[1] त्वमग्नइतिषोळशर्चस्य सूक्तस्य शौनकोगृत्समदोग्निर्जगती | |
त्वम॑ग्ने॒द्युभि॒स्त्वमा᳚शुशु॒क्षणि॒¦स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ |{शौनको गृत्समदः | अग्निः | जगती} त्वंवने᳚भ्य॒स्त्वमोष॑धीभ्य॒¦स्त्वंनृ॒णांनृ॑पतेजायसे॒शुचिः॑ || {1/16}{2.1.1}{2.1.1.1}{2.5.17.1}{1, 192, 2007} |
तवा᳚ग्नेहो॒त्रंतव॑पो॒त्रमृ॒त्वियं॒¦तव॑ने॒ष्ट्रंत्वम॒ग्निदृ॑ताय॒तः |{शौनको गृत्समदः | अग्निः | जगती} तव॑प्रशा॒स्त्रंत्वम॑ध्वरीयसि¦ब्र॒ह्माचासि॑गृ॒हप॑तिश्चनो॒दमे᳚ || {2/16}{2.1.2}{2.1.1.2}{2.5.17.2}{2, 192, 2008} |
त्वम॑ग्न॒इन्द्रो᳚वृष॒भःस॒ताम॑सि॒¦त्वंविष्णु॑रुरुगा॒योन॑म॒स्यः॑ |{शौनको गृत्समदः | अग्निः | जगती} त्वंब्र॒ह्मार॑यि॒विद्ब्र᳚ह्मणस्पते॒¦त्वंवि॑धर्तःसचसे॒पुरं᳚ध्या || {3/16}{2.1.3}{2.1.1.3}{2.5.17.3}{3, 192, 2009} |
त्वम॑ग्ने॒राजा॒वरु॑णोधृ॒तव्र॑त॒¦स्त्वंमि॒त्रोभ॑वसिद॒स्मईड्यः॑ |{शौनको गृत्समदः | अग्निः | जगती} त्वम᳚र्य॒मासत्प॑ति॒र्यस्य॑स॒म्भुजं॒¦त्वमंशो᳚वि॒दथे᳚देवभाज॒युः || {4/16}{2.1.4}{2.1.1.4}{2.5.17.4}{4, 192, 2010} |
त्वम॑ग्ने॒त्वष्टा᳚विध॒तेसु॒वीर्यं॒¦तव॒ग्नावो᳚मित्रमहःसजा॒त्य᳚म् |{शौनको गृत्समदः | अग्निः | जगती} त्वमा᳚शु॒हेमा᳚ररिषे॒स्वश्व्यं॒¦त्वंन॒रांशर्धो᳚,असिपुरू॒वसुः॑ || {5/16}{2.1.5}{2.1.1.5}{2.5.17.5}{5, 192, 2011} |
त्वम॑ग्नेरु॒द्रो,असु॑रोम॒होदि॒व¦स्त्वंशर्धो॒मारु॑तंपृ॒क्षई᳚शिषे |{शौनको गृत्समदः | अग्निः | जगती} त्वंवातै᳚ररु॒णैर्या᳚सिशंग॒य¦स्त्वंपू॒षावि॑ध॒तःपा᳚सि॒नुत्मना᳚ || {6/16}{2.1.6}{2.1.1.6}{2.5.18.1}{6, 192, 2012} |
त्वम॑ग्नेद्रविणो॒दा,अ॑रं॒कृते॒¦त्वंदे॒वःस॑वि॒तार॑त्न॒धा,अ॑सि |{शौनको गृत्समदः | अग्निः | जगती} त्वंभगो᳚नृपते॒वस्व॑ईशिषे॒¦त्वंपा॒युर्दमे॒यस्तेऽवि॑धत् || {7/16}{2.1.7}{2.1.1.7}{2.5.18.2}{7, 192, 2013} |
त्वाम॑ग्ने॒दम॒आवि॒श्पतिं॒विश॒¦स्त्वांराजा᳚नंसुवि॒दत्र॑मृञ्जते |{शौनको गृत्समदः | अग्निः | जगती} त्वंविश्वा᳚निस्वनीकपत्यसे॒¦त्वंस॒हस्रा᳚णिश॒तादश॒प्रति॑ || {8/16}{2.1.8}{2.1.1.8}{2.5.18.3}{8, 192, 2014} |
त्वाम॑ग्नेपि॒तर॑मि॒ष्टिभि॒र्नर॒¦स्त्वांभ्रा॒त्राय॒शम्या᳚तनू॒रुच᳚म् |{शौनको गृत्समदः | अग्निः | जगती} त्वंपु॒त्रोभ॑वसि॒यस्तेऽवि॑ध॒त्¦त्वंसखा᳚सु॒शेवः॑पास्या॒धृषः॑ || {9/16}{2.1.9}{2.1.1.9}{2.5.18.4}{9, 192, 2015} |
त्वम॑ग्नऋ॒भुरा॒केन॑म॒स्य१॑(अ॒)¦स्त्वंवाज॑स्यक्षु॒मतो᳚रा॒यई᳚शिषे |{शौनको गृत्समदः | अग्निः | जगती} त्वंविभा॒स्यनु॑दक्षिदा॒वने॒¦त्वंवि॒शिक्षु॑रसिय॒ज्ञमा॒तनिः॑ || {10/16}{2.1.10}{2.1.1.10}{2.5.18.5}{10, 192, 2016} |
त्वम॑ग्ने॒,अदि॑तिर्देवदा॒शुषे॒¦त्वंहोत्रा॒भार॑तीवर्धसेगि॒रा |{शौनको गृत्समदः | अग्निः | जगती} त्वमिळा᳚श॒तहि॑मासि॒दक्ष॑से॒¦त्वंवृ॑त्र॒हाव॑सुपते॒सर॑स्वती || {11/16}{2.1.11}{2.1.1.11}{2.5.19.1}{11, 192, 2017} |
त्वम॑ग्ने॒सुभृ॑तउत्त॒मंवय॒¦स्तव॑स्पा॒र्हेवर्ण॒आसं॒दृशि॒श्रियः॑ |{शौनको गृत्समदः | अग्निः | जगती} त्वंवाजः॑प्र॒तर॑णोबृ॒हन्न॑सि॒¦त्वंर॒यिर्ब॑हु॒लोवि॒श्वत॑स्पृ॒थुः || {12/16}{2.1.12}{2.1.1.12}{2.5.19.2}{12, 192, 2018} |
त्वाम॑ग्नआदि॒त्यास॑आ॒स्य१॑(अं॒)¦त्वांजि॒ह्वांशुच॑यश्चक्रिरेकवे |{शौनको गृत्समदः | अग्निः | जगती} त्वांरा᳚ति॒षाचो᳚,अध्व॒रेषु॑सश्चिरे॒¦त्वेदे॒वाह॒विर॑द॒न्त्याहु॑तम् || {13/16}{2.1.13}{2.1.1.13}{2.5.19.3}{13, 192, 2019} |
त्वे,अ॑ग्ने॒विश्वे᳚,अ॒मृता᳚सो,अ॒द्रुह॑¦आ॒सादे॒वाह॒विर॑द॒न्त्याहु॑तम् |{शौनको गृत्समदः | अग्निः | जगती} त्वया॒मर्ता᳚सःस्वदन्तआसु॒तिं¦त्वंगर्भो᳚वी॒रुधां᳚जज्ञिषे॒शुचिः॑ || {14/16}{2.1.14}{2.1.1.14}{2.5.19.4}{14, 192, 2020} |
त्वंतान्त्संच॒प्रति॑चासिम॒ज्मना¦ग्ने᳚सुजात॒प्रच॑देवरिच्यसे |{शौनको गृत्समदः | अग्निः | जगती} पृ॒क्षोयदत्र॑महि॒नाविते॒भुव॒¦दनु॒द्यावा᳚पृथि॒वीरोद॑सी,उ॒भे || {15/16}{2.1.15}{2.1.1.15}{2.5.19.5}{15, 192, 2021} |
येस्तो॒तृभ्यो॒गो,अ॑ग्रा॒मश्व॑पेशस॒¦मग्ने᳚रा॒तिमु॑पसृ॒जन्ति॑सू॒रयः॑ |{शौनको गृत्समदः | अग्निः | जगती} अ॒स्माञ्च॒ताँश्च॒प्रहिनेषि॒वस्य॒आ¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {16/16}{2.1.16}{2.1.1.16}{2.5.19.6}{16, 192, 2022} |
[2] यज्ञेनेति त्रयोदशर्चस्य सूक्तस्य शौनकोगृत्समदोग्निर्जगती | |
य॒ज्ञेन॑वर्धतजा॒तवे᳚दस¦म॒ग्निंय॑जध्वंह॒विषा॒तना᳚गि॒रा |{शौनको गृत्समदः | अग्निः | जगती} स॒मि॒धा॒नंसु॑प्र॒यसं॒स्व᳚र्णरं¦द्यु॒क्षंहोता᳚रंवृ॒जने᳚षुधू॒र्षद᳚म् || {1/13}{2.2.1}{2.1.2.1}{2.5.20.1}{17, 193, 2023} |
अ॒भित्वा॒नक्ती᳚रु॒षसो᳚ववाशि॒रे¦ऽग्ने᳚व॒त्संनस्वस॑रेषुधे॒नवः॑ |{शौनको गृत्समदः | अग्निः | जगती} दि॒वइ॒वेद॑र॒तिर्मानु॑षायु॒गा¦क्षपो᳚भासिपुरुवारसं॒यतः॑ || {2/13}{2.2.2}{2.1.2.2}{2.5.20.2}{18, 193, 2024} |
तंदे॒वाबु॒ध्नेरज॑सःसु॒दंस॑सं¦दि॒वस्पृ॑थि॒व्योर॑र॒तिंन्ये᳚रिरे |{शौनको गृत्समदः | अग्निः | जगती} रथ॑मिव॒वेद्यं᳚शु॒क्रशो᳚चिष¦म॒ग्निंमि॒त्रंनक्षि॒तिषु॑प्र॒शंस्य᳚म् || {3/13}{2.2.3}{2.1.2.3}{2.5.20.3}{19, 193, 2025} |
तमु॒क्षमा᳚णं॒रज॑सि॒स्वआदमे᳚¦च॒न्द्रमि॑वसु॒रुचं᳚ह्वा॒रआद॑धुः |{शौनको गृत्समदः | अग्निः | जगती} पृश्न्याः᳚पत॒रंचि॒तय᳚न्तम॒क्षभिः॑¦पा॒थोनपा॒युंजन॑सी,उ॒भे,अनु॑ || {4/13}{2.2.4}{2.1.2.4}{2.5.20.4}{20, 193, 2026} |
सहोता॒विश्वं॒परि॑भूत्वध्व॒रं¦तमु॑ह॒व्यैर्मनु॑षऋञ्जतेगि॒रा |{शौनको गृत्समदः | अग्निः | जगती} हि॒रि॒शि॒प्रोवृ॑धसा॒नासु॒जर्भु॑र॒द्¦द्यौर्नस्तृभि॑श्चितय॒द्रोद॑सी॒,अनु॑ || {5/13}{2.2.5}{2.1.2.5}{2.5.20.5}{21, 193, 2027} |
सनो᳚रे॒वत्स॑मिधा॒नःस्व॒स्तये᳚¦संदद॒स्वान्र॒यिम॒स्मासु॑दीदिहि |{शौनको गृत्समदः | अग्निः | जगती} आनः॑कृणुष्वसुवि॒ताय॒रोद॑सी॒,¦अग्ने᳚ह॒व्यामनु॑षोदेववी॒तये᳚ || {6/13}{2.2.6}{2.1.2.6}{2.5.21.1}{22, 193, 2028} |
दानो᳚,अग्नेबृह॒तोदाःस॑ह॒स्रिणो᳚¦दु॒रोनवाजं॒श्रुत्या॒,अपा᳚वृधि |{शौनको गृत्समदः | अग्निः | जगती} प्राची॒द्यावा᳚पृथि॒वीब्रह्म॑णाकृधि॒¦स्व१॑(अ॒)र्णशु॒क्रमु॒षसो॒विदि॑द्युतुः || {7/13}{2.2.7}{2.1.2.7}{2.5.21.2}{23, 193, 2029} |
सइ॑धा॒नउ॒षसो॒राम्या॒,अनु॒¦स्व१॑(अ॒)र्णदी᳚देदरु॒षेण॑भा॒नुना᳚ |{शौनको गृत्समदः | अग्निः | जगती} होत्रा᳚भिर॒ग्निर्मनु॑षःस्वध्व॒रो¦राजा᳚वि॒शामति॑थि॒श्चारु॑रा॒यवे᳚ || {8/13}{2.2.8}{2.1.2.8}{2.5.21.3}{24, 193, 2030} |
ए॒वानो᳚,अग्ने,अ॒मृते᳚षुपूर्व्य॒¦धीष्पी᳚पायबृ॒हद्दि॑वेषु॒मानु॑षा |{शौनको गृत्समदः | अग्निः | जगती} दुहा᳚नाधे॒नुर्वृ॒जने᳚षुका॒रवे॒¦त्मना᳚श॒तिनं᳚पुरु॒रूप॑मि॒षणि॑ || {9/13}{2.2.9}{2.1.2.9}{2.5.21.4}{25, 193, 2031} |
व॒यम॑ग्ने॒,अर्व॑तावासु॒वीर्यं॒¦ब्रह्म॑णावाचितयेमा॒जनाँ॒,अति॑ |{शौनको गृत्समदः | अग्निः | जगती} अ॒स्माकं᳚द्यु॒म्नमधि॒पञ्च॑कृ॒ष्टिषू॒¦च्चास्व१॑(अ॒)र्णशु॑शुचीतदु॒ष्टर᳚म् || {10/13}{2.2.10}{2.1.2.10}{2.5.21.5}{26, 193, 2032} |
सनो᳚बोधिसहस्यप्र॒शंस्यो॒¦यस्मि᳚न्त्सुजा॒ता,इ॒षय᳚न्तसू॒रयः॑ |{शौनको गृत्समदः | अग्निः | जगती} यम॑ग्नेय॒ज्ञमु॑प॒यन्ति॑वा॒जिनो॒¦नित्ये᳚तो॒केदी᳚दि॒वांसं॒स्वेदमे᳚ || {11/13}{2.2.11}{2.1.2.11}{2.5.21.6}{27, 193, 2033} |
उ॒भया᳚सोजातवेदःस्यामते¦स्तो॒तारो᳚,अग्नेसू॒रय॑श्च॒शर्म॑णि |{शौनको गृत्समदः | अग्निः | जगती} वस्वो᳚रा॒यःपु॑रुश्च॒न्द्रस्य॒भूय॑सः¦प्र॒जाव॑तःस्वप॒त्यस्य॑शग्धिनः || {12/13}{2.2.12}{2.1.2.12}{2.5.21.7}{28, 193, 2034} |
येस्तो॒तृभ्यो॒गो,अ॑ग्रा॒मश्व॑पेशस॒¦मग्ने᳚रा॒तिमु॑पसृ॒जन्ति॑सू॒रयः॑ |{शौनको गृत्समदः | अग्निः | जगती} अ॒स्माञ्च॒ताँश्च॒प्रहिनेषि॒वस्य॒आ¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {13/13}{2.2.13}{2.1.2.13}{2.5.21.8}{29, 193, 2035} |
[3] समिद्धोअग्निरित्येकादशर्चस्य सूक्तस्य शौनको गृत्समदइध्मो नराशंसइळो बर्हिर्देवीर्द्वारउषासानक्ता दैव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिस्वाहाकृतयइतिक्रमेणदेवतास्त्रिष्टुप् सप्तम्यौजगत्यौ | |
समि॑द्धो,अ॒ग्निर्निहि॑तःपृथि॒व्यां¦प्र॒त्यङ्विश्वा᳚नि॒भुव॑नान्यस्थात् |{शौनको गृत्समदः | इध्मः समिद्धोऽग्निर्वा | त्रिष्टुप्} होता᳚पाव॒कःप्र॒दिवः॑सुमे॒धा¦दे॒वोदे॒वान्य॑जत्व॒ग्निरर्ह॑न् || {1/11}{2.3.1}{2.1.3.1}{2.5.22.1}{30, 194, 2036} |
नरा॒शंसः॒प्रति॒धामा᳚न्य॒ञ्जन्¦ति॒स्रोदिवः॒प्रति॑म॒ह्नास्व॒र्चिः |{शौनको गृत्समदः | नराशंसः | त्रिष्टुप्} घृ॒त॒प्रुषा॒मन॑साह॒व्यमु॒न्दन्¦मू॒र्धन्य॒ज्ञस्य॒सम॑नक्तुदे॒वान् || {2/11}{2.3.2}{2.1.3.2}{2.5.22.2}{31, 194, 2037} |
ई॒ळि॒तो,अ॑ग्ने॒मन॑सानो॒,अर्ह॑न्¦दे॒वान्य॑क्षि॒मानु॑षा॒त्पूर्वो᳚,अ॒द्य |{शौनको गृत्समदः | इळः | त्रिष्टुप्} सआव॑हम॒रुतां॒शर्धो॒,अच्यु॑त॒¦मिन्द्रं᳚नरोबर्हि॒षदं᳚यजध्वम् || {3/11}{2.3.3}{2.1.3.3}{2.5.22.3}{32, 194, 2038} |
देव॑बर्हि॒र्वर्ध॑मानंसु॒वीरं᳚¦स्ती॒र्णंरा॒येसु॒भरं॒वेद्य॒स्याम् |{शौनको गृत्समदः | बर्हिः | त्रिष्टुप्} घृ॒तेना॒क्तंव॑सवःसीदते॒दं¦विश्वे᳚देवा,आदित्याय॒ज्ञिया᳚सः || {4/11}{2.3.4}{2.1.3.4}{2.5.22.4}{33, 194, 2039} |
विश्र॑यन्तामुर्वि॒याहू॒यमा᳚ना॒¦द्वारो᳚दे॒वीःसु॑प्राय॒णानमो᳚भिः |{शौनको गृत्समदः | देवीर्द्वारः | त्रिष्टुप्} व्यच॑स्वती॒र्विप्र॑थन्तामजु॒र्या¦वर्णं᳚पुना॒नाय॒शसं᳚सु॒वीर᳚म् || {5/11}{2.3.5}{2.1.3.5}{2.5.22.5}{34, 194, 2040} |
सा॒ध्वपां᳚सिस॒नता᳚नउक्षि॒ते¦,उ॒षासा॒नक्ता᳚व॒य्ये᳚वरण्वि॒ते |{शौनको गृत्समदः | उषासानक्ता | त्रिष्टुप्} तन्तुं᳚त॒तंसं॒वय᳚न्तीसमी॒ची¦य॒ज्ञस्य॒पेशः॑सु॒दुघे॒पय॑स्वती || {6/11}{2.3.6}{2.1.3.6}{2.5.23.1}{35, 194, 2041} |
दैव्या॒होता᳚राप्रथ॒मावि॒दुष्ट॑र¦ऋ॒जुय॑क्षतः॒समृ॒चाव॒पुष्ट॑रा |{शौनको गृत्समदः | दैव्यौ होतारौ प्रचेतसौ | जगती} दे॒वान्यज᳚न्तावृतु॒थासम᳚ञ्जतो॒¦नाभा᳚पृथि॒व्या,अधि॒सानु॑षुत्रि॒षु || {7/11}{2.3.7}{2.1.3.7}{2.5.23.2}{36, 194, 2042} |
सर॑स्वतीसा॒धय᳚न्ती॒धियं᳚न॒¦इळा᳚दे॒वीभार॑तीवि॒श्वतू᳚र्तिः |{शौनको गृत्समदः | तिस्रो देव्यः सरस्वतीळाभारत्यः | त्रिष्टुप्} ति॒स्रोदे॒वीःस्व॒धया᳚ब॒र्हिरेद¦मच्छि॑द्रंपान्तुशर॒णंनि॒षद्य॑ || {8/11}{2.3.8}{2.1.3.8}{2.5.23.3}{37, 194, 2043} |
पि॒शङ्ग॑रूपःसु॒भरो᳚वयो॒धाः¦श्रु॒ष्टीवी॒रोजा᳚यतेदे॒वका᳚मः |{शौनको गृत्समदः | त्वष्टा | त्रिष्टुप्} प्र॒जांत्वष्टा॒विष्य॑तु॒नाभि॑म॒स्मे¦,अथा᳚दे॒वाना॒मप्ये᳚तु॒पाथः॑ || {9/11}{2.3.9}{2.1.3.9}{2.5.23.4}{38, 194, 2044} |
वन॒स्पति॑रवसृ॒जन्नुप॑स्था¦द॒ग्निर्ह॒विःसू᳚दयाति॒प्रधी॒भिः |{शौनको गृत्समदः | वनस्पतिः | त्रिष्टुप्} त्रिधा॒सम॑क्तंनयतुप्रजा॒नन्¦दे॒वेभ्यो॒दैव्यः॑शमि॒तोप॑ह॒व्यम् || {10/11}{2.3.10}{2.1.3.10}{2.5.23.5}{39, 194, 2045} |
घृ॒तंमि॑मिक्षेघृ॒तम॑स्य॒योनि॑¦र्घृ॒तेश्रि॒तोघृ॒तम्व॑स्य॒धाम॑ |{शौनको गृत्समदः | स्वाहाकृतयः | त्रिष्टुप्} अ॒नु॒ष्व॒धमाव॑हमा॒दय॑स्व॒¦स्वाहा᳚कृतंवृषभवक्षिह॒व्यम् || {11/11}{2.3.11}{2.1.3.11}{2.5.23.6}{40, 194, 2046} |
[4] हुवेवइति नवर्चस्य सूक्तस्य भार्गवःसोमाहुतिरग्निस्त्रिष्टुप् | |
हु॒वेवः॑सु॒द्योत्मा᳚नंसुवृ॒क्तिं¦वि॒शाम॒ग्निमति॑थिंसुप्र॒यस᳚म् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} मि॒त्रइ॑व॒योदि॑धि॒षाय्यो॒भूद्¦दे॒वआदे᳚वे॒जने᳚जा॒तवे᳚दाः || {1/9}{2.4.1}{2.1.4.1}{2.5.24.1}{41, 195, 2047} |
इ॒मंवि॒धन्तो᳚,अ॒पांस॒धस्थे᳚¦द्वि॒ताद॑धु॒र्भृग॑वोवि॒क्ष्वा॒३॑(आ॒)योः |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} ए॒षविश्वा᳚न्य॒भ्य॑स्तु॒भूमा᳚¦दे॒वाना᳚म॒ग्निर॑र॒तिर्जी॒राश्वः॑ || {2/9}{2.4.2}{2.1.4.2}{2.5.24.2}{42, 195, 2048} |
अ॒ग्निंदे॒वासो॒मानु॑षीषुवि॒क्षु¦प्रि॒यंधुः॑,क्षे॒ष्यन्तो॒नमि॒त्रम् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} सदी᳚दयदुश॒तीरूर्म्या॒,आ¦द॒क्षाय्यो॒योदास्व॑ते॒दम॒आ || {3/9}{2.4.3}{2.1.4.3}{2.5.24.3}{43, 195, 2049} |
अ॒स्यर॒ण्वास्वस्ये᳚वपु॒ष्टिः¦संदृ॑ष्टिरस्यहिया॒नस्य॒दक्षोः᳚ |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} वियोभरि॑भ्र॒दोष॑धीषुजि॒ह्वा¦मत्यो॒नरथ्यो᳚दोधवीति॒वारा॑न् || {4/9}{2.4.4}{2.1.4.4}{2.5.24.4}{44, 195, 2050} |
आयन्मे॒,अभ्वं᳚व॒नदः॒पन᳚न्तो॒¦शिग्भ्यो॒नामि॑मीत॒वर्ण᳚म् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} सचि॒त्रेण॑चिकिते॒रंसु॑भा॒सा¦जु॑जु॒र्वाँऽयोमुहु॒रायुवा॒भूत् || {5/9}{2.4.5}{2.1.4.5}{2.5.24.5}{45, 195, 2051} |
आयोवना᳚तातृषा॒णोनभाति॒¦वार्णप॒थारथ्ये᳚वस्वानीत् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} कृ॒ष्णाध्वा॒तपू᳚र॒ण्वश्चि॑केत॒¦द्यौरि॑व॒स्मय॑मानो॒नभो᳚भिः || {6/9}{2.4.6}{2.1.4.6}{2.5.25.1}{46, 195, 2052} |
सयोव्यस्था᳚द॒भिदक्ष॑दु॒र्वीं¦प॒शुर्नैति॑स्व॒युरगो᳚पाः |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} अ॒ग्निःशो॒चिष्माँ᳚,अत॒सान्यु॒ष्णन्¦कृ॒ष्णव्य॑थिरस्वदय॒न्नभूम॑ || {7/9}{2.4.7}{2.1.4.7}{2.5.25.2}{47, 195, 2053} |
नूते॒पूर्व॒स्याव॑सो॒,अधी᳚तौ¦तृ॒तीये᳚वि॒दथे॒मन्म॑शंसि |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} अ॒स्मे,अ॑ग्नेसं॒यद्वी᳚रंबृ॒हन्तं᳚¦क्षु॒मन्तं॒वाजं᳚स्वप॒त्यंर॒यिंदाः᳚ || {8/9}{2.4.8}{2.1.4.8}{2.5.25.3}{48, 195, 2054} |
त्वया॒यथा᳚गृत्सम॒दासो᳚,अग्ने॒¦गुहा᳚व॒न्वन्त॒उप॑राँ,अ॒भिष्युः |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्} सु॒वीरा᳚सो,अभिमाति॒षाहः॒¦स्मत्सू॒रिभ्यो᳚गृण॒तेतद्वयो᳚धाः || {9/9}{2.4.9}{2.1.4.9}{2.5.25.4}{49, 195, 2055} |
[5] होताजनिष्ठेत्यष्टर्चस्य सूक्तस्य भार्गवः सोमाहुतिरग्निरनुष्टुप् | |
होता᳚जनिष्ट॒चेत॑नः¦पि॒तापि॒तृभ्य॑ऊ॒तये᳚ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} प्र॒यक्ष॒ञ्जेन्यं॒वसु॑¦श॒केम॑वा॒जिनो॒यम᳚म् || {1/8}{2.5.1}{2.1.5.1}{2.5.26.1}{50, 196, 2056} |
आयस्मि᳚न्त्स॒प्तर॒श्मय॑¦स्त॒ताय॒ज्ञस्य॑ने॒तरि॑ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} म॒नु॒ष्वद्दैव्य॑मष्ट॒मं¦पोता॒विश्वं॒तदि᳚न्वति || {2/8}{2.5.2}{2.1.5.2}{2.5.26.2}{51, 196, 2057} |
द॒ध॒न्वेवा॒यदी॒मनु॒¦वोच॒द्ब्रह्मा᳚णि॒वेरु॒तत् |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} परि॒विश्वा᳚नि॒काव्या᳚¦ने॒मिश्च॒क्रमि॑वाभवत् || {3/8}{2.5.3}{2.1.5.3}{2.5.26.3}{52, 196, 2058} |
सा॒कंहिशुचि॑ना॒शुचिः॑¦प्रशा॒स्ताक्रतु॒नाज॑नि |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} वि॒द्वाँ,अ॑स्यव्र॒ताध्रु॒वा¦व॒या,इ॒वानु॑रोहते || {4/8}{2.5.4}{2.1.5.4}{2.5.26.4}{53, 196, 2059} |
ता,अ॑स्य॒वर्ण॑मा॒युवो॒¦नेष्टुः॑सचन्तधे॒नवः॑ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} कु॒वित्ति॒सृभ्य॒आवरं॒¦स्वसा᳚रो॒या,इ॒दंय॒युः || {5/8}{2.5.5}{2.1.5.5}{2.5.26.5}{54, 196, 2060} |
यदी᳚मा॒तुरुप॒स्वसा᳚¦घृ॒तंभर॒न्त्यस्थि॑त |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} तासा᳚मध्व॒र्युराग॑तौ॒¦यवो᳚वृ॒ष्टीव॑मोदते || {6/8}{2.5.6}{2.1.5.6}{2.5.26.6}{55, 196, 2061} |
स्वःस्वाय॒धाय॑से¦कृणु॒तामृ॒त्विगृ॒त्विज᳚म् |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} स्तोमं᳚य॒ज्ञंचादरं᳚¦व॒नेमा᳚ररि॒माव॒यम् || {7/8}{2.5.7}{2.1.5.7}{2.5.26.7}{56, 196, 2062} |
यथा᳚वि॒द्वाँ,अरं॒कर॒द्¦विश्वे᳚भ्योयज॒तेभ्यः॑ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्} अ॒यम॑ग्ने॒त्वे,अपि॒¦यंय॒ज्ञंच॑कृ॒माव॒यम् || {8/8}{2.5.8}{2.1.5.8}{2.5.26.8}{57, 196, 2063} |
[6] इमांमइत्यष्टर्चस्य सूक्तस्य भार्गवःसोमाहुतिरग्निर्गायत्री | |
इ॒मांमे᳚,अग्नेस॒मिध॑¦मि॒मामु॑प॒सदं᳚वनेः |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} इ॒मा,उ॒षुश्रु॑धी॒गिरः॑ || {1/8}{2.6.1}{2.1.6.1}{2.5.27.1}{58, 197, 2064} |
अ॒याते᳚,अग्नेविधे॒मो¦र्जो᳚नपा॒दश्व॑मिष्टे |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} ए॒नासू॒क्तेन॑सुजात || {2/8}{2.6.2}{2.1.6.2}{2.5.27.2}{59, 197, 2065} |
तंत्वा᳚गी॒र्भिर्गिर्व॑णसं¦द्रविण॒स्युंद्र॑विणोदः |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} स॒प॒र्येम॑सप॒र्यवः॑ || {3/8}{2.6.3}{2.1.6.3}{2.5.27.3}{60, 197, 2066} |
सबो᳚धिसू॒रिर्म॒घवा॒¦वसु॑पते॒वसु॑दावन् |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} यु॒यो॒ध्य१॑(अ॒)स्मद्द्वेषां᳚सि || {4/8}{2.6.4}{2.1.6.4}{2.5.27.4}{61, 197, 2067} |
सनो᳚वृ॒ष्टिंदि॒वस्परि॒¦सनो॒वाज॑मन॒र्वाण᳚म् |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} सनः॑सह॒स्रिणी॒रिषः॑ || {5/8}{2.6.5}{2.1.6.5}{2.5.27.5}{62, 197, 2068} |
ईळा᳚नायाव॒स्यवे॒¦यवि॑ष्ठदूतनोगि॒रा |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} यजि॑ष्ठहोत॒राग॑हि || {6/8}{2.6.6}{2.1.6.6}{2.5.27.6}{63, 197, 2069} |
अ॒न्तर्ह्य॑ग्न॒ईय॑से¦वि॒द्वाञ्जन्मो॒भया᳚कवे |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} दू॒तोजन्ये᳚व॒मित्र्यः॑ || {7/8}{2.6.7}{2.1.6.7}{2.5.27.7}{64, 197, 2070} |
सवि॒द्वाँ,आच॑पिप्रयो॒¦यक्षि॑चिकित्वआनु॒षक् |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} आचा॒स्मिन्त्स॑त्सिब॒र्हिषि॑ || {8/8}{2.6.8}{2.1.6.8}{2.5.27.8}{65, 197, 2071} |
[7] श्रेष्ठमिति षडृचस्य सूक्तस्य भार्गवः सोमाहुतिरग्निर्गायत्री | |
श्रेष्ठं᳚यविष्ठभार॒ता¦ग्ने᳚द्यु॒मन्त॒माभ॑र |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} वसो᳚पुरु॒स्पृहं᳚र॒यिम् || {1/6}{2.7.1}{2.1.7.1}{2.5.28.1}{66, 198, 2072} |
मानो॒,अरा᳚तिरीशत¦दे॒वस्य॒मर्त्य॑स्यच |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} पर्षि॒तस्या᳚,उ॒तद्वि॒षः || {2/6}{2.7.2}{2.1.7.2}{2.5.28.2}{67, 198, 2073} |
विश्वा᳚,उ॒तत्वया᳚व॒यं¦धारा᳚,उद॒न्या᳚,इव |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} अति॑गाहेमहि॒द्विषः॑ || {3/6}{2.7.3}{2.1.7.3}{2.5.28.3}{68, 198, 2074} |
शुचिः॑पावक॒वन्द्यो¦ऽग्ने᳚बृ॒हद्विरो᳚चसे |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} त्वंघृ॒तेभि॒राहु॑तः || {4/6}{2.7.4}{2.1.7.4}{2.5.28.4}{69, 198, 2075} |
त्वंनो᳚,असिभार॒ता¦ग्ने᳚व॒शाभि॑रु॒क्षभिः॑ |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} अ॒ष्टाप॑दीभि॒राहु॑तः || {5/6}{2.7.5}{2.1.7.5}{2.5.28.5}{70, 198, 2076} |
द्र्व᳚न्नःस॒र्पिरा᳚सुतिः¦प्र॒त्नोहोता॒वरे᳚ण्यः |{भार्गवः सोमाहुतिः | अग्निः | गायत्री} सह॑सस्पु॒त्रो,अद्भु॑तः || {6/6}{2.7.6}{2.1.7.6}{2.5.28.6}{71, 198, 2077} |
[8] वाजयन्नितिषडृचस्य सूक्तस्य शौनकोगृत्समदोग्निर्गायत्र्यंत्यानुष्टुप् | |
वा॒ज॒यन्नि॑व॒नूरथा॒न्¦योगाँ᳚,अ॒ग्नेरुप॑स्तुहि |{शौनको गृत्समदः | अग्निः | गायत्री} य॒शस्त॑मस्यमी॒ळ्हुषः॑ || {1/6}{2.8.1}{2.1.8.1}{2.5.29.1}{72, 199, 2078} |
यःसु॑नी॒थोद॑दा॒शुषे᳚¦ऽजु॒र्योज॒रय᳚न्न॒रिम् |{शौनको गृत्समदः | अग्निः | गायत्री} चारु॑प्रतीक॒आहु॑तः || {2/6}{2.8.2}{2.1.8.2}{2.5.29.2}{73, 199, 2079} |
यउ॑श्रि॒यादमे॒ष्वा¦दो॒षोषसि॑प्रश॒स्यते᳚ |{शौनको गृत्समदः | अग्निः | गायत्री} यस्य᳚व्र॒तंनमीय॑ते || {3/6}{2.8.3}{2.1.8.3}{2.5.29.3}{74, 199, 2080} |
आयःस्व१॑(अ॒)र्णभा॒नुना᳚¦चि॒त्रोवि॒भात्य॒र्चिषा᳚ |{शौनको गृत्समदः | अग्निः | गायत्री} अ॒ञ्जा॒नो,अ॒जरै᳚र॒भि || {4/6}{2.8.4}{2.1.8.4}{2.5.29.4}{75, 199, 2081} |
अत्रि॒मनु॑स्व॒राज्य॑¦म॒ग्निमु॒क्थानि॑वावृधुः |{शौनको गृत्समदः | अग्निः | गायत्री} विश्वा॒,अधि॒श्रियो᳚दधे || {5/6}{2.8.5}{2.1.8.5}{2.5.29.5}{76, 199, 2082} |
अ॒ग्नेरिन्द्र॑स्य॒सोम॑स्य¦दे॒वाना᳚मू॒तिभि᳚र्व॒यम् |{शौनको गृत्समदः | अग्निः | अनुष्टुप्} अरि॑ष्यन्तःसचेमह्य॒¦भिष्या᳚मपृतन्य॒तः || {6/6}{2.8.6}{2.1.8.6}{2.5.29.6}{77, 199, 2083} |
[9] निहोतेति षडृचस्य सूक्तस्य शौनकोगृत्समदोग्निस्त्रिष्टुप् | |
निहोता᳚होतृ॒षद॑ने॒विदा᳚न¦स्त्वे॒षोदी᳚दि॒वाँ,अ॑सदत्सु॒दक्षः॑ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः¦सहस्रम्भ॒रःशुचि॑जिह्वो,अ॒ग्निः || {1/6}{2.9.1}{2.1.9.1}{2.6.1.1}{78, 200, 2084} |
त्वंदू॒तस्त्वमु॑नःपर॒स्पा¦स्त्वंवस्य॒आवृ॑षभप्रणे॒ता |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} अग्ने᳚तो॒कस्य॑न॒स्तने᳚त॒नूना॒¦मप्र॑युच्छ॒न्दीद्य॑द्बोधिगो॒पाः || {2/6}{2.9.2}{2.1.9.2}{2.6.1.2}{79, 200, 2085} |
वि॒धेम॑तेपर॒मेजन्म᳚न्नग्ने¦वि॒धेम॒स्तोमै॒रव॑रेस॒धस्थे᳚ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} यस्मा॒द्योने᳚रु॒दारि॑था॒यजे॒तं¦प्रत्वेह॒वींषि॑जुहुरे॒समि॑द्धे || {3/6}{2.9.3}{2.1.9.3}{2.6.1.3}{80, 200, 2086} |
अग्ने॒यज॑स्वह॒विषा॒यजी᳚याञ्¦छ्रु॒ष्टीदे॒ष्णम॒भिगृ॑णीहि॒राधः॑ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} त्वंह्यसि॑रयि॒पती᳚रयी॒णां¦त्वंशु॒क्रस्य॒वच॑सोम॒नोता᳚ || {4/6}{2.9.4}{2.1.9.4}{2.6.1.4}{81, 200, 2087} |
उ॒भयं᳚ते॒नक्षी᳚यतेवस॒व्यं᳚¦दि॒वेदि॑वे॒जाय॑मानस्यदस्म |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} कृ॒धिक्षु॒मन्तं᳚जरि॒तार॑मग्ने¦कृ॒धिपतिं᳚स्वप॒त्यस्य॑रा॒यः || {5/6}{2.9.5}{2.1.9.5}{2.6.1.5}{82, 200, 2088} |
सैनानी᳚केनसुवि॒दत्रो᳚,अ॒स्मे¦यष्टा᳚दे॒वाँ,आय॑जिष्ठःस्व॒स्ति |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} अद॑ब्धोगो॒पा,उ॒तनः॑पर॒स्पा¦,अग्ने᳚द्यु॒मदु॒तरे॒वद्दि॑दीहि || {6/6}{2.9.6}{2.1.9.6}{2.6.1.6}{83, 200, 2089} |
[10] जोहूत्रइति षडृचस्य सूक्तस्य शौनकोगृत्समदोग्निस्त्रिष्टुप् | |
जो॒हूत्रो᳚,अ॒ग्निःप्र॑थ॒मःपि॒तेवे॒¦ळस्प॒देमनु॑षा॒यत्समि॑द्धः |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} श्रियं॒वसा᳚नो,अ॒मृतो॒विचे᳚ता¦मर्मृ॒जेन्यः॑श्रव॒स्य१॑(अः॒)सवा॒जी || {1/6}{2.10.1}{2.1.10.1}{2.6.2.1}{84, 201, 2090} |
श्रू॒या,अ॒ग्निश्चि॒त्रभा᳚नु॒र्हवं᳚मे॒¦विश्वा᳚भिर्गी॒र्भिर॒मृतो॒विचे᳚ताः |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} श्या॒वारथं᳚वहतो॒रोहि॑तावो॒¦तारु॒षाह॑चक्रे॒विभृ॑त्रः || {2/6}{2.10.2}{2.1.10.2}{2.6.2.2}{85, 201, 2091} |
उ॒त्ता॒नाया᳚मजनय॒न्त्सुषू᳚तं॒¦भुव॑द॒ग्निःपु॑रु॒पेशा᳚सु॒गर्भः॑ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} शिरि॑णायांचिद॒क्तुना॒महो᳚भि॒¦रप॑रीवृतोवसति॒प्रचे᳚ताः || {3/6}{2.10.3}{2.1.10.3}{2.6.2.3}{86, 201, 2092} |
जिघ᳚र्म्य॒ग्निंह॒विषा᳚घृ॒तेन॑¦प्रतिक्षि॒यन्तं॒भुव॑नानि॒विश्वा᳚ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} पृ॒थुंति॑र॒श्चावय॑साबृ॒हन्तं॒¦व्यचि॑ष्ठ॒मन्नै᳚रभ॒संदृशा᳚नम् || {4/6}{2.10.4}{2.1.10.4}{2.6.2.4}{87, 201, 2093} |
आवि॒श्वतः॑प्र॒त्यञ्चं᳚जिघर्म्य¦र॒क्षसा॒मन॑सा॒तज्जु॑षेत |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} मर्य॑श्रीःस्पृह॒यद्व᳚र्णो,अ॒ग्नि¦र्नाभि॒मृशे᳚त॒न्वा॒३॑(आ॒)जर्भु॑राणः || {5/6}{2.10.5}{2.1.10.5}{2.6.2.5}{88, 201, 2094} |
ज्ञे॒याभा॒गंस॑हसा॒नोवरे᳚ण॒¦त्वादू᳚तासोमनु॒वद्व॑देम |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्} अनू᳚नम॒ग्निंजु॒ह्वा᳚वच॒स्या¦म॑धु॒पृचं᳚धन॒साजो᳚हवीमि || {6/6}{2.10.6}{2.1.10.6}{2.6.2.6}{89, 201, 2095} |
[11] श्रुधीहवमित्येकविंशत्यृचस्य सूक्तस्य शौनकोगृत्समदइंद्रोविराट्स्थानाअंत्यात्रिष्टुप् | |
श्रु॒धीहव॑मिन्द्र॒मारि॑षण्यः॒¦स्याम॑तेदा॒वने॒वसू᳚नाम् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} इ॒माहित्वामूर्जो᳚व॒र्धय᳚न्ति¦वसू॒यवः॒सिन्ध॑वो॒नक्षर᳚न्तः || {1/21}{2.11.1}{2.1.11.1}{2.6.3.1}{90, 202, 2096} |
सृ॒जोम॒हीरि᳚न्द्र॒या,अपि᳚न्वः॒¦परि॑ष्ठिता॒,अहि॑नाशूरपू॒र्वीः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अम॑र्त्यंचिद्दा॒संमन्य॑मान॒¦मवा᳚भिनदु॒क्थैर्वा᳚वृधा॒नः || {2/21}{2.11.2}{2.1.11.2}{2.6.3.2}{91, 202, 2097} |
उ॒क्थेष्विन्नुशू᳚र॒येषु॑चा॒कन्¦त्स्तोमे᳚ष्विन्द्ररु॒द्रिये᳚षुच |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} तुभ्येदे॒तायासु॑मन्दसा॒नः¦प्रवा॒यवे᳚सिस्रते॒नशु॒भ्राः || {3/21}{2.11.3}{2.1.11.3}{2.6.3.3}{92, 202, 2098} |
शु॒भ्रंनुते॒शुष्मं᳚व॒र्धय᳚न्तः¦शु॒भ्रंवज्रं᳚बा॒ह्वोर्दधा᳚नाः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} शु॒भ्रस्त्वमि᳚न्द्रवावृधा॒नो,अ॒स्मे¦दासी॒र्विशः॒सूर्ये᳚णसह्याः || {4/21}{2.11.4}{2.1.11.4}{2.6.3.4}{93, 202, 2099} |
गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्स्व¦पी᳚वृतंमा॒यिनं᳚क्षि॒यन्त᳚म् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} उ॒तो,अ॒पोद्यांत॑स्त॒भ्वांस॒¦मह॒न्नहिं᳚शूरवी॒र्ये᳚ण || {5/21}{2.11.5}{2.1.11.5}{2.6.3.5}{94, 202, 2100} |
स्तवा॒नुत॑इन्द्रपू॒र्व्याम॒हा¦न्यु॒तस्त॑वाम॒नूत॑नाकृ॒तानि॑ |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} स्तवा॒वज्रं᳚बा॒ह्वोरु॒शन्तं॒¦स्तवा॒हरी॒सूर्य॑स्यके॒तू || {6/21}{2.11.6}{2.1.11.6}{2.6.4.1}{95, 202, 2101} |
हरी॒नुत॑इन्द्रवा॒जय᳚न्ता¦घृत॒श्चुतं᳚स्वा॒रम॑स्वार्ष्टाम् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} विस॑म॒नाभूमि॑रप्रथि॒ष्टा¦रं᳚स्त॒पर्व॑तश्चित्सरि॒ष्यन् || {7/21}{2.11.7}{2.1.11.7}{2.6.4.2}{96, 202, 2102} |
निपर्व॑तःसा॒द्यप्र॑युच्छ॒न्¦त्संमा॒तृभि᳚र्वावशा॒नो,अ॑क्रान् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} दू॒रेपा॒रेवाणीं᳚व॒र्धय᳚न्त॒¦इन्द्रे᳚षितांध॒मनिं᳚पप्रथ॒न्नि || {8/21}{2.11.8}{2.1.11.8}{2.6.4.3}{97, 202, 2103} |
इन्द्रो᳚म॒हांसिन्धु॑मा॒शया᳚नं¦माया॒विनं᳚वृ॒त्रम॑स्फुर॒न्निः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अरे᳚जेतां॒रोद॑सीभिया॒ने¦कनि॑क्रदतो॒वृष्णो᳚,अस्य॒वज्रा᳚त् || {9/21}{2.11.9}{2.1.11.9}{2.6.4.4}{98, 202, 2104} |
अरो᳚रवी॒द्वृष्णो᳚,अस्य॒वज्रो¦ऽमा᳚नुषं॒यन्मानु॑षोनि॒जूर्वा᳚त् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} निमा॒यिनो᳚दान॒वस्य॑मा॒या¦,अपा᳚दयत्पपि॒वान्त्सु॒तस्य॑ || {10/21}{2.11.10}{2.1.11.10}{2.6.4.5}{99, 202, 2105} |
पिबा᳚पि॒बेदि᳚न्द्रशूर॒सोमं॒¦मन्द᳚न्तुत्वाम॒न्दिनः॑सु॒तासः॑ |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} पृ॒णन्त॑स्तेकु॒क्षीव॑र्धयन्त्वि॒¦त्थासु॒तःपौ॒रइन्द्र॑माव || {11/21}{2.11.11}{2.1.11.11}{2.6.5.1}{100, 202, 2106} |
त्वे,इ॒न्द्राप्य॑भूम॒विप्रा॒¦धियं᳚वनेमऋत॒यासप᳚न्तः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अ॒व॒स्यवो᳚धीमहि॒प्रश॑स्तिं¦स॒द्यस्ते᳚रा॒योदा॒वने᳚स्याम || {12/21}{2.11.12}{2.1.11.12}{2.6.5.2}{101, 202, 2107} |
स्याम॒तेत॑इन्द्र॒येत॑ऊ॒ती¦,अ॑व॒स्यव॒ऊर्जं᳚व॒र्धय᳚न्तः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} शु॒ष्मिन्त॑मं॒यंचा॒कना᳚मदेवा॒¦स्मेर॒यिंरा᳚सिवी॒रव᳚न्तम् || {13/21}{2.11.13}{2.1.11.13}{2.6.5.3}{102, 202, 2108} |
रासि॒क्षयं॒रासि॑मि॒त्रम॒स्मे¦रासि॒शर्ध॑इन्द्र॒मारु॑तंनः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} स॒जोष॑सो॒येच॑मन्दसा॒नाः¦प्रवा॒यवः॑पा॒न्त्यग्र॑णीतिम् || {14/21}{2.11.14}{2.1.11.14}{2.6.5.4}{103, 202, 2109} |
व्यन्त्विन्नुयेषु॑मन्दसा॒न¦स्तृ॒पत्सोमं᳚पाहिद्र॒ह्यदि᳚न्द्र |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अ॒स्मान्त्सुपृ॒त्स्वात॑रु॒त्रा¦व॑र्धयो॒द्यांबृ॒हद्भि॑र॒र्कैः || {15/21}{2.11.15}{2.1.11.15}{2.6.5.5}{104, 202, 2110} |
बृ॒हन्त॒इन्नुयेते᳚तरुत्रो॒¦क्थेभि᳚र्वासु॒म्नमा॒विवा᳚सान् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} स्तृ॒णा॒नासो᳚ब॒र्हिःप॒स्त्या᳚व॒त्¦त्वोता॒,इदि᳚न्द्र॒वाज॑मग्मन् || {16/21}{2.11.16}{2.1.11.16}{2.6.6.1}{105, 202, 2111} |
उ॒ग्रेष्विन्नुशू᳚रमन्दसा॒न¦स्त्रिक॑द्रुकेषुपाहि॒सोम॑मिन्द्र |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} प्र॒दोधु॑व॒च्छ्मश्रु॑षुप्रीणा॒नो¦या॒हिहरि॑भ्यांसु॒तस्य॑पी॒तिम् || {17/21}{2.11.17}{2.1.11.17}{2.6.6.2}{106, 202, 2112} |
धि॒ष्वाशवः॑शूर॒येन॑वृ॒त्र¦म॒वाभि॑न॒द्दानु॑मौर्णवा॒भम् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अपा᳚वृणो॒र्ज्योति॒रार्या᳚य॒¦निस᳚व्य॒तःसा᳚दि॒दस्यु॑रिन्द्र || {18/21}{2.11.18}{2.1.11.18}{2.6.6.3}{107, 202, 2113} |
सने᳚म॒येत॑ऊ॒तिभि॒स्तर᳚न्तो॒¦विश्वाः॒स्पृध॒आर्ये᳚ण॒दस्यू॑न् |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अ॒स्मभ्यं॒तत्त्वा॒ष्ट्रंवि॒श्वरू᳚प॒¦मर᳚न्धयःसा॒ख्यस्य॑त्रि॒ताय॑ || {19/21}{2.11.19}{2.1.11.19}{2.6.6.4}{108, 202, 2114} |
अ॒स्यसु॑वा॒नस्य॑म॒न्दिन॑स्त्रि॒तस्य॒¦न्यर्बु॑दंवावृधा॒नो,अ॑स्तः |{शौनको गृत्समदः | इन्द्रः | विराट्स्थाना} अव॑र्तय॒त्सूर्यो॒नच॒क्रं¦भि॒नद्व॒लमिन्द्रो॒,अङ्गि॑रस्वान् || {20/21}{2.11.20}{2.1.11.20}{2.6.6.5}{109, 202, 2115} |
नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {21/21}{2.11.21}{2.1.11.21}{2.6.6.6}{110, 202, 2116} |
[12] योजातइति पंचदशर्चस्य सूक्तस्य शौनकोगृत्समद इंद्रस्त्रिष्टुप् | |
योजा॒तए॒वप्र॑थ॒मोमन॑स्वान्¦दे॒वोदे॒वान्क्रतु॑नाप॒र्यभू᳚षत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यस्य॒शुष्मा॒द्रोद॑सी॒,अभ्य॑सेतां¦नृ॒म्णस्य॑म॒ह्नासज॑नास॒इन्द्रः॑ || {1/15}{2.12.1}{2.2.1.1}{2.6.7.1}{111, 203, 2117} |
यःपृ॑थि॒वींव्यथ॑माना॒मदृं᳚ह॒द्¦यःपर्व॑ता॒न्प्रकु॑पिताँ॒,अर᳚म्णात् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यो,अ॒न्तरि॑क्षंविम॒मेवरी᳚यो॒¦योद्यामस्त॑भ्ना॒त्सज॑नास॒इन्द्रः॑ || {2/15}{2.12.2}{2.2.1.2}{2.6.7.2}{112, 203, 2118} |
योह॒त्वाहि॒मरि॑णात्स॒प्तसिन्धू॒न्¦योगा,उ॒दाज॑दप॒धाव॒लस्य॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यो,अश्म॑नोर॒न्तर॒ग्निंज॒जान॑¦सं॒वृक्स॒मत्सु॒सज॑नास॒इन्द्रः॑ || {3/15}{2.12.3}{2.2.1.3}{2.6.7.3}{113, 203, 2119} |
येने॒माविश्वा॒च्यव॑नाकृ॒तानि॒¦योदासं॒वर्ण॒मध॑रं॒गुहाकः॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} श्व॒घ्नीव॒योजि॑गी॒वाँल॒क्षमाद॑¦द॒र्यःपु॒ष्टानि॒सज॑नास॒इन्द्रः॑ || {4/15}{2.12.4}{2.2.1.4}{2.6.7.4}{114, 203, 2120} |
यंस्मा᳚पृ॒च्छन्ति॒कुह॒सेति॑घो॒र¦मु॒तेमा᳚हु॒र्नैषो,अ॒स्तीत्ये᳚नम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} सो,अ॒र्यःपु॒ष्टीर्विज॑इ॒वामि॑नाति॒¦श्रद॑स्मैधत्त॒सज॑नास॒इन्द्रः॑ || {5/15}{2.12.5}{2.2.1.5}{2.6.7.5}{115, 203, 2121} |
योर॒ध्रस्य॑चोदि॒तायःकृ॒शस्य॒¦योब्र॒ह्मणो॒नाध॑मानस्यकी॒रेः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यु॒क्तग्रा᳚व्णो॒यो᳚वि॒तासु॑शि॒प्रः¦सु॒तसो᳚मस्य॒सज॑नास॒इन्द्रः॑ || {6/15}{2.12.6}{2.2.1.6}{2.6.8.1}{116, 203, 2122} |
यस्याश्वा᳚सःप्र॒दिशि॒यस्य॒गावो॒¦यस्य॒ग्रामा॒यस्य॒विश्वे॒रथा᳚सः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यःसूर्यं॒यउ॒षसं᳚ज॒जान॒¦यो,अ॒पांने॒तासज॑नास॒इन्द्रः॑ || {7/15}{2.12.7}{2.2.1.7}{2.6.8.2}{117, 203, 2123} |
यंक्रन्द॑सीसंय॒तीवि॒ह्वये᳚ते॒¦परेऽव॑रउ॒भया᳚,अ॒मित्राः᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} स॒मा॒नंचि॒द्रथ॑मातस्थि॒वांसा॒¦नाना᳚हवेते॒सज॑नास॒इन्द्रः॑ || {8/15}{2.12.8}{2.2.1.8}{2.6.8.3}{118, 203, 2124} |
यस्मा॒न्नऋ॒तेवि॒जय᳚न्ते॒जना᳚सो॒¦यंयुध्य॑माना॒,अव॑से॒हव᳚न्ते |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} योविश्व॑स्यप्रति॒मानं᳚ब॒भूव॒¦यो,अ॑च्युत॒च्युत्सज॑नास॒इन्द्रः॑ || {9/15}{2.12.9}{2.2.1.9}{2.6.8.4}{119, 203, 2125} |
यःशश्व॑तो॒मह्येनो॒दधा᳚ना॒¦नम᳚न्यमाना॒ञ्छर्वा᳚ज॒घान॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यःशर्ध॑ते॒नानु॒ददा᳚तिशृ॒ध्यां¦योदस्यो᳚र्ह॒न्तासज॑नास॒इन्द्रः॑ || {10/15}{2.12.10}{2.2.1.10}{2.6.8.5}{120, 203, 2126} |
यःशम्ब॑रं॒पर्व॑तेषुक्षि॒यन्तं᳚¦चत्वारिं॒श्यांश॒रद्य॒न्ववि᳚न्दत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} ओ॒जा॒यमा᳚नं॒यो,अहिं᳚ज॒घान॒¦दानुं॒शया᳚नं॒सज॑नास॒इन्द्रः॑ || {11/15}{2.12.11}{2.2.1.11}{2.6.9.1}{121, 203, 2127} |
यःस॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मा¦न॒वासृ॑ज॒त्सर्त॑वेस॒प्तसिन्धू॑न् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} योरौ᳚हि॒णमस्फु॑र॒द्वज्र॑बाहु॒¦र्द्यामा॒रोह᳚न्तं॒सज॑नास॒इन्द्रः॑ || {12/15}{2.12.12}{2.2.1.12}{2.6.9.2}{122, 203, 2128} |
द्यावा᳚चिदस्मैपृथि॒वीन॑मेते॒¦शुष्मा᳚च्चिदस्य॒पर्व॑ताभयन्ते |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यःसो᳚म॒पानि॑चि॒तोवज्र॑बाहु॒¦र्योवज्र॑हस्तः॒सज॑नास॒इन्द्रः॑ || {13/15}{2.12.13}{2.2.1.13}{2.6.9.3}{123, 203, 2129} |
यःसु॒न्वन्त॒मव॑ति॒यःपच᳚न्तं॒¦यःशंस᳚न्तं॒यःश॑शमा॒नमू॒ती |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यस्य॒ब्रह्म॒वर्ध॑नं॒यस्य॒सोमो॒¦यस्ये॒दंराधः॒सज॑नास॒इन्द्रः॑ || {14/15}{2.12.14}{2.2.1.14}{2.6.9.4}{124, 203, 2130} |
यःसु᳚न्व॒तेपच॑तेदु॒ध्रआचि॒द्¦वाजं॒दर्द॑र्षि॒सकिला᳚सिस॒त्यः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} व॒यंत॑इन्द्रवि॒श्वह॑प्रि॒यासः॑¦सु॒वीरा᳚सोवि॒दथ॒माव॑देम || {15/15}{2.12.15}{2.2.1.15}{2.6.9.5}{125, 203, 2131} |
[13] ऋतुर्जनित्रीति त्रयोदशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रोजगत्यंत्यात्रिष्टुप् | |
ऋ॒तुर्जनि॑त्री॒तस्या᳚,अ॒पस्परि॑¦म॒क्षूजा॒तआवि॑श॒द्यासु॒वर्ध॑ते |{शौनको गृत्समदः | इन्द्रः | जगती} तदा᳚ह॒ना,अ॑भवत्पि॒प्युषी॒पयों॒¦ऽशोःपी॒यूषं᳚प्रथ॒मंतदु॒क्थ्य᳚म् || {1/13}{2.13.1}{2.2.2.1}{2.6.10.1}{126, 204, 2132} |
स॒ध्रीमाय᳚न्ति॒परि॒बिभ्र॑तीः॒पयो᳚¦वि॒श्वप्स्न्या᳚य॒प्रभ॑रन्त॒भोज॑नम् |{शौनको गृत्समदः | इन्द्रः | जगती} स॒मा॒नो,अध्वा᳚प्र॒वता᳚मनु॒ष्यदे॒¦यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्यः॑ || {2/13}{2.13.2}{2.2.2.2}{2.6.10.2}{127, 204, 2133} |
अन्वेको᳚वदति॒यद्ददा᳚ति॒तद्¦रू॒पामि॒नन्तद॑पा॒,एक॑ईयते |{शौनको गृत्समदः | इन्द्रः | जगती} विश्वा॒,एक॑स्यवि॒नुद॑स्तितिक्षते॒¦यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्यः॑ || {3/13}{2.13.3}{2.2.2.3}{2.6.10.3}{128, 204, 2134} |
प्र॒जाभ्यः॑पु॒ष्टिंवि॒भज᳚न्तआसते¦र॒यिमि॑वपृ॒ष्ठंप्र॒भव᳚न्तमाय॒ते |{शौनको गृत्समदः | इन्द्रः | जगती} असि᳚न्व॒न्दंष्ट्रैः᳚पि॒तुर॑त्ति॒भोज॑नं॒¦यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्यः॑ || {4/13}{2.13.4}{2.2.2.4}{2.6.10.4}{129, 204, 2135} |
अधा᳚कृणोःपृथि॒वींसं॒दृशे᳚दि॒वे¦योधौ᳚ती॒नाम॑हिह॒न्नारि॑णक्प॒थः |{शौनको गृत्समदः | इन्द्रः | जगती} तंत्वा॒स्तोमे᳚भिरु॒दभि॒र्नवा॒जिनं᳚¦दे॒वंदे॒वा,अ॑जन॒न्त्सास्यु॒क्थ्यः॑ || {5/13}{2.13.5}{2.2.2.5}{2.6.10.5}{130, 204, 2136} |
योभोज॑नंच॒दय॑सेच॒वर्ध॑न¦मा॒र्द्रादाशुष्कं॒मधु॑मद्दु॒दोहि॑थ |{शौनको गृत्समदः | इन्द्रः | जगती} सशे᳚व॒धिंनिद॑धिषेवि॒वस्व॑ति॒¦विश्व॒स्यैक॑ईशिषे॒सास्यु॒क्थ्यः॑ || {6/13}{2.13.6}{2.2.2.6}{2.6.11.1}{131, 204, 2137} |
यःपु॒ष्पिणी᳚श्चप्र॒स्व॑श्च॒धर्म॒णा¦धि॒दाने॒व्य१॑(अ॒)वनी॒रधा᳚रयः |{शौनको गृत्समदः | इन्द्रः | जगती} यश्चास॑मा॒,अज॑नोदि॒द्युतो᳚दि॒व¦उ॒रुरू॒र्वाँ,अ॒भितः॒सास्यु॒क्थ्यः॑ || {7/13}{2.13.7}{2.2.2.7}{2.6.11.2}{132, 204, 2138} |
योना᳚र्म॒रंस॒हव॑सुं॒निह᳚न्तवे¦पृ॒क्षाय॑चदा॒सवे᳚शाय॒चाव॑हः |{शौनको गृत्समदः | इन्द्रः | जगती} ऊ॒र्जय᳚न्त्या॒,अप॑रिविष्टमा॒स्य॑¦मु॒तैवाद्यपु॑रुकृ॒त्सास्यु॒क्थ्यः॑ || {8/13}{2.13.8}{2.2.2.8}{2.6.11.3}{133, 204, 2139} |
श॒तंवा॒यस्य॒दश॑सा॒कमाद्य॒¦एक॑स्यश्रु॒ष्टौयद्ध॑चो॒दमावि॑थ |{शौनको गृत्समदः | इन्द्रः | जगती} अ॒र॒ज्जौदस्यू॒न्त्समु॑नब्द॒भीत॑ये¦सुप्रा॒व्यो᳚,अभवः॒सास्यु॒क्थ्यः॑ || {9/13}{2.13.9}{2.2.2.9}{2.6.11.4}{134, 204, 2140} |
विश्वेदनु॑रोध॒ना,अ॑स्य॒पौंस्यं᳚¦द॒दुर॑स्मैदधि॒रेकृ॒त्नवे॒धन᳚म् |{शौनको गृत्समदः | इन्द्रः | जगती} षळ॑स्तभ्नावि॒ष्टिरः॒पञ्च॑सं॒दृशः॒¦परि॑प॒रो,अ॑भवः॒सास्यु॒क्थ्यः॑ || {10/13}{2.13.10}{2.2.2.10}{2.6.11.5}{135, 204, 2141} |
सु॒प्र॒वा॒च॒नंतव॑वीरवी॒र्य१॑(अं॒)¦यदेके᳚न॒क्रतु॑नावि॒न्दसे॒वसु॑ |{शौनको गृत्समदः | इन्द्रः | जगती} जा॒तूष्ठि॑रस्य॒प्रवयः॒सह॑स्वतो॒¦याच॒कर्थ॒सेन्द्र॒विश्वा᳚स्यु॒क्थ्यः॑ || {11/13}{2.13.11}{2.2.2.11}{2.6.12.1}{136, 204, 2142} |
अर॑मयः॒सर॑पस॒स्तरा᳚य॒कं¦तु॒र्वीत॑येचव॒य्या᳚यचस्रु॒तिम् |{शौनको गृत्समदः | इन्द्रः | जगती} नी॒चासन्त॒मुद॑नयःपरा॒वृजं॒¦प्रान्धंश्रो॒णंश्र॒वय॒न्त्सास्यु॒क्थ्यः॑ || {12/13}{2.13.12}{2.2.2.12}{2.6.12.2}{137, 204, 2143} |
अ॒स्मभ्यं॒तद्व॑सोदा॒नाय॒राधः॒¦सम॑र्थयस्वब॒हुते᳚वस॒व्य᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} इन्द्र॒यच्चि॒त्रंश्र॑व॒स्या,अनु॒द्यून्¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {13/13}{2.13.13}{2.2.2.13}{2.6.12.3}{138, 204, 2144} |
[14] अध्वर्यवइति द्वादशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् | |
अध्व᳚र्यवो॒भर॒तेन्द्रा᳚य॒सोम॒¦माम॑त्रेभिःसिञ्चता॒मद्य॒मन्धः॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} का॒मीहिवी॒रःसद॑मस्यपी॒तिं¦जु॒होत॒वृष्णे॒तदिदे॒षव॑ष्टि || {1/12}{2.14.1}{2.2.3.1}{2.6.13.1}{139, 205, 2145} |
अध्व᳚र्यवो॒यो,अ॒पोव᳚व्रि॒वांसं᳚¦वृ॒त्रंज॒घाना॒शन्ये᳚ववृ॒क्षम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} तस्मा᳚,ए॒तंभ॑रततद्व॒शायँ᳚¦ए॒षइन्द्रो᳚,अर्हतिपी॒तिम॑स्य || {2/12}{2.14.2}{2.2.3.2}{2.6.13.2}{140, 205, 2146} |
अध्व᳚र्यवो॒योदृभी᳚कंज॒घान॒¦योगा,उ॒दाज॒दप॒हिव॒लंवः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} तस्मा᳚,ए॒तम॒न्तरि॑क्षे॒नवात॒¦मिन्द्रं॒सोमै॒रोर्णु॑त॒जूर्नवस्त्रैः᳚ || {3/12}{2.14.3}{2.2.3.3}{2.6.13.3}{141, 205, 2147} |
अध्व᳚र्यवो॒यउर॑णंज॒घान॒¦नव॑च॒ख्वांसं᳚नव॒तिंच॑बा॒हून् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यो,अर्बु॑द॒मव॑नी॒चाब॑बा॒धे¦तमिन्द्रं॒सोम॑स्यभृ॒थेहि॑नोत || {4/12}{2.14.4}{2.2.3.4}{2.6.13.4}{142, 205, 2148} |
अध्व᳚र्यवो॒यःस्वश्नं᳚ज॒घान॒¦यःशुष्ण॑म॒शुषं॒योव्यं᳚सम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यःपिप्रुं॒नमु॑चिं॒योरु॑धि॒क्रां¦तस्मा॒,इन्द्रा॒यान्ध॑सोजुहोत || {5/12}{2.14.5}{2.2.3.5}{2.6.13.5}{143, 205, 2149} |
अध्व᳚र्यवो॒यःश॒तंशम्ब॑रस्य॒¦पुरो᳚बि॒भेदाश्म॑नेवपू॒र्वीः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} योव॒र्चिनः॑श॒तमिन्द्रः॑स॒हस्र॑¦म॒पाव॑प॒द्भर॑ता॒सोम॑मस्मै || {6/12}{2.14.6}{2.2.3.6}{2.6.13.6}{144, 205, 2150} |
अध्व᳚र्यवो॒यःश॒तमास॒हस्रं॒¦भूम्या᳚,उ॒पस्थेऽव॑पज्जघ॒न्वान् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑वी॒रान्¦न्यावृ॑ण॒ग्भर॑ता॒सोम॑मस्मै || {7/12}{2.14.7}{2.2.3.7}{2.6.14.1}{145, 205, 2151} |
अध्व᳚र्यवो॒यन्न॑रःका॒मया᳚ध्वे¦श्रु॒ष्टीवह᳚न्तोनशथा॒तदिन्द्रे᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} गभ॑स्तिपूतंभरतश्रु॒ताये¦न्द्रा᳚य॒सोमं᳚यज्यवोजुहोत || {8/12}{2.14.8}{2.2.3.8}{2.6.14.2}{146, 205, 2152} |
अध्व᳚र्यवः॒कर्त॑नाश्रु॒ष्टिम॑स्मै॒¦वने॒निपू᳚तं॒वन॒उन्न॑यध्वम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} जु॒षा॒णोहस्त्य॑म॒भिवा᳚वशेव॒¦इन्द्रा᳚य॒सोमं᳚मदि॒रंजु॑होत || {9/12}{2.14.9}{2.2.3.9}{2.6.14.3}{147, 205, 2153} |
अध्व᳚र्यवः॒पय॒सोध॒र्यथा॒गोः¦सोमे᳚भिरींपृणताभो॒जमिन्द्र᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} वेदा॒हम॑स्य॒निभृ॑तंमए॒तद्¦दित्स᳚न्तं॒भूयो᳚यज॒तश्चि॑केत || {10/12}{2.14.10}{2.2.3.10}{2.6.14.4}{148, 205, 2154} |
अध्व᳚र्यवो॒योदि॒व्यस्य॒वस्वो॒¦यःपार्थि॑वस्य॒क्षम्य॑स्य॒राजा᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} तमूर्द॑रं॒नपृ॑णता॒यवे॒ने¦न्द्रं॒सोमे᳚भि॒स्तदपो᳚वो,अस्तु || {11/12}{2.14.11}{2.2.3.11}{2.6.14.5}{149, 205, 2155} |
अ॒स्मभ्यं॒तद्व॑सोदा॒नाय॒राधः॒¦सम॑र्थयस्वब॒हुते᳚वस॒व्य᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} इन्द्र॒यच्चि॒त्रंश्र॑व॒स्या,अनु॒द्यून्¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {12/12}{2.14.12}{2.2.3.12}{2.6.14.6}{150, 205, 2156} |
[15] प्रघान्विति दशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् | |
प्रघा॒न्व॑स्यमह॒तोम॒हानि॑¦स॒त्यास॒त्यस्य॒कर॑णानिवोचम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} त्रिक॑द्रुकेष्वपिबत्सु॒तस्या॒¦स्यमदे॒,अहि॒मिन्द्रो᳚जघान || {1/10}{2.15.1}{2.2.4.1}{2.6.15.1}{151, 206, 2157} |
अ॒वं॒शेद्याम॑स्तभायद्बृ॒हन्त॒¦मारोद॑सी,अपृणद॒न्तरि॑क्षम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} सधा᳚रयत्पृथि॒वींप॒प्रथ॑च्च॒¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार || {2/10}{2.15.2}{2.2.4.2}{2.6.15.2}{152, 206, 2158} |
सद्मे᳚व॒प्राचो॒विमि॑माय॒मानै॒¦र्वज्रे᳚ण॒खान्य॑तृणन्न॒दीना᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} वृथा᳚सृजत्प॒थिभि॑र्दीर्घया॒थैः¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार || {3/10}{2.15.3}{2.2.4.3}{2.6.15.3}{153, 206, 2159} |
सप्र॑वो॒ळ्हॄन्प॑रि॒गत्या᳚द॒भीते॒¦र्विश्व॑मधा॒गायु॑धमि॒द्धे,अ॒ग्नौ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} संगोभि॒रश्वै᳚रसृज॒द्रथे᳚भिः॒¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार || {4/10}{2.15.4}{2.2.4.4}{2.6.15.4}{154, 206, 2160} |
सईं᳚म॒हींधुनि॒मेतो᳚ररम्णा॒त्¦सो,अ॑स्ना॒तॄन॑पारयत्स्व॒स्ति |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} तउ॒त्स्नाय॑र॒यिम॒भिप्रत॑स्थुः॒¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार || {5/10}{2.15.5}{2.2.4.5}{2.6.15.5}{155, 206, 2161} |
सोद᳚ञ्चं॒सिन्धु॑मरिणान्महि॒त्वा¦वज्रे॒णान॑उ॒षसः॒संपि॑पेष |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अ॒ज॒वसो᳚ज॒विनी᳚भिर्विवृ॒श्चन्¦त्सोम॑स्य॒तामद॒इन्द्र॑श्चकार || {6/10}{2.15.6}{2.2.4.6}{2.6.16.1}{156, 206, 2162} |
सवि॒द्वाँ,अ॑पगो॒हंक॒नीना᳚¦मा॒विर्भव॒न्नुद॑तिष्ठत्परा॒वृक् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} प्रति॑श्रो॒णःस्था॒द्व्य१॑(अ॒)नग॑चष्ट॒¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार || {7/10}{2.15.7}{2.2.4.7}{2.6.16.2}{157, 206, 2163} |
भि॒नद्व॒लमङ्गि॑रोभिर्गृणा॒नो¦विपर्व॑तस्यदृंहि॒तान्यै᳚रत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} रि॒णग्रोधां᳚सिकृ॒त्रिमा᳚ण्येषां॒¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार || {8/10}{2.15.8}{2.2.4.8}{2.6.16.3}{158, 206, 2164} |
स्वप्ने᳚ना॒भ्युप्या॒चुमु॑रिं॒धुनिं᳚च¦ज॒घन्थ॒दस्युं॒प्रद॒भीति॑मावः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} र॒म्भीचि॒दत्र॑विविदे॒हिर᳚ण्यं॒¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार || {9/10}{2.15.9}{2.2.4.9}{2.6.16.4}{159, 206, 2165} |
नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {10/10}{2.15.10}{2.2.4.10}{2.6.16.5}{160, 206, 2166} |
[16] प्रवः सतामिति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रो जगत्यंत्यात्रिष्टुप् | |
प्रवः॑स॒तांज्येष्ठ॑तमायसुष्टु॒ति¦म॒ग्नावि॑वसमिधा॒नेह॒विर्भ॑रे |{शौनको गृत्समदः | इन्द्रः | जगती} इन्द्र॑मजु॒र्यंज॒रय᳚न्तमुक्षि॒तं¦स॒नाद्युवा᳚न॒मव॑सेहवामहे || {1/9}{2.16.1}{2.2.5.1}{2.6.17.1}{161, 207, 2167} |
यस्मा॒दिन्द्रा᳚द्बृह॒तःकिंच॒नेमृ॒ते¦विश्वा᳚न्यस्मि॒न्त्सम्भृ॒ताधि॑वी॒र्या᳚ |{शौनको गृत्समदः | इन्द्रः | जगती} ज॒ठरे॒सोमं᳚त॒न्वी॒३॑(ई॒)सहो॒महो॒¦हस्ते॒वज्रं॒भर॑तिशी॒र्षणि॒क्रतु᳚म् || {2/9}{2.16.2}{2.2.5.2}{2.6.17.2}{162, 207, 2168} |
नक्षो॒णीभ्यां᳚परि॒भ्वे᳚तइन्द्रि॒यं¦नस॑मु॒द्रैःपर्व॑तैरिन्द्रते॒रथः॑ |{शौनको गृत्समदः | इन्द्रः | जगती} नते॒वज्र॒मन्व॑श्नोति॒कश्च॒न¦यदा॒शुभिः॒पत॑सि॒योज॑नापु॒रु || {3/9}{2.16.3}{2.2.5.3}{2.6.17.3}{163, 207, 2169} |
विश्वे॒ह्य॑स्मैयज॒ताय॑धृ॒ष्णवे॒¦क्रतुं॒भर᳚न्तिवृष॒भाय॒सश्च॑ते |{शौनको गृत्समदः | इन्द्रः | जगती} वृषा᳚यजस्वह॒विषा᳚वि॒दुष्ट॑रः॒¦पिबे᳚न्द्र॒सोमं᳚वृष॒भेण॑भा॒नुना᳚ || {4/9}{2.16.4}{2.2.5.4}{2.6.17.4}{164, 207, 2170} |
वृष्णः॒कोशः॑पवते॒मध्व॑ऊ॒र्मि¦र्वृ॑ष॒भान्ना᳚यवृष॒भाय॒पात॑वे |{शौनको गृत्समदः | इन्द्रः | जगती} वृष॑णाध्व॒र्यूवृ॑ष॒भासो॒,अद्र॑यो॒¦वृष॑णं॒सोमं᳚वृष॒भाय॑सुष्वति || {5/9}{2.16.5}{2.2.5.5}{2.6.17.5}{165, 207, 2171} |
वृषा᳚ते॒वज्र॑उ॒तते॒वृषा॒रथो॒¦वृष॑णा॒हरी᳚वृष॒भाण्यायु॑धा |{शौनको गृत्समदः | इन्द्रः | जगती} वृष्णो॒मद॑स्यवृषभ॒त्वमी᳚शिष॒¦इन्द्र॒सोम॑स्यवृष॒भस्य॑तृप्णुहि || {6/9}{2.16.6}{2.2.5.6}{2.6.18.1}{166, 207, 2172} |
प्रते॒नावं॒नसम॑नेवच॒स्युवं॒¦ब्रह्म॑णायामि॒सव॑नेषु॒दाधृ॑षिः |{शौनको गृत्समदः | इन्द्रः | जगती} कु॒विन्नो᳚,अ॒स्यवच॑सोनि॒बोधि॑ष॒¦दिन्द्र॒मुत्सं॒नवसु॑नःसिचामहे || {7/9}{2.16.7}{2.2.5.7}{2.6.18.2}{167, 207, 2173} |
पु॒रास᳚म्बा॒धाद॒भ्याव॑वृत्स्वनो¦धे॒नुर्नव॒त्संयव॑सस्यपि॒प्युषी᳚ |{शौनको गृत्समदः | इन्द्रः | जगती} स॒कृत्सुते᳚सुम॒तिभिः॑शतक्रतो॒¦संपत्नी᳚भि॒र्नवृष॑णोनसीमहि || {8/9}{2.16.8}{2.2.5.8}{2.6.18.3}{168, 207, 2174} |
नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {9/9}{2.16.9}{2.2.5.9}{2.6.18.4}{169, 207, 2175} |
[17] तदस्माइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रोजगत्यंत्येद्वेत्रिष्टुभौ | |
तद॑स्मै॒नव्य॑मङ्गिर॒स्वद॑र्चत॒¦शुष्मा॒यद॑स्यप्र॒त्नथो॒दीर॑ते |{शौनको गृत्समदः | इन्द्रः | जगती} विश्वा॒यद्गो॒त्रासह॑सा॒परी᳚वृता॒¦मदे॒सोम॑स्यदृंहि॒तान्यैर॑यत् || {1/9}{2.17.1}{2.2.6.1}{2.6.19.1}{170, 208, 2176} |
सभू᳚तु॒योह॑प्रथ॒माय॒धाय॑स॒¦ओजो॒मिमा᳚नोमहि॒मान॒माति॑रत् |{शौनको गृत्समदः | इन्द्रः | जगती} शूरो॒योयु॒त्सुत॒न्वं᳚परि॒व्यत॑¦शी॒र्षणि॒द्यांम॑हि॒नाप्रत्य॑मुञ्चत || {2/9}{2.17.2}{2.2.6.2}{2.6.19.2}{171, 208, 2177} |
अधा᳚कृणोःप्रथ॒मंवी॒र्यं᳚म॒हद्¦यद॒स्याग्रे॒ब्रह्म॑णा॒शुष्म॒मैर॑यः |{शौनको गृत्समदः | इन्द्रः | जगती} र॒थे॒ष्ठेन॒हर्य॑श्वेन॒विच्यु॑ताः॒¦प्रजी॒रयः॑सिस्रतेस॒ध्र्य१॑(अ॒)क्पृथ॑क् || {3/9}{2.17.3}{2.2.6.3}{2.6.19.3}{172, 208, 2178} |
अधा॒योविश्वा॒भुव॑ना॒भिम॒ज्मने᳚¦शान॒कृत्प्रव॑या,अ॒भ्यव॑र्धत |{शौनको गृत्समदः | इन्द्रः | जगती} आद्रोद॑सी॒ज्योति॑षा॒वह्नि॒रात॑नो॒त्¦सीव्य॒न्तमां᳚सि॒दुधि॑ता॒सम᳚व्ययत् || {4/9}{2.17.4}{2.2.6.4}{2.6.19.4}{173, 208, 2179} |
सप्रा॒चीना॒न्पर्व॑तान्दृंह॒दोज॑सा¦धरा॒चीन॑मकृणोद॒पामपः॑ |{शौनको गृत्समदः | इन्द्रः | जगती} अधा᳚रयत्पृथि॒वींवि॒श्वधा᳚यस॒¦मस्त॑भ्नान्मा॒यया॒द्याम॑व॒स्रसः॑ || {5/9}{2.17.5}{2.2.6.5}{2.6.19.5}{174, 208, 2180} |
सास्मा॒,अरं᳚बा॒हुभ्यां॒यंपि॒ताकृ॑णो॒द्¦विश्व॑स्मा॒दाज॒नुषो॒वेद॑स॒स्परि॑ |{शौनको गृत्समदः | इन्द्रः | जगती} येना᳚पृथि॒व्यांनिक्रिविं᳚श॒यध्यै॒¦वज्रे᳚णह॒त्व्यवृ॑णक्तुवि॒ष्वणिः॑ || {6/9}{2.17.6}{2.2.6.6}{2.6.20.1}{175, 208, 2181} |
अ॒मा॒जूरि॑वपि॒त्रोःसचा᳚स॒ती¦स॑मा॒नादासद॑स॒स्त्वामि॑ये॒भग᳚म् |{शौनको गृत्समदः | इन्द्रः | जगती} कृ॒धिप्र॑के॒तमुप॑मा॒स्याभ॑र¦द॒द्धिभा॒गंत॒न्वो॒३॑(ओ॒)येन॑मा॒महः॑ || {7/9}{2.17.7}{2.2.6.7}{2.6.20.2}{176, 208, 2182} |
भो॒जंत्वामि᳚न्द्रव॒यंहु॑वेम¦द॒दिष्ट्वमि॒न्द्रापां᳚सि॒वाजा॑न् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अ॒वि॒ड्ढी᳚न्द्रचि॒त्रया᳚नऊ॒ती¦कृ॒धिवृ॑षन्निन्द्र॒वस्य॑सोनः || {8/9}{2.17.8}{2.2.6.8}{2.6.20.3}{177, 208, 2183} |
नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {9/9}{2.17.9}{2.2.6.9}{2.6.20.4}{178, 208, 2184} |
[18] प्रातारथइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् | |
प्रा॒तारथो॒नवो᳚योजि॒सस्नि॒¦श्चतु᳚र्युगस्त्रिक॒शःस॒प्तर॑श्मिः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} दशा᳚रित्रोमनु॒ष्यः॑स्व॒र्षाः¦सइ॒ष्टिभि᳚र्म॒तिभी॒रंह्यो᳚भूत् || {1/9}{2.18.1}{2.2.7.1}{2.6.21.1}{179, 209, 2185} |
सास्मा॒,अरं᳚प्रथ॒मंसद्वि॒तीय॑¦मु॒तोतृ॒तीयं॒मनु॑षः॒सहोता᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अ॒न्यस्या॒गर्भ॑म॒न्यऊ᳚जनन्त॒¦सो,अ॒न्येभिः॑सचते॒जेन्यो॒वृषा᳚ || {2/9}{2.18.2}{2.2.7.2}{2.6.21.2}{180, 209, 2186} |
हरी॒नुकं॒रथ॒इन्द्र॑स्ययोज¦मा॒यैसू॒क्तेन॒वच॑सा॒नवे᳚न |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} मोषुत्वामत्र॑ब॒हवो॒हिविप्रा॒¦निरी᳚रम॒न्यज॑मानासो,अ॒न्ये || {3/9}{2.18.3}{2.2.7.3}{2.6.21.3}{181, 209, 2187} |
आद्वाभ्यां॒हरि॑भ्यामिन्द्रया॒¦ह्याच॒तुर्भि॒राष॒ड्भिर्हू॒यमा᳚नः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} आष्टा॒भिर्द॒शभिः॑सोम॒पेय॑¦म॒यंसु॒तःसु॑मख॒मामृध॑स्कः || {4/9}{2.18.4}{2.2.7.4}{2.6.21.4}{182, 209, 2188} |
आविं᳚श॒त्यात्रिं॒शता᳚याह्य॒र्वाङ्¦आच॑त्वारिं॒शता॒हरि॑भिर्युजा॒नः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} आप᳚ञ्चा॒शता᳚सु॒रथे᳚भिरि॒न्द्रा¦ऽऽष॒ष्ट्यास॑प्त॒त्यासो᳚म॒पेय᳚म् || {5/9}{2.18.5}{2.2.7.5}{2.6.21.5}{183, 209, 2189} |
आशी॒त्यान॑व॒त्याया᳚ह्य॒र्वाङ्¦आश॒तेन॒हरि॑भिरु॒ह्यमा᳚नः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अ॒यंहिते᳚शु॒नहो᳚त्रेषु॒सोम॒¦इन्द्र॑त्वा॒यापरि॑षिक्तो॒मदा᳚य || {6/9}{2.18.6}{2.2.7.6}{2.6.22.1}{184, 209, 2190} |
मम॒ब्रह्मे᳚न्द्रया॒ह्यच्छा॒¦विश्वा॒हरी᳚धु॒रिधि॑ष्वा॒रथ॑स्य |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} पु॒रु॒त्राहिवि॒हव्यो᳚ब॒भूथा॒¦स्मिञ्छू᳚र॒सव॑नेमादयस्व || {7/9}{2.18.7}{2.2.7.7}{2.6.22.2}{185, 209, 2191} |
नम॒इन्द्रे᳚णस॒ख्यंवियो᳚ष¦द॒स्मभ्य॑मस्य॒दक्षि॑णादुहीत |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} उप॒ज्येष्ठे॒वरू᳚थे॒गभ॑स्तौ¦प्रा॒येप्रा᳚येजिगी॒वांसः॑स्याम || {8/9}{2.18.8}{2.2.7.8}{2.6.22.3}{186, 209, 2192} |
नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {9/9}{2.18.9}{2.2.7.9}{2.6.22.4}{187, 209, 2193} |
[19] अपाय्यस्येति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् | |
अपा᳚य्य॒स्यान्ध॑सो॒मदा᳚य॒¦मनी᳚षिणःसुवा॒नस्य॒प्रय॑सः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यस्मि॒न्निन्द्रः॑प्र॒दिवि॑वावृधा॒न¦ओको᳚द॒धेब्र᳚ह्म॒ण्यन्त॑श्च॒नरः॑ || {1/9}{2.19.1}{2.2.8.1}{2.6.23.1}{188, 210, 2194} |
अ॒स्यम᳚न्दा॒नोमध्वो॒वज्र॑ह॒स्तो¦ऽहि॒मिन्द्रो᳚,अर्णो॒वृतं॒विवृ॑श्चत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} प्रयद्वयो॒नस्वस॑रा॒ण्यच्छा॒¦प्रयां᳚सिचन॒दीनां॒चक्र॑मन्त || {2/9}{2.19.2}{2.2.8.2}{2.6.23.2}{189, 210, 2195} |
समाहि॑न॒इन्द्रो॒,अर्णो᳚,अ॒पां¦प्रैर॑यदहि॒हाच्छा᳚समु॒द्रम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अज॑नय॒त्सूर्यं᳚वि॒दद्गा¦,अ॒क्तुनाह्नां᳚व॒युना᳚निसाधत् || {3/9}{2.19.3}{2.2.8.3}{2.6.23.3}{190, 210, 2196} |
सो,अ॑प्र॒तीनि॒मन॑वेपु॒रूणी¦न्द्रो᳚दाशद्दा॒शुषे॒हन्ति॑वृ॒त्रम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} स॒द्योयोनृभ्यो᳚,अत॒साय्यो॒भूत्¦प॑स्पृधा॒नेभ्यः॒सूर्य॑स्यसा॒तौ || {4/9}{2.19.4}{2.2.8.4}{2.6.23.4}{191, 210, 2197} |
ससु᳚न्व॒तइन्द्रः॒सूर्य॒मा¦ऽऽदे॒वोरि॑ण॒ङ्मर्त्या᳚यस्त॒वान् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} आयद्र॒यिंगु॒हद॑वद्यमस्मै॒¦भर॒दंशं॒नैत॑शोदश॒स्यन् || {5/9}{2.19.5}{2.2.8.5}{2.6.23.5}{192, 210, 2198} |
सर᳚न्धयत्स॒दिवः॒सार॑थये॒¦शुष्ण॑म॒शुषं॒कुय॑वं॒कुत्सा᳚य |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} दिवो᳚दासायनव॒तिंच॒नवे¦न्द्रः॒पुरो॒व्यै᳚र॒च्छम्ब॑रस्य || {6/9}{2.19.6}{2.2.8.6}{2.6.24.1}{193, 210, 2199} |
ए॒वात॑इन्द्रो॒चथ॑महेम¦श्रव॒स्यानत्मना᳚वा॒जय᳚न्तः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अ॒श्याम॒तत्साप्त॑माशुषा॒णा¦न॒नमो॒वध॒रदे᳚वस्यपी॒योः || {7/9}{2.19.7}{2.2.8.7}{2.6.24.2}{194, 210, 2200} |
ए॒वाते᳚गृत्सम॒दाःशू᳚र॒मन्मा᳚¦व॒स्यवो॒नव॒युना᳚नितक्षुः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} ब्र॒ह्म॒ण्यन्त॑इन्द्रते॒नवी᳚य॒¦इष॒मूर्जं᳚सुक्षि॒तिंसु॒म्नम॑श्युः || {8/9}{2.19.8}{2.2.8.8}{2.6.24.3}{195, 210, 2201} |
नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {9/9}{2.19.9}{2.2.8.9}{2.6.24.4}{196, 210, 2202} |
[20] वयंतइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् तृतीयाविराड्रूपा | |
व॒यंते॒वय॑इन्द्रवि॒द्धिषुणः॒¦प्रभ॑रामहेवाज॒युर्नरथ᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} वि॒प॒न्यवो॒दीध्य॑तोमनी॒षा¦सु॒म्नमिय॑क्षन्त॒स्त्वाव॑तो॒नॄन् || {1/9}{2.20.1}{2.2.9.1}{2.6.25.1}{197, 211, 2203} |
त्वंन॑इन्द्र॒त्वाभि॑रू॒ती¦त्वा᳚य॒तो,अ॑भिष्टि॒पासि॒जना॑न् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} त्वमि॒नोदा॒शुषो᳚वरू॒ते¦त्थाधी᳚र॒भियोनक्ष॑तित्वा || {2/9}{2.20.2}{2.2.9.2}{2.6.25.2}{198, 211, 2204} |
सनो॒युवेन्द्रो᳚जो॒हूत्रः॒सखा᳚¦शि॒वोन॒राम॑स्तुपा॒ता |{शौनको गृत्समदः | इन्द्रः | विराड्रूपा} यःशंस᳚न्तं॒यःश॑शमा॒नमू॒ती¦पच᳚न्तंचस्तु॒वन्तं᳚चप्र॒णेष॑त् || {3/9}{2.20.3}{2.2.9.3}{2.6.25.3}{199, 211, 2205} |
तमु॑स्तुष॒इन्द्रं॒तंगृ॑णीषे॒¦यस्मि᳚न्पु॒रावा᳚वृ॒धुःशा᳚श॒दुश्च॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} सवस्वः॒कामं᳚पीपरदिया॒नो¦ब्र᳚ह्मण्य॒तोनूत॑नस्या॒योः || {4/9}{2.20.4}{2.2.9.4}{2.6.25.4}{200, 211, 2206} |
सो,अङ्गि॑रसामु॒चथा᳚जुजु॒ष्वान्¦ब्रह्मा᳚तूतो॒दिन्द्रो᳚गा॒तुमि॒ष्णन् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} मु॒ष्णन्नु॒षसः॒सूर्ये᳚णस्त॒वान¦श्न॑स्यचिच्छिश्नथत्पू॒र्व्याणि॑ || {5/9}{2.20.5}{2.2.9.5}{2.6.25.5}{201, 211, 2207} |
सह॑श्रु॒तइन्द्रो॒नाम॑दे॒व¦ऊ॒र्ध्वोभु॑व॒न्मनु॑षेद॒स्मत॑मः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अव॑प्रि॒यम॑र्शसा॒नस्य॑सा॒ह्वाञ्¦छिरो᳚भरद्दा॒सस्य॑स्व॒धावा॑न् || {6/9}{2.20.6}{2.2.9.6}{2.6.26.1}{202, 211, 2208} |
सवृ॑त्र॒हेन्द्रः॑कृ॒ष्णयो᳚नीः¦पुरंद॒रोदासी᳚रैरय॒द्वि |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अज॑नय॒न्मन॑वे॒क्षाम॒पश्च॑¦स॒त्राशंसं॒यज॑मानस्यतूतोत् || {7/9}{2.20.7}{2.2.9.7}{2.6.26.2}{203, 211, 2209} |
तस्मै᳚तव॒स्य१॑(अ॒)मनु॑दायिस॒त्रे¦न्द्रा᳚यदे॒वेभि॒रर्ण॑सातौ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} प्रति॒यद॑स्य॒वज्रं᳚बा॒ह्वोर्धु¦र्ह॒त्वीदस्यू॒न्पुर॒आय॑सी॒र्निता᳚रीत् || {8/9}{2.20.8}{2.2.9.8}{2.6.26.3}{204, 211, 2210} |
नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {9/9}{2.20.9}{2.2.9.9}{2.6.26.4}{205, 211, 2211} |
[21] विश्वजित इति षडृचस्य सूक्तस्यशौनकोगृत्समदइंद्रोजगत्यंत्यात्रिष्टुप् | |
वि॒श्व॒जिते᳚धन॒जिते᳚स्व॒र्जिते᳚¦सत्रा॒जिते᳚नृ॒जित॑उर्वरा॒जिते᳚ |{शौनको गृत्समदः | इन्द्रः | जगती} अ॒श्व॒जिते᳚गो॒जिते᳚,अ॒ब्जिते᳚भ॒रे¦न्द्रा᳚य॒सोमं᳚यज॒ताय॑हर्य॒तम् || {1/6}{2.21.1}{2.2.10.1}{2.6.27.1}{206, 212, 2212} |
अ॒भि॒भुवे᳚ऽभिभ॒ङ्गाय॑वन्व॒ते¦ऽषा᳚ळ्हाय॒सह॑मानायवे॒धसे᳚ |{शौनको गृत्समदः | इन्द्रः | जगती} तु॒वि॒ग्रये॒वह्न॑येदु॒ष्टरी᳚तवे¦सत्रा॒साहे॒नम॒इन्द्रा᳚यवोचत || {2/6}{2.21.2}{2.2.10.2}{2.6.27.2}{207, 212, 2213} |
स॒त्रा॒सा॒होज॑नभ॒क्षोज॑नंस॒ह¦श्च्यव॑नोयु॒ध्मो,अनु॒जोष॑मुक्षि॒तः |{शौनको गृत्समदः | इन्द्रः | जगती} वृ॒तं॒च॒यःसहु॑रिर्वि॒क्ष्वा᳚रि॒त¦इन्द्र॑स्यवोचं॒प्रकृ॒तानि॑वी॒र्या᳚ || {3/6}{2.21.3}{2.2.10.3}{2.6.27.3}{208, 212, 2214} |
अ॒ना॒नु॒दोवृ॑ष॒भोदोध॑तोव॒धो¦ग᳚म्भी॒रऋ॒ष्वो,अस॑मष्टकाव्यः |{शौनको गृत्समदः | इन्द्रः | जगती} र॒ध्र॒चो॒दःश्नथ॑नोवीळि॒तस्पृ॒थु¦रिन्द्रः॑सुय॒ज्ञउ॒षसः॒स्व॑र्जनत् || {4/6}{2.21.4}{2.2.10.4}{2.6.27.4}{209, 212, 2215} |
य॒ज्ञेन॑गा॒तुम॒प्तुरो᳚विविद्रिरे॒¦धियो᳚हिन्वा॒ना,उ॒शिजो᳚मनी॒षिणः॑ |{शौनको गृत्समदः | इन्द्रः | जगती} अ॒भि॒स्वरा᳚नि॒षदा॒गा,अ॑व॒स्यव॒¦इन्द्रे᳚हिन्वा॒नाद्रवि॑णान्याशत || {5/6}{2.21.5}{2.2.10.5}{2.6.27.5}{210, 212, 2216} |
इन्द्र॒श्रेष्ठा᳚नि॒द्रवि॑णानिधेहि॒¦चित्तिं॒दक्ष॑स्यसुभग॒त्वम॒स्मे |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} पोषं᳚रयी॒णामरि॑ष्टिंत॒नूनां᳚¦स्वा॒द्मानं᳚वा॒चःसु॑दिन॒त्वमह्ना᳚म् || {6/6}{2.21.6}{2.2.10.6}{2.6.27.6}{211, 212, 2217} |
[22] त्रिकद्रुकेष्विति चतुरृचस्य सूक्तस्य शौनकोगृत्समद आद्याष्टिस्ततोद्वे अतिशक्वर्यावंत्याष्टिर्वा | |
त्रिक॑द्रुकेषुमहि॒षोयवा᳚शिरंतुवि॒शुष्म॑¦स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑नासु॒तंयथाव॑शत् |{शौनको गृत्समदः | इन्द्रः | अष्टिः} सईं᳚ममाद॒महि॒कर्म॒कर्त॑वेम॒हामु॒रुं¦सैनं᳚सश्चद्दे॒वोदे॒वं¦स॒त्यमिन्द्रं᳚स॒त्यइन्दुः॑ || {1/4}{2.22.1}{2.2.11.1}{2.6.28.1}{212, 213, 2218} |
अध॒त्विषी᳚माँ,अ॒भ्योज॑सा॒क्रिविं᳚यु॒धाभ॑व॒¦दारोद॑सी,अपृणदस्यम॒ज्मना॒प्रवा᳚वृधे |{शौनको गृत्समदः | इन्द्रः | अतिशक्वरी} अध॑त्ता॒न्यंज॒ठरे॒प्रेम॑रिच्यत॒¦सैनं᳚सश्चद्दे॒वोदे॒वं¦स॒त्यमिन्द्रं᳚स॒त्यइन्दुः॑ || {2/4}{2.22.2}{2.2.11.2}{2.6.28.2}{213, 213, 2219} |
सा॒कंजा॒तःक्रतु॑नासा॒कमोज॑साववक्षिथ¦सा॒कंवृ॒द्धोवी॒र्यैः᳚सास॒हिर्मृधो॒विच॑र्षणिः |{शौनको गृत्समदः | इन्द्रः | अतिशक्वरी} दाता॒राधः॑स्तुव॒तेकाम्यं॒वसु॒¦सैनं᳚सश्चद्दे॒वोदे॒वं¦स॒त्यमिन्द्रं᳚स॒त्यइन्दुः॑ || {3/4}{2.22.3}{2.2.11.3}{2.6.28.3}{214, 213, 2220} |
तव॒त्यन्नर्यं᳚नृ॒तोऽप॑इन्द्रप्रथ॒मंपू॒र्व्यं¦दि॒विप्र॒वाच्यं᳚कृ॒तम् |{शौनको गृत्समदः | इन्द्रः | अष्टिः अतिशक्वरी वा} यद्दे॒वस्य॒शव॑सा॒¦प्रारि॑णा॒,असुं᳚रि॒णन्न॒पः |{शौनको गृत्समदः | इन्द्रः | अष्टिः अतिशक्वरी वा} भुव॒द्विश्व॑म॒भ्यादे᳚व॒मोज॑सा¦वि॒दादूर्जं᳚श॒तक्र॑तुर्वि॒दादिष᳚म् || {4/4}{2.22.4}{2.2.11.4}{2.6.28.4}{215, 213, 2221} |
[23] गणानामित्येकोन विंशत्यृचस्य सूक्तस्य शौनकोगृत्समदः आद्यापंचमीनवम्येकादशीसप्तदश्यंत्यानां ब्रह्मणस्पतिः शिष्टानां बृहस्पतिर्जगती पंचदश्यंत्येत्रिष्टुभौ | |
ग॒णानां᳚त्वाग॒णप॑तिंहवामहे¦क॒विंक॑वी॒नामु॑प॒मश्र॑वस्तमम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} ज्ये॒ष्ठ॒राजं॒ब्रह्म॑णांब्रह्मणस्पत॒¦आनः॑शृ॒ण्वन्नू॒तिभिः॑सीद॒साद॑नम् || {1/19}{2.23.1}{2.3.1.1}{2.6.29.1}{216, 214, 2222} |
दे॒वाश्चि॑त्ते,असुर्य॒प्रचे᳚तसो॒¦बृह॑स्पतेय॒ज्ञियं᳚भा॒गमा᳚नशुः |{शौनको गृत्समदः | बृहस्पतिः | जगती} उ॒स्रा,इ॑व॒सूर्यो॒ज्योति॑षाम॒हो¦विश्वे᳚षा॒मिज्ज॑नि॒ताब्रह्म॑णामसि || {2/19}{2.23.2}{2.3.1.2}{2.6.29.2}{217, 214, 2223} |
आवि॒बाध्या᳚परि॒राप॒स्तमां᳚सिच॒¦ज्योति॑ष्मन्तं॒रथ॑मृ॒तस्य॑तिष्ठसि |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पतेभी॒मम॑मित्र॒दम्भ॑नं¦रक्षो॒हणं᳚गोत्र॒भिदं᳚स्व॒र्विद᳚म् || {3/19}{2.23.3}{2.3.1.3}{2.6.29.3}{218, 214, 2224} |
सु॒नी॒तिभि᳚र्नयसि॒त्राय॑से॒जनं॒¦यस्तुभ्यं॒दाशा॒न्नतमंहो᳚,अश्नवत् |{शौनको गृत्समदः | बृहस्पतिः | जगती} ब्र॒ह्म॒द्विष॒स्तप॑नोमन्यु॒मीर॑सि॒¦बृह॑स्पते॒महि॒तत्ते᳚महित्व॒नम् || {4/19}{2.23.4}{2.3.1.4}{2.6.29.4}{219, 214, 2225} |
नतमंहो॒नदु॑रि॒तंकुत॑श्च॒न¦नारा᳚तयस्तितिरु॒र्नद्व॑या॒विनः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} विश्वा॒,इद॑स्माद्ध्व॒रसो॒विबा᳚धसे॒¦यंसु॑गो॒पारक्ष॑सिब्रह्मणस्पते || {5/19}{2.23.5}{2.3.1.5}{2.6.29.5}{220, 214, 2226} |
त्वंनो᳚गो॒पाःप॑थि॒कृद्वि॑चक्ष॒ण¦स्तव᳚व्र॒ताय॑म॒तिभि॑र्जरामहे |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पते॒योनो᳚,अ॒भिह्वरो᳚द॒धे¦स्वातंम᳚र्मर्तुदु॒च्छुना॒हर॑स्वती || {6/19}{2.23.6}{2.3.1.6}{2.6.30.1}{221, 214, 2227} |
उ॒तवा॒योनो᳚म॒र्चया॒दना᳚गसो¦ऽराती॒वामर्तः॑सानु॒कोवृकः॑ |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पते॒,अप॒तंव॑र्तयाप॒थः¦सु॒गंनो᳚,अ॒स्यैदे॒ववी᳚तयेकृधि || {7/19}{2.23.7}{2.3.1.7}{2.6.30.2}{222, 214, 2228} |
त्रा॒तारं᳚त्वात॒नूनां᳚हवाम॒हे¦ऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम् |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पतेदेव॒निदो॒निब᳚र्हय॒¦मादु॒रेवा॒,उत्त॑रंसु॒म्नमुन्न॑शन् || {8/19}{2.23.8}{2.3.1.8}{2.6.30.3}{223, 214, 2229} |
त्वया᳚व॒यंसु॒वृधा᳚ब्रह्मणस्पते¦स्पा॒र्हावसु॑मनु॒ष्याद॑दीमहि |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} यानो᳚दू॒रेत॒ळितो॒या,अरा᳚तयो॒¦ऽभिसन्ति॑ज॒म्भया॒ता,अ॑न॒प्नसः॑ || {9/19}{2.23.9}{2.3.1.9}{2.6.30.4}{224, 214, 2230} |
त्वया᳚व॒यमु॑त्त॒मंधी᳚महे॒वयो॒¦बृह॑स्पते॒पप्रि॑णा॒सस्नि॑नायु॒जा |{शौनको गृत्समदः | बृहस्पतिः | जगती} मानो᳚दुः॒शंसो᳚,अभिदि॒प्सुरी᳚शत॒¦प्रसु॒शंसा᳚म॒तिभि॑स्तारिषीमहि || {10/19}{2.23.10}{2.3.1.10}{2.6.30.5}{225, 214, 2231} |
अ॒ना॒नु॒दोवृ॑ष॒भोजग्मि॑राह॒वं¦निष्ट॑प्ता॒शत्रुं॒पृत॑नासुसास॒हिः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} असि॑स॒त्यऋ॑ण॒याब्र᳚ह्मणस्पत¦उ॒ग्रस्य॑चिद्दमि॒तावी᳚ळुह॒र्षिणः॑ || {11/19}{2.23.11}{2.3.1.11}{2.6.31.1}{226, 214, 2232} |
अदे᳚वेन॒मन॑सा॒योरि॑ष॒ण्यति॑¦शा॒सामु॒ग्रोमन्य॑मानो॒जिघां᳚सति |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पते॒माप्रण॒क्तस्य॑नोव॒धो¦निक᳚र्मम॒न्युंदु॒रेव॑स्य॒शर्ध॑तः || {12/19}{2.23.12}{2.3.1.12}{2.6.31.2}{227, 214, 2233} |
भरे᳚षु॒हव्यो॒नम॑सोप॒सद्यो॒¦गन्ता॒वाजे᳚षु॒सनि॑ता॒धनं᳚धनम् |{शौनको गृत्समदः | बृहस्पतिः | जगती} विश्वा॒,इद॒र्यो,अ॑भिदि॒प्स्वो॒३॑(ओ॒)मृधो॒¦बृह॒स्पति॒र्विव॑वर्हा॒रथाँ᳚,इव || {13/19}{2.23.13}{2.3.1.13}{2.6.31.3}{228, 214, 2234} |
तेजि॑ष्ठयातप॒नीर॒क्षस॑स्तप॒¦येत्वा᳚नि॒देद॑धि॒रेदृ॒ष्टवी᳚र्यम् |{शौनको गृत्समदः | बृहस्पतिः | जगती} आ॒विस्तत्कृ॑ष्व॒यदस॑त्तउ॒क्थ्य१॑(अं॒)¦बृह॑स्पते॒विप॑रि॒रापो᳚,अर्दय || {14/19}{2.23.14}{2.3.1.14}{2.6.31.4}{229, 214, 2235} |
बृह॑स्पते॒,अति॒यद॒र्यो,अर्हा᳚द्¦द्यु॒मद्वि॒भाति॒क्रतु॑म॒ज्जने᳚षु |{शौनको गृत्समदः | बृहस्पतिः | त्रिष्टुप्} यद्दी॒दय॒च्छव॑सऋतप्रजात॒¦तद॒स्मासु॒द्रवि॑णंधेहिचि॒त्रम् || {15/19}{2.23.15}{2.3.1.15}{2.6.31.5}{230, 214, 2236} |
मानः॑स्ते॒नेभ्यो॒ये,अ॒भिद्रु॒हस्प॒दे¦नि॑रा॒मिणो᳚रि॒पवोऽन्ने᳚षुजागृ॒धुः |{शौनको गृत्समदः | बृहस्पतिः | जगती} आदे॒वाना॒मोह॑ते॒विव्रयो᳚हृ॒दि¦बृह॑स्पते॒नप॒रःसाम्नो᳚विदुः || {16/19}{2.23.16}{2.3.1.16}{2.6.32.1}{231, 214, 2237} |
विश्वे᳚भ्यो॒हित्वा॒भुव॑नेभ्य॒स्परि॒¦त्वष्टाज॑न॒त्साम्नः॑साम्नःक॒विः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} सऋ॑ण॒चिदृ॑ण॒याब्रह्म॑ण॒स्पति॑¦र्द्रु॒होह॒न्ताम॒हऋ॒तस्य॑ध॒र्तरि॑ || {17/19}{2.23.17}{2.3.1.17}{2.6.32.2}{232, 214, 2238} |
तव॑श्रि॒येव्य॑जिहीत॒पर्व॑तो॒¦गवां᳚गो॒त्रमु॒दसृ॑जो॒यद᳚ङ्गिरः |{शौनको गृत्समदः | बृहस्पतिः | जगती} इन्द्रे᳚णयु॒जातम॑सा॒परी᳚वृतं॒¦बृह॑स्पते॒निर॒पामौ᳚ब्जो,अर्ण॒वम् || {18/19}{2.23.18}{2.3.1.18}{2.6.32.3}{233, 214, 2239} |
ब्रह्म॑णस्पते॒त्वम॒स्यय॒न्ता¦सू॒क्तस्य॑बोधि॒तन॑यंचजिन्व |{शौनको गृत्समदः | ब्रह्मणस्पतिः | त्रिष्टुप्} विश्वं॒तद्भ॒द्रंयदव᳚न्तिदे॒वा¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {19/19}{2.23.19}{2.3.1.19}{2.6.32.4}{234, 214, 2240} |
[24] सेमामिति षोळशर्चस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिः प्रथमादशम्योबृहस्पतिर्द्वादश्यैंद्राब्रह्मणस्पती जगतीद्वादश्यंत्येत्रिष्टुभौ | |
सेमाम॑विड्ढि॒प्रभृ॑तिं॒यईशि॑षे॒¦ऽयावि॑धेम॒नव॑याम॒हागि॒रा |{शौनको गृत्समदः | बृहस्पतिः | जगती} यथा᳚नोमी॒ढ्वान्त्स्तव॑ते॒सखा॒तव॒¦बृह॑स्पते॒सीष॑धः॒सोतनो᳚म॒तिम् || {1/16}{2.24.1}{2.3.2.1}{2.7.1.1}{235, 215, 2241} |
योनन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ता¦द॑र्दर्म॒न्युना॒शम्ब॑राणि॒वि |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} प्राच्या᳚वय॒दच्यु॑ता॒ब्रह्म॑ण॒स्पति॒¦राचावि॑श॒द्वसु॑मन्तं॒विपर्व॑तम् || {2/16}{2.24.2}{2.3.2.2}{2.7.1.2}{236, 215, 2242} |
तद्दे॒वानां᳚दे॒वत॑माय॒कर्त्व॒¦मश्र॑थ्नन्दृ॒ळ्हाव्र॑दन्तवीळि॒ता |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} उद्गा,आ᳚ज॒दभि॑न॒द्ब्रह्म॑णाव॒ल¦मगू᳚ह॒त्तमो॒व्य॑चक्षय॒त्स्वः॑ || {3/16}{2.24.3}{2.3.2.3}{2.7.1.3}{237, 215, 2243} |
अश्मा᳚स्यमव॒तंब्रह्म॑ण॒स्पति॒¦र्मधु॑धारम॒भियमोज॒सातृ॑णत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} तमे॒वविश्वे᳚पपिरेस्व॒र्दृशो᳚¦ब॒हुसा॒कंसि॑सिचु॒रुत्स॑मु॒द्रिण᳚म् || {4/16}{2.24.4}{2.3.2.4}{2.7.1.4}{238, 215, 2244} |
सना॒ताकाचि॒द्भुव॑ना॒भवी᳚त्वा¦मा॒द्भिःश॒रद्भि॒र्दुरो᳚वरन्तवः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} अय॑तन्ताचरतो,अ॒न्यद᳚न्य॒दिद्¦याच॒कार॑व॒युना॒ब्रह्म॑ण॒स्पतिः॑ || {5/16}{2.24.5}{2.3.2.5}{2.7.1.5}{239, 215, 2245} |
अ॒भि॒नक्ष᳚न्तो,अ॒भियेतमा᳚न॒शु¦र्नि॒धिंप॑णी॒नांप॑र॒मंगुहा᳚हि॒तम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} तेवि॒द्वांसः॑प्रति॒चक्ष्यानृ॑ता॒पुन॒¦र्यत॑उ॒आय॒न्तदुदी᳚युरा॒विश᳚म् || {6/16}{2.24.6}{2.3.2.6}{2.7.2.1}{240, 215, 2246} |
ऋ॒तावा᳚नःप्रति॒चक्ष्यानृ॑ता॒पुन॒¦रात॒आत॑स्थुःक॒वयो᳚म॒हस्प॒थः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} तेबा॒हुभ्यां᳚धमि॒तम॒ग्निमश्म॑नि॒¦नकिः॒षो,अ॒स्त्यर॑णोज॒हुर्हितम् || {7/16}{2.24.7}{2.3.2.7}{2.7.2.2}{241, 215, 2247} |
ऋ॒तज्ये᳚नक्षि॒प्रेण॒ब्रह्म॑ण॒स्पति॒¦र्यत्र॒वष्टि॒प्रतद॑श्नोति॒धन्व॑ना |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} तस्य॑सा॒ध्वीरिष॑वो॒याभि॒रस्य॑ति¦नृ॒चक्ष॑सोदृ॒शये॒कर्ण॑योनयः || {8/16}{2.24.8}{2.3.2.8}{2.7.2.3}{242, 215, 2248} |
ससं᳚न॒यःसवि॑न॒यःपु॒रोहि॑तः॒¦ससुष्टु॑तः॒सयु॒धिब्रह्म॑ण॒स्पतिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} चा॒क्ष्मोयद्वाजं॒भर॑तेम॒तीधना¦ऽऽदित्सूर्य॑स्तपतितप्य॒तुर्वृथा᳚ || {9/16}{2.24.9}{2.3.2.9}{2.7.2.4}{243, 215, 2249} |
वि॒भुप्र॒भुप्र॑थ॒मंमे॒हना᳚वतो॒¦बृह॒स्पतेः᳚सुवि॒दत्रा᳚णि॒राध्या᳚ |{शौनको गृत्समदः | बृहस्पतिः | जगती} इ॒मासा॒तानि॑वे॒न्यस्य॑वा॒जिनो॒¦येन॒जना᳚,उ॒भये᳚भुञ्ज॒तेविशः॑ || {10/16}{2.24.10}{2.3.2.10}{2.7.2.5}{244, 215, 2250} |
योऽव॑रेवृ॒जने᳚वि॒श्वथा᳚वि॒भु¦र्म॒हामु॑र॒ण्वःशव॑साव॒वक्षि॑थ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} सदे॒वोदे॒वान्प्रति॑पप्रथेपृ॒थु¦विश्वेदु॒ताप॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॑ || {11/16}{2.24.11}{2.3.2.11}{2.7.3.1}{245, 215, 2251} |
विश्वं᳚स॒त्यंम॑घवानायु॒वोरिदा¦प॑श्च॒नप्रमि॑नन्तिव्र॒तंवा᳚म् |{शौनको गृत्समदः | इंद्राब्रह्मणस्पतीः | त्रिष्टुप्} अच्छे᳚न्द्राब्रह्मणस्पतीह॒विर्नो¦ऽन्नं॒युजे᳚ववा॒जिना᳚जिगातम् || {12/16}{2.24.12}{2.3.2.12}{2.7.3.2}{246, 215, 2252} |
उ॒ताशि॑ष्ठा॒,अनु॑शृण्वन्ति॒वह्न॑यः¦स॒भेयो॒विप्रो᳚भरतेम॒तीधना᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} वी॒ळु॒द्वेषा॒,अनु॒वश॑ऋ॒णमा᳚द॒दिः¦सह॑वा॒जीस॑मि॒थेब्रह्म॑ण॒स्पतिः॑ || {13/16}{2.24.13}{2.3.2.13}{2.7.3.3}{247, 215, 2253} |
ब्रह्म॑ण॒स्पते᳚रभवद्यथाव॒शं¦स॒त्योम॒न्युर्महि॒कर्मा᳚करिष्य॒तः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} योगा,उ॒दाज॒त्सदि॒वेविचा᳚भजन्¦म॒हीव॑री॒तिःशव॑सासर॒त्पृथ॑क् || {14/16}{2.24.14}{2.3.2.14}{2.7.3.4}{248, 215, 2254} |
ब्रह्म॑णस्पतेसु॒यम॑स्यवि॒श्वहा᳚¦रा॒यःस्या᳚मर॒थ्यो॒३॑(ओ॒)वय॑स्वतः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} वी॒रेषु॑वी॒राँ,उप॑पृङ्धिन॒स्त्वं¦यदीशा᳚नो॒ब्रह्म॑णा॒वेषि॑मे॒हव᳚म् || {15/16}{2.24.15}{2.3.2.15}{2.7.3.5}{249, 215, 2255} |
ब्रह्म॑णस्पते॒त्वम॒स्यय॒न्ता¦सू॒क्तस्य॑बोधि॒तन॑यंचजिन्व |{शौनको गृत्समदः | ब्रह्मणस्पतिः | त्रिष्टुप्} विश्वं॒तद्भ॒द्रंयदव᳚न्तिदे॒वा¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {16/16}{2.24.16}{2.3.2.16}{2.7.3.6}{250, 215, 2256} |
[25] इंधानइति पंचर्चस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिर्जगती | |
इन्धा᳚नो,अ॒ग्निंव॑नवद्वनुष्य॒तः¦कृ॒तब्र᳚ह्माशूशुवद्रा॒तह᳚व्य॒इत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} जा॒तेन॑जा॒तमति॒सप्रस॑र्सृते॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {1/5}{2.25.1}{2.3.3.1}{2.7.4.1}{251, 216, 2257} |
वी॒रेभि᳚र्वी॒रान्व॑नवद्वनुष्य॒तो¦गोभी᳚र॒यिंप॑प्रथ॒द्बोध॑ति॒त्मना᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} तो॒कंच॒तस्य॒तन॑यंचवर्धते॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {2/5}{2.25.2}{2.3.3.2}{2.7.4.2}{252, 216, 2258} |
सिन्धु॒र्नक्षोदः॒शिमी᳚वाँ,ऋघाय॒तो¦वृषे᳚व॒वध्रीँ᳚र॒भिव॒ष्ट्योज॑सा |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} अ॒ग्नेरि॑व॒प्रसि॑ति॒र्नाह॒वर्त॑वे॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {3/5}{2.25.3}{2.3.3.3}{2.7.4.3}{253, 216, 2259} |
तस्मा᳚,अर्षन्तिदि॒व्या,अ॑स॒श्चतः॒¦ससत्व॑भिःप्रथ॒मोगोषु॑गच्छति |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {4/5}{2.25.4}{2.3.3.4}{2.7.4.4}{254, 216, 2260} |
तस्मा॒,इद्विश्वे᳚धुनयन्त॒सिन्ध॒वो¦ऽच्छि॑द्रा॒शर्म॑दधिरेपु॒रूणि॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} दे॒वानां᳚सु॒म्नेसु॒भगः॒सए᳚धते॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {5/5}{2.25.5}{2.3.3.5}{2.7.4.5}{255, 216, 2261} |
[26] ऋजुरिदिति चतुरृचस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिर्जगती | |
ऋ॒जुरिच्छंसो᳚वनवद्वनुष्य॒तो¦दे᳚व॒यन्निददे᳚वयन्तम॒भ्य॑सत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} सु॒प्रा॒वीरिद्व॑नवत्पृ॒त्सुदु॒ष्टरं॒¦यज्वेदय॑ज्यो॒र्विभ॑जाति॒भोज॑नम् || {1/4}{2.26.1}{2.3.4.1}{2.7.5.1}{256, 217, 2262} |
यज॑स्ववीर॒प्रवि॑हिमनाय॒तो¦भ॒द्रंमनः॑कृणुष्ववृत्र॒तूर्ये᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} ह॒विष्कृ॑णुष्वसु॒भगो॒यथास॑सि॒¦ब्रह्म॑ण॒स्पते॒रव॒आवृ॑णीमहे || {2/4}{2.26.2}{2.3.4.2}{2.7.5.2}{257, 217, 2263} |
सइज्जने᳚न॒सवि॒शासजन्म॑ना॒¦सपु॒त्रैर्वाजं᳚भरते॒धना॒नृभिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} दे॒वानां॒यःपि॒तर॑मा॒विवा᳚सति¦श्र॒द्धाम॑नाह॒विषा॒ब्रह्म॑ण॒स्पति᳚म् || {3/4}{2.26.3}{2.3.4.3}{2.7.5.3}{258, 217, 2264} |
यो,अ॑स्मैह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्¦प्रतंप्रा॒चान॑यति॒ब्रह्म॑ण॒स्पतिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} उ॒रु॒ष्यती॒मंह॑सो॒रक्ष॑तीरि॒षो॒३॑(ओं॒)¦ऽहोश्चि॑दस्मा,उरु॒चक्रि॒रद्भु॑तः || {4/4}{2.26.4}{2.3.4.4}{2.7.5.4}{259, 217, 2265} |
[27] इमागिरइति सप्तदशर्चस्य सूक्तस्य गार्त्समदः कूर्म आदित्यात्रिष्टुप् | |
इ॒मागिर॑आदि॒त्येभ्यो᳚घृ॒तस्नूः᳚¦स॒नाद्राज॑भ्योजु॒ह्वा᳚जुहोमि |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} शृ॒णोतु॑मि॒त्रो,अ᳚र्य॒माभगो᳚न¦स्तुविजा॒तोवरु॑णो॒दक्षो॒,अंशः॑ || {1/17}{2.27.1}{2.3.5.1}{2.7.6.1}{260, 218, 2266} |
इ॒मंस्तोमं॒सक्र॑तवोमे,अ॒द्य¦मि॒त्रो,अ᳚र्य॒मावरु॑णोजुषन्त |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} आ॒दि॒त्यासः॒शुच॑यो॒धार॑पूता॒,¦अवृ॑जिना,अनव॒द्या,अरि॑ष्टाः || {2/17}{2.27.2}{2.3.5.2}{2.7.6.2}{261, 218, 2267} |
तआ᳚दि॒त्यास॑उ॒रवो᳚गभी॒रा¦,अद॑ब्धासो॒दिप्स᳚न्तोभूर्य॒क्षाः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} अ॒न्तःप॑श्यन्तिवृजि॒नोतसा॒धु¦सर्वं॒राज॑भ्यःपर॒माचि॒दन्ति॑ || {3/17}{2.27.3}{2.3.5.3}{2.7.6.3}{262, 218, 2268} |
धा॒रय᳚न्तआदि॒त्यासो॒जग॒त्स्था¦दे॒वाविश्व॑स्य॒भुव॑नस्यगो॒पाः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} दी॒र्घाधि॑यो॒रक्ष॑माणा,असु॒र्य॑¦मृ॒तावा᳚न॒श्चय॑माना,ऋ॒णानि॑ || {4/17}{2.27.4}{2.3.5.4}{2.7.6.4}{263, 218, 2269} |
वि॒द्यामा᳚दित्या॒,अव॑सोवो,अ॒स्य¦यद᳚र्यमन्भ॒यआचि᳚न्मयो॒भु |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} यु॒ष्माकं᳚मित्रावरुणा॒प्रणी᳚तौ॒¦परि॒श्वभ्रे᳚वदुरि॒तानि॑वृज्याम् || {5/17}{2.27.5}{2.3.5.5}{2.7.6.5}{264, 218, 2270} |
सु॒गोहिवो᳚,अर्यमन्मित्र॒पन्था᳚,¦अनृक्ष॒रोव॑रुणसा॒धुरस्ति॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} तेना᳚दित्या॒,अधि॑वोचतानो॒¦यच्छ॑तानोदुष्परि॒हन्तु॒शर्म॑ || {6/17}{2.27.6}{2.3.5.6}{2.7.7.1}{265, 218, 2271} |
पिप॑र्तुनो॒,अदि॑ती॒राज॑पु॒त्रा¦ति॒द्वेषां᳚स्यर्य॒मासु॒गेभिः॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} बृ॒हन्मि॒त्रस्य॒वरु॑णस्य॒शर्मो¦प॑स्यामपुरु॒वीरा॒,अरि॑ष्टाः || {7/17}{2.27.7}{2.3.5.7}{2.7.7.2}{266, 218, 2272} |
ति॒स्रोभूमी᳚र्धारय॒न्त्रीँरु॒तद्यून्¦त्रीणि᳚व्र॒तावि॒दथे᳚,अ॒न्तरे᳚षाम् |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} ऋ॒तेना᳚दित्या॒महि॑वोमहि॒त्वं¦तद᳚र्यमन्वरुणमित्र॒चारु॑ || {8/17}{2.27.8}{2.3.5.8}{2.7.7.3}{267, 218, 2273} |
त्रीरो᳚च॒नादि॒व्याधा᳚रयन्त¦हिर॒ण्ययाः॒शुच॑यो॒धार॑पूताः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} अस्व॑प्नजो,अनिमि॒षा,अद॑ब्धा¦,उरु॒शंसा᳚ऋ॒जवे॒मर्त्या᳚य || {9/17}{2.27.9}{2.3.5.9}{2.7.7.4}{268, 218, 2274} |
त्वंविश्वे᳚षांवरुणासि॒राजा॒¦येच॑दे॒वा,अ॑सुर॒येच॒मर्ताः᳚ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} श॒तंनो᳚रास्वश॒रदो᳚वि॒चक्षे॒¦ऽश्यामायूं᳚षि॒सुधि॑तानि॒पूर्वा᳚ || {10/17}{2.27.10}{2.3.5.10}{2.7.7.5}{269, 218, 2275} |
नद॑क्षि॒णाविचि॑किते॒नस॒व्या¦नप्रा॒चीन॑मादित्या॒नोतप॒श्चा |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} पा॒क्या᳚चिद्वसवोधी॒र्या᳚चिद्¦यु॒ष्मानी᳚तो॒,अभ॑यं॒ज्योति॑रश्याम् || {11/17}{2.27.11}{2.3.5.11}{2.7.8.1}{270, 218, 2276} |
योराज॑भ्यऋत॒निभ्यो᳚द॒दाश॒¦यंव॒र्धय᳚न्तिपु॒ष्टय॑श्च॒नित्याः᳚ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} सरे॒वान्या᳚तिप्रथ॒मोरथे᳚न¦वसु॒दावा᳚वि॒दथे᳚षुप्रश॒स्तः || {12/17}{2.27.12}{2.3.5.12}{2.7.8.2}{271, 218, 2277} |
शुचि॑र॒पःसू॒यव॑सा॒,अद॑ब्ध॒¦उप॑क्षेतिवृ॒द्धव॑याःसु॒वीरः॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} नकि॒ष्टंघ्न॒न्त्यन्ति॑तो॒नदू॒राद्¦यआ᳚दि॒त्यानां॒भव॑ति॒प्रणी᳚तौ || {13/17}{2.27.13}{2.3.5.13}{2.7.8.3}{272, 218, 2278} |
अदि॑ते॒मित्र॒वरु॑णो॒तमृ॑ळ॒¦यद्वो᳚व॒यंच॑कृ॒माकच्चि॒दागः॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} उ॒र्व॑श्या॒मभ॑यं॒ज्योति॑रिन्द्र॒¦मानो᳚दी॒र्घा,अ॒भिन॑श॒न्तमि॑स्राः || {14/17}{2.27.14}{2.3.5.14}{2.7.8.4}{273, 218, 2279} |
उ॒भे,अ॑स्मैपीपयतःसमी॒ची¦दि॒वोवृ॒ष्टिंसु॒भगो॒नाम॒पुष्य॑न् |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} उ॒भाक्षया᳚वा॒जय᳚न्यातिपृ॒त्सू¦भावर्धौ᳚भवतःसा॒धू,अ॑स्मै || {15/17}{2.27.15}{2.3.5.15}{2.7.8.5}{274, 218, 2280} |
यावो᳚मा॒या,अ॑भि॒द्रुहे᳚यजत्राः॒¦पाशा᳚,आदित्यारि॒पवे॒विचृ॑त्ताः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} अ॒श्वीव॒ताँ,अति॑येषं॒रथे॒ना¦रि॑ष्टा,उ॒रावाशर्म᳚न्त्स्याम || {16/17}{2.27.16}{2.3.5.16}{2.7.8.6}{275, 218, 2281} |
माहंम॒घोनो᳚वरुणप्रि॒यस्य॑¦भूरि॒दाव्न॒आवि॑दं॒शून॑मा॒पेः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्} मारा॒योरा᳚जन्त्सु॒यमा॒दव॑स्थां¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {17/17}{2.27.17}{2.3.5.17}{2.7.8.7}{276, 218, 2282} |
[28] इदंकवेरित्येकादशर्चस्य सूक्तस्य गार्त्समदःकूर्मोवरुणस्त्रिष्टुप् |(दशमी दुःस्वप्ननाशिनीत्रिष्वपिसूक्तेषु पाक्षिको गृत्समदोस्त्येव)| |
इ॒दंक॒वेरा᳚दि॒त्यस्य॑स्व॒राजो॒¦विश्वा᳚नि॒सान्त्य॒भ्य॑स्तुम॒ह्ना |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} अति॒योम॒न्द्रोय॒जथा᳚यदे॒वः¦सु॑की॒र्तिंभि॑क्षे॒वरु॑णस्य॒भूरेः᳚ || {1/11}{2.28.1}{2.3.6.1}{2.7.9.1}{277, 219, 2283} |
तव᳚व्र॒तेसु॒भगा᳚सःस्याम¦स्वा॒ध्यो᳚वरुणतुष्टु॒वांसः॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} उ॒पाय॑नउ॒षसां॒गोम॑तीनाम॒¦ग्नयो॒नजर॑माणा॒,अनु॒द्यून् || {2/11}{2.28.2}{2.3.6.2}{2.7.9.2}{278, 219, 2284} |
तव॑स्यामपुरु॒वीर॑स्य॒शर्म᳚¦न्नुरु॒शंस॑स्यवरुणप्रणेतः |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} यू॒यंनः॑पुत्रा,अदितेरदब्धा¦,अ॒भिक्ष॑मध्वं॒युज्या᳚यदेवाः || {3/11}{2.28.3}{2.3.6.3}{2.7.9.3}{279, 219, 2285} |
प्रसी᳚मादि॒त्यो,अ॑सृजद्विध॒र्ताँ¦ऋ॒तंसिन्ध॑वो॒वरु॑णस्ययन्ति |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} नश्रा᳚म्यन्ति॒नविमु॑चन्त्ये॒ते¦वयो॒नप॑प्तूरघु॒यापरि॑ज्मन् || {4/11}{2.28.4}{2.3.6.4}{2.7.9.4}{280, 219, 2286} |
विमच्छ्र॑थायरश॒नामि॒वाग॑¦ऋ॒ध्याम॑तेवरुण॒खामृ॒तस्य॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} मातन्तु॑श्छेदि॒वय॑तो॒धियं᳚मे॒¦मामात्रा᳚शार्य॒पसः॑पु॒रऋ॒तोः || {5/11}{2.28.5}{2.3.6.5}{2.7.9.5}{281, 219, 2287} |
अपो॒सुम्य॑क्षवरुणभि॒यसं॒¦मत्सम्रा॒ळृता॒वोऽनु॑मागृभाय |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} दामे᳚वव॒त्साद्विमु॑मु॒ग्ध्यंहो᳚¦न॒हित्वदा॒रेनि॒मिष॑श्च॒नेशे᳚ || {6/11}{2.28.6}{2.3.6.6}{2.7.10.1}{282, 219, 2288} |
मानो᳚व॒धैर्व॑रुण॒येत॑इ॒ष्टा¦वेनः॑कृ॒ण्वन्त॑मसुरभ्री॒णन्ति॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} माज्योति॑षःप्रवस॒थानि॑गन्म॒¦विषूमृधः॑शिश्रथोजी॒वसे᳚नः || {7/11}{2.28.7}{2.3.6.7}{2.7.10.2}{283, 219, 2289} |
नमः॑पु॒राते᳚वरुणो॒तनू॒न¦मु॒ताप॒रंतु॑विजातब्रवाम |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} त्वेहिकं॒पर्व॑ते॒नश्रि॒ता¦न्यप्र॑च्युतानिदूळभव्र॒तानि॑ || {8/11}{2.28.8}{2.3.6.8}{2.7.10.3}{284, 219, 2290} |
पर॑ऋ॒णासा᳚वी॒रध॒मत्कृ॑तानि॒¦माहंरा᳚जन्न॒न्यकृ॑तेनभोजम् |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} अव्यु॑ष्टा॒,इन्नुभूय॑सीरु॒षास॒¦आनो᳚जी॒वान्व॑रुण॒तासु॑शाधि || {9/11}{2.28.9}{2.3.6.9}{2.7.10.4}{285, 219, 2291} |
योमे᳚राज॒न्युज्यो᳚वा॒सखा᳚वा॒¦स्वप्ने᳚भ॒यंभी॒रवे॒मह्य॒माह॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} स्ते॒नोवा॒योदिप्स॑तिनो॒वृको᳚वा॒¦त्वंतस्मा᳚द्वरुणपाह्य॒स्मान् || {10/11}{2.28.10}{2.3.6.10}{2.7.10.5}{286, 219, 2292} |
माहंम॒घोनो᳚वरुणप्रि॒यस्य॑¦भूरि॒दाव्न॒आवि॑दं॒शून॑मा॒पेः |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्} मारा॒योरा᳚जन्त्सु॒यमा॒दव॑स्थां¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {11/11}{2.28.11}{2.3.6.11}{2.7.10.6}{287, 219, 2293} |
[29] धृतव्रता इति सप्तर्चस्य सूक्तस्य गार्त्समदःकूर्मोविश्वेदेवास्त्रिष्टुप् | (भेदप्रयोगे - आद्यानांषण्णां विश्वेदेवाः अंत्यायावरुणः) | |
धृत᳚व्रता॒,आदि॑त्या॒,इषि॑रा¦,आ॒रेमत्क॑र्तरह॒सूरि॒वागः॑ |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} शृ॒ण्व॒तोवो॒वरु॑ण॒मित्र॒देवा᳚¦भ॒द्रस्य॑वि॒द्वाँ,अव॑सेहुवेवः || {1/7}{2.29.1}{2.3.7.1}{2.7.11.1}{288, 220, 2294} |
यू॒यंदे᳚वाः॒प्रम॑तिर्यू॒यमोजो᳚¦यू॒यंद्वेषां᳚सिसनु॒तर्यु॑योत |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} अ॒भि॒क्ष॒त्तारो᳚,अ॒भिच॒क्षम॑ध्व¦म॒द्याच॑नोमृ॒ळय॑ताप॒रंच॑ || {2/7}{2.29.2}{2.3.7.2}{2.7.11.2}{289, 220, 2295} |
किमू॒नुवः॑कृणवा॒माप॑रेण॒¦किंसने᳚नवसव॒आप्ये᳚न |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} यू॒यंनो᳚मित्रावरुणादितेच¦स्व॒स्तिमि᳚न्द्रामरुतोदधात || {3/7}{2.29.3}{2.3.7.3}{2.7.11.3}{290, 220, 2296} |
ह॒येदे᳚वायू॒यमिदा॒पयः॑स्थ॒¦तेमृ॑ळत॒नाध॑मानाय॒मह्य᳚म् |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} मावो॒रथो᳚मध्यम॒वाळृ॒तेभू॒¦न्मायु॒ष्माव॑त्स्वा॒पिषु॑श्रमिष्म || {4/7}{2.29.4}{2.3.7.4}{2.7.11.4}{291, 220, 2297} |
प्रव॒एको᳚मिमय॒भूर्यागो॒¦यन्मा᳚पि॒तेव॑कित॒वंश॑शा॒स |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} आ॒रेपाशा᳚,आ॒रे,अ॒घानि॑देवा॒¦मामाधि॑पु॒त्रेविमि॑वग्रभीष्ट || {5/7}{2.29.5}{2.3.7.5}{2.7.11.5}{292, 220, 2298} |
अ॒र्वाञ्चो᳚,अ॒द्याभ॑वतायजत्रा॒,¦आवो॒हार्दि॒भय॑मानोव्ययेयम् |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} त्राध्वं᳚नोदेवानि॒जुरो॒वृक॑स्य॒¦त्राध्वं᳚क॒र्ताद॑व॒पदो᳚यजत्राः || {6/7}{2.29.6}{2.3.7.6}{2.7.11.6}{293, 220, 2299} |
माहंम॒घोनो᳚वरुणप्रि॒यस्य॑¦भूरि॒दाव्न॒आवि॑दं॒शून॑मा॒पेः |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्} मारा॒योरा᳚जन्त्सु॒यमा॒दव॑स्थां¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {7/7}{2.29.7}{2.3.7.7}{2.7.11.7}{294, 220, 2300} |
[30] ऋतंदेवायेत्येकादशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रः षष्ठ्याइंद्रासोमौ अष्टम्याः सरस्वती नवम्याबृहस्पतिरेकादश्यामरुतस्त्रिष्टुबन्त्याजगती | |
ऋ॒तंदे॒वाय॑कृण्व॒तेस॑वि॒त्र¦इन्द्रा᳚याहि॒घ्नेनर॑मन्त॒आपः॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} अह॑रहर्यात्य॒क्तुर॒पां¦किया॒त्याप्र॑थ॒मःसर्ग॑आसाम् || {1/11}{2.30.1}{2.3.8.1}{2.7.12.1}{295, 221, 2301} |
योवृ॒त्राय॒सिन॒मत्राभ॑रिष्य॒त्¦प्रतंजनि॑त्रीवि॒दुष॑उवाच |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} प॒थोरद᳚न्ती॒रनु॒जोष॑मस्मै¦दि॒वेदि॑वे॒धुन॑योय॒न्त्यर्थ᳚म् || {2/11}{2.30.2}{2.3.8.2}{2.7.12.2}{296, 221, 2302} |
ऊ॒र्ध्वोह्यस्था॒दध्य॒न्तरि॒क्षे¦ऽधा᳚वृ॒त्राय॒प्रव॒धंज॑भार |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} मिहं॒वसा᳚न॒उप॒हीमदु॑द्रोत्¦ति॒ग्मायु॑धो,अजय॒च्छत्रु॒मिन्द्रः॑ || {3/11}{2.30.3}{2.3.8.3}{2.7.12.3}{297, 221, 2303} |
बृह॑स्पते॒तपु॒षाश्ने᳚वविध्य॒¦वृक॑द्वरसो॒,असु॑रस्यवी॒रान् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} यथा᳚ज॒घन्थ॑धृष॒तापु॒राचि॑¦दे॒वाज॑हि॒शत्रु॑म॒स्माक॑मिन्द्र || {4/11}{2.30.4}{2.3.8.4}{2.7.12.4}{298, 221, 2304} |
अव॑क्षिपदि॒वो,अश्मा᳚नमु॒च्चा¦येन॒शत्रुं᳚मन्दसा॒नोनि॒जूर्वाः᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} तो॒कस्य॑सा॒तौतन॑यस्य॒भूरे᳚¦र॒स्माँ,अ॒र्धंकृ॑णुतादिन्द्र॒गोना᳚म् || {5/11}{2.30.5}{2.3.8.5}{2.7.12.5}{299, 221, 2305} |
प्रहिक्रतुं᳚वृ॒हथो॒यंव॑नु॒थो¦र॒ध्रस्य॑स्थो॒यज॑मानस्यचो॒दौ |{शौनको गृत्समदः | इन्द्रासोमौ | त्रिष्टुप्} इन्द्रा᳚सोमायु॒वम॒स्माँ,अ॑विष्ट¦म॒स्मिन्भ॒यस्थे᳚कृणुतमुलो॒कम् || {6/11}{2.30.6}{2.3.8.6}{2.7.13.1}{300, 221, 2306} |
नमा᳚तम॒न्नश्र॑म॒न्नोतत᳚न्द्र॒¦न्नवो᳚चाम॒मासु॑नो॒तेति॒सोम᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} योमे᳚पृ॒णाद्योदद॒द्योनि॒बोधा॒द्¦योमा᳚सु॒न्वन्त॒मुप॒गोभि॒राय॑त् || {7/11}{2.30.7}{2.3.8.7}{2.7.13.2}{301, 221, 2307} |
सर॑स्वति॒त्वम॒स्माँ,अ॑विड्ढि¦म॒रुत्व॑तीधृष॒तीजे᳚षि॒शत्रू॑न् |{शौनको गृत्समदः | १/२: सरस्वती २/२:इन्द्रः | त्रिष्टुप्} त्यंचि॒च्छर्ध᳚न्तंतविषी॒यमा᳚ण॒¦मिन्द्रो᳚हन्तिवृष॒भंशण्डि॑कानाम् || {8/11}{2.30.8}{2.3.8.8}{2.7.13.3}{302, 221, 2308} |
योनः॒सनु॑त्यउ॒तवा᳚जिघ॒त्नु¦र॑भि॒ख्याय॒तंति॑गि॒तेन॑विध्य |{शौनको गृत्समदः | बृहस्पतिः | त्रिष्टुप्} बृह॑स्पत॒आयु॑धैर्जेषि॒शत्रू᳚न्¦द्रु॒हेरीष᳚न्तं॒परि॑धेहिराजन् || {9/11}{2.30.9}{2.3.8.9}{2.7.13.4}{303, 221, 2309} |
अ॒स्माके᳚भिः॒सत्व॑भिःशूर॒शूरै᳚¦र्वी॒र्या᳚कृधि॒यानि॑ते॒कर्त्वा᳚नि |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} ज्योग॑भूव॒न्ननु॑धूपितासो¦ह॒त्वीतेषा॒माभ॑रानो॒वसू᳚नि || {10/11}{2.30.10}{2.3.8.10}{2.7.13.5}{304, 221, 2310} |
तंवः॒शर्धं॒मारु॑तंसुम्न॒युर्गि॒रो¦प॑ब्रुवे॒नम॑सा॒दैव्यं॒जन᳚म् |{शौनको गृत्समदः | मरुतः | जगती} यथा᳚र॒यिंसर्व॑वीरं॒नशा᳚महा¦,अपत्य॒साचं॒श्रुत्यं᳚दि॒वेदि॑वे || {11/11}{2.30.11}{2.3.8.11}{2.7.13.6}{305, 221, 2311} |
[31] अस्माकमिति सप्तर्चस्य सूक्तस्य शौनकोगृत्समदो विश्वेदेवाजगत्यंत्यात्रिष्टुप् | ( भेदपक्षे - आद्यायामित्रावरुणौ द्वितीयाचतुर्थीपंचमीनांविश्वेदेवाः तृतीयाया उषासानक्ता षष्ट्याद्यावापृथिवी सप्तम्याइंद्रः) | |
अ॒स्माकं᳚मित्रावरुणावतं॒रथ॑¦मादि॒त्यैरु॒द्रैर्वसु॑भिःसचा॒भुवा᳚ |{शौनको गृत्समदः | विश्वदेवाः | जगती} प्रयद्वयो॒नपप्त॒न्वस्म॑न॒स्परि॑¦श्रव॒स्यवो॒हृषी᳚वन्तोवन॒र्षदः॑ || {1/7}{2.31.1}{2.3.9.1}{2.7.14.1}{306, 222, 2312} |
अध॑स्मान॒उद॑वतासजोषसो॒¦रथं᳚देवासो,अ॒भिवि॒क्षुवा᳚ज॒युम् |{शौनको गृत्समदः | विश्वदेवाः | जगती} यदा॒शवः॒पद्या᳚भि॒स्तित्र॑तो॒रजः॑¦पृथि॒व्याःसानौ॒जङ्घ॑नन्तपा॒णिभिः॑ || {2/7}{2.31.2}{2.3.9.2}{2.7.14.2}{307, 222, 2313} |
उ॒तस्यन॒इन्द्रो᳚वि॒श्वच॑र्षणि¦र्दि॒वःशर्धे᳚न॒मारु॑तेनसु॒क्रतुः॑ |{शौनको गृत्समदः | विश्वदेवाः | जगती} अनु॒नुस्था᳚त्यवृ॒काभि॑रू॒तिभी॒¦रथं᳚म॒हेस॒नये॒वाज॑सातये || {3/7}{2.31.3}{2.3.9.3}{2.7.14.3}{308, 222, 2314} |
उ॒तस्यदे॒वोभुव॑नस्यस॒क्षणि॒¦स्त्वष्टा॒ग्नाभिः॑स॒जोषा᳚जूजुव॒द्रथ᳚म् |{शौनको गृत्समदः | विश्वदेवाः | जगती} इळा॒भगो᳚बृहद्दि॒वोतरोद॑सी¦पू॒षापुरं᳚धिर॒श्विना॒वधा॒पती᳚ || {4/7}{2.31.4}{2.3.9.4}{2.7.14.4}{309, 222, 2315} |
उ॒तत्येदे॒वीसु॒भगे᳚मिथू॒दृशो॒¦षासा॒नक्ता॒जग॑तामपी॒जुवा᳚ |{शौनको गृत्समदः | विश्वदेवाः | जगती} स्तु॒षेयद्वां᳚पृथिवि॒नव्य॑सा॒वचः॑¦स्था॒तुश्च॒वय॒स्त्रिव॑या,उप॒स्तिरे᳚ || {5/7}{2.31.5}{2.3.9.5}{2.7.14.5}{310, 222, 2316} |
उ॒तवः॒शंस॑मु॒शिजा᳚मिवश्म॒¦स्यहि॑र्बु॒ध्न्यो॒३॑(ओ॒)ऽजएक॑पादु॒त |{शौनको गृत्समदः | विश्वदेवाः | जगती} त्रि॒तऋ॑भु॒क्षाःस॑वि॒ताचनो᳚दधे॒¦ऽपांनपा᳚दाशु॒हेमा᳚धि॒याशमि॑ || {6/7}{2.31.6}{2.3.9.6}{2.7.14.6}{311, 222, 2317} |
ए॒तावो᳚व॒श्म्युद्य॑तायजत्रा॒,¦अत॑क्षन्ना॒यवो॒नव्य॑से॒सम् |{शौनको गृत्समदः | विश्वदेवाः | त्रिष्टुप्} श्र॒व॒स्यवो॒वाजं᳚चका॒नाः¦सप्ति॒र्नरथ्यो॒,अह॑धी॒तिम॑श्याः || {7/7}{2.31.7}{2.3.9.7}{2.7.14.7}{312, 222, 2318} |
[32] अस्यमइत्यष्टर्चस्य सूक्तस्य शौनकोगृत्समदाद्याया द्यावापृथिवी द्वितीयातृतीययोरिंद्रः (त्वष्टावा) चतुर्थीपंचम्योराका षष्ठीसप्तम्योःसिनीवाली अंत्यायागुंगूसिनीवाली राकासरस्वतींद्राणीवरुणान्योजगती अंत्यास्तिस्रोनुष्टुभः | |
अ॒स्यमे᳚द्यावापृथिवी,ऋताय॒तो¦भू॒तम॑वि॒त्रीवच॑सः॒सिषा᳚सतः |{शौनको गृत्समदः | द्यावापृथिव्यौ | जगती} ययो॒रायुः॑प्रत॒रंते,इ॒दंपु॒र¦उप॑स्तुतेवसू॒युर्वां᳚म॒होद॑धे || {1/8}{2.32.1}{2.3.10.1}{2.7.15.1}{313, 223, 2319} |
मानो॒गुह्या॒रिप॑आ॒योरह᳚न्दभ॒न्¦मान॑आ॒भ्योरी᳚रधोदु॒च्छुना᳚भ्यः |{शौनको गृत्समदः | इन्द्रस्त्वष्टा वा | जगती} मानो॒वियौः᳚स॒ख्यावि॒द्धितस्य॑नः¦सुम्नाय॒तामन॑सा॒तत्त्वे᳚महे || {2/8}{2.32.2}{2.3.10.2}{2.7.15.2}{314, 223, 2320} |
अहे᳚ळता॒मन॑साश्रु॒ष्टिमाव॑ह॒¦दुहा᳚नांधे॒नुंपि॒प्युषी᳚मस॒श्चत᳚म् |{शौनको गृत्समदः | इन्द्रस्त्वष्टा वा | जगती} पद्या᳚भिरा॒शुंवच॑साचवा॒जिनं॒¦त्वांहि॑नोमिपुरुहूतवि॒श्वहा᳚ || {3/8}{2.32.3}{2.3.10.3}{2.7.15.3}{315, 223, 2321} |
रा॒काम॒हंसु॒हवां᳚सुष्टु॒तीहु॑वे¦शृ॒णोतु॑नःसु॒भगा॒बोध॑तु॒त्मना᳚ |{शौनको गृत्समदः | राका | जगती} सीव्य॒त्वपः॑सू॒च्याच्छि॑द्यमानया॒¦ददा᳚तुवी॒रंश॒तदा᳚यमु॒क्थ्य᳚म् || {4/8}{2.32.4}{2.3.10.4}{2.7.15.4}{316, 223, 2322} |
यास्ते᳚राकेसुम॒तयः॑सु॒पेश॑सो॒¦याभि॒र्ददा᳚सिदा॒शुषे॒वसू᳚नि |{शौनको गृत्समदः | राका | जगती} ताभि᳚र्नो,अ॒द्यसु॒मना᳚,उ॒पाग॑हि¦सहस्रपो॒षंसु॑भगे॒ररा᳚णा || {5/8}{2.32.5}{2.3.10.5}{2.7.15.5}{317, 223, 2323} |
सिनी᳚वालि॒पृथु॑ष्टुके॒¦यादे॒वाना॒मसि॒स्वसा᳚ |{शौनको गृत्समदः | सिनीवाली | अनुष्टुप्} जु॒षस्व॑ह॒व्यमाहु॑तं¦प्र॒जांदे᳚विदिदिड्ढिनः || {6/8}{2.32.6}{2.3.10.6}{2.7.15.6}{318, 223, 2324} |
यासु॑बा॒हुःस्व᳚ङ्गु॒रिः¦सु॒षूमा᳚बहु॒सूव॑री |{शौनको गृत्समदः | सिनीवाली | अनुष्टुप्} तस्यै᳚वि॒श्पत्न्यै᳚ह॒विः¦सि॑नीवा॒ल्यैजु॑होतन || {7/8}{2.32.7}{2.3.10.7}{2.7.15.7}{319, 223, 2325} |
यागु॒ङ्गूर्यासि॑नीवा॒ली¦यारा॒कायासर॑स्वती |{शौनको गृत्समदः | लिङ्गोक्ताः | अनुष्टुप्} इ॒न्द्रा॒णीम॑ह्वऊ॒तये᳚¦वरुणा॒नींस्व॒स्तये᳚ || {8/8}{2.32.8}{2.3.10.8}{2.7.15.8}{320, 223, 2326} |
[33] आतेपितरिति पंचदशर्चस्य सूक्तस्य शौनको गृत्समदोरुद्रोजगत्यंत्यात्रिष्टुप् | |
आते᳚पितर्मरुतांसु॒म्नमे᳚तु॒¦मानः॒सूर्य॑स्यसं॒दृशो᳚युयोथाः |{शौनको गृत्समदः | रुद्रः | जगती} अ॒भिनो᳚वी॒रो,अर्व॑तिक्षमेत॒¦प्रजा᳚येमहिरुद्रप्र॒जाभिः॑ || {1/15}{2.33.1}{2.4.1.1}{2.7.16.1}{321, 224, 2327} |
त्वाद॑त्तेभीरुद्र॒शंत॑मेभिः¦श॒तंहिमा᳚,अशीयभेष॒जेभिः॑ |{शौनको गृत्समदः | रुद्रः | जगती} व्य१॑(अ॒)स्मद्द्वेषो᳚वित॒रंव्यंहो॒¦व्यमी᳚वाश्चातयस्वा॒विषू᳚चीः || {2/15}{2.33.2}{2.4.1.2}{2.7.16.2}{322, 224, 2328} |
श्रेष्ठो᳚जा॒तस्य॑रुद्रश्रि॒यासि॑¦त॒वस्त॑मस्त॒वसां᳚वज्रबाहो |{शौनको गृत्समदः | रुद्रः | जगती} पर्षि॑णःपा॒रमंह॑सःस्व॒स्ति¦विश्वा᳚,अ॒भी᳚ती॒रप॑सोयुयोधि || {3/15}{2.33.3}{2.4.1.3}{2.7.16.3}{323, 224, 2329} |
मात्वा᳚रुद्रचुक्रुधामा॒नमो᳚भि॒¦र्मादुष्टु॑तीवृषभ॒मासहू᳚ती |{शौनको गृत्समदः | रुद्रः | जगती} उन्नो᳚वी॒राँ,अ॑र्पयभेष॒जेभि॑¦र्भि॒षक्त॑मंत्वाभि॒षजां᳚शृणोमि || {4/15}{2.33.4}{2.4.1.4}{2.7.16.4}{324, 224, 2330} |
हवी᳚मभि॒र्हव॑ते॒योह॒विर्भि॒¦रव॒स्तोमे᳚भीरु॒द्रंदि॑षीय |{शौनको गृत्समदः | रुद्रः | जगती} ऋ॒दू॒दरः॑सु॒हवो॒मानो᳚,अ॒स्यै¦ब॒भ्रुःसु॒शिप्रो᳚रीरधन्म॒नायै᳚ || {5/15}{2.33.5}{2.4.1.5}{2.7.16.5}{325, 224, 2331} |
उन्मा᳚ममन्दवृष॒भोम॒रुत्वा॒न्¦त्वक्षी᳚यसा॒वय॑सा॒नाध॑मानम् |{शौनको गृत्समदः | रुद्रः | जगती} घृणी᳚वच्छा॒याम॑र॒पा,अ॑शी॒या¦ऽऽवि॑वासेयंरु॒द्रस्य॑सु॒म्नम् || {6/15}{2.33.6}{2.4.1.6}{2.7.17.1}{326, 224, 2332} |
क्व१॑(अ॒)स्यते᳚रुद्रमृळ॒याकु॒¦र्हस्तो॒यो,अस्ति॑भेष॒जोजला᳚षः |{शौनको गृत्समदः | रुद्रः | जगती} अ॒प॒भ॒र्तारप॑सो॒दैव्य॑स्या॒¦भीनुमा᳚वृषभचक्षमीथाः || {7/15}{2.33.7}{2.4.1.7}{2.7.17.2}{327, 224, 2333} |
प्रब॒भ्रवे᳚वृष॒भाय॑श्विती॒चे¦म॒होम॒हींसु॑ष्टु॒तिमी᳚रयामि |{शौनको गृत्समदः | रुद्रः | जगती} न॒म॒स्याक᳚ल्मली॒किनं॒नमो᳚भि¦र्गृणी॒मसि॑त्वे॒षंरु॒द्रस्य॒नाम॑ || {8/15}{2.33.8}{2.4.1.8}{2.7.17.3}{328, 224, 2334} |
स्थि॒रेभि॒रङ्गैः᳚पुरु॒रूप॑उ॒ग्रो¦ब॒भ्रुःशु॒क्रेभिः॑पिपिशे॒हिर᳚ण्यैः |{शौनको गृत्समदः | रुद्रः | जगती} ईशा᳚नाद॒स्यभुव॑नस्य॒भूरे॒¦र्नवा,उ॑योषद्रु॒द्राद॑सु॒र्य᳚म् || {9/15}{2.33.9}{2.4.1.9}{2.7.17.4}{329, 224, 2335} |
अर्ह᳚न्बिभर्षि॒साय॑कानि॒धन्वा¦र्ह᳚न्नि॒ष्कंय॑ज॒तंवि॒श्वरू᳚पम् |{शौनको गृत्समदः | रुद्रः | जगती} अर्ह᳚न्नि॒दंद॑यसे॒विश्व॒मभ्वं॒¦नवा,ओजी᳚योरुद्र॒त्वद॑स्ति || {10/15}{2.33.10}{2.4.1.10}{2.7.17.5}{330, 224, 2336} |
स्तु॒हिश्रु॒तंग॑र्त॒सदं॒युवा᳚नं¦मृ॒गंनभी॒ममु॑पह॒त्नुमु॒ग्रम् |{शौनको गृत्समदः | रुद्रः | जगती} मृ॒ळाज॑रि॒त्रेरु॑द्र॒स्तवा᳚नो॒¦ऽन्यंते᳚,अ॒स्मन्निव॑पन्तु॒सेनाः᳚ || {11/15}{2.33.11}{2.4.1.11}{2.7.18.1}{331, 224, 2337} |
कु॒मा॒रश्चि॑त्पि॒तरं॒वन्द॑मानं॒¦प्रति॑नानामरुद्रोप॒यन्त᳚म् |{शौनको गृत्समदः | रुद्रः | जगती} भूरे᳚र्दा॒तारं॒सत्प॑तिंगृणीषे¦स्तु॒तस्त्वंभे᳚ष॒जारा᳚स्य॒स्मे || {12/15}{2.33.12}{2.4.1.12}{2.7.18.2}{332, 224, 2338} |
यावो᳚भेष॒जाम॑रुतः॒शुची᳚नि॒¦याशंत॑मावृषणो॒याम॑यो॒भु |{शौनको गृत्समदः | रुद्रः | जगती} यानि॒मनु॒रवृ॑णीतापि॒तान॒¦स्ताशंच॒योश्च॑रु॒द्रस्य॑वश्मि || {13/15}{2.33.13}{2.4.1.13}{2.7.18.3}{333, 224, 2339} |
परि॑णोहे॒तीरु॒द्रस्य॑वृज्याः॒¦परि॑त्वे॒षस्य॑दुर्म॒तिर्म॒हीगा᳚त् |{शौनको गृत्समदः | रुद्रः | जगती} अव॑स्थि॒राम॒घव॑द्भ्यस्तनुष्व॒¦मीढ्व॑स्तो॒काय॒तन॑यायमृळ || {14/15}{2.33.14}{2.4.1.14}{2.7.18.4}{334, 224, 2340} |
ए॒वाब॑भ्रोवृषभचेकितान॒¦यथा᳚देव॒नहृ॑णी॒षेनहंसि॑ |{शौनको गृत्समदः | रुद्रः | त्रिष्टुप्} ह॒व॒न॒श्रुन्नो᳚रुद्रे॒हबो᳚धि¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {15/15}{2.33.15}{2.4.1.15}{2.7.18.5}{335, 224, 2341} |
[34] धारावराइति पंचदशर्चस्य सूक्तस्यशौनको गृत्समदोमरुतोजगत्यंत्यात्रिष्टुप् | |
धा॒रा॒व॒राम॒रुतो᳚धृ॒ष्ण्वो᳚जसो¦मृ॒गानभी॒मास्तवि॑षीभिर॒र्चिनः॑ |{शौनको गृत्समदः | मरुतः | जगती} अ॒ग्नयो॒नशु॑शुचा॒ना,ऋ॑जी॒षिणो॒¦भृमिं॒धम᳚न्तो॒,अप॒गा,अ॑वृण्वत || {1/15}{2.34.1}{2.4.2.1}{2.7.19.1}{336, 225, 2342} |
द्यावो॒नस्तृभि॑श्चितयन्तखा॒दिनो॒¦व्य१॑(अ॒)भ्रिया॒नद्यु॑तयन्तवृ॒ष्टयः॑ |{शौनको गृत्समदः | मरुतः | जगती} रु॒द्रोयद्वो᳚मरुतोरुक्मवक्षसो॒¦वृषाज॑नि॒पृश्न्याः᳚शु॒क्रऊध॑नि || {2/15}{2.34.2}{2.4.2.2}{2.7.19.2}{337, 225, 2343} |
उ॒क्षन्ते॒,अश्वाँ॒,अत्याँ᳚,इवा॒जिषु॑¦न॒दस्य॒कर्णै᳚स्तुरयन्तआ॒शुभिः॑ |{शौनको गृत्समदः | मरुतः | जगती} हिर᳚ण्यशिप्रामरुतो॒दवि॑ध्वतः¦पृ॒क्षंया᳚थ॒पृष॑तीभिःसमन्यवः || {3/15}{2.34.3}{2.4.2.3}{2.7.19.3}{338, 225, 2344} |
पृ॒क्षेताविश्वा॒भुव॑नाववक्षिरे¦मि॒त्राय॑वा॒सद॒माजी॒रदा᳚नवः |{शौनको गृत्समदः | मरुतः | जगती} पृष॑दश्वासो,अनव॒भ्ररा᳚धस¦ऋजि॒प्यासो॒नव॒युने᳚षुधू॒र्षदः॑ || {4/15}{2.34.4}{2.4.2.4}{2.7.19.4}{339, 225, 2345} |
इन्ध᳚न्वभिर्धे॒नुभी᳚र॒प्शदू᳚धभि¦रध्व॒स्मभिः॑प॒थिभि॑र्भ्राजदृष्टयः |{शौनको गृत्समदः | मरुतः | जगती} आहं॒सासो॒नस्वस॑राणिगन्तन॒¦मधो॒र्मदा᳚यमरुतःसमन्यवः || {5/15}{2.34.5}{2.4.2.5}{2.7.19.5}{340, 225, 2346} |
आनो॒ब्रह्मा᳚णिमरुतःसमन्यवो¦न॒रांनशंसः॒सव॑नानिगन्तन |{शौनको गृत्समदः | मरुतः | जगती} अश्वा᳚मिवपिप्यतधे॒नुमूध॑नि॒¦कर्ता॒धियं᳚जरि॒त्रेवाज॑पेशसम् || {6/15}{2.34.6}{2.4.2.6}{2.7.20.1}{341, 225, 2347} |
तंनो᳚दातमरुतोवा॒जिनं॒रथ॑¦आपा॒नंब्रह्म॑चि॒तय॑द्दि॒वेदि॑वे |{शौनको गृत्समदः | मरुतः | जगती} इषं᳚स्तो॒तृभ्यो᳚वृ॒जने᳚षुका॒रवे᳚¦स॒निंमे॒धामरि॑ष्टंदु॒ष्टरं॒सहः॑ || {7/15}{2.34.7}{2.4.2.7}{2.7.20.2}{342, 225, 2348} |
यद्यु॒ञ्जते᳚म॒रुतो᳚रु॒क्मव॑क्ष॒सो¦ऽश्वा॒न्रथे᳚षु॒भग॒आसु॒दान॑वः |{शौनको गृत्समदः | मरुतः | जगती} धे॒नुर्नशिश्वे॒स्वस॑रेषुपिन्वते॒¦जना᳚यरा॒तह॑विषेम॒हीमिष᳚म् || {8/15}{2.34.8}{2.4.2.8}{2.7.20.3}{343, 225, 2349} |
योनो᳚मरुतोवृ॒कता᳚ति॒मर्त्यो᳚¦रि॒पुर्द॒धेव॑सवो॒रक्ष॑तारि॒षः |{शौनको गृत्समदः | मरुतः | जगती} व॒र्तय॑त॒तपु॑षाच॒क्रिया॒भित¦मव॑रुद्रा,अ॒शसो᳚हन्तना॒वधः॑ || {9/15}{2.34.9}{2.4.2.9}{2.7.20.4}{344, 225, 2350} |
चि॒त्रंतद्वो᳚मरुतो॒याम॑चेकिते॒¦पृश्न्या॒यदूध॒रप्या॒पयो᳚दु॒हुः |{शौनको गृत्समदः | मरुतः | जगती} यद्वा᳚नि॒देनव॑मानस्यरुद्रिया¦स्त्रि॒तंजरा᳚यजुर॒ताम॑दाभ्याः || {10/15}{2.34.10}{2.4.2.10}{2.7.20.5}{345, 225, 2351} |
तान्वो᳚म॒होम॒रुत॑एव॒याव्नो॒¦विष्णो᳚रे॒षस्य॑प्रभृ॒थेह॑वामहे |{शौनको गृत्समदः | मरुतः | जगती} हिर᳚ण्यवर्णान्ककु॒हान्य॒तस्रु॑चो¦ब्रह्म॒ण्यन्तः॒शंस्यं॒राध॑ईमहे || {11/15}{2.34.11}{2.4.2.11}{2.7.21.1}{346, 225, 2352} |
तेदश॑ग्वाःप्रथ॒माय॒ज्ञमू᳚हिरे॒¦तेनो᳚हिन्वन्तू॒षसो॒व्यु॑ष्टिषु |{शौनको गृत्समदः | मरुतः | जगती} उ॒षानरा॒मीर॑रु॒णैरपो᳚र्णुते¦म॒होज्योति॑षाशुच॒तागो,अ᳚र्णसा || {12/15}{2.34.12}{2.4.2.12}{2.7.21.2}{347, 225, 2353} |
तेक्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी᳚¦रु॒द्रा,ऋ॒तस्य॒सद॑नेषुवावृधुः |{शौनको गृत्समदः | मरुतः | जगती} नि॒मेघ॑माना॒,अत्ये᳚न॒पाज॑सा¦सुश्च॒न्द्रंवर्णं᳚दधिरेसु॒पेश॑सम् || {13/15}{2.34.13}{2.4.2.13}{2.7.21.3}{348, 225, 2354} |
ताँ,इ॑या॒नोमहि॒वरू᳚थमू॒तय॒¦उप॒घेदे॒नानम॑सागृणीमसि |{शौनको गृत्समदः | मरुतः | जगती} त्रि॒तोनयान्पञ्च॒होतॄ᳚न॒भिष्ट॑य¦आव॒वर्त॒दव॑राञ्च॒क्रियाव॑से || {14/15}{2.34.14}{2.4.2.14}{2.7.21.4}{349, 225, 2355} |
यया᳚र॒ध्रंपा॒रय॒थात्यंहो॒¦यया᳚नि॒दोमु॒ञ्चथ॑वन्दि॒तार᳚म् |{शौनको गृत्समदः | मरुतः | त्रिष्टुप्} अ॒र्वाची॒साम॑रुतो॒याव॑ऊ॒ति¦रोषुवा॒श्रेव॑सुम॒तिर्जि॑गातु || {15/15}{2.34.15}{2.4.2.15}{2.7.21.5}{350, 225, 2356} |
[35] उपेमिति पंचदशर्चस्य सूक्तस्य शौनको गृत्समदोपांनपात्त्रिष्टुप् | |
उपे᳚मसृक्षिवाज॒युर्व॑च॒स्यां¦चनो᳚दधीतना॒द्योगिरो᳚मे |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} अ॒पांनपा᳚दाशु॒हेमा᳚कु॒वित्स¦सु॒पेश॑सस्करति॒जोषि॑ष॒द्धि || {1/15}{2.35.1}{2.4.3.1}{2.7.22.1}{351, 226, 2357} |
इ॒मंस्व॑स्मैहृ॒दआसुत॑ष्टं॒¦मन्त्रं᳚वोचेमकु॒विद॑स्य॒वेद॑त् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} अ॒पांनपा᳚दसु॒र्य॑स्यम॒ह्ना¦विश्वा᳚न्य॒र्योभुव॑नाजजान || {2/15}{2.35.2}{2.4.3.2}{2.7.22.2}{352, 226, 2358} |
सम॒न्यायन्त्युप॑यन्त्य॒न्याः¦स॑मा॒नमू॒र्वंन॒द्यः॑पृणन्ति |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} तमू॒शुचिं॒शुच॑योदीदि॒वांस॑¦म॒पांनपा᳚तं॒परि॑तस्थु॒रापः॑ || {3/15}{2.35.3}{2.4.3.3}{2.7.22.3}{353, 226, 2359} |
तमस्मे᳚रायुव॒तयो॒युवा᳚नं¦मर्मृ॒ज्यमा᳚नाः॒परि॑य॒न्त्यापः॑ |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} सशु॒क्रेभिः॒शिक्व॑भीरे॒वद॒स्मे¦दी॒दाया᳚नि॒ध्मोघृ॒तनि᳚र्णिग॒प्सु || {4/15}{2.35.4}{2.4.3.4}{2.7.22.4}{354, 226, 2360} |
अ॒स्मैति॒स्रो,अ᳚व्य॒थ्याय॒नारी᳚¦र्दे॒वाय॑दे॒वीर्दि॑धिष॒न्त्यन्न᳚म् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} कृता᳚,इ॒वोप॒हिप्र॑स॒र्स्रे,अ॒प्सु¦सपी॒यूषं᳚धयतिपूर्व॒सूना᳚म् || {5/15}{2.35.5}{2.4.3.5}{2.7.22.5}{355, 226, 2361} |
अश्व॒स्यात्र॒जनि॑मा॒स्यच॒स्व॑¦र्द्रु॒होरि॒षःस॒म्पृचः॑पाहिसू॒रीन् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} आ॒मासु॑पू॒र्षुप॒रो,अ॑प्रमृ॒ष्यं¦नारा᳚तयो॒विन॑श॒न्नानृ॑तानि || {6/15}{2.35.6}{2.4.3.6}{2.7.23.1}{356, 226, 2362} |
स्वआदमे᳚सु॒दुघा॒यस्य॑धे॒नुः¦स्व॒धांपी᳚पायसु॒भ्वन्न॑मत्ति |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} सो,अ॒पांनपा᳚दू॒र्जय᳚न्न॒प्स्व१॑(अ॒)न्त¦र्व॑सु॒देया᳚यविध॒तेविभा᳚ति || {7/15}{2.35.7}{2.4.3.7}{2.7.23.2}{357, 226, 2363} |
यो,अ॒प्स्वाशुचि॑ना॒दैव्ये᳚न¦ऋ॒तावाज॑स्रउर्वि॒यावि॒भाति॑ |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} व॒या,इद॒न्याभुव॑नान्यस्य॒¦प्रजा᳚यन्तेवी॒रुध॑श्चप्र॒जाभिः॑ || {8/15}{2.35.8}{2.4.3.8}{2.7.23.3}{358, 226, 2364} |
अ॒पांनपा॒दाह्यस्था᳚दु॒पस्थं᳚¦जि॒ह्माना᳚मू॒र्ध्वोवि॒द्युतं॒वसा᳚नः |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} तस्य॒ज्येष्ठं᳚महि॒मानं॒वह᳚न्ती॒¦र्हिर᳚ण्यवर्णाः॒परि॑यन्तिय॒ह्वीः || {9/15}{2.35.9}{2.4.3.9}{2.7.23.4}{359, 226, 2365} |
हिर᳚ण्यरूपः॒सहिर᳚ण्यसंदृग॒पां¦नपा॒त्सेदु॒हिर᳚ण्यवर्णः |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} हि॒र॒ण्यया॒त्परि॒योने᳚र्नि॒षद्या᳚¦हिरण्य॒दाद॑द॒त्यन्न॑मस्मै || {10/15}{2.35.10}{2.4.3.10}{2.7.23.5}{360, 226, 2366} |
तद॒स्यानी᳚कमु॒तचारु॒नामा᳚¦पी॒च्यं᳚वर्धते॒नप्तु॑र॒पाम् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} यमि॒न्धते᳚युव॒तयः॒समि॒त्था¦हिर᳚ण्यवर्णंघृ॒तमन्न॑मस्य || {11/15}{2.35.11}{2.4.3.11}{2.7.24.1}{361, 226, 2367} |
अ॒स्मैब॑हू॒नाम॑व॒माय॒सख्ये᳚¦य॒ज्ञैर्वि॑धेम॒नम॑साह॒विर्भिः॑ |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} संसानु॒मार्ज्मि॒दिधि॑षामि॒बिल्मै॒¦र्दधा॒म्यन्नैः॒परि॑वन्दऋ॒ग्भिः || {12/15}{2.35.12}{2.4.3.12}{2.7.24.2}{362, 226, 2368} |
सईं॒वृषा᳚जनय॒त्तासु॒गर्भं॒¦सईं॒शिशु॑र्धयति॒तंरि॑हन्ति |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} सो,अ॒पांनपा॒दन॑भिम्लातवर्णो॒¦ऽन्यस्ये᳚वे॒हत॒न्वा᳚विवेष || {13/15}{2.35.13}{2.4.3.13}{2.7.24.3}{363, 226, 2369} |
अ॒स्मिन्प॒देप॑र॒मेत॑स्थि॒वांस॑¦मध्व॒स्मभि᳚र्वि॒श्वहा᳚दीदि॒वांस᳚म् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} आपो॒नप्त्रे᳚घृ॒तमन्नं॒वह᳚न्तीः¦स्व॒यमत्कैः॒परि॑दीयन्तिय॒ह्वीः || {14/15}{2.35.14}{2.4.3.14}{2.7.24.4}{364, 226, 2370} |
अयां᳚समग्नेसुक्षि॒तिंजना॒या¦यां᳚समुम॒घव॑द्भ्यःसुवृ॒क्तिम् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्} विश्वं॒तद्भ॒द्रंयदव᳚न्तिदे॒वा¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {15/15}{2.35.15}{2.4.3.15}{2.7.24.5}{365, 226, 2371} |
[36] तुभ्यमिति षडृचस्य सूक्तस्य शौनकोगृत्समदः इंद्रोमरुतस्त्वष्टाग्निरिंद्रोमित्रावरुणाविति क्रमेणदेवताजगती | (एताऋतुदेवताः) | १ इतः षटृतुदेवताः |
तुभ्यं᳚हिन्वा॒नोव॑सिष्ट॒गा,अ॒पो¦ऽधु॑क्षन्त्सी॒मवि॑भि॒रद्रि॑भि॒र्नरः॑ |{शौनको गृत्समदः | इन्द्र्रः | जगती} पिबे᳚न्द्र॒स्वाहा॒प्रहु॑तं॒वष॑ट्कृतं¦हो॒त्रादासोमं᳚प्रथ॒मोयईशि॑षे || {1/6}{2.36.1}{2.4.4.1}{2.7.25.1}{366, 227, 2372} |
य॒ज्ञैःसम्मि॑श्लाः॒पृष॑तीभिरृ॒ष्टिभि॒¦र्याम᳚ञ्छु॒भ्रासो᳚,अ॒ञ्जिषु॑प्रि॒या,उ॒त |{शौनको गृत्समदः | मरुतः | जगती} आ॒सद्या᳚ब॒र्हिर्भ॑रतस्यसूनवः¦पो॒त्रादासोमं᳚पिबतादिवोनरः || {2/6}{2.36.2}{2.4.4.2}{2.7.25.2}{367, 227, 2373} |
अ॒मेव॑नःसुहवा॒,आहिगन्त॑न॒¦निब॒र्हिषि॑सदतना॒रणि॑ष्टन |{शौनको गृत्समदः | त्वष्टाः | जगती} अथा᳚मन्दस्वजुजुषा॒णो,अन्ध॑स॒¦स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिःसु॒मद्ग॑णः || {3/6}{2.36.3}{2.4.4.3}{2.7.25.3}{368, 227, 2374} |
आव॑क्षिदे॒वाँ,इ॒हवि॑प्र॒यक्षि॑चो॒¦शन्हो᳚त॒र्निष॑दा॒योनि॑षुत्रि॒षु |{शौनको गृत्समदः | अग्निः | जगती} प्रति॑वीहि॒प्रस्थि॑तंसो॒म्यंमधु॒¦पिबाग्नी᳚ध्रा॒त्तव॑भा॒गस्य॑तृप्णुहि || {4/6}{2.36.4}{2.4.4.4}{2.7.25.4}{369, 227, 2375} |
ए॒षस्यते᳚त॒न्वो᳚नृम्ण॒वर्ध॑नः॒¦सह॒ओजः॑प्र॒दिवि॑बा॒ह्वोर्हि॒तः |{शौनको गृत्समदः | इन्द्रः | जगती} तुभ्यं᳚सु॒तोम॑घव॒न्तुभ्य॒माभृ॑त॒¦स्त्वम॑स्य॒ब्राह्म॑णा॒दातृ॒पत्पि॑ब || {5/6}{2.36.5}{2.4.4.5}{2.7.25.5}{370, 227, 2376} |
जु॒षेथां᳚य॒ज्ञंबोध॑तं॒हव॑स्यमे¦स॒त्तोहोता᳚नि॒विदः॑पू॒र्व्या,अनु॑ |{शौनको गृत्समदः | मित्रावरुणौ | जगती} अच्छा॒राजा᳚ना॒नम॑एत्या॒वृतं᳚¦प्रशा॒स्त्रादापि॑बतंसो॒म्यंमधु॑ || {6/6}{2.36.6}{2.4.4.6}{2.7.25.6}{371, 227, 2377} |
[37] मन्दस्वेतिषडृचस्य सूक्तस्य शौनकोगृत्समदः आद्यानांचतसृणां द्रविणोदाः पंचम्याआश्विनौ षष्ठ्या अग्निर्जगती | |
मन्द॑स्वहो॒त्रादनु॒जोष॒मन्ध॒सो¦ऽध्व᳚र्यवः॒सपू॒र्णांव॑ष्ट्या॒सिच᳚म् |{शौनको गृत्समदः | द्रविणोदाः | जगती} तस्मा᳚,ए॒तंभ॑रततद्व॒शोद॒दि¦र्हो॒त्रात्सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॑ || {1/6}{2.37.1}{2.4.5.1}{2.8.1.1}{372, 228, 2378} |
यमु॒पूर्व॒महु॑वे॒तमि॒दंहु॑वे॒¦सेदु॒हव्यो᳚द॒दिर्योनाम॒पत्य॑ते |{शौनको गृत्समदः | द्रविणोदाः | जगती} अ॒ध्व॒र्युभिः॒प्रस्थि॑तंसो॒म्यंमधु॑¦पो॒त्रात्सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॑ || {2/6}{2.37.2}{2.4.5.2}{2.8.1.2}{373, 228, 2379} |
मेद्य᳚न्तुते॒वह्न॑यो॒येभि॒रीय॒से¦ऽरि॑षण्यन्वीळयस्वावनस्पते |{शौनको गृत्समदः | द्रविणोदाः | जगती} आ॒यूया᳚धृष्णो,अभि॒गूर्या॒त्वं¦ने॒ष्ट्रात्सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॑ || {3/6}{2.37.3}{2.4.5.3}{2.8.1.3}{374, 228, 2380} |
अपा᳚द्धो॒त्रादु॒तपो॒त्राद॑मत्तो॒¦तने॒ष्ट्राद॑जुषत॒प्रयो᳚हि॒तम् |{शौनको गृत्समदः | द्रविणोदाः | जगती} तु॒रीयं॒पात्र॒ममृ॑क्त॒मम॑र्त्यं¦द्रविणो॒दाःपि॑बतुद्राविणोद॒सः || {4/6}{2.37.4}{2.4.5.4}{2.8.1.4}{375, 228, 2381} |
अ॒र्वाञ्च॑म॒द्यय॒य्यं᳚नृ॒वाह॑णं॒¦रथं᳚युञ्जाथामि॒हवां᳚वि॒मोच॑नम् |{शौनको गृत्समदः | अश्विनौ | जगती} पृ॒ङ्क्तंह॒वींषि॒मधु॒नाहिकं᳚ग॒त¦मथा॒सोमं᳚पिबतंवाजिनीवसू || {5/6}{2.37.5}{2.4.5.5}{2.8.1.5}{376, 228, 2382} |
जोष्य॑ग्नेस॒मिधं॒जोष्याहु॑तिं॒¦जोषि॒ब्रह्म॒जन्यं॒जोषि॑सुष्टु॒तिम् |{शौनको गृत्समदः | अग्निः | जगती} विश्वे᳚भि॒र्विश्वाँ᳚,ऋ॒तुना᳚वसोम॒ह¦उ॒शन्दे॒वाँ,उ॑श॒तःपा᳚ययाह॒विः || {6/6}{2.37.6}{2.4.5.6}{2.8.1.6}{377, 228, 2383} |
[38] उदुष्यइत्येकादशर्चस्य सूक्तस्य शौनकोगृत्समदः सवितात्रिष्टुप् | |
उदु॒ष्यदे॒वःस॑वि॒तास॒वाय॑¦शश्वत्त॒मंतद॑पा॒वह्नि॑रस्थात् |{शौनको गृत्समदः | सविता | त्रिष्टुप्} नू॒नंदे॒वेभ्यो॒विहिधाति॒रत्न॒¦मथाभ॑जद्वी॒तिहो᳚त्रंस्व॒स्तौ || {1/11}{2.38.1}{2.4.6.1}{2.8.2.1}{378, 229, 2384} |
विश्व॑स्य॒हिश्रु॒ष्टये᳚दे॒वऊ॒र्ध्वः¦प्रबा॒हवा᳚पृ॒थुपा᳚णिः॒सिस॑र्ति |{शौनको गृत्समदः | सविता | त्रिष्टुप्} आप॑श्चिदस्यव्र॒तआनिमृ॑ग्रा¦,अ॒यंचि॒द्वातो᳚रमते॒परि॑ज्मन् || {2/11}{2.38.2}{2.4.6.2}{2.8.2.2}{379, 229, 2385} |
आ॒शुभि॑श्चि॒द्यान्विमु॑चातिनू॒न¦मरी᳚रम॒दत॑मानंचि॒देतोः᳚ |{शौनको गृत्समदः | सविता | त्रिष्टुप्} अ॒ह्यर्षू᳚णांचि॒न्न्य॑याँ,अवि॒ष्या¦मनु᳚व्र॒तंस॑वि॒तुर्मोक्यागा᳚त् || {3/11}{2.38.3}{2.4.6.3}{2.8.2.3}{380, 229, 2386} |
पुनः॒सम᳚व्य॒द्वित॑तं॒वय᳚न्ती¦म॒ध्याकर्तो॒र्न्य॑धा॒च्छक्म॒धीरः॑ |{शौनको गृत्समदः | सविता | त्रिष्टुप्} उत्सं॒हाया᳚स्था॒द्व्यृ१॑(ऋ॒)तूँर॑दर्धर॒¦रम॑तिःसवि॒तादे॒वआगा᳚त् || {4/11}{2.38.4}{2.4.6.4}{2.8.2.4}{381, 229, 2387} |
नानौकां᳚सि॒दुर्यो॒विश्व॒मायु॒¦र्विति॑ष्ठतेप्रभ॒वःशोको᳚,अ॒ग्नेः |{शौनको गृत्समदः | सविता | त्रिष्टुप्} ज्येष्ठं᳚मा॒तासू॒नवे᳚भा॒गमाधा॒¦दन्व॑स्य॒केत॑मिषि॒तंस॑वि॒त्रा || {5/11}{2.38.5}{2.4.6.5}{2.8.2.5}{382, 229, 2388} |
स॒माव॑वर्ति॒विष्ठि॑तोजिगी॒षु¦र्विश्वे᳚षां॒काम॒श्चर॑ताम॒माभू᳚त् |{शौनको गृत्समदः | सविता | त्रिष्टुप्} शश्वाँ॒,अपो॒विकृ॑तंहि॒त्व्यागा॒¦दनु᳚व्र॒तंस॑वि॒तुर्दैव्य॑स्य || {6/11}{2.38.6}{2.4.6.6}{2.8.3.1}{383, 229, 2389} |
त्वया᳚हि॒तमप्य॑म॒प्सुभा॒गं¦धन्वान्वामृ॑ग॒यसो॒वित॑स्थुः |{शौनको गृत्समदः | सविता | त्रिष्टुप्} वना᳚नि॒विभ्यो॒नकि॑रस्य॒तानि᳚¦व्र॒तादे॒वस्य॑सवि॒तुर्मि॑नन्ति || {7/11}{2.38.7}{2.4.6.7}{2.8.3.2}{384, 229, 2390} |
या॒द्रा॒ध्य१॑(अं॒)वरु॑णो॒योनि॒मप्य॒¦मनि॑शितंनि॒मिषि॒जर्भु॑राणः |{शौनको गृत्समदः | सविता | त्रिष्टुप्} विश्वो᳚मार्ता॒ण्डोव्र॒जमाप॒शुर्गा᳚त्¦स्थ॒शोजन्मा᳚निसवि॒ताव्याकः॑ || {8/11}{2.38.8}{2.4.6.8}{2.8.3.3}{385, 229, 2391} |
नयस्येन्द्रो॒वरु॑णो॒नमि॒त्रो¦व्र॒तम᳚र्य॒मानमि॒नन्ति॑रु॒द्रः |{शौनको गृत्समदः | सविता | त्रिष्टुप्} नारा᳚तय॒स्तमि॒दंस्व॒स्ति¦हु॒वेदे॒वंस॑वि॒तारं॒नमो᳚भिः || {9/11}{2.38.9}{2.4.6.9}{2.8.3.4}{386, 229, 2392} |
भगं॒धियं᳚वा॒जय᳚न्तः॒पुरं᳚धिं॒¦नरा॒शंसो॒ग्नास्पति᳚र्नो,अव्याः |{शौनको गृत्समदः | सविता | त्रिष्टुप्} आ॒येवा॒मस्य॑संग॒थेर॑यी॒णां¦प्रि॒यादे॒वस्य॑सवि॒तुःस्या᳚म || {10/11}{2.38.10}{2.4.6.10}{2.8.3.5}{387, 229, 2393} |
अ॒स्मभ्यं॒तद्दि॒वो,अ॒द्भ्यःपृ॑थि॒व्या¦स्त्वया᳚द॒त्तंकाम्यं॒राध॒आगा᳚त् |{शौनको गृत्समदः | सविता | त्रिष्टुप्} शंयत्स्तो॒तृभ्य॑आ॒पये॒भवा᳚¦त्युरु॒शंसा᳚यसवितर्जरि॒त्रे || {11/11}{2.38.11}{2.4.6.11}{2.8.3.6}{388, 229, 2394} |
[39] ग्रावाणेवेत्यष्टर्चस्य सूक्तस्य शौनको गृत्समदोश्विनौत्रिष्टुप् |
ग्रावा᳚णेव॒तदिदर्थं᳚जरेथे॒¦गृध्रे᳚ववृ॒क्षंनि॑धि॒मन्त॒मच्छ॑ |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} ब्र॒ह्माणे᳚ववि॒दथ॑उक्थ॒शासा᳚¦दू॒तेव॒हव्या॒जन्या᳚पुरु॒त्रा || {1/8}{2.39.1}{2.4.7.1}{2.8.4.1}{389, 230, 2395} |
प्रा॒त॒र्यावा᳚णार॒थ्ये᳚ववी॒रा¦जेव॑य॒मावर॒मास॑चेथे |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} मेने᳚,इवत॒न्वा॒३॑(आ॒)शुम्भ॑माने॒¦दम्प॑तीवक्रतु॒विदा॒जने᳚षु || {2/8}{2.39.2}{2.4.7.2}{2.8.4.2}{390, 230, 2396} |
शृङ्गे᳚वनःप्रथ॒माग᳚न्तम॒र्वाक्¦छ॒फावि॑व॒जर्भु॑राणा॒तरो᳚भिः |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} च॒क्र॒वा॒केव॒प्रति॒वस्तो᳚रुस्रा॒¦र्वाञ्चा᳚यातंर॒थ्ये᳚वशक्रा || {3/8}{2.39.3}{2.4.7.3}{2.8.4.3}{391, 230, 2397} |
ना॒वेव॑नःपारयतंयु॒गेव॒¦नभ्ये᳚वनउप॒धीव॑प्र॒धीव॑ |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} श्वाने᳚वनो॒,अरि॑षण्यात॒नूनां॒¦खृग॑लेववि॒स्रसः॑पातम॒स्मान् || {4/8}{2.39.4}{2.4.7.4}{2.8.4.4}{392, 230, 2398} |
वाते᳚वाजु॒र्यान॒द्ये᳚वरी॒ति¦र॒क्षी,इ॑व॒चक्षु॒षाया᳚तम॒र्वाक् |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} हस्ता᳚विवत॒न्वे॒३॑(ए॒)शम्भ॑विष्ठा॒¦पादे᳚वनोनयतं॒वस्यो॒,अच्छ॑ || {5/8}{2.39.5}{2.4.7.5}{2.8.4.5}{393, 230, 2399} |
ओष्ठा᳚विव॒मध्वा॒स्नेवद᳚न्ता॒¦स्तना᳚विवपिप्यतंजी॒वसे᳚नः |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} नासे᳚वनस्त॒न्वो᳚रक्षि॒तारा॒¦कर्णा᳚विवसु॒श्रुता᳚भूतम॒स्मे || {6/8}{2.39.6}{2.4.7.6}{2.8.5.1}{394, 230, 2400} |
हस्ते᳚वश॒क्तिम॒भिसं᳚द॒दीनः॒,¦क्षामे᳚वनः॒सम॑जतं॒रजां᳚सि |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} इ॒मागिरो᳚,अश्विनायुष्म॒यन्तीः॒,¦क्ष्णोत्रे᳚णेव॒स्वधि॑तिं॒संशि॑शीतम् || {7/8}{2.39.7}{2.4.7.7}{2.8.5.2}{395, 230, 2401} |
ए॒तानि॑वामश्विना॒वर्ध॑नानि॒¦ब्रह्म॒स्तोमं᳚गृत्सम॒दासो᳚,अक्रन् |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्} तानि॑नराजुजुषा॒णोप॑यातं¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {8/8}{2.39.8}{2.4.7.8}{2.8.5.3}{396, 230, 2402} |
[40] सोमापूषणेतिपडृचस्य सूक्तस्य शौनकोगृत्समदःसोमापूषणौ अंत्यायाःसोमपूषादित्यास्त्रिष्टुप् | |
सोमा᳚पूषणा॒जन॑नारयी॒णां¦जन॑नादि॒वोजन॑नापृथि॒व्याः |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्} जा॒तौविश्व॑स्य॒भुव॑नस्यगो॒पौ¦दे॒वा,अ॑कृण्वन्न॒मृत॑स्य॒नाभि᳚म् || {1/6}{2.40.1}{2.4.8.1}{2.8.6.1}{397, 231, 2403} |
इ॒मौदे॒वौजाय॑मानौजुषन्ते॒¦मौतमां᳚सिगूहता॒मजु॑ष्टा |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्} आ॒भ्यामिन्द्रः॑प॒क्वमा॒मास्व॒न्तः¦सो᳚मापू॒षभ्यां᳚जनदु॒स्रिया᳚सु || {2/6}{2.40.2}{2.4.8.2}{2.8.6.2}{398, 231, 2404} |
सोमा᳚पूषणा॒रज॑सोवि॒मानं᳚¦स॒प्तच॑क्रं॒रथ॒मवि॑श्वमिन्वम् |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्} वि॒षू॒वृतं॒मन॑सायु॒ज्यमा᳚नं॒¦तंजि᳚न्वथोवृषणा॒पञ्च॑रश्मिम् || {3/6}{2.40.3}{2.4.8.3}{2.8.6.3}{399, 231, 2405} |
दि॒व्य१॑(अ॒)न्यःसद॑नंच॒क्रउ॒च्चा¦पृ॑थि॒व्याम॒न्यो,अध्य॒न्तरि॑क्षे |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्} ताव॒स्मभ्यं᳚पुरु॒वारं᳚पुरु॒क्षुं¦रा॒यस्पोषं॒विष्य॑तां॒नाभि॑म॒स्मे || {4/6}{2.40.4}{2.4.8.4}{2.8.6.4}{400, 231, 2406} |
विश्वा᳚न्य॒न्योभुव॑नाज॒जान॒¦विश्व॑म॒न्यो,अ॑भि॒चक्षा᳚णएति |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्} सोमा᳚पूषणा॒वव॑तं॒धियं᳚मे¦यु॒वाभ्यां॒विश्वाः॒पृत॑नाजयेम || {5/6}{2.40.5}{2.4.8.5}{2.8.6.5}{401, 231, 2407} |
धियं᳚पू॒षाजि᳚न्वतुविश्वमि॒न्वो¦र॒यिंसोमो᳚रयि॒पति॑र्दधातु |{शौनको गृत्समदः | १/२: सोमापूषणौ, २/२: अदितिदेर्वताः | त्रिष्टुप्} अव॑तुदे॒व्यदि॑तिरन॒र्वा¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {6/6}{2.40.6}{2.4.8.6}{2.8.6.6}{402, 231, 2408} |
[41] वायोइत्येकविंशत्यृचस्य सूक्तस्य शौनकोगृत्समदः आद्ययोर्द्वयोर्वायुस्तृतीयाया इंद्रवायू चतुर्थ्यादितिसृणांमित्रावरुणौ सप्तम्यादितिसृणामश्विनौ दशम्यादितिसृणाइंद्रः त्रयोदश्यादितिसृणांविश्वेदेवाः षोडश्यादितिसृणांसरस्वती अंत्यानांतिसृणांद्यावापृथिवी (हविर्धानावा) गायत्री अंबितमइतिद्वेअनुष्टुभौ इमाब्रह्मेतिबृहती | |
वायो॒येते᳚सह॒स्रिणो॒¦रथा᳚स॒स्तेभि॒राग॑हि |{शौनको गृत्समदः | वायुः | गायत्री} नि॒युत्वा॒न्त्सोम॑पीतये || {1/21}{2.41.1}{2.4.9.1}{2.8.7.1}{403, 232, 2409} |
नि॒युत्वा᳚न्वाय॒वाग॑ह्य॒¦यंशु॒क्रो,अ॑यामिते |{शौनको गृत्समदः | वायुः | गायत्री} गन्ता᳚सिसुन्व॒तोगृ॒हम् || {2/21}{2.41.2}{2.4.9.2}{2.8.7.2}{404, 232, 2410} |
शु॒क्रस्या॒द्यगवा᳚शिर॒¦इन्द्र॑वायूनि॒युत्व॑तः |{शौनको गृत्समदः | इंद्रवायू | गायत्री} आया᳚तं॒पिब॑तंनरा || {3/21}{2.41.3}{2.4.9.3}{2.8.7.3}{405, 232, 2411} |
अ॒यंवां᳚मित्रावरुणा¦सु॒तःसोम॑ऋतावृधा |{शौनको गृत्समदः | मित्रावरुणौ | गायत्री} ममेदि॒हश्रु॑तं॒हव᳚म् || {4/21}{2.41.4}{2.4.9.4}{2.8.7.4}{406, 232, 2412} |
राजा᳚ना॒वन॑भिद्रुहा¦ध्रु॒वेसद॑स्युत्त॒मे |{शौनको गृत्समदः | मित्रावरुणौ | गायत्री} स॒हस्र॑स्थूणआसाते || {5/21}{2.41.5}{2.4.9.5}{2.8.7.5}{407, 232, 2413} |
तास॒म्राजा᳚घृ॒तासु॑ती¦,आदि॒त्यादानु॑न॒स्पती᳚ |{शौनको गृत्समदः | मित्रावरुणौ | गायत्री} सचे᳚ते॒,अन॑वह्वरम् || {6/21}{2.41.6}{2.4.9.6}{2.8.8.1}{408, 232, 2414} |
गोम॑दू॒षुना᳚स॒त्या¦श्वा᳚वद्यातमश्विना |{शौनको गृत्समदः | अश्विनौ | गायत्री} व॒र्तीरु॑द्रानृ॒पाय्य᳚म् || {7/21}{2.41.7}{2.4.9.7}{2.8.8.2}{409, 232, 2415} |
नयत्परो॒नान्त॑र¦आद॒धर्ष॑द्वृषण्वसू |{शौनको गृत्समदः | अश्विनौ | गायत्री} दुः॒शंसो॒मर्त्यो᳚रि॒पुः || {8/21}{2.41.8}{2.4.9.8}{2.8.8.3}{410, 232, 2416} |
तान॒आवो᳚ळ्हमश्विना¦र॒यिंपि॒शङ्ग॑संदृशम् |{शौनको गृत्समदः | अश्विनौ | गायत्री} धिष्ण्या᳚वरिवो॒विद᳚म् || {9/21}{2.41.9}{2.4.9.9}{2.8.8.4}{411, 232, 2417} |
इन्द्रो᳚,अ॒ङ्गम॒हद्भ॒य¦म॒भीषदप॑चुच्यवत् |{शौनको गृत्समदः | इन्द्रः | गायत्री} सहिस्थि॒रोविच॑र्षणिः || {10/21}{2.41.10}{2.4.9.10}{2.8.8.5}{412, 232, 2418} |
इन्द्र॑श्चमृ॒ळया᳚तिनो॒¦ननः॑प॒श्चाद॒घंन॑शत् |{शौनको गृत्समदः | इन्द्रः | गायत्री} भ॒द्रंभ॑वातिनःपु॒रः || {11/21}{2.41.11}{2.4.9.11}{2.8.9.1}{413, 232, 2419} |
इन्द्र॒आशा᳚भ्य॒स्परि॒¦सर्वा᳚भ्यो॒,अभ॑यंकरत् |{शौनको गृत्समदः | इन्द्रः | गायत्री} जेता॒शत्रू॒न्विच॑र्षणिः || {12/21}{2.41.12}{2.4.9.12}{2.8.9.2}{414, 232, 2420} |
विश्वे᳚देवास॒आग॑त¦शृणु॒ताम॑इ॒मंहव᳚म् |{शौनको गृत्समदः | विश्वदेवाः | गायत्री} एदंब॒र्हिर्निषी᳚दत || {13/21}{2.41.13}{2.4.9.13}{2.8.9.3}{415, 232, 2421} |
ती॒व्रोवो॒मधु॑माँ,अ॒यं¦शु॒नहो᳚त्रेषुमत्स॒रः |{शौनको गृत्समदः | विश्वदेवाः | गायत्री} ए॒तंपि॑बत॒काम्य᳚म् || {14/21}{2.41.14}{2.4.9.14}{2.8.9.4}{416, 232, 2422} |
इन्द्र॑ज्येष्ठा॒मरु॑द्गणा॒¦देवा᳚सः॒पूष॑रातयः |{शौनको गृत्समदः | विश्वदेवाः | गायत्री} विश्वे॒मम॑श्रुता॒हव᳚म् || {15/21}{2.41.15}{2.4.9.15}{2.8.9.5}{417, 232, 2423} |
अम्बि॑तमे॒नदी᳚तमे॒¦देवि॑तमे॒सर॑स्वति |{शौनको गृत्समदः | सरस्वती | अनुष्टुप्} अ॒प्र॒श॒स्ता,इ॑वस्मसि॒¦प्रश॑स्तिमम्बनस्कृधि || {16/21}{2.41.16}{2.4.9.16}{2.8.10.1}{418, 232, 2424} |
त्वेविश्वा᳚सरस्वति¦श्रि॒तायूं᳚षिदे॒व्याम् |{शौनको गृत्समदः | सरस्वती | अनुष्टुप्} शु॒नहो᳚त्रेषुमत्स्व¦प्र॒जांदे᳚विदिदिड्ढिनः || {17/21}{2.41.17}{2.4.9.17}{2.8.10.2}{419, 232, 2425} |
इ॒माब्रह्म॑सरस्वति¦जु॒षस्व॑वाजिनीवति |{शौनको गृत्समदः | सरस्वती | बृहती} याते॒मन्म॑गृत्सम॒दा,ऋ॑तावरि¦प्रि॒यादे॒वेषु॒जुह्व॑ति || {18/21}{2.41.18}{2.4.9.18}{2.8.10.3}{420, 232, 2426} |
प्रेतां᳚य॒ज्ञस्य॑श॒म्भुवा᳚¦यु॒वामिदावृ॑णीमहे |{शौनको गृत्समदः | द्यावापृथिव्यौ हविर्धाने वा | गायत्री} अ॒ग्निंच॑हव्य॒वाह॑नम् || {19/21}{2.41.19}{2.4.9.19}{2.8.10.4}{421, 232, 2427} |
द्यावा᳚नःपृथि॒वी,इ॒मं¦सि॒ध्रम॒द्यदि॑वि॒स्पृश᳚म् |{शौनको गृत्समदः | द्यावापृथिव्यौ हविर्धाने वा | गायत्री} य॒ज्ञंदे॒वेषु॑यच्छताम् || {20/21}{2.41.20}{2.4.9.20}{2.8.10.5}{422, 232, 2428} |
आवा᳚मु॒पस्थ॑मद्रुहा¦दे॒वाःसी᳚दन्तुय॒ज्ञियाः᳚ |{शौनको गृत्समदः | द्यावापृथिव्यौ हविर्धाने वा | गायत्री} इ॒हाद्यसोम॑पीतये || {21/21}{2.41.21}{2.4.9.21}{2.8.10.6}{423, 232, 2429} |
[42] कनिक्रददिति तृचस्य सूक्तस्य शौनकोगृत्समदःशकुंतस्त्रिष्टुप् | |
कनि॑क्रदज्ज॒नुषं᳚प्रब्रुवा॒ण¦इय॑र्ति॒वाच॑मरि॒तेव॒नाव᳚म् |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | त्रिष्टुप्} सु॒म॒ङ्गल॑श्चशकुने॒भवा᳚सि॒¦मात्वा॒काचि॑दभि॒भाविश्व्या᳚विदत् || {1/3}{2.42.1}{2.4.10.1}{2.8.11.1}{424, 233, 2430} |
मात्वा᳚श्ये॒नउद्व॑धी॒न्मासु॑प॒र्णो¦मात्वा᳚विद॒दिषु॑मान्वी॒रो,अस्ता᳚ |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | त्रिष्टुप्} पित्र्या॒मनु॑प्र॒दिशं॒कनि॑क्रदत्¦सुम॒ङ्गलो᳚भद्रवा॒दीव॑दे॒ह || {2/3}{2.42.2}{2.4.10.2}{2.8.11.2}{425, 233, 2431} |
अव॑क्रन्ददक्षिण॒तोगृ॒हाणां᳚¦सुम॒ङ्गलो᳚भद्रवा॒दीश॑कुन्ते |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | त्रिष्टुप्} मानः॑स्ते॒नई᳚शत॒माघशं᳚सो¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {3/3}{2.42.3}{2.4.10.3}{2.8.11.3}{426, 233, 2432} |
[43] प्रदक्षिणिदिति तृचस्य सूक्तस्य शौनकोगृत्समदः शकुंतोजगती द्वितीयातिशक्वरी अष्टिर्वा | |
प्र॒द॒क्षि॒णिद॒भिगृ॑णन्तिका॒रवो॒¦वयो॒वद᳚न्तऋतु॒थाश॒कुन्त॑यः |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | जगती} उ॒भेवाचौ᳚वदतिसाम॒गा,इ॑व¦गाय॒त्रंच॒त्रैष्टु॑भं॒चानु॑राजति || {1/3}{2.43.1}{2.4.11.1}{2.8.12.1}{427, 234, 2433} |
उ॒द्गा॒तेव॑शकुने॒साम॑गायसि¦ब्रह्मपु॒त्रइ॑व॒सव॑नेषुशंससि |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | अतिशक्वरी अष्टिर्वा} वृषे᳚ववा॒जीशिशु॑मतीर॒पीत्या᳚¦स॒र्वतो᳚नःशकुनेभ॒द्रमाव॑द¦वि॒श्वतो᳚नःशकुने॒पुण्य॒माव॑द || {2/3}{2.43.2}{2.4.11.2}{2.8.12.2}{428, 234, 2434} |
आ॒वदँ॒स्त्वंश॑कुनेभ॒द्रमाव॑द¦तू॒ष्णीमासी᳚नःसुम॒तिंचि॑किद्धिनः |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | जगती} यदु॒त्पत॒न्वद॑सिकर्क॒रिर्य॑था¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {3/3}{2.43.3}{2.4.11.3}{2.8.12.3}{429, 234, 2435} |