}

यामर्त्या᳚यप्रतिधी॒यमा᳚न॒मित्¦कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथः॑ || {2/6}{1.155.2}{1.21.16.2}{2.2.25.2}{1635, 155, 1635}

ता,ईं᳚वर्धन्ति॒मह्य॑स्य॒पौंस्यं॒¦निमा॒तरा᳚नयति॒रेत॑सेभु॒जे |{औचथ्यो दीर्घतमाः | इंद्राविष्णूः | जगती}

दधा᳚तिपु॒त्रोऽव॑रं॒परं᳚पि॒तु¦र्नाम॑तृ॒तीय॒मधि॑रोच॒नेदि॒वः || {3/6}{1.155.3}{1.21.16.3}{2.2.25.3}{1636, 155, 1636}

तत्त॒दिद॑स्य॒पौंस्यं᳚गृणीमसी॒¦नस्य॑त्रा॒तुर॑वृ॒कस्य॑मी॒ळ्हुषः॑ |{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

यःपार्थि॑वानित्रि॒भिरिद्‌विगा᳚मभि¦रु॒रुक्रमि॑ष्टोरुगा॒याय॑जी॒वसे᳚ || {4/6}{1.155.4}{1.21.16.4}{2.2.25.4}{1637, 155, 1637}

द्वे,इद॑स्य॒क्रम॑णेस्व॒र्दृशो᳚¦ऽभि॒ख्याय॒मर्त्यो᳚भुरण्यति |{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

तृ॒तीय॑मस्य॒नकि॒राद॑धर्षति॒¦वय॑श्च॒नप॒तय᳚न्तःपत॒त्रिणः॑ || {5/6}{1.155.5}{1.21.16.5}{2.2.25.5}{1638, 155, 1638}

च॒तुर्भिः॑सा॒कंन॑व॒तिंच॒नाम॑भि¦श्च॒क्रंवृ॒त्तंव्यतीँ᳚रवीविपत् |{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

बृ॒हच्छ॑रीरोवि॒मिमा᳚न॒ऋक्व॑भिर्॒¦युवाकु॑मारः॒प्रत्ये᳚त्याह॒वम् || {6/6}{1.155.6}{1.21.16.6}{2.2.25.6}{1639, 155, 1639}

[156] भवामित्रइति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाविष्णुर्जगती |
भवा᳚मि॒त्रोशेव्यो᳚घृ॒तासु॑तिर्॒¦विभू᳚तद्युम्नएव॒या,उ॑स॒प्रथाः᳚ |{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

अधा᳚तेविष्णोवि॒दुषा᳚चि॒दर्ध्यः॒¦स्तोमो᳚य॒ज्ञश्च॒राध्यो᳚ह॒विष्म॑ता || {1/5}{1.156.1}{1.21.17.1}{2.2.26.1}{1640, 156, 1640}

यःपू॒र्व्याय॑वे॒धसे॒नवी᳚यसे¦सु॒मज्जा᳚नये॒विष्ण॑वे॒ददा᳚शति |{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

योजा॒तम॑स्यमह॒तोमहि॒ब्रव॒त्¦सेदु॒श्रवो᳚भि॒र्युज्यं᳚चिद॒भ्य॑सत् || {2/5}{1.156.2}{1.21.17.2}{2.2.26.2}{1641, 156, 1641}

तमु॑स्तोतारःपू॒र्व्यंयथा᳚वि॒द¦ऋ॒तस्य॒गर्भं᳚ज॒नुषा᳚पिपर्तन |{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

आस्य॑जा॒नन्तो॒नाम॑चिद्‌विवक्तन¦म॒हस्ते᳚विष्णोसुम॒तिंभ॑जामहे || {3/5}{1.156.3}{1.21.17.3}{2.2.26.3}{1642, 156, 1642}

तम॑स्य॒राजा॒वरु॑ण॒स्तम॒श्विना॒¦क्रतुं᳚सचन्त॒मारु॑तस्यवे॒धसः॑ |{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

दा॒धार॒दक्ष॑मुत्त॒मम॑ह॒र्विदं᳚¦व्र॒जंच॒विष्णुः॒सखि॑वाँ,अपोर्णु॒ते || {4/5}{1.156.4}{1.21.17.4}{2.2.26.4}{1643, 156, 1643}

योवि॒वाय॑स॒चथा᳚य॒दैव्य॒¦इन्द्रा᳚य॒विष्णुः॑सु॒कृते᳚सु॒कृत्त॑रः |{औचथ्यो दीर्घतमाः | विष्णुः | जगती}

वे॒धा,अ॑जिन्वत्‌त्रिषध॒स्थआर्य॑¦मृ॒तस्य॑भा॒गेयज॑मान॒माभ॑जत् || {5/5}{1.156.5}{1.21.17.5}{2.2.26.5}{1644, 156, 1644}

[157] अबोध्यग्निरिति षडृचस्य सूक्तस्यौचथ्योदीर्घतमाअश्विनौ जगत्यंत्येद्वेत्रिष्टुभौ |
अबो᳚ध्य॒ग्निर्ज्मउदे᳚ति॒सूर्यो॒¦व्यु१॑(उ॒)षाश्च॒न्द्राम॒ह्या᳚वो,अ॒र्चिषा᳚ |{औचथ्यो दीर्घतमाः | अश्विनौ | जगती}

आयु॑क्षाताम॒श्विना॒यात॑वे॒रथं॒¦प्रासा᳚वीद्दे॒वःस॑वि॒ताजग॒त्‌पृथ॑क् || {1/6}{1.157.1}{1.22.1.1}{2.2.27.1}{1645, 157, 1645}

यद्‌यु॒ञ्जाथे॒वृष॑णमश्विना॒रथं᳚¦घृ॒तेन॑नो॒मधु॑नाक्ष॒त्रमु॑क्षतम् |{औचथ्यो दीर्घतमाः | अश्विनौ | जगती}

अ॒स्माकं॒ब्रह्म॒पृत॑नासुजिन्वतं¦व॒यंधना॒शूर॑साताभजेमहि || {2/6}{1.157.2}{1.22.1.2}{2.2.27.2}{1646, 157, 1646}

अ॒र्वाङ्‌त्रि॑च॒क्रोम॑धु॒वाह॑नो॒रथो᳚¦जी॒राश्वो᳚,अ॒श्विनो᳚र्यातु॒सुष्टु॑तः |{औचथ्यो दीर्घतमाः | अश्विनौ | जगती}

त्रि॒व॒न्धु॒रोम॒घवा᳚वि॒श्वसौ᳚भगः॒¦शंन॒व॑क्षद्द्वि॒पदे॒चतु॑ष्पदे || {3/6}{1.157.3}{1.22.1.3}{2.2.27.3}{1647, 157, 1647}

न॒ऊर्जं᳚वहतमश्विनायु॒वं¦मधु॑मत्यानः॒कश॑यामिमिक्षतम् |{औचथ्यो दीर्घतमाः | अश्विनौ | जगती}

प्रायु॒स्तारि॑ष्टं॒नीरपां᳚सिमृक्षतं॒¦सेध॑तं॒द्वेषो॒भव॑तंसचा॒भुवा᳚ || {4/6}{1.157.4}{1.22.1.4}{2.2.27.4}{1648, 157, 1648}

यु॒वंह॒गर्भं॒जग॑तीषुधत्थो¦यु॒वंविश्वे᳚षु॒भुव॑नेष्व॒न्तः |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

यु॒वम॒ग्निंच॑वृषणाव॒पश्च॒¦वन॒स्पतीँ᳚रश्विना॒वैर॑येथाम् || {5/6}{1.157.5}{1.22.1.5}{2.2.27.5}{1649, 157, 1649}

यु॒वंह॑स्थोभि॒षजा᳚भेष॒जेभि॒¦रथो᳚स्थोर॒थ्या॒३॑(आ॒)राथ्ये᳚भिः |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

अथो᳚क्ष॒त्रमधि॑धत्थउग्रा॒¦योवां᳚ह॒विष्मा॒न्‌मन॑साद॒दाश॑ || {6/6}{1.157.6}{1.22.1.6}{2.2.27.6}{1650, 157, 1650}

[158] वसूरुद्राइति षडृचस्य सूक्तस्यौचथ्योदीर्घतमाअश्विनौत्रिष्टुबन्त्यानुष्टुप् |
वसू᳚रु॒द्रापु॑रु॒मन्तू᳚वृ॒धन्ता᳚¦दश॒स्यतं᳚नोवृषणाव॒भिष्टौ᳚ |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

दस्रा᳚ह॒यद्‌रेक्ण॑औच॒थ्योवां॒¦प्रयत्‌स॒स्राथे॒,अक॑वाभिरू॒ती || {1/6}{1.158.1}{1.22.2.1}{2.3.1.1}{1651, 158, 1651}

कोवां᳚दाशत्‌सुम॒तये᳚चिद॒स्यै¦वसू॒यद्‌धेथे॒नम॑साप॒देगोः |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

जि॒गृ॒तम॒स्मेरे॒वतीः॒पुरं᳚धीः¦काम॒प्रेणे᳚व॒मन॑सा॒चर᳚न्ता || {2/6}{1.158.2}{1.22.2.2}{2.3.1.2}{1652, 158, 1652}

यु॒क्तोह॒यद्‌वां᳚तौ॒ग्र्याय॑पे॒रु¦र्विमध्ये॒,अर्ण॑सो॒धायि॑प॒ज्रः |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

उप॑वा॒मवः॑शर॒णंग॑मेयं॒¦शूरो॒नाज्म॑प॒तय॑द्भि॒रेवैः᳚ || {3/6}{1.158.3}{1.22.2.3}{2.3.1.3}{1653, 158, 1653}

उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒¦न्मामामि॒मेप॑त॒त्रिणी॒विदु॑ग्धाम् |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

मामामेधो॒दश॑तयश्चि॒तोधा॒क्¦प्रयद्‌वां᳚ब॒द्धस्त्मनि॒खाद॑ति॒क्षाम् || {4/6}{1.158.4}{1.22.2.4}{2.3.1.4}{1654, 158, 1654}

मा᳚गरन्‌न॒द्यो᳚मा॒तृत॑मा¦दा॒सायदीं॒सुस॑मुब्धम॒वाधुः॑ |{औचथ्यो दीर्घतमाः | अश्विनौ | त्रिष्टुप्}

शिरो॒यद॑स्यत्रैत॒नोवि॒तक्ष॑त्¦स्व॒यंदा॒सउरो॒,अंसा॒वपि॑ग्ध || {5/6}{1.158.5}{1.22.2.5}{2.3.1.5}{1655, 158, 1655}

दी॒र्घत॑मामामते॒यो¦जु॑जु॒र्वान्‌द॑श॒मेयु॒गे |{औचथ्यो दीर्घतमाः | अश्विनौ | अनुष्टुप्}

अ॒पामर्थं᳚य॒तीनां᳚¦ब्र॒ह्माभ॑वति॒सार॑थिः || {6/6}{1.158.6}{1.22.2.6}{2.3.1.6}{1656, 158, 1656}

[159] प्रद्यावायज्ञैरिति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाद्यावापृथिव्यौजगती |
प्रद्यावा᳚य॒ज्ञैःपृ॑थि॒वी,ऋ॑ता॒वृधा᳚¦म॒हीस्तु॑षेवि॒दथे᳚षु॒प्रचे᳚तसा |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

दे॒वेभि॒र्येदे॒वपु॑त्रेसु॒दंस॑से॒¦त्थाधि॒यावार्या᳚णिप्र॒भूष॑तः || {1/5}{1.159.1}{1.22.3.1}{2.3.2.1}{1657, 159, 1657}

उ॒तम᳚न्येपि॒तुर॒द्रुहो॒मनो᳚¦मा॒तुर्महि॒स्वत॑व॒स्तद्धवी᳚मभिः |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

सु॒रेत॑सापि॒तरा॒भूम॑चक्रतु¦रु॒रुप्र॒जाया᳚,अ॒मृतं॒वरी᳚मभिः || {2/5}{1.159.2}{1.22.3.2}{2.3.2.2}{1658, 159, 1658}

तेसू॒नवः॒स्वप॑सःसु॒दंस॑सो¦म॒हीज॑ज्ञुर्मा॒तरा᳚पू॒र्वचि॑त्तये |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

स्था॒तुश्च॑स॒त्यंजग॑तश्च॒धर्म॑णि¦पु॒त्रस्य॑पाथःप॒दमद्व॑याविनः || {3/5}{1.159.3}{1.22.3.3}{2.3.2.3}{1659, 159, 1659}

तेमा॒यिनो᳚ममिरेसु॒प्रचे᳚तसो¦जा॒मीसयो᳚नीमिथु॒नासमो᳚कसा |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

नव्यं᳚नव्यं॒तन्तु॒मात᳚न्वतेदि॒वि¦स॑मु॒द्रे,अ॒न्तःक॒वयः॑सुदी॒तयः॑ || {4/5}{1.159.4}{1.22.3.4}{2.3.2.4}{1660, 159, 1660}

तद्‌राधो᳚,अ॒द्यस॑वि॒तुर्वरे᳚ण्यं¦व॒यंदे॒वस्य॑प्रस॒वेम॑नामहे |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

अ॒स्मभ्यं᳚द्यावापृथिवीसुचे॒तुना᳚¦र॒यिंध॑त्तं॒वसु॑मन्तंशत॒ग्विन᳚म् || {5/5}{1.159.5}{1.22.3.5}{2.3.2.5}{1661, 159, 1661}

[160] तेहीति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाद्यावापृथिव्यौजगती |
तेहिद्यावा᳚पृथि॒वीवि॒श्वश᳚म्भुव¦ऋ॒ताव॑री॒रज॑सोधार॒यत्क॑वी |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

सु॒जन्म॑नीधि॒षणे᳚,अ॒न्तरी᳚यते¦दे॒वोदे॒वीधर्म॑णा॒सूर्यः॒शुचिः॑ || {1/5}{1.160.1}{1.22.4.1}{2.3.3.1}{1662, 160, 1662}

उ॒रु॒व्यच॑साम॒हिनी᳚,अस॒श्चता᳚¦पि॒तामा॒ताच॒भुव॑नानिरक्षतः |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

सु॒धृष्ट॑मेवपु॒ष्ये॒३॑(ए॒)रोद॑सी¦पि॒तायत्‌सी᳚म॒भिरू॒पैरवा᳚सयत् || {2/5}{1.160.2}{1.22.4.2}{2.3.3.2}{1663, 160, 1663}

वह्निः॑पु॒त्रःपि॒त्रोःप॒वित्र॑वान्¦पु॒नाति॒धीरो॒भुव॑नानिमा॒यया᳚ |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

धे॒नुंच॒पृश्निं᳚वृष॒भंसु॒रेत॑सं¦वि॒श्वाहा᳚शु॒क्रंपयो᳚,अस्यदुक्षत || {3/5}{1.160.3}{1.22.4.3}{2.3.3.3}{1664, 160, 1664}

अ॒यंदे॒वाना᳚म॒पसा᳚म॒पस्त॑मो॒¦योज॒जान॒रोद॑सीवि॒श्वश᳚म्भुवा |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

वियोम॒मेरज॑सीसुक्रतू॒यया॒¦जरे᳚भिः॒स्कम्भ॑नेभिः॒समा᳚नृचे || {4/5}{1.160.4}{1.22.4.4}{2.3.3.4}{1665, 160, 1665}

तेनो᳚गृणा॒नेम॑हिनी॒महि॒श्रवः॑,¦क्ष॒त्रंद्या᳚वापृथिवीधासथोबृ॒हत् |{औचथ्यो दीर्घतमाः | द्यावापृथिव्यौ | जगती}

येना॒भिकृ॒ष्टीस्त॒तना᳚मवि॒श्वहा᳚¦प॒नाय्य॒मोजो᳚,अ॒स्मेसमि᳚न्वतम् || {5/5}{1.160.5}{1.22.4.5}{2.3.3.5}{1666, 160, 1666}

[161] किमुश्रेष्ठइति चतुर्दशर्चस्य सूक्तस्यौचथ्योदीर्घतमाऋभवोजगत्यंत्या त्रिष्टुप् |
किमु॒श्रेष्ठः॒किंयवि॑ष्ठोन॒आज॑ग॒न्¦किमी᳚यतेदू॒त्य१॑(अं॒)कद्यदू᳚चि॒म |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

नि᳚न्दिमचम॒संयोम॑हाकु॒लो¦ऽग्ने᳚भ्रात॒र्द्रुण॒इद्‌भू॒तिमू᳚दिम || {1/14}{1.161.1}{1.22.5.1}{2.3.4.1}{1667, 161, 1667}

एकं᳚चम॒संच॒तुरः॑कृणोतन॒¦तद्‌वो᳚दे॒वा,अ॑ब्रुव॒न्‌तद्‌व॒आग॑मम् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

सौध᳚न्वना॒यद्ये॒वाक॑रि॒ष्यथ॑¦सा॒कंदे॒वैर्य॒ज्ञिया᳚सोभविष्यथ || {2/14}{1.161.2}{1.22.5.2}{2.3.4.2}{1668, 161, 1668}

अ॒ग्निंदू॒तंप्रति॒यदब्र॑वीत॒ना¦श्वः॒कर्त्वो॒रथ॑उ॒तेहकर्त्वः॑ |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

धे॒नुःकर्त्वा᳚युव॒शाकर्त्वा॒द्वा¦तानि॑भ्रात॒रनु॑वःकृ॒त्व्येम॑सि || {3/14}{1.161.3}{1.22.5.3}{2.3.4.3}{1669, 161, 1669}

च॒कृ॒वांस॑ऋभव॒स्तद॑पृच्छत॒¦क्वेद॑भू॒द्यःस्यदू॒तोन॒आज॑गन् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

य॒दावाख्य॑च्चम॒साञ्च॒तुरः॑कृ॒ता¦नादित्‌त्वष्टा॒ग्नास्व॒न्तर्न्या᳚नजे || {4/14}{1.161.4}{1.22.5.4}{2.3.4.4}{1670, 161, 1670}

हना᳚मैनाँ॒,इति॒त्वष्टा॒यदब्र॑वी¦च्चम॒संयेदे᳚व॒पान॒मनि᳚न्दिषुः |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

अ॒न्यानामा᳚निकृण्वतेसु॒तेसचाँ᳚¦अ॒न्यैरे᳚नान्‌क॒न्या॒३॑(आ॒)नाम॑भिःस्परत् || {5/14}{1.161.5}{1.22.5.5}{2.3.4.5}{1671, 161, 1671}

इन्द्रो॒हरी᳚युयु॒जे,अ॒श्विना॒रथं॒¦बृह॒स्पति᳚र्वि॒श्वरू᳚पा॒मुपा᳚जत |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

ऋ॒भुर्विभ्वा॒वाजो᳚दे॒वाँ,अ॑गच्छत॒¦स्वप॑सोय॒ज्ञियं᳚भा॒गमै᳚तन || {6/14}{1.161.6}{1.22.5.6}{2.3.5.1}{1672, 161, 1672}

निश्चर्म॑णो॒गाम॑रिणीतधी॒तिभि॒¦र्याजर᳚न्तायुव॒शाताकृ॑णोतन |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

सौध᳚न्वना॒,अश्वा॒दश्व॑मतक्षत¦यु॒क्त्वारथ॒मुप॑दे॒वाँ,अ॑यातन || {7/14}{1.161.7}{1.22.5.7}{2.3.5.2}{1673, 161, 1673}

इ॒दमु॑द॒कंपि॑ब॒तेत्य॑ब्रवीतने॒¦दंवा᳚घापिबतामुञ्ज॒नेज॑नम् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

सौध᳚न्वना॒यदि॒तन्नेव॒हर्य॑थ¦तृ॒तीये᳚घा॒सव॑नेमादयाध्वै || {8/14}{1.161.8}{1.22.5.8}{2.3.5.3}{1674, 161, 1674}

आपो॒भूयि॑ष्ठा॒,इत्येको᳚,अब्रवी¦द॒ग्निर्भूयि॑ष्ठ॒इत्य॒न्यो,अ॑ब्रवीत् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

व॒ध॒र्यन्तीं᳚ब॒हुभ्यः॒प्रैको᳚,अब्रवी¦दृ॒तावद᳚न्तश्चम॒साँ,अ॑पिंशत || {9/14}{1.161.9}{1.22.5.9}{2.3.5.4}{1675, 161, 1675}

श्रो॒णामेक॑उद॒कंगामवा᳚जति¦मां॒समेकः॑पिंशतिसू॒नयाभृ॑तम् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

नि॒म्रुचः॒शकृ॒देको॒,अपा᳚भर॒त्¦किंस्वि॑त्‌पु॒त्रेभ्यः॑पि॒तरा॒,उपा᳚वतुः || {10/14}{1.161.10}{1.22.5.10}{2.3.5.5}{1676, 161, 1676}

उ॒द्वत्स्व॑स्मा,अकृणोतना॒तृणं᳚¦नि॒वत्स्व॒पःस्व॑प॒स्यया᳚नरः |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

अगो᳚ह्यस्य॒यदस॑स्तनागृ॒हे¦तद॒द्येदमृ॑भवो॒नानु॑गच्छथ || {11/14}{1.161.11}{1.22.5.11}{2.3.6.1}{1677, 161, 1677}

स॒म्मील्य॒यद्‌भुव॑नाप॒र्यस॑र्पत॒¦क्व॑स्वित्ता॒त्यापि॒तरा᳚आसतुः |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

अश॑पत॒यःक॒रस्नं᳚आद॒दे¦यःप्राब्र॑वी॒त्‌प्रोतस्मा᳚,अब्रवीतन || {12/14}{1.161.12}{1.22.5.12}{2.3.6.2}{1678, 161, 1678}

सु॒षु॒प्वांस॑ऋभव॒स्तद॑पृच्छ॒ता¦गो᳚ह्य॒इ॒दंनो᳚,अबूबुधत् |{औचथ्यो दीर्घतमाः | ऋभवः | जगती}

श्वानं᳚ब॒स्तोबो᳚धयि॒तार॑मब्रवीत्¦संवत्स॒रइ॒दम॒द्याव्य॑ख्यत || {13/14}{1.161.13}{1.22.5.13}{2.3.6.3}{1679, 161, 1679}

दि॒वाया᳚न्तिम॒रुतो॒भूम्या॒ग्नि¦र॒यंवातो᳚,अ॒न्तरि॑क्षेणयाति |{औचथ्यो दीर्घतमाः | ऋभवः | त्रिष्टुप्}

अ॒द्भिर्या᳚ति॒वरु॑णःसमु॒द्रै¦र्यु॒ष्माँ,इ॒च्छन्तः॑शवसोनपातः || {14/14}{1.161.14}{1.22.5.14}{2.3.6.4}{1680, 161, 1680}

[162] मानोमित्रइति द्वाविंशत्यृचस्य सूक्तस्य औचथ्योदीर्घतमाअश्वस्त्रिष्टुप् तृतीयाषष्ट्यौजगत्यौ | (अश्वस्तुत्याश्वोदेवता) |
मानो᳚मि॒त्रोवरु॑णो,अर्य॒मायु¦रिन्द्र॑ऋभु॒क्षाम॒रुतः॒परि॑ख्यन् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

यद्‌वा॒जिनो᳚दे॒वजा᳚तस्य॒सप्तेः᳚¦प्रव॒क्ष्यामो᳚वि॒दथे᳚वी॒र्या᳚णि || {1/22}{1.162.1}{1.22.6.1}{2.3.7.1}{1681, 162, 1681}

यन्नि॒र्णिजा॒रेक्ण॑सा॒प्रावृ॑तस्य¦रा॒तिंगृ॑भी॒तांमु॑ख॒तोनय᳚न्ति |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

सुप्रा᳚ङ॒जोमेम्य॑द्‌वि॒श्वरू᳚प¦इन्द्रापू॒ष्णोःप्रि॒यमप्ये᳚ति॒पाथः॑ || {2/22}{1.162.2}{1.22.6.2}{2.3.7.2}{1682, 162, 1682}

ए॒षच्छागः॑पु॒रो,अश्वे᳚नवा॒जिना᳚¦पू॒ष्णोभा॒गोनी᳚यतेवि॒श्वदे᳚व्यः |{औचथ्यो दीर्घतमाः | अश्वः | जगती}

अ॒भि॒प्रियं॒यत्‌पु॑रो॒ळाश॒मर्व॑ता॒¦त्वष्टेदे᳚नंसौश्रव॒साय॑जिन्वति || {3/22}{1.162.3}{1.22.6.3}{2.3.7.3}{1683, 162, 1683}

यद्ध॑वि॒ष्य॑मृतु॒शोदे᳚व॒यानं॒¦त्रिर्मानु॑षाः॒पर्यश्वं॒नय᳚न्ति |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अत्रा᳚पू॒ष्णःप्र॑थ॒मोभा॒गए᳚ति¦य॒ज्ञंदे॒वेभ्यः॑प्रतिवे॒दय᳚न्न॒जः || {4/22}{1.162.4}{1.22.6.4}{2.3.7.4}{1684, 162, 1684}

होता᳚ध्व॒र्युराव॑या,अग्निमि॒न्धो¦ग्रा᳚वग्रा॒भउ॒तशंस्ता॒सुवि॑प्रः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

तेन॑य॒ज्ञेन॒स्व॑रंकृतेन॒¦स्वि॑ष्टेनव॒क्षणा॒,पृ॑णध्वम् || {5/22}{1.162.5}{1.22.6.5}{2.3.7.5}{1685, 162, 1685}

यू॒प॒व्र॒स्का,उ॒तयेयू᳚पवा॒हा¦श्च॒षालं॒ये,अ॑श्वयू॒पाय॒तक्ष॑ति |{औचथ्यो दीर्घतमाः | अश्वः | जगती}

येचार्व॑ते॒पच॑नंस॒म्भर᳚¦न्त्यु॒तोतेषा᳚म॒भिगू᳚र्तिर्नइन्वतु || {6/22}{1.162.6}{1.22.6.6}{2.3.8.1}{1686, 162, 1686}

उप॒प्रागा᳚त्‌सु॒मन्मे᳚ऽधायि॒मन्म॑¦दे॒वाना॒माशा॒,उप॑वी॒तपृ॑ष्ठः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अन्वे᳚नं॒विप्रा॒ऋष॑योमदन्ति¦दे॒वानां᳚पु॒ष्टेच॑कृमासु॒बन्धु᳚म् || {7/22}{1.162.7}{1.22.6.7}{2.3.8.2}{1687, 162, 1687}

यद्‌वा॒जिनो॒दाम॑सं॒दान॒मर्व॑तो॒¦याशी᳚र्ष॒ण्या᳚रश॒नारज्जु॑रस्य |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

यद्‌वा᳚घास्य॒प्रभृ॑तमा॒स्ये॒३॑(ए॒)तृणं॒¦सर्वा॒ताते॒,अपि॑दे॒वेष्व॑स्तु || {8/22}{1.162.8}{1.22.6.8}{2.3.8.3}{1688, 162, 1688}

यदश्व॑स्यक्र॒विषो॒मक्षि॒काश॒¦यद्‌वा॒स्वरौ॒स्वधि॑तौरि॒प्तमस्ति॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

यद्धस्त॑योःशमि॒तुर्यन्न॒खेषु॒¦सर्वा॒ताते॒,अपि॑दे॒वेष्व॑स्तु || {9/22}{1.162.9}{1.22.6.9}{2.3.8.4}{1689, 162, 1689}

यदूव॑ध्यमु॒दर॑स्याप॒वाति॒¦आ॒मस्य॑क्र॒विषो᳚ग॒न्धो,अस्ति॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

सु॒कृ॒तातच्छ॑मि॒तारः॑कृण्वन्तू॒¦तमेधं᳚शृत॒पाकं᳚पचन्तु || {10/22}{1.162.10}{1.22.6.10}{2.3.8.5}{1690, 162, 1690}

यत्ते॒गात्रा᳚द॒ग्निना᳚प॒च्यमा᳚ना¦द॒भिशूलं॒निह॑तस्याव॒धाव॑ति |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

मातद्‌भूम्या॒माश्रि॑ष॒न्मातृणे᳚षु¦दे॒वेभ्य॒स्तदु॒शद्भ्यो᳚रा॒तम॑स्तु || {11/22}{1.162.11}{1.22.6.11}{2.3.9.1}{1691, 162, 1691}

येवा॒जिनं᳚परि॒पश्य᳚न्तिप॒क्वं¦ई᳚मा॒हुःसु॑र॒भिर्निर्ह॒रेति॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

येचार्व॑तोमांसभि॒क्षामु॒पास॑त¦उ॒तोतेषा᳚म॒भिगू᳚र्तिर्नइन्वतु || {12/22}{1.162.12}{1.22.6.12}{2.3.9.2}{1692, 162, 1692}

यन्नीक्ष॑णंमां॒स्पच᳚न्या,उ॒खाया॒¦यापात्रा᳚णियू॒ष्णआ॒सेच॑नानि |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

ऊ॒ष्म॒ण्या᳚पि॒धाना᳚चरू॒णा¦म॒ङ्काःसू॒नाःपरि॑भूष॒न्त्यश्व᳚म् || {13/22}{1.162.13}{1.22.6.13}{2.3.9.3}{1693, 162, 1693}

नि॒क्रम॑णंनि॒षद॑नंवि॒वर्त॑नं॒¦यच्च॒पड्बी᳚श॒मर्व॑तः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

यच्च॑प॒पौयच्च॑घा॒सिंज॒घास॒¦सर्वा॒ताते॒,अपि॑दे॒वेष्व॑स्तु || {14/22}{1.162.14}{1.22.6.14}{2.3.9.4}{1694, 162, 1694}

मात्वा॒ग्निर्ध्व॑नयीद्‌धू॒मग᳚न्धि॒¦र्मोखाभ्राज᳚न्त्य॒भिवि॑क्त॒जघ्रिः॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

इ॒ष्टंवी॒तम॒भिगू᳚र्तं॒वष॑ट्कृतं॒¦तंदे॒वासः॒प्रति॑गृभ्ण॒न्त्यश्व᳚म् || {15/22}{1.162.15}{1.22.6.15}{2.3.9.5}{1695, 162, 1695}

यदश्वा᳚य॒वास॑उपस्तृ॒णन्¦त्य॑धीवा॒संयाहिर᳚ण्यान्यस्मै |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

सं॒दान॒मर्व᳚न्तं॒पड्बी᳚शं¦प्रि॒यादे॒वेष्वाया᳚मयन्ति || {16/22}{1.162.16}{1.22.6.16}{2.3.10.1}{1696, 162, 1696}

यत्ते᳚सा॒देमह॑सा॒शूकृ॑तस्य॒¦पार्ष्ण्या᳚वा॒कश॑यावातु॒तोद॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

स्रु॒चेव॒ताह॒विषो᳚,अध्व॒रेषु॒¦सर्वा॒ताते॒ब्रह्म॑णासूदयामि || {17/22}{1.162.17}{1.22.6.17}{2.3.10.2}{1697, 162, 1697}

चतु॑स्त्रिंशद्‌वा॒जिनो᳚दे॒वब᳚न्धोर्॒¦वङ्क्री॒रश्व॑स्य॒स्वधि॑तिः॒समे᳚ति |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अच्छि॑द्रा॒गात्रा᳚व॒युना᳚कृणोत॒¦परु॑ष्परुरनु॒घुष्या॒विश॑स्त || {18/22}{1.162.18}{1.22.6.18}{2.3.10.3}{1698, 162, 1698}

एक॒स्त्वष्टु॒रश्व॑स्याविश॒स्ता¦द्वाय॒न्तारा᳚भवत॒स्तथ॑ऋ॒तुः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

याते॒गात्रा᳚णामृतु॒थाकृ॒णोमि॒¦ताता॒पिण्डा᳚नां॒प्रजु॑होम्य॒ग्नौ || {19/22}{1.162.19}{1.22.6.19}{2.3.10.4}{1699, 162, 1699}

मात्वा᳚तपत्‌प्रि॒यआ॒त्मापि॒यन्तं॒¦मास्वधि॑तिस्त॒न्व१॑(अ॒)ति॑ष्ठिपत्ते |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

माते᳚गृ॒ध्नुर॑विश॒स्ताति॒हाय॑¦छि॒द्रागात्रा᳚ण्य॒सिना॒मिथू᳚कः || {20/22}{1.162.20}{1.22.6.20}{2.3.10.5}{1700, 162, 1700}

वा,उ॑ए॒तन्‌म्रि॑यसे॒रि॑ष्यसि¦दे॒वाँ,इदे᳚षिप॒थिभिः॑सु॒गेभिः॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

हरी᳚ते॒युञ्जा॒पृष॑ती,अभूता॒¦मुपा᳚स्थाद्‌वा॒जीधु॒रिरास॑भस्य || {21/22}{1.162.21}{1.22.6.21}{2.3.10.6}{1701, 162, 1701}

सु॒गव्यं᳚नोवा॒जीस्वश्व्यं᳚पुं॒सः¦पु॒त्राँ,उ॒तवि॑श्वा॒पुषं᳚र॒यिम् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अ॒ना॒गा॒स्त्वंनो॒,अदि॑तिःकृणोतु¦क्ष॒त्रंनो॒,अश्वो᳚वनतांह॒विष्मा॑न् || {22/22}{1.162.22}{1.22.6.22}{2.3.10.7}{1702, 162, 1702}

[163] यदक्रंदइति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाअश्वस्त्रिष्टुप् |
यदक्र᳚न्दःप्रथ॒मंजाय॑मान¦उ॒द्यन्‌त्स॑मु॒द्रादु॒तवा॒पुरी᳚षात् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

श्ये॒नस्य॑प॒क्षाह॑रि॒णस्य॑बा॒हू¦,उ॑प॒स्तुत्यं॒महि॑जा॒तंते᳚,अर्वन् || {1/13}{1.163.1}{1.22.7.1}{2.3.11.1}{1703, 163, 1703}

य॒मेन॑द॒त्तंत्रि॒तए᳚नमायुन॒¦गिन्द्र॑एणंप्रथ॒मो,अध्य॑तिष्ठत् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

ग॒न्ध॒र्वो,अ॑स्यरश॒नाम॑गृभ्णा॒त्¦सूरा॒दश्वं᳚वसवो॒निर॑तष्ट || {2/13}{1.163.2}{1.22.7.2}{2.3.11.2}{1704, 163, 1704}

असि॑य॒मो,अस्या᳚दि॒त्यो,अ᳚र्व॒¦न्नसि॑त्रि॒तोगुह्ये᳚नव्र॒तेन॑ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

असि॒सोमे᳚नस॒मया॒विपृ॑क्त¦आ॒हुस्ते॒त्रीणि॑दि॒विबन्ध॑नानि || {3/13}{1.163.3}{1.22.7.3}{2.3.11.3}{1705, 163, 1705}

त्रीणि॑आहुर्दि॒विबन्ध॑नानि॒¦त्रीण्य॒प्सुत्रीण्य॒न्तःस॑मु॒द्रे |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

उ॒तेव॑मे॒वरु॑णश्छन्‌त्स्यर्व॒न्¦यत्रा᳚आ॒हुःप॑र॒मंज॒नित्र᳚म् || {4/13}{1.163.4}{1.22.7.4}{2.3.11.4}{1706, 163, 1706}

इ॒माते᳚वाजिन्नव॒मार्ज॑नानी॒¦माश॒फानां᳚सनि॒तुर्नि॒धाना᳚ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अत्रा᳚तेभ॒द्रार॑श॒ना,अ॑पश्य¦मृ॒तस्य॒या,अ॑भि॒रक्ष᳚न्तिगो॒पाः || {5/13}{1.163.5}{1.22.7.5}{2.3.11.5}{1707, 163, 1707}

आ॒त्मानं᳚ते॒मन॑सा॒राद॑जाना¦म॒वोदि॒वाप॒तय᳚न्तंपतं॒गम् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

शिरो᳚,अपश्यंप॒थिभिः॑सु॒गेभि॑¦ररे॒णुभि॒र्जेह॑मानंपत॒त्रि || {6/13}{1.163.6}{1.22.7.6}{2.3.12.1}{1708, 163, 1708}

अत्रा᳚तेरू॒पमु॑त्त॒मम॑पश्यं॒¦जिगी᳚षमाणमि॒षप॒देगोः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

य॒दाते॒मर्तो॒,अनु॒भोग॒मान॒¦ळादिद्‌ग्रसि॑ष्ठ॒ओष॑धीरजीगः || {7/13}{1.163.7}{1.22.7.7}{2.3.12.2}{1709, 163, 1709}

अनु॑त्वा॒रथो॒,अनु॒मर्यो᳚,अर्व॒¦न्ननु॒गावोऽनु॒भगः॑क॒नीना᳚म् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अनु॒व्राता᳚स॒स्तव॑स॒ख्यमी᳚यु॒¦रनु॑दे॒वाम॑मिरेवी॒र्यं᳚ते || {8/13}{1.163.8}{1.22.7.8}{2.3.12.3}{1710, 163, 1710}

हिर᳚ण्यशृ॒ङ्गोऽयो᳚,अस्य॒पादा॒¦मनो᳚जवा॒,अव॑र॒इन्द्र॑आसीत् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

दे॒वा,इद॑स्यहवि॒रद्य॑माय॒न्¦यो,अर्व᳚न्तंप्रथ॒मो,अ॒ध्यति॑ष्ठत् || {9/13}{1.163.9}{1.22.7.9}{2.3.12.4}{1711, 163, 1711}

ई॒र्मान्ता᳚सः॒सिलि॑कमध्यमासः॒¦संशूर॑णासोदि॒व्यासो॒,अत्याः᳚ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

हं॒सा,इ॑वश्रेणि॒शोय॑तन्ते॒¦यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः᳚ || {10/13}{1.163.10}{1.22.7.10}{2.3.12.5}{1712, 163, 1712}

तव॒शरी᳚रंपतयि॒ष्ण्व᳚र्व॒न्¦तव॑चि॒त्तंवात॑इव॒ध्रजी᳚मान् |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

तव॒शृङ्गा᳚णि॒विष्ठि॑तापुरु॒त्रा¦र᳚ण्येषु॒जर्भु॑राणाचरन्ति || {11/13}{1.163.11}{1.22.7.11}{2.3.13.1}{1713, 163, 1713}

उप॒प्रागा॒च्छस॑नंवा॒ज्यर्वा᳚¦देव॒द्रीचा॒मन॑सा॒दीध्या᳚नः |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अ॒जःपु॒रोनी᳚यते॒नाभि॑र॒स्या¦नु॑प॒श्चात्‌क॒वयो᳚यन्तिरे॒भाः || {12/13}{1.163.12}{1.22.7.12}{2.3.13.2}{1714, 163, 1714}

उप॒प्रागा᳚त्‌पर॒मंयत्‌स॒धस्थ॒¦मर्वाँ॒,अच्छा᳚पि॒तरं᳚मा॒तरं᳚ |{औचथ्यो दीर्घतमाः | अश्वः | त्रिष्टुप्}

अ॒द्यादे॒वाञ्जुष्ट॑तमो॒हिग॒म्या¦,अथाशा᳚स्तेदा॒शुषे॒वार्या᳚णि || {13/13}{1.163.13}{1.22.7.13}{2.3.13.3}{1715, 163, 1715}

[164] अस्यवामस्येति द्विपंचाशदृचस्य सूक्तस्य औचथ्योदीर्घतमा आद्यानामेकचत्वारिंशटृचां विश्वेदेवास्तस्याः समुद्राइत्यस्यावाक्समुद्राक्षरापः शकमयमित्यस्याःशकधूमसोमौत्रयः केशिनइत्यस्याअग्निसूर्यवायवो (केशिनइतिगुणः) चत्वारिवागित्यस्यावाक्‌इंद्रंमित्रमितिद्वयोः सूर्योद्वादशप्रधयइत्यस्याः कालचक्रं (अत्रसंवत्सरसंस्थंकालचक्रवर्णनं) यस्तइत्यस्याः सरस्वतीयज्ञेनेत्यस्याः साध्याःसमानमित्यस्याः सूर्यः (पर्जन्याग्नीवा) दिव्यंसुपर्णमित्यस्याः सरस्वान् (सूर्योवा) त्रिष्टुप् द्वादशी पंचदशी त्रयोविंशी एकोनत्रिंशी षट्‌त्रिंश्येकचत्वारिं- शीचजगत्यः द्विचत्वारिंशी प्रस्तारपंक्तिः एकपंचाश्यनुष्टुप् |
अ॒स्यवा॒मस्य॑पलि॒तस्य॒होतु॒¦स्तस्य॒भ्राता᳚मध्य॒मो,अ॒स्त्यश्नः॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

तृ॒तीयो॒भ्राता᳚घृ॒तपृ॑ष्ठो,अ॒स्या¦त्रा᳚पश्यंवि॒श्पतिं᳚स॒प्तपु॑त्रम् || {1/52}{1.164.1}{1.22.8.1}{2.3.14.1}{1716, 164, 1716}

स॒प्तयु᳚ञ्जन्ति॒रथ॒मेक॑चक्र॒¦मेको॒,अश्वो᳚वहतिस॒प्तना᳚मा |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

त्रि॒नाभि॑च॒क्रम॒जर॑मन॒र्वं¦यत्रे॒माविश्वा॒भुव॒नाधि॑त॒स्थुः || {2/52}{1.164.2}{1.22.8.2}{2.3.14.2}{1717, 164, 1717}

इ॒मंरथ॒मधि॒येस॒प्तत॒स्थुः¦स॒प्तच॑क्रंस॒प्तव॑ह॒न्त्यश्वाः᳚ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

स॒प्तस्वसा᳚रो,अ॒भिसंन॑वन्ते॒¦यत्र॒गवां॒निहि॑तास॒प्तनाम॑ || {3/52}{1.164.3}{1.22.8.3}{2.3.14.3}{1718, 164, 1718}

कोद॑दर्शप्रथ॒मंजाय॑मान¦मस्थ॒न्वन्तं॒यद॑न॒स्थाबिभ॑र्ति |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

भूम्या॒,असु॒रसृ॑गा॒त्माक्व॑स्वि॒त्¦कोवि॒द्वांस॒मुप॑गा॒त्‌प्रष्टु॑मे॒तत् || {4/52}{1.164.4}{1.22.8.4}{2.3.14.4}{1719, 164, 1719}

पाकः॑पृच्छामि॒मन॒सावि॑जानन्¦दे॒वाना᳚मे॒नानिहि॑ताप॒दानि॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

व॒त्सेब॒ष्कयेऽधि॑स॒प्ततन्तू॒न्¦वित॑त्निरेक॒वय॒ओत॒वा,उ॑ || {5/52}{1.164.5}{1.22.8.5}{2.3.14.5}{1720, 164, 1720}

अचि॑कित्वाञ्चिकि॒तुष॑श्चि॒दत्र॑¦क॒वीन्‌पृ॑च्छामिवि॒द्मने॒वि॒द्वान् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

वियस्त॒स्तम्भ॒षळि॒मारजां᳚¦स्य॒जस्य॑रू॒पेकिमपि॑स्वि॒देक᳚म् || {6/52}{1.164.6}{1.22.8.6}{2.3.15.1}{1721, 164, 1721}

इ॒हब्र॑वीतु॒ई᳚म॒ङ्गवेदा॒¦स्यवा॒मस्य॒निहि॑तंप॒दंवेः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

शी॒र्ष्णः,क्षी॒रंदु॑ह्रते॒गावो᳚,अस्य¦व॒व्रिंवसा᳚ना,उद॒कंप॒दापुः॑ || {7/52}{1.164.7}{1.22.8.7}{2.3.15.2}{1722, 164, 1722}

मा॒तापि॒तर॑मृ॒तब॑भाज¦धी॒त्यग्रे॒मन॑सा॒संहिज॒ग्मे |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

साबी᳚भ॒त्सुर्गर्भ॑रसा॒निवि॑द्धा॒¦नम॑स्वन्त॒इदु॑पवा॒कमी᳚युः || {8/52}{1.164.8}{1.22.8.8}{2.3.15.3}{1723, 164, 1723}

यु॒क्तामा॒तासी᳚द्‌धु॒रिदक्षि॑णाया॒,¦अति॑ष्ठ॒द्‌गर्भो᳚वृज॒नीष्व॒न्तः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

अमी᳚मेद्‌व॒त्सो,अनु॒गाम॑पश्यद्¦विश्वरू॒प्यं᳚त्रि॒षुयोज॑नेषु || {9/52}{1.164.9}{1.22.8.9}{2.3.15.4}{1724, 164, 1724}

ति॒स्रोमा॒तॄस्त्रीन्‌पि॒तॄन्‌बिभ्र॒देक॑¦ऊ॒र्ध्वस्त॑स्थौ॒नेमव॑ग्लापयन्ति |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

म॒न्त्रय᳚न्तेदि॒वो,अ॒मुष्य॑पृ॒ष्ठे¦वि॑श्व॒विदं॒वाच॒मवि॑श्वमिन्वाम् || {10/52}{1.164.10}{1.22.8.10}{2.3.15.5}{1725, 164, 1725}

द्वाद॑शारंन॒हितज्जरा᳚य॒¦वर्व॑र्तिच॒क्रंपरि॒द्यामृ॒तस्य॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

पु॒त्रा,अ॑ग्नेमिथु॒नासो॒,अत्र॑¦स॒प्तश॒तानि॑विंश॒तिश्च॑तस्थुः || {11/52}{1.164.11}{1.22.8.11}{2.3.16.1}{1726, 164, 1726}

पञ्च॑पादंपि॒तरं॒द्वाद॑शाकृतिं¦दि॒वआ᳚हुः॒परे॒,अर्धे᳚पुरी॒षिण᳚म् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती}

अथे॒मे,अ॒न्यउप॑रेविचक्ष॒णं¦स॒प्तच॑क्रे॒षळ॑रआहु॒रर्पि॑तम् || {12/52}{1.164.12}{1.22.8.12}{2.3.16.2}{1727, 164, 1727}

पञ्चा᳚रेच॒क्रेप॑रि॒वर्त॑माने॒¦तस्मि॒न्नात॑स्थु॒र्भुव॑नानि॒विश्वा᳚ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

तस्य॒नाक्ष॑स्तप्यते॒भूरि॑भारः¦स॒नादे॒वशी᳚र्यते॒सना᳚भिः || {13/52}{1.164.13}{1.22.8.13}{2.3.16.3}{1728, 164, 1728}

सने᳚मिच॒क्रम॒जरं॒विवा᳚वृत¦उत्ता॒नायां॒दश॑यु॒क्ताव॑हन्ति |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

सूर्य॑स्य॒चक्षू॒रज॑सै॒त्यावृ॑तं॒¦तस्मि॒न्नार्पि॑ता॒भुव॑नानि॒विश्वा᳚ || {14/52}{1.164.14}{1.22.8.14}{2.3.16.4}{1729, 164, 1729}

सा॒कं॒जानां᳚स॒प्तथ॑माहुरेक॒जं¦षळिद्‌य॒मा,ऋष॑योदेव॒जा,इति॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती}

तेषा᳚मि॒ष्टानि॒विहि॑तानिधाम॒शः¦स्था॒त्रेरे᳚जन्ते॒विकृ॑तानिरूप॒शः || {15/52}{1.164.15}{1.22.8.15}{2.3.16.5}{1730, 164, 1730}

स्त्रियः॑स॒तीस्ताँ,उ॑मेपुं॒सआ᳚हुः॒¦पश्य॑दक्ष॒ण्वान्‌विचे᳚तद॒न्धः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

क॒विर्यःपु॒त्रःई॒माचि॑केत॒¦यस्तावि॑जा॒नात्‌पि॒तुष्पि॒तास॑त् || {16/52}{1.164.16}{1.22.8.16}{2.3.17.1}{1731, 164, 1731}

अ॒वःपरे᳚णप॒रए॒नाव॑रेण¦प॒दाव॒त्संबिभ्र॑ती॒गौरुद॑स्थात् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

साक॒द्रीची॒कंस्वि॒दर्धं॒परा᳚गा॒त्¦क्व॑स्वित्‌सूतेन॒हियू॒थे,अ॒न्तः || {17/52}{1.164.17}{1.22.8.17}{2.3.17.2}{1732, 164, 1732}

अ॒वःपरे᳚णपि॒तरं॒यो,अ॑स्या¦नु॒वेद॑प॒रए॒नाव॑रेण |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

क॒वी॒यमा᳚नः॒इ॒हप्रवो᳚चद्¦दे॒वंमनः॒कुतो॒,अधि॒प्रजा᳚तम् || {18/52}{1.164.18}{1.22.8.18}{2.3.17.3}{1733, 164, 1733}

ये,अ॒र्वाञ्च॒स्ताँ,उ॒परा᳚चआहु॒¦र्येपरा᳚ञ्च॒स्ताँ,उ॑अ॒र्वाच॑आहुः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

इन्द्र॑श्च॒याच॒क्रथुः॑सोम॒तानि॑¦धु॒रायु॒क्तारज॑सोवहन्ति || {19/52}{1.164.19}{1.22.8.19}{2.3.17.4}{1734, 164, 1734}

द्वासु॑प॒र्णास॒युजा॒सखा᳚या¦समा॒नंवृ॒क्षंपरि॑षस्वजाते |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

तयो᳚र॒न्यःपिप्प॑लंस्वा॒द्वत्¦त्यन॑श्नन्न॒न्यो,अ॒भिचा᳚कशीति || {20/52}{1.164.20}{1.22.8.20}{2.3.17.5}{1735, 164, 1735}

यत्रा᳚सुप॒र्णा,अ॒मृत॑स्यभा॒ग¦मनि॑मेषंवि॒दथा᳚भि॒स्वर᳚न्ति |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

इ॒नोविश्व॑स्य॒भुव॑नस्यगो॒पाः¦मा॒धीरः॒पाक॒मत्रावि॑वेश || {21/52}{1.164.21}{1.22.8.21}{2.3.18.1}{1736, 164, 1736}

यस्मि᳚न्‌वृ॒क्षेम॒ध्वदः॑सुप॒र्णा¦नि॑वि॒शन्ते॒सुव॑ते॒चाधि॒विश्वे᳚ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

तस्येदा᳚हुः॒पिप्प॑लंस्वा॒द्वग्रे॒¦तन्नोन्न॑श॒द्यःपि॒तरं॒वेद॑ || {22/52}{1.164.22}{1.22.8.22}{2.3.18.2}{1737, 164, 1737}

यद्‌गा᳚य॒त्रे,अधि॑गाय॒त्रमाहि॑तं॒¦त्रैष्टु॑भाद्‌वा॒त्रैष्टु॑भंनि॒रत॑क्षत |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती}

यद्‌वा॒जग॒ज्जग॒त्याहि॑तंप॒दं¦इत्तद्‌वि॒दुस्ते,अ॑मृत॒त्वमा᳚नशुः || {23/52}{1.164.23}{1.22.8.23}{2.3.18.3}{1738, 164, 1738}

गा॒य॒त्रेण॒प्रति॑मिमीते,अ॒र्क¦म॒र्केण॒साम॒त्रैष्टु॑भेनवा॒कम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

वा॒केन॑वा॒कंद्वि॒पदा॒चतु॑ष्पदा॒¦क्षरे᳚णमिमतेस॒प्तवाणीः᳚ || {24/52}{1.164.24}{1.22.8.24}{2.3.18.4}{1739, 164, 1739}

जग॑ता॒सिन्धुं᳚दि॒व्य॑स्तभायद्¦रथंत॒रेसूर्यं॒पर्य॑पश्यत् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

गा॒य॒त्रस्य॑स॒मिध॑स्ति॒स्रआ᳚हु॒¦स्ततो᳚म॒ह्नाप्ररि॑रिचेमहि॒त्वा || {25/52}{1.164.25}{1.22.8.25}{2.3.18.5}{1740, 164, 1740}

उप॑ह्वयेसु॒दुघां᳚धे॒नुमे॒तां¦सु॒हस्तो᳚गो॒धुगु॒तदो᳚हदेनाम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

श्रेष्ठं᳚स॒वंस॑वि॒तासा᳚विषन्नो॒¦ऽभी᳚द्धोघ॒र्मस्तदु॒षुप्रवो᳚चम् || {26/52}{1.164.26}{1.22.8.26}{2.3.19.1}{1741, 164, 1741}

हि॒ङ्कृ॒ण्व॒तीव॑सु॒पत्नी॒वसू᳚नां¦व॒त्समि॒च्छन्ती॒मन॑सा॒भ्यागा᳚त् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

दु॒हाम॒श्विभ्यां॒पयो᳚,अ॒घ्न्येयं¦साव॑र्धतांमह॒तेसौभ॑गाय || {27/52}{1.164.27}{1.22.8.27}{2.3.19.2}{1742, 164, 1742}

गौर॑मीमे॒दनु॑व॒त्संमि॒षन्तं᳚¦मू॒र्धानं॒हिङ्ङ॑कृणो॒न्मात॒वा,उ॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

सृक्वा᳚णंघ॒र्मम॒भिवा᳚वशा॒ना¦मिमा᳚तिमा॒युंपय॑ते॒पयो᳚भिः || {28/52}{1.164.28}{1.22.8.28}{2.3.19.3}{1743, 164, 1743}

अ॒यंशि᳚ङ्क्ते॒येन॒गौर॒भीवृ॑ता॒¦मिमा᳚तिमा॒युंध्व॒सना॒वधि॑श्रि॒ता |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती}

साचि॒त्तिभि॒र्निहिच॒कार॒मर्त्यं᳚¦वि॒द्युद्‌भव᳚न्ती॒प्रति॑व॒व्रिमौ᳚हत || {29/52}{1.164.29}{1.22.8.29}{2.3.19.4}{1744, 164, 1744}

अ॒नच्छ॑येतु॒रगा᳚तुजी॒व¦मेज॑द्‌ध्रु॒वंमध्य॒प॒स्त्या᳚नाम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

जी॒वोमृ॒तस्य॑चरतिस्व॒धाभि॒¦रम॑र्त्यो॒मर्त्ये᳚ना॒सयो᳚निः || {30/52}{1.164.30}{1.22.8.30}{2.3.19.5}{1745, 164, 1745}

अप॑श्यंगो॒पामनि॑पद्यमान॒¦माच॒परा᳚प॒थिभि॒श्चर᳚न्तम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

स॒ध्रीचीः॒विषू᳚ची॒र्वसा᳚न॒¦व॑रीवर्ति॒भुव॑नेष्व॒न्तः || {31/52}{1.164.31}{1.22.8.31}{2.3.20.1}{1746, 164, 1746}

ईं᳚च॒कार॒सो,अ॒स्यवे᳚द॒¦ईं᳚द॒दर्श॒हिरु॒गिन्नुतस्मा᳚त् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

मा॒तुर्योना॒परि॑वीतो,अ॒न्त¦र्ब॑हुप्र॒जानिरृ॑ति॒मावि॑वेश || {32/52}{1.164.32}{1.22.8.32}{2.3.20.2}{1747, 164, 1747}

द्यौर्मे᳚पि॒ताज॑नि॒तानाभि॒रत्र॒¦बन्धु᳚र्मेमा॒तापृ॑थि॒वीम॒हीयम् |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

उ॒त्ता॒नयो᳚श्च॒म्वो॒३॑(ओ॒)र्योनि॑र॒न्त¦रत्रा᳚पि॒तादु॑हि॒तुर्गर्भ॒माधा᳚त् || {33/52}{1.164.33}{1.22.8.33}{2.3.20.3}{1748, 164, 1748}

पृ॒च्छामि॑त्वा॒पर॒मन्तं᳚पृथि॒व्याः¦पृ॒च्छामि॒यत्र॒भुव॑नस्य॒नाभिः॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

पृ॒च्छामि॑त्वा॒वृष्णो॒,अश्व॑स्य॒रेतः॑¦पृ॒च्छामि॑वा॒चःप॑र॒मंव्यो᳚म || {34/52}{1.164.34}{1.22.8.34}{2.3.20.4}{1749, 164, 1749}

इ॒यंवेदिः॒परो॒,अन्तः॑पृथि॒व्या¦,अ॒यंय॒ज्ञोभुव॑नस्य॒नाभिः॑ |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

अ॒यंसोमो॒वृष्णो॒,अश्व॑स्य॒रेतो᳚¦ब्र॒ह्मायंवा॒चःप॑र॒मंव्यो᳚म || {35/52}{1.164.35}{1.22.8.35}{2.3.20.5}{1750, 164, 1750}

स॒प्तार्ध॑ग॒र्भाभुव॑नस्य॒रेतो॒¦विष्णो᳚स्तिष्ठन्तिप्र॒दिशा॒विध᳚र्मणि |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती}

तेधी॒तिभि॒र्मन॑सा॒तेवि॑प॒श्चितः॑¦परि॒भुवः॒परि॑भवन्तिवि॒श्वतः॑ || {36/52}{1.164.36}{1.22.8.36}{2.3.21.1}{1751, 164, 1751}

विजा᳚नामि॒यदि॑वे॒दमस्मि॑¦नि॒ण्यःसंन॑द्धो॒मन॑साचरामि |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

य॒दामाग᳚न्‌प्रथम॒जा,ऋ॒तस्या¦दिद्‌वा॒चो,अ॑श्नुवेभा॒गम॒स्याः || {37/52}{1.164.37}{1.22.8.37}{2.3.21.2}{1752, 164, 1752}

अपा॒ङ्‌प्राङे᳚तिस्व॒धया᳚गृभी॒तो¦ऽम॑र्त्यो॒मर्त्ये᳚ना॒सयो᳚निः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

ताशश्व᳚न्ताविषू॒चीना᳚वि॒यन्ता॒¦न्य१॑(अ॒)न्यंचि॒क्युर्ननिचि॑क्युर॒न्यम् || {38/52}{1.164.38}{1.22.8.38}{2.3.21.3}{1753, 164, 1753}

ऋ॒चो,अ॒क्षरे᳚पर॒मेव्यो᳚म॒न्¦यस्मि᳚न्‌दे॒वा,अधि॒विश्वे᳚निषे॒दुः |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

यस्तन्नवेद॒किमृ॒चाक॑रिष्यति॒¦इत्तद्वि॒दुस्तइ॒मेसमा᳚सते || {39/52}{1.164.39}{1.22.8.39}{2.3.21.4}{1754, 164, 1754}

सू॒य॒व॒साद्‌भग॑वती॒हिभू॒या¦,अथो᳚व॒यंभग॑वन्तःस्याम |{औचथ्यो दीर्घतमाः | विश्वदेवाः | त्रिष्टुप्}

अ॒द्धितृण॑मघ्न्येविश्व॒दानीं॒¦पिब॑शु॒द्धमु॑द॒कमा॒चर᳚न्ती || {40/52}{1.164.40}{1.22.8.40}{2.3.21.5}{1755, 164, 1755}

गौ॒रीर्मि॑मायसलि॒लानि॒तक्ष॒¦त्येक॑पदीद्वि॒पदी॒साचतु॑ष्पदी |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती}

अ॒ष्टाप॑दी॒नव॑पदीबभू॒वुषी᳚¦स॒हस्रा᳚क्षरापर॒मेव्यो᳚मन् || {41/52}{1.164.41}{1.22.8.41}{2.3.22.1}{1756, 164, 1756}

तस्याः᳚समु॒द्रा,अधि॒विक्ष॑रन्ति॒¦तेन॑जीवन्तिप्र॒दिश॒श्चत॑स्रः |{औचथ्यो दीर्घतमाः | १/२: वाक् २/२: चापः | प्रस्तारपङ्क्तिः}

ततः॑,क्षरत्य॒क्षरं॒¦तद्‌विश्व॒मुप॑जीवति || {42/52}{1.164.42}{1.22.8.42}{2.3.22.2}{1757, 164, 1757}

श॒क॒मयं᳚धू॒ममा॒राद॑पश्यं¦विषू॒वता᳚प॒रए॒नाव॑रेण |{औचथ्यो दीर्घतमाः | १/२:शकधूमः २/२:सोमः | त्रिष्टुप्}

उ॒क्षाणं॒पृश्नि॑मपचन्तवी॒रा¦स्तानि॒धर्मा᳚णिप्रथ॒मान्या᳚सन् || {43/52}{1.164.43}{1.22.8.43}{2.3.22.3}{1758, 164, 1758}

त्रयः॑के॒शिन॑ऋतु॒थाविच॑क्षते¦संवत्स॒रेव॑पत॒एक॑एषाम् |{औचथ्यो दीर्घतमाः | केशिनः (अग्निः सूर्यो वायुश्च) | त्रिष्टुप्}

विश्व॒मेको᳚,अ॒भिच॑ष्टे॒शची᳚भि॒¦र्ध्राजि॒रेक॑स्यददृशे॒रू॒पम् || {44/52}{1.164.44}{1.22.8.44}{2.3.22.4}{1759, 164, 1759}

च॒त्वारि॒वाक्‌परि॑मिताप॒दानि॒¦तानि॑विदुर्ब्राह्म॒णायेम॑नी॒षिणः॑ |{औचथ्यो दीर्घतमाः | वाक् | त्रिष्टुप्}

गुहा॒त्रीणि॒निहि॑ता॒नेङ्ग॑यन्ति¦तु॒रीयं᳚वा॒चोम॑नु॒ष्या᳚वदन्ति || {45/52}{1.164.45}{1.22.8.45}{2.3.22.5}{1760, 164, 1760}

इन्द्रं᳚मि॒त्रंवरु॑णम॒ग्निमा᳚हु॒¦रथो᳚दि॒व्यःसु॑प॒र्णोग॒रुत्मा॑न् |{औचथ्यो दीर्घतमाः | सूर्यः | त्रिष्टुप्}

एकं॒सद्‌विप्रा᳚बहु॒धाव॑द¦न्त्य॒ग्निंय॒मंमा᳚त॒रिश्वा᳚नमाहुः || {46/52}{1.164.46}{1.22.8.46}{2.3.22.6}{1761, 164, 1761}

कृ॒ष्णंनि॒यानं॒हर॑यःसुप॒र्णा¦,अ॒पोवसा᳚ना॒दिव॒मुत्प॑तन्ति |{औचथ्यो दीर्घतमाः | सूर्यः | त्रिष्टुप्}

आव॑वृत्र॒न्‌त्सद॑नादृ॒तस्या¦दिद्‌घृ॒तेन॑पृथि॒वीव्यु॑द्यते || {47/52}{1.164.47}{1.22.8.47}{2.3.23.1}{1762, 164, 1762}

द्वाद॑शप्र॒धय॑श्च॒क्रमेकं॒¦त्रीणि॒नभ्या᳚नि॒उ॒तच्चि॑केत |{औचथ्यो दीर्घतमाः | संवत्सरात्मा कालः | त्रिष्टुप्}

तस्मि᳚न्‌त्सा॒कंत्रि॑श॒ताश॒ङ्कवो᳚¦ऽर्पि॒ताःष॒ष्टिर्नच॑लाच॒लासः॑ || {48/52}{1.164.48}{1.22.8.48}{2.3.23.2}{1763, 164, 1763}

यस्ते॒स्तनः॑शश॒योयोम॑यो॒भू¦र्येन॒विश्वा॒पुष्य॑सि॒वार्या᳚णि |{औचथ्यो दीर्घतमाः | सरस्वती | त्रिष्टुप्}

योर॑त्न॒धाव॑सु॒विद्‌यःसु॒दत्रः॒¦सर॑स्वति॒तमि॒हधात॑वेकः || {49/52}{1.164.49}{1.22.8.49}{2.3.23.3}{1764, 164, 1764}

य॒ज्ञेन॑य॒ज्ञम॑यजन्तदे॒वा¦स्तानि॒धर्मा᳚णिप्रथ॒मान्या᳚सन् |{औचथ्यो दीर्घतमाः | साध्याः | त्रिष्टुप्}

तेह॒नाकं᳚महि॒मानः॑सचन्त॒¦यत्र॒पूर्वे᳚सा॒ध्याःसन्ति॑दे॒वाः || {50/52}{1.164.50}{1.22.8.50}{2.3.23.4}{1765, 164, 1765}

स॒मा॒नमे॒तदु॑द॒क¦मुच्चैत्यव॒चाह॑भिः |{औचथ्यो दीर्घतमाः | सूर्यः पर्जन्योऽग्नयो वा | अनुष्टुप्}

भूमिं᳚प॒र्जन्या॒जिन्व᳚न्ति॒¦दिवं᳚जिन्वन्त्य॒ग्नयः॑ || {51/52}{1.164.51}{1.22.8.51}{2.3.23.5}{1766, 164, 1766}

दि॒व्यंसु॑प॒र्णंवा᳚य॒संबृ॒हन्त॑¦म॒पांगर्भं᳚दर्श॒तमोष॑धीनाम् |{औचथ्यो दीर्घतमाः | सरस्वान् सूर्यो वा | त्रिष्टुप्}

अ॒भी॒प॒तोवृ॒ष्टिभि॑स्त॒र्पय᳚न्तं॒¦सर॑स्वन्त॒मव॑सेजोहवीमि || {52/52}{1.164.52}{1.22.8.52}{2.3.23.6}{1767, 164, 1767}

[165] कयाशुभेति पंचदशर्चस्य सूक्तस्य तृतीयाद्ययुगृचामेकादशीवर्ज्यानां मरुतः त्रयोदश्यादितिसृणामगस्त्यः शिष्टानामिंद्रऋषिः | सर्वसूक्तस्यमरुत्वानिंद्रोदेवतात्रिष्टुप्‌छंदः |
कया᳚शु॒भासव॑यसः॒सनी᳚ळाः¦समा॒न्याम॒रुतः॒संमि॑मिक्षुः |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

कया᳚म॒तीकुत॒एता᳚सए॒ते¦ऽर्च᳚न्ति॒शुष्मं॒वृष॑णोवसू॒या || {1/15}{1.165.1}{1.23.1.1}{2.3.24.1}{1768, 165, 1768}

कस्य॒ब्रह्मा᳚णिजुजुषु॒र्युवा᳚नः॒¦को,अ॑ध्व॒रेम॒रुत॒व॑वर्त |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

श्ये॒नाँ,इ॑व॒ध्रज॑तो,अ॒न्तरि॑क्षे॒¦केन॑म॒हामन॑सारीरमाम || {2/15}{1.165.2}{1.23.1.2}{2.3.24.2}{1769, 165, 1769}

कुत॒स्त्वमि᳚न्द्र॒माहि॑नः॒स¦न्नेको᳚यासिसत्पते॒किंत॑इ॒त्था |{मरुतः | इन्द्रः | त्रिष्टुप्}

संपृ॑च्छसेसमरा॒णःशु॑भा॒नै¦र्वो॒चेस्तन्नो᳚हरिवो॒यत्ते᳚,अ॒स्मे || {3/15}{1.165.3}{1.23.1.3}{2.3.24.3}{1770, 165, 1770}

ब्रह्मा᳚णिमेम॒तयः॒शंसु॒तासः॒¦शुष्म॑इयर्ति॒प्रभृ॑तोमे॒,अद्रिः॑ |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

शा᳚सते॒प्रति॑हर्यन्त्यु॒क्थे¦माहरी᳚वहत॒स्तानो॒,अच्छ॑ || {4/15}{1.165.4}{1.23.1.4}{2.3.24.4}{1771, 165, 1771}

अतो᳚व॒यम᳚न्त॒मेभि᳚र्युजा॒नाः¦स्वक्ष॑त्रेभिस्त॒न्व१॑(अः॒)शुम्भ॑मानाः |{मरुतः | इन्द्रः | त्रिष्टुप्}

महो᳚भि॒रेताँ॒,उप॑युज्महे॒न्¦विन्द्र॑स्व॒धामनु॒हिनो᳚ब॒भूथ॑ || {5/15}{1.165.5}{1.23.1.5}{2.3.24.5}{1772, 165, 1772}

क्व१॑(अ॒)स्यावो᳚मरुतःस्व॒धासी॒द्¦यन्मामेकं᳚स॒मध॑त्ताहि॒हत्ये᳚ |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

अ॒हंह्यु१॑(उ॒)ग्रस्त॑वि॒षस्तुवि॑ष्मा॒न्¦विश्व॑स्य॒शत्रो॒रन॑मंवध॒स्नैः || {6/15}{1.165.6}{1.23.1.6}{2.3.25.1}{1773, 165, 1773}

भूरि॑चकर्थ॒युज्ये᳚भिर॒स्मे¦स॑मा॒नेभि᳚र्वृषभ॒पौंस्ये᳚भिः |{मरुतः | इन्द्रः | त्रिष्टुप्}

भूरी᳚णि॒हिकृ॒णवा᳚माशवि॒ष्ठे¦न्द्र॒क्रत्वा᳚मरुतो॒यद्‌वशा᳚म || {7/15}{1.165.7}{1.23.1.7}{2.3.25.2}{1774, 165, 1774}

वधीं᳚वृ॒त्रंम॑रुतइन्द्रि॒येण॒¦स्वेन॒भामे᳚नतवि॒षोब॑भू॒वान् |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

अ॒हमे॒तामन॑वेवि॒श्वश्च᳚न्द्राः¦सु॒गा,अ॒पश्च॑कर॒वज्र॑बाहुः || {8/15}{1.165.8}{1.23.1.8}{2.3.25.3}{1775, 165, 1775}

अनु॑त्त॒माते᳚मघव॒न्नकि॒र्नु¦त्वावाँ᳚,अस्तिदे॒वता॒विदा᳚नः |{मरुतः | इन्द्रः | त्रिष्टुप्}

जाय॑मानो॒नश॑ते॒जा॒तो¦यानि॑करि॒ष्याकृ॑णु॒हिप्र॑वृद्ध || {9/15}{1.165.9}{1.23.1.9}{2.3.25.4}{1776, 165, 1776}

एक॑स्यचिन्मेवि॒भ्व१॑(अ॒)स्त्वोजो॒¦यानुद॑धृ॒ष्वान्‌कृ॒णवै᳚मनी॒षा |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

अ॒हंह्यु१॑(उ॒)ग्रोम॑रुतो॒विदा᳚नो॒¦यानि॒च्यव॒मिन्द्र॒इदी᳚शएषाम् || {10/15}{1.165.10}{1.23.1.10}{2.3.25.5}{1777, 165, 1777}

अम᳚न्दन्मामरुतः॒स्तोमो॒,अत्र॒¦यन्मे᳚नरः॒श्रुत्यं॒ब्रह्म॑च॒क्र |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

इन्द्रा᳚य॒वृष्णे॒सुम॑खाय॒मह्यं॒¦सख्ये॒सखा᳚यस्त॒न्वे᳚त॒नूभिः॑ || {11/15}{1.165.11}{1.23.1.11}{2.3.26.1}{1778, 165, 1778}

ए॒वेदे॒तेप्रति॑मा॒रोच॑माना॒,¦अने᳚द्यः॒श्रव॒एषो॒दधा᳚नाः |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

सं॒चक्ष्या᳚मरुतश्च॒न्द्रव᳚र्णा॒,¦अच्छा᳚न्तमेछ॒दया᳚थानू॒नम् || {12/15}{1.165.12}{1.23.1.12}{2.3.26.2}{1779, 165, 1779}

कोन्वत्र॑मरुतोमामहेवः॒¦प्रया᳚तन॒सखीँ॒रच्छा᳚सखायः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

मन्मा᳚निचित्रा,अपिवा॒तय᳚न्त¦ए॒षांभू᳚त॒नवे᳚दाऋ॒ताना᳚म् || {13/15}{1.165.13}{1.23.1.13}{2.3.26.3}{1780, 165, 1780}

यद्‌दु॑व॒स्याद्‌दु॒वसे॒का॒रु¦र॒स्माञ्च॒क्रेमा॒न्यस्य॑मे॒धा |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

षुव॑र्त्तमरुतो॒विप्र॒मच्छे॒¦माब्रह्मा᳚णिजरि॒तावो᳚,अर्चत् || {14/15}{1.165.14}{1.23.1.14}{2.3.26.4}{1781, 165, 1781}

ए॒षवः॒स्तोमो᳚मरुतइ॒यंगी¦र्मा᳚न्दा॒र्यस्य॑मा॒न्यस्य॑का॒रोः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

एषाया᳚सीष्टत॒न्वे᳚व॒यां¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {15/15}{1.165.15}{1.23.1.15}{2.3.26.5}{1782, 165, 1782}

[166] तन्नुवोचामेति पंचदशर्चस्य सूक्तस्यमैत्रावरुणिरगस्त्योमरुतोजगत्यंत्येद्वेत्रिष्टुभौ |
तन्नुवो᳚चामरभ॒साय॒जन्म॑ने॒¦पूर्वं᳚महि॒त्वंवृ॑ष॒भस्य॑के॒तवे᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

ऐ॒धेव॒याम᳚न्‌मरुतस्तुविष्वणो¦यु॒धेव॑शक्रास्तवि॒षाणि॑कर्तन || {1/15}{1.166.1}{1.23.2.1}{2.4.1.1}{1783, 166, 1783}

नित्यं॒सू॒नुंमधु॒बिभ्र॑त॒उप॒¦क्रीळ᳚न्तिक्री॒ळावि॒दथे᳚षु॒घृष्व॑यः |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

नक्ष᳚न्तिरु॒द्रा,अव॑सानम॒स्विनं॒¦म॑र्धन्ति॒स्वत॑वसोहवि॒ष्कृत᳚म् || {2/15}{1.166.2}{1.23.2.2}{2.4.1.2}{1784, 166, 1784}

यस्मा॒,ऊमा᳚सो,अ॒मृता॒,अरा᳚सत¦रा॒यस्पोषं᳚ह॒विषा᳚ददा॒शुषे᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

उ॒क्षन्त्य॑स्मैम॒रुतो᳚हि॒ता,इ॑व¦पु॒रूरजां᳚सि॒पय॑सामयो॒भुवः॑ || {3/15}{1.166.3}{1.23.2.3}{2.4.1.3}{1785, 166, 1785}

येरजां᳚सि॒तवि॑षीभि॒रव्य॑त॒¦प्रव॒एवा᳚सः॒स्वय॑तासो,अध्रजन् |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

भय᳚न्ते॒विश्वा॒भुव॑नानिह॒र्म्या¦चि॒त्रोवो॒यामः॒प्रय॑तास्वृ॒ष्टिषु॑ || {4/15}{1.166.4}{1.23.2.4}{2.4.1.4}{1786, 166, 1786}

यत्‌त्वे॒षया᳚मान॒दय᳚न्त॒पर्व॑तान्¦दि॒वोवा᳚पृ॒ष्ठंनर्या॒,अचु॑च्यवुः |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

विश्वो᳚वो॒,अज्म᳚न्‌भयते॒वन॒स्पती᳚¦रथी॒यन्ती᳚व॒प्रजि॑हीत॒ओष॑धिः || {5/15}{1.166.5}{1.23.2.5}{2.4.1.5}{1787, 166, 1787}

यू॒यंन॑उग्रामरुतःसुचे॒तुना¦रि॑ष्टग्रामाःसुम॒तिंपि॑पर्तन |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

यत्रा᳚वोदि॒द्युद्‌रद॑ति॒क्रिवि॑र्दती¦रि॒णाति॑प॒श्वःसुधि॑तेवब॒र्हणा᳚ || {6/15}{1.166.6}{1.23.2.6}{2.4.2.1}{1788, 166, 1788}

प्रस्क॒म्भदे᳚ष्णा,अनव॒भ्ररा᳚धसो¦ऽलातृ॒णासो᳚वि॒दथे᳚षु॒सुष्टु॑ताः |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

अर्च᳚न्त्य॒र्कंम॑दि॒रस्य॑पी॒तये᳚¦वि॒दुर्वी॒रस्य॑प्रथ॒मानि॒पौंस्या᳚ || {7/15}{1.166.7}{1.23.2.7}{2.4.2.2}{1789, 166, 1789}

श॒तभु॑जिभि॒स्तम॒भिह्रु॑तेर॒घात्¦पू॒र्भीर॑क्षतामरुतो॒यमाव॑त |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

जनं॒यमु॑ग्रास्तवसोविरप्शिनः¦पा॒थना॒शंसा॒त्तन॑यस्यपु॒ष्टिषु॑ || {8/15}{1.166.8}{1.23.2.8}{2.4.2.3}{1790, 166, 1790}

विश्वा᳚निभ॒द्राम॑रुतो॒रथे᳚षुवो¦मिथ॒स्पृध्ये᳚वतवि॒षाण्याहि॑ता |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

अंसे॒ष्वावः॒प्रप॑थेषुखा॒दयो¦ऽक्षो᳚वश्च॒क्रास॒मया॒विवा᳚वृते || {9/15}{1.166.9}{1.23.2.9}{2.4.2.4}{1791, 166, 1791}

भूरी᳚णिभ॒द्रानर्ये᳚षुबा॒हुषु॒¦वक्ष॑स्सुरु॒क्मार॑भ॒सासो᳚,अ॒ञ्जयः॑ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

अंसे॒ष्वेताः᳚प॒विषु॑क्षु॒रा,अधि॒¦वयो॒प॒क्षान्‌व्यनु॒श्रियो᳚धिरे || {10/15}{1.166.10}{1.23.2.10}{2.4.2.5}{1792, 166, 1792}

म॒हान्तो᳚म॒ह्नावि॒भ्वो॒३॑(ओ॒)विभू᳚तयो¦दूरे॒दृशो॒येदि॒व्या,इ॑व॒स्तृभिः॑ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

म॒न्द्राःसु॑जि॒ह्वाःस्वरि॑तारआ॒सभिः॒¦सम्मि॑श्ला॒,इन्द्रे᳚म॒रुतः॑परि॒ष्टुभः॑ || {11/15}{1.166.11}{1.23.2.11}{2.4.3.1}{1793, 166, 1793}

तद्‌वः॑सुजातामरुतोमहित्व॒नं¦दी॒र्घंवो᳚दा॒त्रमदि॑तेरिवव्र॒तम् |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

इन्द्र॑श्च॒नत्यज॑सा॒विह्रु॑णाति॒त¦ज्जना᳚य॒यस्मै᳚सु॒कृते॒,अरा᳚ध्वम् || {12/15}{1.166.12}{1.23.2.12}{2.4.3.2}{1794, 166, 1794}

तद्‌वो᳚जामि॒त्वंम॑रुतः॒परे᳚यु॒गे¦पु॒रूयच्छंस॑ममृतास॒आव॑त |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

अ॒याधि॒यामन॑वेश्रु॒ष्टिमाव्या᳚¦सा॒कंनरो᳚दं॒सनै॒राचि॑कित्रिरे || {13/15}{1.166.13}{1.23.2.13}{2.4.3.3}{1795, 166, 1795}

येन॑दी॒र्घंम॑रुतःशू॒शवा᳚म¦यु॒ष्माके᳚न॒परी᳚णसातुरासः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

यत्‌त॒तन᳚न्‌वृ॒जने॒जना᳚स¦ए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि॑मश्याम् || {14/15}{1.166.14}{1.23.2.14}{2.4.3.4}{1796, 166, 1796}

ए॒षवः॒स्तोमो᳚मरुतइ॒यंगी¦र्मा᳚न्दा॒र्यस्य॑मा॒न्यस्य॑का॒रोः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

एषाया᳚सीष्टत॒न्वे᳚व॒यां¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {15/15}{1.166.15}{1.23.2.15}{2.4.3.5}{1797, 166, 1797}

[167] सहस्रंतइत्येकादशर्चस्य सूक्तस्यमैत्रावरुणिरगस्त्यो मरुत आद्यायाइंद्रस्त्रिष्टुप् |
स॒हस्रं᳚इन्द्रो॒तयो᳚नः¦स॒हस्र॒मिषो᳚हरिवोगू॒र्तत॑माः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स॒हस्रं॒रायो᳚माद॒यध्यै᳚¦सह॒स्रिण॒उप॑नोयन्तु॒वाजाः᳚ || {1/11}{1.167.1}{1.23.3.1}{2.4.4.1}{1798, 167, 1798}

नोऽवो᳚भिर्म॒रुतो᳚या॒न्त्वच्छा॒¦ज्येष्ठे᳚भिर्वाबृ॒हद्दि॑वैःसुमा॒याः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

अध॒यदे᳚षांनि॒युतः॑पर॒माः¦स॑मु॒द्रस्य॑चिद्‌ध॒नय᳚न्तपा॒रे || {2/11}{1.167.2}{1.23.3.2}{2.4.4.2}{1799, 167, 1799}

मि॒म्यक्ष॒येषु॒सुधि॑ताघृ॒ताची॒¦हिर᳚ण्यनिर्णि॒गुप॑रा॒ऋ॒ष्टिः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

गुहा॒चर᳚न्ती॒मनु॑षो॒योषा᳚¦स॒भाव॑तीविद॒थ्ये᳚व॒संवाक् || {3/11}{1.167.3}{1.23.3.3}{2.4.4.3}{1800, 167, 1800}

परा᳚शु॒भ्रा,अ॒यासो᳚य॒व्या¦सा᳚धार॒ण्येव॑म॒रुतो᳚मिमिक्षुः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

रो᳚द॒सी,अप॑नुदन्तघो॒रा¦जु॒षन्त॒वृधं᳚स॒ख्याय॑दे॒वाः || {4/11}{1.167.4}{1.23.3.4}{2.4.4.4}{1801, 167, 1801}

जोष॒द्‌यदी᳚मसु॒र्या᳚स॒चध्यै॒¦विषि॑तस्तुकारोद॒सीनृ॒मणाः᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

सू॒र्येव॑विध॒तोरथं᳚गात्¦त्वे॒षप्र॑तीका॒नभ॑सो॒नेत्या || {5/11}{1.167.5}{1.23.3.5}{2.4.4.5}{1802, 167, 1802}

आस्था᳚पयन्तयुव॒तिंयुवा᳚नः¦शु॒भेनिमि॑श्लांवि॒दथे᳚षुप॒ज्राम् |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

अ॒र्कोयद्‌वो᳚मरुतोह॒विष्मा॒न्¦गाय॑द्‌गा॒थंसु॒तसो᳚मोदुव॒स्यन् || {6/11}{1.167.6}{1.23.3.6}{2.4.5.1}{1803, 167, 1803}

प्रतंवि॑वक्मि॒वक्म्यो॒ए᳚षां¦म॒रुतां᳚महि॒मास॒त्यो,अस्ति॑ |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

सचा॒यदीं॒वृष॑मणा,अहं॒युः¦स्थि॒राचि॒ज्जनी॒र्वह॑तेसुभा॒गाः || {7/11}{1.167.7}{1.23.3.7}{2.4.5.2}{1804, 167, 1804}

पान्ति॑मि॒त्रावरु॑णावव॒द्या¦च्चय॑तईमर्य॒मो,अप्र॑शस्तान् |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

उ॒तच्य॑वन्ते॒,अच्यु॑ताध्रु॒वाणि॑¦वावृ॒धईं᳚मरुतो॒दाति॑वारः || {8/11}{1.167.8}{1.23.3.8}{2.4.5.3}{1805, 167, 1805}

न॒हीनुवो᳚मरुतो॒,अन्त्य॒स्मे¦,आ॒रात्ता᳚च्चि॒च्छव॑सो॒,अन्त॑मा॒पुः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

तेधृ॒ष्णुना॒शव॑साशूशु॒वांसो¦ऽर्णो॒द्वेषो᳚धृष॒तापरि॑ष्ठुः || {9/11}{1.167.9}{1.23.3.9}{2.4.5.4}{1806, 167, 1806}

व॒यम॒द्येन्द्र॑स्य॒प्रेष्ठा᳚¦व॒यंश्वोवो᳚चेमहिसम॒र्ये |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

व॒यंपु॒रामहि॑नो॒,अनु॒द्यून्¦तन्न॑ऋभु॒क्षान॒रामनु॑ष्यात् || {10/11}{1.167.10}{1.23.3.10}{2.4.5.5}{1807, 167, 1807}

ए॒षवः॒स्तोमो᳚मरुतइ॒यंगी¦र्मा᳚न्दा॒र्यस्य॑मा॒न्यस्य॑का॒रोः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

एषाया᳚सीष्टत॒न्वे᳚व॒यां¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {11/11}{1.167.11}{1.23.3.11}{2.4.5.6}{1808, 167, 1808}

[168] यज्ञायज्ञेति दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यो मरुतोजगती अंत्यास्तिस्रस्त्रिष्टुभः |
य॒ज्ञाय॑ज्ञावःसम॒नातु॑तु॒र्वणि॒¦र्धियं᳚धियंवोदेव॒या,उ॑दधिध्वे |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

वो॒ऽर्वाचः॑सुवि॒ताय॒रोद॑स्यो¦र्म॒हेव॑वृत्या॒मव॑सेसुवृ॒क्तिभिः॑ || {1/10}{1.168.1}{1.23.4.1}{2.4.6.1}{1809, 168, 1809}

व॒व्रासो॒येस्व॒जाःस्वत॑वस॒¦इषं॒स्व॑रभि॒जाय᳚न्त॒धूत॑यः |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

स॒ह॒स्रिया᳚सो,अ॒पांनोर्मय॑¦आ॒सागावो॒वन्द्या᳚सो॒नोक्षणः॑ || {2/10}{1.168.2}{1.23.4.2}{2.4.6.2}{1810, 168, 1810}

सोमा᳚सो॒येसु॒तास्तृ॒प्तांश॑वो¦हृ॒त्सुपी॒तासो᳚दु॒वसो॒नास॑ते |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

ऐषा॒मंसे᳚षुर॒म्भिणी᳚वरारभे॒¦हस्ते᳚षुखा॒दिश्च॑कृ॒तिश्च॒संद॑धे || {3/10}{1.168.3}{1.23.4.3}{2.4.6.3}{1811, 168, 1811}

अव॒स्वयु॑क्तादि॒ववृथा᳚ययु॒¦रम॑र्त्याः॒कश॑याचोदत॒त्मना᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

अ॒रे॒णव॑स्तुविजा॒ता,अ॑चुच्यवु¦र्दृ॒ळ्हानि॑चिन्म॒रुतो॒भ्राज॑दृष्टयः || {4/10}{1.168.4}{1.23.4.4}{2.4.6.4}{1812, 168, 1812}

कोवो॒ऽन्तर्म॑रुतऋष्टिविद्युतो॒¦रेज॑ति॒त्मना॒हन्वे᳚वजि॒ह्वया᳚ |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

ध॒न्व॒च्युत॑इ॒षांयाम॑नि¦पुरु॒प्रैषा᳚,अह॒न्यो॒३॑(ओ॒)नैत॑शः || {5/10}{1.168.5}{1.23.4.5}{2.4.6.5}{1813, 168, 1813}

क्व॑स्विद॒स्यरज॑सोम॒हस्परं॒¦क्वाव॑रंमरुतो॒यस्मि᳚न्नाय॒य |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

यच्च्या॒वय॑थविथु॒रेव॒संहि॑तं॒¦व्यद्रि॑णापतथत्वे॒षम᳚र्ण॒वम् || {6/10}{1.168.6}{1.23.4.6}{2.4.7.1}{1814, 168, 1814}

सा॒तिर्नवोऽम॑वती॒स्व᳚र्वती¦त्वे॒षाविपा᳚कामरुतः॒पिपि॑ष्वती |{मैत्रावरुणिरगस्त्यः | मरुतः | जगती}

भ॒द्रावो᳚रा॒तिःपृ॑ण॒तोदक्षि॑णा¦पृथु॒ज्रयी᳚,असु॒र्ये᳚व॒जञ्ज॑ती || {7/10}{1.168.7}{1.23.4.7}{2.4.7.2}{1815, 168, 1815}

प्रति॑ष्टोभन्ति॒सिन्ध॑वःप॒विभ्यो॒¦यद॒भ्रियां॒वाच॑मुदी॒रय᳚न्ति |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

अव॑स्मयन्तवि॒द्युतः॑पृथि॒व्यां¦यदी᳚घृ॒तंम॒रुतः॑प्रुष्णु॒वन्ति॑ || {8/10}{1.168.8}{1.23.4.8}{2.4.7.3}{1816, 168, 1816}

असू᳚त॒पृश्नि᳚र्मह॒तेरणा᳚य¦त्वे॒षम॒यासां᳚म॒रुता॒मनी᳚कम् |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

तेस॑प्स॒रासो᳚ऽजनय॒न्ताभ्व॒¦मादित्‌स्व॒धामि॑षि॒रांपर्य॑पश्यन् || {9/10}{1.168.9}{1.23.4.9}{2.4.7.4}{1817, 168, 1817}

ए॒षवः॒स्तोमो᳚मरुतइ॒यंगी¦र्मा᳚न्दा॒र्यस्य॑मा॒न्यस्य॑का॒रोः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

एषाया᳚सीष्टत॒न्वे᳚व॒यां¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {10/10}{1.168.10}{1.23.4.10}{2.4.7.5}{1818, 168, 1818}

[169] महश्चिदित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् द्वितीयाविराट् |
म॒हश्चि॒त्‌त्वमि᳚न्द्रय॒तए॒तान्¦म॒हश्चि॑दसि॒त्यज॑सोवरू॒ता |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

नो᳚वेधोम॒रुतां᳚चिकि॒त्वान्¦त्सु॒म्नाव॑नुष्व॒तव॒हिप्रेष्ठा᳚ || {1/8}{1.169.1}{1.23.5.1}{2.4.8.1}{1819, 169, 1819}

अयु॑ज्र॒न्तइ᳚न्द्रवि॒श्वकृ॑ष्टी¦र्विदा॒नासो᳚नि॒ष्षिधो᳚मर्त्य॒त्रा |{मैत्रावरुणिरगस्त्यः | इन्द्रः | विराट्}

म॒रुतां᳚पृत्सु॒तिर्हास॑माना॒¦स्व᳚र्मीळ्हस्यप्र॒धन॑स्यसा॒तौ || {2/8}{1.169.2}{1.23.5.2}{2.4.8.2}{1820, 169, 1820}

अम्य॒क्‌सात॑इन्द्रऋ॒ष्टिर॒स्मे¦सने॒म्यभ्वं᳚म॒रुतो᳚जुनन्ति |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

अ॒ग्निश्चि॒द्धिष्मा᳚त॒सेशु॑शु॒क्वा¦नापो॒द्वी॒पंदध॑ति॒प्रयां᳚सि || {3/8}{1.169.3}{1.23.5.3}{2.4.8.3}{1821, 169, 1821}

त्वंतून॑इन्द्र॒तंर॒यिंदा॒,¦ओजि॑ष्ठया॒दक्षि॑णयेवरा॒तिम् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स्तुत॑श्च॒यास्ते᳚च॒कन᳚न्तवा॒योः¦स्तनं॒मध्वः॑पीपयन्त॒वाजैः᳚ || {4/8}{1.169.4}{1.23.5.4}{2.4.8.4}{1822, 169, 1822}

त्वेराय॑इन्द्रतो॒शत॑माः¦प्रणे॒तारः॒कस्य॑चिदृता॒योः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

तेषुणो᳚म॒रुतो᳚मृळयन्तु॒¦येस्मा᳚पु॒रागा᳚तू॒यन्ती᳚वदे॒वाः || {5/8}{1.169.5}{1.23.5.5}{2.4.8.5}{1823, 169, 1823}

प्रति॒प्रया᳚हीन्द्रमी॒ळ्हुषो॒नॄन्¦म॒हःपार्थि॑वे॒सद॑नेयतस्व |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

अध॒यदे᳚षांपृथुबु॒ध्नास॒एता᳚¦स्ती॒र्थेनार्यःपौंस्या᳚नित॒स्थुः || {6/8}{1.169.6}{1.23.5.6}{2.4.9.1}{1824, 169, 1824}

प्रति॑घो॒राणा॒मेता᳚नाम॒यासां᳚¦म॒रुतां᳚शृण्वआय॒तामु॑प॒ब्दिः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

येमर्त्यं᳚पृतना॒यन्त॒मूमै᳚¦रृणा॒वानं॒प॒तय᳚न्त॒सर्गैः᳚ || {7/8}{1.169.7}{1.23.5.7}{2.4.9.2}{1825, 169, 1825}

त्वंमाने᳚भ्यइन्द्रवि॒श्वज᳚न्या॒¦रदा᳚म॒रुद्भिः॑शु॒रुधो॒गो,अ॑ग्राः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स्तवा᳚नेभिःस्तवसेदेवदे॒वै¦र्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {8/8}{1.169.8}{1.23.5.8}{2.4.9.3}{1826, 169, 1826}

[170] ननूनमिति पंचर्चस्य सूक्तस्यप्रथमतृतीयाचतुर्थीनामृचामिंद्रोगस्त्यो द्वितीयापंचम्योरगस्यऋषिरिंद्रोदेवता आद्याबृहती ततस्तिस्रोनुष्टुभोंत्यात्रिष्टुप् |
नू॒नमस्ति॒नोश्वः¦कस्तद्‌वे᳚द॒यदद्भु॑तम् |{इंद्रोगस्त्यो | इन्द्रः | बृहती}

अ॒न्यस्य॑चि॒त्तम॒भिसं᳚च॒रेण्य॑¦मु॒ताधी᳚तं॒विन॑श्यति || {1/5}{1.170.1}{1.23.6.1}{2.4.10.1}{1827, 170, 1827}

किंन॑इन्द्रजिघांससि॒¦भ्रात॑रोम॒रुत॒स्तव॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

तेभिः॑कल्पस्वसाधु॒या¦मानः॑स॒मर॑णेवधीः || {2/5}{1.170.2}{1.23.6.2}{2.4.10.2}{1828, 170, 1828}

किंनो᳚भ्रातरगस्त्य॒¦सखा॒सन्नति॑मन्यसे |{इंद्रोगस्त्यो | इन्द्रः | अनुष्टुप्}

वि॒द्माहिते॒यथा॒मनो॒¦ऽस्मभ्य॒मिन्नदि॑त्ससि || {3/5}{1.170.3}{1.23.6.3}{2.4.10.3}{1829, 170, 1829}

अरं᳚कृण्वन्तु॒वेदिं॒¦सम॒ग्निमि᳚न्धतांपु॒रः |{इंद्रोगस्त्यो | इन्द्रः | अनुष्टुप्}

तत्रा॒मृत॑स्य॒चेत॑नं¦य॒ज्ञंते᳚तनवावहै || {4/5}{1.170.4}{1.23.6.4}{2.4.10.4}{1830, 170, 1830}

त्वमी᳚शिषेवसुपते॒वसू᳚नां॒¦त्वंमि॒त्राणां᳚मित्रपते॒धेष्ठः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒त्वंम॒रुद्भिः॒संव॑द॒स्वा¦ध॒प्राशा᳚नऋतु॒थाह॒वींषि॑ || {5/5}{1.170.5}{1.23.6.5}{2.4.10.5}{1831, 170, 1831}

[171] प्रतिवइति षडृचस्य सूक्तस्यागस्त्योमरुतः अंत्यानांचतसृणांमरुत्वानिंद्रस्त्रिष्टुप् |
प्रति॑ए॒नानम॑सा॒हमे᳚मि¦सू॒क्तेन॑भिक्षेसुम॒तिंतु॒राणा᳚म् |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

र॒रा॒णता᳚मरुतोवे॒द्याभि॒¦र्निहेळो᳚ध॒त्तविमु॑चध्व॒मश्वा॑न् || {1/6}{1.171.1}{1.23.7.1}{2.4.11.1}{1832, 171, 1832}

ए॒षवः॒स्तोमो᳚मरुतो॒नम॑स्वान्¦हृ॒दात॒ष्टोमन॑साधायिदेवाः |{मैत्रावरुणिरगस्त्यः | मरुतः | त्रिष्टुप्}

उपे॒माया᳚त॒मन॑साजुषा॒णा¦यू॒यंहिष्ठानम॑स॒इद्‌वृ॒धासः॑ || {2/6}{1.171.2}{1.23.7.2}{2.4.11.2}{1833, 171, 1833}

स्तु॒तासो᳚नोम॒रुतो᳚मृळयन्तू॒¦तस्तु॒तोम॒घवा॒शम्भ॑विष्ठः |{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्}

ऊ॒र्ध्वानः॑सन्तुको॒म्यावना॒¦न्यहा᳚नि॒विश्वा᳚मरुतोजिगी॒षा || {3/6}{1.171.3}{1.23.7.3}{2.4.11.3}{1834, 171, 1834}

अ॒स्माद॒हंत॑वि॒षादीष॑माण॒¦इन्द्रा᳚द्‌भि॒याम॑रुतो॒रेज॑मानः |{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्}

यु॒ष्मभ्यं᳚ह॒व्यानिशि॑तान्यास॒न्¦तान्या॒रेच॑कृमामृ॒ळता᳚नः || {4/6}{1.171.4}{1.23.7.4}{2.4.11.4}{1835, 171, 1835}

येन॒माना᳚सश्चि॒तय᳚न्तउ॒स्रा¦व्यु॑ष्टिषु॒शव॑सा॒शश्व॑तीनाम् |{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्}

नो᳚म॒रुद्भि᳚र्वृषभ॒श्रवो᳚धा¦,उ॒ग्रउ॒ग्रेभिः॒स्थवि॑रःसहो॒दाः || {5/6}{1.171.5}{1.23.7.5}{2.4.11.5}{1836, 171, 1836}

त्वंपा᳚हीन्द्र॒सही᳚यसो॒नॄन्¦भवा᳚म॒रुद्भि॒रव॑यातहेळाः |{मैत्रावरुणिरगस्त्यः | मरुत्वानिंद्रः | त्रिष्टुप्}

सु॒प्र॒के॒तेभिः॑सास॒हिर्दधा᳚नो¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {6/6}{1.171.6}{1.23.7.6}{2.4.11.6}{1837, 171, 1837}

[172] चित्रोवइति तृचस्य सूक्तस्य मैत्रावरुणिरगस्त्यो मरुतो गायत्री |
चि॒त्रोवो᳚ऽस्तु॒याम॑¦श्चि॒त्रऊ॒तीसु॑दानवः |{मैत्रावरुणिरगस्त्यः | मरुतः | गायत्री}

मरु॑तो॒,अहि॑भानवः || {1/3}{1.172.1}{1.23.8.1}{2.4.12.1}{1838, 172, 1838}

आ॒रेसावः॑सुदानवो॒¦मरु॑तऋञ्ज॒तीशरुः॑ |{मैत्रावरुणिरगस्त्यः | मरुतः | गायत्री}

आ॒रे,अश्मा॒यमस्य॑थ || {2/3}{1.172.2}{1.23.8.2}{2.4.12.2}{1839, 172, 1839}

तृ॒ण॒स्क॒न्दस्य॒नुविशः॒¦परि॑वृङ्क्तसुदानवः |{मैत्रावरुणिरगस्त्यः | मरुतः | गायत्री}

ऊ॒र्ध्वान्‌नः॑कर्तजी॒वसे᳚ || {3/3}{1.172.3}{1.23.8.3}{2.4.12.3}{1840, 172, 1840}

[173] गायत्सामेति त्रयोदशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |
गाय॒त्‌साम॑नभ॒न्य१॑(अं॒)यथा॒वे¦रर्चा᳚म॒तद्‌वा᳚वृधा॒नंस्व᳚र्वत् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

गावो᳚धे॒नवो᳚ब॒र्हिष्यद॑ब्धा॒,¦यत्‌स॒द्मानं᳚दि॒व्यंविवा᳚सान् || {1/13}{1.173.1}{1.23.9.1}{2.4.13.1}{1841, 173, 1841}

अर्च॒द्‌वृषा॒वृष॑भिः॒स्वेदु॑हव्यै¦र्मृ॒गोनाश्नो॒,अति॒यज्जु॑गु॒र्यात् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

प्रम᳚न्द॒युर्म॒नांगू᳚र्त॒होता॒¦भर॑ते॒मर्यो᳚मिथु॒नायज॑त्रः || {2/13}{1.173.2}{1.23.9.2}{2.4.13.2}{1842, 173, 1842}

नक्ष॒द्धोता॒परि॒सद्म॑मि॒तायन्¦भर॒द्‌गर्भ॒माश॒रदः॑पृथि॒व्याः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

क्रन्द॒दश्वो॒नय॑मानोरु॒वद्‌गौ¦र॒न्तर्दू॒तोरोद॑सीचर॒द्‌वाक् || {3/13}{1.173.3}{1.23.9.3}{2.4.13.3}{1843, 173, 1843}

ताक॒र्माष॑तरास्मै॒¦प्रच्यौ॒त्नानि॑देव॒यन्तो᳚भरन्ते |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

जुजो᳚ष॒दिन्द्रो᳚द॒स्मव॑र्चा॒¦नास॑त्येव॒सुग्म्यो᳚रथे॒ष्ठाः || {4/13}{1.173.4}{1.23.9.4}{2.4.13.4}{1844, 173, 1844}

तमु॑ष्टु॒हीन्द्रं॒योह॒सत्वा॒¦यःशूरो᳚म॒घवा॒योर॑थे॒ष्ठाः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

प्र॒ती॒चश्चि॒द्‌योधी᳚या॒न्‌वृष᳚ण्वान्¦वव॒व्रुष॑श्चि॒त्तम॑सोविह॒न्ता || {5/13}{1.173.5}{1.23.9.5}{2.4.13.5}{1845, 173, 1845}

प्रयदि॒त्थाम॑हि॒नानृभ्यो॒,अ¦स्त्यरं॒रोद॑सीक॒क्ष्ये॒३॑(ए॒)नास्मै᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

संवि᳚व्य॒इन्द्रो᳚वृ॒जनं॒भूमा॒¦भर्ति॑स्व॒धावाँ᳚,ओप॒शमि॑व॒द्याम् || {6/13}{1.173.6}{1.23.9.6}{2.4.14.1}{1846, 173, 1846}

स॒मत्सु॑त्वाशूरस॒तामु॑रा॒णं¦प्र॑प॒थिन्त॑मंपरितंस॒यध्यै᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स॒जोष॑स॒इन्द्रं॒मदे᳚क्षो॒णीः¦सू॒रिंचि॒द्‌ये,अ॑नु॒मद᳚न्ति॒वाजैः᳚ || {7/13}{1.173.7}{1.23.9.7}{2.4.14.2}{1847, 173, 1847}

ए॒वाहिते॒शंसव॑नासमु॒द्र¦आपो॒यत्त॑आ॒सुमद᳚न्तिदे॒वीः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

विश्वा᳚ते॒,अनु॒जोष्या᳚भू॒द्गौः¦सू॒रीँश्चि॒द्‌यदि॑धि॒षावेषि॒जना॑न् || {8/13}{1.173.8}{1.23.9.8}{2.4.14.3}{1848, 173, 1848}

असा᳚म॒यथा᳚सुष॒खाय॑एन¦स्वभि॒ष्टयो᳚न॒रांशंसैः᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

अस॒द्‌यथा᳚न॒इन्द्रो᳚वन्दने॒ष्ठा¦स्तु॒रोकर्म॒नय॑मानउ॒क्था || {9/13}{1.173.9}{1.23.9.9}{2.4.14.4}{1849, 173, 1849}

विष्प॑र्धसोन॒रांशंसै᳚¦र॒स्माका᳚स॒दिन्द्रो॒वज्र॑हस्तः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

मि॒त्रा॒युवो॒पूर्प॑तिं॒सुशि॑ष्टौ¦मध्या॒युव॒उप॑शिक्षन्तिय॒ज्ञैः || {10/13}{1.173.10}{1.23.9.10}{2.4.14.5}{1850, 173, 1850}

य॒ज्ञोहिष्मेन्द्रं॒कश्चि॑दृ॒न्धञ्जु॑हुरा॒णश्चि॒न्मन॑सापरि॒यन् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

ती॒र्थेनाच्छा᳚तातृषा॒णमोको᳚¦दी॒र्घोसि॒ध्रमाकृ॑णो॒त्यध्वा᳚ || {11/13}{1.173.11}{1.23.9.11}{2.4.15.1}{1851, 173, 1851}

मोषूण॑इ॒न्द्रात्र॑पृ॒त्सुदे॒वै¦रस्ति॒हिष्मा᳚तेशुष्मिन्नव॒याः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

म॒हश्चि॒द्‌यस्य॑मी॒ळ्हुषो᳚य॒व्या¦ह॒विष्म॑तोम॒रुतो॒वन्द॑ते॒गीः || {12/13}{1.173.12}{1.23.9.12}{2.4.15.2}{1852, 173, 1852}

ए॒षस्तोम॑इन्द्र॒तुभ्य॑म॒स्मे¦,ए॒तेन॑गा॒तुंह॑रिवोविदोनः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

नो᳚ववृत्याःसुवि॒ताय॑देव¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {13/13}{1.173.13}{1.23.9.13}{2.4.15.3}{1853, 173, 1853}

[174] त्वंराजेति दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |
त्वंराजे᳚न्द्र॒येच॑दे॒वा¦रक्षा॒नॄन्‌पा॒ह्य॑सुर॒त्वम॒स्मान् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

त्वंसत्प॑तिर्म॒घवा᳚न॒स्तरु॑त्र॒¦स्त्वंस॒त्योवस॑वानःसहो॒दाः || {1/10}{1.174.1}{1.23.10.1}{2.4.16.1}{1854, 174, 1854}

दनो॒विश॑इन्द्रमृ॒ध्रवा᳚चः¦स॒प्तयत्‌पुरः॒शर्म॒शार॑दी॒र्दर्त् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

ऋ॒णोर॒पो,अ॑नव॒द्यार्णा॒¦यूने᳚वृ॒त्रंपु॑रु॒कुत्सा᳚यरन्धीः || {2/10}{1.174.2}{1.23.10.2}{2.4.16.2}{1855, 174, 1855}

अजा॒वृत॑इन्द्र॒शूर॑पत्नी॒¦र्द्यांच॒येभिः॑पुरुहूतनू॒नम् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

रक्षो᳚,अ॒ग्निम॒शुषं॒तूर्व॑याणं¦सिं॒होदमे॒,अपां᳚सि॒वस्तोः᳚ || {3/10}{1.174.3}{1.23.10.3}{2.4.16.3}{1856, 174, 1856}

शेष॒न्‌नुइ᳚न्द्र॒सस्मि॒न्‌योनौ॒¦प्रश॑स्तये॒पवी᳚रवस्यम॒ह्ना |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

सृ॒जदर्णां॒स्यव॒यद्‌यु॒धागा¦स्तिष्ठ॒द्धरी᳚धृष॒तामृ॑ष्ट॒वाजा॑न् || {4/10}{1.174.4}{1.23.10.4}{2.4.16.4}{1857, 174, 1857}

वह॒कुत्स॑मिन्द्र॒यस्मि᳚ञ्चा॒कन्¦त्स्यू᳚म॒न्यू,ऋ॒ज्रावात॒स्याश्वा᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

प्रसूर॑श्च॒क्रंवृ॑हताद॒भीके॒¦ऽभिस्पृधो᳚यासिष॒द्‌वज्र॑बाहुः || {5/10}{1.174.5}{1.23.10.5}{2.4.16.5}{1858, 174, 1858}

ज॒घ॒न्वाँ,इ᳚न्द्रमि॒त्रेरू᳚ञ्¦चो॒दप्र॑वृद्धोहरिवो॒,अदा᳚शून् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

प्रयेपश्य᳚न्नर्य॒मणं॒सचा॒यो¦स्त्वया᳚शू॒र्तावह॑माना॒,अप॑त्यम् || {6/10}{1.174.6}{1.23.10.6}{2.4.17.1}{1859, 174, 1859}

रप॑त्‌क॒विरि᳚न्द्रा॒र्कसा᳚तौ॒¦क्षांदा॒सायो᳚प॒बर्ह॑णींकः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

कर॑त्ति॒स्रोम॒घवा॒दानु॑चित्रा॒¦निदु᳚र्यो॒णेकुय॑वाचंमृ॒धिश्रे᳚त् || {7/10}{1.174.7}{1.23.10.7}{2.4.17.2}{1860, 174, 1860}

सना॒तात॑इन्द्र॒नव्या॒,आगुः॒¦सहो॒नभोऽवि॑रणायपू॒र्वीः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

भि॒नत्‌पुरो॒भिदो॒,अदे᳚वी¦र्न॒नमो॒वध॒रदे᳚वस्यपी॒योः || {8/10}{1.174.8}{1.23.10.8}{2.4.17.3}{1861, 174, 1861}

त्वंधुनि॑रिन्द्र॒धुनि॑मती¦रृ॒णोर॒पःसी॒रास्रव᳚न्तीः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

प्रयत्‌स॑मु॒द्रमति॑शूर॒पर्षि॑¦पा॒रया᳚तु॒र्वशं॒यदुं᳚स्व॒स्ति || {9/10}{1.174.9}{1.23.10.9}{2.4.17.4}{1862, 174, 1862}

त्वम॒स्माक॑मिन्द्रवि॒श्वध॑स्या¦,अवृ॒कत॑मोन॒रांनृ॑पा॒ता |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

नो॒विश्वा᳚सांस्पृ॒धांस॑हो॒दा¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {10/10}{1.174.10}{1.23.10.10}{2.4.17.5}{1863, 174, 1863}

[175] मत्स्यपायीति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्य इंद्रोनुष्टुप् आद्यास्कंधोग्रीवी अंत्यात्रिष्टुप् |
मत्स्यपा᳚यिते॒महः॒¦पात्र॑स्येवहरिवोमत्स॒रोमदः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | स्कन्धोग्रीवीबृहती}

वृषा᳚ते॒वृष्ण॒इन्दु᳚¦र्वा॒जीस॑हस्र॒सात॑मः || {1/6}{1.175.1}{1.23.11.1}{2.4.18.1}{1864, 175, 1864}

न॑स्तेगन्तुमत्स॒रो¦वृषा॒मदो॒वरे᳚ण्यः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

स॒हावाँ᳚,इन्द्रसान॒सिः¦पृ॑तना॒षाळम॑र्त्यः || {2/6}{1.175.2}{1.23.11.2}{2.4.18.2}{1865, 175, 1865}

त्वंहिशूरः॒सनि॑ता¦चो॒दयो॒मनु॑षो॒रथ᳚म् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

स॒हावा॒न्‌दस्यु॑मव्र॒त¦मोषः॒पात्रं॒शो॒चिषा᳚ || {3/6}{1.175.3}{1.23.11.3}{2.4.18.3}{1866, 175, 1866}

मु॒षा॒यसूर्यं᳚कवे¦च॒क्रमीशा᳚न॒ओज॑सा |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

वह॒शुष्णा᳚यव॒धं¦कुत्सं॒वात॒स्याश्वैः᳚ || {4/6}{1.175.4}{1.23.11.4}{2.4.18.4}{1867, 175, 1867}

शु॒ष्मिन्त॑मो॒हिते॒मदो᳚¦द्यु॒म्निन्त॑मउ॒तक्रतुः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

वृ॒त्र॒घ्नाव॑रिवो॒विदा᳚¦मंसी॒ष्ठा,अ॑श्व॒सात॑मः || {5/6}{1.175.5}{1.23.11.5}{2.4.18.5}{1868, 175, 1868}

यथा॒पूर्वे᳚भ्योजरि॒तृभ्य॑इन्द्र॒¦मय॑इ॒वापो॒तृष्य॑तेब॒भूथ॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

तामनु॑त्वानि॒विदं᳚जोहवीमि¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {6/6}{1.175.6}{1.23.11.6}{2.4.18.6}{1869, 175, 1869}

[176] मत्सिनइति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्य इंद्रोनुष्टुबन्त्या त्रिष्टुप् |
मत्सि॑नो॒वस्य॑इष्टय॒¦इन्द्र॑मिन्दो॒वृषावि॑श |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

ऋ॒घा॒यमा᳚णइन्वसि॒¦शत्रु॒मन्ति॒वि᳚न्दसि || {1/6}{1.176.1}{1.23.12.1}{2.4.19.1}{1870, 176, 1870}

तस्मि॒न्नावे᳚शया॒गिरो॒¦एक॑श्चर्षणी॒नाम् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

अनु॑स्व॒धायमु॒प्यते॒¦यवं॒चर्कृ॑ष॒द्‌वृषा᳚ || {2/6}{1.176.2}{1.23.12.2}{2.4.19.2}{1871, 176, 1871}

यस्य॒विश्वा᳚नि॒हस्त॑योः॒¦पञ्च॑क्षिती॒नांवसु॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

स्पा॒शय॑स्व॒यो,अ॑स्म॒ध्रुग्¦दि॒व्येवा॒शनि॑र्जहि || {3/6}{1.176.3}{1.23.12.3}{2.4.19.3}{1872, 176, 1872}

असु᳚न्वन्तंसमंजहि¦दू॒णाशं॒योते॒मयः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

अ॒स्मभ्य॑मस्य॒वेद॑नं¦द॒द्धिसू॒रिश्चि॑दोहते || {4/6}{1.176.4}{1.23.12.4}{2.4.19.4}{1873, 176, 1873}

आवो॒यस्य॑द्वि॒बर्ह॑सो॒¦ऽर्केषु॑सानु॒षगस॑त् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | अनुष्टुप्}

आ॒जाविन्द्र॑स्येन्दो॒¦प्रावो॒वाजे᳚षुवा॒जिन᳚म् || {5/6}{1.176.5}{1.23.12.5}{2.4.19.5}{1874, 176, 1874}

यथा॒पूर्वे᳚भ्योजरि॒तृभ्य॑इन्द्र॒¦मय॑इ॒वापो॒तृष्य॑तेब॒भूथ॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

तामनु॑त्वानि॒विदं᳚जोहवीमि¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {6/6}{1.176.6}{1.23.12.6}{2.4.19.6}{1875, 176, 1875}

[177] आचर्षणिप्राइति पंचर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |
च॑र्षणि॒प्रावृ॑ष॒भोजना᳚नां॒¦राजा᳚कृष्टी॒नांपु॑रुहू॒तइन्द्रः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स्तु॒तःश्र॑व॒स्यन्नव॒सोप॑म॒द्रिग्¦यु॒क्त्वाहरी॒वृष॒णाया᳚ह्य॒र्वाङ् || {1/5}{1.177.1}{1.23.13.1}{2.4.20.1}{1876, 177, 1876}

येते॒वृष॑णोवृष॒भास॑इन्द्र¦ब्रह्म॒युजो॒वृष॑रथासो॒,अत्याः᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

ताँ,ति॑ष्ठ॒तेभि॒राया᳚ह्य॒र्वाङ्¦हवा᳚महेत्वासु॒तइ᳚न्द्र॒सोमे᳚ || {2/5}{1.177.2}{1.23.13.2}{2.4.20.2}{1877, 177, 1877}

ति॑ष्ठ॒रथं॒वृष॑णं॒वृषा᳚ते¦सु॒तःसोमः॒परि॑षिक्ता॒मधू᳚नि |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

यु॒क्त्वावृष॑भ्यांवृषभक्षिती॒नां¦हरि॑भ्यांयाहिप्र॒वतोप॑म॒द्रिक् || {3/5}{1.177.3}{1.23.13.3}{2.4.20.3}{1878, 177, 1878}

अ॒यंय॒ज्ञोदे᳚व॒या,अ॒यंमि॒येध॑¦इ॒माब्रह्मा᳚ण्य॒यमि᳚न्द्र॒सोमः॑ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स्ती॒र्णंब॒र्हिरातुश॑क्र॒प्रया᳚हि॒¦पिबा᳚नि॒षद्य॒विमु॑चा॒हरी᳚,इ॒ह || {4/5}{1.177.4}{1.23.13.4}{2.4.20.4}{1879, 177, 1879}

सुष्टु॑तइन्द्रयाह्य॒र्वाङ्¦उप॒ब्रह्मा᳚णिमा॒न्यस्य॑का॒रोः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

वि॒द्याम॒वस्तो॒रव॑सागृ॒णन्तो᳚¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {5/5}{1.177.5}{1.23.13.5}{2.4.20.5}{1880, 177, 1880}

[178] यद्धस्यातइति पंचर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |
यद्ध॒स्यात॑इन्द्रश्रु॒ष्टिरस्ति॒¦यया᳚ब॒भूथ॑जरि॒तृभ्य॑ऊ॒ती |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

मानः॒कामं᳚म॒हय᳚न्त॒माध॒¦ग्विश्वा᳚ते,अश्यां॒पर्याप॑आ॒योः || {1/5}{1.178.1}{1.23.14.1}{2.4.21.1}{1881, 178, 1881}

घा॒राजेन्द्र॒द॑भन्नो॒¦यानुस्वसा᳚राकृ॒णव᳚न्त॒योनौ᳚ |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

आप॑श्चिदस्मैसु॒तुका᳚,अवेष॒न्¦गम᳚न्न॒इन्द्रः॑स॒ख्यावय॑श्च || {2/5}{1.178.2}{1.23.14.2}{2.4.21.2}{1882, 178, 1882}

जेता॒नृभि॒रिन्द्रः॑पृ॒त्सुशूरः॒¦श्रोता॒हवं॒नाध॑मानस्यका॒रोः |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

प्रभ॑र्ता॒रथं᳚दा॒शुष॑उपा॒क¦उद्य᳚न्ता॒गिरो॒यदि॑च॒त्मना॒भूत् || {3/5}{1.178.3}{1.23.14.3}{2.4.21.3}{1883, 178, 1883}

ए॒वानृभि॒रिन्द्रः॑सुश्रव॒स्या¦प्र॑खा॒दःपृ॒क्षो,अ॒भिमि॒त्रिणो᳚भूत् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

स॒म॒र्यइ॒षःस्त॑वते॒विवा᳚चि¦सत्राक॒रोयज॑मानस्य॒शंसः॑ || {4/5}{1.178.4}{1.23.14.4}{2.4.21.4}{1884, 178, 1884}

त्वया᳚व॒यंम॑घवन्निन्द्र॒शत्रू᳚¦न॒भिष्या᳚ममह॒तोमन्य॑मानान् |{मैत्रावरुणिरगस्त्यः | इन्द्रः | त्रिष्टुप्}

त्वंत्रा॒तात्वमु॑नोवृ॒धेभू᳚¦र्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {5/5}{1.178.5}{1.23.14.5}{2.4.21.5}{1885, 178, 1885}

[179] पूर्वीरमिति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्यः आद्ययोर्द्वयोर्लोपामुद्राऋषिका अंत्ययोर्द्वयोरगस्त्यांतेवासीब्रह्मचारीऋषिः सर्वासांरतिर्देवता त्रिष्टुप् पंचमी बृहती |
पू॒र्वीर॒हंश॒रदः॑शश्रमा॒णा¦दो॒षावस्तो᳚रु॒षसो᳚ज॒रय᳚न्तीः |{लोपामुद्रा ऋषिका | रतिः | त्रिष्टुप्}

मि॒नाति॒श्रियं᳚जरि॒मात॒नूना॒¦मप्यू॒नुपत्नी॒र्वृष॑णोजगम्युः || {1/6}{1.179.1}{1.23.15.1}{2.4.22.1}{1886, 179, 1886}

येचि॒द्धिपूर्व॑ऋत॒साप॒आस॑न्¦त्सा॒कंदे॒वेभि॒रव॑दन्नृ॒तानि॑ |{लोपामुद्रा ऋषिका | रतिः | त्रिष्टुप्}

तेचि॒दवा᳚सुर्न॒ह्यन्त॑मा॒पुः¦समू॒नुपत्नी॒र्वृष॑भिर्जगम्युः || {2/6}{1.179.2}{1.23.15.2}{2.4.22.2}{1887, 179, 1887}

मृषा᳚श्रा॒न्तंयदव᳚न्तिदे॒वा¦विश्वा॒,इत्‌स्पृधो᳚,अ॒भ्य॑श्नवाव |{मैत्रावरुणिरगस्त्यः | रतिः | त्रिष्टुप्}

जया॒वेदत्र॑श॒तनी᳚थमा॒जिं¦यत्‌स॒म्यञ्चा᳚मिथु॒नाव॒भ्यजा᳚व || {3/6}{1.179.3}{1.23.15.3}{2.4.22.3}{1888, 179, 1888}

न॒दस्य॑मारुध॒तःकाम॒आग᳚¦न्नि॒तआजा᳚तो,अ॒मुतः॒कुत॑श्चित् |{मैत्रावरुणिरगस्त्यः | रतिः | त्रिष्टुप्}

लोपा᳚मुद्रा॒वृष॑णं॒नीरि॑णाति॒¦धीर॒मधी᳚राधयतिश्व॒सन्त᳚म् || {4/6}{1.179.4}{1.23.15.4}{2.4.22.4}{1889, 179, 1889}

इ॒मंनुसोम॒मन्ति॑तो¦हृ॒त्सुपी॒तमुप॑ब्रुवे |{अगस्त्यान्तेवासी ब्रह्मचारी | रतिः | त्रिष्टुप्}

यत्‌सी॒माग॑श्चकृ॒मातत्‌सुमृ॑ळतु¦पुलु॒कामो॒हिमर्त्यः॑ || {5/6}{1.179.5}{1.23.15.5}{2.4.22.5}{1890, 179, 1890}

अ॒गस्त्यः॒खन॑मानःख॒नित्रैः᳚¦प्र॒जामप॑त्यं॒बल॑मि॒च्छमा᳚नः |{अगस्त्यान्तेवासी ब्रह्मचारी | रतिः | त्रिष्टुप्}

उ॒भौवर्णा॒वृषि॑रु॒ग्रःपु॑पोष¦स॒त्यादे॒वेष्वा॒शिषो᳚जगाम || {6/6}{1.179.6}{1.23.15.6}{2.4.22.6}{1891, 179, 1891}

[180] युवोरजांसीति दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |
यु॒वोरजां᳚सिसु॒यमा᳚सो॒,अश्वा॒¦रथो॒यद्‌वां॒पर्यर्णां᳚सि॒दीय॑त् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

हि॒र॒ण्यया᳚वांप॒वयः॑प्रुषाय॒न्¦मध्वः॒पिब᳚न्ता,उ॒षसः॑सचेथे || {1/10}{1.180.1}{1.24.1.1}{2.4.23.1}{1892, 180, 1892}

यु॒वमत्य॒स्याव॑नक्षथो॒यद्¦विप॑त्मनो॒नर्य॑स्य॒प्रय॑ज्योः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

स्वसा॒यद्‌वां᳚विश्वगूर्ती॒भरा᳚ति॒¦वाजा॒येट्टे᳚मधुपावि॒षेच॑ || {2/10}{1.180.2}{1.24.1.2}{2.4.23.2}{1893, 180, 1893}

यु॒वंपय॑उ॒स्रिया᳚यामधत्तं¦प॒क्वमा॒माया॒मव॒पूर्व्यं॒गोः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अ॒न्तर्यद्‌व॒निनो᳚वामृतप्सू¦ह्वा॒रोशुचि॒र्यज॑तेह॒विष्मा॑न् || {3/10}{1.180.3}{1.24.1.3}{2.4.23.3}{1894, 180, 1894}

यु॒वंह॑घ॒र्मंमधु॑मन्त॒मत्र॑ये॒¦ऽपोक्षोदो᳚ऽवृणीतमे॒षे |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

तद्‌वां᳚नरावश्विना॒पश्व॑इष्टी॒¦रथ्ये᳚वच॒क्राप्रति॑यन्ति॒मध्वः॑ || {4/10}{1.180.4}{1.24.1.4}{2.4.23.4}{1895, 180, 1895}

वां᳚दा॒नाय॑ववृतीयदस्रा॒¦गोरोहे᳚णतौ॒ग्र्योजिव्रिः॑ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अ॒पः,क्षो॒णीस॑चते॒माहि॑नावां¦जू॒र्णोवा॒मक्षु॒रंह॑सोयजत्रा || {5/10}{1.180.5}{1.24.1.5}{2.4.23.5}{1896, 180, 1896}

नियद्‌यु॒वेथे᳚नि॒युतः॑सुदानू॒,¦उप॑स्व॒धाभिः॑सृजथः॒पुरं᳚धिम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

प्रेष॒द्‌वेष॒द्‌वातो॒सू॒रि¦राम॒हेद॑देसुव्र॒तोवाज᳚म् || {6/10}{1.180.6}{1.24.1.6}{2.4.24.1}{1897, 180, 1897}

व॒यंचि॒द्धिवां᳚जरि॒तारः॑स॒त्या¦वि॑प॒न्याम॑हे॒विप॒णिर्हि॒तावा॑न् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अधा᳚चि॒द्धिष्मा᳚श्विनावनिन्द्या¦पा॒थोहिष्मा᳚वृषणा॒वन्ति॑देवम् || {7/10}{1.180.7}{1.24.1.7}{2.4.24.2}{1898, 180, 1898}

यु॒वांचि॒द्धिष्मा᳚श्विना॒वनु॒द्यून्¦विरु॑द्रस्यप्र॒स्रव॑णस्यसा॒तौ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अ॒गस्त्यो᳚न॒रांनृषु॒प्रश॑स्तः॒¦कारा᳚धुनीवचितयत्‌स॒हस्रैः᳚ || {8/10}{1.180.8}{1.24.1.8}{2.4.24.3}{1899, 180, 1899}

प्रयद्‌वहे᳚थेमहि॒नारथ॑स्य॒¦प्रस्प᳚न्द्रायाथो॒मनु॑षो॒होता᳚ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

ध॒त्तंसू॒रिभ्य॑उ॒तवा॒स्वश्व्यं॒¦नास॑त्यारयि॒षाचः॑स्याम || {9/10}{1.180.9}{1.24.1.9}{2.4.24.4}{1900, 180, 1900}

तंवां॒रथं᳚व॒यम॒द्याहु॑वेम॒¦स्तोमै᳚रश्विनासुवि॒ताय॒नव्य᳚म् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अरि॑ष्टनेमिं॒परि॒द्यामि॑या॒नं¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {10/10}{1.180.10}{1.24.1.10}{2.4.24.5}{1901, 180, 1901}

[181] कदुप्रेष्ठाविति नवर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |
कदु॒प्रेष्टा᳚वि॒षांर॑यी॒णा¦म॑ध्व॒र्यन्ता॒यदु᳚न्निनी॒थो,अ॒पाम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अ॒यंवां᳚य॒ज्ञो,अ॑कृत॒प्रश॑स्तिं॒¦वसु॑धिती॒,अवि॑ताराजनानाम् || {1/9}{1.181.1}{1.24.2.1}{2.4.25.1}{1902, 181, 1902}

वा॒मश्वा᳚सः॒शुच॑यःपय॒स्पा¦वात॑रंहसोदि॒व्यासो॒,अत्याः᳚ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

म॒नो॒जुवो॒वृष॑णोवी॒तपृ॑ष्ठा॒,¦एहस्व॒राजो᳚,अ॒श्विना᳚वहन्तु || {2/9}{1.181.2}{1.24.2.2}{2.4.25.2}{1903, 181, 1903}

वां॒रथो॒ऽवनि॒र्नप्र॒वत्वा᳚न्¦त्सृ॒प्रव᳚न्धुरःसुवि॒ताय॑गम्याः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

वृष्णः॑स्थातारा॒मन॑सो॒जवी᳚या¦नहम्पू॒र्वोय॑ज॒तोधि॑ष्ण्या॒यः || {3/9}{1.181.3}{1.24.2.3}{2.4.25.3}{1904, 181, 1904}

इ॒हेह॑जा॒तासम॑वावशीता¦मरे॒पसा᳚त॒न्वा॒३॑(आ॒)नाम॑भिः॒स्वैः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

जि॒ष्णुर्वा᳚म॒न्यःसुम॑खस्यसू॒रि¦र्दि॒वो,अ॒न्यःसु॒भगः॑पु॒त्रऊ᳚हे || {4/9}{1.181.4}{1.24.2.4}{2.4.25.4}{1905, 181, 1905}

प्रवां᳚निचे॒रुःक॑कु॒होवशाँ॒,अनु॑¦पि॒शङ्ग॑रूपः॒सद॑नानिगम्याः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

हरी᳚,अ॒न्यस्य॑पी॒पय᳚न्त॒वाजै᳚¦र्म॒थ्रारजां᳚स्यश्विना॒विघोषैः᳚ || {5/9}{1.181.5}{1.24.2.5}{2.4.25.5}{1906, 181, 1906}

प्रवां᳚श॒रद्वा᳚न्‌वृष॒भोनि॒ष्षाट्¦पू॒र्वीरिष॑श्चरति॒मध्व॑इ॒ष्णन् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

एवै᳚र॒न्यस्य॑पी॒पय᳚न्त॒वाजै॒¦र्वेष᳚न्तीरू॒र्ध्वान॒द्यो᳚न॒आगुः॑ || {6/9}{1.181.6}{1.24.2.6}{2.4.26.1}{1907, 181, 1907}

अस॑र्जिवां॒स्थवि॑रावेधसा॒गी¦र्बा॒ळ्हे,अ॑श्विनात्रे॒धाक्षर᳚न्ती |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

उप॑स्तुताववतं॒नाध॑मानं॒¦याम॒न्नया᳚मञ्छृणुतं॒हवं᳚मे || {7/9}{1.181.7}{1.24.2.7}{2.4.26.2}{1908, 181, 1908}

उ॒तस्यावां॒रुश॑तो॒वप्स॑सो॒गी¦स्त्रि॑ब॒र्हिषि॒सद॑सिपिन्वते॒नॄन् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

वृषा᳚वांमे॒घोवृ॑षणापीपाय॒¦गोर्नसेके॒मनु॑षोदश॒स्यन् || {8/9}{1.181.8}{1.24.2.8}{2.4.26.3}{1909, 181, 1909}

यु॒वांपू॒षेवा᳚श्विना॒पुरं᳚धि¦र॒ग्निमु॒षांज॑रतेह॒विष्मा॑न् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

हु॒वेयद्‌वां᳚वरिव॒स्यागृ॑णा॒नो¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {9/9}{1.181.9}{1.24.2.9}{2.4.26.4}{1910, 181, 1910}

[182] अभूदिदमित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौजगती षष्ठ्यंत्येत्रिष्टुभौ |
अभू᳚दि॒दंव॒युन॒मोषुभू᳚षता॒¦रथो॒वृष᳚ण्वा॒न्‌मद॑तामनीषिणः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती}

धि॒यं॒जि॒न्वाधिष्ण्या᳚वि॒श्पला᳚वसू¦दि॒वोनपा᳚तासु॒कृते॒शुचि᳚व्रता || {1/8}{1.182.1}{1.24.3.1}{2.4.27.1}{1911, 182, 1911}

इन्द्र॑तमा॒हिधिष्ण्या᳚म॒रुत्त॑मा¦द॒स्रादंसि॑ष्ठार॒थ्या᳚र॒थीत॑मा |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती}

पू॒र्णंरथं᳚वहेथे॒मध्व॒आचि॑तं॒¦तेन॑दा॒श्वांस॒मुप॑याथो,अश्विना || {2/8}{1.182.2}{1.24.3.2}{2.4.27.2}{1912, 182, 1912}

किमत्र॑दस्राकृणुथः॒किमा᳚साथे॒¦जनो॒यःकश्चि॒दह॑विर्मही॒यते᳚ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती}

अति॑क्रमिष्टंजु॒रतं᳚प॒णेरसुं॒¦ज्योति॒र्विप्रा᳚यकृणुतंवच॒स्यवे᳚ || {3/8}{1.182.3}{1.24.3.3}{2.4.27.3}{1913, 182, 1913}

ज॒म्भय॑तम॒भितो॒राय॑तः॒शुनो᳚¦ह॒तंमृधो᳚वि॒दथु॒स्तान्य॑श्विना |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती}

वाचं᳚वाचंजरि॒तूर॒त्निनीं᳚कृत¦मु॒भाशंसं᳚नासत्यावतं॒मम॑ || {4/8}{1.182.4}{1.24.3.4}{2.4.27.4}{1914, 182, 1914}

यु॒वमे॒तंच॑क्रथुः॒सिन्धु॑षुप्ल॒व¦मा᳚त्म॒न्वन्तं᳚प॒क्षिणं᳚तौ॒ग्र्याय॒कम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती}

येन॑देव॒त्रामन॑सानिरू॒हथुः॑¦सुपप्त॒नीपे᳚तथुः॒,क्षोद॑सोम॒हः || {5/8}{1.182.5}{1.24.3.5}{2.4.27.5}{1915, 182, 1915}

अव॑विद्धंतौ॒ग्र्यम॒प्स्व१॑(अ॒)न्त¦र॑नारम्भ॒णेतम॑सि॒प्रवि॑द्धम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

चत॑स्रो॒नावो॒जठ॑लस्य॒जुष्टा॒,¦उद॒श्विभ्या᳚मिषि॒ताःपा᳚रयन्ति || {6/8}{1.182.6}{1.24.3.6}{2.4.28.1}{1916, 182, 1916}

कःस्वि॑द्‌वृ॒क्षोनिष्ठि॑तो॒मध्ये॒,अर्ण॑सो॒¦यंतौ॒ग्र्योना᳚धि॒तःप॒र्यष॑स्वजत् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | जगती}

प॒र्णामृ॒गस्य॑प॒तरो᳚रिवा॒रभ॒¦उद॑श्विना,ऊहथुः॒श्रोम॑ताय॒कम् || {7/8}{1.182.7}{1.24.3.7}{2.4.28.2}{1917, 182, 1917}

तद्‌वां᳚नरानासत्या॒वनु॑ष्या॒द्¦यद्‌वां॒माना᳚सउ॒चथ॒मवो᳚चन् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अ॒स्माद॒द्यसद॑सःसो॒म्यादा¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {8/8}{1.182.8}{1.24.3.8}{2.4.28.3}{1918, 182, 1918}

[183] तंयुञ्जाथामिति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |
तंयु᳚ञ्जाथां॒मन॑सो॒योजवी᳚यान्¦त्रिवन्धु॒रोवृ॑षणा॒यस्त्रि॑च॒क्रः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

येनो᳚पया॒थःसु॒कृतो᳚दुरो॒णं¦त्रि॒धातु॑नापतथो॒विर्नप॒र्णैः || {1/6}{1.183.1}{1.24.4.1}{2.4.29.1}{1919, 183, 1919}

सु॒वृद्‌रथो᳚वर्तते॒यन्न॒भिक्षां¦यत्तिष्ठ॑थः॒क्रतु॑म॒न्तानु॑पृ॒क्षे |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

वपु᳚र्वपु॒ष्यास॑चतामि॒यंगी¦र्दि॒वोदु॑हि॒त्रोषसा᳚सचेथे || {2/6}{1.183.2}{1.24.4.2}{2.4.29.2}{1920, 183, 1920}

ति॑ष्ठतंसु॒वृतं॒योरथो᳚वा॒¦मनु᳚व्र॒तानि॒वर्त॑तेह॒विष्मा॑न् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

येन॑नरानासत्येष॒यध्यै᳚¦व॒र्तिर्या॒थस्तन॑याय॒त्मने᳚ || {3/6}{1.183.3}{1.24.4.3}{2.4.29.3}{1921, 183, 1921}

मावां॒वृको॒मावृ॒कीराद॑धर्षी॒¦न्मापरि॑वर्क्तमु॒तमाति॑धक्तम् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अ॒यंवां᳚भा॒गोनिहि॑तइ॒यंगी¦र्दस्रा᳚वि॒मेवां᳚नि॒धयो॒मधू᳚नाम् || {4/6}{1.183.4}{1.24.4.4}{2.4.29.4}{1922, 183, 1922}

यु॒वांगोत॑मःपुरुमी॒ळ्हो,अत्रि॒¦र्दस्रा॒हव॒तेऽव॑सेह॒विष्मा॑न् |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

दिशं॒दि॒ष्टामृ॑जू॒येव॒यन्ता¦मे॒हवं᳚नास॒त्योप॑यातम् || {5/6}{1.183.5}{1.24.4.5}{2.4.29.5}{1923, 183, 1923}

अता᳚रिष्म॒तम॑सस्पा॒रम॒स्य¦प्रति॑वां॒स्तोमो᳚,अश्विनावधायि |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

एहया᳚तंप॒थिभि॑र्देव॒यानै᳚¦र्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {6/6}{1.183.6}{1.24.4.6}{2.4.29.6}{1924, 183, 1924}

[184] तावामिति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |
तावा᳚म॒द्यताव॑प॒रंहु॑वेमो॒¦च्छन्त्या᳚मु॒षसि॒वह्नि॑रु॒क्थैः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

नास॑त्या॒कुह॑चि॒त्‌सन्ता᳚व॒र्यो¦दि॒वोनपा᳚तासु॒दास्त॑राय || {1/6}{1.184.1}{1.24.5.1}{2.5.1.1}{1925, 184, 1925}

अ॒स्मे,ऊ॒षुवृ॑षणामादयेथा॒¦मुत्‌प॒णीँर्ह॑तमू॒र्म्यामद᳚न्ता |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

श्रु॒तंमे॒,अच्छो᳚क्तिभिर्मती॒ना¦मेष्टा᳚नरा॒निचे᳚ताराच॒कर्णैः᳚ || {2/6}{1.184.2}{1.24.5.2}{2.5.1.2}{1926, 184, 1926}

श्रि॒येपू᳚षन्निषु॒कृते᳚वदे॒वा¦नास॑त्यावह॒तुंसू॒र्यायाः᳚ |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

व॒च्यन्ते᳚वांककु॒हा,अ॒प्सुजा॒ता¦यु॒गाजू॒र्णेव॒वरु॑णस्य॒भूरेः᳚ || {3/6}{1.184.3}{1.24.5.3}{2.5.1.3}{1927, 184, 1927}

अ॒स्मेसावां᳚माध्वीरा॒तिर॑स्तु॒¦स्तोमं᳚हिनोतंमा॒न्यस्य॑का॒रोः |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

अनु॒यद्‌वां᳚श्रव॒स्या᳚सुदानू¦सु॒वीर्या᳚यचर्ष॒णयो॒मद᳚न्ति || {4/6}{1.184.4}{1.24.5.4}{2.5.1.4}{1928, 184, 1928}

ए॒षवां॒स्तोमो᳚,अश्विनावकारि॒¦माने᳚भिर्मघवानासुवृ॒क्ति |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

या॒तंव॒र्तिस्तन॑याय॒त्मने᳚चा॒¦गस्त्ये᳚नासत्या॒मद᳚न्ता || {5/6}{1.184.5}{1.24.5.5}{2.5.1.5}{1929, 184, 1929}

अता᳚रिष्म॒तम॑सस्पा॒रम॒स्य¦प्रति॑वां॒स्तोमो᳚,अश्विनावधायि |{मैत्रावरुणिरगस्त्यः | अश्विनौ | त्रिष्टुप्}

एहया᳚तंप॒थिभि॑र्देव॒यानै᳚¦र्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {6/6}{1.184.6}{1.24.5.6}{2.5.1.6}{1930, 184, 1930}

[185] कतरेत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योद्यावापृथिवीत्रिष्टुप् |
क॒त॒रापूर्वा᳚कत॒राप॑रा॒योः¦क॒थाजा॒तेक॑वयः॒कोविवे᳚द |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

विश्वं॒त्मना᳚बिभृतो॒यद्ध॒नाम॒¦विव॑र्तेते॒,अह॑नीच॒क्रिये᳚व || {1/11}{1.185.1}{1.24.6.1}{2.5.2.1}{1931, 185, 1931}

भूरिं॒द्वे,अच॑रन्ती॒चर᳚न्तं¦प॒द्वन्तं॒गर्भ॑म॒पदी᳚दधाते |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

नित्यं॒सू॒नुंपि॒त्रोरु॒पस्थे॒¦द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा᳚त् || {2/11}{1.185.2}{1.24.6.2}{2.5.2.2}{1932, 185, 1932}

अ॒ने॒होदा॒त्रमदि॑तेरन॒र्वं¦हु॒वेस्व᳚र्वदव॒धंनम॑स्वत् |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

तद्‌रो᳚दसीजनयतंजरि॒त्रे¦द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा᳚त् || {3/11}{1.185.3}{1.24.6.3}{2.5.2.3}{1933, 185, 1933}

अत॑प्यमाने॒,अव॒साव᳚न्ती॒,¦अनु॑ष्याम॒रोद॑सीदे॒वपु॑त्रे |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

उ॒भेदे॒वाना᳚मु॒भये᳚भि॒रह्नां॒¦द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा᳚त् || {4/11}{1.185.4}{1.24.6.4}{2.5.2.4}{1934, 185, 1934}

सं॒गच्छ॑मानेयुव॒तीसम᳚न्ते॒¦स्वसा᳚राजा॒मीपि॒त्रोरु॒पस्थे᳚ |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

अ॒भि॒जिघ्र᳚न्ती॒भुव॑नस्य॒नाभिं॒¦द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा᳚त् || {5/11}{1.185.5}{1.24.6.5}{2.5.2.5}{1935, 185, 1935}

उ॒र्वीसद्म॑नीबृह॒ती,ऋ॒तेन॑¦हु॒वेदे॒वाना॒मव॑सा॒जनि॑त्री |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

द॒धाते॒ये,अ॒मृतं᳚सु॒प्रती᳚के॒¦द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा᳚त् || {6/11}{1.185.6}{1.24.6.6}{2.5.3.1}{1936, 185, 1936}

उ॒र्वीपृ॒थ्वीब॑हु॒लेदू॒रे,अ᳚न्ते॒,¦उप॑ब्रुवे॒नम॑साय॒ज्ञे,अ॒स्मिन् |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

द॒धाते॒येसु॒भगे᳚सु॒प्रतू᳚र्ती॒¦द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा᳚त् || {7/11}{1.185.7}{1.24.6.7}{2.5.3.2}{1937, 185, 1937}

दे॒वान्‌वा॒यच्च॑कृ॒माकच्चि॒दागः॒¦सखा᳚यंवा॒सद॒मिज्जास्प॑तिंवा |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

इ॒यंधीर्भू᳚या,अव॒यान॑मेषां॒¦द्यावा॒रक्ष॑तंपृथिवीनो॒,अभ्वा᳚त् || {8/11}{1.185.8}{1.24.6.8}{2.5.3.3}{1938, 185, 1938}

उ॒भाशंसा॒नर्या॒माम॑विष्टा¦मु॒भेमामू॒ती,अव॑सासचेताम् |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

भूरि॑चिद॒र्यःसु॒दास्त॑राये॒¦षामद᳚न्तइषयेमदेवाः || {9/11}{1.185.9}{1.24.6.9}{2.5.3.4}{1939, 185, 1939}

ऋ॒तंदि॒वेतद॑वोचंपृथि॒व्या¦,अ॑भिश्रा॒वाय॑प्रथ॒मंसु॑मे॒धाः |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

पा॒ताम॑व॒द्याद्‌दु॑रि॒ताद॒भीके᳚¦पि॒तामा॒ताच॑रक्षता॒मवो᳚भिः || {10/11}{1.185.10}{1.24.6.10}{2.5.3.5}{1940, 185, 1940}

इ॒दंद्या᳚वापृथिवीस॒त्यम॑स्तु॒¦पित॒र्मात॒र्यदि॒होप॑ब्रु॒वेवा᳚म् |{मैत्रावरुणिरगस्त्यः | द्यावापृथिव्यौ | त्रिष्टुप्}

भू॒तंदे॒वाना᳚मव॒मे,अवो᳚भि¦र्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {11/11}{1.185.11}{1.24.6.11}{2.5.3.6}{1941, 185, 1941}

[186] आनइळाभिरित्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योविश्वेदेवास्त्रिष्टुप् | (सूक्तभेदप्रयोगेतु-आद्यचतसृणां विश्वेदेवाः ततएकस्याअहिर्बुध्न्यः ततएकस्यास्त्वष्टा ततएकस्याइंद्रः ततोद्वयोर्मरुतः ततोद्वयोर्विश्वेदेवाः एवमेकादश) |
न॒इळा᳚भिर्वि॒दथे᳚सुश॒स्ति¦वि॒श्वान॑रःसवि॒तादे॒वए᳚तु |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

अपि॒यथा᳚युवानो॒मत्स॑थानो॒¦विश्वं॒जग॑दभिपि॒त्वेम॑नी॒षा || {1/11}{1.186.1}{1.24.7.1}{2.5.4.1}{1942, 186, 1942}

नो॒विश्व॒आस्क्रा᳚गमन्तुदे॒वा¦मि॒त्रो,अ᳚र्य॒मावरु॑णःस॒जोषाः᳚ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

भुव॒न्‌यथा᳚नो॒विश्वे᳚वृ॒धासः॒¦कर᳚न्‌त्सु॒षाहा᳚विथु॒रंशवः॑ || {2/11}{1.186.2}{1.24.7.2}{2.5.4.2}{1943, 186, 1943}

प्रेष्ठं᳚वो॒,अति॑थिंगृणीषे॒¦ऽग्निंश॒स्तिभि॑स्तु॒र्वणिः॑स॒जोषाः᳚ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

अस॒द्‌यथा᳚नो॒वरु॑णःसुकी॒र्ति¦रिष॑श्चपर्षदरिगू॒र्तःसू॒रिः || {3/11}{1.186.3}{1.24.7.3}{2.5.4.3}{1944, 186, 1944}

उप॑व॒एषे॒नम॑साजिगी॒षो¦षासा॒नक्ता᳚सु॒दुघे᳚वधे॒नुः |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

स॒मा॒ने,अह᳚न्‌वि॒मिमा᳚नो,अ॒र्कं¦विषु॑रूपे॒पय॑सि॒सस्मि॒न्नूध॑न् || {4/11}{1.186.4}{1.24.7.4}{2.5.4.4}{1945, 186, 1945}

उ॒तनोऽहि॑र्बु॒ध्न्यो॒३॑(ओ॒)मय॑स्कः॒¦शिशुं॒पि॒प्युषी᳚ववेति॒सिन्धुः॑ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

येन॒नपा᳚तम॒पांजु॒नाम॑¦मनो॒जुवो॒वृष॑णो॒यंवह᳚न्ति || {5/11}{1.186.5}{1.24.7.5}{2.5.4.5}{1946, 186, 1946}

उ॒तन॑ईं॒त्वष्टाग॒न्त्वच्छा॒¦स्मत्‌सू॒रिभि॑रभिपि॒त्वेस॒जोषाः᳚ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

वृ॑त्र॒हेन्द्र॑श्चर्षणि॒प्रा¦स्तु॒विष्ट॑मोन॒रांन॑इ॒हग᳚म्याः || {6/11}{1.186.6}{1.24.7.6}{2.5.5.1}{1947, 186, 1947}

उ॒तन॑ईंम॒तयोऽश्व॑योगाः॒¦शिशुं॒गाव॒स्तरु॑णंरिहन्ति |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

तमीं॒गिरो॒जन॑यो॒पत्नीः᳚¦सुर॒भिष्ट॑मंन॒रांन॑सन्त || {7/11}{1.186.7}{1.24.7.7}{2.5.5.2}{1948, 186, 1948}

उ॒तन॑ईंम॒रुतो᳚वृ॒द्धसे᳚नाः॒¦स्मद्‌रोद॑सी॒सम॑नसःसदन्तु |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

पृष॑दश्वासो॒ऽवन॑यो॒रथा᳚¦रि॒शाद॑सोमित्र॒युजो॒दे॒वाः || {8/11}{1.186.8}{1.24.7.8}{2.5.5.3}{1949, 186, 1949}

प्रनुयदे᳚षांमहि॒नाचि॑कि॒त्रे¦प्रयु᳚ञ्जतेप्र॒युज॒स्तेसु॑वृ॒क्ति |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

अध॒यदे᳚षांसु॒दिने॒शरु॒¦र्विश्व॒मेरि॑णंप्रुषा॒यन्त॒सेनाः᳚ || {9/11}{1.186.9}{1.24.7.9}{2.5.5.4}{1950, 186, 1950}

प्रो,अ॒श्विना॒वव॑सेकृणुध्वं॒¦प्रपू॒षणं॒स्वत॑वसो॒हिसन्ति॑ |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

अ॒द्वे॒षोविष्णु॒र्वात॑ऋभु॒क्षा¦,अच्छा᳚सु॒म्नाय॑ववृतीयदे॒वान् || {10/11}{1.186.10}{1.24.7.10}{2.5.5.5}{1951, 186, 1951}

इ॒यंसावो᳚,अ॒स्मेदीधि॑तिर्यजत्रा¦,अपि॒प्राणी᳚च॒सद॑नीभूयाः |{मैत्रावरुणिरगस्त्यः | विश्वदेवाः | त्रिष्टुप्}

नियादे॒वेषु॒यत॑तेवसू॒यु¦र्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {11/11}{1.186.11}{1.24.7.11}{2.5.5.6}{1952, 186, 1952}

[187] पितुंन्वित्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योन्नं गायत्री आद्यानुष्टुगर्भा तृतीयापंचम्याद्याश्चतस्रोनुष्टुभोन्त्याबृहतीवा |
पि॒तुंनुस्तो᳚षं¦म॒होध॒र्माणं॒तवि॑षीम् |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुगर्भोष्णिक्}

यस्य॑त्रि॒तोव्योज॑सा¦वृ॒त्रंविप᳚र्वम॒र्दय॑त् || {1/11}{1.187.1}{1.24.8.1}{2.5.6.1}{1953, 187, 1953}

स्वादो᳚पितो॒मधो᳚पितो¦व॒यंत्वा᳚ववृमहे |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री}

अ॒स्माक॑मवि॒ताभ॑व || {2/11}{1.187.2}{1.24.8.2}{2.5.6.2}{1954, 187, 1954}

उप॑नःपित॒वाच॑र¦शि॒वःशि॒वाभि॑रू॒तिभिः॑ |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्}

म॒यो॒भुर॑द्विषे॒ण्यः¦सखा᳚सु॒शेवो॒,अद्व॑याः || {3/11}{1.187.3}{1.24.8.3}{2.5.6.3}{1955, 187, 1955}

तव॒त्येपि॑तो॒रसा॒¦रजां॒स्यनु॒विष्ठि॑ताः |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री}

दि॒विवाता᳚,इवश्रि॒ताः || {4/11}{1.187.4}{1.24.8.4}{2.5.6.4}{1956, 187, 1956}

तव॒त्येपि॑तो॒दद॑त॒¦स्तव॑स्वादिष्ठ॒तेपि॑तो |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्}

प्रस्वा॒द्मानो॒रसा᳚नां¦तुवि॒ग्रीवा᳚,इवेरते || {5/11}{1.187.5}{1.24.8.5}{2.5.6.5}{1957, 187, 1957}

त्वेपि॑तोम॒हानां᳚¦दे॒वानां॒मनो᳚हि॒तम् |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्}

अका᳚रि॒चारु॑के॒तुना॒¦तवाहि॒मव॑सावधीत् || {6/11}{1.187.6}{1.24.8.6}{2.5.7.1}{1958, 187, 1958}

यद॒दोपि॑तो॒,अज॑गन्¦वि॒वस्व॒पर्व॑तानाम् |{मैत्रावरुणिरगस्त्यः | अन्नं | अनुष्टुप्}

अत्रा᳚चिन्नोमधोपि॒तो¦ऽरं᳚भ॒क्षाय॑गम्याः || {7/11}{1.187.7}{1.24.8.7}{2.5.7.2}{1959, 187, 1959}

यद॒पामोष॑धीनां¦परिं॒शमा᳚रि॒शाम॑हे |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री}

वाता᳚पे॒पीव॒इद्‌भ॑व || {8/11}{1.187.8}{1.24.8.8}{2.5.7.3}{1960, 187, 1960}

यत्ते᳚सोम॒गवा᳚शिरो॒¦यवा᳚शिरो॒भजा᳚महे |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री}

वाता᳚पे॒पीव॒इद्‌भ॑व || {9/11}{1.187.9}{1.24.8.9}{2.5.7.4}{1961, 187, 1961}

क॒र॒म्भओ᳚षधेभव॒¦पीवो᳚वृ॒क्कउ॑दार॒थिः |{मैत्रावरुणिरगस्त्यः | अन्नं | गायत्री}

वाता᳚पे॒पीव॒इद्‌भ॑व || {10/11}{1.187.10}{1.24.8.10}{2.5.7.5}{1962, 187, 1962}

तंत्वा᳚व॒यंपि॑तो॒वचो᳚भि॒¦र्गावो॒ह॒व्यासु॑षूदिम |{मैत्रावरुणिरगस्त्यः | अन्नं | बृहती}

दे॒वेभ्य॑स्त्वासध॒माद॑¦म॒स्मभ्यं᳚त्वासध॒माद᳚म् || {11/11}{1.187.11}{1.24.8.11}{2.5.7.6}{1963, 187, 1963}

[188] समिद्धइत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य इध्मस्तनूनपादिळोबर्हिर्देवीर्द्वार उषासानक्तादैव्यौहोतारौ सरस्वतीळा भारत्यस्त्वष्टा वनस्पति स्वाहाकृतयइतिक्रमेणदेवताः गायत्रीच्छंदः |
समि॑द्धो,अ॒द्यरा᳚जसि¦दे॒वोदे॒वैःस॑हस्रजित् |{मैत्रावरुणिरगस्त्यः | इध्मः समिद्धोऽग्निर्वा | गायत्री}

दू॒तोह॒व्याक॒विर्व॑ह || {1/11}{1.188.1}{1.24.9.1}{2.5.8.1}{1964, 188, 1964}

तनू᳚नपादृ॒तंय॒ते¦मध्वा᳚य॒ज्ञःसम॑ज्यते |{मैत्रावरुणिरगस्त्यः | तनूनपात् | गायत्री}

दध॑त्‌सह॒स्रिणी॒रिषः॑ || {2/11}{1.188.2}{1.24.9.2}{2.5.8.2}{1965, 188, 1965}

आ॒जुह्वा᳚नोन॒ईड्यो᳚¦दे॒वाँ,व॑क्षिय॒ज्ञिया॑न् |{मैत्रावरुणिरगस्त्यः | इळः | गायत्री}

अग्ने᳚सहस्र॒सा,अ॑सि || {3/11}{1.188.3}{1.24.9.3}{2.5.8.3}{1966, 188, 1966}

प्रा॒चीनं᳚ब॒र्हिरोज॑सा¦स॒हस्र॑वीरमस्तृणन् |{मैत्रावरुणिरगस्त्यः | बर्हिः | गायत्री}

यत्रा᳚दित्यावि॒राज॑थ || {4/11}{1.188.4}{1.24.9.4}{2.5.8.4}{1967, 188, 1967}

वि॒राट्‌स॒म्राड्वि॒भ्वीःप्र॒भ्वी¦र्ब॒ह्वीश्च॒भूय॑सीश्च॒याः |{मैत्रावरुणिरगस्त्यः | देवीर्द्वारः | गायत्री}

दुरो᳚घृ॒तान्य॑क्षरन् || {5/11}{1.188.5}{1.24.9.5}{2.5.8.5}{1968, 188, 1968}

सु॒रु॒क्मेहिसु॒पेश॒सा¦धि॑श्रि॒यावि॒राज॑तः |{मैत्रावरुणिरगस्त्यः | उषासानक्ता | गायत्री}

उ॒षासा॒वेहसी᳚दताम् || {6/11}{1.188.6}{1.24.9.6}{2.5.9.1}{1969, 188, 1969}

प्र॒थ॒माहिसु॒वाच॑सा॒¦होता᳚रा॒दैव्या᳚क॒वी |{मैत्रावरुणिरगस्त्यः | दैव्यौ होतारौ प्रचेतसौ | गायत्री}

य॒ज्ञंनो᳚यक्षतामि॒मम् || {7/11}{1.188.7}{1.24.9.7}{2.5.9.2}{1970, 188, 1970}

भार॒तीळे॒सर॑स्वति॒¦यावः॒सर्वा᳚,उपब्रु॒वे |{मैत्रावरुणिरगस्त्यः | तिस्रो देव्यः सरस्वतीळाभारत्यः | गायत्री}

तान॑श्चोदयतश्रि॒ये || {8/11}{1.188.8}{1.24.9.8}{2.5.9.3}{1971, 188, 1971}

त्वष्टा᳚रू॒पाणि॒हिप्र॒भुः¦प॒शून्‌विश्वा᳚न्‌त्समान॒जे |{मैत्रावरुणिरगस्त्यः | त्वष्टा | गायत्री}

तेषां᳚नःस्फा॒तिमाय॑ज || {9/11}{1.188.9}{1.24.9.9}{2.5.9.4}{1972, 188, 1972}

उप॒त्मन्या᳚वनस्पते॒¦पाथो᳚दे॒वेभ्यः॑सृज |{मैत्रावरुणिरगस्त्यः | वनस्पतिः | गायत्री}

अ॒ग्निर्ह॒व्यानि॑सिष्वदत् || {10/11}{1.188.10}{1.24.9.10}{2.5.9.5}{1973, 188, 1973}

पु॒रो॒गा,अ॒ग्निर्दे॒वानां᳚¦गाय॒त्रेण॒सम॑ज्यते |{मैत्रावरुणिरगस्त्यः | स्वाहाकृतयः | गायत्री}

स्वाहा᳚कृतीषुरोचते || {11/11}{1.188.11}{1.24.9.11}{2.5.9.6}{1974, 188, 1974}

[189] अग्नेनयेत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योग्निस्त्रिष्टुप् |
अग्ने॒नय॑सु॒पथा᳚रा॒ये,अ॒स्मान्¦विश्वा᳚निदेवव॒युना᳚निवि॒द्वान् |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

यु॒यो॒ध्य१॑(अ॒)स्मज्जु॑हुरा॒णमेनो॒¦भूयि॑ष्ठांते॒नम॑उक्तिंविधेम || {1/8}{1.189.1}{1.24.10.1}{2.5.10.1}{1975, 189, 1975}

अग्ने॒त्वंपा᳚रया॒नव्यो᳚,अ॒स्मान्¦त्स्व॒स्तिभि॒रति॑दु॒र्गाणि॒विश्वा᳚ |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

पूश्च॑पृ॒थ्वीब॑हु॒लान॑उ॒र्वी¦भवा᳚तो॒काय॒तन॑याय॒शंयोः || {2/8}{1.189.2}{1.24.10.2}{2.5.10.2}{1976, 189, 1976}

अग्ने॒त्वम॒स्मद्‌यु॑यो॒ध्यमी᳚वा॒,¦अन॑ग्नित्रा,अ॒भ्यम᳚न्तकृ॒ष्टीः |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

पुन॑र॒स्मभ्यं᳚सुवि॒ताय॑देव॒¦क्षांविश्वे᳚भिर॒मृते᳚भिर्यजत्र || {3/8}{1.189.3}{1.24.10.3}{2.5.10.3}{1977, 189, 1977}

पा॒हिनो᳚,अग्नेपा॒युभि॒रज॑स्रै¦रु॒तप्रि॒येसद॑न॒शु॑शु॒क्वान् |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

माते᳚भ॒यंज॑रि॒तारं᳚यविष्ठ¦नू॒नंवि॑द॒न्माप॒रंस॑हस्वः || {4/8}{1.189.4}{1.24.10.4}{2.5.10.4}{1978, 189, 1978}

मानो᳚,अ॒ग्नेऽव॑सृजो,अ॒घाया᳚¦वि॒ष्यवे᳚रि॒पवे᳚दु॒च्छुना᳚यै |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

माद॒त्वते॒दश॑ते॒मादते᳚नो॒¦मारीष॑तेसहसाव॒न्‌परा᳚दाः || {5/8}{1.189.5}{1.24.10.5}{2.5.10.5}{1979, 189, 1979}

विघ॒त्वावाँ᳚,ऋतजातयंसद्¦गृणा॒नो,अ॑ग्नेत॒न्वे॒३॑(ए॒)वरू᳚थम् |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

विश्वा᳚द्‌रिरि॒क्षोरु॒तवा᳚निनि॒त्सो¦र॑भि॒ह्रुता॒मसि॒हिदे᳚ववि॒ष्पट् || {6/8}{1.189.6}{1.24.10.6}{2.5.11.1}{1980, 189, 1980}

त्वंताँ,अ॑ग्नउ॒भया॒न्‌विवि॒द्वान्¦वेषि॑प्रपि॒त्वेमनु॑षोयजत्र |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

अ॒भि॒पि॒त्वेमन॑वे॒शास्यो᳚भू¦र्मर्मृ॒जेन्य॑उ॒शिग्भि॒र्नाक्रः || {7/8}{1.189.7}{1.24.10.7}{2.5.11.2}{1981, 189, 1981}

अवो᳚चामनि॒वच॑नान्यस्मि॒न्¦मान॑स्यसू॒नुःस॑हसा॒ने,अ॒ग्नौ |{मैत्रावरुणिरगस्त्यः | अग्निः | त्रिष्टुप्}

व॒यंस॒हस्र॒मृषि॑भिःसनेम¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {8/8}{1.189.8}{1.24.10.8}{2.5.11.3}{1982, 189, 1982}

[190] अनर्वाणमित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यो बृहस्पतिस्त्रिष्टुप् |
अ॒न॒र्वाणं᳚वृष॒भंम॒न्द्रजि॑ह्वं॒¦बृह॒स्पतिं᳚वर्धया॒नव्य॑म॒र्कैः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

गा॒था॒न्यः॑सु॒रुचो॒यस्य॑दे॒वा¦,आ᳚शृ॒ण्वन्ति॒नव॑मानस्य॒मर्ताः᳚ || {1/8}{1.190.1}{1.24.11.1}{2.5.12.1}{1983, 190, 1983}

तमृ॒त्विया॒,उप॒वाचः॑सचन्ते॒¦सर्गो॒योदे᳚वय॒तामस॑र्जि |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

बृह॒स्पतिः॒ह्यञ्जो॒वरां᳚सि॒¦विभ्वाभ॑व॒त्‌समृ॒तेमा᳚त॒रिश्वा᳚ || {2/8}{1.190.2}{1.24.11.2}{2.5.12.2}{1984, 190, 1984}

उप॑स्तुतिं॒नम॑स॒उद्य॑तिंच॒¦श्लोकं᳚यंसत्‌सवि॒तेव॒प्रबा॒हू |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

अ॒स्यक्रत्वा᳚ह॒न्यो॒३॑(ओ॒)यो,अस्ति॑¦मृ॒गोभी॒मो,अ॑र॒क्षस॒स्तुवि॑ष्मान् || {3/8}{1.190.3}{1.24.11.3}{2.5.12.3}{1985, 190, 1985}

अ॒स्यश्लोको᳚दि॒वीय॑तेपृथि॒व्या¦मत्यो॒यं᳚सद्‌यक्ष॒भृद्‌विचे᳚ताः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

मृ॒गाणां॒हे॒तयो॒यन्ति॑चे॒मा¦बृह॒स्पते॒रहि॑मायाँ,अ॒भिद्यून् || {4/8}{1.190.4}{1.24.11.4}{2.5.12.4}{1986, 190, 1986}

येत्वा᳚देवोस्रि॒कंमन्य॑मानाः¦पा॒पाभ॒द्रमु॑प॒जीव᳚न्तिप॒ज्राः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

दू॒ढ्ये॒३॑(ए॒)अनु॑ददासिवा॒मं¦बृह॑स्पते॒चय॑स॒इत्‌पिया᳚रुम् || {5/8}{1.190.5}{1.24.11.5}{2.5.12.5}{1987, 190, 1987}

सु॒प्रैतुः॑सू॒यव॑सो॒पन्था᳚¦दुर्नि॒यन्तुः॒परि॑प्रीतो॒मि॒त्रः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

अ॒न॒र्वाणो᳚,अ॒भियेचक्ष॑ते॒नो¦ऽपी᳚वृता,अपोर्णु॒वन्तो᳚,अस्थुः || {6/8}{1.190.6}{1.24.11.6}{2.5.13.1}{1988, 190, 1988}

संयंस्तुभो॒ऽवन॑यो॒यन्ति॑¦समु॒द्रंस्र॒वतो॒रोध॑चक्राः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

वि॒द्वाँ,उ॒भयं᳚चष्टे,अ॒न्त¦र्बृह॒स्पति॒स्तर॒आप॑श्च॒गृध्रः॑ || {7/8}{1.190.7}{1.24.11.7}{2.5.13.2}{1989, 190, 1989}

ए॒वाम॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न्¦बृह॒स्पति᳚र्वृष॒भोधा᳚यिदे॒वः |{मैत्रावरुणिरगस्त्यः | बृहस्पतिः | त्रिष्टुप्}

नः॑स्तु॒तोवी॒रव॑द्‌धातु॒गोम॑द्¦वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {8/8}{1.190.8}{1.24.11.8}{2.5.13.3}{1990, 190, 1990}

[191] कङ्कतइति षोळशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योप्तृणसूर्याअनुष्टुप् दशम्याद्यास्तिस्रो महापंक्तयस्त्रयोदशी महाबृहती | (विषन्नसूक्तं) |
कङ्क॑तो॒कङ्क॒तो¦ऽथो᳚सती॒नक᳚ङ्कतः |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

द्वाविति॒प्लुषी॒,इति॒¦न्य१॑(अ॒)दृष्टा᳚,अलिप्सत || {1/16}{1.191.1}{1.24.12.1}{2.5.14.1}{1991, 191, 1991}

अ॒दृष्टा᳚न्‌हन्त्याय॒¦त्यथो᳚हन्तिपराय॒ती |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

अथो᳚,अवघ्न॒तीह॒¦न्त्यथो᳚पिनष्टिपिंष॒ती || {2/16}{1.191.2}{1.24.12.2}{2.5.14.2}{1992, 191, 1992}

श॒रासः॒कुश॑रासो¦द॒र्भासः॑सै॒र्या,उ॒त |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

मौ॒ञ्जा,अ॒दृष्टा᳚वैरि॒णाः¦सर्वे᳚सा॒कंन्य॑लिप्सत || {3/16}{1.191.3}{1.24.12.3}{2.5.14.3}{1993, 191, 1993}

निगावो᳚गो॒ष्ठे,अ॑सद॒न्¦निमृ॒गासो᳚,अविक्षत |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

निके॒तवो॒जना᳚नां॒¦न्य१॑(अ॒)दृष्टा᳚,अलिप्सत || {4/16}{1.191.4}{1.24.12.4}{2.5.14.4}{1994, 191, 1994}

ए॒तउ॒त्येप्रत्य॑दृश्रन्¦प्रदो॒षंतस्क॑रा,इव |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

अदृ॑ष्टा॒विश्व॑दृष्टाः॒¦प्रति॑बुद्धा,अभूतन || {5/16}{1.191.5}{1.24.12.5}{2.5.14.5}{1995, 191, 1995}

द्यौर्वः॑पि॒तापृ॑थि॒वीमा॒ता¦सोमो॒भ्रातादि॑तिः॒स्वसा᳚ |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

अदृ॑ष्टा॒विश्व॑दृष्टा॒¦स्तिष्ठ॑ते॒लय॑ता॒सुक᳚म् || {6/16}{1.191.6}{1.24.12.6}{2.5.15.1}{1996, 191, 1996}

ये,अंस्या॒ये,अङ्ग्याः᳚¦सू॒चीका॒येप्र॑कङ्क॒ताः |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

अदृ॑ष्टाः॒किंच॒नेहवः॒¦सर्वे᳚सा॒कंनिज॑स्यत || {7/16}{1.191.7}{1.24.12.7}{2.5.15.2}{1997, 191, 1997}

उत्‌पु॒रस्ता॒त्‌सूर्य॑एति¦वि॒श्वदृ॑ष्टो,अदृष्ट॒हा |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

अ॒दृष्टा॒न्‌त्सर्वा᳚ञ्ज॒म्भय॒न्¦त्सर्वा᳚श्चयातुधा॒न्यः॑ || {8/16}{1.191.8}{1.24.12.8}{2.5.15.3}{1998, 191, 1998}

उद॑पप्तद॒सौसूर्यः॑¦पु॒रुविश्वा᳚नि॒जूर्व॑न् |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

आ॒दि॒त्यःपर्व॑तेभ्यो¦वि॒श्वदृ॑ष्टो,अदृष्ट॒हा || {9/16}{1.191.9}{1.24.12.9}{2.5.15.4}{1999, 191, 1999}

सूर्ये᳚वि॒षमास॑जामि॒¦दृतिं॒सुरा᳚वतोगृ॒हे |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महापङ्क्तिः}

सोचि॒न्नुम॑राति॒नो¦व॒यंम॑रामा॒रे,अ॑स्य॒¦योज॑नंहरि॒ष्ठामधु॑¦त्वामधु॒लाच॑कार || {10/16}{1.191.10}{1.24.12.10}{2.5.15.5}{2000, 191, 2000}

इ॒य॒त्ति॒काश॑कुन्ति॒का¦स॒काज॑घासतेवि॒षम् |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महापङ्क्तिः}

सोचि॒न्नुम॑राति॒नो¦व॒यंम॑रामा॒रे,अ॑स्य॒¦योज॑नंहरि॒ष्ठामधु॑¦त्वामधु॒लाच॑कार || {11/16}{1.191.11}{1.24.12.11}{2.5.16.1}{2001, 191, 2001}

त्रिःस॒प्तवि॑ष्पुलिङ्ग॒का¦वि॒षस्य॒पुष्प॑मक्षन् |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महापङ्क्तिः}

ताश्चि॒न्नुम॑रन्ति॒नो¦व॒यंम॑रामा॒रे,अ॑स्य॒¦योज॑नंहरि॒ष्ठामधु॑¦त्वामधु॒लाच॑कार || {12/16}{1.191.12}{1.24.12.12}{2.5.16.2}{2002, 191, 2002}

न॒वा॒नांन॑वती॒नां¦वि॒षस्य॒रोपु॑षीणाम् |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | महाबृहती}

सर्वा᳚सामग्रभं॒नामा॒¦रे,अ॑स्य॒योज॑नं¦हरि॒ष्ठामधु॑त्वामधु॒लाच॑कार || {13/16}{1.191.13}{1.24.12.13}{2.5.16.3}{2003, 191, 2003}

त्रिःस॒प्तम॑यू॒र्यः॑¦स॒प्तस्वसा᳚रो,अ॒ग्रुवः॑ |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

तास्ते᳚वि॒षंविज॑भ्रिर¦उद॒कंकु॒म्भिनी᳚रिव || {14/16}{1.191.14}{1.24.12.14}{2.5.16.4}{2004, 191, 2004}

इ॒य॒त्त॒कःकु॑षुम्भ॒क¦स्त॒कंभि॑न॒द्म्यश्म॑ना |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

ततो᳚वि॒षंप्रवा᳚वृते॒¦परा᳚ची॒रनु॑सं॒वतः॑ || {15/16}{1.191.15}{1.24.12.15}{2.5.16.5}{2005, 191, 2005}

कु॒षु॒म्भ॒कस्तद॑ब्रवीद्¦गि॒रेःप्र॑वर्तमान॒कः |{मैत्रावरुणिरगस्त्यः | अप्तृणसूर्याः | अनुष्टुप्}

वृश्चि॑कस्यार॒संवि॒ष¦म॑र॒संवृ॑श्चिकतेवि॒षम् || {16/16}{1.191.16}{1.24.12.16}{2.5.16.6}{2006, 191, 2006}