|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (मंडल: 03) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention{मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}{मंडल मन्त्र संख्या,ऋक्संहित सूक्त संख्या,ऋक्संहित मन्त्र संख्या}
[Last updated on: 16-Mar-2025]

[1] सोमस्यमेति त्रयोविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |
सोम॑स्यमात॒वसं॒वक्ष्य॑ग्ने॒¦वह्निं᳚चकर्थवि॒दथे॒यज॑ध्यै |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दे॒वाँ,अच्छा॒दीद्य॑द्‌यु॒ञ्जे,अद्रिं᳚¦शमा॒ये,अ॑ग्नेत॒न्वं᳚जुषस्व || {1/23}{3.1.1}{3.1.1.1}{2.8.13.1}{1, 235, 2436}

प्राञ्चं᳚य॒ज्ञंच॑कृम॒वर्ध॑तां॒गीः¦स॒मिद्भि॑र॒ग्निंनम॑सादुवस्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दि॒वःश॑शासुर्वि॒दथा᳚कवी॒नां¦गृत्सा᳚यचित्त॒वसे᳚गा॒तुमी᳚षुः || {2/23}{3.1.2}{3.1.1.2}{2.8.13.2}{2, 235, 2437}

मयो᳚दधे॒मेधि॑रःपू॒तद॑क्षो¦दि॒वःसु॒बन्धु॑र्ज॒नुषा᳚पृथि॒व्याः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अवि᳚न्दन्नुदर्श॒तम॒प्स्व१॑(अ॒)न्त¦र्दे॒वासो᳚,अ॒ग्निम॒पसि॒स्वसॄ᳚णाम् || {3/23}{3.1.3}{3.1.1.3}{2.8.13.3}{3, 235, 2438}

अव॑र्धयन्‌त्सु॒भगं᳚स॒प्तय॒ह्वीः¦श्वे॒तंज॑ज्ञा॒नम॑रु॒षंम॑हि॒त्वा |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

शिशुं॒जा॒तम॒भ्या᳚रु॒रश्वा᳚¦दे॒वासो᳚,अ॒ग्निंजनि॑मन्‌वपुष्यन् || {4/23}{3.1.4}{3.1.1.4}{2.8.13.4}{4, 235, 2439}

शु॒क्रेभि॒रङ्गै॒रज॑आतत॒न्वान्¦क्रतुं᳚पुना॒नःक॒विभिः॑प॒वित्रैः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

शो॒चिर्वसा᳚नः॒पर्यायु॑र॒पां¦श्रियो᳚मिमीतेबृह॒तीरनू᳚नाः || {5/23}{3.1.5}{3.1.1.5}{2.8.13.5}{5, 235, 2440}

व॒व्राजा᳚सी॒मन॑दती॒रद॑ब्धा¦दि॒वोय॒ह्वीरव॑साना॒,अन॑ग्नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

सना॒,अत्र॑युव॒तयः॒सयो᳚नी॒¦रेकं॒गर्भं᳚दधिरेस॒प्तवाणीः᳚ || {6/23}{3.1.6}{3.1.1.6}{2.8.14.1}{6, 235, 2441}

स्ती॒र्णा,अ॑स्यसं॒हतो᳚वि॒श्वरू᳚पा¦घृ॒तस्य॒योनौ᳚स्र॒वथे॒मधू᳚नाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अस्थु॒रत्र॑धे॒नवः॒पिन्व॑माना¦म॒हीद॒स्मस्य॑मा॒तरा᳚समी॒ची || {7/23}{3.1.7}{3.1.1.7}{2.8.14.2}{7, 235, 2442}

ब॒भ्रा॒णःसू᳚नोसहसो॒व्य॑द्यौ॒द्¦दधा᳚नःशु॒क्रार॑भ॒सावपूं᳚षि |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

श्चोत᳚न्ति॒धारा॒मधु॑नोघृ॒तस्य॒¦वृषा॒यत्र॑वावृ॒धेकाव्ये᳚न || {8/23}{3.1.8}{3.1.1.8}{2.8.14.3}{8, 235, 2443}

पि॒तुश्चि॒दूध॑र्ज॒नुषा᳚विवेद॒¦व्य॑स्य॒धारा᳚,असृज॒द्‌विधेनाः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

गुहा॒चर᳚न्तं॒सखि॑भिःशि॒वेभि॑¦र्दि॒वोय॒ह्वीभि॒र्नगुहा᳚बभूव || {9/23}{3.1.9}{3.1.1.9}{2.8.14.4}{9, 235, 2444}

पि॒तुश्च॒गर्भं᳚जनि॒तुश्च॑बभ्रे¦पू॒र्वीरेको᳚,अधय॒त्‌पीप्या᳚नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

वृष्णे᳚स॒पत्नी॒शुच॑ये॒सब᳚न्धू¦,उ॒भे,अ॑स्मैमनु॒ष्ये॒३॑(ए॒)निपा᳚हि || {10/23}{3.1.10}{3.1.1.10}{2.8.14.5}{10, 235, 2445}

उ॒रौम॒हाँ,अ॑निबा॒धेव॑व॒र्धा¦ऽऽपो᳚,अ॒ग्निंय॒शसः॒संहिपू॒र्वीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

ऋ॒तस्य॒योना᳚वशय॒द्दमू᳚ना¦जामी॒नाम॒ग्निर॒पसि॒स्वसॄ᳚णाम् || {11/23}{3.1.11}{3.1.1.11}{2.8.15.1}{11, 235, 2446}

अ॒क्रोब॒भ्रिःस॑मि॒थेम॒हीनां᳚¦दिदृ॒क्षेयः॑सू॒नवे॒भा,ऋ॑जीकः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

उदु॒स्रिया॒जनि॑ता॒योज॒जाना॒¦पांगर्भो॒नृत॑मोय॒ह्वो,अ॒ग्निः || {12/23}{3.1.12}{3.1.1.12}{2.8.15.2}{12, 235, 2447}

अ॒पांगर्भं᳚दर्श॒तमोष॑धीनां॒¦वना᳚जजानसु॒भगा॒विरू᳚पम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दे॒वास॑श्चि॒न्मन॑सा॒संहिज॒ग्मुः¦पनि॑ष्ठंजा॒तंत॒वसं᳚दुवस्यन् || {13/23}{3.1.13}{3.1.1.13}{2.8.15.3}{13, 235, 2448}

बृ॒हन्त॒इद्‌भा॒नवो॒भा,ऋ॑जीक¦म॒ग्निंस॑चन्तवि॒द्युतो॒शु॒क्राः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

गुहे᳚ववृ॒द्धंसद॑सि॒स्वे,अ॒न्त¦र॑पा॒रऊ॒र्वे,अ॒मृतं॒दुहा᳚नाः || {14/23}{3.1.14}{3.1.1.14}{2.8.15.4}{14, 235, 2449}

ईळे᳚त्वा॒यज॑मानोह॒विर्भि॒¦रीळे᳚सखि॒त्वंसु॑म॒तिंनिका᳚मः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दे॒वैरवो᳚मिमीहि॒संज॑रि॒त्रे¦रक्षा᳚नो॒दम्ये᳚भि॒रनी᳚कैः || {15/23}{3.1.15}{3.1.1.15}{2.8.15.5}{15, 235, 2450}

उ॒प॒क्षे॒तार॒स्तव॑सुप्रणी॒ते¦ऽग्ने॒विश्वा᳚नि॒धन्या॒दधा᳚नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

सु॒रेत॑सा॒श्रव॑सा॒तुञ्ज॑माना¦,अ॒भिष्या᳚मपृतना॒यूँरदे᳚वान् || {16/23}{3.1.16}{3.1.1.16}{2.8.16.1}{16, 235, 2451}

दे॒वाना᳚मभवःके॒तुर॑ग्ने¦म॒न्द्रोविश्वा᳚नि॒काव्या᳚निवि॒द्वान् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प्रति॒मर्ताँ᳚,अवासयो॒दमू᳚ना॒,¦अनु॑दे॒वान्‌र॑थि॒रोया᳚सि॒साध॑न् || {17/23}{3.1.17}{3.1.1.17}{2.8.16.2}{17, 235, 2452}

निदु॑रो॒णे,अ॒मृतो॒मर्त्या᳚नां॒¦राजा᳚ससादवि॒दथा᳚नि॒साध॑न् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

घृ॒तप्र॑तीकउर्वि॒याव्य॑द्यौ¦द॒ग्निर्विश्वा᳚नि॒काव्या᳚निवि॒द्वान् || {18/23}{3.1.18}{3.1.1.18}{2.8.16.3}{18, 235, 2453}

नो᳚गहिस॒ख्येभिः॑शि॒वेभि᳚¦र्म॒हान्‌म॒हीभि॑रू॒तिभिः॑सर॒ण्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अ॒स्मेर॒यिंब॑हु॒लंसंत॑रुत्रं¦सु॒वाचं᳚भा॒गंय॒शसं᳚कृधीनः || {19/23}{3.1.19}{3.1.1.19}{2.8.16.4}{19, 235, 2454}

ए॒ताते᳚,अग्ने॒जनि॑मा॒सना᳚नि॒¦प्रपू॒र्व्याय॒नूत॑नानिवोचम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

म॒हान्ति॒वृष्णे॒सव॑नाकृ॒तेमा¦जन्म᳚ञ्जन्म॒न्‌निहि॑तोजा॒तवे᳚दाः || {20/23}{3.1.20}{3.1.1.20}{2.8.16.5}{20, 235, 2455}

जन्म᳚ञ्जन्म॒न्‌निहि॑तोजा॒तवे᳚दा¦वि॒श्वामि॑त्रेभिरिध्यते॒,अज॑स्रः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्या¦पि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म || {21/23}{3.1.21}{3.1.1.21}{2.8.16.6}{21, 235, 2456}

इ॒मंय॒ज्ञंस॑हसाव॒न्त्वंनो᳚¦देव॒त्राधे᳚हिसुक्रतो॒ररा᳚णः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प्रयं᳚सिहोतर्बृह॒तीरिषो॒नो¦ऽग्ने॒महि॒द्रवि॑ण॒माय॑जस्व || {22/23}{3.1.22}{3.1.1.22}{2.8.16.7}{22, 235, 2457}

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {23/23}{3.1.23}{3.1.1.23}{2.8.16.8}{23, 235, 2458}

[2] वैश्वानरायेति पंचदशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती |
वै॒श्वा॒न॒राय॑धि॒षणा᳚मृता॒वृधे᳚¦घृ॒तंपू॒तम॒ग्नये᳚जनामसि |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

द्वि॒ताहोता᳚रं॒मनु॑षश्चवा॒घतो᳚¦धि॒यारथं॒कुलि॑शः॒समृ᳚ण्वति || {1/15}{3.2.1}{3.1.2.1}{2.8.17.1}{24, 236, 2459}

रो᳚चयज्ज॒नुषा॒रोद॑सी,उ॒भे¦मा॒त्रोर॑भवत्‌पु॒त्रईड्यः॑ |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो᳚हितो¦दू॒ळभो᳚वि॒शामति॑थिर्वि॒भाव॑सुः || {2/15}{3.2.2}{3.1.2.2}{2.8.17.2}{25, 236, 2460}

क्रत्वा॒दक्ष॑स्य॒तरु॑षो॒विध᳚र्मणि¦दे॒वासो᳚,अ॒ग्निंज॑नयन्त॒चित्ति॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

रु॒रु॒चा॒नंभा॒नुना॒ज्योति॑षाम॒हा¦मत्यं॒वाजं᳚सनि॒ष्यन्नुप॑ब्रुवे || {3/15}{3.2.3}{3.1.2.3}{2.8.17.3}{26, 236, 2461}

म॒न्द्रस्य॑सनि॒ष्यन्तो॒वरे᳚ण्यं¦वृणी॒महे॒,अह्र॑यं॒वाज॑मृ॒ग्मिय᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

रा॒तिंभृगू᳚णामु॒शिजं᳚क॒विक्र॑तु¦म॒ग्निंराज᳚न्तंदि॒व्येन॑शो॒चिषा᳚ || {4/15}{3.2.4}{3.1.2.4}{2.8.17.4}{27, 236, 2462}

अ॒ग्निंसु॒म्नाय॑दधिरेपु॒रोजना॒¦वाज॑श्रवसमि॒हवृ॒क्तब᳚र्हिषः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

य॒तस्रु॑चःसु॒रुचं᳚वि॒श्वदे᳚व्यं¦रु॒द्रंय॒ज्ञानां॒साध॑दिष्टिम॒पसा᳚म् || {5/15}{3.2.5}{3.1.2.5}{2.8.17.5}{28, 236, 2463}

पाव॑कशोचे॒तव॒हिक्षयं॒परि॒¦होत᳚र्य॒ज्ञेषु॑वृ॒क्तब᳚र्हिषो॒नरः॑ |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अग्ने॒दुव॑इ॒च्छमा᳚नास॒आप्य॒¦मुपा᳚सते॒द्रवि॑णंधेहि॒तेभ्यः॑ || {6/15}{3.2.6}{3.1.2.6}{2.8.18.1}{29, 236, 2464}

रोद॑सी,अपृण॒दास्व᳚र्म॒ह¦ज्जा॒तंयदे᳚नम॒पसो॒,अधा᳚रयन् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

सो,अ॑ध्व॒राय॒परि॑णीयतेक॒वि¦रत्यो॒वाज॑सातये॒चनो᳚हितः || {7/15}{3.2.7}{3.1.2.7}{2.8.18.2}{30, 236, 2465}

न॒म॒स्यत॑ह॒व्यदा᳚तिंस्वध्व॒रं¦दु॑व॒स्यत॒दम्यं᳚जा॒तवे᳚दसम् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

र॒थीरृ॒तस्य॑बृह॒तोविच॑र्षणि¦र॒ग्निर्दे॒वाना᳚मभवत्‌पु॒रोहि॑तः || {8/15}{3.2.8}{3.1.2.8}{2.8.18.3}{31, 236, 2466}

ति॒स्रोय॒ह्वस्य॑स॒मिधः॒परि॑ज्मनो॒¦ऽग्नेर॑पुनन्नु॒शिजो॒,अमृ॑त्यवः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

तासा॒मेका॒मद॑धु॒र्मर्त्ये॒भुज॑¦मुलो॒कमु॒द्वे,उप॑जा॒मिमी᳚यतुः || {9/15}{3.2.9}{3.1.2.9}{2.8.18.4}{32, 236, 2467}

वि॒शांक॒विंवि॒श्पतिं॒मानु॑षी॒रिषः॒¦संसी᳚मकृण्व॒न्‌त्स्वधि॑तिं॒तेज॑से |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

उ॒द्वतो᳚नि॒वतो᳚याति॒वेवि॑ष॒त्¦गर्भ॑मे॒षुभुव॑नेषुदीधरत् || {10/15}{3.2.10}{3.1.2.10}{2.8.18.5}{33, 236, 2468}

जि᳚न्वतेज॒ठरे᳚षुप्रजज्ञि॒वान्¦वृषा᳚चि॒त्रेषु॒नान॑द॒न्नसिं॒हः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

वै॒श्वा॒न॒रःपृ॑थु॒पाजा॒,अम॑र्त्यो॒¦वसु॒रत्ना॒दय॑मानो॒विदा॒शुषे᳚ || {11/15}{3.2.11}{3.1.2.11}{2.8.19.1}{34, 236, 2469}

वै॒श्वा॒न॒रःप्र॒त्नथा॒नाक॒मारु॑हद्¦दि॒वस्पृ॒ष्ठंभन्द॑मानःसु॒मन्म॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

पू᳚र्व॒वज्ज॒नय᳚ञ्ज॒न्तवे॒धनं᳚¦समा॒नमज्मं॒पर्ये᳚ति॒जागृ॑विः || {12/15}{3.2.12}{3.1.2.12}{2.8.19.2}{35, 236, 2470}

ऋ॒तावा᳚नंय॒ज्ञियं॒विप्र॑मु॒क्थ्य१॑(अ॒)¦मायंद॒धेमा᳚त॒रिश्वा᳚दि॒विक्षय᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

तंचि॒त्रया᳚मं॒हरि॑केशमीमहे¦सुदी॒तिम॒ग्निंसु॑वि॒ताय॒नव्य॑से || {13/15}{3.2.13}{3.1.2.13}{2.8.19.3}{36, 236, 2471}

शुचिं॒याम᳚न्निषि॒रंस्व॒र्दृशं᳚¦के॒तुंदि॒वोरो᳚चन॒स्थामु॑ष॒र्बुध᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अ॒ग्निंमू॒र्धानं᳚दि॒वो,अप्र॑तिष्कुतं॒¦तमी᳚महे॒नम॑सावा॒जिनं᳚बृ॒हत् || {14/15}{3.2.14}{3.1.2.14}{2.8.19.4}{37, 236, 2472}

म॒न्द्रंहोता᳚रं॒शुचि॒मद्व॑याविनं॒¦दमू᳚नसमु॒क्थ्यं᳚वि॒श्वच॑र्षणिम् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

रथं॒चि॒त्रंवपु॑षायदर्श॒तं¦मनु᳚र्हितं॒सद॒मिद्रा॒यई᳚महे || {15/15}{3.2.15}{3.1.2.15}{2.8.19.5}{38, 236, 2473}

[3] वैश्वानरायेत्येकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती |
वै॒श्वा॒न॒राय॑पृथु॒पाज॑से॒विपो॒¦रत्ना᳚विधन्तध॒रुणे᳚षु॒गात॑वे |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अ॒ग्निर्हिदे॒वाँ,अ॒मृतो᳚दुव॒स्य¦त्यथा॒धर्मा᳚णिस॒नता॒दू᳚दुषत् || {1/11}{3.3.1}{3.1.3.1}{2.8.20.1}{39, 237, 2474}

अ॒न्तर्दू॒तोरोद॑सीद॒स्मई᳚यते॒¦होता॒निष॑त्तो॒मनु॑षःपु॒रोहि॑तः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

क्षयं᳚बृ॒हन्तं॒परि॑भूषति॒द्युभि॑¦र्दे॒वेभि॑र॒ग्निरि॑षि॒तोधि॒याव॑सुः || {2/11}{3.3.2}{3.1.3.2}{2.8.20.2}{40, 237, 2475}

के॒तुंय॒ज्ञानां᳚वि॒दथ॑स्य॒साध॑नं॒¦विप्रा᳚सो,अ॒ग्निंम॑हयन्त॒चित्ति॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अपां᳚सि॒यस्मि॒न्नधि॑संद॒धुर्गिर॒¦स्तस्मि᳚न्‌त्सु॒म्नानि॒यज॑मान॒च॑के || {3/11}{3.3.3}{3.1.3.3}{2.8.20.3}{41, 237, 2476}

पि॒ताय॒ज्ञाना॒मसु॑रोविप॒श्चितां᳚¦वि॒मान॑म॒ग्निर्व॒युनं᳚वा॒घता᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

वि॑वेश॒रोद॑सी॒भूरि॑वर्पसा¦पुरुप्रि॒योभ᳚न्दते॒धाम॑भिःक॒विः || {4/11}{3.3.4}{3.1.3.4}{2.8.20.4}{42, 237, 2477}

च॒न्द्रम॒ग्निंच॒न्द्रर॑थं॒हरि᳚व्रतं¦वैश्वान॒रम॑प्सु॒षदं᳚स्व॒र्विद᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

वि॒गा॒हंतूर्णिं॒तवि॑षीभि॒रावृ॑तं॒¦भूर्णिं᳚दे॒वास॑इ॒हसु॒श्रियं᳚दधुः || {5/11}{3.3.5}{3.1.3.5}{2.8.20.5}{43, 237, 2478}

अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्चज॒न्तुभि॑¦स्तन्वा॒नोय॒ज्ञंपु॑रु॒पेश॑संधि॒या |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

र॒थीर॒न्तरी᳚यते॒साध॑दिष्टिभि¦र्जी॒रोदमू᳚ना,अभिशस्ति॒चात॑नः || {6/11}{3.3.6}{3.1.3.6}{2.8.21.1}{44, 237, 2479}

अग्ने॒जर॑स्वस्वप॒त्यआयु᳚¦न्यू॒र्जापि᳚न्वस्व॒समिषो᳚दिदीहिनः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

वयां᳚सिजिन्वबृह॒तश्च॑जागृव¦उ॒शिग्दे॒वाना॒मसि॑सु॒क्रतु᳚र्वि॒पाम् || {7/11}{3.3.7}{3.1.3.7}{2.8.21.2}{45, 237, 2480}

वि॒श्पतिं᳚य॒ह्वमति॑थिं॒नरः॒सदा᳚¦य॒न्तारं᳚धी॒नामु॒शिजं᳚वा॒घता᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

अ॒ध्व॒राणां॒चेत॑नंजा॒तवे᳚दसं॒¦प्रशं᳚सन्ति॒नम॑साजू॒तिभि᳚र्वृ॒धे || {8/11}{3.3.8}{3.1.3.8}{2.8.21.3}{46, 237, 2481}

वि॒भावा᳚दे॒वःसु॒रणः॒परि॑क्षि॒ती¦र॒ग्निर्ब॑भूव॒शव॑सासु॒मद्र॑थः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

तस्य᳚व्र॒तानि॑भूरिपो॒षिणो᳚व॒य¦मुप॑भूषेम॒दम॒सु॑वृ॒क्तिभिः॑ || {9/11}{3.3.9}{3.1.3.9}{2.8.21.4}{47, 237, 2482}

वैश्वा᳚नर॒तव॒धामा॒न्याच॑के॒¦येभिः॑स्व॒र्विदभ॑वोविचक्षण |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

जा॒तआपृ॑णो॒भुव॑नानि॒रोद॑सी॒,¦अग्ने॒ताविश्वा᳚परि॒भूर॑सि॒त्मना᳚ || {10/11}{3.3.10}{3.1.3.10}{2.8.21.5}{48, 237, 2483}

वै॒श्वा॒न॒रस्य॑दं॒सना᳚भ्योबृ॒ह¦दरि॑णा॒देकः॑स्वप॒स्यया᳚क॒विः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती}

उ॒भापि॒तरा᳚म॒हय᳚न्नजायता॒¦ग्निर्द्यावा᳚पृथि॒वीभूरि॑रेतसा || {11/11}{3.3.11}{3.1.3.11}{2.8.21.6}{49, 237, 2484}

[4] समित्समिदित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रइध्मस्तनूनपादिळोबर्हिर्देवीर्द्वारउषासानक्तादैव्यौ होतारौ सरस्वतीळाभारत्यस्त्वष्टावनस्पतिस्वाहाकृतयइतिक्रमेणदेवतास्त्रिष्टुप् |
स॒मित्स॑मित्‌सु॒मना᳚बोध्य॒स्मे¦शु॒चाशु॑चासुम॒तिंरा᳚सि॒वस्वः॑ |{गाथिनो विश्वामित्रः | इध्मः समिद्धोऽग्निर्वा | त्रिष्टुप्}

दे᳚वदे॒वान्‌य॒जथा᳚यवक्षि॒¦सखा॒सखी᳚न्‌त्सु॒मना᳚यक्ष्यग्ने || {1/11}{3.4.1}{3.1.4.1}{2.8.22.1}{50, 238, 2485}

यंदे॒वास॒स्त्रिरह᳚न्ना॒यज᳚न्ते¦दि॒वेदि॑वे॒वरु॑णोमि॒त्रो,अ॒ग्निः |{गाथिनो विश्वामित्रः | तनूनपात् | त्रिष्टुप्}

सेमंय॒ज्ञंमधु॑मन्तंकृधीन॒¦स्तनू᳚नपाद्‌घृ॒तयो᳚निंवि॒धन्त᳚म् || {2/11}{3.4.2}{3.1.4.2}{2.8.22.2}{51, 238, 2486}

प्रदीधि॑तिर्वि॒श्ववा᳚राजिगाति॒¦होता᳚रमि॒ळःप्र॑थ॒मंयज॑ध्यै |{गाथिनो विश्वामित्रः | इळः | त्रिष्टुप्}

अच्छा॒नमो᳚भिर्वृष॒भंव॒न्दध्यै॒¦दे॒वान्‌य॑क्षदिषि॒तोयजी᳚यान् || {3/11}{3.4.3}{3.1.4.3}{2.8.22.3}{52, 238, 2487}

ऊ॒र्ध्वोवां᳚गा॒तुर॑ध्व॒रे,अ॑का¦र्यू॒र्ध्वाशो॒चींषि॒प्रस्थि॑ता॒रजां᳚सि |{गाथिनो विश्वामित्रः | बर्हिः | त्रिष्टुप्}

दि॒वोवा॒नाभा॒न्य॑सादि॒होता᳚¦स्तृणी॒महि॑दे॒वव्य॑चा॒विब॒र्हिः || {4/11}{3.4.4}{3.1.4.4}{2.8.22.4}{53, 238, 2488}

स॒प्तहो॒त्राणि॒मन॑सावृणा॒ना¦,इन्व᳚न्तो॒विश्वं॒प्रति॑यन्नृ॒तेन॑ |{गाथिनो विश्वामित्रः | देवीर्द्वारः | त्रिष्टुप्}

नृ॒पेश॑सोवि॒दथे᳚षु॒प्रजा॒ता¦,अ॒भी॒३॑(ई॒)मंय॒ज्ञंविच॑रन्तपू॒र्वीः || {5/11}{3.4.5}{3.1.4.5}{2.8.22.5}{54, 238, 2489}

भन्द॑माने,उ॒षसा॒,उपा᳚के¦,उ॒तस्म॑येतेत॒न्वा॒३॑(आ॒)विरू᳚पे |{गाथिनो विश्वामित्रः | उषासानक्ता | त्रिष्टुप्}

यथा᳚नोमि॒त्रोवरु॑णो॒जुजो᳚ष॒¦दिन्द्रो᳚म॒रुत्वाँ᳚,उ॒तवा॒महो᳚भिः || {6/11}{3.4.6}{3.1.4.6}{2.8.23.1}{55, 238, 2490}

दैव्या॒होता᳚राप्रथ॒मान्यृ᳚ञ्जे¦स॒प्तपृ॒क्षासः॑स्व॒धया᳚मदन्ति |{गाथिनो विश्वामित्रः | दैव्यौ होतारौ प्रचेतसौ | त्रिष्टुप्}

ऋ॒तंशंस᳚न्तऋ॒तमित्तआ᳚हु॒¦रनु᳚व्र॒तंव्र॑त॒पादीध्या᳚नाः || {7/11}{3.4.7}{3.1.4.7}{2.8.23.2}{56, 238, 2491}

भार॑ती॒भार॑तीभिःस॒जोषा॒,¦इळा᳚दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः |{गाथिनो विश्वामित्रः | तिस्रो देव्यः सरस्वतीळाभारत्यः | त्रिष्टुप्}

सर॑स्वतीसारस्व॒तेभि॑र॒र्वाक्¦ति॒स्रोदे॒वीर्ब॒र्हिरेदंस॑दन्तु || {8/11}{3.4.8}{3.1.4.8}{2.8.23.3}{57, 238, 2492}

तन्न॑स्तु॒रीप॒मध॑पोषयि॒त्नु¦देव॑त्वष्ट॒र्विर॑रा॒णःस्य॑स्व |{गाथिनो विश्वामित्रः | त्वष्टाः | त्रिष्टुप्}

यतो᳚वी॒रःक᳚र्म॒ण्यः॑सु॒दक्षो᳚¦यु॒क्तग्रा᳚वा॒जाय॑तेदे॒वका᳚मः || {9/11}{3.4.9}{3.1.4.9}{2.8.23.4}{58, 238, 2493}

वन॑स्प॒तेऽव॑सृ॒जोप॑दे॒वा¦न॒ग्निर्ह॒विःश॑मि॒तासू᳚दयाति |{गाथिनो विश्वामित्रः | वनस्पतिः | त्रिष्टुप्}

सेदु॒होता᳚स॒त्यत॑रोयजाति॒¦यथा᳚दे॒वानां॒जनि॑मानि॒वेद॑ || {10/11}{3.4.10}{3.1.4.10}{2.8.23.5}{59, 238, 2494}

या᳚ह्यग्नेसमिधा॒नो,अ॒र्वाङ्¦इन्द्रे᳚णदे॒वैःस॒रथं᳚तु॒रेभिः॑ |{गाथिनो विश्वामित्रः | स्वाहाकृतयः | त्रिष्टुप्}

ब॒र्हिर्न॒आस्ता॒मदि॑तिःसुपु॒त्रा¦स्वाहा᳚दे॒वा,अ॒मृता᳚मादयन्ताम् || {11/11}{3.4.11}{3.1.4.11}{2.8.23.6}{60, 238, 2495}

[5] प्रत्यग्निरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् (प्रत्यग्निःप्रकारवः सूक्तयोरन्त्यासांद्यावापृथिव्यादीनांनिपातादृश्यन्तेअतस्तयोर्लिंगोक्तादेवताः पाक्षिकाः) |
प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नो¦ऽबो᳚धि॒विप्रः॑पद॒वीःक॑वी॒नाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

पृ॒थु॒पाजा᳚देव॒यद्भिः॒समि॒द्धो¦ऽप॒द्वारा॒तम॑सो॒वह्नि॑रावः || {1/11}{3.5.1}{3.1.5.1}{2.8.24.1}{61, 239, 2496}

प्रेद्व॒ग्निर्वा᳚वृधे॒स्तोमे᳚भि¦र्गी॒र्भिःस्तो᳚तॄ॒णांन॑म॒स्य॑उ॒क्थैः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

पू॒र्वीरृ॒तस्य॑सं॒दृश॑श्चका॒नः¦संदू॒तो,अ॑द्यौदु॒षसो᳚विरो॒के || {2/11}{3.5.2}{3.1.5.2}{2.8.24.2}{62, 239, 2497}

अधा᳚य्य॒ग्निर्मानु॑षीषुवि॒क्ष्व१॑(अ॒)¦पांगर्भो᳚मि॒त्रऋ॒तेन॒साध॑न् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

ह᳚र्य॒तोय॑ज॒तःसान्व॑स्था॒¦दभू᳚दु॒विप्रो॒हव्यो᳚मती॒नाम् || {3/11}{3.5.3}{3.1.5.3}{2.8.24.3}{63, 239, 2498}

मि॒त्रो,अ॒ग्निर्भ॑वति॒यत्‌समि॑द्धो¦मि॒त्रोहोता॒वरु॑णोजा॒तवे᳚दाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

मि॒त्रो,अ॑ध्व॒र्युरि॑षि॒रोदमू᳚ना¦मि॒त्रःसिन्धू᳚नामु॒तपर्व॑तानाम् || {4/11}{3.5.4}{3.1.5.4}{2.8.24.4}{64, 239, 2499}

पाति॑प्रि॒यंरि॒पो,अग्रं᳚प॒दंवेः¦पाति॑य॒ह्वश्चर॑णं॒सूर्य॑स्य |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

पाति॒नाभा᳚स॒प्तशी᳚र्षाणम॒ग्निः¦पाति॑दे॒वाना᳚मुप॒माद॑मृ॒ष्वः || {5/11}{3.5.5}{3.1.5.5}{2.8.24.5}{65, 239, 2500}

ऋ॒भुश्च॑क्र॒ईड्यं॒चारु॒नाम॒¦विश्वा᳚निदे॒वोव॒युना᳚निवि॒द्वान् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

स॒सस्य॒चर्म॑घृ॒तव॑त्‌प॒दंवे¦स्तदिद॒ग्नीर॑क्ष॒त्यप्र॑युच्छन् || {6/11}{3.5.6}{3.1.5.6}{2.8.25.1}{66, 239, 2501}

योनि॑म॒ग्निर्घृ॒तव᳚न्तमस्थात्¦पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दीद्या᳚नः॒शुचि᳚रृ॒ष्वःपा᳚व॒कः¦पुनः॑पुनर्मा॒तरा॒नव्य॑सीकः || {7/11}{3.5.7}{3.1.5.7}{2.8.25.2}{67, 239, 2502}

स॒द्योजा॒तओष॑धीभिर्ववक्षे॒¦यदी॒वर्ध᳚न्तिप्र॒स्वो᳚घृ॒तेन॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

आप॑इवप्र॒वता॒शुम्भ॑माना¦,उरु॒ष्यद॒ग्निःपि॒त्रोरु॒पस्थे᳚ || {8/11}{3.5.8}{3.1.5.8}{2.8.25.3}{68, 239, 2503}

उदु॑ष्टु॒तःस॒मिधा᳚य॒ह्वो,अ॑द्यौ॒द्¦वर्ष्म᳚न्‌दि॒वो,अधि॒नाभा᳚पृथि॒व्याः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

मि॒त्रो,अ॒ग्निरीड्यो᳚मात॒रिश्वा¦ऽऽदू॒तोव॑क्षद्‌य॒जथा᳚यदे॒वान् || {9/11}{3.5.9}{3.1.5.9}{2.8.25.4}{69, 239, 2504}

उद॑स्तम्भीत्‌स॒मिधा॒नाक॑मृ॒ष्वो॒३॑(ओ॒)¦ऽग्निर्भव᳚न्नुत्त॒मोरो᳚च॒नाना᳚म् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

यदी॒भृगु॑भ्यः॒परि॑मात॒रिश्वा॒¦गुहा॒सन्तं᳚हव्य॒वाहं᳚समी॒धे || {10/11}{3.5.10}{3.1.5.10}{2.8.25.5}{70, 239, 2505}

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {11/11}{3.5.11}{3.1.5.11}{2.8.25.6}{71, 239, 2506}

[6] प्रकारवइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |
प्रका᳚रवोमन॒नाव॒च्यमा᳚ना¦देव॒द्रीचीं᳚नयतदेव॒यन्तः॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

द॒क्षि॒णा॒वाड्‌वा॒जिनी॒प्राच्ये᳚ति¦ह॒विर्भर᳚न्‌त्य॒ग्नये᳚घृ॒ताची᳚ || {1/11}{3.6.1}{3.1.6.1}{2.8.26.1}{72, 240, 2507}

रोद॑सी,अपृणा॒जाय॑मान¦उ॒तप्ररि॑क्था॒,अध॒नुप्र॑यज्यो |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दि॒वश्चि॑दग्नेमहि॒नापृ॑थि॒व्या¦व॒च्यन्तां᳚ते॒वह्न॑यःस॒प्तजि॑ह्वाः || {2/11}{3.6.2}{3.1.6.2}{2.8.26.2}{73, 240, 2508}

द्यौश्च॑त्वापृथि॒वीय॒ज्ञिया᳚सो॒¦निहोता᳚रंसादयन्ते॒दमा᳚य |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

यदी॒विशो॒मानु॑षीर्देव॒यन्तीः॒¦प्रय॑स्वती॒रीळ॑तेशु॒क्रम॒र्चिः || {3/11}{3.6.3}{3.1.6.3}{2.8.26.3}{74, 240, 2509}

म॒हान्‌त्स॒धस्थे᳚ध्रु॒वनिष॑त्तो॒¦ऽन्तर्द्यावा॒माहि॑ने॒हर्य॑माणः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

आस्क्रे᳚स॒पत्नी᳚,अ॒जरे॒,अमृ॑क्ते¦सब॒र्दुघे᳚,उरुगा॒यस्य॑धे॒नू || {4/11}{3.6.4}{3.1.6.4}{2.8.26.4}{75, 240, 2510}

व्र॒ताते᳚,अग्नेमह॒तोम॒हानि॒¦तव॒क्रत्वा॒रोद॑सी॒,त॑तन्थ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

त्वंदू॒तो,अ॑भवो॒जाय॑मान॒¦स्त्वंने॒तावृ॑षभचर्षणी॒नाम् || {5/11}{3.6.5}{3.1.6.5}{2.8.26.5}{76, 240, 2511}

ऋ॒तस्य॑वाके॒शिना᳚यो॒ग्याभि॑¦र्घृत॒स्नुवा॒रोहि॑ताधु॒रिधि॑ष्व |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अथाव॑हदे॒वान्‌दे᳚व॒विश्वा᳚न्¦त्स्वध्व॒राकृ॑णुहिजातवेदः || {6/11}{3.6.6}{3.1.6.6}{2.8.27.1}{77, 240, 2512}

दि॒वश्चि॒दाते᳚रुचयन्तरो॒का¦,उ॒षोवि॑भा॒तीरनु॑भासिपू॒र्वीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अ॒पोयद॑ग्नउ॒शध॒ग्वने᳚षु॒¦होतु᳚र्म॒न्द्रस्य॑प॒नय᳚न्तदे॒वाः || {7/11}{3.6.7}{3.1.6.7}{2.8.27.2}{78, 240, 2513}

उ॒रौवा॒ये,अ॒न्तरि॑क्षे॒मद᳚न्ति¦दि॒वोवा॒येरो᳚च॒नेसन्ति॑दे॒वाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

ऊमा᳚वा॒येसु॒हवा᳚सो॒यज॑त्रा¦,आयेमि॒रेर॒थ्यो᳚,अग्ने॒,अश्वाः᳚ || {8/11}{3.6.8}{3.1.6.8}{2.8.27.3}{79, 240, 2514}

ऐभि॑रग्नेस॒रथं᳚याह्य॒र्वाङ्¦ना᳚नार॒थंवा᳚वि॒भवो॒ह्यश्वाः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

पत्नी᳚वतस्त्रिं॒शतं॒त्रींश्च॑दे॒वा¦न॑नुष्व॒धमाव॑हमा॒दय॑स्व || {9/11}{3.6.9}{3.1.6.9}{2.8.27.4}{80, 240, 2515}

होता॒यस्य॒रोद॑सीचिदु॒र्वी¦य॒ज्ञंय॑ज्ञम॒भिवृ॒धेगृ॑णी॒तः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प्राची᳚,अध्व॒रेव॑तस्थतुःसु॒मेके᳚¦ऋ॒ताव॑री,ऋ॒तजा᳚तस्यस॒त्ये || {10/11}{3.6.10}{3.1.6.10}{2.8.27.5}{81, 240, 2516}

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {11/11}{3.6.11}{3.1.6.11}{2.8.27.6}{82, 240, 2517}

[7] प्रयआरुरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |
प्रआ॒रुःशि॑तिपृ॒ष्ठस्य॑धा॒से¦रामा॒तरा᳚विविशुःस॒प्तवाणीः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प॒रि॒क्षिता᳚पि॒तरा॒संच॑रेते॒¦प्रस॑र्स्रातेदी॒र्घमायुः॑प्र॒यक्षे᳚ || {1/11}{3.7.1}{3.1.7.1}{3.1.1.1}{83, 241, 2518}

दि॒वक्ष॑सोधे॒नवो॒वृष्णो॒,अश्वा᳚¦दे॒वीरात॑स्थौ॒मधु॑म॒द्‌वह᳚न्तीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

ऋ॒तस्य॑त्वा॒सद॑सिक्षेम॒यन्तं॒¦पर्येका᳚चरतिवर्त॒निंगौः || {2/11}{3.7.2}{3.1.7.2}{3.1.1.2}{84, 241, 2519}

सी᳚मरोहत्‌सु॒यमा॒भव᳚न्तीः॒¦पति॑श्चिकि॒त्वान्‌र॑यि॒विद्‌र॑यी॒णाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प्रनील॑पृष्ठो,अत॒सस्य॑धा॒से¦स्ता,अ॑वासयत्‌पुरु॒धप्र॑तीकः || {3/11}{3.7.3}{3.1.7.3}{3.1.1.3}{85, 241, 2520}

महि॑त्वा॒ष्ट्रमू॒र्जय᳚न्तीरजु॒र्यं¦स्त॑भू॒यमा᳚नंव॒हतो᳚वहन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

व्यङ्गे᳚भिर्दिद्युता॒नःस॒धस्थ॒¦एका᳚मिव॒रोद॑सी॒,वि॑वेश || {4/11}{3.7.4}{3.1.7.4}{3.1.1.4}{86, 241, 2521}

जा॒नन्ति॒वृष्णो᳚,अरु॒षस्य॒शेव॑¦मु॒तब्र॒ध्नस्य॒शास॑नेरणन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दि॒वो॒रुचः॑सु॒रुचो॒रोच॑माना॒,¦इळा॒येषां॒गण्या॒माहि॑ना॒गीः || {5/11}{3.7.5}{3.1.7.5}{3.1.1.5}{87, 241, 2522}

उ॒तोपि॒तृभ्यां᳚प्र॒विदानु॒घोषं᳚¦म॒होम॒हद्भ्या᳚मनयन्तशू॒षम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

उ॒क्षाह॒यत्र॒परि॒धान॑म॒क्तो¦रनु॒स्वंधाम॑जरि॒तुर्व॒वक्ष॑ || {6/11}{3.7.6}{3.1.7.6}{3.1.2.1}{88, 241, 2523}

अ॒ध्व॒र्युभिः॑प॒ञ्चभिः॑स॒प्तविप्राः᳚¦प्रि॒यंर॑क्षन्ते॒निहि॑तंप॒दंवेः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

प्राञ्चो᳚मदन्त्यु॒क्षणो᳚,अजु॒र्या¦दे॒वादे॒वाना॒मनु॒हिव्र॒तागुः || {7/11}{3.7.7}{3.1.7.7}{3.1.2.2}{89, 241, 2524}

दैव्या॒होता᳚राप्रथ॒मान्यृ᳚ञ्जे¦स॒प्तपृ॒क्षासः॑स्व॒धया᳚मदन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

ऋ॒तंशंस᳚न्तऋ॒तमित्तआ᳚हु॒¦रनु᳚व्र॒तंव्र॑त॒पादीध्या᳚नाः || {8/11}{3.7.8}{3.1.7.8}{3.1.2.3}{90, 241, 2525}

वृ॒षा॒यन्ते᳚म॒हे,अत्या᳚यपू॒र्वी¦र्वृष्णे᳚चि॒त्राय॑र॒श्मयः॑सुया॒माः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

देव॑होतर्म॒न्द्रत॑रश्चिकि॒त्वान्¦म॒होदे॒वान्‌रोद॑सी॒,एहव॑क्षि || {9/11}{3.7.9}{3.1.7.9}{3.1.2.4}{91, 241, 2526}

पृ॒क्षप्र॑यजोद्रविणःसु॒वाचः॑¦सुके॒तव॑उ॒षसो᳚रे॒वदू᳚षुः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

उ॒तोचि॑दग्नेमहि॒नापृ॑थि॒व्याः¦कृ॒तंचि॒देनः॒संम॒हेद॑शस्य || {10/11}{3.7.10}{3.1.7.10}{3.1.2.5}{92, 241, 2527}

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {11/11}{3.7.11}{3.1.7.11}{3.1.2.6}{93, 241, 2528}

[8] अंजंतीत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोयूपः षष्ठ्यादिपंचानांयूपाः (अष्टम्याविश्वेदेवावा) अंत्ययाव्रश्चन त्रिष्टुप् तृतीयासप्तम्यावनुष्टुभौ |
अ॒ञ्जन्ति॒त्वाम॑ध्व॒रेदे᳚व॒यन्तो॒¦वन॑स्पते॒मधु॑ना॒दैव्ये᳚न |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्}

यदू॒र्ध्वस्तिष्ठा॒द्रवि॑णे॒हध॑त्ता॒द्¦यद्‌वा॒क्षयो᳚मा॒तुर॒स्या,उ॒पस्थे᳚ || {1/11}{3.8.1}{3.1.8.1}{3.1.3.1}{94, 242, 2529}

समि॑द्धस्य॒श्रय॑माणःपु॒रस्ता॒द्¦ब्रह्म॑वन्वा॒नो,अ॒जरं᳚सु॒वीर᳚म् |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्}

आ॒रे,अ॒स्मदम॑तिं॒बाध॑मान॒¦उच्छ्र॑यस्वमह॒तेसौभ॑गाय || {2/11}{3.8.2}{3.1.8.2}{3.1.3.2}{95, 242, 2530}

उच्छ्र॑यस्ववनस्पते॒¦वर्ष्म᳚न्‌पृथि॒व्या,अधि॑ |{गाथिनो विश्वामित्रः | यूपः | अनुष्टुप्}

सुमि॑तीमी॒यमा᳚नो॒¦वर्चो᳚धाय॒ज्ञवा᳚हसे || {3/11}{3.8.3}{3.1.8.3}{3.1.3.3}{96, 242, 2531}

युवा᳚सु॒वासाः॒परि॑वीत॒आगा॒त्¦उ॒श्रेया᳚न्‌भवति॒जाय॑मानः |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्}

तंधीरा᳚सःक॒वय॒उन्न॑यन्ति¦स्वा॒ध्यो॒३॑(ओ॒)मन॑सादेव॒यन्तः॑ || {4/11}{3.8.4}{3.1.8.4}{3.1.3.4}{97, 242, 2532}

जा॒तोजा᳚यतेसुदिन॒त्वे,अह्नां᳚¦सम॒र्यवि॒दथे॒वर्ध॑मानः |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्}

पु॒नन्ति॒धीरा᳚,अ॒पसो᳚मनी॒षा¦दे᳚व॒याविप्र॒उदि॑यर्ति॒वाच᳚म् || {5/11}{3.8.5}{3.1.8.5}{3.1.3.5}{98, 242, 2533}

यान्‌वो॒नरो᳚देव॒यन्तो᳚निमि॒म्यु¦र्वन॑स्पते॒स्वधि॑तिर्वात॒तक्ष॑ |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्}

तेदे॒वासः॒स्वर॑वस्तस्थि॒वांसः॑¦प्र॒जाव॑द॒स्मेदि॑धिषन्तु॒रत्न᳚म् || {6/11}{3.8.6}{3.1.8.6}{3.1.4.1}{99, 242, 2534}

येवृ॒क्णासो॒,अधि॒क्षमि॒¦निमि॑तासोय॒तस्रु॑चः |{गाथिनो विश्वामित्रः | यूपाः | अनुष्टुप्}

तेनो᳚व्यन्तु॒वार्यं᳚¦देव॒त्राक्षे᳚त्र॒साध॑सः || {7/11}{3.8.7}{3.1.8.7}{3.1.4.2}{100, 242, 2535}

आ॒दि॒त्यारु॒द्रावस॑वःसुनी॒था¦द्यावा॒क्षामा᳚पृथि॒वी,अ॒न्तरि॑क्षम् |{गाथिनो विश्वामित्रः | विश्वेदेवा | त्रिष्टुप्}

स॒जोष॑सोय॒ज्ञम॑वन्तुदे॒वा¦,ऊ॒र्ध्वंकृ᳚ण्वन्त्वध्व॒रस्य॑के॒तुम् || {8/11}{3.8.8}{3.1.8.8}{3.1.4.3}{101, 242, 2536}

हं॒सा,इ॑वश्रेणि॒शोयता᳚नाः¦शु॒क्रावसा᳚नाः॒स्वर॑वोन॒आगुः॑ |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्}

उ॒न्नी॒यमा᳚नाःक॒विभिः॑पु॒रस्ता᳚द्¦दे॒वादे॒वाना॒मपि॑यन्ति॒पाथः॑ || {9/11}{3.8.9}{3.1.8.9}{3.1.4.4}{102, 242, 2537}

शृङ्गा᳚णी॒वेच्छृ॒ङ्गिणां॒संद॑दृश्रे¦च॒षाल॑वन्तः॒स्वर॑वःपृथि॒व्याम् |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्}

वा॒घद्भि᳚र्वाविह॒वेश्रोष॑माणा¦,अ॒स्माँ,अ॑वन्तुपृत॒नाज्ये᳚षु || {10/11}{3.8.10}{3.1.8.10}{3.1.4.5}{103, 242, 2538}

वन॑स्पतेश॒तव᳚ल्शो॒विरो᳚ह¦स॒हस्र॑वल्शा॒विव॒यंरु॑हेम |{गाथिनो विश्वामित्रः | व्रश्चनः | त्रिष्टुप्}

यंत्वाम॒यंस्वधि॑ति॒स्तेज॑मानः¦प्रणि॒नाय॑मह॒तेसौभ॑गाय || {11/11}{3.8.11}{3.1.8.11}{3.1.4.6}{104, 242, 2539}

[9] सखायइति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्बृहत्यंत्यात्रिष्टुप् |
सखा᳚यस्त्वाववृमहे¦दे॒वंमर्ता᳚सऊ॒तये᳚ |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

अ॒पांनपा᳚तंसु॒भगं᳚सु॒दीदि॑तिं¦सु॒प्रतू᳚र्तिमने॒हस᳚म् || {1/9}{3.9.1}{3.1.9.1}{3.1.5.1}{105, 243, 2540}

काय॑मानोव॒नात्वं¦यन्मा॒तॄरज॑गन्न॒पः |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

तत्ते᳚,अग्नेप्र॒मृषे᳚नि॒वर्त॑नं॒¦यद्दू॒रेसन्नि॒हाभ॑वः || {2/9}{3.9.2}{3.1.9.2}{3.1.5.2}{106, 243, 2541}

अति॑तृ॒ष्टंव॑वक्षि॒था¦थै॒वसु॒मना᳚,असि |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

प्रप्रा॒न्येयन्ति॒पर्य॒न्यआ᳚सते॒¦येषां᳚स॒ख्ये,असि॑श्रि॒तः || {3/9}{3.9.3}{3.1.9.3}{3.1.5.3}{107, 243, 2542}

ई॒यि॒वांस॒मति॒स्रिधः॒¦शश्व॑ती॒रति॑स॒श्चतः॑ |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

अन्वी᳚मविन्दन्‌निचि॒रासो᳚,अ॒द्रुहो॒¦ऽप्सुसिं॒हमि॑वश्रि॒तम् || {4/9}{3.9.4}{3.1.9.4}{3.1.5.4}{108, 243, 2543}

स॒सृ॒वांस॑मिव॒त्मना॒¦ग्निमि॒त्थाति॒रोहि॑तम् |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

ऐनं᳚नयन्मात॒रिश्वा᳚परा॒वतो᳚¦दे॒वेभ्यो᳚मथि॒तंपरि॑ || {5/9}{3.9.5}{3.1.9.5}{3.1.5.5}{109, 243, 2544}

तंत्वा॒मर्ता᳚,अगृभ्णत¦दे॒वेभ्यो᳚हव्यवाहन |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

विश्वा॒न्‌यद्‌य॒ज्ञाँ,अ॑भि॒पासि॑मानुष॒¦तव॒क्रत्वा᳚यविष्ठ्य || {6/9}{3.9.6}{3.1.9.6}{3.1.6.1}{110, 243, 2545}

तद्‌भ॒द्रंतव॑दं॒सना॒¦पाका᳚यचिच्छदयति |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

त्वांयद॑ग्नेप॒शवः॑स॒मास॑ते॒¦समि॑द्धमपिशर्व॒रे || {7/9}{3.9.7}{3.1.9.7}{3.1.6.2}{111, 243, 2546}

जु॑होतास्वध्व॒रं¦शी॒रंपा᳚व॒कशो᳚चिषम् |{गाथिनो विश्वामित्रः | अग्निः | बृहती}

आ॒शुंदू॒तम॑जि॒रंप्र॒त्नमीड्यं᳚¦श्रु॒ष्टीदे॒वंस॑पर्यत || {8/9}{3.9.8}{3.1.9.8}{3.1.6.3}{112, 243, 2547}

त्रीणि॑श॒तात्रीस॒हस्रा᳚ण्य॒ग्निंत्रिं॒शच्च॑दे॒वानव॑चासपर्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

औक्ष॑न्‌घृ॒तैरस्तृ॑णन्‌ब॒र्हिर॑स्मा॒,¦आदिद्धोता᳚रं॒न्य॑सादयन्त || {9/9}{3.9.9}{3.1.9.9}{3.1.6.4}{113, 243, 2548}

[10] त्वामग्नइतिनवर्चस्यसूक्तस्यगाथिनोविश्वामित्रोग्निरुष्णिक् |
त्वाम॑ग्नेमनी॒षिणः॑¦स॒म्राजं᳚चर्षणी॒नाम् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

दे॒वंमर्ता᳚सइन्धते॒सम॑ध्व॒रे || {1/9}{3.10.1}{3.1.10.1}{3.1.7.1}{114, 244, 2549}

त्वांय॒ज्ञेष्वृ॒त्विज॒¦मग्ने॒होता᳚रमीळते |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

गो॒पा,ऋ॒तस्य॑दीदिहि॒स्वेदमे᳚ || {2/9}{3.10.2}{3.1.10.2}{3.1.7.2}{115, 244, 2550}

घा॒यस्ते॒ददा᳚शति¦स॒मिधा᳚जा॒तवे᳚दसे |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

सो,अ॑ग्नेधत्तेसु॒वीर्यं॒पु॑ष्यति || {3/9}{3.10.3}{3.1.10.3}{3.1.7.3}{116, 244, 2551}

के॒तुर॑ध्व॒राणा᳚¦म॒ग्निर्दे॒वेभि॒राग॑मत् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

अ॒ञ्जा॒नःस॒प्तहोतृ॑भिर्ह॒विष्म॑ते || {4/9}{3.10.4}{3.1.10.4}{3.1.7.4}{117, 244, 2552}

प्रहोत्रे᳚पू॒र्व्यंवचो॒¦ऽग्नये᳚भरताबृ॒हत् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

वि॒पांज्योतीं᳚षि॒बिभ्र॑ते॒वे॒धसे᳚ || {5/9}{3.10.5}{3.1.10.5}{3.1.7.5}{118, 244, 2553}

अ॒ग्निंव॑र्धन्तुनो॒गिरो॒¦यतो॒जाय॑तउ॒क्थ्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

म॒हेवाजा᳚य॒द्रवि॑णायदर्श॒तः || {6/9}{3.10.6}{3.1.10.6}{3.1.8.1}{119, 244, 2554}

अग्ने॒यजि॑ष्ठो,अध्व॒रे¦दे॒वान्‌दे᳚वय॒तेय॑ज |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

होता᳚म॒न्द्रोविरा᳚ज॒स्यति॒स्रिधः॑ || {7/9}{3.10.7}{3.1.10.7}{3.1.8.2}{120, 244, 2555}

नः॑पावकदीदिहि¦द्यु॒मद॒स्मेसु॒वीर्य᳚म् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

भवा᳚स्तो॒तृभ्यो॒,अन्त॑मःस्व॒स्तये᳚ || {8/9}{3.10.8}{3.1.10.8}{3.1.8.3}{121, 244, 2556}

तंत्वा॒विप्रा᳚विप॒न्यवो᳚¦जागृ॒वांसः॒समि᳚न्धते |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

ह॒व्य॒वाह॒मम॑र्त्यंसहो॒वृध᳚म् || {9/9}{3.10.9}{3.1.10.9}{3.1.8.4}{122, 244, 2557}

[11] अग्निर्होतेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री |
अ॒ग्निर्होता᳚पु॒रोहि॑तो¦ऽध्व॒रस्य॒विच॑र्षणिः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

वे᳚दय॒ज्ञमा᳚नु॒षक् || {1/9}{3.11.1}{3.1.11.1}{3.1.9.1}{123, 245, 2558}

ह᳚व्य॒वाळम॑र्त्य¦उ॒शिग्दू॒तश्चनो᳚हितः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अ॒ग्निर्धि॒यासमृ᳚ण्वति || {2/9}{3.11.2}{3.1.11.2}{3.1.9.2}{124, 245, 2559}

अ॒ग्निर्धि॒याचे᳚तति¦के॒तुर्य॒ज्ञस्य॑पू॒र्व्यः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अर्थं॒ह्य॑स्यत॒रणि॑ || {3/9}{3.11.3}{3.1.11.3}{3.1.9.3}{125, 245, 2560}

अ॒ग्निंसू॒नुंसन॑श्रुतं॒¦सह॑सोजा॒तवे᳚दसम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

वह्निं᳚दे॒वा,अ॑कृण्वत || {4/9}{3.11.4}{3.1.11.4}{3.1.9.4}{126, 245, 2561}

अदा᳚भ्यःपुरए॒ता¦वि॒शाम॒ग्निर्मानु॑षीणाम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

तूर्णी॒रथः॒सदा॒नवः॑ || {5/9}{3.11.5}{3.1.11.5}{3.1.9.5}{127, 245, 2562}

सा॒ह्वान्‌विश्वा᳚,अभि॒युजः॒¦क्रतु॑र्दे॒वाना॒ममृ॑क्तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अ॒ग्निस्तु॒विश्र॑वस्तमः || {6/9}{3.11.6}{3.1.11.6}{3.1.10.1}{128, 245, 2563}

अ॒भिप्रयां᳚सि॒वाह॑सा¦दा॒श्वाँ,अ॑श्नोति॒मर्त्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

क्षयं᳚पाव॒कशो᳚चिषः || {7/9}{3.11.7}{3.1.11.7}{3.1.10.2}{129, 245, 2564}

परि॒विश्वा᳚नि॒सुधि॑ता॒¦ऽग्नेर॑श्याम॒मन्म॑भिः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

विप्रा᳚सोजा॒तवे᳚दसः || {8/9}{3.11.8}{3.1.11.8}{3.1.10.3}{130, 245, 2565}

अग्ने॒विश्वा᳚नि॒वार्या॒¦वाजे᳚षुसनिषामहे |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

त्वेदे॒वास॒एरि॑रे || {9/9}{3.11.9}{3.1.11.9}{3.1.10.4}{131, 245, 2566}

[12] इंद्राग्नीइतिनवर्चस्य सूक्तस्य गाथिनो विश्वामित्र‌इंद्राग्नीगायत्री |
इन्द्रा᳚ग्नी॒,ग॑तंसु॒तं¦गी॒र्भिर्नभो॒वरे᳚ण्यम् |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

अ॒स्यपा᳚तंधि॒येषि॒ता || {1/9}{3.12.1}{3.1.12.1}{3.1.11.1}{132, 246, 2567}

इन्द्रा᳚ग्नीजरि॒तुःसचा᳚¦य॒ज्ञोजि॑गाति॒चेत॑नः |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

अ॒यापा᳚तमि॒मंसु॒तम् || {2/9}{3.12.2}{3.1.12.2}{3.1.11.2}{133, 246, 2568}

इन्द्र॑म॒ग्निंक॑वि॒च्छदा᳚¦य॒ज्ञस्य॑जू॒त्यावृ॑णे |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

तासोम॑स्ये॒हतृ᳚म्पताम् || {3/9}{3.12.3}{3.1.12.3}{3.1.11.3}{134, 246, 2569}

तो॒शावृ॑त्र॒हणा᳚हुवे¦स॒जित्वा॒नाप॑राजिता |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

इ॒न्द्रा॒ग्नीवा᳚ज॒सात॑मा || {4/9}{3.12.4}{3.1.12.4}{3.1.11.4}{135, 246, 2570}

प्रवा᳚मर्चन्त्यु॒क्थिनो᳚¦नीथा॒विदो᳚जरि॒तारः॑ |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒,इष॒वृ॑णे || {5/9}{3.12.5}{3.1.12.5}{3.1.11.5}{136, 246, 2571}

इन्द्रा᳚ग्नीनव॒तिंपुरो᳚¦दा॒सप॑त्नीरधूनुतम् |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

सा॒कमेके᳚न॒कर्म॑णा || {6/9}{3.12.6}{3.1.12.6}{3.1.12.1}{137, 246, 2572}

इन्द्रा᳚ग्नी॒,अप॑स॒स्पर्यु¦प॒प्रय᳚न्तिधी॒तयः॑ |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

ऋ॒तस्य॑प॒थ्या॒३॑(आ॒)अनु॑ || {7/9}{3.12.7}{3.1.12.7}{3.1.12.2}{138, 246, 2573}

इन्द्रा᳚ग्नीतवि॒षाणि॑वां¦स॒धस्था᳚नि॒प्रयां᳚सि |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

यु॒वोर॒प्तूर्यं᳚हि॒तम् || {8/9}{3.12.8}{3.1.12.8}{3.1.12.3}{139, 246, 2574}

इन्द्रा᳚ग्नीरोच॒नादि॒वः¦परि॒वाजे᳚षुभूषथः |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री}

तद्‌वां᳚चेति॒प्रवी॒र्य᳚म् || {9/9}{3.12.9}{3.1.12.9}{3.1.12.4}{140, 246, 2575}

[13] प्रवोदेवायेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निरनुष्टुप् |
प्रवो᳚दे॒वाया॒ग्नये॒¦बर्हि॑ष्ठमर्चास्मै |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

गम॑द्दे॒वेभि॒रानो॒¦यजि॑ष्ठोब॒र्हिरास॑दत् || {1/7}{3.13.1}{3.2.1.1}{3.1.13.1}{141, 247, 2576}

ऋ॒तावा॒यस्य॒रोद॑सी॒¦दक्षं॒सच᳚न्तऊ॒तयः॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

ह॒विष्म᳚न्त॒स्तमी᳚ळते॒¦तंस॑नि॒ष्यन्तोऽव॑से || {2/7}{3.13.2}{3.2.1.2}{3.1.13.2}{142, 247, 2577}

य॒न्ताविप्र॑एषां॒¦य॒ज्ञाना॒मथा॒हिषः |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

अ॒ग्निंतंवो᳚दुवस्यत॒¦दाता॒योवनि॑ताम॒घम् || {3/7}{3.13.3}{3.2.1.3}{3.1.13.3}{143, 247, 2578}

नः॒शर्मा᳚णिवी॒तये॒¦ऽग्निर्य॑च्छतु॒शंत॑मा |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

यतो᳚नःप्रु॒ष्णव॒द्‌वसु॑¦दि॒विक्षि॒तिभ्यो᳚,अ॒प्स्वा || {4/7}{3.13.4}{3.2.1.4}{3.1.13.4}{144, 247, 2579}

दी॒दि॒वांस॒मपू᳚र्व्यं॒¦वस्वी᳚भिरस्यधी॒तिभिः॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

ऋक्वा᳚णो,अ॒ग्निमि᳚न्धते॒¦होता᳚रंवि॒श्पतिं᳚वि॒शाम् || {5/7}{3.13.5}{3.2.1.5}{3.1.13.5}{145, 247, 2580}

उ॒तनो॒ब्रह्म᳚न्नविष¦उ॒क्थेषु॑देव॒हूत॑मः |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

शंनः॑शोचाम॒रुद्वृ॒धो¦ऽग्ने᳚सहस्र॒सात॑मः || {6/7}{3.13.6}{3.2.1.6}{3.1.13.6}{146, 247, 2581}

नूनो᳚रास्वस॒हस्र॑वत्¦तो॒कव॑त्‌पुष्टि॒मद्‌वसु॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्}

द्यु॒मद॑ग्नेसु॒वीर्यं॒¦वर्षि॑ष्ठ॒मनु॑पक्षितम् || {7/7}{3.13.7}{3.2.1.7}{3.1.13.7}{147, 247, 2582}

[14] आहोतेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निस्त्रिष्टुप् |
होता᳚म॒न्द्रोवि॒दथा᳚न्यस्थात्¦स॒त्योयज्वा᳚क॒वित॑मः॒वे॒धाः |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

वि॒द्युद्र॑थः॒सह॑सस्पु॒त्रो,अ॒ग्निः¦शो॒चिष्के᳚शःपृथि॒व्यांपाजो᳚,अश्रेत् || {1/7}{3.14.1}{3.2.2.1}{3.1.14.1}{148, 248, 2583}

अया᳚मिते॒नम॑उक्तिंजुषस्व॒¦ऋता᳚व॒स्तुभ्यं॒चेत॑तेसहस्वः |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

वि॒द्वाँ,व॑क्षिवि॒दुषो॒निष॑त्सि॒¦मध्य॒ब॒र्हिरू॒तये᳚यजत्र || {2/7}{3.14.2}{3.2.2.2}{3.1.14.2}{149, 248, 2584}

द्रव॑तांउ॒षसा᳚वा॒जय᳚न्ती॒,¦अग्ने॒वात॑स्यप॒थ्या᳚भि॒रच्छ॑ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

यत्‌सी᳚म॒ञ्जन्ति॑पू॒र्व्यंह॒विर्भि॒¦राव॒न्धुरे᳚वतस्थतुर्दुरो॒णे || {3/7}{3.14.3}{3.2.2.3}{3.1.14.3}{150, 248, 2585}

मि॒त्रश्च॒तुभ्यं॒वरु॑णःसह॒स्वो¦ऽग्ने॒विश्वे᳚म॒रुतः॑सु॒म्नम॑र्चन् |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

यच्छो॒चिषा᳚सहसस्पुत्र॒तिष्ठा᳚,¦अ॒भिक्षि॒तीःप्र॒थय॒न्‌त्सूर्यो॒नॄन् || {4/7}{3.14.4}{3.2.2.4}{3.1.14.4}{151, 248, 2586}

व॒यंते᳚,अ॒द्यर॑रि॒माहिकाम॑¦मुत्ता॒नह॑स्ता॒नम॑सोप॒सद्य॑ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

यजि॑ष्ठेन॒मन॑सायक्षिदे॒वा¦नस्रे᳚धता॒मन्म॑ना॒विप्रो᳚,अग्ने || {5/7}{3.14.5}{3.2.2.5}{3.1.14.5}{152, 248, 2587}

त्वद्धिपु॑त्रसहसो॒विपू॒र्वी¦र्दे॒वस्य॒यन्त्यू॒तयो॒विवाजाः᳚ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

त्वंदे᳚हिसह॒स्रिणं᳚र॒यिंनो᳚¦ऽद्रो॒घेण॒वच॑सास॒त्यम॑ग्ने || {6/7}{3.14.6}{3.2.2.6}{3.1.14.6}{153, 248, 2588}

तुभ्यं᳚दक्षकविक्रतो॒यानी॒मा¦देव॒मर्ता᳚सो,अध्व॒रे,अक᳚र्म |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्}

त्वंविश्व॑स्यसु॒रथ॑स्यबोधि॒¦सर्वं॒तद॑ग्ने,अमृतस्वदे॒ह || {7/7}{3.14.7}{3.2.2.7}{3.1.14.7}{154, 248, 2589}

[15] विपाजसेतिसप्तर्चस्य सूक्तस्य कात्य उत्कीलोग्निस्त्रिष्टुप् |
विपाज॑सापृ॒थुना॒शोशु॑चानो॒¦बाध॑स्वद्वि॒षोर॒क्षसो॒,अमी᳚वाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

सु॒शर्म॑णोबृह॒तःशर्म॑णिस्या¦म॒ग्नेर॒हंसु॒हव॑स्य॒प्रणी᳚तौ || {1/7}{3.15.1}{3.2.3.1}{3.1.15.1}{155, 249, 2590}

त्वंनो᳚,अ॒स्या,उ॒षसो॒व्यु॑ष्टौ॒¦त्वंसूर॒उदि॑तेबोधिगो॒पाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

जन्मे᳚व॒नित्यं॒तन॑यंजुषस्व॒¦स्तोमं᳚मे,अग्नेत॒न्वा᳚सुजात || {2/7}{3.15.2}{3.2.3.2}{3.1.15.2}{156, 249, 2591}

त्वंनृ॒चक्षा᳚वृष॒भानु॑पू॒र्वीः¦कृ॒ष्णास्व॑ग्ने,अरु॒षोविभा᳚हि |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

वसो॒नेषि॑च॒पर्षि॒चात्यंहः॑¦कृ॒धीनो᳚रा॒यउ॒शिजो᳚यविष्ठ || {3/7}{3.15.3}{3.2.3.3}{3.1.15.3}{157, 249, 2592}

अषा᳚ळ्हो,अग्नेवृष॒भोदि॑दीहि॒¦पुरो॒विश्वाः॒सौभ॑गासंजिगी॒वान् |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

य॒ज्ञस्य॑ने॒ताप्र॑थ॒मस्य॑पा॒यो¦र्जात॑वेदोबृह॒तःसु॑प्रणीते || {4/7}{3.15.4}{3.2.3.4}{3.1.15.4}{158, 249, 2593}

अच्छि॑द्रा॒शर्म॑जरितःपु॒रूणि॑¦दे॒वाँ,अच्छा॒दीद्या᳚नःसुमे॒धाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

रथो॒सस्नि॑र॒भिव॑क्षि॒वाज॒¦मग्ने॒त्वंरोद॑सीनःसु॒मेके᳚ || {5/7}{3.15.5}{3.2.3.5}{3.1.15.5}{159, 249, 2594}

प्रपी᳚पयवृषभ॒जिन्व॒वाजा॒¦नग्ने॒त्वंरोद॑सीनःसु॒दोघे᳚ |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

दे॒वेभि॑र्देवसु॒रुचा᳚रुचा॒नो¦मानो॒मर्त॑स्यदुर्म॒तिःपरि॑ष्ठात् || {6/7}{3.15.6}{3.2.3.6}{3.1.15.6}{160, 249, 2595}

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {7/7}{3.15.7}{3.2.3.7}{3.1.15.7}{161, 249, 2596}

[16] अयमग्निरितिषडृचस्य सूक्तस्य कात्य उत्कीलोग्निः आद्यातृतीयापंचम्योबृहत्यः द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः
अ॒यम॒ग्निःसु॒वीर्य॒स्ये¦शे᳚म॒हःसौभ॑गस्य |{कात्य उत्कीलः | अग्निः | बृहत्यः}

रा॒यई᳚शेस्वप॒त्यस्य॒गोम॑त॒¦ईशे᳚वृत्र॒हथा᳚नाम् || {1/6}{3.16.1}{3.2.4.1}{3.1.16.1}{162, 250, 2597}

इ॒मंन॑रोमरुतःसश्चता॒वृधं॒¦यस्मि॒न्‌रायः॒शेवृ॑धासः |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः}

अ॒भियेसन्ति॒पृत॑नासुदू॒ढ्यो᳚¦वि॒श्वाहा॒शत्रु॑माद॒भुः || {2/6}{3.16.2}{3.2.4.2}{3.1.16.2}{163, 250, 2598}

त्वंनो᳚रा॒यःशि॑शीहि॒¦मीढ्वो᳚,अग्नेसु॒वीर्य॑स्य |{कात्य उत्कीलः | अग्निः | बृहत्यः}

तुवि॑द्युम्न॒वर्षि॑ष्ठस्यप्र॒जाव॑तो¦ऽनमी॒वस्य॑शु॒ष्मिणः॑ || {3/6}{3.16.3}{3.2.4.3}{3.1.16.3}{164, 250, 2599}

चक्रि॒र्योविश्वा॒भुव॑ना॒भिसा᳚स॒हि¦श्चक्रि॑र्दे॒वेष्वादुवः॑ |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः}

दे॒वेषु॒यत॑त॒सु॒वीर्य॒¦शंस॑उ॒तनृ॒णाम् || {4/6}{3.16.4}{3.2.4.4}{3.1.16.4}{165, 250, 2600}

मानो᳚,अ॒ग्नेऽम॑तये॒¦मावीर॑तायैरीरधः |{कात्य उत्कीलः | अग्निः | बृहत्यः}

मागोता᳚यैसहसस्पुत्र॒मानि॒दे¦ऽप॒द्वेषां॒स्याकृ॑धि || {5/6}{3.16.5}{3.2.4.5}{3.1.16.5}{166, 250, 2601}

श॒ग्धिवाज॑स्यसुभगप्र॒जाव॒तो¦ऽग्ने᳚बृह॒तो,अ॑ध्व॒रे |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः}

संरा॒याभूय॑सासृजमयो॒भुना॒¦तुवि॑द्युम्न॒यश॑स्वता || {6/6}{3.16.6}{3.2.4.6}{3.1.16.6}{167, 250, 2602}

[17] समिध्यमानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् |
स॒मि॒ध्यमा᳚नःप्रथ॒मानु॒धर्मा॒¦सम॒क्तुभि॑रज्यतेवि॒श्ववा᳚रः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

शो॒चिष्के᳚शोघृ॒तनि᳚र्णिक्‌पाव॒कः¦सु॑य॒ज्ञो,अ॒ग्निर्य॒जथा᳚यदे॒वान् || {1/5}{3.17.1}{3.2.5.1}{3.1.17.1}{168, 251, 2603}

यथाय॑जोहो॒त्रम॑ग्नेपृथि॒व्या¦यथा᳚दि॒वोजा᳚तवेदश्चिकि॒त्वान् |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

ए॒वानेन॑ह॒विषा᳚यक्षिदे॒वान्¦म॑नु॒ष्वद्‌य॒ज्ञंप्रति॑रे॒मम॒द्य || {2/5}{3.17.2}{3.2.5.2}{3.1.17.2}{169, 251, 2604}

त्रीण्यायूं᳚षि॒तव॑जातवेद¦स्ति॒स्रआ॒जानी᳚रु॒षस॑स्ते,अग्ने |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

ताभि॑र्दे॒वाना॒मवो᳚यक्षिवि॒द्वा¦नथा᳚भव॒यज॑मानाय॒शंयोः || {3/5}{3.17.3}{3.2.5.3}{3.1.17.3}{170, 251, 2605}

अ॒ग्निंसु॑दी॒तिंसु॒दृशं᳚गृ॒णन्तो᳚¦नम॒स्याम॒स्त्वेड्यं᳚जातवेदः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

त्वांदू॒तम॑र॒तिंह᳚व्य॒वाहं᳚¦दे॒वा,अ॑कृण्वन्न॒मृत॑स्य॒नाभि᳚म् || {4/5}{3.17.4}{3.2.5.4}{3.1.17.4}{171, 251, 2606}

यस्त्वद्धोता॒पूर्वो᳚,अग्ने॒यजी᳚यान्¦द्वि॒ताच॒सत्ता᳚स्व॒धया᳚श॒म्भुः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

तस्यानु॒धर्म॒प्रय॑जाचिकि॒त्वो¦था᳚नोधा,अध्व॒रंदे॒ववी᳚तौ || {5/5}{3.17.5}{3.2.5.5}{3.1.17.5}{172, 251, 2607}

[18] भवानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् |
भवा᳚नो,अग्नेसु॒मना॒,उपे᳚तौ॒¦सखे᳚व॒सख्ये᳚पि॒तरे᳚वसा॒धुः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

पु॒रु॒द्रुहो॒हिक्षि॒तयो॒जना᳚नां॒¦प्रति॑प्रती॒चीर्द॑हता॒दरा᳚तीः || {1/5}{3.18.1}{3.2.6.1}{3.1.18.1}{173, 252, 2608}

तपो॒ष्व॑ग्ने॒,अन्त॑राँ,अ॒मित्रा॒न्¦तपा॒शंस॒मर॑रुषः॒पर॑स्य |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

तपो᳚वसोचिकिता॒नो,अ॒चित्ता॒न्¦विते᳚तिष्ठन्ताम॒जरा᳚,अ॒यासः॑ || {2/5}{3.18.2}{3.2.6.2}{3.1.18.2}{174, 252, 2609}

इ॒ध्मेना᳚ग्नइ॒च्छमा᳚नोघृ॒तेन॑¦जु॒होमि॑ह॒व्यंतर॑से॒बला᳚य |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

याव॒दीशे॒ब्रह्म॑णा॒वन्द॑मान¦इ॒मांधियं᳚शत॒सेया᳚यदे॒वीम् || {3/5}{3.18.3}{3.2.6.3}{3.1.18.3}{175, 252, 2610}

उच्छो॒चिषा᳚सहसस्‌पुत्रस्तु॒तो¦बृ॒हद्‌वयः॑शशमा॒नेषु॑धेहि |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

रे॒वद॑ग्नेवि॒श्वामि॑त्रेषु॒शंयो¦र्म᳚र्मृ॒ज्माते᳚त॒न्व१॑(अं॒)भूरि॒कृत्वः॑ || {4/5}{3.18.4}{3.2.6.4}{3.1.18.4}{176, 252, 2611}

कृ॒धिरत्नं᳚सुसनित॒र्धना᳚नां॒¦घेद॑ग्नेभवसि॒यत्‌समि॑द्धः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्}

स्तो॒तुर्दु॑रो॒णेसु॒भग॑स्यरे॒वत्¦सृ॒प्राक॒रस्ना᳚दधिषे॒वपूं᳚षि || {5/5}{3.18.5}{3.2.6.5}{3.1.18.5}{177, 252, 2612}

[19] अग्निंहोतारमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निस्त्रिष्टुप् |
अ॒ग्निंहोता᳚रं॒प्रवृ॑णेमि॒येधे॒¦गृत्सं᳚क॒विंवि॑श्व॒विद॒ममू᳚रम् |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

नो᳚यक्षद्दे॒वता᳚ता॒यजी᳚यान्¦रा॒येवाजा᳚यवनतेम॒घानि॑ || {1/5}{3.19.1}{3.2.7.1}{3.1.19.1}{178, 253, 2613}

प्रते᳚,अग्नेह॒विष्म॑तीमिय॒¦र्म्यच्छा᳚सुद्यु॒म्नांरा॒तिनीं᳚घृ॒ताची᳚म् |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

प्र॒द॒क्षि॒णिद्दे॒वता᳚तिमुरा॒णः¦संरा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् || {2/5}{3.19.2}{3.2.7.2}{3.1.19.2}{179, 253, 2614}

तेजी᳚यसा॒मन॑सा॒त्वोत॑¦उ॒तशि॑क्षस्वप॒त्यस्य॑शि॒क्षोः |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

अग्ने᳚रा॒योनृत॑मस्य॒प्रभू᳚तौ¦भू॒याम॑तेसुष्टु॒तय॑श्च॒वस्वः॑ || {3/5}{3.19.3}{3.2.7.3}{3.1.19.3}{180, 253, 2615}

भूरी᳚णि॒हित्वेद॑धि॒रे,अनी॒का¦ग्ने᳚दे॒वस्य॒यज्य॑वो॒जना᳚सः |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

व॑हदे॒वता᳚तिंयविष्ठ॒¦शर्धो॒यद॒द्यदि॒व्यंयजा᳚सि || {4/5}{3.19.4}{3.2.7.4}{3.1.19.4}{181, 253, 2616}

यत्‌त्वा॒होता᳚रम॒नज᳚न्‌मि॒येधे᳚¦निषा॒दय᳚न्तोय॒जथा᳚यदे॒वाः |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

त्वंनो᳚,अग्नेऽवि॒तेहबो॒ध्य¦धि॒श्रवां᳚सिधेहिनस्त॒नूषु॑ || {5/5}{3.19.5}{3.2.7.5}{3.1.19.5}{182, 253, 2617}

[20] अग्निमुषसमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यांत्ययोर्विश्वेदेवास्त्रिष्टुप् |
अ॒ग्निमु॒षस॑म॒श्विना᳚दधि॒क्रां¦व्यु॑ष्टिषुहवते॒वह्नि॑रु॒क्थैः |{कौशिको गाथी | विश्वदेवाः | त्रिष्टुप्}

सु॒ज्योति॑षोनःशृण्वन्तुदे॒वाः¦स॒जोष॑सो,अध्व॒रंवा᳚वशा॒नाः || {1/5}{3.20.1}{3.2.8.1}{3.1.20.1}{183, 254, 2618}

अग्ने॒त्रीते॒वाजि॑ना॒त्रीष॒धस्था᳚¦ति॒स्रस्ते᳚जि॒ह्वा,ऋ॑तजातपू॒र्वीः |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

ति॒स्रउ॑तेत॒न्वो᳚दे॒ववा᳚ता॒¦स्ताभि᳚र्नःपाहि॒गिरो॒,अप्र॑युच्छन् || {2/5}{3.20.2}{3.2.8.2}{3.1.20.2}{184, 254, 2619}

अग्ने॒भूरी᳚णि॒तव॑जातवेदो॒¦देव॑स्वधावो॒ऽमृत॑स्य॒नाम॑ |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

याश्च॑मा॒यामा॒यिनां᳚विश्वमिन्व॒¦त्वेपू॒र्वीःसं᳚द॒धुःपृ॑ष्टबन्धो || {3/5}{3.20.3}{3.2.8.3}{3.1.20.3}{185, 254, 2620}

अ॒ग्निर्ने॒ताभग॑इवक्षिती॒नां¦दैवी᳚नांदे॒वऋ॑तु॒पा,ऋ॒तावा᳚ |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

वृ॑त्र॒हास॒नयो᳚वि॒श्ववे᳚दाः॒¦पर्ष॒द्‌विश्वाति॑दुरि॒तागृ॒णन्त᳚म् || {4/5}{3.20.4}{3.2.8.4}{3.1.20.4}{186, 254, 2621}

द॒धि॒क्राम॒ग्निमु॒षसं᳚दे॒वीं¦बृह॒स्पतिं᳚सवि॒तारं᳚दे॒वम् |{कौशिको गाथी | विश्वदेवाः | त्रिष्टुप्}

अ॒श्विना᳚मि॒त्रावरु॑णा॒भगं᳚च॒¦वसू᳚न्‌रु॒द्राँ,आ᳚दि॒त्याँ,इ॒हहु॑वे || {5/5}{3.20.5}{3.2.8.5}{3.1.20.5}{187, 254, 2622}

[21] इमंनइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यात्रिष्टुप् द्वितीयातृतीयेनुष्टुभौ चतुर्थीविराड्रूपांत्यासतोबृहती |
इ॒मंनो᳚य॒ज्ञम॒मृते᳚षुधेही॒¦माह॒व्याजा᳚तवेदोजुषस्व |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

स्तो॒काना᳚मग्ने॒मेद॑सोघृ॒तस्य॒¦होतः॒प्राशा᳚नप्रथ॒मोनि॒षद्य॑ || {1/5}{3.21.1}{3.2.9.1}{3.1.21.1}{188, 255, 2623}

घृ॒तव᳚न्तःपावकते¦स्तो॒काःश्चो᳚तन्ति॒मेद॑सः |{कौशिको गाथी | अग्निः | अनुष्टुप्}

स्वध᳚र्मन्‌दे॒ववी᳚तये॒¦श्रेष्ठं᳚नोधेहि॒वार्य᳚म् || {2/5}{3.21.2}{3.2.9.2}{3.1.21.2}{189, 255, 2624}

तुभ्यं᳚स्तो॒काघृ॑त॒श्चुतो¦ऽग्ने॒विप्रा᳚यसन्त्य |{कौशिको गाथी | अग्निः | अनुष्टुप्}

ऋषिः॒श्रेष्ठः॒समि॑ध्यसे¦य॒ज्ञस्य॑प्रावि॒ताभ॑व || {3/5}{3.21.3}{3.2.9.3}{3.1.21.3}{190, 255, 2625}

तुभ्यं᳚श्चोतन्त्यध्रिगोशचीवः¦स्तो॒कासो᳚,अग्ने॒मेद॑सोघृ॒तस्य॑ |{कौशिको गाथी | अग्निः | विराड्रूपा}

क॒वि॒श॒स्तोबृ॑ह॒ताभा॒नुनागा᳚¦ह॒व्याजु॑षस्वमेधिर || {4/5}{3.21.4}{3.2.9.4}{3.1.21.4}{191, 255, 2626}

ओजि॑ष्ठंतेमध्य॒तोमेद॒उद्भृ॑तं॒¦प्रते᳚व॒यंद॑दामहे |{कौशिको गाथी | अग्निः | सतोबृहती}

श्चोत᳚न्तितेवसोस्तो॒का,अधि॑त्व॒चि¦प्रति॒तान्‌दे᳚व॒शोवि॑हि || {5/5}{3.21.5}{3.2.9.5}{3.1.21.5}{192, 255, 2627}

[22] अयंसइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निरूपांत्यायाः पुरीष्याग्नयस्त्रिष्टुप् चतुर्थ्यनुष्टुप् |
अ॒यंसो,अ॒ग्निर्यस्मि॒न्‌त्सोम॒मिन्द्रः॑¦सु॒तंद॒धेज॒ठरे᳚वावशा॒नः |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

स॒ह॒स्रिणं॒वाज॒मत्यं॒सप्तिं᳚¦सस॒वान्‌त्सन्‌त्स्तू᳚यसेजातवेदः || {1/5}{3.22.1}{3.2.10.1}{3.1.22.1}{193, 256, 2628}

अग्ने॒यत्ते᳚दि॒विवर्चः॑पृथि॒व्यां¦यदोष॑धीष्व॒प्स्वाय॑जत्र |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

येना॒न्तरि॑क्षमु॒र्वा᳚त॒तन्थ॑¦त्वे॒षःभा॒नुर᳚र्ण॒वोनृ॒चक्षाः᳚ || {2/5}{3.22.2}{3.2.10.2}{3.1.22.2}{194, 256, 2629}

अग्ने᳚दि॒वो,अर्ण॒मच्छा᳚जिगा॒स्य¦च्छा᳚दे॒वाँ,ऊ᳚चिषे॒धिष्ण्या॒ये |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

यारो᳚च॒नेप॒रस्ता॒त्‌सूर्य॑स्य॒¦याश्चा॒वस्ता᳚दुप॒तिष्ठ᳚न्त॒आपः॑ || {3/5}{3.22.3}{3.2.10.3}{3.1.22.3}{195, 256, 2630}

पु॒री॒ष्या᳚सो,अ॒ग्नयः॑¦प्राव॒णेभिः॑स॒जोष॑सः |{कौशिको गाथी | पुरीष्या अग्नयः | अनुष्टुप्}

जु॒षन्तां᳚य॒ज्ञम॒द्रुहो᳚¦ऽनमी॒वा,इषो᳚म॒हीः || {4/5}{3.22.4}{3.2.10.4}{3.1.22.4}{196, 256, 2631}

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |{कौशिको गाथी | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {5/5}{3.22.5}{3.2.10.5}{3.1.22.5}{197, 256, 2632}

[23] निर्मथितइति पंचर्चस्य सूक्तस्य भारतौदेवश्रवोदेववातावग्निस्त्रिष्टुप् तृतीयासतोबृहती |
निर्म॑थितः॒सुधि॑त॒स॒धस्थे॒¦युवा᳚क॒विर॑ध्व॒रस्य॑प्रणे॒ता |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्}

जूर्य॑त्स्व॒ग्निर॒जरो॒वने॒ष्व¦त्रा᳚दधे,अ॒मृतं᳚जा॒तवे᳚दाः || {1/5}{3.23.1}{3.2.11.1}{3.1.23.1}{198, 257, 2633}

अम᳚न्थिष्टां॒भार॑तारे॒वद॒ग्निं¦दे॒वश्र॑वादे॒ववा᳚तःसु॒दक्ष᳚म् |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्}

अग्ने॒विप॑श्यबृह॒ताभिरा॒ये¦षांनो᳚ने॒ताभ॑वता॒दनु॒द्यून् || {2/5}{3.23.2}{3.2.11.2}{3.1.23.2}{199, 257, 2634}

दश॒क्षिपः॑पू॒र्व्यंसी᳚मजीजन॒न्¦त्सुजा᳚तंमा॒तृषु॑प्रि॒यम् |{भारतौ देवश्रवोदेववातौ | अग्निः | सतोबृहती}

अ॒ग्निंस्तु॑हिदैववा॒तंदे᳚वश्रवो॒¦योजना᳚ना॒मस॑द्‌व॒शी || {3/5}{3.23.3}{3.2.11.3}{3.1.23.3}{200, 257, 2635}

नित्वा᳚दधे॒वर॒पृ॑थि॒व्या¦,इळा᳚यास्प॒देसु॑दिन॒त्वे,अह्ना᳚म् |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्}

दृ॒षद्व॑त्यां॒मानु॑षआप॒यायां॒¦सर॑स्वत्यांरे॒वद॑ग्नेदिदीहि || {4/5}{3.23.4}{3.2.11.4}{3.1.23.4}{201, 257, 2636}

इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्}

स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {5/5}{3.23.5}{3.2.11.5}{3.1.23.5}{202, 257, 2637}

[24] अग्नेसहस्वेति पंचर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निर्गायत्री आद्यानुष्टुप् |
अग्ने॒सह॑स्व॒पृत॑ना¦,अ॒भिमा᳚ती॒रपा᳚स्य |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्}

दु॒ष्टर॒स्तर॒न्नरा᳚ती॒¦र्वर्चो᳚धाय॒ज्ञवा᳚हसे || {1/5}{3.24.1}{3.2.12.1}{3.1.24.1}{203, 258, 2638}

अग्न॑इ॒ळासमि॑ध्यसे¦वी॒तिहो᳚त्रो॒,अम॑र्त्यः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

जु॒षस्व॒सूनो᳚,अध्व॒रम् || {2/5}{3.24.2}{3.2.12.2}{3.1.24.2}{204, 258, 2639}

अग्ने᳚द्यु॒म्नेन॑जागृवे॒¦सह॑सःसूनवाहुत |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

एदंब॒र्हिःस॑दो॒मम॑ || {3/5}{3.24.3}{3.2.12.3}{3.1.24.3}{205, 258, 2640}

अग्ने॒विश्वे᳚भिर॒ग्निभि॑¦र्दे॒वेभि᳚र्महया॒गिरः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

य॒ज्ञेषु॒उ॑चा॒यवः॑ || {4/5}{3.24.4}{3.2.12.4}{3.1.24.4}{206, 258, 2641}

अग्ने॒दादा॒शुषे᳚र॒यिं¦वी॒रव᳚न्तं॒परी᳚णसम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

शि॒शी॒हिनः॑सूनु॒मतः॑ || {5/5}{3.24.5}{3.2.12.5}{3.1.24.5}{207, 258, 2642}

[25] अग्नेदिवइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निश्चतुर्थ्या इंद्राग्नीविराट् |
अग्ने᳚दि॒वःसू॒नुर॑सि॒प्रचे᳚ता॒¦स्तना᳚पृथि॒व्या,उ॒तवि॒श्ववे᳚दाः |{गाथिनो विश्वामित्रः | अग्निः | विराट्}

ऋध॑ग्‌दे॒वाँ,इ॒हय॑जाचिकित्वः || {1/5}{3.25.1}{3.2.13.1}{3.1.25.1}{208, 259, 2643}

अ॒ग्निःस॑नोतिवी॒र्या᳚णिवि॒द्वान्¦त्स॒नोति॒वाज॑म॒मृता᳚य॒भूष॑न् |{गाथिनो विश्वामित्रः | अग्निः | विराट्}

नो᳚दे॒वाँ,एहव॑हापुरुक्षो || {2/5}{3.25.2}{3.2.13.2}{3.1.25.2}{209, 259, 2644}

अ॒ग्निर्द्यावा᳚पृथि॒वीवि॒श्वज᳚न्ये॒,¦भा᳚तिदे॒वी,अ॒मृते॒,अमू᳚रः |{गाथिनो विश्वामित्रः | अग्निः | विराट्}

क्षय॒न्‌वाजैः᳚पुरुश्च॒न्द्रोनमो᳚भिः || {3/5}{3.25.3}{3.2.13.3}{3.1.25.3}{210, 259, 2645}

अग्न॒इन्द्र॑श्चदा॒शुषो᳚दुरो॒णे¦सु॒ताव॑तोय॒ज्ञमि॒होप॑यातम् |{गाथिनो विश्वामित्रः | अग्नीन्द्रौ | विराट्}

अम॑र्धन्तासोम॒पेया᳚यदेवा || {4/5}{3.25.4}{3.2.13.4}{3.1.25.4}{211, 259, 2646}

अग्ने᳚,अ॒पांसमि॑ध्यसेदुरो॒णे¦नित्यः॑सूनोसहसोजातवेदः |{गाथिनो विश्वामित्रः | अग्निः | विराट्}

स॒धस्था᳚निम॒हय॑मानऊ॒ती || {5/5}{3.25.5}{3.2.13.5}{3.1.25.5}{212, 259, 2647}

[26] वैश्वानरमिति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्रः आद्यानांतिसृणां वैश्वानरोग्निश्चतुर्थ्यादितिसृणांमरुतः सप्तम्यष्टम्योरात्मा अंत्याया उपाध्यायः आध्याःषट्‌जगत्योंत्यास्तिस्रस्त्रिष्टुभः |
वै॒श्वा॒न॒रंमन॑सा॒ग्निंनि॒चाय्या᳚¦ह॒विष्म᳚न्तो,अनुष॒त्यंस्व॒र्विद᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती}

सु॒दानुं᳚दे॒वंर॑थि॒रंव॑सू॒यवो᳚¦गी॒र्भीर॒ण्वंकु॑शि॒कासो᳚हवामहे || {1/9}{3.26.1}{3.2.14.1}{3.1.26.1}{213, 260, 2648}

तंशु॒भ्रम॒ग्निमव॑सेहवामहे¦वैश्वान॒रंमा᳚त॒रिश्वा᳚नमु॒क्थ्य᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती}

बृह॒स्पतिं॒मनु॑षोदे॒वता᳚तये॒¦विप्रं॒श्रोता᳚र॒मति॑थिंरघु॒ष्यद᳚म् || {2/9}{3.26.2}{3.2.14.2}{3.1.26.2}{214, 260, 2649}

अश्वो॒क्रन्द॒ञ्जनि॑भिः॒समि॑ध्यते¦वैश्वान॒रःकु॑शि॒केभि᳚र्यु॒गेयु॑गे |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती}

नो᳚,अ॒ग्निःसु॒वीर्यं॒स्वश्व्यं॒¦दधा᳚तु॒रत्न॑म॒मृते᳚षु॒जागृ॑विः || {3/9}{3.26.3}{3.2.14.3}{3.1.26.3}{215, 260, 2650}

प्रय᳚न्तु॒वाजा॒स्तवि॑षीभिर॒ग्नयः॑¦शु॒भेसम्मि॑श्लाः॒पृष॑तीरयुक्षत |{गाथिनो विश्वामित्रः | मरुतः | जगती}

बृ॒ह॒दुक्षो᳚म॒रुतो᳚वि॒श्ववे᳚दसः॒¦प्रवे᳚पयन्ति॒पर्व॑ताँ॒,अदा᳚भ्याः || {4/9}{3.26.4}{3.2.14.4}{3.1.26.4}{216, 260, 2651}

अ॒ग्नि॒श्रियो᳚म॒रुतो᳚वि॒श्वकृ॑ष्टय॒¦त्वे॒षमु॒ग्रमव॑ईमहेव॒यम् |{गाथिनो विश्वामित्रः | मरुतः | जगती}

तेस्वा॒निनो᳚रु॒द्रिया᳚व॒र्षनि᳚र्णिजः¦सिं॒हाहे॒षक्र॑तवःसु॒दान॑वः || {5/9}{3.26.5}{3.2.14.5}{3.1.26.5}{217, 260, 2652}

व्रातं᳚व्रातंग॒णंग॑णंसुश॒स्तिभि॑¦र॒ग्नेर्भामं᳚म॒रुता॒मोज॑ईमहे |{गाथिनो विश्वामित्रः | मरुतः | जगती}

पृष॑दश्वासो,अनव॒भ्ररा᳚धसो॒¦गन्ता᳚रोय॒ज्ञंवि॒दथे᳚षु॒धीराः᳚ || {6/9}{3.26.6}{3.2.14.6}{3.1.27.1}{218, 260, 2653}

अ॒ग्निर॑स्मि॒जन्म॑नाजा॒तवे᳚दा¦घृ॒तंमे॒चक्षु॑र॒मृतं᳚आ॒सन् |{गाथिनो विश्वामित्रः | आत्मा (अग्निर्वा) | त्रिष्टुप्}

अ॒र्कस्त्रि॒धातू॒रज॑सोवि॒मानो¦ऽज॑स्रोघ॒र्मोह॒विर॑स्मि॒नाम॑ || {7/9}{3.26.7}{3.2.14.7}{3.1.27.2}{219, 260, 2654}

त्रि॒भिःप॒वित्रै॒रपु॑पो॒द्ध्य१॑(अ॒)र्कं¦हृ॒दाम॒तिंज्योति॒रनु॑प्रजा॒नन् |{गाथिनो विश्वामित्रः | आत्मा (अग्निर्वा) | त्रिष्टुप्}

वर्षि॑ष्ठं॒रत्न॑मकृतस्व॒धाभि॒¦रादिद्द्यावा᳚पृथि॒वीपर्य॑पश्यत् || {8/9}{3.26.8}{3.2.14.8}{3.1.27.3}{220, 260, 2655}

श॒तधा᳚र॒मुत्स॒मक्षी᳚यमाणं¦विप॒श्चितं᳚पि॒तरं॒वक्त्वा᳚नाम् |{गाथिनो विश्वामित्रः | उपाध्यायः | त्रिष्टुप्}

मे॒ळिंमद᳚न्तंपि॒त्रोरु॒पस्थे॒¦तंरो᳚दसीपिपृतंसत्य॒वाच᳚म् || {9/9}{3.26.9}{3.2.14.9}{3.1.27.4}{221, 260, 2656}

[27] प्रवोवाजाइति पंचदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निः आद्यायाऋतवोवागायत्री |
प्रवो॒वाजा᳚,अ॒भिद्य॑वो¦ह॒विष्म᳚न्तोघृ॒ताच्या᳚ |{गाथिनो विश्वामित्रः | ऋतवोऽग्निर्वा | गायत्री}

दे॒वाञ्जि॑गातिसुम्न॒युः || {1/15}{3.27.1}{3.2.15.1}{3.1.28.1}{222, 261, 2657}

ईळे᳚,अ॒ग्निंवि॑प॒श्चितं᳚¦गि॒राय॒ज्ञस्य॒साध॑नम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

श्रु॒ष्टी॒वानं᳚धि॒तावा᳚नम् || {2/15}{3.27.2}{3.2.15.2}{3.1.28.2}{223, 261, 2658}

अग्ने᳚श॒केम॑तेव॒यं¦यमं᳚दे॒वस्य॑वा॒जिनः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अति॒द्वेषां᳚सितरेम || {3/15}{3.27.3}{3.2.15.3}{3.1.28.3}{224, 261, 2659}

स॒मि॒ध्यमा᳚नो,अध्व॒रे॒३॑(ए॒)¦ऽग्निःपा᳚व॒कईड्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

शो॒चिष्के᳚श॒स्तमी᳚महे || {4/15}{3.27.4}{3.2.15.4}{3.1.28.4}{225, 261, 2660}

पृ॒थु॒पाजा॒,अम॑र्त्यो¦घृ॒तनि᳚र्णि॒क्‌स्वा᳚हुतः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अ॒ग्निर्य॒ज्ञस्य॑हव्य॒वाट् || {5/15}{3.27.5}{3.2.15.5}{3.1.28.5}{226, 261, 2661}

तंस॒बाधो᳚य॒तस्रु॑च¦इ॒त्थाधि॒याय॒ज्ञव᳚न्तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

च॑क्रुर॒ग्निमू॒तये᳚ || {6/15}{3.27.6}{3.2.15.6}{3.1.29.1}{227, 261, 2662}

होता᳚दे॒वो,अम॑र्त्यः¦पु॒रस्ता᳚देतिमा॒यया᳚ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

वि॒दथा᳚निप्रचो॒दय॑न् || {7/15}{3.27.7}{3.2.15.7}{3.1.29.2}{228, 261, 2663}

वा॒जीवाजे᳚षुधीयते¦ऽध्व॒रेषु॒प्रणी᳚यते |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

विप्रो᳚य॒ज्ञस्य॒साध॑नः || {8/15}{3.27.8}{3.2.15.8}{3.1.29.3}{229, 261, 2664}

धि॒याच॑क्रे॒वरे᳚ण्यो¦भू॒तानां॒गर्भ॒माद॑धे |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

दक्ष॑स्यपि॒तरं॒तना᳚ || {9/15}{3.27.9}{3.2.15.9}{3.1.29.4}{230, 261, 2665}

नित्वा᳚दधे॒वरे᳚ण्यं॒¦दक्ष॑स्ये॒ळास॑हस्कृत |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अग्ने᳚सुदी॒तिमु॒शिज᳚म् || {10/15}{3.27.10}{3.2.15.10}{3.1.29.5}{231, 261, 2666}

अ॒ग्निंय॒न्तुर॑म॒प्तुर॑¦मृ॒तस्य॒योगे᳚व॒नुषः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

विप्रा॒वाजैः॒समि᳚न्धते || {11/15}{3.27.11}{3.2.15.11}{3.1.30.1}{232, 261, 2667}

ऊ॒र्जोनपा᳚तमध्व॒रे¦दी᳚दि॒वांस॒मुप॒द्यवि॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अ॒ग्निमी᳚ळेक॒विक्र॑तुम् || {12/15}{3.27.12}{3.2.15.12}{3.1.30.2}{233, 261, 2668}

ई॒ळेन्यो᳚नम॒स्य॑¦स्ति॒रस्तमां᳚सिदर्श॒तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

सम॒ग्निरि॑ध्यते॒वृषा᳚ || {13/15}{3.27.13}{3.2.15.13}{3.1.30.3}{234, 261, 2669}

वृषो᳚,अ॒ग्निःसमि॑ध्य॒ते¦ऽश्वो॒दे᳚व॒वाह॑नः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

तंह॒विष्म᳚न्तईळते || {14/15}{3.27.14}{3.2.15.14}{3.1.30.4}{235, 261, 2670}

वृष॑णंत्वाव॒यंवृ॑ष॒न्¦वृष॑णः॒समि॑धीमहि |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

अग्ने॒दीद्य॑तंबृ॒हत् || {15/15}{3.27.15}{3.2.15.15}{3.1.30.5}{236, 261, 2671}

[28] अग्नेजुषस्वेति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री तृतीयोष्णिक् चतुर्थीत्रिष्टुप् पंचमीजगती |
अग्ने᳚जु॒षस्व॑नोह॒विः¦पु॑रो॒ळाशं᳚जातवेदः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

प्रा॒तः॒सा॒वेधि॑यावसो || {1/6}{3.28.1}{3.2.16.1}{3.1.31.1}{237, 262, 2672}

पु॒रो॒ळा,अ॑ग्नेपच॒त¦स्तुभ्यं᳚वाघा॒परि॑ष्कृतः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

तंजु॑षस्वयविष्ठ्य || {2/6}{3.28.2}{3.2.16.2}{3.1.31.2}{238, 262, 2673}

अग्ने᳚वी॒हिपु॑रो॒ळाश॒¦माहु॑तंति॒रो,अ᳚ह्न्यम् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्}

सह॑सःसू॒नुर॑स्यध्व॒रेहि॒तः || {3/6}{3.28.3}{3.2.16.3}{3.1.31.3}{239, 262, 2674}

माध्यं᳚दिने॒सव॑नेजातवेदः¦पुरो॒ळाश॑मि॒हक॑वेजुषस्व |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अग्ने᳚य॒ह्वस्य॒तव॑भाग॒धेयं॒¦प्रमि॑नन्तिवि॒दथे᳚षु॒धीराः᳚ || {4/6}{3.28.4}{3.2.16.4}{3.1.31.4}{240, 262, 2675}

अग्ने᳚तृ॒तीये॒सव॑ने॒हिकानि॑षः¦पुरो॒ळाशं᳚सहसःसून॒वाहु॑तम् |{गाथिनो विश्वामित्रः | अग्निः | जगती}

अथा᳚दे॒वेष्‌व॑ध्व॒रंवि॑प॒न्यया॒¦धारत्न॑वन्तम॒मृते᳚षु॒जागृ॑विम् || {5/6}{3.28.5}{3.2.16.5}{3.1.31.5}{241, 262, 2676}

अग्ने᳚वृधा॒नआहु॑तिं¦पुरो॒ळाशं᳚जातवेदः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री}

जु॒षस्व॑ति॒रो,अ᳚ह्न्यम् || {6/6}{3.28.6}{3.2.16.6}{3.1.31.6}{242, 262, 2677}

[29] अस्तीदमिति षोळशर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निस्त्रिष्टुप् ( पंचम्याऋत्विजोवा) आद्य चतुर्थीदशमीद्वादश्योनुष्टुभः षष्ठ्येकादशी पंचदश्योजगत्यः |
अस्ती॒दम॑धि॒मन्थ॑न॒¦मस्ति॑प्र॒जन॑नंकृ॒तम् |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्}

ए॒तांवि॒श्पत्नी॒माभ॑रा॒¦ग्निंम᳚न्थामपू॒र्वथा᳚ || {1/16}{3.29.1}{3.2.17.1}{3.1.32.1}{243, 263, 2678}

अ॒रण्यो॒र्निहि॑तोजा॒तवे᳚दा॒¦गर्भ॑इव॒सुधि॑तोग॒र्भिणी᳚षु |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दि॒वेदि॑व॒ईड्यो᳚जागृ॒वद्भि॑¦र्ह॒विष्म॑द्भिर्मनु॒ष्ये᳚भिर॒ग्निः || {2/16}{3.29.2}{3.2.17.2}{3.1.32.2}{244, 263, 2679}

उ॒त्ता॒नाया॒मव॑भराचिकि॒त्वान्¦त्स॒द्यःप्रवी᳚ता॒वृष॑णंजजान |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अ॒रु॒षस्तू᳚पो॒रुश॑दस्य॒पाज॒¦इळा᳚यास्‌पु॒त्रोव॒युने᳚ऽजनिष्ट || {3/16}{3.29.3}{3.2.17.3}{3.1.32.3}{245, 263, 2680}

इळा᳚यास्त्वाप॒देव॒यं¦नाभा᳚पृथि॒व्या,अधि॑ |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्}

जात॑वेदो॒निधी᳚म॒¦ह्यग्ने᳚ह॒व्याय॒वोळ्ह॑वे || {4/16}{3.29.4}{3.2.17.4}{3.1.32.4}{246, 263, 2681}

मन्थ॑तानरःक॒विमद्व॑यन्तं॒¦प्रचे᳚तसम॒मृतं᳚सु॒प्रती᳚कम् |{गाथिनो विश्वामित्रः | ऋत्विजोऽग्निर्वा | त्रिष्टुप्}

य॒ज्ञस्य॑के॒तुंप्र॑थ॒मंपु॒रस्ता᳚¦द॒ग्निंन॑रोजनयतासु॒शेव᳚म् || {5/16}{3.29.5}{3.2.17.5}{3.1.32.5}{247, 263, 2682}

यदी॒मन्थ᳚न्तिबा॒हुभि॒र्विरो᳚च॒ते¦ऽश्वो॒वा॒ज्य॑रु॒षोवने॒ष्वा |{गाथिनो विश्वामित्रः | अग्निः | जगती}

चि॒त्रोयाम᳚न्न॒श्विनो॒रनि॑वृतः॒¦परि॑वृण॒क्त्यश्म॑न॒स्तृणा॒दह॑न् || {6/16}{3.29.6}{3.2.17.6}{3.1.33.1}{248, 263, 2683}

जा॒तो,अ॒ग्नीरो᳚चते॒चेकि॑तानो¦वा॒जीविप्रः॑कविश॒स्तःसु॒दानुः॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

यंदे॒वास॒ईड्यं᳚विश्व॒विदं᳚¦हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ || {7/16}{3.29.7}{3.2.17.7}{3.1.33.2}{249, 263, 2684}

सीद॑होतः॒स्वउ॑लो॒केचि॑कि॒त्वान्¦त्सा॒दया᳚य॒ज्ञंसु॑कृ॒तस्य॒योनौ᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दे॒वा॒वीर्दे॒वान्‌ह॒विषा᳚यजा॒¦स्यग्ने᳚बृ॒हद्‌यज॑माने॒वयो᳚धाः || {8/16}{3.29.8}{3.2.17.8}{3.1.33.3}{250, 263, 2685}

कृ॒णोत॑धू॒मंवृष॑णंसखा॒यो¦ऽस्रे᳚धन्तइतन॒वाज॒मच्छ॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

अ॒यम॒ग्निःपृ॑तना॒षाट्‌सु॒वीरो॒¦ऽयेन॑दे॒वासो॒,अस॑हन्त॒दस्यू॑न् || {9/16}{3.29.9}{3.2.17.9}{3.1.33.4}{251, 263, 2686}

अ॒यंते॒योनि᳚रृ॒त्वियो॒¦यतो᳚जा॒तो,अरो᳚चथाः |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्}

तंजा॒नन्न॑ग्न॒सी॒दा¦था᳚नोवर्धया॒गिरः॑ || {10/16}{3.29.10}{3.2.17.10}{3.1.33.5}{252, 263, 2687}

तनू॒नपा᳚दुच्यते॒गर्भ॑आसु॒रो¦नरा॒शंसो᳚भवति॒यद्वि॒जाय॑ते |{गाथिनो विश्वामित्रः | अग्निः | जगती}

मा॒त॒रिश्वा॒यदमि॑मीतमा॒तरि॒¦वात॑स्य॒सर्गो᳚,अभव॒त्सरी᳚मणि || {11/16}{3.29.11}{3.2.17.11}{3.1.34.1}{253, 263, 2688}

सु॒नि॒र्मथा॒निर्म॑थितः¦सुनि॒धानिहि॑तःक॒विः |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्}

अग्ने᳚स्वध्व॒राकृ॑णु¦दे॒वान्‌दे᳚वय॒तेय॑ज || {12/16}{3.29.12}{3.2.17.12}{3.1.34.2}{254, 263, 2689}

अजी᳚जनन्‌न॒मृतं॒मर्त्या᳚सो¦ऽस्रे॒माणं᳚त॒रणिं᳚वी॒ळुज᳚म्भम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

दश॒स्वसा᳚रो,अ॒ग्रुवः॑समी॒चीः¦पुमां᳚संजा॒तम॒भिसंर॑भन्ते || {13/16}{3.29.13}{3.2.17.13}{3.1.34.3}{255, 263, 2690}

प्रस॒प्तहो᳚तासन॒काद॑रोचत¦मा॒तुरु॒पस्थे॒यदशो᳚च॒दूध॑नि |{गाथिनो विश्वामित्रः | अग्निः | जगती}

निमि॑षतिसु॒रणो᳚दि॒वेदि॑वे॒¦यदसु॑रस्यज॒ठरा॒दजा᳚यत || {14/16}{3.29.14}{3.2.17.14}{3.1.34.4}{256, 263, 2691}

अ॒मि॒त्रा॒युधो᳚म॒रुता᳚मिवप्र॒याः¦प्र॑थम॒जाब्रह्म॑णो॒विश्व॒मिद्वि॑दुः |{गाथिनो विश्वामित्रः | अग्निः | जगती}

द्यु॒म्नव॒द्‌ब्रह्म॑कुशि॒कास॒एरि॑र॒¦एक॑एको॒दमे᳚,अ॒ग्निंसमी᳚धिरे || {15/16}{3.29.15}{3.2.17.15}{3.1.34.5}{257, 263, 2692}

यद॒द्यत्वा᳚प्रय॒तिय॒ज्ञे,अ॒स्मिन्¦होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्}

ध्रु॒वम॑याध्रु॒वमु॒ताश॑मिष्ठाः¦प्रजा॒नन्‌वि॒द्वाँ,उप॑याहि॒सोम᳚म् || {16/16}{3.29.16}{3.2.17.16}{3.1.34.6}{258, 263, 2693}

[30] इच्छंतित्वेति द्वाविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इ॒च्छन्ति॑त्वासो॒म्यासः॒सखा᳚यः¦सु॒न्वन्ति॒सोमं॒दध॑ति॒प्रयां᳚सि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तिति॑क्षन्ते,अ॒भिश॑स्तिं॒जना᳚ना॒¦मिन्द्र॒त्वदाकश्च॒नहिप्र॑के॒तः || {1/22}{3.30.1}{3.3.1.1}{3.2.1.1}{259, 264, 2694}

ते᳚दू॒रेप॑र॒माचि॒द्रजां॒¦स्यातुप्रया᳚हिहरिवो॒हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

स्थि॒राय॒वृष्णे॒सव॑नाकृ॒तेमा¦यु॒क्ताग्रावा᳚णःसमिधा॒ने,अ॒ग्नौ || {2/22}{3.30.2}{3.3.1.2}{3.2.1.2}{260, 264, 2695}

इन्द्रः॑सु॒शिप्रो᳚म॒घवा॒तरु॑त्रो¦म॒हाव्रा᳚तस्तुविकू॒र्मिरृघा᳚वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यदु॒ग्रोधाबा᳚धि॒तोमर्त्ये᳚षु॒¦क्व१॑(अ॒)त्याते᳚वृषभवी॒र्या᳚णि || {3/22}{3.30.3}{3.3.1.3}{3.2.1.3}{261, 264, 2696}

त्वंहिष्मा᳚च्या॒वय॒न्नच्यु॑ता॒¦न्येको᳚वृ॒त्राचर॑सि॒जिघ्न॑मानः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तव॒द्यावा᳚पृथि॒वीपर्व॑ता॒सो¦नु᳚व्र॒ताय॒निमि॑तेवतस्थुः || {4/22}{3.30.4}{3.3.1.4}{3.2.1.4}{262, 264, 2697}

उ॒ताभ॑येपुरुहूत॒श्रवो᳚भि॒¦रेको᳚दृ॒ळ्हम॑वदोवृत्र॒हासन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इ॒मेचि॑दिन्द्र॒रोद॑सी,अपा॒रे¦यत्सं᳚गृ॒भ्णाम॑घवन्‌का॒शिरित्ते᳚ || {5/22}{3.30.5}{3.3.1.5}{3.2.1.5}{263, 264, 2698}

प्रसूत॑इन्द्रप्र॒वता॒हरि॑भ्यां॒¦प्रते॒वज्रः॑प्रमृ॒णन्ने᳚तु॒शत्रू॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ज॒हिप्र॑ती॒चो,अ॑नू॒चःपरा᳚चो॒¦विश्वं᳚स॒त्यंकृ॑णुहिवि॒ष्टम॑स्तु || {6/22}{3.30.6}{3.3.1.6}{3.2.2.1}{264, 264, 2699}

यस्मै॒धायु॒रद॑धा॒मर्त्या॒या¦भ॑क्तंचिद्‌भजतेगे॒ह्य१॑(अं॒)सः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

भ॒द्रात॑इन्द्रसुम॒तिर्घृ॒ताची᳚¦स॒हस्र॑दानापुरुहूतरा॒तिः || {7/22}{3.30.7}{3.3.1.7}{3.2.2.2}{265, 264, 2700}

स॒हदा᳚नुंपुरुहूतक्षि॒यन्त॑¦मह॒स्तमि᳚न्द्र॒संपि॑ण॒क्कुणा᳚रुम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अ॒भिवृ॒त्रंवर्ध॑मानं॒पिया᳚रु¦म॒पाद॑मिन्द्रत॒वसा᳚जघन्थ || {8/22}{3.30.8}{3.3.1.8}{3.2.2.3}{266, 264, 2701}

निसा᳚म॒नामि॑षि॒रामि᳚न्द्र॒भूमिं᳚¦म॒हीम॑पा॒रांसद॑नेससत्थ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अस्त॑भ्ना॒द्द्यांवृ॑ष॒भो,अ॒न्तरि॑क्ष॒¦मर्ष॒न्त्वाप॒स्त्वये॒हप्रसू᳚ताः || {9/22}{3.30.9}{3.3.1.9}{3.2.2.4}{267, 264, 2702}

अ॒ला॒तृ॒णोव॒लइ᳚न्द्रव्र॒जोगोः¦पु॒राहन्तो॒र्भय॑मानो॒व्या᳚र |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

सु॒गान्‌प॒थो,अ॑कृणोन्नि॒रजे॒गाः¦प्राव॒न्वाणीः᳚पुरुहू॒तंधम᳚न्तीः || {10/22}{3.30.10}{3.3.1.10}{3.2.2.5}{268, 264, 2703}

एको॒द्वेवसु॑मतीसमी॒ची¦,इन्द्र॒प॑प्रौपृथि॒वीमु॒तद्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

उ॒तान्तरि॑क्षाद॒भिनः॑समी॒क¦इ॒षोर॒थीःस॒युजः॑शूर॒वाजा॑न् || {11/22}{3.30.11}{3.3.1.11}{3.2.3.1}{269, 264, 2704}

दिशः॒सूर्यो॒मि॑नाति॒प्रदि॑ष्टा¦दि॒वेदि॑वे॒हर्य॑श्वप्रसूताः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

संयदान॒ळध्व॑न॒आदिदश्वै᳚¦र्वि॒मोच॑नंकृणुते॒तत्‌त्व॑स्य || {12/22}{3.30.12}{3.3.1.12}{3.2.3.2}{270, 264, 2705}

दिदृ॑क्षन्तउ॒षसो॒याम᳚न्न॒क्तो¦र्वि॒वस्व॑त्या॒महि॑चि॒त्रमनी᳚कम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

विश्वे᳚जानन्तिमहि॒नायदागा॒¦दिन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि॑ || {13/22}{3.30.13}{3.3.1.13}{3.2.3.3}{271, 264, 2706}

महि॒ज्योति॒र्निहि॑तंव॒क्षणा᳚¦स्वा॒माप॒क्वंच॑रति॒बिभ्र॑ती॒गौः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

विश्वं॒स्वाद्म॒सम्भृ॑तमु॒स्रिया᳚यां॒¦यत्सी॒मिन्द्रो॒,अद॑धा॒द्‌भोज॑नाय || {14/22}{3.30.14}{3.3.1.14}{3.2.3.4}{272, 264, 2707}

इन्द्र॒दृह्य॑यामको॒शा,अ॑भूवन्¦य॒ज्ञाय॑शिक्षगृण॒तेसखि॑भ्यः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

दु॒र्मा॒यवो᳚दु॒रेवा॒मर्त्या᳚सो¦निष॒ङ्गिणो᳚रि॒पवो॒हन्त्वा᳚सः || {15/22}{3.30.15}{3.3.1.15}{3.2.3.5}{273, 264, 2708}

संघोषः॑शृण्वेऽव॒मैर॒मित्रै᳚¦र्ज॒हीन्ये᳚ष्व॒शनिं॒तपि॑ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वृ॒श्चेम॒धस्ता॒द्‌विरु॑जा॒सह॑स्व¦ज॒हिरक्षो᳚मघवन्‌र॒न्धय॑स्व || {16/22}{3.30.16}{3.3.1.16}{3.2.4.1}{274, 264, 2709}

उद्‌वृ॑ह॒रक्षः॑स॒हमू᳚लमिन्द्र¦वृ॒श्चामध्यं॒प्रत्यग्रं᳚शृणीहि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

कीव॑तःसल॒लूकं᳚चकर्थ¦ब्रह्म॒द्विषे॒तपु॑षिंहे॒तिम॑स्य || {17/22}{3.30.17}{3.3.1.17}{3.2.4.2}{275, 264, 2710}

स्व॒स्तये᳚वा॒जिभि॑श्चप्रणेतः॒¦संयन्म॒हीरिष॑आ॒सत्सि॑पू॒र्वीः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

रा॒योव॒न्तारो᳚बृह॒तःस्या᳚मा॒¦स्मे,अ॑स्तु॒भग॑इन्द्रप्र॒जावा॑न् || {18/22}{3.30.18}{3.3.1.18}{3.2.4.3}{276, 264, 2711}

नो᳚भर॒भग॑मिन्द्रद्यु॒मन्तं॒¦निते᳚दे॒ष्णस्य॑धीमहिप्ररे॒के |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ऊ॒र्वइ॑वपप्रथे॒कामो᳚,अ॒स्मे¦तमापृ॑णवसुपते॒वसू᳚नाम् || {19/22}{3.30.19}{3.3.1.19}{3.2.4.4}{277, 264, 2712}

इ॒मंकामं᳚मन्दया॒गोभि॒रश्वै᳚¦श्च॒न्द्रव॑ता॒राध॑साप॒प्रथ॑श्च |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

स्व॒र्यवो᳚म॒तिभि॒स्तुभ्यं॒विप्रा॒,¦इन्द्रा᳚य॒वाहः॑कुशि॒कासो᳚,अक्रन् || {20/22}{3.30.20}{3.3.1.20}{3.2.4.5}{278, 264, 2713}

नो᳚गो॒त्राद॑र्दृहिगोपते॒गाः¦सम॒स्मभ्यं᳚स॒नयो᳚यन्तु॒वाजाः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

दि॒वक्षा᳚,असिवृषभस॒त्यशु॑ष्मो॒¦ऽस्मभ्यं॒सुम॑घवन्‌बोधिगो॒दाः || {21/22}{3.30.21}{3.3.1.21}{3.2.4.6}{279, 264, 2714}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {22/22}{3.30.22}{3.3.1.22}{3.2.4.7}{280, 264, 2715}

[31] शासद्वह्निरिति द्वाविंशत्यृचस्य सूक्तस्य इषीरथिः कुशिक इंद्रत्रिष्टुप् |
शास॒द्‌वह्नि॑र्दुहि॒तुर्न॒प्त्यं᳚गाद्¦वि॒द्वाँ,ऋ॒तस्य॒दीधि॑तिंसप॒र्यन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

पि॒तायत्र॑दुहि॒तुःसेक॑मृ॒ञ्जन्¦त्संश॒ग्म्ये᳚न॒मन॑सादध॒न्वे || {1/22}{3.31.1}{3.3.2.1}{3.2.5.1}{281, 265, 2716}

जा॒मये॒तान्वो᳚रि॒क्थमा᳚रैक्¦च॒कार॒गर्भं᳚सनि॒तुर्नि॒धान᳚म् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

यदी᳚मा॒तरो᳚ज॒नय᳚न्त॒वह्नि॑¦म॒न्यःक॒र्तासु॒कृतो᳚र॒न्यऋ॒न्धन् || {2/22}{3.31.2}{3.3.2.2}{3.2.5.2}{282, 265, 2717}

अ॒ग्निर्ज॑ज्ञेजु॒ह्वा॒३॑(आ॒)रेज॑मानो¦म॒हस्पु॒त्राँ,अ॑रु॒षस्य॑प्र॒यक्षे᳚ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

म॒हान्‌गर्भो॒मह्याजा॒तमे᳚षां¦म॒हीप्र॒वृद्धर्य॑श्वस्यय॒ज्ञैः || {3/22}{3.31.3}{3.3.2.3}{3.2.5.3}{283, 265, 2718}

अ॒भिजैत्री᳚रसचन्तस्पृधा॒नं¦महि॒ज्योति॒स्तम॑सो॒निर॑जानन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

तंजा᳚न॒तीःप्रत्युदा᳚यन्नु॒षासः॒¦पति॒र्गवा᳚मभव॒देक॒इन्द्रः॑ || {4/22}{3.31.4}{3.3.2.4}{3.2.5.4}{284, 265, 2719}

वी॒ळौस॒तीर॒भिधीरा᳚,अतृन्दन्¦प्रा॒चाहि᳚न्व॒न्‌मन॑सास॒प्तविप्राः᳚ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

विश्वा᳚मविन्दन्‌प॒थ्या᳚मृ॒तस्य॑¦प्रजा॒नन्नित्तानम॒सावि॑वेश || {5/22}{3.31.5}{3.3.2.5}{3.2.5.5}{285, 265, 2720}

वि॒दद्यदी᳚स॒रमा᳚रु॒ग्णमद्रे॒¦र्महि॒पाथः॑पू॒र्व्यंस॒ध्र्य॑क्कः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

अग्रं᳚नयत्‌सु॒पद्यक्ष॑राणा॒¦मच्छा॒रवं᳚प्रथ॒माजा᳚न॒तीगा᳚त् || {6/22}{3.31.6}{3.3.2.6}{3.2.6.1}{286, 265, 2721}

अग॑च्छदु॒विप्र॑तमःसखी॒य¦न्नसू᳚दयत्‌सु॒कृते॒गर्भ॒मद्रिः॑ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

स॒सान॒मर्यो॒युव॑भिर्मख॒स्य¦न्नथा᳚भव॒दङ्गि॑राःस॒द्यो,अर्च॑न् || {7/22}{3.31.7}{3.3.2.7}{3.2.6.2}{287, 265, 2722}

स॒तःस॑तःप्रति॒मानं᳚पुरो॒भू¦र्विश्वा᳚वेद॒जनि॑मा॒हन्ति॒शुष्ण᳚म् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

प्रणो᳚दि॒वःप॑द॒वीर्ग॒व्युरर्च॒न्¦त्सखा॒सखीँ᳚रमुञ्च॒न्निर॑व॒द्यात् || {8/22}{3.31.8}{3.3.2.8}{3.2.6.3}{288, 265, 2723}

निग᳚व्य॒तामन॑सासेदुर॒र्कैः¦कृ᳚ण्वा॒नासो᳚,अमृत॒त्वाय॑गा॒तुम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

इ॒दंचि॒न्नुसद॑नं॒भूर्ये᳚षां॒¦येन॒मासाँ॒,असि॑षासन्नृ॒तेन॑ || {9/22}{3.31.9}{3.3.2.9}{3.2.6.4}{289, 265, 2724}

स॒म्पश्य॑माना,अमदन्न॒भिस्वं¦पयः॑प्र॒त्नस्य॒रेत॑सो॒दुघा᳚नाः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

विरोद॑सी,अतप॒द्‌घोष॑एषां¦जा॒तेनि॒ष्ठामद॑धु॒र्गोषु॑वी॒रान् || {10/22}{3.31.10}{3.3.2.10}{3.2.6.5}{290, 265, 2725}

जा॒तेभि᳚र्वृत्र॒हासेदु॑ह॒व्यै¦रुदु॒स्रिया᳚,असृज॒दिन्द्रो᳚,अ॒र्कैः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

उ॒रू॒च्य॑स्मैघृ॒तव॒द्‌भर᳚न्ती॒¦मधु॒स्वाद्म॑दुदुहे॒जेन्या॒गौः || {11/22}{3.31.11}{3.3.2.11}{3.2.7.1}{291, 265, 2726}

पि॒त्रेचि॑च्चक्रुः॒सद॑नं॒सम॑स्मै॒¦महि॒त्विषी᳚मत्‌सु॒कृतो॒विहिख्यन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

वि॒ष्क॒भ्नन्तः॒स्कम्भ॑नेना॒जनि॑त्री॒,¦आसी᳚ना,ऊ॒र्ध्वंर॑भ॒संविमि᳚न्वन् || {12/22}{3.31.12}{3.3.2.12}{3.2.7.2}{292, 265, 2727}

म॒हीयदि॑धि॒षणा᳚शि॒श्नथे॒धात्¦स॑द्यो॒वृधं᳚वि॒भ्व१॑(अं॒)रोद॑स्योः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

गिरो॒यस्मि᳚न्ननव॒द्याःस॑मी॒ची¦र्विश्वा॒,इन्द्रा᳚य॒तवि॑षी॒रनु॑त्ताः || {13/22}{3.31.13}{3.3.2.13}{3.2.7.3}{293, 265, 2728}

मह्याते᳚स॒ख्यंव॑श्मिश॒क्ती¦रावृ॑त्र॒घ्नेनि॒युतो᳚यन्तिपू॒र्वीः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

महि॑स्तो॒त्रमव॒आग᳚न्मसू॒रे¦र॒स्माकं॒सुम॑घवन्‌बोधिगो॒पाः || {14/22}{3.31.14}{3.3.2.14}{3.2.7.4}{294, 265, 2729}

महि॒क्षेत्रं᳚पु॒रुश्च॒न्द्रंवि॑वि॒द्वा¦नादित्‌सखि॑भ्यश्च॒रथं॒समै᳚रत् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

इन्द्रो॒नृभि॑रजन॒द्दीद्या᳚नः¦सा॒कंसूर्य॑मु॒षसं᳚गा॒तुम॒ग्निम् || {15/22}{3.31.15}{3.3.2.15}{3.2.7.5}{295, 265, 2730}

अ॒पश्चि॑दे॒षवि॒भ्वो॒३॑(ओ॒)दमू᳚नाः॒¦प्रस॒ध्रीची᳚रसृजद्‌वि॒श्वश्च᳚न्द्राः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

मध्वः॑पुना॒नाःक॒विभिः॑प॒वित्रै॒¦र्द्युभि᳚र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः || {16/22}{3.31.16}{3.3.2.16}{3.2.8.1}{296, 265, 2731}

अनु॑कृ॒ष्णेवसु॑धितीजिहाते¦,उ॒भेसूर्य॑स्यमं॒हना॒यज॑त्रे |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

परि॒यत्ते᳚महि॒मानं᳚वृ॒जध्यै॒¦सखा᳚यइन्द्र॒काम्या᳚ऋजि॒प्याः || {17/22}{3.31.17}{3.3.2.17}{3.2.8.2}{297, 265, 2732}

पति॑र्भववृत्रहन्‌त्सू॒नृता᳚नां¦गि॒रांवि॒श्वायु᳚र्वृष॒भोव॑यो॒धाः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

नो᳚गहिस॒ख्येभिः॑शि॒वेभि᳚¦र्म॒हान्‌म॒हीभि॑रू॒तिभिः॑सर॒ण्यन् || {18/22}{3.31.18}{3.3.2.18}{3.2.8.3}{298, 265, 2733}

तम᳚ङ्गिर॒स्वन्नम॑सासप॒र्यन्¦नव्यं᳚कृणोमि॒सन्य॑सेपुरा॒जाम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

द्रुहो॒विया᳚हिबहु॒ला,अदे᳚वीः॒¦स्व॑श्चनोमघवन्‌त्सा॒तये᳚धाः || {19/22}{3.31.19}{3.3.2.19}{3.2.8.4}{299, 265, 2734}

मिहः॑पाव॒काःप्रत॑ता,अभूवन्¦त्स्व॒स्तिनः॑पिपृहिपा॒रमा᳚साम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒त्वंर॑थि॒रःपा᳚हिनोरि॒षो¦म॒क्षूम॑क्षूकृणुहिगो॒जितो᳚नः || {20/22}{3.31.20}{3.3.2.20}{3.2.8.5}{300, 265, 2735}

अदे᳚दिष्टवृत्र॒हागोप॑ति॒र्गा¦,अ॒न्तःकृ॒ष्णाँ,अ॑रु॒षैर्धाम॑भिर्गात् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

प्रसू॒नृता᳚दि॒शमा᳚नऋ॒तेन॒¦दुर॑श्च॒विश्वा᳚,अवृणो॒दप॒स्वाः || {21/22}{3.31.21}{3.3.2.21}{3.2.8.6}{301, 265, 2736}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {22/22}{3.31.22}{3.3.2.22}{3.2.8.7}{302, 265, 2737}

[32] इंद्रसोममिति सप्तदशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इन्द्र॒सोमं᳚सोमपते॒पिबे॒मं¦माध्यं᳚दिनं॒सव॑नं॒चारु॒यत्ते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्र॒प्रुथ्या॒शिप्रे᳚मघवन्नृजीषिन्¦वि॒मुच्या॒हरी᳚,इ॒हमा᳚दयस्व || {1/17}{3.32.1}{3.3.3.1}{3.2.9.1}{303, 266, 2738}

गवा᳚शिरंम॒न्थिन॑मिन्द्रशु॒क्रं¦पिबा॒सोमं᳚ररि॒माते॒मदा᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ब्र॒ह्म॒कृता॒मारु॑तेनाग॒णेन॑¦स॒जोषा᳚रु॒द्रैस्‌तृ॒पदावृ॑षस्व || {2/17}{3.32.2}{3.3.3.2}{3.2.9.2}{304, 266, 2739}

येते॒शुष्मं॒येतवि॑षी॒मव॑र्ध॒¦न्नर्च᳚न्तइन्द्रम॒रुत॑स्त॒ओजः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

माध्यं᳚दिने॒सव॑नेवज्रहस्त॒¦पिबा᳚रु॒द्रेभिः॒सग॑णःसुशिप्र || {3/17}{3.32.3}{3.3.3.3}{3.2.9.3}{305, 266, 2740}

इन्न्व॑स्य॒मधु॑मद्‌विविप्र॒¦इन्द्र॑स्य॒शर्धो᳚म॒रुतो॒आस॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

येभि᳚र्वृ॒त्रस्ये᳚षि॒तोवि॒वेदा᳚¦म॒र्मणो॒मन्य॑मानस्य॒मर्म॑ || {4/17}{3.32.4}{3.3.3.4}{3.2.9.4}{306, 266, 2741}

म॒नु॒ष्वदि᳚न्द्र॒सव॑नंजुषा॒णः¦पिबा॒सोमं॒शश्व॑तेवी॒र्या᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

व॑वृत्स्वहर्यश्वय॒ज्ञैः¦स॑र॒ण्युभि॑र॒पो,अर्णा᳚सिसर्षि || {5/17}{3.32.5}{3.3.3.5}{3.2.9.5}{307, 266, 2742}

त्वम॒पोयद्ध॑वृ॒त्रंज॑घ॒न्वाँ¦अत्याँ᳚,इव॒प्रासृ॑जः॒सर्त॒वाजौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शया᳚नमिन्द्र॒चर॑ताव॒धेन॑¦वव्रि॒वांसं॒परि॑दे॒वीरदे᳚वम् || {6/17}{3.32.6}{3.3.3.6}{3.2.10.1}{308, 266, 2743}

यजा᳚म॒इन्नम॑सावृ॒द्धमिन्द्रं᳚¦बृ॒हन्त॑मृ॒ष्वम॒जरं॒युवा᳚नम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यस्य॑प्रि॒येम॒मतु᳚र्य॒ज्ञिय॑स्य॒¦रोद॑सीमहि॒मानं᳚म॒माते᳚ || {7/17}{3.32.7}{3.3.3.7}{3.2.10.2}{309, 266, 2744}

इन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि᳚¦व्र॒तानि॑दे॒वामि॑नन्ति॒विश्वे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

दा॒धार॒यःपृ॑थि॒वींद्यामु॒तेमां¦ज॒जान॒सूर्य॑मु॒षसं᳚सु॒दंसाः᳚ || {8/17}{3.32.8}{3.3.3.8}{3.2.10.3}{310, 266, 2745}

अद्रो᳚घस॒त्यंतव॒तन्म॑हि॒त्वं¦स॒द्योयज्जा॒तो,अपि॑बोह॒सोम᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

द्याव॑इन्द्रत॒वस॑स्त॒ओजो॒¦नाहा॒मासाः᳚श॒रदो᳚वरन्त || {9/17}{3.32.9}{3.3.3.9}{3.2.10.4}{311, 266, 2746}

त्वंस॒द्यो,अ॑पिबोजा॒तइ᳚न्द्र॒¦मदा᳚य॒सोमं᳚पर॒मेव्यो᳚मन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यद्ध॒द्यावा᳚पृथि॒वी,आवि॑वेशी॒¦रथा᳚भवःपू॒र्व्यःका॒रुधा᳚याः || {10/17}{3.32.10}{3.3.3.10}{3.2.10.5}{312, 266, 2747}

अह॒न्नहिं᳚परि॒शया᳚न॒मर्ण॑¦ओजा॒यमा᳚नंतुविजात॒तव्या॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ते᳚महि॒त्वमनु॑भू॒दध॒द्यौ¦र्यद॒न्यया᳚स्फि॒ग्या॒३॑(आ॒)क्षामव॑स्थाः || {11/17}{3.32.11}{3.3.3.11}{3.2.11.1}{313, 266, 2748}

य॒ज्ञोहित॑इन्द्र॒वर्ध॑नो॒भू¦दु॒तप्रि॒यःसु॒तसो᳚मोमि॒येधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

य॒ज्ञेन॑य॒ज्ञम॑वय॒ज्ञियः॒सन्¦य॒ज्ञस्ते॒वज्र॑महि॒हत्य॑आवत् || {12/17}{3.32.12}{3.3.3.12}{3.2.11.2}{314, 266, 2749}

य॒ज्ञेनेन्द्र॒मव॒साच॑क्रे,अ॒र्वा¦गैनं᳚सु॒म्नाय॒नव्य॑सेववृत्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यःस्तोमे᳚भिर्वावृ॒धेपू॒र्व्येभि॒¦र्योम॑ध्य॒मेभि॑रु॒तनूत॑नेभिः || {13/17}{3.32.13}{3.3.3.13}{3.2.11.3}{315, 266, 2750}

वि॒वेष॒यन्मा᳚धि॒षणा᳚ज॒जान॒¦स्तवै᳚पु॒रापार्या॒दिन्द्र॒मह्नः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अंह॑सो॒यत्र॑पी॒पर॒द्‌यथा᳚नो¦ना॒वेव॒यान्त॑मु॒भये᳚हवन्ते || {14/17}{3.32.14}{3.3.3.14}{3.2.11.4}{316, 266, 2751}

आपू᳚र्णो,अस्यक॒लशः॒स्वाहा॒¦सेक्ते᳚व॒कोशं᳚सिसिचे॒पिब॑ध्यै |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

समु॑प्रि॒या,आव॑वृत्र॒न्‌मदा᳚य¦प्रदक्षि॒णिद॒भिसोमा᳚स॒इन्द्र᳚म् || {15/17}{3.32.15}{3.3.3.15}{3.2.11.5}{317, 266, 2752}

त्वा᳚गभी॒रःपु॑रुहूत॒सिन्धु॒¦र्नाद्र॑यः॒परि॒षन्तो᳚वरन्त |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इ॒त्थासखि॑भ्यइषि॒तोयदि॒न्द्रा¦ऽऽदृ॒ळ्हंचि॒दरु॑जो॒गव्य॑मू॒र्वम् || {16/17}{3.32.16}{3.3.3.16}{3.2.11.6}{318, 266, 2753}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {17/17}{3.32.17}{3.3.3.17}{3.2.11.7}{319, 266, 2754}

[33] प्रपर्वतानामिति त्रयोदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः चतुर्थी षष्ठ्यष्टमीदशमीनांनदीऋषिकानद्योदेवताः एनावयमेतद्वच आतेकारोरितितिसृणांविश्वामित्रोदेवता इंद्रोअस्मानितिद्वयोरिंद्रस्त्रिष्टुबन्त्यानुष्टुप् |
प्रपर्व॑तानामुश॒ती,उ॒पस्था॒¦दश्वे᳚,इव॒विषि॑ते॒हास॑माने |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

गावे᳚वशु॒भ्रेमा॒तरा᳚रिहा॒णे¦विपा᳚ट्छुतु॒द्रीपय॑साजवेते || {1/13}{3.33.1}{3.3.4.1}{3.2.12.1}{320, 267, 2755}

इन्द्रे᳚षितेप्रस॒वंभिक्ष॑माणे॒,¦अच्छा᳚समु॒द्रंर॒थ्ये᳚वयाथः |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

स॒मा॒रा॒णे,ऊ॒र्मिभिः॒पिन्व॑माने¦,अ॒न्यावा᳚म॒न्यामप्ये᳚तिशुभ्रे || {2/13}{3.33.2}{3.3.4.2}{3.2.12.2}{321, 267, 2756}

अच्छा॒सिन्धुं᳚मा॒तृत॑मामयासं॒¦विपा᳚शमु॒र्वींसु॒भगा᳚मगन्म |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

व॒त्समि॑वमा॒तरा᳚संरिहा॒णे¦स॑मा॒नंयोनि॒मनु॑सं॒चर᳚न्ती || {3/13}{3.33.3}{3.3.4.3}{3.2.12.3}{322, 267, 2757}

ए॒नाव॒यंपय॑सा॒पिन्व॑माना॒,¦अनु॒योनिं᳚दे॒वकृ॑तं॒चर᳚न्तीः |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्}

वर्त॑वेप्रस॒वःसर्ग॑तक्तः¦किं॒युर्विप्रो᳚न॒द्यो᳚जोहवीति || {4/13}{3.33.4}{3.3.4.4}{3.2.12.4}{323, 267, 2758}

रम॑ध्वंमे॒वच॑सेसो॒म्याय॒¦ऋता᳚वरी॒रुप॑मुहू॒र्तमेवैः᳚ |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

प्रसिन्धु॒मच्छा᳚बृह॒तीम॑नी॒षा¦व॒स्युर॑ह्वेकुशि॒कस्य॑सू॒नुः || {5/13}{3.33.5}{3.3.4.5}{3.2.12.5}{324, 267, 2759}

इन्द्रो᳚,अ॒स्माँ,अ॑रद॒द्‌वज्र॑बाहु॒¦रपा᳚हन्‌वृ॒त्रंप॑रि॒धिंन॒दीना᳚म् |{नद्यः ऋषिक | इन्द्रः | त्रिष्टुप्}

दे॒वो᳚ऽनयत्‌सवि॒तासु॑पा॒णि¦स्तस्य॑व॒यंप्र॑स॒वेया᳚मउ॒र्वीः || {6/13}{3.33.6}{3.3.4.6}{3.2.13.1}{325, 267, 2760}

प्र॒वाच्यं᳚शश्व॒धावी॒र्य१॑(अं॒)त¦दिन्द्र॑स्य॒कर्म॒यदहिं᳚विवृ॒श्चत् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

विवज्रे᳚णपरि॒षदो᳚जघा॒ना¦य॒न्नापोऽय॑नमि॒च्छमा᳚नाः || {7/13}{3.33.7}{3.3.4.7}{3.2.13.2}{326, 267, 2761}

ए॒तद्‌वचो᳚जरित॒र्मापि॑मृष्ठा॒,¦यत्ते॒घोषा॒नुत्त॑रायु॒गानि॑ |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्}

उ॒क्थेषु॑कारो॒प्रति॑नोजुषस्व॒¦मानो॒निकः॑पुरुष॒त्रानम॑स्ते || {8/13}{3.33.8}{3.3.4.8}{3.2.13.3}{327, 267, 2762}

षुस्व॑सारःका॒रवे᳚शृणोत¦य॒यौवो᳚दू॒रादन॑सा॒रथे᳚न |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

निषून॑मध्वं॒भव॑तासुपा॒रा¦,अ॑धो।आ॒क्षाःसि᳚न्धवःस्रो॒त्याभिः॑ || {9/13}{3.33.9}{3.3.4.9}{3.2.13.4}{328, 267, 2763}

ते᳚कारोशृणवामा॒वचां᳚सि¦य॒याथ॑दू॒रादन॑सा॒रथे᳚न |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्}

निते᳚नंसैपीप्या॒नेव॒योषा॒¦मर्या᳚येवक॒न्या᳚शश्व॒चैते᳚ || {10/13}{3.33.10}{3.3.4.10}{3.2.13.5}{329, 267, 2764}

यद॒ङ्गत्वा᳚भर॒ताःसं॒तरे᳚यु¦र्ग॒व्यन्‌ग्राम॑इषि॒तइन्द्र॑जूतः |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

अर्षा॒दह॑प्रस॒वःसर्ग॑तक्त॒¦वो᳚वृणेसुम॒तिंय॒ज्ञिया᳚नाम् || {11/13}{3.33.11}{3.3.4.11}{3.2.14.1}{330, 267, 2765}

अता᳚रिषुर्भर॒ताग॒व्यवः॒स¦मभ॑क्त॒विप्रः॑सुम॒तिंन॒दीना᳚म् |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्}

प्रपि᳚न्वध्वमि॒षय᳚न्तीःसु॒राधा॒,¦व॒क्षणाः᳚पृ॒णध्वं᳚या॒तशीभ᳚म् || {12/13}{3.33.12}{3.3.4.12}{3.2.14.2}{331, 267, 2766}

उद्व॑ऊ॒र्मिःशम्या᳚ह॒¦न्त्वापो॒योक्त्रा᳚णिमुञ्चत |{गाथिनो विश्वामित्रः | नद्यः | अनुष्टुप्}

मादु॑ष्कृतौ॒व्ये᳚नसा॒¦ऽघ्न्यौशून॒मार॑ताम् || {13/13}{3.33.13}{3.3.4.13}{3.2.14.3}{332, 267, 2767}

[34] इंद्रःपूर्भिरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इन्द्रः॑पू॒र्भिदाति॑र॒द्‌दास॑म॒र्कै¦र्वि॒दद्‌व॑सु॒र्दय॑मानो॒विशत्रू॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ब्रह्म॑जूतस्त॒न्वा᳚वावृधा॒नो¦भूरि॑दात्र॒आपृ॑ण॒द्‌रोद॑सी,उ॒भे || {1/11}{3.34.1}{3.3.5.1}{3.2.15.1}{333, 268, 2768}

म॒खस्य॑तेतवि॒षस्य॒प्रजू॒ति¦मिय᳚र्मि॒वाच॑म॒मृता᳚य॒भूष॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इन्द्र॑क्षिती॒नाम॑सि॒मानु॑षीणां¦वि॒शांदैवी᳚नामु॒तपू᳚र्व॒यावा᳚ || {2/11}{3.34.2}{3.3.5.2}{3.2.15.2}{334, 268, 2769}

इन्द्रो᳚वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒¦प्रमा॒यिना᳚ममिना॒द्‌वर्प॑णीतिः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अह॒न्व्यं᳚समु॒शध॒ग्‌वने᳚¦ष्वा॒विर्धेना᳚,अकृणोद्‌रा॒म्याणा᳚म् || {3/11}{3.34.3}{3.3.5.3}{3.2.15.3}{335, 268, 2770}

इन्द्रः॑स्व॒र्षाज॒नय॒न्नहा᳚नि¦जि॒गायो॒शिग्भिः॒पृत॑ना,अभि॒ष्टिः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्रारो᳚चय॒न्मन॑वेके॒तुमह्ना॒¦मवि᳚न्द॒ज्ज्योति॑र्बृह॒तेरणा᳚य || {4/11}{3.34.4}{3.3.5.4}{3.2.15.4}{336, 268, 2771}

इन्द्र॒स्तुजो᳚ब॒र्हणा॒,वि॑वेश¦नृ॒वद्दधा᳚नो॒नर्या᳚पु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अचे᳚तय॒द्‌धिय॑इ॒माज॑रि॒त्रे¦प्रेमंवर्ण॑मतिरच्छु॒क्रमा᳚साम् || {5/11}{3.34.5}{3.3.5.5}{3.2.15.5}{337, 268, 2772}

म॒होम॒हानि॑पनयन्त्य॒स्ये¦न्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वृ॒जने᳚नवृजि॒नान्‌त्संपि॑पेष¦मा॒याभि॒र्दस्यूँ᳚र॒भिभू᳚त्योजाः || {6/11}{3.34.6}{3.3.5.6}{3.2.16.1}{338, 268, 2773}

यु॒धेन्द्रो᳚म॒ह्नावरि॑वश्चकार¦दे॒वेभ्यः॒सत्प॑तिश्चर्षणि॒प्राः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वि॒वस्व॑तः॒सद॑ने,अस्य॒तानि॒¦विप्रा᳚,उ॒क्थेभिः॑क॒वयो᳚गृणन्ति || {7/11}{3.34.7}{3.3.5.7}{3.2.16.2}{339, 268, 2774}

स॒त्रा॒साहं॒वरे᳚ण्यंसहो॒दां¦स॑स॒वांसं॒स्व॑र॒पश्च॑दे॒वीः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

स॒सान॒यःपृ॑थि॒वींद्यामु॒तेमा¦मिन्द्रं᳚मद॒न्त्यनु॒धीर॑णासः || {8/11}{3.34.8}{3.3.5.8}{3.2.16.3}{340, 268, 2775}

स॒सानात्याँ᳚,उ॒तसूर्यं᳚ससा॒ने¦न्द्रः॑ससानपुरु॒भोज॑सं॒गाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

हि॒र॒ण्यय॑मु॒तभोगं᳚ससान¦ह॒त्वीदस्यू॒न्‌प्रार्यं॒वर्ण॑मावत् || {9/11}{3.34.9}{3.3.5.9}{3.2.16.4}{341, 268, 2776}

इन्द्र॒ओष॑धीरसनो॒दहा᳚नि॒¦वन॒स्पतीँ᳚रसनोद॒न्तरि॑क्षम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

बि॒भेद॑व॒लंनु॑नु॒देविवा॒चो¦ऽथा᳚भवद्दमि॒ताभिक्र॑तूनाम् || {10/11}{3.34.10}{3.3.5.10}{3.2.16.5}{342, 268, 2777}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {11/11}{3.34.11}{3.3.5.11}{3.2.16.6}{343, 268, 2778}

[35] तिष्ठाहरीइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
तिष्ठा॒हरी॒रथ॒यु॒ज्यमा᳚ना¦या॒हिवा॒युर्ननि॒युतो᳚नो॒,अच्छ॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

पिबा॒स्यन्धो᳚,अ॒भिसृ॑ष्टो,अ॒स्मे¦,इन्द्र॒स्वाहा᳚ररि॒माते॒मदा᳚य || {1/11}{3.35.1}{3.3.6.1}{3.2.17.1}{344, 269, 2779}

उपा᳚जि॒रापु॑रुहू॒ताय॒सप्ती॒¦हरी॒रथ॑स्यधू॒र्ष्वायु॑नज्मि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

द्र॒वद्यथा॒सम्भृ॑तंवि॒श्वत॑श्चि॒¦दुपे॒मंय॒ज्ञमाव॑हात॒इन्द्र᳚म् || {2/11}{3.35.2}{3.3.6.2}{3.2.17.2}{345, 269, 2780}

उपो᳚नयस्व॒वृष॑णातपु॒ष्पो¦तेम॑व॒त्वंवृ॑षभस्वधावः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ग्रसे᳚ता॒मश्वा॒विमु॑चे॒हशोणा᳚¦दि॒वेदि॑वेस॒दृशी᳚रद्धिधा॒नाः || {3/11}{3.35.3}{3.3.6.3}{3.2.17.3}{346, 269, 2781}

ब्रह्म॑णातेब्रह्म॒युजा᳚युनज्मि॒¦हरी॒सखा᳚यासध॒माद॑आ॒शू |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

स्थि॒रंरथं᳚सु॒खमि᳚न्द्राधि॒तिष्ठ॑न्¦प्रजा॒नन्‌वि॒द्वाँ,उप॑याहि॒सोम᳚म् || {4/11}{3.35.4}{3.3.6.4}{3.2.17.4}{347, 269, 2782}

माते॒हरी॒वृष॑णावी॒तपृ॑ष्ठा॒¦निरी᳚रम॒न्‌यज॑मानासो,अ॒न्ये |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अ॒त्याया᳚हि॒शश्व॑तोव॒यंते¦रं᳚सु॒तेभिः॑कृणवाम॒सोमैः᳚ || {5/11}{3.35.5}{3.3.6.5}{3.2.17.5}{348, 269, 2783}

तवा॒यंसोम॒स्त्वमेह्य॒र्वाङ्¦श॑श्वत्त॒मंसु॒मना᳚,अ॒स्यपा᳚हि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अ॒स्मिन्‌य॒ज्ञेब॒र्हिष्यानि॒षद्या᳚¦दधि॒ष्वेमंज॒ठर॒इन्दु॑मिन्द्र || {6/11}{3.35.6}{3.3.6.6}{3.2.18.1}{349, 269, 2784}

स्ती॒र्णंते᳚ब॒र्हिःसु॒तइ᳚न्द्र॒सोमः॑¦कृ॒ताधा॒ना,अत्त॑वेते॒हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तदो᳚कसेपुरु॒शाका᳚य॒वृष्णे᳚¦म॒रुत्व॑ते॒तुभ्यं᳚रा॒ताह॒वींषि॑ || {7/11}{3.35.7}{3.3.6.7}{3.2.18.2}{350, 269, 2785}

इ॒मंनरः॒पर्व॑ता॒ऽस्तुभ्य॒मापः॒¦समि᳚न्द्र॒गोभि॒र्मधु॑मन्तमक्रन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तस्या॒गत्या᳚सु॒मना᳚ऋष्वपाहि¦प्रजा॒नन्‌वि॒द्वान्‌प॒थ्या॒३॑(आ॒)अनु॒स्वाः || {8/11}{3.35.8}{3.3.6.8}{3.2.18.3}{351, 269, 2786}

याँ,आभ॑जोम॒रुत॑इन्द्र॒सोमे॒ये¦त्वामव॑र्ध॒न्नभ॑वन्‌ग॒णस्ते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तेभि॑रे॒तंस॒जोषा᳚वावशा॒नो॒३॑(ओ॒)¦ऽग्नेःपि॑बजि॒ह्वया॒सोम॑मिन्द्र || {9/11}{3.35.9}{3.3.6.9}{3.2.18.4}{352, 269, 2787}

इन्द्र॒पिब॑स्व॒धया᳚चित्‌सु॒तस्या॒¦ऽग्नेर्वा᳚पाहिजि॒ह्वया᳚यजत्र |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अ॒ध्व॒र्योर्वा॒प्रय॑तंशक्र॒हस्ता॒¦द्धोतु᳚र्वाय॒ज्ञंह॒विषो᳚जुषस्व || {10/11}{3.35.10}{3.3.6.10}{3.2.18.5}{353, 269, 2788}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {11/11}{3.35.11}{3.3.6.11}{3.2.18.6}{354, 269, 2789}

[36] इमामूष्वित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोदशम्याआंगिरसोघोरइंद्रस्त्रिष्टुप् |
इ॒मामू॒षुप्रभृ॑तिंसा॒तये᳚धाः॒¦शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

सु॒तेसु॑तेवावृधे॒वर्ध॑नेभि॒¦र्यःकर्म॑भिर्म॒हद्भिः॒सुश्रु॑तो॒भूत् || {1/11}{3.36.1}{3.3.7.1}{3.2.19.1}{355, 270, 2790}

इन्द्रा᳚य॒सोमाः᳚प्र॒दिवो॒विदा᳚ना¦ऋ॒भुर्येभि॒र्वृष॑पर्वा॒विहा᳚याः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्र॒य॒म्यमा᳚ना॒न्‌प्रति॒षूगृ॑भा॒ये¦न्द्र॒पिब॒वृष॑धूतस्य॒वृष्णः॑ || {2/11}{3.36.2}{3.3.7.2}{3.2.19.2}{356, 270, 2791}

पिबा॒वर्ध॑स्व॒तव॑घासु॒तास॒¦इन्द्र॒सोमा᳚सःप्रथ॒मा,उ॒तेमे |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यथापि॑बःपू॒र्व्याँ,इ᳚न्द्र॒सोमाँ᳚¦ए॒वापा᳚हि॒पन्यो᳚,अ॒द्यानवी᳚यान् || {3/11}{3.36.3}{3.3.7.3}{3.2.19.3}{357, 270, 2792}

म॒हाँ,अम॑त्रोवृ॒जने᳚विर॒प्श्यु१॑(उ॒)¦ग्रंशवः॑पत्यतेधृ॒ष्ण्वोजः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

नाह॑विव्याचपृथि॒वीच॒नैनं॒¦यत्सोमा᳚सो॒हर्य॑श्व॒मम᳚न्दन् || {4/11}{3.36.4}{3.3.7.4}{3.2.19.4}{358, 270, 2793}

म॒हाँ,उ॒ग्रोवा᳚वृधेवी॒र्या᳚य¦स॒माच॑क्रेवृष॒भःकाव्ये᳚न |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इन्द्रो॒भगो᳚वाज॒दा,अ॑स्य॒गावः॒¦प्रजा᳚यन्ते॒दक्षि॑णा,अस्यपू॒र्वीः || {5/11}{3.36.5}{3.3.7.5}{3.2.19.5}{359, 270, 2794}

प्रयत्‌सिन्ध॑वःप्रस॒वंयथाय॒¦न्नापः॑समु॒द्रंर॒थ्ये᳚वजग्मुः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अत॑श्चि॒दिन्द्रः॒सद॑सो॒वरी᳚या॒न्¦यदीं॒सोमः॑पृ॒णति॑दु॒ग्धो,अं॒शुः || {6/11}{3.36.6}{3.3.7.6}{3.2.20.1}{360, 270, 2795}

स॒मु॒द्रेण॒सिन्ध॑वो॒याद॑माना॒,¦इन्द्रा᳚य॒सोमं॒सुषु॑तं॒भर᳚न्तः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अं॒शुंदु॑हन्तिह॒स्तिनो᳚भ॒रित्रै॒¦र्मध्वः॑पुनन्ति॒धार॑याप॒वित्रैः᳚ || {7/11}{3.36.7}{3.3.7.7}{3.2.20.2}{361, 270, 2796}

ह्र॒दा,इ॑वकु॒क्षयः॑सोम॒धानाः॒¦समी᳚विव्याच॒सव॑नापु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अन्ना॒यदिन्द्रः॑प्रथ॒माव्याश॑¦वृ॒त्रंज॑घ॒न्वाँ,अ॑वृणीत॒सोम᳚म् || {8/11}{3.36.8}{3.3.7.8}{3.2.20.3}{362, 270, 2797}

तूभ॑र॒माकि॑रे॒तत्‌परि॑ष्ठाद्¦वि॒द्माहित्वा॒वसु॑पतिं॒वसू᳚नाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒यत्ते॒माहि॑नं॒दत्र॒म¦स्त्य॒स्मभ्यं॒तद्ध᳚र्यश्व॒प्रय᳚न्धि || {9/11}{3.36.9}{3.3.7.9}{3.2.20.4}{363, 270, 2798}

अ॒स्मेप्रय᳚न्धिमघवन्‌नृजीषि॒¦न्निन्द्र॑रा॒योवि॒श्ववा᳚रस्य॒भूरेः᳚ |{आङ्गिरसो घोरः | इन्द्रः | त्रिष्टुप्}

अ॒स्मेश॒तंश॒रदो᳚जी॒वसे᳚धा¦,अ॒स्मेवी॒राञ्छश्व॑तइन्द्रशिप्रिन् || {10/11}{3.36.10}{3.3.7.10}{3.2.20.5}{364, 270, 2799}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {11/11}{3.36.11}{3.3.7.11}{3.2.20.6}{365, 270, 2800}

[37] वार्त्रहत्यायेत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री अंत्यानुष्टुप् |
वार्त्र॑हत्याय॒शव॑से¦पृतना॒षाह्या᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॒त्वाव॑र्तयामसि || {1/11}{3.37.1}{3.3.8.1}{3.2.21.1}{366, 271, 2801}

अ॒र्वा॒चीनं॒सुते॒मन॑¦उ॒तचक्षुः॑शतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॑कृ॒ण्वन्तु॑वा॒घतः॑ || {2/11}{3.37.2}{3.3.8.2}{3.2.21.2}{367, 271, 2802}

नामा᳚नितेशतक्रतो॒¦विश्वा᳚भिर्गी॒र्भिरी᳚महे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्रा᳚भिमाति॒षाह्ये᳚ || {3/11}{3.37.3}{3.3.8.3}{3.2.21.3}{368, 271, 2803}

पु॒रु॒ष्टु॒तस्य॒धाम॑भिः¦श॒तेन॑महयामसि |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॑स्यचर्षणी॒धृतः॑ || {4/11}{3.37.4}{3.3.8.4}{3.2.21.4}{369, 271, 2804}

इन्द्रं᳚वृ॒त्राय॒हन्त॑वे¦पुरुहू॒तमुप॑ब्रुवे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

भरे᳚षु॒वाज॑सातये || {5/11}{3.37.5}{3.3.8.5}{3.2.21.5}{370, 271, 2805}

वाजे᳚षुसास॒हिर्भ॑व॒¦त्वामी᳚महेशतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॑वृ॒त्राय॒हन्त॑वे || {6/11}{3.37.6}{3.3.8.6}{3.2.22.1}{371, 271, 2806}

द्यु॒म्नेषु॑पृत॒नाज्ये᳚¦पृत्सु॒तूर्षु॒श्रव॑स्सु |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॒साक्ष्वा॒भिमा᳚तिषु || {7/11}{3.37.7}{3.3.8.7}{3.2.22.2}{372, 271, 2807}

शु॒ष्मिन्त॑मंऊ॒तये᳚¦द्यु॒म्निनं᳚पाहि॒जागृ॑विम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॒सोमं᳚शतक्रतो || {8/11}{3.37.8}{3.3.8.8}{3.2.22.3}{373, 271, 2808}

इ॒न्द्रि॒याणि॑शतक्रतो॒¦याते॒जने᳚षुप॒ञ्चसु॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॒तानि॑त॒वृ॑णे || {9/11}{3.37.9}{3.3.8.9}{3.2.22.4}{374, 271, 2809}

अग᳚न्निन्द्र॒श्रवो᳚बृ॒हद्¦द्यु॒म्नंद॑धिष्वदु॒ष्टर᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

उत्ते॒शुष्मं᳚तिरामसि || {10/11}{3.37.10}{3.3.8.10}{3.2.22.5}{375, 271, 2810}

अ॒र्वा॒वतो᳚न॒ग॒¦ह्यथो᳚शक्रपरा॒वतः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्}

उ॒लो॒कोयस्ते᳚,अद्रिव॒¦इन्द्रे॒हतत॒ग॑हि || {11/11}{3.37.11}{3.3.8.11}{3.2.22.6}{376, 271, 2811}

[38] अभितष्ठेवेति दशर्चस्य सूक्तस्य वैश्वामित्रः प्रजापतिरिंद्रस्त्रिष्टुप् (वाच्यः प्रजापतिर्वा विश्वामित्रोवा) |
अ॒भितष्टे᳚वदीधयामनी॒षा¦मत्यो॒वा॒जीसु॒धुरो॒जिहा᳚नः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

अ॒भिप्रि॒याणि॒मर्मृ॑श॒त्‌परा᳚णि¦क॒वीँरि॑च्छामिसं॒दृशे᳚सुमे॒धाः || {1/10}{3.38.1}{3.3.9.1}{3.2.23.1}{377, 272, 2812}

इ॒नोतपृ॑च्छ॒जनि॑माकवी॒नां¦म॑नो॒धृतः॑सु॒कृत॑स्तक्षत॒द्याम् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

इ॒मा,उ॑तेप्र॒ण्यो॒३॑(ओ॒)वर्ध॑माना॒¦मनो᳚वाता॒,अध॒नुधर्म॑णिग्मन् || {2/10}{3.38.2}{3.3.9.2}{3.2.23.2}{378, 272, 2813}

निषी॒मिदत्र॒गुह्या॒दधा᳚ना¦,उ॒तक्ष॒त्राय॒रोद॑सी॒सम᳚ञ्जन् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

संमात्रा᳚भिर्ममि॒रेये॒मुरु॒र्वी¦,अ॒न्तर्म॒हीसमृ॑ते॒धाय॑सेधुः || {3/10}{3.38.3}{3.3.9.3}{3.2.23.3}{379, 272, 2814}

आ॒तिष्ठ᳚न्तं॒परि॒विश्वे᳚,अभूष॒ञ्¦छ्रियो॒वसा᳚नश्चरति॒स्वरो᳚चिः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

म॒हत्तद्‌वृष्णो॒,असु॑रस्य॒नामा¦ऽऽवि॒श्वरू᳚पो,अ॒मृता᳚नितस्थौ || {4/10}{3.38.4}{3.3.9.4}{3.2.23.4}{380, 272, 2815}

असू᳚त॒पूर्वो᳚वृष॒भोज्याया᳚¦नि॒मा,अ॑स्यशु॒रुधः॑सन्तिपू॒र्वीः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

दिवो᳚नपातावि॒दथ॑स्यधी॒भिः,¦क्ष॒त्रंरा᳚जानाप्र॒दिवो᳚दधाथे || {5/10}{3.38.5}{3.3.9.5}{3.2.23.5}{381, 272, 2816}

त्रीणि॑राजानावि॒दथे᳚पु॒रूणि॒¦परि॒विश्वा᳚निभूषथः॒सदां᳚सि |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

अप॑श्य॒मत्र॒मन॑साजग॒न्वान्¦व्र॒तेग᳚न्ध॒र्वाँ,अपि॑वा॒युके᳚शान् || {6/10}{3.38.6}{3.3.9.6}{3.2.24.1}{382, 272, 2817}

तदिन्न्व॑स्यवृष॒भस्य॑धे॒नो¦रानाम॑भिर्ममिरे॒सक्म्यं॒गोः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

अ॒न्यद᳚न्यदसु॒र्य१॑(अं॒)वसा᳚ना॒¦निमा॒यिनो᳚ममिरेरू॒पम॑स्मिन् || {7/10}{3.38.7}{3.3.9.7}{3.2.24.2}{383, 272, 2818}

तदिन्न्व॑स्यसवि॒तुर्नकि᳚र्मे¦हिर॒ण्ययी᳚म॒मतिं॒यामशि॑श्रेत् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

सु॑ष्टु॒तीरोद॑सीविश्वमि॒न्वे¦,अपी᳚व॒योषा॒जनि॑मानिवव्रे || {8/10}{3.38.8}{3.3.9.8}{3.2.24.3}{384, 272, 2819}

यु॒वंप्र॒त्नस्य॑साधथोम॒होयद्¦दैवी᳚स्व॒स्तिःपरि॑णःस्यातम् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

गो॒पाजि॑ह्वस्यत॒स्थुषो॒विरू᳚पा॒¦विश्वे᳚पश्यन्तिमा॒यिनः॑कृ॒तानि॑ || {9/10}{3.38.9}{3.3.9.9}{3.2.24.4}{385, 272, 2820}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {10/10}{3.38.10}{3.3.9.10}{3.2.24.5}{386, 272, 2821}

[39] इंद्रंमतिरिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इन्द्रं᳚म॒तिर्हृ॒दव॒च्यमा॒ना¦च्छा॒पतिं॒स्तोम॑तष्टाजिगाति |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

याजागृ॑विर्वि॒दथे᳚श॒स्यमा॒ने¦न्द्र॒यत्ते॒जाय॑तेवि॒द्धितस्य॑ || {1/9}{3.39.1}{3.4.1.1}{3.2.25.1}{387, 273, 2822}

दि॒वश्चि॒दापू॒र्व्याजाय॑माना॒¦विजागृ॑विर्वि॒दथे᳚श॒स्यमा᳚ना |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

भ॒द्रावस्त्रा॒ण्यर्जु॑ना॒वसा᳚ना॒¦सेयम॒स्मेस॑न॒जापित्र्या॒धीः || {2/9}{3.39.2}{3.4.1.2}{3.2.25.2}{388, 273, 2823}

य॒माचि॒दत्र॑यम॒सूर॑सूत¦जि॒ह्वाया॒,अग्रं॒पत॒दाह्यस्था᳚त् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वपूं᳚षिजा॒तामि॑थु॒नास॑चेते¦तमो॒हना॒तपु॑षोबु॒ध्नएता᳚ || {3/9}{3.39.3}{3.4.1.3}{3.2.25.3}{389, 273, 2824}

नकि॑रेषांनिन्दि॒तामर्त्ये᳚षु॒¦ये,अ॒स्माकं᳚पि॒तरो॒गोषु॑यो॒धाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इन्द्र॑एषांदृंहि॒तामाहि॑नावा॒¦नुद्‌गो॒त्राणि॑ससृजेदं॒सना᳚वान् || {4/9}{3.39.4}{3.4.1.4}{3.2.25.4}{390, 273, 2825}

सखा᳚ह॒यत्र॒सखि॑भि॒र्नव॑ग्वै¦रभि॒ज्ञ्वासत्व॑भि॒र्गा,अ॑नु॒ग्मन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

स॒त्यंतदिन्द्रो᳚द॒शभि॒र्दश॑ग्वैः॒¦सूर्यं᳚विवेद॒तम॑सिक्षि॒यन्त᳚म् || {5/9}{3.39.5}{3.4.1.5}{3.2.25.5}{391, 273, 2826}

इन्द्रो॒मधु॒सम्भृ॑तमु॒स्रिया᳚यां¦प॒द्वद्‌वि॑वेदश॒फव॒न्नमे॒गोः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्सु¦हस्ते᳚दधे॒दक्षि॑णे॒दक्षि॑णावान् || {6/9}{3.39.6}{3.4.1.6}{3.2.26.1}{392, 273, 2827}

ज्योति᳚र्वृणीत॒तम॑सोविजा॒न¦न्ना॒रेस्या᳚मदुरि॒ताद॒भीके᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इ॒मागिरः॑सोमपाःसोमवृद्ध¦जु॒षस्वे᳚न्द्रपुरु॒तम॑स्यका॒रोः || {7/9}{3.39.7}{3.4.1.7}{3.2.26.2}{393, 273, 2828}

ज्योति᳚र्य॒ज्ञाय॒रोद॑सी॒,अनु॑ष्या¦दा॒रेस्या᳚मदुरि॒तस्य॒भूरेः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

भूरि॑चि॒द्धितु॑ज॒तोमर्त्य॑स्य¦सुपा॒रासो᳚वसवोब॒र्हणा᳚वत् || {8/9}{3.39.8}{3.4.1.8}{3.2.26.3}{394, 273, 2829}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {9/9}{3.39.9}{3.4.1.9}{3.2.26.4}{395, 273, 2830}

[40] इंद्रत्वेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री |
इन्द्र॑त्वावृष॒भंव॒यं¦सु॒तेसोमे᳚हवामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

पा᳚हि॒मध्वो॒,अन्ध॑सः || {1/9}{3.40.1}{3.4.2.1}{3.3.1.1}{396, 274, 2831}

इन्द्र॑क्रतु॒विदं᳚सु॒तं¦सोमं᳚हर्यपुरुष्टुत |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

पिबावृ॑षस्व॒तातृ॑पिम् || {2/9}{3.40.2}{3.4.2.2}{3.3.1.2}{397, 274, 2832}

इन्द्र॒प्रणो᳚धि॒तावा᳚नं¦य॒ज्ञंविश्वे᳚भिर्दे॒वेभिः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

ति॒रस्त॑वानविश्पते || {3/9}{3.40.3}{3.4.2.3}{3.3.1.3}{398, 274, 2833}

इन्द्र॒सोमाः᳚सु॒ता,इ॒मे¦तव॒प्रय᳚न्तिसत्पते |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

क्षयं᳚च॒न्द्रास॒इन्द॑वः || {4/9}{3.40.4}{3.4.2.4}{3.3.1.4}{399, 274, 2834}

द॒धि॒ष्वाज॒ठरे᳚सु॒तं¦सोम॑मिन्द्र॒वरे᳚ण्यम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

तव॑द्यु॒क्षास॒इन्द॑वः || {5/9}{3.40.5}{3.4.2.5}{3.3.1.5}{400, 274, 2835}

गिर्व॑णःपा॒हिनः॑सु॒तं¦मधो॒र्धारा᳚भिरज्यसे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॒त्वादा᳚त॒मिद्‌यशः॑ || {6/9}{3.40.6}{3.4.2.6}{3.3.2.1}{401, 274, 2836}

अ॒भिद्यु॒म्नानि॑व॒निन॒¦इन्द्रं᳚सचन्ते॒,अक्षि॑ता |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

पी॒त्वीसोम॑स्यवावृधे || {7/9}{3.40.7}{3.4.2.7}{3.3.2.2}{402, 274, 2837}

अ॒र्वा॒वतो᳚न॒ग॑हि¦परा॒वत॑श्चवृत्रहन् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इ॒माजु॑षस्वनो॒गिरः॑ || {8/9}{3.40.8}{3.4.2.8}{3.3.2.3}{403, 274, 2838}

यद᳚न्त॒राप॑रा॒वत॑¦मर्वा॒वतं᳚हू॒यसे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्रे॒हतत॒ग॑हि || {9/9}{3.40.9}{3.4.2.9}{3.3.2.4}{404, 274, 2839}

[41] आतून‌इंद्रेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री |
तून॑इन्द्रम॒द्र्य॑¦ग्घुवा॒नःसोम॑पीतये |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

हरि॑भ्यांयाह्यद्रिवः || {1/9}{3.41.1}{3.4.3.1}{3.3.3.1}{405, 275, 2840}

स॒त्तोहोता᳚ऋ॒त्विय॑¦स्तिस्ति॒रेब॒र्हिरा᳚नु॒षक् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

अयु॑ज्रन्‌प्रा॒तरद्र॑यः || {2/9}{3.41.2}{3.4.3.2}{3.3.3.2}{406, 275, 2841}

इ॒माब्रह्म॑ब्रह्मवाहः¦क्रि॒यन्त॒ब॒र्हिःसी᳚द |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

वी॒हिशू᳚रपुरो॒ळाश᳚म् || {3/9}{3.41.3}{3.4.3.3}{3.3.3.3}{407, 275, 2842}

रा॒र॒न्धिसव॑नेषुण¦ए॒षुस्तोमे᳚षुवृत्रहन् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

उ॒क्थेष्वि᳚न्द्रगिर्वणः || {4/9}{3.41.4}{3.4.3.4}{3.3.3.4}{408, 275, 2843}

म॒तयः॑सोम॒पामु॒रुं¦रि॒हन्ति॒शव॑स॒स्पति᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्रं᳚व॒त्संमा॒तरः॑ || {5/9}{3.41.5}{3.4.3.5}{3.3.3.5}{409, 275, 2844}

म᳚न्दस्वा॒ह्यन्ध॑सो॒¦राध॑सेत॒न्वा᳚म॒हे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

स्तो॒तारं᳚नि॒देक॑रः || {6/9}{3.41.6}{3.4.3.6}{3.3.4.1}{410, 275, 2845}

व॒यमि᳚न्द्रत्वा॒यवो᳚¦ह॒विष्म᳚न्तोजरामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

उ॒तत्वम॑स्म॒युर्व॑सो || {7/9}{3.41.7}{3.4.3.7}{3.3.4.2}{411, 275, 2846}

मारे,अ॒स्मद्‌विमु॑मुचो॒¦हरि॑प्रिया॒र्वाङ्या᳚हि |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॑स्वधावो॒मत्स्वे॒ह || {8/9}{3.41.8}{3.4.3.8}{3.3.4.3}{412, 275, 2847}

अ॒र्वाञ्चं᳚त्वासु॒खेरथे॒¦वह॑तामिन्द्रके॒शिना᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

घृ॒तस्नू᳚ब॒र्हिरा॒सदे᳚ || {9/9}{3.41.9}{3.4.3.9}{3.3.4.4}{413, 275, 2848}

[42] उपनइति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र इंद्रोगायत्री |
उप॑नःसु॒तमाग॑हि॒¦सोम॑मिन्द्र॒गवा᳚शिरम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

हरि॑भ्यां॒यस्ते᳚,अस्म॒युः || {1/9}{3.42.1}{3.4.4.1}{3.3.5.1}{414, 276, 2849}

तमि᳚न्द्र॒मद॒माग॑हि¦बर्हिः॒ष्ठांग्राव॑भिःसु॒तम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

कु॒विन्न्व॑स्यतृ॒प्णवः॑ || {2/9}{3.42.2}{3.4.4.2}{3.3.5.2}{415, 276, 2850}

इन्द्र॑मि॒त्थागिरो॒ममा¦च्छा᳚गुरिषि॒ता,इ॒तः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

आ॒वृते॒सोम॑पीतये || {3/9}{3.42.3}{3.4.4.3}{3.3.5.3}{416, 276, 2851}

इन्द्रं॒सोम॑स्यपी॒तये॒¦स्तोमै᳚रि॒हह॑वामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

उ॒क्थेभिः॑कु॒विदा॒गम॑त् || {4/9}{3.42.4}{3.4.4.4}{3.3.5.4}{417, 276, 2852}

इन्द्र॒सोमाः᳚सु॒ता,इ॒मे¦तान्‌द॑धिष्वशतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

ज॒ठरे᳚वाजिनीवसो || {5/9}{3.42.5}{3.4.4.5}{3.3.5.5}{418, 276, 2853}

वि॒द्माहित्वा᳚धनंज॒यं¦वाजे᳚षुदधृ॒षंक॑वे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

अधा᳚तेसु॒म्नमी᳚महे || {6/9}{3.42.6}{3.4.4.6}{3.3.6.1}{419, 276, 2854}

इ॒ममि᳚न्द्र॒गवा᳚शिरं॒¦यवा᳚शिरंनःपिब |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

आ॒गत्या॒वृष॑भिःसु॒तम् || {7/9}{3.42.7}{3.4.4.7}{3.3.6.2}{420, 276, 2855}

तुभ्येदि᳚न्द्र॒स्वओ॒क्ये॒३॑(ए॒)¦सोमं᳚चोदामिपी॒तये᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

ए॒षरा᳚रन्तुतेहृ॒दि || {8/9}{3.42.8}{3.4.4.8}{3.3.6.3}{421, 276, 2856}

त्वांसु॒तस्य॑पी॒तये᳚¦प्र॒त्नमि᳚न्द्रहवामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

कु॒शि॒कासो᳚,अव॒स्यवः॑ || {9/9}{3.42.9}{3.4.4.9}{3.3.6.4}{422, 276, 2857}

[43] आयाह्यर्वाङित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
या᳚ह्य॒र्वाङुप॑वन्धुरे॒ष्ठा¦स्तवेदनु॑प्र॒दिवः॑सोम॒पेय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्रि॒यासखा᳚या॒विमु॒चोप॑ब॒र्हि¦स्त्वामि॒मेह᳚व्य॒वाहो᳚हवन्ते || {1/8}{3.43.1}{3.4.5.1}{3.3.7.1}{423, 277, 2858}

या᳚हिपू॒र्वीरति॑चर्ष॒णीराँ¦अ॒र्यआ॒शिष॒उप॑नो॒हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इ॒माहित्वा᳚म॒तयः॒स्तोम॑तष्टा॒,¦इन्द्र॒हव᳚न्तेस॒ख्यंजु॑षा॒णाः || {2/8}{3.43.2}{3.4.5.2}{3.3.7.2}{424, 277, 2859}

नो᳚य॒ज्ञंन॑मो॒वृधं᳚स॒जोषा॒,¦इन्द्र॑देव॒हरि॑भिर्याहि॒तूय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अ॒हंहित्वा᳚म॒तिभि॒र्जोह॑वीमि¦घृ॒तप्र॑याःसध॒मादे॒मधू᳚नाम् || {3/8}{3.43.3}{3.4.5.3}{3.3.7.3}{425, 277, 2860}

च॒त्वामे॒तावृष॑णा॒वहा᳚तो॒¦हरी॒सखा᳚यासु॒धुरा॒स्वङ्गा᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

धा॒नाव॒दिन्द्रः॒सव॑नंजुषा॒णः¦सखा॒सख्युः॑शृणव॒द्‌वन्द॑नानि || {4/8}{3.43.4}{3.4.5.4}{3.3.7.4}{426, 277, 2861}

कु॒विन्मा᳚गो॒पांकर॑से॒जन॑स्य¦कु॒विद्‌राजा᳚नंमघवन्नृजीषिन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

कु॒विन्म॒ऋषिं᳚पपि॒वांसं᳚सु॒तस्य॑¦कु॒विन्मे॒वस्वो᳚,अ॒मृत॑स्य॒शिक्षाः᳚ || {5/8}{3.43.5}{3.4.5.5}{3.3.7.5}{427, 277, 2862}

त्वा᳚बृ॒हन्तो॒हर॑योयुजा॒ना¦,अ॒र्वागि᳚न्द्रसध॒मादो᳚वहन्तु |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्रयेद्वि॒तादि॒वऋ॒ञ्जन्त्याताः॒¦सुस᳚म्मृष्टासोवृष॒भस्य॑मू॒राः || {6/8}{3.43.6}{3.4.5.6}{3.3.7.6}{428, 277, 2863}

इन्द्र॒पिब॒वृष॑धूतस्य॒वृष्ण॒¦यंते᳚श्ये॒नउ॑श॒तेज॒भार॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यस्य॒मदे᳚च्या॒वय॑सि॒प्रकृ॒ष्टी¦र्यस्य॒मदे॒,अप॑गो॒त्राव॒वर्थ॑ || {7/8}{3.43.7}{3.4.5.7}{3.3.7.7}{429, 277, 2864}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {8/8}{3.43.8}{3.4.5.8}{3.3.7.8}{430, 277, 2865}

[44] अयंतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती |
अ॒यंते᳚,अस्तुहर्य॒तः¦सोम॒हरि॑भिःसु॒तः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

जु॒षा॒णइ᳚न्द्र॒हरि॑भिर्न॒ग॒¦ह्याति॑ष्ठ॒हरि॑तं॒रथ᳚म् || {1/5}{3.44.1}{3.4.6.1}{3.3.8.1}{431, 278, 2866}

ह॒र्यन्नु॒षस॑मर्चयः॒¦सूर्यं᳚ह॒र्यन्न॑रोचयः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

वि॒द्वाँश्चि॑कि॒त्वान्‌ह᳚र्यश्ववर्धस॒¦इन्द्र॒विश्वा᳚,अ॒भिश्रियः॑ || {2/5}{3.44.2}{3.4.6.2}{3.3.8.2}{432, 278, 2867}

द्यामिन्द्रो॒हरि॑धायसं¦पृथि॒वींहरि॑वर्पसम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

अधा᳚रयद्ध॒रितो॒र्भूरि॒भोज॑नं॒¦ययो᳚र॒न्तर्हरि॒श्चर॑त् || {3/5}{3.44.3}{3.4.6.3}{3.3.8.3}{433, 278, 2868}

ज॒ज्ञा॒नोहरि॑तो॒वृषा॒¦विश्व॒माभा᳚तिरोच॒नम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

हर्य॑श्वो॒हरि॑तंधत्त॒¦आयु॑ध॒मावज्रं᳚बा॒ह्वोर्हरि᳚म् || {4/5}{3.44.4}{3.4.6.4}{3.3.8.4}{434, 278, 2869}

इन्द्रो᳚ह॒र्यन्त॒मर्जु॑नं॒¦वज्रं᳚शु॒क्रैर॒भीवृ॑तम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

अपा᳚वृणो॒द्धरि॑भि॒रद्रि॑भिःसु॒त¦मुद्‌गाहरि॑भिराजत || {5/5}{3.44.5}{3.4.6.5}{3.3.8.5}{435, 278, 2870}

[45] आमंद्रैरिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती |
म॒न्द्रैरि᳚न्द्र॒हरि॑भि¦र्या॒हिम॒यूर॑रोमभिः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

मात्वा॒केचि॒न्निय॑म॒न्विंपा॒शिनो¦ऽति॒धन्वे᳚व॒ताँ,इ॑हि || {1/5}{3.45.1}{3.4.7.1}{3.3.9.1}{436, 279, 2871}

वृ॒त्र॒खा॒दोव॑लंरु॒जः¦पु॒रांद॒र्मो,अ॒पाम॒जः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

स्थाता॒रथ॑स्य॒हर्यो᳚रभिस्व॒र¦इन्द्रो᳚दृ॒ळ्हाचि॑दारु॒जः || {2/5}{3.45.2}{3.4.7.2}{3.3.9.2}{437, 279, 2872}

ग॒म्भी॒राँ,उ॑द॒धीँरि॑व॒¦क्रतुं᳚पुष्यसि॒गा,इ॑व |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

प्रसु॑गो॒पायव॑संधे॒नवो᳚यथा¦ऽह्र॒दंकु॒ल्या,इ॑वाशत || {3/5}{3.45.3}{3.4.7.3}{3.3.9.3}{438, 279, 2873}

न॒स्तुजं᳚र॒यिंभ॒रां¦शं॒प्र॑तिजान॒ते |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

वृ॒क्षंप॒क्वंफल॑म॒ङ्कीव॑धूनु॒ही¦न्द्र॑स॒म्पार॑णं॒वसु॑ || {4/5}{3.45.4}{3.4.7.4}{3.3.9.4}{439, 279, 2874}

स्व॒युरि᳚न्द्रस्व॒राळ॑सि॒¦स्मद्दि॑ष्टिः॒स्वय॑शस्तरः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती}

वा᳚वृधा॒नओज॑सापुरुष्टुत॒¦भवा᳚नःसु॒श्रव॑स्तमः || {5/5}{3.45.5}{3.4.7.5}{3.3.9.5}{440, 279, 2875}

[46] युध्मस्यतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रत्रिष्टुप् |
यु॒ध्मस्य॑तेवृष॒भस्य॑स्व॒राज॑¦उ॒ग्रस्य॒यूनः॒स्थवि॑रस्य॒घृष्वेः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अजू᳚र्यतोव॒ज्रिणो᳚वी॒र्या॒३॑(आ॒)णी¦न्द्र॑श्रु॒तस्य॑मह॒तोम॒हानि॑ || {1/5}{3.46.1}{3.4.8.1}{3.3.10.1}{441, 280, 2876}

म॒हाँ,अ॑सिमहिष॒वृष्ण्ये᳚भि¦र्धन॒स्पृदु॑ग्र॒सह॑मानो,अ॒न्यान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

एको॒विश्व॑स्य॒भुव॑नस्य॒राजा॒¦यो॒धया᳚क्ष॒यया᳚च॒जना॑न् || {2/5}{3.46.2}{3.4.8.2}{3.3.10.2}{442, 280, 2877}

प्रमात्रा᳚भीरिरिचे॒रोच॑मानः॒¦प्रदे॒वेभि᳚र्वि॒श्वतो॒,अप्र॑तीतः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्रम॒ज्मना᳚दि॒वइन्द्रः॑पृथि॒व्याः¦प्रोरोर्म॒हो,अ॒न्तरि॑क्षादृजी॒षी || {3/5}{3.46.3}{3.4.8.3}{3.3.10.3}{443, 280, 2878}

उ॒रुंग॑भी॒रंज॒नुषा॒भ्यु१॑(उ॒)ग्रं¦वि॒श्वव्य॑चसमव॒तंम॑ती॒नाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इन्द्रं॒सोमा᳚सःप्र॒दिवि॑सु॒तासः॑¦समु॒द्रंस्र॒वत॒वि॑शन्ति || {4/5}{3.46.4}{3.4.8.4}{3.3.10.4}{444, 280, 2879}

यंसोम॑मिन्द्रपृथि॒वीद्यावा॒¦गर्भं॒मा॒ताबि॑भृ॒तस्त्वा॒या |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तंते᳚हिन्वन्ति॒तमु॑तेमृजन्त्य¦ध्व॒र्यवो᳚वृषभ॒पात॒वा,उ॑ || {5/5}{3.46.5}{3.4.8.5}{3.3.10.5}{445, 280, 2880}

[47] मरुत्वाँइंद्रेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
म॒रुत्वाँ᳚,इन्द्रवृष॒भोरणा᳚य॒¦पिबा॒सोम॑मनुष्व॒धंमदा᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

सि᳚ञ्चस्वज॒ठरे॒मध्व॑ऊ॒र्मिं¦त्वंराजा᳚सिप्र॒दिवः॑सु॒ताना᳚म् || {1/5}{3.47.1}{3.4.9.1}{3.3.11.1}{446, 281, 2881}

स॒जोषा᳚,इन्द्र॒सग॑णोम॒रुद्भिः॒¦सोमं᳚पिबवृत्र॒हाशू᳚रवि॒द्वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ज॒हिशत्रूँ॒रप॒मृधो᳚नुद॒स्वा¦थाभ॑यंकृणुहिवि॒श्वतो᳚नः || {2/5}{3.47.2}{3.4.9.2}{3.3.11.2}{447, 281, 2882}

उ॒तऋ॒तुभि᳚रृतुपाःपाहि॒सोम॒¦मिन्द्र॑दे॒वेभिः॒सखि॑भिःसु॒तंनः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

याँ,आभ॑जोम॒रुतो॒येत्वा¦न्वह᳚न्‌वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ || {3/5}{3.47.3}{3.4.9.3}{3.3.11.3}{448, 281, 2883}

येत्वा᳚हि॒हत्ये᳚मघव॒न्नव॑र्ध॒न्¦येशा᳚म्ब॒रेह॑रिवो॒येगवि॑ष्टौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

येत्वा᳚नू॒नम॑नु॒मद᳚न्ति॒विप्राः॒¦पिबे᳚न्द्र॒सोमं॒सग॑णोम॒रुद्भिः॑ || {4/5}{3.47.4}{3.4.9.4}{3.3.11.4}{449, 281, 2884}

म॒रुत्व᳚न्तंवृष॒भंवा᳚वृधा॒न¦मक॑वारिंदि॒व्यंशा॒समिन्द्र᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वि॒श्वा॒साह॒मव॑से॒नूत॑नायो॒¦ग्रंस॑हो॒दामि॒हतंहु॑वेम || {5/5}{3.47.5}{3.4.9.5}{3.3.11.5}{450, 281, 2885}

[48] सद्योहजातइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
स॒द्योह॑जा॒तोवृ॑ष॒भःक॒नीनः॒¦प्रभ॑र्तुमाव॒दन्ध॑सःसु॒तस्य॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

सा॒धोःपि॑बप्रतिका॒मंयथा᳚ते॒¦रसा᳚शिरःप्रथ॒मंसो॒म्यस्य॑ || {1/5}{3.48.1}{3.4.10.1}{3.3.12.1}{451, 282, 2886}

यज्जाय॑था॒स्तदह॑रस्य॒कामें॒¦शोःपी॒यूष॑मपिबोगिरि॒ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तंते᳚मा॒तापरि॒योषा॒जनि॑त्री¦म॒हःपि॒तुर्दम॒आसि᳚ञ्च॒दग्रे᳚ || {2/5}{3.48.2}{3.4.10.2}{3.3.12.2}{452, 282, 2887}

उ॒प॒स्थाय॑मा॒तर॒मन्न॑मैट्ट¦ति॒ग्मम॑पश्यद॒भिसोम॒मूधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्र॒या॒वय᳚न्नचर॒द्‌गृत्सो᳚,अ॒न्यान्¦म॒हानि॑चक्रेपुरु॒धप्र॑तीकः || {3/5}{3.48.3}{3.4.10.3}{3.3.12.3}{453, 282, 2888}

उ॒ग्रस्तु॑रा॒षाळ॒भिभू᳚त्योजा¦यथाव॒शंत॒न्वं᳚चक्रए॒षः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

त्वष्टा᳚र॒मिन्द्रो᳚ज॒नुषा᳚भि॒भूया॒¦मुष्या॒सोम॑मपिबच्च॒मूषु॑ || {4/5}{3.48.4}{3.4.10.4}{3.3.12.4}{454, 282, 2889}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {5/5}{3.48.5}{3.4.10.5}{3.3.12.5}{455, 282, 2890}

[49] शंसामद्दामिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
शंसा᳚म॒हामिन्द्रं॒यस्मि॒न्‌विश्वा॒,¦कृ॒ष्टयः॑सोम॒पाःकाम॒मव्य॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यंसु॒क्रतुं᳚धि॒षणे᳚विभ्वत॒ष्टं¦घ॒नंवृ॒त्राणां᳚ज॒नय᳚न्तदे॒वाः || {1/5}{3.49.1}{3.4.11.1}{3.3.13.1}{456, 283, 2891}

यंनुनकिः॒पृत॑नासुस्व॒राजं᳚¦द्वि॒तातर॑ति॒नृत॑मंहरि॒ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इ॒नत॑मः॒सत्व॑भि॒र्योह॑शू॒षैः¦पृ॑थु॒ज्रया᳚,अमिना॒दायु॒र्दस्योः᳚ || {2/5}{3.49.2}{3.4.11.2}{3.3.13.2}{457, 283, 2892}

स॒हावा᳚पृ॒त्सुत॒रणि॒र्नार्वा᳚¦व्यान॒शीरोद॑सीमे॒हना᳚वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

भगो॒का॒रेहव्यो᳚मती॒नां¦पि॒तेव॒चारुः॑सु॒हवो᳚वयो॒धाः || {3/5}{3.49.3}{3.4.11.3}{3.3.13.3}{458, 283, 2893}

ध॒र्तादि॒वोरज॑सस्‌पृ॒ष्टऊ॒र्ध्वो¦रथो॒वा॒युर्वसु॑भिर्नि॒युत्वा॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

क्ष॒पांव॒स्ताज॑नि॒तासूर्य॑स्य॒¦विभ॑क्ताभा॒गंधि॒षणे᳚व॒वाज᳚म् || {4/5}{3.49.4}{3.4.11.4}{3.3.13.4}{459, 283, 2894}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {5/5}{3.49.5}{3.4.11.5}{3.3.13.5}{460, 283, 2895}

[50] इंद्रः स्वाहेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इन्द्रः॒स्वाहा᳚पिबतु॒यस्य॒सोम॑¦आ॒गत्या॒तुम्रो᳚वृष॒भोम॒रुत्वा॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

ओरु॒व्यचाः᳚पृणतामे॒भिरन्नै॒¦रास्य॑ह॒विस्त॒न्व१॑(अः॒)काम॑मृध्याः || {1/5}{3.50.1}{3.4.12.1}{3.3.14.1}{461, 284, 2896}

ते᳚सप॒र्यूज॒वसे᳚युनज्मि॒¦ययो॒रनु॑प्र॒दिवः॑श्रु॒ष्टिमावः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इ॒हत्वा᳚धेयु॒र्हर॑यःसुशिप्र॒¦पिबा॒त्व१॑(अ॒)स्यसुषु॑तस्य॒चारोः᳚ || {2/5}{3.50.2}{3.4.12.2}{3.3.14.2}{462, 284, 2897}

गोभि᳚र्मिमि॒क्षुंद॑धिरेसुपा॒र¦मिन्द्रं॒ज्यैष्ठ्या᳚य॒धाय॑सेगृणा॒नाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

म॒न्दा॒नःसोमं᳚पपि॒वाँ,ऋ॑जीषि॒न्¦त्सम॒स्मभ्यं᳚पुरु॒धागा,इ॑षण्य || {3/5}{3.50.3}{3.4.12.3}{3.3.14.3}{463, 284, 2898}

इ॒मंकामं᳚मन्दया॒गोभि॒रश्वै᳚¦श्च॒न्द्रव॑ता॒राध॑साप॒प्रथ॑श्च |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

स्व॒र्यवो᳚म॒तिभि॒स्तुभ्यं॒विप्रा॒,¦इन्द्रा᳚य॒वाहः॑कुशि॒कासो᳚,अक्रन् || {4/5}{3.50.4}{3.4.12.4}{3.3.14.4}{464, 284, 2899}

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {5/5}{3.50.5}{3.4.12.5}{3.3.14.5}{465, 284, 2900}

[51] चर्षणीधृतमिति द्वादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् आद्यास्तिस्रोजगत्यः अंत्यास्तिस्रोगायत्र्यः |
च॒र्ष॒णी॒धृतं᳚म॒घवा᳚नमु॒क्थ्य१॑(अ॒)¦मिन्द्रं॒गिरो᳚बृह॒तीर॒भ्य॑नूषत |{गाथिनो विश्वामित्रः | इन्द्रः | जगती}

वा॒वृ॒धा॒नंपु॑रुहू॒तंसु॑वृ॒क्तिभि॒¦रम॑र्त्यं॒जर॑माणंदि॒वेदि॑वे || {1/12}{3.51.1}{3.4.13.1}{3.3.15.1}{466, 285, 2901}

श॒तक्र॑तुमर्ण॒वंशा॒किनं॒नरं॒¦गिरो᳚म॒इन्द्र॒मुप॑यन्तिवि॒श्वतः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | जगती}

वा॒ज॒सनिं᳚पू॒र्भिदं॒तूर्णि॑म॒प्तुरं᳚¦धाम॒साच॑मभि॒षाचं᳚स्व॒र्विद᳚म् || {2/12}{3.51.2}{3.4.13.2}{3.3.15.2}{467, 285, 2902}

आ॒क॒रेवसो᳚र्जरि॒ताप॑नस्यते¦ऽने॒हसः॒स्तुभ॒इन्द्रो᳚दुवस्यति |{गाथिनो विश्वामित्रः | इन्द्रः | जगती}

वि॒वस्व॑तः॒सद॑न॒हिपि॑प्रि॒ये¦स॑त्रा॒साह॑मभिमाति॒हनं᳚स्तुहि || {3/12}{3.51.3}{3.4.13.3}{3.3.15.3}{468, 285, 2903}

नृ॒णामु॑त्वा॒नृत॑मंगी॒र्भिरु॒क्थै¦र॒भिप्रवी॒रम॑र्चतास॒बाधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

संसह॑सेपुरुमा॒योजि॑हीते॒¦नमो᳚,अस्यप्र॒दिव॒एक॑ईशे || {4/12}{3.51.4}{3.4.13.4}{3.3.15.4}{469, 285, 2904}

पू॒र्वीर॑स्यनि॒ष्षिधो॒मर्त्ये᳚षु¦पु॒रूवसू᳚निपृथि॒वीबि॑भर्ति |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

इन्द्रा᳚य॒द्याव॒ओष॑धीरु॒तापो᳚¦र॒यिंर॑क्षन्तिजी॒रयो॒वना᳚नि || {5/12}{3.51.5}{3.4.13.5}{3.3.15.5}{470, 285, 2905}

तुभ्यं॒ब्रह्मा᳚णि॒गिर॑इन्द्र॒तुभ्यं᳚¦स॒त्राद॑धिरेहरिवोजु॒षस्व॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

बो॒ध्या॒३॑(आ॒)पिरव॑सो॒नूत॑नस्य॒¦सखे᳚वसोजरि॒तृभ्यो॒वयो᳚धाः || {6/12}{3.51.6}{3.4.13.6}{3.3.16.1}{471, 285, 2906}

इन्द्र॑मरुत्वइ॒हपा᳚हि॒सोमं॒¦यथा᳚शार्या॒ते,अपि॑बःसु॒तस्य॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तव॒प्रणी᳚ती॒तव॑शूर॒शर्म॒¦न्नावि॑वासन्तिक॒वयः॑सुय॒ज्ञाः || {7/12}{3.51.7}{3.4.13.7}{3.3.16.2}{472, 285, 2907}

वा᳚वशा॒नइ॒हपा᳚हि॒सोमं᳚¦म॒रुद्भि॑रिन्द्र॒सखि॑भिःसु॒तंनः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

जा॒तंयत्‌त्वा॒परि॑दे॒वा,अभू᳚षन्¦म॒हेभरा᳚यपुरुहूत॒विश्वे᳚ || {8/12}{3.51.8}{3.4.13.8}{3.3.16.3}{473, 285, 2908}

अ॒प्तूर्ये᳚मरुतआ॒पिरे॒षो¦ऽम᳚न्द॒न्निन्द्र॒मनु॒दाति॑वाराः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

तेभिः॑सा॒कंपि॑बतुवृत्रखा॒दः¦सु॒तंसोमं᳚दा॒शुषः॒स्वेस॒धस्थे᳚ || {9/12}{3.51.9}{3.4.13.9}{3.3.16.4}{474, 285, 2909}

इ॒दंह्यन्वोज॑सा¦सु॒तंरा᳚धानांपते |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

पिबा॒त्व१॑(अ॒)स्यगि᳚र्वणः || {10/12}{3.51.10}{3.4.13.10}{3.3.16.5}{475, 285, 2910}

यस्ते॒,अनु॑स्व॒धामस॑त्¦सु॒तेनिय॑च्छत॒न्व᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

त्वा᳚ममत्तुसो॒म्यम् || {11/12}{3.51.11}{3.4.13.11}{3.3.16.6}{476, 285, 2911}

प्रते᳚,अश्नोतुकु॒क्ष्योः¦प्रेन्द्र॒ब्रह्म॑णा॒शिरः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

प्रबा॒हूशू᳚र॒राध॑से || {12/12}{3.51.12}{3.4.13.12}{3.3.16.7}{477, 285, 2912}

[52] धानावंतमित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् अध्याश्चतस्रोगायत्र्यः षष्ठीजगती |
धा॒नाव᳚न्तंकर॒म्भिण॑¦मपू॒पव᳚न्तमु॒क्थिन᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॑प्रा॒तर्जु॑षस्वनः || {1/8}{3.52.1}{3.4.14.1}{3.3.17.1}{478, 286, 2913}

पु॒रो॒ळाशं᳚पच॒त्यं᳚¦जु॒षस्वे॒न्द्रागु॑रस्व |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

तुभ्यं᳚ह॒व्यानि॑सिस्रते || {2/8}{3.52.2}{3.4.14.2}{3.3.17.2}{479, 286, 2914}

पु॒रो॒ळाशं᳚नो॒घसो᳚¦जो॒षया᳚से॒गिर॑श्चनः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

व॒धू॒युरि॑व॒योष॑णाम् || {3/8}{3.52.3}{3.4.14.3}{3.3.17.3}{480, 286, 2915}

पु॒रो॒ळाशं᳚सनश्रुत¦प्रातःसा॒वेजु॑षस्वनः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

इन्द्र॒क्रतु॒र्हिते᳚बृ॒हन् || {4/8}{3.52.4}{3.4.14.4}{3.3.17.4}{481, 286, 2916}

माध्यं᳚दिनस्य॒सव॑नस्यधा॒नाः¦पु॑रो॒ळाश॑मिन्द्रकृष्वे॒हचारु᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

प्रयत्‌स्तो॒ताज॑रि॒तातूर्ण्य॑र्थो¦वृषा॒यमा᳚ण॒उप॑गी॒र्भिरीट्टे᳚ || {5/8}{3.52.5}{3.4.14.5}{3.3.17.5}{482, 286, 2917}

तृ॒तीये᳚धा॒नाःसव॑नेपुरुष्टुत¦पुरो॒ळाश॒माहु॑तंमामहस्वनः |{गाथिनो विश्वामित्रः | इन्द्रः | जगती}

ऋ॒भु॒मन्तं॒वाज॑वन्तंत्वाकवे॒¦प्रय॑स्वन्त॒उप॑शिक्षेमधी॒तिभिः॑ || {6/8}{3.52.6}{3.4.14.6}{3.3.18.1}{483, 286, 2918}

पू॒ष॒ण्वते᳚तेचकृमाकर॒म्भं¦हरि॑वते॒हर्य॑श्वायधा॒नाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

अ॒पू॒पम॑द्धि॒सग॑णोम॒रुद्भिः॒¦सोमं᳚पिबवृत्र॒हाशू᳚रवि॒द्वान् || {7/8}{3.52.7}{3.4.14.7}{3.3.18.2}{484, 286, 2919}

प्रति॑धा॒नाभ॑रत॒तूय॑मस्मै¦पुरो॒ळाशं᳚वी॒रत॑मायनृ॒णाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

दि॒वेदि॑वेस॒दृशी᳚रिन्द्र॒तुभ्यं॒¦वर्ध᳚न्तुत्वासोम॒पेया᳚यधृष्णो || {8/8}{3.52.8}{3.4.14.8}{3.3.18.3}{485, 286, 2920}

[53] इंद्रापर्वतेति चतुर्विंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र ऋषिरिंद्रोदेवता आद्यायाइंद्रापर्वतौ पंचदश्यादिद्वयोः ससर्परीवाक् ततश्चतसृणांरथांगानित्रिष्टुप् दशमीषोळश्यौजगत्यौ द्वादशीद्वाविंश्योनुष्टुभः त्रयोदशीगायत्री अष्टादशीबृहती |
इन्द्रा᳚पर्वताबृह॒तारथे᳚न¦वा॒मीरिष॒व॑हतंसु॒वीराः᳚ |{गाथिनो विश्वामित्रः | इन्द्रापर्वतौ | त्रिष्टुप्}

वी॒तंह॒व्यान्‌य॑ध्व॒रेषु॑देवा॒¦वर्धे᳚थांगी॒र्भिरिळ॑या॒मद᳚न्ता || {1/24}{3.53.1}{3.4.15.1}{3.3.19.1}{486, 287, 2921}

तिष्ठा॒सुकं᳚मघव॒न्‌मापरा᳚गाः॒¦सोम॑स्य॒नुत्वा॒सुषु॑तस्ययक्षि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

पि॒तुर्नपु॒त्रःसिच॒मार॑भेत॒¦इन्द्र॒स्वादि॑ष्ठयागि॒राश॑चीवः || {2/24}{3.53.2}{3.4.15.2}{3.3.19.2}{487, 287, 2922}

शंसा᳚वाध्वर्यो॒प्रति॑मेगृणी॒ही¦न्द्रा᳚य॒वाहः॑कृणवाव॒जुष्ट᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

एदंब॒र्हिर्यज॑मानस्यसी॒दा¦था᳚भूदु॒क्थमिन्द्रा᳚यश॒स्तम् || {3/24}{3.53.3}{3.4.15.3}{3.3.19.3}{488, 287, 2923}

जा॒येदस्तं᳚मघव॒न्‌त्सेदु॒योनि॒¦स्तदित्‌त्वा᳚यु॒क्ताहर॑योवहन्तु |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

य॒दाक॒दाच॑सु॒नवा᳚म॒सोम॑¦म॒ग्निष्ट्वा᳚दू॒तोध᳚न्‌वा॒त्यच्छ॑ || {4/24}{3.53.4}{3.4.15.4}{3.3.19.4}{489, 287, 2924}

परा᳚याहिमघव॒न्नाच॑या॒ही¦न्द्र॑भ्रातरुभ॒यत्रा᳚ते॒,अर्थ᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यत्रा॒रथ॑स्यबृह॒तोनि॒धानं᳚¦वि॒मोच॑नंवा॒जिनो॒रास॑भस्य || {5/24}{3.53.5}{3.4.15.5}{3.3.19.5}{490, 287, 2925}

अपाः॒सोम॒मस्त॑मिन्द्र॒प्रया᳚हि¦कल्या॒णीर्जा॒यासु॒रणं᳚गृ॒हेते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

यत्रा॒रथ॑स्यबृह॒तोनि॒धानं᳚¦वि॒मोच॑नंवा॒जिनो॒दक्षि॑णावत् || {6/24}{3.53.6}{3.4.15.6}{3.3.20.1}{491, 287, 2926}

इ॒मेभो॒जा,अङ्गि॑रसो॒विरू᳚पा¦दि॒वस्पु॒त्रासो॒,असु॑रस्यवी॒राः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वि॒श्वामि॑त्राय॒दद॑तोम॒घानि॑¦सहस्रसा॒वेप्रति॑रन्त॒आयुः॑ || {7/24}{3.53.7}{3.4.15.7}{3.3.20.2}{492, 287, 2927}

रू॒पंरू᳚पंम॒घवा᳚बोभवीति¦मा॒याःकृ᳚ण्वा॒नस्त॒न्व१॑(अं॒)परि॒स्वाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

त्रिर्यद्दि॒वःपरि॑मुहू॒र्तमागा॒त्¦स्वैर्मन्त्रै॒रनृ॑तुपा,ऋ॒तावा᳚ || {8/24}{3.53.8}{3.4.15.8}{3.3.20.3}{493, 287, 2928}

म॒हाँ,ऋषि॑र्देव॒जादे॒वजू॒तो¦ऽस्त॑भ्ना॒त्‌सिन्धु॑मर्ण॒वंनृ॒चक्षाः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

वि॒श्वामि॑त्रो॒यदव॑हत्‌सु॒दास॒¦मप्रि॑यायतकुशि॒केभि॒रिन्द्रः॑ || {9/24}{3.53.9}{3.4.15.9}{3.3.20.4}{494, 287, 2929}

हं॒सा,इ॑वकृणुथ॒श्लोक॒मद्रि॑भि॒¦र्मद᳚न्तोगी॒र्भिर॑ध्व॒रेसु॒तेसचा᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | जगती}

दे॒वेभि᳚र्विप्रा,ऋषयोनृचक्षसो॒¦विपि॑बध्वंकुशिकाःसो॒म्यंमधु॑ || {10/24}{3.53.10}{3.4.15.10}{3.3.20.5}{495, 287, 2930}

उप॒प्रेत॑कुशिकाश्चे॒तय॑ध्व॒¦मश्वं᳚रा॒येप्रमु᳚ञ्चतासु॒दासः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

राजा᳚वृ॒त्रंज᳚ङ्घन॒त्‌प्रागपा॒गुद॒¦गथा᳚यजाते॒वर॒पृ॑थि॒व्याः || {11/24}{3.53.11}{3.4.15.11}{3.3.21.1}{496, 287, 2931}

इ॒मेरोद॑सी,उ॒भे¦,अ॒हमिन्द्र॒मतु॑ष्टवम् |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्}

वि॒श्वामि॑त्रस्यरक्षति॒¦ब्रह्मे॒दंभार॑तं॒जन᳚म् || {12/24}{3.53.12}{3.4.15.12}{3.3.21.2}{497, 287, 2932}

वि॒श्वामि॑त्रा,अरासत॒¦ब्रह्मेन्द्रा᳚यव॒ज्रिणे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री}

कर॒दिन्नः॑सु॒राध॑सः || {13/24}{3.53.13}{3.4.15.13}{3.3.21.3}{498, 287, 2933}

किंते᳚कृण्वन्ति॒कीक॑टेषु॒गावो॒¦नाशिरं᳚दु॒ह्रेत॑पन्तिघ॒र्मम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

नो᳚भर॒प्रम॑गन्दस्य॒वेदो᳚¦नैचाशा॒खंम॑घवन्‌रन्धयानः || {14/24}{3.53.14}{3.4.15.14}{3.3.21.4}{499, 287, 2934}

स॒स॒र्प॒रीरम॑तिं॒बाध॑माना¦बृ॒हन्मि॑मायज॒मद॑ग्निदत्ता |{गाथिनो विश्वामित्रः | ससर्परी वाक् | त्रिष्टुप्}

सूर्य॑स्यदुहि॒तात॑तान॒¦श्रवो᳚दे॒वेष्व॒मृत॑मजु॒र्यम् || {15/24}{3.53.15}{3.4.15.15}{3.3.21.5}{500, 287, 2935}

स॒स॒र्प॒रीर॑भर॒त्‌तूय॑मे॒भ्यो¦ऽधि॒श्रवः॒पाञ्च॑जन्यासुकृ॒ष्टिषु॑ |{गाथिनो विश्वामित्रः | ससर्परी वाक् | जगती}

साप॒क्ष्या॒३॑(आ॒)नव्य॒मायु॒र्दधा᳚ना॒¦यांमे᳚पलस्तिजमद॒ग्नयो᳚द॒दुः || {16/24}{3.53.16}{3.4.15.16}{3.3.22.1}{501, 287, 2936}

स्थि॒रौगावौ᳚भवतांवी॒ळुरक्षो॒¦मेषाविव᳚र्हि॒मायु॒गंविशा᳚रि |{गाथिनो विश्वामित्रः | रथाङ्गानि | त्रिष्टुप्}

इन्द्रः॑पात॒ल्ये᳚ददतां॒शरी᳚तो॒¦ररि॑ष्टनेमे,अ॒भिनः॑सचस्व || {17/24}{3.53.17}{3.4.15.17}{3.3.22.2}{502, 287, 2937}

बलं᳚धेहित॒नूषु॑नो॒¦बल॑मिन्द्रान॒ळुत्सु॑नः |{गाथिनो विश्वामित्रः | रथाङ्गानि | बृहती}

बलं᳚तो॒काय॒तन॑यायजी॒वसे॒¦त्वंहिब॑ल॒दा,असि॑ || {18/24}{3.53.18}{3.4.15.18}{3.3.22.3}{503, 287, 2938}

अ॒भिव्य॑यस्वखदि॒रस्य॒सार॒¦मोजो᳚धेहिस्पन्द॒नेशिं॒शपा᳚याम् |{गाथिनो विश्वामित्रः | रथाङ्गानि | त्रिष्टुप्}

अक्ष॑वीळोवीळितवी॒ळय॑स्व॒¦मायामा᳚द॒स्मादव॑जीहिपोनः || {19/24}{3.53.19}{3.4.15.19}{3.3.22.4}{504, 287, 2939}

अ॒यम॒स्मान्‌वन॒स्पति॒¦र्माच॒हामाच॑रीरिषत् |{गाथिनो विश्वामित्रः | रथाङ्गानि | अनुष्टुप्}

स्व॒स्त्यागृ॒हेभ्य॒आव॒सा¦,आवि॒मोच॑नात् || {20/24}{3.53.20}{3.4.15.20}{3.3.22.5}{505, 287, 2940}

इन्द्रो॒तिभि॑र्बहु॒लाभि᳚र्नो,अ॒द्य¦या᳚च्छ्रे॒ष्ठाभि᳚र्मघवञ्छूरजिन्व |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

योनो॒द्वेष्ट्यध॑रः॒सस्प॑दीष्ट॒¦यमु॑द्वि॒ष्मस्तमु॑प्रा॒णोज॑हातु || {21/24}{3.53.21}{3.4.15.21}{3.3.23.1}{506, 287, 2941}

प॒र॒शुंचि॒द्‌वित॑पति¦शिम्ब॒लंचि॒द्‌विवृ॑श्चति |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्}

उ॒खाचि॑दिन्द्र॒येष᳚न्ती॒¦प्रय॑स्ता॒फेन॑मस्यति || {22/24}{3.53.22}{3.4.15.22}{3.3.23.2}{507, 287, 2942}

साय॑कस्यचिकितेजनासो¦लो॒धंन॑यन्ति॒पशु॒मन्य॑मानाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

नावा᳚जिनंवा॒जिना᳚हासयन्ति॒¦ग॑र्द॒भंपु॒रो,अश्वा᳚न्नयन्ति || {23/24}{3.53.23}{3.4.15.23}{3.3.23.3}{508, 287, 2943}

इ॒मइ᳚न्द्रभर॒तस्य॑पु॒त्रा¦,अ॑पपि॒त्वंचि॑कितु॒र्नप्र॑पि॒त्वम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

हि॒न्वन्त्यश्व॒मर॑णं॒नित्यं॒¦ज्या᳚वाजं॒परि॑णयन्त्या॒जौ || {24/24}{3.53.24}{3.4.15.24}{3.3.23.4}{509, 287, 2944}

[54] इमंमहइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् (सूक्तभेदप्रयोगपक्षेदेवताः क्रमेण - अग्निः १ विश्वेदेवाः २ द्यावापृथिवी १ विश्वे। १ सूर्यद्यावापृथिव्यः १ द्यावापृथिवी २ द्यौः १ विश्वेदेवाः १ सविता १ विश्वे। २ विष्णुः १ इंद्रः १ अश्विनौ १ विश्वेदेवाः ५ अग्निः १ एवं २२ उत्तरसूक्तेअखिला अपिविश्वेदेवाः)|
इ॒मंम॒हेवि॑द॒थ्या᳚यशू॒षं¦शश्व॒त्‌कृत्व॒ईड्या᳚य॒प्रज॑भ्रुः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

शृ॒णोतु॑नो॒दम्ये᳚भि॒रनी᳚कैः¦शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः || {1/22}{3.54.1}{3.5.1.1}{3.3.24.1}{510, 288, 2945}

महि॑म॒हेदि॒वे,अ॑र्चापृथि॒व्यै¦कामो᳚इ॒च्छञ्च॑रतिप्रजा॒नन् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

ययो᳚र्ह॒स्तोमे᳚वि॒दथे᳚षुदे॒वाः¦स॑प॒र्यवो᳚मा॒दय᳚न्ते॒सचा॒योः || {2/22}{3.54.2}{3.5.1.2}{3.3.24.2}{511, 288, 2946}

यु॒वोरृ॒तंरो᳚दसीस॒त्यम॑स्तु¦म॒हेषुणः॑सुवि॒ताय॒प्रभू᳚तम् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

इ॒दंदि॒वेनमो᳚,अग्नेपृथि॒व्यै¦स॑प॒र्यामि॒प्रय॑सा॒यामि॒रत्न᳚म् || {3/22}{3.54.3}{3.5.1.3}{3.3.24.3}{512, 288, 2947}

उ॒तोहिवां᳚पू॒र्व्या,आ᳚विवि॒द्र¦ऋता᳚वरीरोदसीसत्य॒वाचः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

नर॑श्चिद्‌वांसमि॒थेशूर॑सातौ¦ववन्दि॒रेपृ॑थिवि॒वेवि॑दानाः || {4/22}{3.54.4}{3.5.1.4}{3.3.24.4}{513, 288, 2948}

को,अ॒द्धावे᳚द॒इ॒हप्रवो᳚चद्¦दे॒वाँ,अच्छा᳚प॒थ्या॒३॑(आ॒)कासमे᳚ति |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

ददृ॑श्रएषामव॒मासदां᳚सि॒¦परे᳚षु॒यागुह्ये᳚षुव्र॒तेषु॑ || {5/22}{3.54.5}{3.5.1.5}{3.3.24.5}{514, 288, 2949}

क॒विर्नृ॒चक्षा᳚,अ॒भिषी᳚मचष्ट¦ऋ॒तस्य॒योना॒विघृ॑ते॒मद᳚न्ती |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

नाना᳚चक्राते॒सद॑नं॒यथा॒वेः¦स॑मा॒नेन॒क्रतु॑नासंविदा॒ने || {6/22}{3.54.6}{3.5.1.6}{3.3.25.1}{515, 288, 2950}

स॒मा॒न्यावियु॑तेदू॒रे,अ᳚न्ते¦ध्रु॒वेप॒देत॑स्थतुर्जाग॒रूके᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

उ॒तस्वसा᳚रायुव॒तीभव᳚न्ती॒,¦आदु॑ब्रुवातेमिथु॒नानि॒नाम॑ || {7/22}{3.54.7}{3.5.1.7}{3.3.25.2}{516, 288, 2951}

विश्वेदे॒तेजनि॑मा॒संवि॑विक्तो¦म॒होदे॒वान्‌बिभ्र॑ती॒व्य॑थेते |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

एज॑द्‌ध्रु॒वंप॑त्यते॒विश्व॒मेकं॒¦चर॑त्‌पत॒त्रिविषु॑णं॒विजा॒तम् || {8/22}{3.54.8}{3.5.1.8}{3.3.25.3}{517, 288, 2952}

सना᳚पुरा॒णमध्ये᳚म्या॒रा¦न्म॒हःपि॒तुर्ज॑नि॒तुर्जा॒मितन्नः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

दे॒वासो॒यत्र॑पनि॒तार॒एवै᳚¦रु॒रौप॒थिव्यु॑तेत॒स्थुर॒न्तः || {9/22}{3.54.9}{3.5.1.9}{3.3.25.4}{518, 288, 2953}

इ॒मंस्तोमं᳚रोदसी॒प्रब्र॑वी¦म्यृदू॒दराः᳚शृणवन्नग्निजि॒ह्वाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

मि॒त्रःस॒म्राजो॒वरु॑णो॒युवा᳚न¦आदि॒त्यासः॑क॒वयः॑पप्रथा॒नाः || {10/22}{3.54.10}{3.5.1.10}{3.3.25.5}{519, 288, 2954}

हिर᳚ण्यपाणिःसवि॒तासु॑जि॒ह्व¦स्त्रिरादि॒वोवि॒दथे॒पत्य॑मानः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

दे॒वेषु॑सवितः॒श्लोक॒मश्रे॒¦राद॒स्मभ्य॒मासु॑वस॒र्वता᳚तिम् || {11/22}{3.54.11}{3.5.1.11}{3.3.26.1}{520, 288, 2955}

सु॒कृत्‌सु॑पा॒णिःस्ववाँ᳚,ऋ॒तावा᳚¦दे॒वस्त्वष्टाव॑से॒तानि॑नोधात् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

पू॒ष॒ण्वन्त॑ऋभवोमादयध्व¦मू॒र्ध्वग्रा᳚वाणो,अध्व॒रम॑तष्ट || {12/22}{3.54.12}{3.5.1.12}{3.3.26.2}{521, 288, 2956}

वि॒द्युद्र॑थाम॒रुत॑ऋष्टि॒मन्तो᳚¦दि॒वोमर्या᳚ऋ॒तजा᳚ता,अ॒यासः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

सर॑स्वतीशृणवन्‌य॒ज्ञिया᳚सो॒¦धाता᳚र॒यिंस॒हवी᳚रंतुरासः || {13/22}{3.54.13}{3.5.1.13}{3.3.26.3}{522, 288, 2957}

विष्णुं॒स्तोमा᳚सःपुरुद॒स्मम॒र्का¦भग॑स्येवका॒रिणो॒याम॑निग्मन् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

उ॒रु॒क्र॒मःक॑कु॒होयस्य॑पू॒र्वी¦र्नम॑र्धन्तियुव॒तयो॒जनि॑त्रीः || {14/22}{3.54.14}{3.5.1.14}{3.3.26.4}{523, 288, 2958}

इन्द्रो॒विश्वै᳚र्वी॒र्यै॒३॑(ऐः॒)पत्य॑मान¦उ॒भे,प॑प्रौ॒रोद॑सीमहि॒त्वा |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

पु॒रं॒द॒रोवृ॑त्र॒हाधृ॒ष्णुषे᳚णः¦सं॒गृभ्या᳚न॒भ॑रा॒भूरि॑प॒श्वः || {15/22}{3.54.15}{3.5.1.15}{3.3.26.5}{524, 288, 2959}

नास॑त्यामेपि॒तरा᳚बन्धु॒पृच्छा᳚¦सजा॒त्य॑म॒श्विनो॒श्चारु॒नाम॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

यु॒वंहिस्थोर॑यि॒दौनो᳚रयी॒णां¦दा॒त्रंर॑क्षेथे॒,अक॑वै॒रद॑ब्धा || {16/22}{3.54.16}{3.5.1.16}{3.3.27.1}{525, 288, 2960}

म॒हत्तद्‌वः॑कवय॒श्चारु॒नाम॒¦यद्ध॑देवा॒भव॑थ॒विश्व॒इन्द्रे᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

सख॑ऋ॒भुभिः॑पुरुहूतप्रि॒येभि॑¦रि॒मांधियं᳚सा॒तये᳚तक्षतानः || {17/22}{3.54.17}{3.5.1.17}{3.3.27.2}{526, 288, 2961}

अ॒र्य॒माणो॒,अदि॑तिर्य॒ज्ञिया॒सो¦ऽद॑ब्धानि॒वरु॑णस्यव्र॒तानि॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

यु॒योत॑नो,अनप॒त्यानि॒गन्तोः᳚¦प्र॒जावा᳚न्‌नःपशु॒माँ,अ॑स्तुगा॒तुः || {18/22}{3.54.18}{3.5.1.18}{3.3.27.3}{527, 288, 2962}

दे॒वानां᳚दू॒तःपु॑रु॒धप्रसू॒तो¦ऽना᳚गान्‌नोवोचतुस॒र्वता᳚ता |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

शृ॒णोतु॑नःपृथि॒वीद्यौरु॒तापः॒¦सूर्यो॒नक्ष॑त्रैरु॒र्व१॑(अ॒)न्तरि॑क्षम् || {19/22}{3.54.19}{3.5.1.19}{3.3.27.4}{528, 288, 2963}

शृ॒ण्वन्तु॑नो॒वृष॑णः॒पर्व॑तासो¦ध्रु॒वक्षे᳚मास॒इळ॑या॒मद᳚न्तः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

आ॒दि॒त्यैर्नो॒,अदि॑तिःशृणोतु॒¦यच्छ᳚न्तुनोम॒रुतः॒शर्म॑भ॒द्रम् || {20/22}{3.54.20}{3.5.1.20}{3.3.27.5}{529, 288, 2964}

सदा᳚सु॒गःपि॑तु॒माँ,अ॑स्तु॒पन्था॒¦मध्वा᳚देवा॒,ओष॑धीः॒संपि॑पृक्त |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

भगो᳚मे,अग्नेस॒ख्येमृ॑ध्या॒,¦उद्‌रा॒यो,अ॑श्यां॒सद॑नंपुरु॒क्षोः || {21/22}{3.54.21}{3.5.1.21}{3.3.27.6}{530, 288, 2965}

स्वद॑स्वह॒व्यासमिषो᳚दिदी¦ह्यस्म॒द्र्य१॑(अ॒)क्‌संमि॑मीहि॒श्रवां᳚सि |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

विश्वाँ᳚,अग्नेपृ॒त्सुताञ्जे᳚षि॒शत्रू॒¦नहा॒विश्वा᳚सु॒मना᳚दीदिहीनः || {22/22}{3.54.22}{3.5.1.22}{3.3.27.7}{531, 288, 2966}

[55] उषसइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् |
उ॒षसः॒पूर्वा॒,अध॒यद्‌व्यू॒षु¦र्म॒हद्‌विज॑ज्ञे,अ॒क्षरं᳚प॒देगोः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

व्र॒तादे॒वाना॒मुप॒नुप्र॒भूष॑न्¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {1/22}{3.55.1}{3.5.2.1}{3.3.28.1}{532, 289, 2967}

मोषूणो॒,अत्र॑जुहुरन्तदे॒वा¦मापूर्वे᳚,अग्नेपि॒तरः॑पद॒ज्ञाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

पु॒रा॒ण्योःसद्म॑नोःके॒तुर॒न्त¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {2/22}{3.55.2}{3.5.2.2}{3.3.28.2}{533, 289, 2968}

विमे᳚पुरु॒त्राप॑तयन्ति॒कामाः॒¦शम्यच्छा᳚दीद्येपू॒र्व्याणि॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

समि॑द्धे,अ॒ग्नावृ॒तमिद्‌व॑देम¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3/22}{3.55.3}{3.5.2.3}{3.3.28.3}{534, 289, 2969}

स॒मा॒नोराजा॒विभृ॑तःपुरु॒त्रा¦शये᳚श॒यासु॒प्रयु॑तो॒वनानु॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

अ॒न्याव॒त्संभर॑ति॒क्षेति॑मा॒ता¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {4/22}{3.55.4}{3.5.2.4}{3.3.28.4}{535, 289, 2970}

आ॒क्षित्‌पूर्वा॒स्वप॑रा,अनू॒रुत्¦स॒द्योजा॒तासु॒तरु॑णीष्व॒न्तः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

अ॒न्तर्व॑तीःसुवते॒,अप्र॑वीता¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {5/22}{3.55.5}{3.5.2.5}{3.3.28.5}{536, 289, 2971}

श॒युःप॒रस्ता॒दध॒नुद्वि॑मा॒ता¦ब᳚न्ध॒नश्च॑रतिव॒त्सएकः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

मि॒त्रस्य॒तावरु॑णस्यव्र॒तानि॑¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {6/22}{3.55.6}{3.5.2.6}{3.3.29.1}{537, 289, 2972}

द्वि॒मा॒ताहोता᳚वि॒दथे᳚षुस॒म्रा¦ळन्वग्रं॒चर॑ति॒क्षेति॑बु॒ध्नः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

प्ररण्या᳚निरण्य॒वाचो᳚भरन्ते¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {7/22}{3.55.7}{3.5.2.7}{3.3.29.2}{538, 289, 2973}

शूर॑स्येव॒युध्य॑तो,अन्त॒मस्य॑¦प्रती॒चीनं᳚ददृशे॒विश्व॑मा॒यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

अ॒न्तर्म॒तिश्च॑रतिनि॒ष्षिधं॒गो¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {8/22}{3.55.8}{3.5.2.8}{3.3.29.3}{539, 289, 2974}

निवे᳚वेतिपलि॒तोदू॒तआ᳚¦स्व॒न्तर्म॒हाँश्च॑रतिरोच॒नेन॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

वपूं᳚षि॒बिभ्र॑द॒भिनो॒विच॑ष्टे¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {9/22}{3.55.9}{3.5.2.9}{3.3.29.4}{540, 289, 2975}

विष्णु॑र्गो॒पाःप॑र॒मंपा᳚ति॒पाथः॑¦प्रि॒याधामा᳚न्य॒मृता॒दधा᳚नः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

अ॒ग्निष्टाविश्वा॒भुव॑नानिवेद¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {10/22}{3.55.10}{3.5.2.10}{3.3.29.5}{541, 289, 2976}

नाना᳚चक्रातेय॒म्या॒३॑(आ॒)वपूं᳚षि॒¦तयो᳚र॒न्यद्‌रोच॑तेकृ॒ष्णम॒न्यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

श्यावी᳚च॒यदरु॑षीच॒स्वसा᳚रौ¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {11/22}{3.55.11}{3.5.2.11}{3.3.30.1}{542, 289, 2977}

मा॒ताच॒यत्र॑दुहि॒ताच॑धे॒नू¦स॑ब॒र्दुघे᳚धा॒पये᳚तेसमी॒ची |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तस्य॒तेसद॑सीळे,अ॒न्त¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {12/22}{3.55.12}{3.5.2.12}{3.3.30.2}{543, 289, 2978}

अ॒न्यस्या᳚व॒त्संरि॑ह॒तीमि॑माय॒¦कया᳚भु॒वानिद॑धेधे॒नुरूधः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तस्य॒सापय॑सापिन्व॒तेळा᳚¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {13/22}{3.55.13}{3.5.2.13}{3.3.30.3}{544, 289, 2979}

पद्या᳚वस्तेपुरु॒रूपा॒वपूं᳚¦ष्यू॒र्ध्वात॑स्थौ॒त्र्यविं॒रेरि॑हाणा |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तस्य॒सद्म॒विच॑रामिवि॒द्वान्¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {14/22}{3.55.14}{3.5.2.14}{3.3.30.4}{545, 289, 2980}

प॒दे,इ॑व॒निहि॑तेद॒स्मे,अ॒न्त¦स्तयो᳚र॒न्यद्‌गुह्य॑मा॒विर॒न्यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

स॒ध्री॒ची॒नाप॒थ्या॒३॑(आ॒)साविषू᳚ची¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {15/22}{3.55.15}{3.5.2.15}{3.3.30.5}{546, 289, 2981}

धे॒नवो᳚धुनयन्ता॒मशि॑श्वीः¦सब॒र्दुघाः᳚शश॒या,अप्र॑दुग्धाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

नव्या᳚नव्यायुव॒तयो॒भव᳚न्ती¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {16/22}{3.55.16}{3.5.2.16}{3.3.31.1}{547, 289, 2982}

यद॒न्यासु॑वृष॒भोरोर॑वीति॒¦सो,अ॒न्यस्मि᳚न्‌यू॒थेनिद॑धाति॒रेतः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

हिक्षपा᳚वा॒न्‌त्सभगः॒राजा᳚¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {17/22}{3.55.17}{3.5.2.17}{3.3.31.2}{548, 289, 2983}

वी॒रस्य॒नुस्वश्व्यं᳚जनासः॒¦प्रनुवो᳚चामवि॒दुर॑स्यदे॒वाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

षो॒ळ्हायु॒क्ताःपञ्च॑प॒ञ्चाव॑हन्ति¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {18/22}{3.55.18}{3.5.2.18}{3.3.31.3}{549, 289, 2984}

दे॒वस्त्वष्टा᳚सवि॒तावि॒श्वरू᳚पः¦पु॒पोष॑प्र॒जाःपु॑रु॒धाज॑जान |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

इ॒माच॒विश्वा॒भुव॑नान्यस्य¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {19/22}{3.55.19}{3.5.2.19}{3.3.31.4}{550, 289, 2985}

म॒हीसमै᳚रच्च॒म्वा᳚समी॒ची¦,उ॒भेते,अ॑स्य॒वसु॑ना॒न्यृ॑ष्टे |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

शृ॒ण्वेवी॒रोवि॒न्दमा᳚नो॒वसू᳚नि¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {20/22}{3.55.20}{3.5.2.20}{3.3.31.5}{551, 289, 2986}

इ॒मांच॑नःपृथि॒वींवि॒श्वधा᳚या॒,¦उप॑क्षेतिहि॒तमि॑त्रो॒राजा᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

पु॒रः॒सदः॑शर्म॒सदो॒वी॒रा¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {21/22}{3.55.21}{3.5.2.21}{3.3.31.6}{552, 289, 2987}

नि॒ष्षिध्व॑रीस्त॒ओष॑धीरु॒तापो᳚¦र॒यिंत॑इन्द्रपृथि॒वीबि॑भर्ति |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्}

सखा᳚यस्तेवाम॒भाजः॑स्यामम॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || {22/22}{3.55.22}{3.5.2.22}{3.3.31.7}{553, 289, 2988}

[56] नतामिनंतीत्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्रो विश्वेदेवास्त्रिष्टुप् (भेदपक्षेविभागः क्रमेण - विश्वेदेवाः १ संवत्सरादित्याः सिंधवः १ सविता १ विश्वेदेवाः २ एवमष्टौ)|
तामि॑नन्तिमा॒यिनो॒धीरा᳚¦व्र॒तादे॒वानां᳚प्रथ॒माध्रु॒वाणि॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

रोद॑सी,अ॒द्रुहा᳚वे॒द्याभि॒¦र्नपर्व॑तानि॒नमे᳚तस्थि॒वांसः॑ || {1/8}{3.56.1}{3.5.3.1}{3.4.1.1}{554, 290, 2989}

षड्‌भा॒राँ,एको॒,अच॑रन्‌बिभ¦र्त्यृ॒तंवर्षि॑ष्ठ॒मुप॒गाव॒आगुः॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

ति॒स्रोम॒हीरुप॑रास्तस्थु॒रत्या॒¦गुहा॒द्वेनिहि॑ते॒दर्श्येका᳚ || {2/8}{3.56.2}{3.5.3.2}{3.4.1.2}{555, 290, 2990}

त्रि॒पा॒ज॒स्योवृ॑ष॒भोवि॒श्वरू᳚प¦उ॒तत्र्यु॒धापु॑रु॒धप्र॒जावा॑न् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

त्र्य॒नी॒कःप॑त्यते॒माहि॑नावा॒न्¦त्सरे᳚तो॒धावृ॑ष॒भःशश्व॑तीनाम् || {3/8}{3.56.3}{3.5.3.3}{3.4.1.3}{556, 290, 2991}

अ॒भीक॑आसांपद॒वीर॑बो¦ध्यादि॒त्याना᳚मह्वे॒चारु॒नाम॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

आप॑श्चिदस्मा,अरमन्तदे॒वीः¦पृथ॒ग्‌व्रज᳚न्तीः॒परि॑षीमवृञ्जन् || {4/8}{3.56.4}{3.5.3.4}{3.4.1.4}{557, 290, 2992}

त्रीष॒धस्था᳚सिन्धव॒स्त्रिःक॑वी॒ना¦मु॒तत्रि॑मा॒तावि॒दथे᳚षुस॒म्राट् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो,अप्या॒¦स्त्रिरादि॒वोवि॒दथे॒पत्य॑मानाः || {5/8}{3.56.5}{3.5.3.5}{3.4.1.5}{558, 290, 2993}

त्रिरादि॒वःस॑वित॒र्वार्या᳚णि¦दि॒वेदि॑व॒सु॑व॒त्रिर्नो॒,अह्नः॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

त्रि॒धातु॑रा॒यसु॑वा॒वसू᳚नि॒¦भग॑त्रातर्धिषणेसा॒तये᳚धाः || {6/8}{3.56.6}{3.5.3.6}{3.4.1.6}{559, 290, 2994}

त्रिरादि॒वःस॑वि॒तासो᳚षवीति॒¦राजा᳚नामि॒त्रावरु॑णासुपा॒णी |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

आप॑श्चिदस्य॒रोद॑सीचिदु॒र्वी¦रत्नं᳚भिक्षन्तसवि॒तुःस॒वाय॑ || {7/8}{3.56.7}{3.5.3.7}{3.4.1.7}{560, 290, 2995}

त्रिरु॑त्त॒मादू॒णशा᳚रोच॒नानि॒¦त्रयो᳚राज॒न्‌त्यसु॑रस्यवी॒राः |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

ऋ॒तावा᳚नइषि॒रादू॒ळभा᳚स॒¦स्त्रिरादि॒वोवि॒दथे᳚सन्तुदे॒वाः || {8/8}{3.56.8}{3.5.3.8}{3.4.1.8}{561, 290, 2996}

[57] प्रमेविविक्वानिति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोविश्वेदेवास्त्रिष्टुप् (भेदपक्षेविश्वेदेवाः ४ अग्निः २ एवंषट्) |
प्रमे᳚विवि॒क्वाँ,अ॑विदन्मनी॒षां¦धे॒नुंचर᳚न्तीं॒प्रयु॑ता॒मगो᳚पाम् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

स॒द्यश्चि॒द्‌यादु॑दु॒हेभूरि॑धा॒से¦रिन्द्र॒स्तद॒ग्निःप॑नि॒तारो᳚,अस्याः || {1/6}{3.57.1}{3.5.4.1}{3.4.2.1}{562, 291, 2997}

इन्द्रः॒सुपू॒षावृष॑णासु॒हस्ता᳚¦दि॒वोप्री॒ताःश॑श॒यंदु॑दुह्रे |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

विश्वे॒यद॑स्यांर॒णय᳚न्तदे॒वाः¦प्रवोत्र॑वसवःसु॒म्नम॑श्याम् || {2/6}{3.57.2}{3.5.4.2}{3.4.2.2}{563, 291, 2998}

याजा॒मयो॒वृष्ण॑इ॒च्छन्ति॑श॒क्तिं¦न॑म॒स्यन्ती᳚र्जानते॒गर्भ॑मस्मिन् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

अच्छा᳚पु॒त्रंधे॒नवो᳚वावशा॒ना¦म॒हश्च॑रन्ति॒बिभ्र॑तं॒वपूं᳚षि || {3/6}{3.57.3}{3.5.4.3}{3.4.2.3}{564, 291, 2999}

अच्छा᳚विवक्मि॒रोद॑सीसु॒मेके॒¦ग्राव्णो᳚युजा॒नो,अ॑ध्व॒रेम॑नी॒षा |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

इ॒मा,उ॑ते॒मन॑वे॒भूरि॑वारा¦,ऊ॒र्ध्वाभ॑वन्तिदर्श॒तायज॑त्राः || {4/6}{3.57.4}{3.5.4.4}{3.4.2.4}{565, 291, 3000}

याते᳚जि॒ह्वामधु॑मतीसुमे॒धा¦,अग्ने᳚दे॒वेषू॒च्यत॑उरू॒ची |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

तये॒हविश्वाँ॒,अव॑से॒यज॑त्रा॒¦नासा᳚दयपा॒यया᳚चा॒मधू᳚नि || {5/6}{3.57.5}{3.5.4.5}{3.4.2.5}{566, 291, 3001}

याते᳚,अग्ने॒पर्व॑तस्येव॒धारा¦स॑श्चन्तीपी॒पय॑द्देवचि॒त्रा |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्}

ताम॒स्मभ्यं॒प्रम॑तिंजातवेदो॒¦वसो॒रास्व॑सुम॒तिंवि॒श्वज᳚न्याम् || {6/6}{3.57.6}{3.5.4.6}{3.4.2.6}{567, 291, 3002}

[58] धेनुःप्रत्नस्येति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोश्विनौत्रिष्टुप् |
धे॒नुःप्र॒त्नस्य॒काम्यं॒दुहा᳚ना॒¦ऽन्तःपु॒त्रश्च॑रति॒दक्षि॑णायाः |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

द्यो᳚त॒निंव॑हतिशु॒भ्रया᳚मो॒¦षसः॒स्तोमो᳚,अ॒श्विना᳚वजीगः || {1/9}{3.58.1}{3.5.5.1}{3.4.3.1}{568, 292, 3003}

सु॒युग्‌व॑हन्ति॒प्रति॑वामृ॒तेनो॒¦र्ध्वाभ॑वन्तिपि॒तरे᳚व॒मेधाः᳚ |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

जरे᳚थाम॒स्मद्‌विप॒णेर्म॑नी॒षां¦यु॒वोरव॑श्चकृ॒माया᳚तम॒र्वाक् || {2/9}{3.58.2}{3.5.5.2}{3.4.3.2}{569, 292, 3004}

सु॒युग्भि॒रश्वैः᳚सु॒वृता॒रथे᳚न॒¦दस्रा᳚वि॒मंशृ॑णुतं॒श्लोक॒मद्रेः᳚ |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

किम॒ङ्गवां॒प्रत्यव॑र्तिं॒गमि॑ष्ठा॒¦ऽऽहुर्विप्रा᳚सो,अश्विनापुरा॒जाः || {3/9}{3.58.3}{3.5.5.3}{3.4.3.3}{570, 292, 3005}

म᳚न्येथा॒माग॑तं॒कच्चि॒देवै॒¦र्विश्वे॒जना᳚सो,अ॒श्विना᳚हवन्ते |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

इ॒माहिवां॒गो,ऋ॑जीका॒मधू᳚नि॒¦प्रमि॒त्रासो॒द॒दुरु॒स्रो,अग्रे᳚ || {4/9}{3.58.4}{3.5.5.4}{3.4.3.4}{571, 292, 3006}

ति॒रःपु॒रूचि॑दश्विना॒रजां᳚¦स्याङ्गू॒षोवां᳚मघवाना॒जने᳚षु |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

एहया᳚तंप॒थिभि॑र्देव॒यानै॒¦र्दस्रा᳚वि॒मेवां᳚नि॒धयो॒मधू᳚नाम् || {5/9}{3.58.5}{3.5.5.5}{3.4.3.5}{572, 292, 3007}

पु॒रा॒णमोकः॑स॒ख्यंशि॒वंवां᳚¦यु॒वोर्न॑रा॒द्रवि॑णंज॒ह्नाव्या᳚म् |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

पुनः॑कृण्वा॒नाःस॒ख्याशि॒वानि॒¦मध्वा᳚मदेमस॒हनूस॑मा॒नाः || {6/9}{3.58.6}{3.5.5.6}{3.4.4.1}{573, 292, 3008}

अश्वि॑नावा॒युना᳚यु॒वंसु॑दक्षा¦नि॒युद्भि॑ष्चस॒जोष॑सायुवाना |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

नास॑त्याति॒रो,अ᳚ह्न्यंजुषा॒णा¦सोमं᳚पिबतम॒स्रिधा᳚सुदानू || {7/9}{3.58.7}{3.5.5.7}{3.4.4.2}{574, 292, 3009}

अश्वि॑ना॒परि॑वा॒मिषः॑पुरू॒ची¦री॒युर्गी॒र्भिर्यत॑माना॒,अमृ॑ध्राः |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

रथो᳚वामृत॒जा,अद्रि॑जूतः॒¦परि॒द्यावा᳚पृथि॒वीया᳚तिस॒द्यः || {8/9}{3.58.8}{3.5.5.8}{3.4.4.3}{575, 292, 3010}

अश्वि॑नामधु॒षुत्त॑मोयु॒वाकुः॒¦सोम॒स्तंपा᳚त॒माग॑तंदुरो॒णे |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्}

रथो᳚वां॒भूरि॒वर्पः॒करि॑क्रत्¦सु॒ताव॑तोनिष्कृ॒तमाग॑मिष्ठः || {9/9}{3.58.9}{3.5.5.9}{3.4.4.4}{576, 292, 3011}

[59] मित्रोजनानिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रो मित्रस्त्रिष्टुप् अंत्याश्चतस्रोगायत्र्यः
मि॒त्रोजना᳚न्‌यातयतिब्रुवा॒णो¦मि॒त्रोदा᳚धारपृथि॒वीमु॒तद्याम् |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्}

मि॒त्रःकृ॒ष्टीरनि॑मिषा॒भिच॑ष्टे¦मि॒त्राय॑ह॒व्यंघृ॒तव॑ज्जुहोत || {1/9}{3.59.1}{3.5.6.1}{3.4.5.1}{577, 293, 3012}

प्रमि॑त्र॒मर्तो᳚,अस्तु॒प्रय॑स्वा॒न्¦यस्त॑आदित्य॒शिक्ष॑तिव्र॒तेन॑ |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्}

ह᳚न्यते॒जी᳚यते॒त्वोतो॒¦नैन॒मंहो᳚,अश्नो॒त्यन्ति॑तो॒दू॒रात् || {2/9}{3.59.2}{3.5.6.2}{3.4.5.2}{578, 293, 3013}

अ॒न॒मी॒वास॒इळ॑या॒मद᳚न्तो¦मि॒तज्ञ॑वो॒वरि॑म॒न्नापृ॑थि॒व्याः |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्}

आ॒दि॒त्यस्य᳚व्र॒तमु॑पक्षि॒यन्तो᳚¦व॒यंमि॒त्रस्य॑सुम॒तौस्या᳚म || {3/9}{3.59.3}{3.5.6.3}{3.4.5.3}{579, 293, 3014}

अ॒यंमि॒त्रोन॑म॒स्यः॑सु॒शेवो॒¦राजा᳚सुक्ष॒त्रो,अ॑जनिष्टवे॒धाः |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्}

तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्या¦पि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म || {4/9}{3.59.4}{3.5.6.4}{3.4.5.4}{580, 293, 3015}

म॒हाँ,आ᳚दि॒त्योनम॑सोप॒सद्यो᳚¦यात॒यज्ज॑नोगृण॒तेसु॒शेवः॑ |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्}

तस्मा᳚,ए॒तत्‌पन्य॑तमाय॒जुष्ट॑¦म॒ग्नौमि॒त्राय॑ह॒विराजु॑होत || {5/9}{3.59.5}{3.5.6.5}{3.4.5.5}{581, 293, 3016}

मि॒त्रस्य॑चर्षणी॒धृतो¦वो᳚दे॒वस्य॑सान॒सि |{गाथिनो विश्वामित्रः | मित्रः | गायत्री}

द्यु॒म्नंचि॒त्रश्र॑वस्तमम् || {6/9}{3.59.6}{3.5.6.6}{3.4.6.1}{582, 293, 3017}

अ॒भियोम॑हि॒नादिवं᳚¦मि॒त्रोब॒भूव॑स॒प्रथाः᳚ |{गाथिनो विश्वामित्रः | मित्रः | गायत्री}

अ॒भिश्रवो᳚भिःपृथि॒वीम् || {7/9}{3.59.7}{3.5.6.7}{3.4.6.2}{583, 293, 3018}

मि॒त्राय॒पञ्च॑येमिरे॒¦जना᳚,अ॒भिष्टि॑शवसे |{गाथिनो विश्वामित्रः | मित्रः | गायत्री}

दे॒वान्‌विश्वा᳚न्‌बिभर्ति || {8/9}{3.59.8}{3.5.6.8}{3.4.6.3}{584, 293, 3019}

मि॒त्रोदे॒वेष्वा॒युषु॒¦जना᳚यवृ॒क्तब᳚र्हिषे |{गाथिनो विश्वामित्रः | मित्रः | गायत्री}

इष॑इ॒ष्टव्र॑ता,अकः || {9/9}{3.59.9}{3.5.6.9}{3.4.6.4}{585, 293, 3020}

[60] इहेहवइति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रऋभवः अंत्यानांतिसृणामिंद्रऋभवोजगती |
इ॒हेह॑वो॒मन॑साब॒न्धुता᳚नर¦उ॒शिजो᳚जग्मुर॒भितानि॒वेद॑सा |{गाथिनो विश्वामित्रः | ऋभवः | जगती}

याभि᳚र्मा॒याभिः॒प्रति॑जूतिवर्पसः॒¦सौध᳚न्वनाय॒ज्ञियं᳚भा॒गमा᳚न॒श || {1/7}{3.60.1}{3.5.7.1}{3.4.7.1}{586, 294, 3021}

याभिः॒शची᳚भिश्चम॒साँ,अपिं᳚शत॒¦यया᳚धि॒यागामरि॑णीत॒चर्म॑णः |{गाथिनो विश्वामित्रः | ऋभवः | जगती}

येन॒हरी॒मन॑सानि॒रत॑क्षत॒¦तेन॑देव॒त्वमृ॑भवः॒समा᳚नश || {2/7}{3.60.2}{3.5.7.2}{3.4.7.2}{587, 294, 3022}

इन्द्र॑स्यस॒ख्यमृ॒भवः॒समा᳚नशु॒¦र्मनो॒र्नपा᳚तो,अ॒पसो᳚दधन्‌विरे |{गाथिनो विश्वामित्रः | ऋभवः | जगती}

सौ॒ध॒न्व॒नासो᳚,अमृत॒त्वमेरि॑रे¦वि॒ष्ट्वीशमी᳚भिःसु॒कृतः॑सुकृ॒त्यया᳚ || {3/7}{3.60.3}{3.5.7.3}{3.4.7.3}{588, 294, 3023}

इन्द्रे᳚णयाथस॒रथं᳚सु॒तेसचाँ॒¦अथो॒वशा᳚नांभवथास॒हश्रि॒या |{गाथिनो विश्वामित्रः | ऋभवः | जगती}

वः॑प्रति॒मैसु॑कृ॒तानि॑वाघतः॒¦सौध᳚न्वना,ऋभवोवी॒र्या᳚णि || {4/7}{3.60.4}{3.5.7.4}{3.4.7.4}{589, 294, 3024}

इन्द्र॑ऋ॒भुभि॒र्वाज॑वद्भिः॒समु॑क्षितं¦सु॒तंसोम॒मावृ॑षस्वा॒गभ॑स्त्योः |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती}

धि॒येषि॒तोम॑घवन्‌दा॒शुषो᳚गृ॒हे¦सौ᳚धन्व॒नेभिः॑स॒हम॑त्स्वा॒नृभिः॑ || {5/7}{3.60.5}{3.5.7.5}{3.4.7.5}{590, 294, 3025}

इन्द्र॑ऋभु॒मान्‌वाज॑वान्‌मत्स्वे॒हनो॒¦ऽस्मिन्‌त्सव॑ने॒शच्या᳚पुरुष्टुत |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती}

इ॒मानि॒तुभ्यं॒स्वस॑राणियेमिरे¦व्र॒तादे॒वानां॒मनु॑षश्च॒धर्म॑भिः || {6/7}{3.60.6}{3.5.7.6}{3.4.7.6}{591, 294, 3026}

इन्द्र॑ऋ॒भुभि᳚र्वा॒जिभि᳚र्वा॒जय᳚न्नि॒ह¦स्तोमं᳚जरि॒तुरुप॑याहिय॒ज्ञिय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती}

श॒तंकेते᳚भिरिषि॒रेभि॑रा॒यवे᳚¦स॒हस्र॑णीथो,अध्व॒रस्य॒होम॑नि || {7/7}{3.60.7}{3.5.7.7}{3.4.7.7}{592, 294, 3027}

[61] उषोवाजेनेति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रउषास्त्रिष्टुप् |
उषो॒वाजे᳚नवाजिनि॒प्रचे᳚ताः॒¦स्तोमं᳚जुषस्वगृण॒तोम॑घोनि |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

पु॒रा॒णीदे᳚वियुव॒तिःपुरं᳚धि॒¦रनु᳚व्र॒तंच॑रसिविश्ववारे || {1/7}{3.61.1}{3.5.8.1}{3.4.8.1}{593, 295, 3028}

उषो᳚दे॒व्यम॑र्त्या॒विभा᳚हि¦च॒न्द्रर॑थासू॒नृता᳚,ई॒रय᳚न्ती |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

त्वा᳚वहन्तुसु॒यमा᳚सो॒,अश्वा॒¦हिर᳚ण्यवर्णांपृथु॒पाज॑सो॒ये || {2/7}{3.61.2}{3.5.8.2}{3.4.8.2}{594, 295, 3029}

उषः॑प्रती॒चीभुव॑नानि॒विश्वो॒¦र्ध्वाति॑ष्ठस्य॒मृत॑स्यके॒तुः |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

स॒मा॒नमर्थं᳚चरणी॒यमा᳚ना¦च॒क्रमि॑वनव्य॒स्याव॑वृत्स्व || {3/7}{3.61.3}{3.5.8.3}{3.4.8.3}{595, 295, 3030}

अव॒स्यूमे᳚वचिन्व॒तीम॒घो¦न्यु॒षाया᳚ति॒स्वस॑रस्य॒पत्नी᳚ |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

स्व१॑(अ॒)र्जन᳚न्तीसु॒भगा᳚सु॒दंसा॒,¦आन्ता᳚द्दि॒वःप॑प्रथ॒पृ॑थि॒व्याः || {4/7}{3.61.4}{3.5.8.4}{3.4.8.4}{596, 295, 3031}

अच्छा᳚वोदे॒वीमु॒षसं᳚विभा॒तीं¦प्रवो᳚भरध्वं॒नम॑सासुवृ॒क्तिम् |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

ऊ॒र्ध्वंम॑धु॒धादि॒विपाजो᳚,अश्रे॒त्¦प्ररो᳚च॒नारु॑रुचेर॒ण्वसं᳚दृक् || {5/7}{3.61.5}{3.5.8.5}{3.4.8.5}{597, 295, 3032}

ऋ॒ताव॑रीदि॒वो,अ॒र्कैर॑बो॒¦ध्यारे॒वती॒रोद॑सीचि॒त्रम॑स्थात् |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

आ॒य॒तीम॑ग्नउ॒षसं᳚विभा॒तीं¦वा॒ममे᳚षि॒द्रवि॑णं॒भिक्ष॑माणः || {6/7}{3.61.6}{3.5.8.6}{3.4.8.6}{598, 295, 3033}

ऋ॒तस्य॑बु॒ध्नउ॒षसा᳚मिष॒ण्यन्¦वृषा᳚म॒हीरोद॑सी॒,वि॑वेश |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्}

म॒हीमि॒त्रस्य॒वरु॑णस्यमा॒या¦च॒न्द्रेव॑भा॒नुंविद॑धेपुरु॒त्रा || {7/7}{3.61.7}{3.5.8.7}{3.4.8.7}{599, 295, 3034}

[62] इमाउवामित्यष्टादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः ( अंत्यतृचस्य जमदग्निर्वा) आद्यतिसृणामिंद्रावरुणौ चतुर्थ्यादितिसृणांबृहस्पतिः इयंतइत्यादितिसृणांपूषा तत्सवितुरित्यादितिसृणांसविता सोमइत्यादितिसृणांसोम आनइत्यादितिसृणांमित्रावरुणौदेवताः आद्यास्तिस्रत्रिष्टुभः शिष्टाः पञ्चदशगायत्र्यः |
इ॒मा,उ॑वांभृ॒मयो॒मन्य॑माना¦यु॒वाव॑ते॒तुज्या᳚,अभूवन् |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्}

क्व१॑(अ॒)त्यदि᳚न्द्रावरुणा॒यशो᳚वां॒¦येन॑स्मा॒सिनं॒भर॑थः॒सखि॑भ्यः || {1/18}{3.62.1}{3.5.9.1}{3.4.9.1}{600, 296, 3035}

अ॒यमु॑वांपुरु॒तमो᳚रयी॒यञ्¦छ॑श्वत्त॒ममव॑सेजोहवीति |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्}

स॒जोषा᳚विन्द्रावरुणाम॒रुद्भि॑¦र्दि॒वापृ॑थि॒व्याशृ॑णुतं॒हवं᳚मे || {2/18}{3.62.2}{3.5.9.2}{3.4.9.2}{601, 296, 3036}

अ॒स्मेतदि᳚न्द्रावरुणा॒वसु॑ष्या¦द॒स्मेर॒यिर्म॑रुतः॒सर्व॑वीरः |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्}

अ॒स्मान्‌वरू᳚त्रीःशर॒णैर॑व¦न्त्व॒स्मान्‌होत्रा॒भार॑ती॒दक्षि॑णाभिः || {3/18}{3.62.3}{3.5.9.3}{3.4.9.3}{602, 296, 3037}

बृह॑स्पतेजु॒षस्व॑नो¦ह॒व्यानि॑विश्वदेव्य |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री}

रास्व॒रत्ना᳚निदा॒शुषे᳚ || {4/18}{3.62.4}{3.5.9.4}{3.4.9.4}{603, 296, 3038}

शुचि॑म॒र्कैर्बृह॒स्पति॑¦मध्व॒रेषु॑नमस्यत |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री}

अना॒म्योज॒च॑के || {5/18}{3.62.5}{3.5.9.5}{3.4.9.5}{604, 296, 3039}

वृ॒ष॒भंच॑र्षणी॒नां¦वि॒श्वरू᳚प॒मदा᳚भ्यम् |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री}

बृह॒स्पतिं॒वरे᳚ण्यम् || {6/18}{3.62.6}{3.5.9.6}{3.4.10.1}{605, 296, 3040}

इ॒यंते᳚पूषन्नाघृणे¦सुष्टु॒तिर्दे᳚व॒नव्य॑सी |{गाथिनो विश्वामित्रः | पूषा | गायत्री}

अ॒स्माभि॒स्तुभ्यं᳚शस्यते || {7/18}{3.62.7}{3.5.9.7}{3.4.10.2}{606, 296, 3041}

तांजु॑षस्व॒गिरं॒मम॑¦वाज॒यन्ती᳚मवा॒धिय᳚म् |{गाथिनो विश्वामित्रः | पूषा | गायत्री}

व॒धू॒युरि॑व॒योष॑णाम् || {8/18}{3.62.8}{3.5.9.8}{3.4.10.3}{607, 296, 3042}

योविश्वा॒भिवि॒पश्य॑ति॒¦भुव॑ना॒संच॒पश्य॑ति |{गाथिनो विश्वामित्रः | पूषा | गायत्री}

नः॑पू॒षावि॒ताभु॑वत् || {9/18}{3.62.9}{3.5.9.9}{3.4.10.4}{608, 296, 3043}

तत्‌स॑वि॒तुर्वरे᳚ण्यं॒¦भर्गो᳚दे॒वस्य॑धीमहि |{गाथिनो विश्वामित्रः | सविता | गायत्री}

धियो॒योनः॑प्रचो॒दया᳚त् || {10/18}{3.62.10}{3.5.9.10}{3.4.10.5}{609, 296, 3044}

दे॒वस्य॑सवि॒तुर्व॒यं¦वा᳚ज॒यन्तः॒पुरं᳚ध्या |{गाथिनो विश्वामित्रः | सविता | गायत्री}

भग॑स्यरा॒तिमी᳚महे || {11/18}{3.62.11}{3.5.9.11}{3.4.11.1}{610, 296, 3045}

दे॒वंनरः॑सवि॒तारं॒¦विप्रा᳚य॒ज्ञैःसु॑वृ॒क्तिभिः॑ |{गाथिनो विश्वामित्रः | सविता | गायत्री}

न॒म॒स्यन्ति॑धि॒येषि॒ताः || {12/18}{3.62.12}{3.5.9.12}{3.4.11.2}{611, 296, 3046}

सोमो᳚जिगातिगातु॒विद्¦दे॒वाना᳚मेतिनिष्कृ॒तम् |{गाथिनो विश्वामित्रः | सोमः | गायत्री}

ऋ॒तस्य॒योनि॑मा॒सद᳚म् || {13/18}{3.62.13}{3.5.9.13}{3.4.11.3}{612, 296, 3047}

सोमो᳚,अ॒स्मभ्यं᳚द्वि॒पदे॒¦चतु॑ष्पदेप॒शवे᳚ |{गाथिनो विश्वामित्रः | सोमः | गायत्री}

अ॒न॒मी॒वा,इष॑स्करत् || {14/18}{3.62.14}{3.5.9.14}{3.4.11.4}{613, 296, 3048}

अ॒स्माक॒मायु᳚र्व॒र्धय᳚¦न्न॒भिमा᳚तीः॒सह॑मानः |{गाथिनो विश्वामित्रः | सोमः | गायत्री}

सोमः॑स॒धस्थ॒मास॑दत् || {15/18}{3.62.15}{3.5.9.15}{3.4.11.5}{614, 296, 3049}

नो᳚मित्रावरुणा¦घृ॒तैर्गव्यू᳚तिमुक्षतम् |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री}

मध्वा॒रजां᳚सिसुक्रतू || {16/18}{3.62.16}{3.5.9.16}{3.4.11.6}{615, 296, 3050}

उ॒रु॒शंसा᳚नमो॒वृधा᳚¦म॒ह्नादक्ष॑स्यराजथः |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री}

द्राघि॑ष्ठाभिःशुचिव्रता || {17/18}{3.62.17}{3.5.9.17}{3.4.11.7}{616, 296, 3051}

गृ॒णा॒नाज॒मद॑ग्निना॒¦योना᳚वृ॒तस्य॑सीदतम् |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री}

पा॒तंसोम॑मृतावृधा || {18/18}{3.62.18}{3.5.9.18}{3.4.11.8}{617, 296, 3052}