[1] स्वादिष्ठयेति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाः पवमान सोमो गायत्री | (पवमान पारायण प्रथमोध्यायः) |
स्वादि॑ष्ठया॒मदि॑ष्ठया॒¦पव॑स्वसोम॒धार॑या |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} इन्द्रा᳚य॒पात॑वेसु॒तः || {1/10}{9.1.1}{9.1.1.1}{6.7.16.1}{1, 724, 7691} |
र॒क्षो॒हावि॒श्वच॑र्षणि¦र॒भियोनि॒मयो᳚हतम् |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} द्रुणा᳚स॒धस्थ॒मास॑दत् || {2/10}{9.1.2}{9.1.1.2}{6.7.16.2}{2, 724, 7692} |
व॒रि॒वो॒धात॑मोभव॒¦मंहि॑ष्ठोवृत्र॒हन्त॑मः |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} पर्षि॒राधो᳚म॒घोना᳚म् || {3/10}{9.1.3}{9.1.1.3}{6.7.16.3}{3, 724, 7693} |
अ॒भ्य॑र्षम॒हानां᳚¦दे॒वानां᳚वी॒तिमन्ध॑सा |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} अ॒भिवाज॑मु॒तश्रवः॑ || {4/10}{9.1.4}{9.1.1.4}{6.7.16.4}{4, 724, 7694} |
त्वामच्छा᳚चरामसि॒¦तदिदर्थं᳚दि॒वेदि॑वे |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} इन्दो॒त्वेन॑आ॒शसः॑ || {5/10}{9.1.5}{9.1.1.5}{6.7.16.5}{5, 724, 7695} |
पु॒नाति॑तेपरि॒स्रुतं॒¦सोमं॒सूर्य॑स्यदुहि॒ता |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} वारे᳚ण॒शश्व॑ता॒तना᳚ || {6/10}{9.1.6}{9.1.1.6}{6.7.17.1}{6, 724, 7696} |
तमी॒मण्वीः᳚सम॒र्यआ¦गृ॒भ्णन्ति॒योष॑णो॒दश॑ |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} स्वसा᳚रः॒पार्ये᳚दि॒वि || {7/10}{9.1.7}{9.1.1.7}{6.7.17.2}{7, 724, 7697} |
तमीं᳚हिन्वन्त्य॒ग्रुवो॒¦धम᳚न्तिबाकु॒रंदृति᳚म् |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} त्रि॒धातु॑वार॒णंमधु॑ || {8/10}{9.1.8}{9.1.1.8}{6.7.17.3}{8, 724, 7698} |
अ॒भी॒३॑(ई॒)ममघ्न्या᳚,उ॒त¦श्री॒णन्ति॑धे॒नवः॒शिशु᳚म् |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} सोम॒मिन्द्रा᳚य॒पात॑वे || {9/10}{9.1.9}{9.1.1.9}{6.7.17.4}{9, 724, 7699} |
अ॒स्येदिन्द्रो॒मदे॒ष्वा¦विश्वा᳚वृ॒त्राणि॑जिघ्नते |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री} शूरो᳚म॒घाच॑मंहते || {10/10}{9.1.10}{9.1.1.10}{6.7.17.5}{10, 724, 7700} |
[2] पवस्वेति दशर्चस्य सूक्तस्य काण्वोमेधातिथिः पवमानसोमोगायत्री | |
पव॑स्वदेव॒वीरति॑¦प॒वित्रं᳚सोम॒रंह्या᳚ |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} इन्द्र॑मिन्दो॒वृषावि॑श || {1/10}{9.2.1}{9.1.2.1}{6.7.18.1}{11, 725, 7701} |
आव॑च्यस्व॒महि॒प्सरो॒¦वृषे᳚न्दोद्यु॒म्नव॑त्तमः |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} आयोनिं᳚धर्ण॒सिःस॑दः || {2/10}{9.2.2}{9.1.2.2}{6.7.18.2}{12, 725, 7702} |
अधु॑क्षतप्रि॒यंमधु॒¦धारा᳚सु॒तस्य॑वे॒धसः॑ |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} अ॒पोव॑सिष्टसु॒क्रतुः॑ || {3/10}{9.2.3}{9.1.2.3}{6.7.18.3}{13, 725, 7703} |
म॒हान्तं᳚त्वाम॒हीर¦न्वापो᳚,अर्षन्ति॒सिन्ध॑वः |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} यद्गोभि᳚र्वासयि॒ष्यसे᳚ || {4/10}{9.2.4}{9.1.2.4}{6.7.18.4}{14, 725, 7704} |
स॒मु॒द्रो,अ॒प्सुमा᳚मृजे¦विष्ट॒म्भोध॒रुणो᳚दि॒वः |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} सोमः॑प॒वित्रे᳚,अस्म॒युः || {5/10}{9.2.5}{9.1.2.5}{6.7.18.5}{15, 725, 7705} |
अचि॑क्रद॒द्वृषा॒हरि᳚¦र्म॒हान्मि॒त्रोनद॑र्श॒तः |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} संसूर्ये᳚णरोचते || {6/10}{9.2.6}{9.1.2.6}{6.7.19.1}{16, 725, 7706} |
गिर॑स्तइन्द॒ओज॑सा¦मर्मृ॒ज्यन्ते᳚,अप॒स्युवः॑ |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} याभि॒र्मदा᳚य॒शुम्भ॑से || {7/10}{9.2.7}{9.1.2.7}{6.7.19.2}{17, 725, 7707} |
तंत्वा॒मदा᳚य॒घृष्व॑य¦उलोककृ॒त्नुमी᳚महे |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} तव॒प्रश॑स्तयोम॒हीः || {8/10}{9.2.8}{9.1.2.8}{6.7.19.3}{18, 725, 7708} |
अ॒स्मभ्य॑मिन्दविन्द्र॒यु¦र्मध्वः॑पवस्व॒धार॑या |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} प॒र्जन्यो᳚वृष्टि॒माँ,इ॑व || {9/10}{9.2.9}{9.1.2.9}{6.7.19.4}{19, 725, 7709} |
गो॒षा,इ᳚न्दोनृ॒षा,अ॑स्य¦श्व॒सावा᳚ज॒सा,उ॒त |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री} आ॒त्माय॒ज्ञस्य॑पू॒र्व्यः || {10/10}{9.2.10}{9.1.2.10}{6.7.19.5}{20, 725, 7710} |
[3] एषदेव इति दशर्चस्य सूक्तस्याजीगर्तिः शुनःशेपः सकृत्रिमोवैश्वामित्रोदेवरातः पवमान सोमो गायत्री । |
ए॒षदे॒वो,अम॑र्त्यः¦पर्ण॒वीरि॑वदीयति |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} अ॒भिद्रोणा᳚न्या॒सद᳚म् || {1/10}{9.3.1}{9.1.3.1}{6.7.20.1}{21, 726, 7711} |
ए॒षदे॒वोवि॒पाकृ॒तो¦ऽति॒ह्वरां᳚सिधावति |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} पव॑मानो॒,अदा᳚भ्यः || {2/10}{9.3.2}{9.1.3.2}{6.7.20.2}{22, 726, 7712} |
ए॒षदे॒वोवि॑प॒न्युभिः॒¦पव॑मानऋता॒युभिः॑ |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} हरि॒र्वाजा᳚यमृज्यते || {3/10}{9.3.3}{9.1.3.3}{6.7.20.3}{23, 726, 7713} |
ए॒षविश्वा᳚नि॒वार्या॒¦शूरो॒यन्नि॑व॒सत्व॑भिः |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} पव॑मानःसिषासति || {4/10}{9.3.4}{9.1.3.4}{6.7.20.4}{24, 726, 7714} |
ए॒षदे॒वोर॑थर्यति॒¦पव॑मानोदशस्यति |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} आ॒विष्कृ॑णोतिवग्व॒नुम् || {5/10}{9.3.5}{9.1.3.5}{6.7.20.5}{25, 726, 7715} |
ए॒षविप्रै᳚र॒भिष्टु॑तो॒¦ऽपोदे॒वोविगा᳚हते |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} दध॒द्रत्ना᳚निदा॒शुषे᳚ || {6/10}{9.3.6}{9.1.3.6}{6.7.21.1}{26, 726, 7716} |
ए॒षदिवं॒विधा᳚वति¦ति॒रोरजां᳚सि॒धार॑या |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} पव॑मानः॒कनि॑क्रदत् || {7/10}{9.3.7}{9.1.3.7}{6.7.21.2}{27, 726, 7717} |
ए॒षदिवं॒व्यास॑रत्¦ति॒रोरजां॒स्यस्पृ॑तः |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} पव॑मानःस्वध्व॒रः || {8/10}{9.3.8}{9.1.3.8}{6.7.21.3}{28, 726, 7718} |
ए॒षप्र॒त्नेन॒जन्म॑ना¦दे॒वोदे॒वेभ्यः॑सु॒तः |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} हरिः॑प॒वित्रे᳚,अर्षति || {9/10}{9.3.9}{9.1.3.9}{6.7.21.4}{29, 726, 7719} |
ए॒षउ॒स्यपु॑रुव्र॒तो¦ज॑ज्ञा॒नोज॒नय॒न्निषः॑ |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री} धार॑यापवतेसु॒तः || {10/10}{9.3.10}{9.1.3.10}{6.7.21.5}{30, 726, 7720} |
[4] सनाचेति दशर्चस्य सूक्तस्याङ्गिरसो हिरण्यस्तूपः पवमानसोमो गायत्री |
सना᳚चसोम॒जेषि॑च॒¦पव॑मान॒महि॒श्रवः॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚नो॒वस्य॑सस्कृधि || {1/10}{9.4.1}{9.1.4.1}{6.7.22.1}{31, 727, 7721} |
सना॒ज्योतिः॒सना॒स्व१॑(अ॒)¦र्विश्वा᳚चसोम॒सौभ॑गा |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚नो॒वस्य॑सस्कृधि || {2/10}{9.4.2}{9.1.4.2}{6.7.22.2}{32, 727, 7722} |
सना॒दक्ष॑मु॒तक्रतु॒¦मप॑सोम॒मृधो᳚जहि |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚नो॒वस्य॑सस्कृधि || {3/10}{9.4.3}{9.1.4.3}{6.7.22.3}{33, 727, 7723} |
पवी᳚तारःपुनी॒तन॒¦सोम॒मिन्द्रा᳚य॒पात॑वे |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚नो॒वस्य॑सस्कृधि || {4/10}{9.4.4}{9.1.4.4}{6.7.22.4}{34, 727, 7724} |
त्वंसूर्ये᳚न॒आभ॑ज॒¦तव॒क्रत्वा॒तवो॒तिभिः॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚नो॒वस्य॑सस्कृधि || {5/10}{9.4.5}{9.1.4.5}{6.7.22.5}{35, 727, 7725} |
तव॒क्रत्वा॒तवो॒तिभि॒¦र्ज्योक्प॑श्येम॒सूर्य᳚म् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚नो॒वस्य॑सस्कृधि || {6/10}{9.4.6}{9.1.4.6}{6.7.23.1}{36, 727, 7726} |
अ॒भ्य॑र्षस्वायुध॒¦सोम॑द्वि॒बर्ह॑संर॒यिम् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚नो॒वस्य॑सस्कृधि || {7/10}{9.4.7}{9.1.4.7}{6.7.23.2}{37, 727, 7727} |
अ॒भ्य१॑(अ॒)र्षान॑पच्युतो¦र॒यिंस॒मत्सु॑सास॒हिः |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚नो॒वस्य॑सस्कृधि || {8/10}{9.4.8}{9.1.4.8}{6.7.23.3}{38, 727, 7728} |
त्वांय॒ज्ञैर॑वीवृध॒न्¦पव॑मान॒विध᳚र्मणि |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚नो॒वस्य॑सस्कृधि || {9/10}{9.4.9}{9.1.4.9}{6.7.23.4}{39, 727, 7729} |
र॒यिंन॑श्चि॒त्रम॒श्विन॒¦मिन्दो᳚वि॒श्वायु॒माभ॑र |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री} अथा᳚नो॒वस्य॑सस्कृधि || {10/10}{9.4.10}{9.1.4.10}{6.7.23.5}{40, 727, 7730} |
[5] समिद्धइत्येकादशर्चस्य सूक्तस्य काश्यपोसितः क्रमेणेध्मस्तनूनपादिळोबर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौ तिस्रोदेव्यः सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतयोगायत्री अंत्याश्चतस्रोनुष्टुभः | ( इतआरभ्यविंशतिसूक्तेषुकाश्यपोदेवलोऽसितेन सहविकल्पते ) | |
समि॑द्धोवि॒श्वत॒स्पतिः॒¦पव॑मानो॒विरा᳚जति |{काश्यपोसितः | इध्मः समिद्धोऽग्निर्वा | गायत्री} प्री॒णन्वृषा॒कनि॑क्रदत् || {1/11}{9.5.1}{9.1.5.1}{6.7.24.1}{41, 728, 7731} |
तनू॒नपा॒त्पव॑मानः॒¦शृङ्गे॒शिशा᳚नो,अर्षति |{काश्यपोसितः | तनूनपात् | गायत्री} अ॒न्तरि॑क्षेण॒रार॑जत् || {2/11}{9.5.2}{9.1.5.2}{6.7.24.2}{42, 728, 7732} |
ई॒ळेन्यः॒पव॑मानो¦र॒यिर्विरा᳚जतिद्यु॒मान् |{काश्यपोसितः | इळः | गायत्री} मधो॒र्धारा᳚भि॒रोज॑सा || {3/11}{9.5.3}{9.1.5.3}{6.7.24.3}{43, 728, 7733} |
ब॒र्हिःप्रा॒चीन॒मोज॑सा॒¦पव॑मानःस्तृ॒णन्हरिः॑ |{काश्यपोसितः | बर्हिः | गायत्री} दे॒वेषु॑दे॒वई᳚यते || {4/11}{9.5.4}{9.1.5.4}{6.7.24.4}{44, 728, 7734} |
उदातै᳚र्जिहतेबृ॒हद्¦द्वारो᳚दे॒वीर्हि॑र॒ण्ययीः᳚ |{काश्यपोसितः | देवीर्द्वारः (प्रचेतसावितिगुणः) | गायत्री} पव॑मानेन॒सुष्टु॑ताः || {5/11}{9.5.5}{9.1.5.5}{6.7.24.5}{45, 728, 7735} |
सु॒शि॒ल्पेबृ॑ह॒तीम॒ही¦पव॑मानोवृषण्यति |{काश्यपोसितः | उषासानक्ता | गायत्री} नक्तो॒षासा॒नद॑र्श॒ते || {6/11}{9.5.6}{9.1.5.6}{6.7.25.1}{46, 728, 7736} |
उ॒भादे॒वानृ॒चक्ष॑सा॒¦होता᳚रा॒दैव्या᳚हुवे |{काश्यपोसितः | दैव्यौ होतारौ प्रचेतसौ | गायत्री} पव॑मान॒इन्द्रो॒वृषा᳚ || {7/11}{9.5.7}{9.1.5.7}{6.7.25.2}{47, 728, 7737} |
भार॑ती॒पव॑मानस्य॒¦सर॑स्व॒तीळा᳚म॒ही |{काश्यपोसितः | सरस्वतीळाभारत्यः | अनुष्टुप्} इ॒मंनो᳚य॒ज्ञमाग॑मन्¦ति॒स्रोदे॒वीःसु॒पेश॑सः || {8/11}{9.5.8}{9.1.5.8}{6.7.25.3}{48, 728, 7738} |
त्वष्टा᳚रमग्र॒जांगो॒पां¦पु॑रो॒यावा᳚न॒माहु॑वे |{काश्यपोसितः | त्वष्टा | अनुष्टुप्} इन्दु॒रिन्द्रो॒वृषा॒हरिः॒¦पव॑मानःप्र॒जाप॑तिः || {9/11}{9.5.9}{9.1.5.9}{6.7.25.4}{49, 728, 7739} |
वन॒स्पतिं᳚पवमान॒¦मध्वा॒सम᳚ङ्ग्धि॒धार॑या |{काश्यपोसितः | वनस्पतिः | अनुष्टुप्} स॒हस्र॑वल्शं॒हरि॑तं॒¦भ्राज॑मानंहिर॒ण्यय᳚म् || {10/11}{9.5.10}{9.1.5.10}{6.7.25.5}{50, 728, 7740} |
विश्वे᳚देवाः॒स्वाहा᳚कृतिं॒¦पव॑मान॒स्याग॑त |{काश्यपोसितः | स्वाहाकृतयः | अनुष्टुप्} वा॒युर्बृह॒स्पतिः॒सूर्यो॒¦ऽग्निरिन्द्रः॑स॒जोष॑सः || {11/11}{9.5.11}{9.1.5.11}{6.7.25.6}{51, 728, 7741} |
[6] मंद्रयेति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री |
म॒न्द्रया᳚सोम॒धार॑या॒¦वृषा᳚पवस्वदेव॒युः |{काश्यपोसितः | पवमानः सोमः | गायत्री} अव्यो॒वारे᳚ष्वस्म॒युः || {1/9}{9.6.1}{9.1.6.1}{6.7.26.1}{52, 729, 7742} |
अ॒भित्यंमद्यं॒मद॒¦मिन्द॒विन्द्र॒इति॑क्षर |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒भिवा॒जिनो॒,अर्व॑तः || {2/9}{9.6.2}{9.1.6.2}{6.7.26.2}{53, 729, 7743} |
अ॒भित्यंपू॒र्व्यंमदं᳚¦सुवा॒नो,अ॑र्षप॒वित्र॒आ |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒भिवाज॑मु॒तश्रवः॑ || {3/9}{9.6.3}{9.1.6.3}{6.7.26.3}{54, 729, 7744} |
अनु॑द्र॒प्सास॒इन्द॑व॒¦आपो॒नप्र॒वता᳚सरन् |{काश्यपोसितः | पवमानः सोमः | गायत्री} पु॒ना॒ना,इन्द्र॑माशत || {4/9}{9.6.4}{9.1.6.4}{6.7.26.4}{55, 729, 7745} |
यमत्य॑मिववा॒जिनं᳚¦मृ॒जन्ति॒योष॑णो॒दश॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} वने॒क्रीळ᳚न्त॒मत्य॑विम् || {5/9}{9.6.5}{9.1.6.5}{6.7.26.5}{56, 729, 7746} |
तंगोभि॒र्वृष॑णं॒रसं॒¦मदा᳚यदे॒ववी᳚तये |{काश्यपोसितः | पवमानः सोमः | गायत्री} सु॒तंभरा᳚य॒संसृ॑ज || {6/9}{9.6.6}{9.1.6.6}{6.7.27.1}{57, 729, 7747} |
दे॒वोदे॒वाय॒धार॒ये¦न्द्रा᳚यपवतेसु॒तः |{काश्यपोसितः | पवमानः सोमः | गायत्री} पयो॒यद॑स्यपी॒पय॑त् || {7/9}{9.6.7}{9.1.6.7}{6.7.27.2}{58, 729, 7748} |
आ॒त्माय॒ज्ञस्य॒रंह्या᳚¦सुष्वा॒णःप॑वतेसु॒तः |{काश्यपोसितः | पवमानः सोमः | गायत्री} प्र॒त्नंनिपा᳚ति॒काव्य᳚म् || {8/9}{9.6.8}{9.1.6.8}{6.7.27.3}{59, 729, 7749} |
ए॒वापु॑ना॒नइ᳚न्द्र॒यु¦र्मदं᳚मदिष्ठवी॒तये᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} गुहा᳚चिद्दधिषे॒गिरः॑ || {9/9}{9.6.9}{9.1.6.9}{6.7.27.4}{60, 729, 7750} |
[7] असृग्रमिति नवर्चस्य सूक्तस्य काश्यपोऽसितः पवमान सोमो गायत्री | |
असृ॑ग्र॒मिन्द॑वःप॒था¦धर्म᳚न्नृ॒तस्य॑सु॒श्रियः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} वि॒दा॒ना,अ॑स्य॒योज॑नम् || {1/9}{9.7.1}{9.1.7.1}{6.7.28.1}{61, 730, 7751} |
प्रधारा॒मध्वो᳚,अग्रि॒यो¦म॒हीर॒पोविगा᳚हते |{काश्यपोसितः | पवमानः सोमः | गायत्री} ह॒विर्ह॒विष्षु॒वन्द्यः॑ || {2/9}{9.7.2}{9.1.7.2}{6.7.28.2}{62, 730, 7752} |
प्रयु॒जोवा॒चो,अ॑ग्रि॒यो¦वृषाव॑चक्रद॒द्वने᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सद्मा॒भिस॒त्यो,अ॑ध्व॒रः || {3/9}{9.7.3}{9.1.7.3}{6.7.28.3}{63, 730, 7753} |
परि॒यत्काव्या᳚क॒वि¦र्नृ॒म्णावसा᳚नो॒,अर्ष॑ति |{काश्यपोसितः | पवमानः सोमः | गायत्री} स्व᳚र्वा॒जीसि॑षासति || {4/9}{9.7.4}{9.1.7.4}{6.7.28.4}{64, 730, 7754} |
पव॑मानो,अ॒भिस्पृधो॒¦विशो॒राजे᳚वसीदति |{काश्यपोसितः | पवमानः सोमः | गायत्री} यदी᳚मृ॒ण्वन्ति॑वे॒धसः॑ || {5/9}{9.7.5}{9.1.7.5}{6.7.28.5}{65, 730, 7755} |
अव्यो॒वारे॒परि॑प्रि॒यो¦हरि॒र्वने᳚षुसीदति |{काश्यपोसितः | पवमानः सोमः | गायत्री} रे॒भोव॑नुष्यतेम॒ती || {6/9}{9.7.6}{9.1.7.6}{6.7.29.1}{66, 730, 7756} |
सवा॒युमिन्द्र॑म॒श्विना᳚¦सा॒कंमदे᳚नगच्छति |{काश्यपोसितः | पवमानः सोमः | गायत्री} रणा॒यो,अ॑स्य॒धर्म॑भिः || {7/9}{9.7.7}{9.1.7.7}{6.7.29.2}{67, 730, 7757} |
आमि॒त्रावरु॑णा॒भगं॒¦मध्वः॑पवन्तऊ॒र्मयः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} वि॒दा॒ना,अ॑स्य॒शक्म॑भिः || {8/9}{9.7.8}{9.1.7.8}{6.7.29.3}{68, 730, 7758} |
अ॒स्मभ्यं᳚रोदसीर॒यिं¦मध्वो॒वाज॑स्यसा॒तये᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} श्रवो॒वसू᳚नि॒संजि॑तम् || {9/9}{9.7.9}{9.1.7.9}{6.7.29.4}{69, 730, 7759} |
[8] एतेसोमा इति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री | |
ए॒तेसोमा᳚,अ॒भिप्रि॒य¦मिन्द्र॑स्य॒काम॑मक्षरन् |{काश्यपोसितः | पवमानः सोमः | गायत्री} वर्ध᳚न्तो,अस्यवी॒र्य᳚म् || {1/9}{9.8.1}{9.1.8.1}{6.7.30.1}{70, 731, 7760} |
पु॒ना॒नास॑श्चमू॒षदो॒¦गच्छ᳚न्तोवा॒युम॒श्विना᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} तेनो᳚धान्तुसु॒वीर्य᳚म् || {2/9}{9.8.2}{9.1.8.2}{6.7.30.2}{71, 731, 7761} |
इन्द्र॑स्यसोम॒राध॑से¦पुना॒नोहार्दि॑चोदय |{काश्यपोसितः | पवमानः सोमः | गायत्री} ऋ॒तस्य॒योनि॑मा॒सद᳚म् || {3/9}{9.8.3}{9.1.8.3}{6.7.30.3}{72, 731, 7762} |
मृ॒जन्ति॑त्वा॒दश॒क्षिपो᳚¦हि॒न्वन्ति॑स॒प्तधी॒तयः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} अनु॒विप्रा᳚,अमादिषुः || {4/9}{9.8.4}{9.1.8.4}{6.7.30.4}{73, 731, 7763} |
दे॒वेभ्य॑स्त्वा॒मदा᳚य॒कं¦सृ॑जा॒नमति॑मे॒ष्यः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} संगोभि᳚र्वासयामसि || {5/9}{9.8.5}{9.1.8.5}{6.7.30.5}{74, 731, 7764} |
पु॒ना॒नःक॒लशे॒ष्वा¦वस्त्रा᳚ण्यरु॒षोहरिः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} परि॒गव्या᳚न्यव्यत || {6/9}{9.8.6}{9.1.8.6}{6.7.31.1}{75, 731, 7765} |
म॒घोन॒आप॑वस्वनो¦ज॒हिविश्वा॒,अप॒द्विषः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्दो॒सखा᳚य॒मावि॑श || {7/9}{9.8.7}{9.1.8.7}{6.7.31.2}{76, 731, 7766} |
वृ॒ष्टिंदि॒वःपरि॑स्रव¦द्यु॒म्नंपृ॑थि॒व्या,अधि॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सहो᳚नःसोमपृ॒त्सुधाः᳚ || {8/9}{9.8.8}{9.1.8.8}{6.7.31.3}{77, 731, 7767} |
नृ॒चक्ष॑संत्वाव॒य¦मिन्द्र॑पीतंस्व॒र्विद᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} भ॒क्षी॒महि॑प्र॒जामिष᳚म् || {9/9}{9.8.9}{9.1.8.9}{6.7.31.4}{78, 731, 7768} |
[9] परिप्रियेति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री |
परि॑प्रि॒यादि॒वःक॒वि¦र्वयां᳚सिन॒प्त्यो᳚र्हि॒तः |{काश्यपोसितः | पवमानः सोमः | गायत्री} सु॒वा॒नोया᳚तिक॒विक्र॑तुः || {1/9}{9.9.1}{9.1.9.1}{6.7.32.1}{79, 732, 7769} |
प्रप्र॒क्षया᳚य॒पन्य॑से॒¦जना᳚य॒जुष्टो᳚,अ॒द्रुहे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} वी॒त्य॑र्ष॒चनि॑ष्ठया || {2/9}{9.9.2}{9.1.9.2}{6.7.32.2}{80, 732, 7770} |
ससू॒नुर्मा॒तरा॒शुचि॑¦र्जा॒तोजा॒ते,अ॑रोचयत् |{काश्यपोसितः | पवमानः सोमः | गायत्री} म॒हान्म॒ही,ऋ॑ता॒वृधा᳚ || {3/9}{9.9.3}{9.1.9.3}{6.7.32.3}{81, 732, 7771} |
सस॒प्तधी॒तिभि᳚र्हि॒तो¦न॒द्यो᳚,अजिन्वद॒द्रुहः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} या,एक॒मक्षि॑वावृ॒धुः || {4/9}{9.9.4}{9.1.9.4}{6.7.32.4}{82, 732, 7772} |
ता,अ॒भिसन्त॒मस्तृ॑तं¦म॒हेयुवा᳚न॒माद॑धुः |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्दु॑मिन्द्र॒तव᳚व्र॒ते || {5/9}{9.9.5}{9.1.9.5}{6.7.32.5}{83, 732, 7773} |
अ॒भिवह्नि॒रम॑र्त्यः¦स॒प्तप॑श्यति॒वाव॑हिः |{काश्यपोसितः | पवमानः सोमः | गायत्री} क्रिवि॑र्दे॒वीर॑तर्पयत् || {6/9}{9.9.6}{9.1.9.6}{6.7.33.1}{84, 732, 7774} |
अवा॒कल्पे᳚षुनःपुम॒¦स्तमां᳚सिसोम॒योध्या᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} तानि॑पुनानजङ्घनः || {7/9}{9.9.7}{9.1.9.7}{6.7.33.2}{85, 732, 7775} |
नूनव्य॑से॒नवी᳚यसे¦सू॒क्ताय॑साधयाप॒थः |{काश्यपोसितः | पवमानः सोमः | गायत्री} प्र॒त्न॒वद्रो᳚चया॒रुचः॑ || {8/9}{9.9.8}{9.1.9.8}{6.7.33.3}{86, 732, 7776} |
पव॑मान॒महि॒श्रवो॒¦गामश्वं᳚रासिवी॒रव॑त् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सना᳚मे॒धांसना॒स्वः॑ || {9/9}{9.9.9}{9.1.9.9}{6.7.33.4}{87, 732, 7777} |
[10] प्रस्वानास इति नवर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
प्रस्वा॒नासो॒रथा᳚,इ॒वा¦र्व᳚न्तो॒नश्र॑व॒स्यवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सोमा᳚सोरा॒ये,अ॑क्रमुः || {1/9}{9.10.1}{9.1.10.1}{6.7.34.1}{88, 733, 7778} |
हि॒न्वा॒नासो॒रथा᳚,इव¦दधन्वि॒रेगभ॑स्त्योः |{काश्यपोसितः | पवमानः सोमः | गायत्री} भरा᳚सःका॒रिणा᳚मिव || {2/9}{9.10.2}{9.1.10.2}{6.7.34.2}{89, 733, 7779} |
राजा᳚नो॒नप्रश॑स्तिभिः॒¦सोमा᳚सो॒गोभि॑रञ्जते |{काश्यपोसितः | पवमानः सोमः | गायत्री} य॒ज्ञोनस॒प्तधा॒तृभिः॑ || {3/9}{9.10.3}{9.1.10.3}{6.7.34.3}{90, 733, 7780} |
परि॑सुवा॒नास॒इन्द॑वो॒¦मदा᳚यब॒र्हणा᳚गि॒रा |{काश्यपोसितः | पवमानः सोमः | गायत्री} सु॒ता,अ॑र्षन्ति॒धार॑या || {4/9}{9.10.4}{9.1.10.4}{6.7.34.4}{91, 733, 7781} |
आ॒पा॒नासो᳚वि॒वस्व॑तो॒¦जन᳚न्तउ॒षसो॒भग᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सूरा॒,अण्वं॒वित᳚न्वते || {5/9}{9.10.5}{9.1.10.5}{6.7.34.5}{92, 733, 7782} |
अप॒द्वारा᳚मती॒नां¦प्र॒त्ना,ऋ᳚ण्वन्तिका॒रवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} वृष्णो॒हर॑सआ॒यवः॑ || {6/9}{9.10.6}{9.1.10.6}{6.7.35.1}{93, 733, 7783} |
स॒मी॒ची॒नास॑आसते॒¦होता᳚रःस॒प्तजा᳚मयः |{काश्यपोसितः | पवमानः सोमः | गायत्री} प॒दमेक॑स्य॒पिप्र॑तः || {7/9}{9.10.7}{9.1.10.7}{6.7.35.2}{94, 733, 7784} |
नाभा॒नाभिं᳚न॒आद॑दे॒¦चक्षु॑श्चि॒त्सूर्ये॒सचा᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} क॒वेरप॑त्य॒मादु॑हे || {8/9}{9.10.8}{9.1.10.8}{6.7.35.3}{95, 733, 7785} |
अ॒भिप्रि॒यादि॒वस्प॒द¦म॑ध्व॒र्युभि॒र्गुहा᳚हि॒तम् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सूरः॑पश्यति॒चक्ष॑सा || {9/9}{9.10.9}{9.1.10.9}{6.7.35.4}{96, 733, 7786} |
[11] उपास्माइति नवर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
उपा᳚स्मैगायतानरः॒¦पव॑माना॒येन्द॑वे |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒भिदे॒वाँ,इय॑क्षते || {1/9}{9.11.1}{9.1.11.1}{6.7.36.1}{97, 734, 7787} |
अ॒भिते॒मधु॑ना॒पयो¦ऽथ᳚र्वाणो,अशिश्रयुः |{काश्यपोसितः | पवमानः सोमः | गायत्री} दे॒वंदे॒वाय॑देव॒यु || {2/9}{9.11.2}{9.1.11.2}{6.7.36.2}{98, 734, 7788} |
सनः॑पवस्व॒शंगवे॒¦शंजना᳚य॒शमर्व॑ते |{काश्यपोसितः | पवमानः सोमः | गायत्री} शंरा᳚ज॒न्नोष॑धीभ्यः || {3/9}{9.11.3}{9.1.11.3}{6.7.36.3}{99, 734, 7789} |
ब॒भ्रवे॒नुस्वत॑वसे¦ऽरु॒णाय॑दिवि॒स्पृशे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सोमा᳚यगा॒थम॑र्चत || {4/9}{9.11.4}{9.1.11.4}{6.7.36.4}{100, 734, 7790} |
हस्त॑च्युतेभि॒रद्रि॑भिः¦सु॒तंसोमं᳚पुनीतन |{काश्यपोसितः | पवमानः सोमः | गायत्री} मधा॒वाधा᳚वता॒मधु॑ || {5/9}{9.11.5}{9.1.11.5}{6.7.36.5}{101, 734, 7791} |
नम॒सेदुप॑सीदत¦द॒ध्नेद॒भिश्री᳚णीतन |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रे᳚दधातन || {6/9}{9.11.6}{9.1.11.6}{6.7.37.1}{102, 734, 7792} |
अ॒मि॒त्र॒हाविच॑र्षणिः॒¦पव॑स्वसोम॒शंगवे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} दे॒वेभ्यो᳚,अनुकाम॒कृत् || {7/9}{9.11.7}{9.1.11.7}{6.7.37.2}{103, 734, 7793} |
इन्द्रा᳚यसोम॒पात॑वे॒¦मदा᳚य॒परि॑षिच्यसे |{काश्यपोसितः | पवमानः सोमः | गायत्री} म॒न॒श्चिन्मन॑स॒स्पतिः॑ || {8/9}{9.11.8}{9.1.11.8}{6.7.37.3}{104, 734, 7794} |
पव॑मानसु॒वीर्यं᳚¦र॒यिंसो᳚मरिरीहिनः |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रे᳚णनोयु॒जा || {9/9}{9.11.9}{9.1.11.9}{6.7.37.4}{105, 734, 7795} |
[12] सोमाअसृग्रमिति नवर्चस्य सूक्तस्य काश्यपोसितःपवमान सोमो गायत्री | |
सोमा᳚,असृग्र॒मिन्द॑वः¦सु॒ता,ऋ॒तस्य॒साद॑ने |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्द्रा᳚य॒मधु॑मत्तमाः || {1/9}{9.12.1}{9.1.12.1}{6.7.38.1}{106, 735, 7796} |
अ॒भिविप्रा᳚,अनूषत॒¦गावो᳚व॒त्संनमा॒तरः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्द्रं॒सोम॑स्यपी॒तये᳚ || {2/9}{9.12.2}{9.1.12.2}{6.7.38.2}{107, 735, 7797} |
म॒द॒च्युत्क्षे᳚ति॒साद॑ने॒¦सिन्धो᳚रू॒र्मावि॑प॒श्चित् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सोमो᳚गौ॒री,अधि॑श्रि॒तः || {3/9}{9.12.3}{9.1.12.3}{6.7.38.3}{108, 735, 7798} |
दि॒वोनाभा᳚विचक्ष॒णो¦ऽव्यो॒वारे᳚महीयते |{काश्यपोसितः | पवमानः सोमः | गायत्री} सोमो॒यःसु॒क्रतुः॑क॒विः || {4/9}{9.12.4}{9.1.12.4}{6.7.38.4}{109, 735, 7799} |
यःसोमः॑क॒लशे॒ष्वाँ¦अ॒न्तःप॒वित्र॒आहि॑तः |{काश्यपोसितः | पवमानः सोमः | गायत्री} तमिन्दुः॒परि॑षस्वजे || {5/9}{9.12.5}{9.1.12.5}{6.7.38.5}{110, 735, 7800} |
प्रवाच॒मिन्दु॑रिष्यति¦समु॒द्रस्याधि॑वि॒ष्टपि॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} जिन्व॒न्कोशं᳚मधु॒श्चुत᳚म् || {6/9}{9.12.6}{9.1.12.6}{6.7.39.1}{111, 735, 7801} |
नित्य॑स्तोत्रो॒वन॒स्पति॑¦र्धी॒नाम॒न्तःस॑ब॒र्दुघः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} हि॒न्वा॒नोमानु॑षायु॒गा || {7/9}{9.12.7}{9.1.12.7}{6.7.39.2}{112, 735, 7802} |
अ॒भिप्रि॒यादि॒वस्प॒दा¦सोमो᳚हिन्वा॒नो,अ॑र्षति |{काश्यपोसितः | पवमानः सोमः | गायत्री} विप्र॑स्य॒धार॑याक॒विः || {8/9}{9.12.8}{9.1.12.8}{6.7.39.3}{113, 735, 7803} |
आप॑वमानधारयर॒यिं¦स॒हस्र॑वर्चसम् |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒स्मे,इ᳚न्दोस्वा॒भुव᳚म् || {9/9}{9.12.9}{9.1.12.9}{6.7.39.4}{114, 735, 7804} |
[13] सोमः पुनानइति नवर्चस्य सूक्तस्य काश्यपोऽसितः पवमान सोमो गायत्री | (पवमान पारायण द्वितीयोध्यायः) |
सोमः॑पुना॒नो,अ॑र्षति¦स॒हस्र॑धारो॒,अत्य॑विः |{काश्यपोसितः | पवमानः सोमः | गायत्री} वा॒योरिन्द्र॑स्यनिष्कृ॒तम् || {1/9}{9.13.1}{9.1.13.1}{6.8.1.1}{115, 736, 7805} |
पव॑मानमवस्यवो॒¦विप्र॑म॒भिप्रगा᳚यत |{काश्यपोसितः | पवमानः सोमः | गायत्री} सु॒ष्वा॒णंदे॒ववी᳚तये || {2/9}{9.13.2}{9.1.13.2}{6.8.1.2}{116, 736, 7806} |
पव᳚न्ते॒वाज॑सातये॒¦सोमाः᳚स॒हस्र॑पाजसः |{काश्यपोसितः | पवमानः सोमः | गायत्री} गृ॒णा॒नादे॒ववी᳚तये || {3/9}{9.13.3}{9.1.13.3}{6.8.1.3}{117, 736, 7807} |
उ॒तनो॒वाज॑सातये॒¦पव॑स्वबृह॒तीरिषः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} द्यु॒मदि᳚न्दोसु॒वीर्य᳚म् || {4/9}{9.13.4}{9.1.13.4}{6.8.1.4}{118, 736, 7808} |
तेनः॑सह॒स्रिणं᳚र॒यिं¦पव᳚न्ता॒मासु॒वीर्य᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सु॒वा॒नादे॒वास॒इन्द॑वः || {5/9}{9.13.5}{9.1.13.5}{6.8.1.5}{119, 736, 7809} |
अत्या᳚हिया॒नानहे॒तृभि॒¦रसृ॑ग्रं॒वाज॑सातये |{काश्यपोसितः | पवमानः सोमः | गायत्री} विवार॒मव्य॑मा॒शवः॑ || {6/9}{9.13.6}{9.1.13.6}{6.8.2.1}{120, 736, 7810} |
वा॒श्रा,अ॑र्ष॒न्तीन्द॑वो॒¦ऽभिव॒त्संनधे॒नवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} द॒ध॒न्वि॒रेगभ॑स्त्योः || {7/9}{9.13.7}{9.1.13.7}{6.8.2.2}{121, 736, 7811} |
जुष्ट॒इन्द्रा᳚यमत्स॒रः¦पव॑मान॒कनि॑क्रदत् |{काश्यपोसितः | पवमानः सोमः | गायत्री} विश्वा॒,अप॒द्विषो᳚जहि || {8/9}{9.13.8}{9.1.13.8}{6.8.2.3}{122, 736, 7812} |
अ॒प॒घ्नन्तो॒,अरा᳚व्णः॒¦पव॑मानाःस्व॒र्दृशः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} योना᳚वृ॒तस्य॑सीदत || {9/9}{9.13.9}{9.1.13.9}{6.8.2.4}{123, 736, 7813} |
[14] परिप्रेत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री | |
परि॒प्रासि॑ष्यदत्क॒विः¦सिन्धो᳚रू॒र्मावधि॑श्रि॒तः |{काश्यपोसितः | पवमानः सोमः | गायत्री} का॒रंबिभ्र॑त्पुरु॒स्पृह᳚म् || {1/8}{9.14.1}{9.1.14.1}{6.8.3.1}{124, 737, 7814} |
गि॒रायदी॒सब᳚न्धवः॒¦पञ्च॒व्राता᳚,अप॒स्यवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} प॒रि॒ष्कृ॒ण्वन्ति॑धर्ण॒सिम् || {2/8}{9.14.2}{9.1.14.2}{6.8.3.2}{125, 737, 7815} |
आद॑स्यशु॒ष्मिणो॒रसे॒¦विश्वे᳚दे॒वा,अ॑मत्सत |{काश्यपोसितः | पवमानः सोमः | गायत्री} यदी॒गोभि᳚र्वसा॒यते᳚ || {3/8}{9.14.3}{9.1.14.3}{6.8.3.3}{126, 737, 7816} |
नि॒रि॒णा॒नोविधा᳚वति॒¦जह॒च्छर्या᳚णि॒तान्वा᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} अत्रा॒संजि॑घ्रतेयु॒जा || {4/8}{9.14.4}{9.1.14.4}{6.8.3.4}{127, 737, 7817} |
न॒प्तीभि॒र्योवि॒वस्व॑तः¦शु॒भ्रोनमा᳚मृ॒जेयुवा᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} गाःकृ᳚ण्वा॒नोननि॒र्णिज᳚म् || {5/8}{9.14.5}{9.1.14.5}{6.8.3.5}{128, 737, 7818} |
अति॑श्रि॒तीति॑र॒श्चता᳚¦ग॒व्याजि॑गा॒त्यण्व्या᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} व॒ग्नुमि॑यर्ति॒यंवि॒दे || {6/8}{9.14.6}{9.1.14.6}{6.8.4.1}{129, 737, 7819} |
अ॒भिक्षिपः॒सम॑ग्मत¦म॒र्जय᳚न्तीरि॒षस्पति᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} पृ॒ष्ठागृ॑भ्णतवा॒जिनः॑ || {7/8}{9.14.7}{9.1.14.7}{6.8.4.2}{130, 737, 7820} |
परि॑दि॒व्यानि॒मर्मृ॑श॒द्¦विश्वा᳚निसोम॒पार्थि॑वा |{काश्यपोसितः | पवमानः सोमः | गायत्री} वसू᳚नियाह्यस्म॒युः || {8/8}{9.14.8}{9.1.14.8}{6.8.4.3}{131, 737, 7821} |
[15] एषधियेत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमोगायत्री | |
ए॒षधि॒याया॒त्यण्व्या॒¦शूरो॒रथे᳚भिरा॒शुभिः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} गच्छ॒न्निन्द्र॑स्यनिष्कृ॒तम् || {1/8}{9.15.1}{9.1.15.1}{6.8.5.1}{132, 738, 7822} |
ए॒षपु॒रूधि॑यायते¦बृह॒तेदे॒वता᳚तये |{काश्यपोसितः | पवमानः सोमः | गायत्री} यत्रा॒मृता᳚स॒आस॑ते || {2/8}{9.15.2}{9.1.15.2}{6.8.5.2}{133, 738, 7823} |
ए॒षहि॒तोविनी᳚यते॒¦ऽन्तःशु॒भ्राव॑ताप॒था |{काश्यपोसितः | पवमानः सोमः | गायत्री} यदी᳚तु॒ञ्जन्ति॒भूर्ण॑यः || {3/8}{9.15.3}{9.1.15.3}{6.8.5.3}{134, 738, 7824} |
ए॒षशृङ्गा᳚णि॒दोधु॑व॒¦च्छिशी᳚तेयू॒थ्यो॒३॑(ओ॒)वृषा᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} नृ॒म्णादधा᳚न॒ओज॑सा || {4/8}{9.15.4}{9.1.15.4}{6.8.5.4}{135, 738, 7825} |
ए॒षरु॒क्मिभि॑रीयते¦वा॒जीशु॒भ्रेभि॑रं॒शुभिः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} पतिः॒सिन्धू᳚नां॒भव॑न् || {5/8}{9.15.5}{9.1.15.5}{6.8.5.5}{136, 738, 7826} |
ए॒षवसू᳚निपिब्द॒ना¦परु॑षाययि॒वाँ,अति॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} अव॒शादे᳚षुगच्छति || {6/8}{9.15.6}{9.1.15.6}{6.8.5.6}{137, 738, 7827} |
ए॒तंमृ॑जन्ति॒मर्ज्य॒¦मुप॒द्रोणे᳚ष्वा॒यवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} प्र॒च॒क्रा॒णंम॒हीरिषः॑ || {7/8}{9.15.7}{9.1.15.7}{6.8.5.7}{138, 738, 7828} |
ए॒तमु॒त्यंदश॒क्षिपो᳚¦मृ॒जन्ति॑स॒प्तधी॒तयः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} स्वा॒यु॒धंम॒दिन्त॑मम् || {8/8}{9.15.8}{9.1.15.8}{6.8.5.8}{139, 738, 7829} |
[16] प्रतेसोतारइत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
प्रते᳚सो॒तार॑ओ॒ण्यो॒३॑(ओ॒)¦रसं॒मदा᳚य॒घृष्व॑ये |{काश्यपोसितः | पवमानः सोमः | गायत्री} सर्गो॒नत॒क्त्येत॑शः || {1/8}{9.16.1}{9.1.16.1}{6.8.6.1}{140, 739, 7830} |
क्रत्वा॒दक्ष॑स्यर॒थ्य॑¦म॒पोवसा᳚न॒मन्ध॑सा |{काश्यपोसितः | पवमानः सोमः | गायत्री} गो॒षामण्वे᳚षुसश्चिम || {2/8}{9.16.2}{9.1.16.2}{6.8.6.2}{141, 739, 7831} |
अन॑प्तम॒प्सुदु॒ष्टरं॒¦सोमं᳚प॒वित्र॒आसृ॑ज |{काश्यपोसितः | पवमानः सोमः | गायत्री} पु॒नी॒हीन्द्रा᳚य॒पात॑वे || {3/8}{9.16.3}{9.1.16.3}{6.8.6.3}{142, 739, 7832} |
प्रपु॑ना॒नस्य॒चेत॑सा॒¦सोमः॑प॒वित्रे᳚,अर्षति |{काश्यपोसितः | पवमानः सोमः | गायत्री} क्रत्वा᳚स॒धस्थ॒मास॑दत् || {4/8}{9.16.4}{9.1.16.4}{6.8.6.4}{143, 739, 7833} |
प्रत्वा॒नमो᳚भि॒रिन्द॑व॒¦इन्द्र॒सोमा᳚,असृक्षत |{काश्यपोसितः | पवमानः सोमः | गायत्री} म॒हेभरा᳚यका॒रिणः॑ || {5/8}{9.16.5}{9.1.16.5}{6.8.6.5}{144, 739, 7834} |
पु॒ना॒नोरू॒पे,अ॒व्यये॒¦विश्वा॒,अर्ष᳚न्न॒भिश्रियः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} शूरो॒नगोषु॑तिष्ठति || {6/8}{9.16.6}{9.1.16.6}{6.8.6.6}{145, 739, 7835} |
दि॒वोनसानु॑पि॒प्युषी॒¦धारा᳚सु॒तस्य॑वे॒धसः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} वृथा᳚प॒वित्रे᳚,अर्षति || {7/8}{9.16.7}{9.1.16.7}{6.8.6.7}{146, 739, 7836} |
त्वंसो᳚मविप॒श्चितं॒¦तना᳚पुना॒नआ॒युषु॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} अव्यो॒वारं॒विधा᳚वसि || {8/8}{9.16.8}{9.1.16.8}{6.8.6.8}{147, 739, 7837} |
[17] प्रनिम्नेनेवेत्य ष्टर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
प्रनि॒म्नेने᳚व॒सिन्ध॑वो॒¦घ्नन्तो᳚वृ॒त्राणि॒भूर्ण॑यः |{काश्यपोसितः | पवमानः सोमः | गायत्री} सोमा᳚,असृग्रमा॒शवः॑ || {1/8}{9.17.1}{9.1.17.1}{6.8.7.1}{148, 740, 7838} |
अ॒भिसु॑वा॒नास॒इन्द॑वो¦वृ॒ष्टयः॑पृथि॒वीमि॑व |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्द्रं॒सोमा᳚सो,अक्षरन् || {2/8}{9.17.2}{9.1.17.2}{6.8.7.2}{149, 740, 7839} |
अत्यू᳚र्मिर्मत्स॒रोमदः॒¦सोमः॑प॒वित्रे᳚,अर्षति |{काश्यपोसितः | पवमानः सोमः | गायत्री} वि॒घ्नन्रक्षां᳚सिदेव॒युः || {3/8}{9.17.3}{9.1.17.3}{6.8.7.3}{150, 740, 7840} |
आक॒लशे᳚षुधावति¦प॒वित्रे॒परि॑षिच्यते |{काश्यपोसितः | पवमानः सोमः | गायत्री} उ॒क्थैर्य॒ज्ञेषु॑वर्धते || {4/8}{9.17.4}{9.1.17.4}{6.8.7.4}{151, 740, 7841} |
अति॒त्रीसो᳚मरोच॒ना¦रोह॒न्नभ्रा᳚जसे॒दिव᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} इ॒ष्णन्त्सूर्यं॒नचो᳚दयः || {5/8}{9.17.5}{9.1.17.5}{6.8.7.5}{152, 740, 7842} |
अ॒भिविप्रा᳚,अनूषत¦मू॒र्धन्य॒ज्ञस्य॑का॒रवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} दधा᳚ना॒श्चक्ष॑सिप्रि॒यम् || {6/8}{9.17.6}{9.1.17.6}{6.8.7.6}{153, 740, 7843} |
तमु॑त्वावा॒जिनं॒नरो᳚¦धी॒भिर्विप्रा᳚,अव॒स्यवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} मृ॒जन्ति॑दे॒वता᳚तये || {7/8}{9.17.7}{9.1.17.7}{6.8.7.7}{154, 740, 7844} |
मधो॒र्धारा॒मनु॑क्षर¦ती॒व्रःस॒धस्थ॒मास॑दः |{काश्यपोसितः | पवमानः सोमः | गायत्री} चारु᳚रृ॒ताय॑पी॒तये᳚ || {8/8}{9.17.8}{9.1.17.8}{6.8.7.8}{155, 740, 7845} |
[18] परिसुवानइति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
परि॑सुवा॒नोगि॑रि॒ष्ठाः¦प॒वित्रे॒सोमो᳚,अक्षाः |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षुसर्व॒धा,अ॑सि || {1/7}{9.18.1}{9.1.18.1}{6.8.8.1}{156, 741, 7846} |
त्वंविप्र॒स्त्वंक॒वि¦र्मधु॒प्रजा॒तमन्ध॑सः |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षुसर्व॒धा,अ॑सि || {2/7}{9.18.2}{9.1.18.2}{6.8.8.2}{157, 741, 7847} |
तव॒विश्वे᳚स॒जोष॑सो¦दे॒वासः॑पी॒तिमा᳚शत |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षुसर्व॒धा,अ॑सि || {3/7}{9.18.3}{9.1.18.3}{6.8.8.3}{158, 741, 7848} |
आयोविश्वा᳚नि॒वार्या॒¦वसू᳚नि॒हस्त॑योर्द॒धे |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षुसर्व॒धा,अ॑सि || {4/7}{9.18.4}{9.1.18.4}{6.8.8.4}{159, 741, 7849} |
यइ॒मेरोद॑सीम॒ही¦संमा॒तरे᳚व॒दोह॑ते |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षुसर्व॒धा,अ॑सि || {5/7}{9.18.5}{9.1.18.5}{6.8.8.5}{160, 741, 7850} |
परि॒योरोद॑सी,उ॒भे¦स॒द्योवाजे᳚भि॒रर्ष॑ति |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षुसर्व॒धा,अ॑सि || {6/7}{9.18.6}{9.1.18.6}{6.8.8.6}{161, 741, 7851} |
सशु॒ष्मीक॒लशे॒ष्वा¦पु॑ना॒नो,अ॑चिक्रदत् |{काश्यपोसितः | पवमानः सोमः | गायत्री} मदे᳚षुसर्व॒धा,अ॑सि || {7/7}{9.18.7}{9.1.18.7}{6.8.8.7}{162, 741, 7852} |
[19] यत्सोमेति सप्तर्चस्य सूक्तस्य काश्यपोसितःपवमा नसोमो गायत्री | |
यत्सो᳚मचि॒त्रमु॒क्थ्यं᳚¦दि॒व्यंपार्थि॑वं॒वसु॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} तन्नः॑पुना॒नआभ॑र || {1/7}{9.19.1}{9.1.19.1}{6.8.9.1}{163, 742, 7853} |
यु॒वंहिस्थःस्व॑र्पती॒,¦इन्द्र॑श्चसोम॒गोप॑ती |{काश्यपोसितः | पवमानः सोमः | गायत्री} ई॒शा॒नापि॑प्यतं॒धियः॑ || {2/7}{9.19.2}{9.1.19.2}{6.8.9.2}{164, 742, 7854} |
वृषा᳚पुना॒नआ॒युषु॑¦स्त॒नय॒न्नधि॑ब॒र्हिषि॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} हरिः॒सन्योनि॒मास॑दत् || {3/7}{9.19.3}{9.1.19.3}{6.8.9.3}{165, 742, 7855} |
अवा᳚वशन्तधी॒तयो᳚¦वृष॒भस्याधि॒रेत॑सि |{काश्यपोसितः | पवमानः सोमः | गायत्री} सू॒नोर्व॒त्सस्य॑मा॒तरः॑ || {4/7}{9.19.4}{9.1.19.4}{6.8.9.4}{166, 742, 7856} |
कु॒विद्वृ॑ष॒ण्यन्ती᳚भ्यः¦पुना॒नोगर्भ॑मा॒दध॑त् |{काश्यपोसितः | पवमानः सोमः | गायत्री} याःशु॒क्रंदु॑ह॒तेपयः॑ || {5/7}{9.19.5}{9.1.19.5}{6.8.9.5}{167, 742, 7857} |
उप॑शिक्षापत॒स्थुषो᳚¦भि॒यस॒माधे᳚हि॒शत्रु॑षु |{काश्यपोसितः | पवमानः सोमः | गायत्री} पव॑मानवि॒दार॒यिम् || {6/7}{9.19.6}{9.1.19.6}{6.8.9.6}{168, 742, 7858} |
निशत्रोः᳚सोम॒वृष्ण्यं॒¦निशुष्मं॒निवय॑स्तिर |{काश्यपोसितः | पवमानः सोमः | गायत्री} दू॒रेवा᳚स॒तो,अन्ति॑वा || {7/7}{9.19.7}{9.1.19.7}{6.8.9.7}{169, 742, 7859} |
[20] प्रकविरिति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
प्रक॒विर्दे॒ववी᳚त॒ये¦ऽव्यो॒वारे᳚भिरर्षति |{काश्यपोसितः | पवमानः सोमः | गायत्री} सा॒ह्वान्विश्वा᳚,अ॒भिस्पृधः॑ || {1/7}{9.20.1}{9.1.20.1}{6.8.10.1}{170, 743, 7860} |
सहिष्मा᳚जरि॒तृभ्य॒आ¦वाजं॒गोम᳚न्त॒मिन्व॑ति |{काश्यपोसितः | पवमानः सोमः | गायत्री} पव॑मानःसह॒स्रिण᳚म् || {2/7}{9.20.2}{9.1.20.2}{6.8.10.2}{171, 743, 7861} |
परि॒विश्वा᳚नि॒चेत॑सा¦मृ॒शसे॒पव॑सेम॒ती |{काश्यपोसितः | पवमानः सोमः | गायत्री} सनः॑सोम॒श्रवो᳚विदः || {3/7}{9.20.3}{9.1.20.3}{6.8.10.3}{172, 743, 7862} |
अ॒भ्य॑र्षबृ॒हद्यशो᳚¦म॒घव॑द्भ्योध्रु॒वंर॒यिम् |{काश्यपोसितः | पवमानः सोमः | गायत्री} इषं᳚स्तो॒तृभ्य॒आभ॑र || {4/7}{9.20.4}{9.1.20.4}{6.8.10.4}{173, 743, 7863} |
त्वंराजे᳚वसुव्र॒तो¦गिरः॑सो॒मावि॑वेशिथ |{काश्यपोसितः | पवमानः सोमः | गायत्री} पु॒ना॒नोव᳚ह्ने,अद्भुत || {5/7}{9.20.5}{9.1.20.5}{6.8.10.5}{174, 743, 7864} |
सवह्नि॑र॒प्सुदु॒ष्टरो᳚¦मृ॒ज्यमा᳚नो॒गभ॑स्त्योः |{काश्यपोसितः | पवमानः सोमः | गायत्री} सोम॑श्च॒मूषु॑सीदति || {6/7}{9.20.6}{9.1.20.6}{6.8.10.6}{175, 743, 7865} |
क्री॒ळुर्म॒खोनमं᳚ह॒युः¦प॒वित्रं᳚सोमगच्छसि |{काश्यपोसितः | पवमानः सोमः | गायत्री} दध॑त्स्तो॒त्रेसु॒वीर्य᳚म् || {7/7}{9.20.7}{9.1.20.7}{6.8.10.7}{176, 743, 7866} |
[21] एतेधावंतीति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
ए॒तेधा᳚व॒न्तीन्द॑वः॒¦सोमा॒,इन्द्रा᳚य॒घृष्व॑यः |{काश्यपोसितः | पवमानः सोमः | गायत्री} म॒त्स॒रासः॑स्व॒र्विदः॑ || {1/7}{9.21.1}{9.1.21.1}{6.8.11.1}{177, 744, 7867} |
प्र॒वृ॒ण्वन्तो᳚,अभि॒युजः॒¦सुष्व॑येवरिवो॒विदः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} स्व॒यंस्तो॒त्रेव॑य॒स्कृतः॑ || {2/7}{9.21.2}{9.1.21.2}{6.8.11.2}{178, 744, 7868} |
वृथा॒क्रीळ᳚न्त॒इन्द॑वः¦स॒धस्थ॑म॒भ्येक॒मित् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सिन्धो᳚रू॒र्माव्य॑क्षरन् || {3/7}{9.21.3}{9.1.21.3}{6.8.11.3}{179, 744, 7869} |
ए॒तेविश्वा᳚नि॒वार्या॒¦पव॑मानासआशत |{काश्यपोसितः | पवमानः सोमः | गायत्री} हि॒तानसप्त॑यो॒रथे᳚ || {4/7}{9.21.4}{9.1.21.4}{6.8.11.4}{180, 744, 7870} |
आस्मि᳚न्पि॒शङ्ग॑मिन्दवो॒¦दधा᳚तावे॒नमा॒दिशे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} यो,अ॒स्मभ्य॒मरा᳚वा || {5/7}{9.21.5}{9.1.21.5}{6.8.11.5}{181, 744, 7871} |
ऋ॒भुर्नरथ्यं॒नवं॒¦दधा᳚ता॒केत॑मा॒दिशे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} शु॒क्राःप॑वध्व॒मर्ण॑सा || {6/7}{9.21.6}{9.1.21.6}{6.8.11.6}{182, 744, 7872} |
ए॒तउ॒त्ये,अ॑वीवश॒न्¦काष्ठां᳚वा॒जिनो᳚,अक्रत |{काश्यपोसितः | पवमानः सोमः | गायत्री} स॒तःप्रासा᳚विषुर्म॒तिम् || {7/7}{9.21.7}{9.1.21.7}{6.8.11.7}{183, 744, 7873} |
[22] एतेसोमासइति सप्तर्चस्य सूक्तस्य काश्यपोसितःपवमानसोमोगायत्री | |
ए॒तेसोमा᳚सआ॒शवो॒¦रथा᳚,इव॒प्रवा॒जिनः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सर्गाः᳚सृ॒ष्टा,अ॑हेषत || {1/7}{9.22.1}{9.1.22.1}{6.8.12.1}{184, 745, 7874} |
ए॒तेवाता᳚,इवो॒रवः॑¦प॒र्जन्य॑स्येववृ॒ष्टयः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒ग्नेरि॑वभ्र॒मावृथा᳚ || {2/7}{9.22.2}{9.1.22.2}{6.8.12.2}{185, 745, 7875} |
ए॒तेपू॒तावि॑प॒श्चितः॒¦सोमा᳚सो॒दध्या᳚शिरः |{काश्यपोसितः | पवमानः सोमः | गायत्री} वि॒पाव्या᳚नशु॒र्धियः॑ || {3/7}{9.22.3}{9.1.22.3}{6.8.12.3}{186, 745, 7876} |
ए॒तेमृ॒ष्टा,अम॑र्त्याः¦ससृ॒वांसो॒नश॑श्रमुः |{काश्यपोसितः | पवमानः सोमः | गायत्री} इय॑क्षन्तःप॒थोरजः॑ || {4/7}{9.22.4}{9.1.22.4}{6.8.12.4}{187, 745, 7877} |
ए॒तेपृ॒ष्ठानि॒रोद॑सो¦र्विप्र॒यन्तो॒व्या᳚नशुः |{काश्यपोसितः | पवमानः सोमः | गायत्री} उ॒तेदमु॑त्त॒मंरजः॑ || {5/7}{9.22.5}{9.1.22.5}{6.8.12.5}{188, 745, 7878} |
तन्तुं᳚तन्वा॒नमु॑त्त॒म¦मनु॑प्र॒वत॑आशत |{काश्यपोसितः | पवमानः सोमः | गायत्री} उ॒तेदमु॑त्त॒माय्य᳚म् || {6/7}{9.22.6}{9.1.22.6}{6.8.12.6}{189, 745, 7879} |
त्वंसो᳚मप॒णिभ्य॒आ¦वसु॒गव्या᳚निधारयः |{काश्यपोसितः | पवमानः सोमः | गायत्री} त॒तंतन्तु॑मचिक्रदः || {7/7}{9.22.7}{9.1.22.7}{6.8.12.7}{190, 745, 7880} |
[23] सोमा असृग्रमिति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमोगायत्री | |
सोमा᳚,असृग्रमा॒शवो॒¦मधो॒र्मद॑स्य॒धार॑या |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒भिविश्वा᳚नि॒काव्या᳚ || {1/7}{9.23.1}{9.1.23.1}{6.8.13.1}{191, 746, 7881} |
अनु॑प्र॒त्नास॑आ॒यवः॑¦प॒दंनवी᳚यो,अक्रमुः |{काश्यपोसितः | पवमानः सोमः | गायत्री} रु॒चेज॑नन्त॒सूर्य᳚म् || {2/7}{9.23.2}{9.1.23.2}{6.8.13.2}{192, 746, 7882} |
आप॑वमाननोभरा॒¦र्यो,अदा᳚शुषो॒गय᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} कृ॒धिप्र॒जाव॑ती॒रिषः॑ || {3/7}{9.23.3}{9.1.23.3}{6.8.13.3}{193, 746, 7883} |
अ॒भिसोमा᳚सआ॒यवः॒¦पव᳚न्ते॒मद्यं॒मद᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} अ॒भिकोशं᳚मधु॒श्चुत᳚म् || {4/7}{9.23.4}{9.1.23.4}{6.8.13.4}{194, 746, 7884} |
सोमो᳚,अर्षतिधर्ण॒सि¦र्दधा᳚नइन्द्रि॒यंरस᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री} सु॒वीरो᳚,अभिशस्ति॒पाः || {5/7}{9.23.5}{9.1.23.5}{6.8.13.5}{195, 746, 7885} |
इन्द्रा᳚यसोमपवसे¦दे॒वेभ्यः॑सध॒माद्यः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} इन्दो॒वाजं᳚सिषाससि || {6/7}{9.23.6}{9.1.23.6}{6.8.13.6}{196, 746, 7886} |
अ॒स्यपी॒त्वामदा᳚ना॒¦मिन्द्रो᳚वृ॒त्राण्य॑प्र॒ति |{काश्यपोसितः | पवमानः सोमः | गायत्री} ज॒घान॑ज॒घन॑च्च॒नु || {7/7}{9.23.7}{9.1.23.7}{6.8.13.7}{197, 746, 7887} |
[24] प्रसोमासइति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री | |
प्रसोमा᳚सो,अधन्विषुः॒¦पव॑मानास॒इन्द॑वः |{काश्यपोसितः | पवमानः सोमः | गायत्री} श्री॒णा॒ना,अ॒प्सुमृ᳚ञ्जत || {1/7}{9.24.1}{9.1.24.1}{6.8.14.1}{198, 747, 7888} |
अ॒भिगावो᳚,अधन्विषु॒¦रापो॒नप्र॒वता᳚य॒तीः |{काश्यपोसितः | पवमानः सोमः | गायत्री} पु॒ना॒ना,इन्द्र॑माशत || {2/7}{9.24.2}{9.1.24.2}{6.8.14.2}{199, 747, 7889} |
प्रप॑वमानधन्वसि॒¦सोमेन्द्रा᳚य॒पात॑वे |{काश्यपोसितः | पवमानः सोमः | गायत्री} नृभि᳚र्य॒तोविनी᳚यसे || {3/7}{9.24.3}{9.1.24.3}{6.8.14.3}{200, 747, 7890} |
त्वंसो᳚मनृ॒माद॑नः॒¦पव॑स्वचर्षणी॒सहे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री} सस्नि॒र्यो,अ॑नु॒माद्यः॑ || {4/7}{9.24.4}{9.1.24.4}{6.8.14.4}{201, 747, 7891} |
इन्दो॒यदद्रि॑भिःसु॒तः¦प॒वित्रं᳚परि॒धाव॑सि |{काश्यपोसितः | पवमानः सोमः | गायत्री} अर॒मिन्द्र॑स्य॒धाम्ने᳚ || {5/7}{9.24.5}{9.1.24.5}{6.8.14.5}{202, 747, 7892} |
पव॑स्ववृत्रहन्तमो॒¦क्थेभि॑रनु॒माद्यः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} शुचिः॑पाव॒को,अद्भु॑तः || {6/7}{9.24.6}{9.1.24.6}{6.8.14.6}{203, 747, 7893} |
शुचिः॑पाव॒कउ॑च्यते॒¦सोमः॑सु॒तस्य॒मध्वः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री} दे॒वा॒वीर॑घशंस॒हा || {7/7}{9.24.7}{9.1.24.7}{6.8.14.7}{204, 747, 7894} |
[25] पवस्वेति षडृचस्य सूक्तस्यागस्त्योदृळ्हच्युतः पवमान सोमोगायत्री | |
पव॑स्वदक्ष॒साध॑नो¦दे॒वेभ्यः॑पी॒तये᳚हरे |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री} म॒रुद्भ्यो᳚वा॒यवे॒मदः॑ || {1/6}{9.25.1}{9.2.1.1}{6.8.15.1}{205, 748, 7895} |
पव॑मानधि॒याहि॒तो॒३॑(ओ॒)¦ऽभियोनिं॒कनि॑क्रदत् |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री} धर्म॑णावा॒युमावि॑श || {2/6}{9.25.2}{9.2.1.2}{6.8.15.2}{206, 748, 7896} |
संदे॒वैःशो᳚भते॒वृषा᳚¦क॒विर्योना॒वधि॑प्रि॒यः |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री} वृ॒त्र॒हादे᳚व॒वीत॑मः || {3/6}{9.25.3}{9.2.1.3}{6.8.15.3}{207, 748, 7897} |
विश्वा᳚रू॒पाण्या᳚वि॒शन्¦पु॑ना॒नोया᳚तिहर्य॒तः |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री} यत्रा॒मृता᳚स॒आस॑ते || {4/6}{9.25.4}{9.2.1.4}{6.8.15.4}{208, 748, 7898} |
अ॒रु॒षोज॒नय॒न्गिरः॒¦सोमः॑पवतआयु॒षक् |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री} इन्द्रं॒गच्छ᳚न्क॒विक्र॑तुः || {5/6}{9.25.5}{9.2.1.5}{6.8.15.5}{209, 748, 7899} |
आप॑वस्वमदिन्तम¦प॒वित्रं॒धार॑याकवे |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री} अ॒र्कस्य॒योनि॑मा॒सद᳚म् || {6/6}{9.25.6}{9.2.1.6}{6.8.15.6}{210, 748, 7900} |
[26] तममृक्षंतेति षडृचस्य सूक्तस्य दार्डच्युतइध्मवाहः पवमान सोमोगायत्री | |
तम॑मृक्षन्तवा॒जिन॑¦मु॒पस्थे॒,अदि॑ते॒रधि॑ |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री} विप्रा᳚सो॒,अण्व्या᳚धि॒या || {1/6}{9.26.1}{9.2.2.1}{6.8.16.1}{211, 749, 7901} |
तंगावो᳚,अ॒भ्य॑नूषत¦स॒हस्र॑धार॒मक्षि॑तम् |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री} इन्दुं᳚ध॒र्तार॒मादि॒वः || {2/6}{9.26.2}{9.2.2.2}{6.8.16.2}{212, 749, 7902} |
तंवे॒धांमे॒धया᳚ह्य॒न्¦पव॑मान॒मधि॒द्यवि॑ |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री} ध॒र्ण॒सिंभूरि॑धायसम् || {3/6}{9.26.3}{9.2.2.3}{6.8.16.3}{213, 749, 7903} |
तम॑ह्यन्भु॒रिजो᳚र्धि॒या¦सं॒वसा᳚नंवि॒वस्व॑तः |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री} पतिं᳚वा॒चो,अदा᳚भ्यम् || {4/6}{9.26.4}{9.2.2.4}{6.8.16.4}{214, 749, 7904} |
तंसाना॒वधि॑जा॒मयो॒¦हरिं᳚हिन्व॒न्त्यद्रि॑भिः |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री} ह॒र्य॒तंभूरि॑चक्षसम् || {5/6}{9.26.5}{9.2.2.5}{6.8.16.5}{215, 749, 7905} |
तंत्वा᳚हिन्वन्तिवे॒धसः॒¦पव॑मानगिरा॒वृध᳚म् |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रा᳚यमत्स॒रम् || {6/6}{9.26.6}{9.2.2.6}{6.8.16.6}{216, 749, 7906} |
[27] एषकविरिति षडृचस्य सूक्तस्यांगिरसो नृमेधः पवमान सोमो गायत्री | |
ए॒षक॒विर॒भिष्टु॑तः¦प॒वित्रे॒,अधि॑तोशते |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} पु॒ना॒नोघ्नन्नप॒स्रिधः॑ || {1/6}{9.27.1}{9.2.3.1}{6.8.17.1}{217, 750, 7907} |
ए॒षइन्द्रा᳚यवा॒यवे᳚¦स्व॒र्जित्परि॑षिच्यते |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} प॒वित्रे᳚दक्ष॒साध॑नः || {2/6}{9.27.2}{9.2.3.2}{6.8.17.2}{218, 750, 7908} |
ए॒षनृभि॒र्विनी᳚यते¦दि॒वोमू॒र्धावृषा᳚सु॒तः |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} सोमो॒वने᳚षुविश्व॒वित् || {3/6}{9.27.3}{9.2.3.3}{6.8.17.3}{219, 750, 7909} |
ए॒षग॒व्युर॑चिक्रद॒त्¦पव॑मानोहिरण्य॒युः |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} इन्दुः॑सत्रा॒जिदस्तृ॑तः || {4/6}{9.27.4}{9.2.3.4}{6.8.17.4}{220, 750, 7910} |
ए॒षसूर्ये᳚णहासते॒¦पव॑मानो॒,अधि॒द्यवि॑ |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} प॒वित्रे᳚मत्स॒रोमदः॑ || {5/6}{9.27.5}{9.2.3.5}{6.8.17.5}{221, 750, 7911} |
ए॒षशु॒ष्म्य॑सिष्यद¦द॒न्तरि॑क्षे॒वृषा॒हरिः॑ |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} पु॒ना॒नइन्दु॒रिन्द्र॒मा || {6/6}{9.27.6}{9.2.3.6}{6.8.17.6}{222, 750, 7912} |
[28] एषवाजीति षडृचस्य सूक्तस्यांगिरसः प्रियमेधः पवमानसोमो गायत्री | |
ए॒षवा॒जीहि॒तोनृभि᳚¦र्विश्व॒विन्मन॑स॒स्पतिः॑ |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री} अव्यो॒वारं॒विधा᳚वति || {1/6}{9.28.1}{9.2.4.1}{6.8.18.1}{223, 751, 7913} |
ए॒षप॒वित्रे᳚,अक्षर॒त्¦सोमो᳚दे॒वेभ्यः॑सु॒तः |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री} विश्वा॒धामा᳚न्यावि॒शन् || {2/6}{9.28.2}{9.2.4.2}{6.8.18.2}{224, 751, 7914} |
ए॒षदे॒वःशु॑भाय॒ते¦ऽधि॒योना॒वम॑र्त्यः |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री} वृ॒त्र॒हादे᳚व॒वीत॑मः || {3/6}{9.28.3}{9.2.4.3}{6.8.18.3}{225, 751, 7915} |
ए॒षवृषा॒कनि॑क्रदद्¦द॒शभि॑र्जा॒मिभि᳚र्य॒तः |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री} अ॒भिद्रोणा᳚निधावति || {4/6}{9.28.4}{9.2.4.4}{6.8.18.4}{226, 751, 7916} |
ए॒षसूर्य॑मरोचय॒त्¦पव॑मानो॒विच॑र्षणिः |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री} विश्वा॒धामा᳚निविश्व॒वित् || {5/6}{9.28.5}{9.2.4.5}{6.8.18.5}{227, 751, 7917} |
ए॒षशु॒ष्म्यदा᳚भ्यः॒¦सोमः॑पुना॒नो,अ॑र्षति |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री} दे॒वा॒वीर॑घशंस॒हा || {6/6}{9.28.6}{9.2.4.6}{6.8.18.6}{228, 751, 7918} |
[29] प्रास्यधाराइति षडृचस्य सूक्तस्यांगिरसोनृमेधः पवमान सोमो गायत्री |
प्रास्य॒धारा᳚,अक्षर॒न्¦वृष्णः॑सु॒तस्यौज॑सा |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} दे॒वाँ,अनु॑प्र॒भूष॑तः || {1/6}{9.29.1}{9.2.5.1}{6.8.19.1}{229, 752, 7919} |
सप्तिं᳚मृजन्तिवे॒धसो᳚¦गृ॒णन्तः॑का॒रवो᳚गि॒रा |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} ज्योति॑र्जज्ञा॒नमु॒क्थ्य᳚म् || {2/6}{9.29.2}{9.2.5.2}{6.8.19.2}{230, 752, 7920} |
सु॒षहा᳚सोम॒तानि॑ते¦पुना॒नाय॑प्रभूवसो |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} वर्धा᳚समु॒द्रमु॒क्थ्य᳚म् || {3/6}{9.29.3}{9.2.5.3}{6.8.19.3}{231, 752, 7921} |
विश्वा॒वसू᳚निसं॒जय॒न्¦पव॑स्वसोम॒धार॑या |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} इ॒नुद्वेषां᳚सिस॒ध्र्य॑क् || {4/6}{9.29.4}{9.2.5.4}{6.8.19.4}{232, 752, 7922} |
रक्षा॒सुनो॒,अर॑रुषः¦स्व॒नात्स॑मस्य॒कस्य॑चित् |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} नि॒दोयत्र॑मुमु॒च्महे᳚ || {5/6}{9.29.5}{9.2.5.5}{6.8.19.5}{233, 752, 7923} |
एन्दो॒पार्थि॑वंर॒यिं¦दि॒व्यंप॑वस्व॒धार॑या |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री} द्यु॒मन्तं॒शुष्म॒माभ॑र || {6/6}{9.29.6}{9.2.5.6}{6.8.19.6}{234, 752, 7924} |
[30] प्रधाराइति षडृचस्य सूक्तस्यांगिरसो बिंदुः पवमानसोमोगायत्री | |
प्रधारा᳚,अस्यशु॒ष्मिणो॒¦वृथा᳚प॒वित्रे᳚,अक्षरन् |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री} पु॒ना॒नोवाच॑मिष्यति || {1/6}{9.30.1}{9.2.6.1}{6.8.20.1}{235, 753, 7925} |
इन्दु᳚र्हिया॒नःसो॒तृभि᳚¦र्मृ॒ज्यमा᳚नः॒कनि॑क्रदत् |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री} इय॑र्तिव॒ग्नुमि᳚न्द्रि॒यम् || {2/6}{9.30.2}{9.2.6.2}{6.8.20.2}{236, 753, 7926} |
आनः॒शुष्मं᳚नृ॒षाह्यं᳚¦वी॒रव᳚न्तंपुरु॒स्पृह᳚म् |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री} पव॑स्वसोम॒धार॑या || {3/6}{9.30.3}{9.2.6.3}{6.8.20.3}{237, 753, 7927} |
प्रसोमो॒,अति॒धार॑या॒¦पव॑मानो,असिष्यदत् |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री} अ॒भिद्रोणा᳚न्या॒सद᳚म् || {4/6}{9.30.4}{9.2.6.4}{6.8.20.4}{238, 753, 7928} |
अ॒प्सुत्वा॒मधु॑मत्तमं॒¦हरिं᳚हिन्व॒न्त्यद्रि॑भिः |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रा᳚यपी॒तये᳚ || {5/6}{9.30.5}{9.2.6.5}{6.8.20.5}{239, 753, 7929} |
सु॒नोता॒मधु॑मत्तमं॒¦सोम॒मिन्द्रा᳚यव॒ज्रिणे᳚ |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री} चारुं॒शर्धा᳚यमत्स॒रम् || {6/6}{9.30.6}{9.2.6.6}{6.8.20.6}{240, 753, 7930} |
[31] प्रसोमासइति षडृचस्य सूक्तस्य राहूगणोगोतमःपवमान सोमोगायत्री | |
प्रसोमा᳚सःस्वा॒ध्य१॑(अः॒)¦पव॑मानासो,अक्रमुः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} र॒यिंकृ᳚ण्वन्ति॒चेत॑नम् || {1/6}{9.31.1}{9.2.7.1}{6.8.21.1}{241, 754, 7931} |
दि॒वस्पृ॑थि॒व्या,अधि॒¦भवे᳚न्दोद्युम्न॒वर्ध॑नः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} भवा॒वाजा᳚नां॒पतिः॑ || {2/6}{9.31.2}{9.2.7.2}{6.8.21.2}{242, 754, 7932} |
तुभ्यं॒वाता᳚,अभि॒प्रिय॒¦स्तुभ्य॑मर्षन्ति॒सिन्ध॑वः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} सोम॒वर्ध᳚न्तिते॒महः॑ || {3/6}{9.31.3}{9.2.7.3}{6.8.21.3}{243, 754, 7933} |
आप्या᳚यस्व॒समे᳚तुते¦वि॒श्वतः॑सोम॒वृष्ण्य᳚म् |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} भवा॒वाज॑स्यसंग॒थे || {4/6}{9.31.4}{9.2.7.4}{6.8.21.4}{244, 754, 7934} |
तुभ्यं॒गावो᳚घृ॒तंपयो॒¦बभ्रो᳚दुदु॒ह्रे,अक्षि॑तम् |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} वर्षि॑ष्ठे॒,अधि॒सान॑वि || {5/6}{9.31.5}{9.2.7.5}{6.8.21.5}{245, 754, 7935} |
स्वा॒यु॒धस्य॑तेस॒तो¦भुव॑नस्यपतेव॒यम् |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} इन्दो᳚सखि॒त्वमु॑श्मसि || {6/6}{9.31.6}{9.2.7.6}{6.8.21.6}{246, 754, 7936} |
[32] प्रसोमासइति षडृचस्य सूक्तस्यात्रेयः श्यावाश्वः पवमान सोमो गायत्री |
प्रसोमा᳚सोमद॒च्युतः॒¦श्रव॑सेनोम॒घोनः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} सु॒तावि॒दथे᳚,अक्रमुः || {1/6}{9.32.1}{9.2.8.1}{6.8.22.1}{247, 755, 7937} |
आदीं᳚त्रि॒तस्य॒योष॑णो॒¦हरिं᳚हिन्व॒न्त्यद्रि॑भिः |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚यपी॒तये᳚ || {2/6}{9.32.2}{9.2.8.2}{6.8.22.2}{248, 755, 7938} |
आदीं᳚हं॒सोयथा᳚ग॒णं¦विश्व॑स्यावीवशन्म॒तिम् |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} अत्यो॒नगोभि॑रज्यते || {3/6}{9.32.3}{9.2.8.3}{6.8.22.3}{249, 755, 7939} |
उ॒भेसो᳚माव॒चाक॑शन्¦मृ॒गोनत॒क्तो,अ॑र्षसि |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} सीद᳚न्नृ॒तस्य॒योनि॒मा || {4/6}{9.32.4}{9.2.8.4}{6.8.22.4}{250, 755, 7940} |
अ॒भिगावो᳚,अनूषत॒¦योषा᳚जा॒रमि॑वप्रि॒यम् |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} अग᳚न्ना॒जिंयथा᳚हि॒तम् || {5/6}{9.32.5}{9.2.8.5}{6.8.22.5}{251, 755, 7941} |
अ॒स्मेधे᳚हिद्यु॒मद्यशो᳚¦म॒घव॑द्भ्यश्च॒मह्यं᳚च |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} स॒निंमे॒धामु॒तश्रवः॑ || {6/6}{9.32.6}{9.2.8.6}{6.8.22.6}{252, 755, 7942} |
[33] प्रसोमासइति षडृचस्य सूक्तस्याप्त्यस्त्रितः पवमान सोमोगायत्री | |
प्रसोमा᳚सोविप॒श्चितो॒¦ऽपांनय᳚न्त्यू॒र्मयः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} वना᳚निमहि॒षा,इ॑व || {1/6}{9.33.1}{9.2.9.1}{6.8.23.1}{253, 756, 7943} |
अ॒भिद्रोणा᳚निब॒भ्रवः॑¦शु॒क्रा,ऋ॒तस्य॒धार॑या |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} वाजं॒गोम᳚न्तमक्षरन् || {2/6}{9.33.2}{9.2.9.2}{6.8.23.2}{254, 756, 7944} |
सु॒ता,इन्द्रा᳚यवा॒यवे॒¦वरु॑णायम॒रुद्भ्यः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} सोमा᳚,अर्षन्ति॒विष्ण॑वे || {3/6}{9.33.3}{9.2.9.3}{6.8.23.3}{255, 756, 7945} |
ति॒स्रोवाच॒उदी᳚रते॒¦गावो᳚मिमन्तिधे॒नवः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} हरि॑रेति॒कनि॑क्रदत् || {4/6}{9.33.4}{9.2.9.4}{6.8.23.4}{256, 756, 7946} |
अ॒भिब्रह्मी᳚रनूषत¦य॒ह्वीरृ॒तस्य॑मा॒तरः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} म॒र्मृ॒ज्यन्ते᳚दि॒वःशिशु᳚म् || {5/6}{9.33.5}{9.2.9.5}{6.8.23.5}{257, 756, 7947} |
रा॒यःस॑मु॒द्राँश्च॒तुरो॒¦ऽस्मभ्यं᳚सोमवि॒श्वतः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} आप॑वस्वसह॒स्रिणः॑ || {6/6}{9.33.6}{9.2.9.6}{6.8.23.6}{258, 756, 7948} |
[34] प्रसुवानइति षडृचस्य सूक्तस्याप्त्यस्त्रितः पवमान सोमोगायत्री | |
प्रसु॑वा॒नोधार॑या॒तनेन्¦दु᳚र्हिन्वा॒नो,अ॑र्षति |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} रु॒जद्दृ॒ळ्हाव्योज॑सा || {1/6}{9.34.1}{9.2.10.1}{6.8.24.1}{259, 757, 7949} |
सु॒तइन्द्रा᳚यवा॒यवे॒¦वरु॑णायम॒रुद्भ्यः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} सोमो᳚,अर्षति॒विष्ण॑वे || {2/6}{9.34.2}{9.2.10.2}{6.8.24.2}{260, 757, 7950} |
वृषा᳚णं॒वृष॑भिर्य॒तं¦सु॒न्वन्ति॒सोम॒मद्रि॑भिः |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} दु॒हन्ति॒शक्म॑ना॒पयः॑ || {3/6}{9.34.3}{9.2.10.3}{6.8.24.3}{261, 757, 7951} |
भुव॑त्त्रि॒तस्य॒मर्ज्यो॒¦भुव॒दिन्द्रा᳚यमत्स॒रः |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} संरू॒पैर॑ज्यते॒¦हरिः॑ || {4/6}{9.34.4}{9.2.10.4}{6.8.24.4}{262, 757, 7952} |
अ॒भीमृ॒तस्य॑वि॒ष्टपं᳚¦दुह॒तेपृश्नि॑मातरः |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} चारु॑प्रि॒यत॑मंह॒विः || {5/6}{9.34.5}{9.2.10.5}{6.8.24.5}{263, 757, 7953} |
समे᳚न॒मह्रु॑ता,इ॒मा¦गिरो᳚,अर्षन्तिस॒स्रुतः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री} धे॒नूर्वा॒श्रो,अ॑वीवशत् || {6/6}{9.34.6}{9.2.10.6}{6.8.24.6}{264, 757, 7954} |
[35] आनःपवस्वेति षडृचस्य सूक्तस्यांगिरसःप्रभूवसुः पवमानसोमोगायत्री | |
आनः॑पवस्व॒धार॑या॒¦पव॑मानर॒यिंपृ॒थुम् |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} यया॒ज्योति᳚र्वि॒दासि॑नः || {1/6}{9.35.1}{9.2.11.1}{6.8.25.1}{265, 758, 7955} |
इन्दो᳚समुद्रमीङ्खय॒¦पव॑स्वविश्वमेजय |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} रा॒योध॒र्तान॒ओज॑सा || {2/6}{9.35.2}{9.2.11.2}{6.8.25.2}{266, 758, 7956} |
त्वया᳚वी॒रेण॑वीरवो॒¦ऽभिष्या᳚मपृतन्य॒तः |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} क्षरा᳚णो,अ॒भिवार्य᳚म् || {3/6}{9.35.3}{9.2.11.3}{6.8.25.3}{267, 758, 7957} |
प्रवाज॒मिन्दु॑रिष्यति॒¦सिषा᳚सन्वाज॒सा,ऋषिः॑ |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} व्र॒तावि॑दा॒नआयु॑धा || {4/6}{9.35.4}{9.2.11.4}{6.8.25.4}{268, 758, 7958} |
तंगी॒र्भिर्वा᳚चमीङ्ख॒यं¦पु॑ना॒नंवा᳚सयामसि |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} सोमं॒जन॑स्य॒गोप॑तिम् || {5/6}{9.35.5}{9.2.11.5}{6.8.25.5}{269, 758, 7959} |
विश्वो॒यस्य᳚व्र॒तेजनो᳚¦दा॒धार॒धर्म॑ण॒स्पतेः᳚ |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} पु॒ना॒नस्य॑प्र॒भूव॑सोः || {6/6}{9.35.6}{9.2.11.6}{6.8.25.6}{270, 758, 7960} |
[36] असर्जीति षडृचस्य सूक्तस्यांगिरसः प्रभूवसुः पवमानसोमोगायत्री | |
अस॑र्जि॒रथ्यो᳚यथा¦प॒वित्रे᳚च॒म्वोः᳚सु॒तः |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} कार्ष्म᳚न्वा॒जीन्य॑क्रमीत् || {1/6}{9.36.1}{9.2.12.1}{6.8.26.1}{271, 759, 7961} |
सवह्निः॑सोम॒जागृ॑विः॒¦पव॑स्वदेव॒वीरति॑ |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} अ॒भिकोशं᳚मधु॒श्चुत᳚म् || {2/6}{9.36.2}{9.2.12.2}{6.8.26.2}{272, 759, 7962} |
सनो॒ज्योतीं᳚षिपूर्व्य॒¦पव॑मान॒विरो᳚चय |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} क्रत्वे॒दक्षा᳚यनोहिनु || {3/6}{9.36.3}{9.2.12.3}{6.8.26.3}{273, 759, 7963} |
शु॒म्भमा᳚नऋता॒युभि᳚¦र्मृ॒ज्यमा᳚नो॒गभ॑स्त्योः |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} पव॑ते॒वारे᳚,अ॒व्यये᳚ || {4/6}{9.36.4}{9.2.12.4}{6.8.26.4}{274, 759, 7964} |
सविश्वा᳚दा॒शुषे॒वसु॒¦सोमो᳚दि॒व्यानि॒पार्थि॑वा |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} पव॑ता॒मान्तरि॑क्ष्या || {5/6}{9.36.5}{9.2.12.5}{6.8.26.5}{275, 759, 7965} |
आदि॒वस्पृ॒ष्ठम॑श्व॒यु¦र्ग᳚व्य॒युःसो᳚मरोहसि |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री} वी॒र॒युःश॑वसस्पते || {6/6}{9.36.6}{9.2.12.6}{6.8.26.6}{276, 759, 7966} |
[37] ससुतइति षडृचस्यसूक्तस्यांगिरसोरहूगणः पवमान सोमो गायत्री | |
ससु॒तःपी॒तये॒वृषा॒¦सोमः॑प॒वित्रे᳚,अर्षति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} वि॒घ्नन्रक्षां᳚सिदेव॒युः || {1/6}{9.37.1}{9.2.13.1}{6.8.27.1}{277, 760, 7967} |
सप॒वित्रे᳚विचक्ष॒णो¦हरि॑रर्षतिधर्ण॒सिः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} अ॒भियोनिं॒कनि॑क्रदत् || {2/6}{9.37.2}{9.2.13.2}{6.8.27.2}{278, 760, 7968} |
सवा॒जीरो᳚च॒नादि॒वः¦पव॑मानो॒विधा᳚वति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} र॒क्षो॒हावार॑म॒व्यय᳚म् || {3/6}{9.37.3}{9.2.13.3}{6.8.27.3}{279, 760, 7969} |
सत्रि॒तस्याधि॒सान॑वि॒¦पव॑मानो,अरोचयत् |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} जा॒मिभिः॒सूर्यं᳚स॒ह || {4/6}{9.37.4}{9.2.13.4}{6.8.27.4}{280, 760, 7970} |
सवृ॑त्र॒हावृषा᳚सु॒तो¦व॑रिवो॒विददा᳚भ्यः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} सोमो॒वाज॑मिवासरत् || {5/6}{9.37.5}{9.2.13.5}{6.8.27.5}{281, 760, 7971} |
सदे॒वःक॒विने᳚षि॒तो॒३॑(ओ॒)¦ऽभिद्रोणा᳚निधावति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} इन्दु॒रिन्द्रा᳚यमं॒हना᳚ || {6/6}{9.37.6}{9.2.13.6}{6.8.27.6}{282, 760, 7972} |
[38] एषउस्यइति षडृचस्य सूक्तस्यांगिरसोरहूगणः पवमान सोमोगायत्री | |
ए॒षउ॒स्यवृषा॒रथो¦ऽव्यो॒वारे᳚भिरर्षति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} गच्छ॒न्वाजं᳚सह॒स्रिण᳚म् || {1/6}{9.38.1}{9.2.14.1}{6.8.28.1}{283, 761, 7973} |
ए॒तंत्रि॒तस्य॒योष॑णो॒¦हरिं᳚हिन्व॒न्त्यद्रि॑भिः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚यपी॒तये᳚ || {2/6}{9.38.2}{9.2.14.2}{6.8.28.2}{284, 761, 7974} |
ए॒तंत्यंह॒रितो॒दश॑¦मर्मृ॒ज्यन्ते᳚,अप॒स्युवः॑ |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} याभि॒र्मदा᳚य॒शुम्भ॑ते || {3/6}{9.38.3}{9.2.14.3}{6.8.28.3}{285, 761, 7975} |
ए॒षस्यमानु॑षी॒ष्वा¦श्ये॒नोनवि॒क्षुसी᳚दति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} गच्छ᳚ञ्जा॒रोनयो॒षित᳚म् || {4/6}{9.38.4}{9.2.14.4}{6.8.28.4}{286, 761, 7976} |
ए॒षस्यमद्यो॒रसो¦ऽव॑चष्टेदि॒वःशिशुः॑ |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} यइन्दु॒र्वार॒मावि॑शत् || {5/6}{9.38.5}{9.2.14.5}{6.8.28.5}{287, 761, 7977} |
ए॒षस्यपी॒तये᳚सु॒तो¦हरि॑रर्षतिधर्ण॒सिः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री} क्रन्द॒न्योनि॑म॒भिप्रि॒यम् || {6/6}{9.38.6}{9.2.14.6}{6.8.28.6}{288, 761, 7978} |
[39] आशुरर्षेति षडृचस्य सूक्तस्यांगिरसो बृहन्मतिः पवमानसोमोगायत्री | |
आ॒शुर॑र्षबृहन्मते॒¦परि॑प्रि॒येण॒धाम्ना᳚ |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} यत्र॑दे॒वा,इति॒ब्रव॑न् || {1/6}{9.39.1}{9.2.15.1}{6.8.29.1}{289, 762, 7979} |
प॒रि॒ष्कृ॒ण्वन्ननि॑ष्कृतं॒¦जना᳚यया॒तय॒न्निषः॑ |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} वृ॒ष्टिंदि॒वःपरि॑स्रव || {2/6}{9.39.2}{9.2.15.2}{6.8.29.2}{290, 762, 7980} |
सु॒तए᳚तिप॒वित्र॒आ¦त्विषिं॒दधा᳚न॒ओज॑सा |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} वि॒चक्षा᳚णोविरो॒चय॑न् || {3/6}{9.39.3}{9.2.15.3}{6.8.29.3}{291, 762, 7981} |
अ॒यंसयोदि॒वस्परि॑¦रघु॒यामा᳚प॒वित्र॒आ |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} सिन्धो᳚रू॒र्माव्यक्ष॑रत् || {4/6}{9.39.4}{9.2.15.4}{6.8.29.4}{292, 762, 7982} |
आ॒विवा᳚सन्परा॒वतो॒,¦अथो᳚,अर्वा॒वतः॑सु॒तः |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} इन्द्रा᳚यसिच्यते॒मधु॑ || {5/6}{9.39.5}{9.2.15.5}{6.8.29.5}{293, 762, 7983} |
स॒मी॒ची॒ना,अ॑नूषत॒¦हरिं᳚हिन्व॒न्त्यद्रि॑भिः |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} योना᳚वृ॒तस्य॑सीदत || {6/6}{9.39.6}{9.2.15.6}{6.8.29.6}{294, 762, 7984} |
[40] पुनानइति षडृचस्य सूक्तस्यांगिरसो बृहन्मतिः पवमानसोमोगायत्री | |
पु॒ना॒नो,अ॑क्रमीद॒भि¦विश्वा॒मृधो॒विच॑र्षणिः |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} शु॒म्भन्ति॒विप्रं᳚धी॒तिभिः॑ || {1/6}{9.40.1}{9.2.16.1}{6.8.30.1}{295, 763, 7985} |
आयोनि॑मरु॒णोरु॑ह॒द्¦गम॒दिन्द्रं॒वृषा᳚सु॒तः |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} ध्रु॒वेसद॑सिसीदति || {2/6}{9.40.2}{9.2.16.2}{6.8.30.2}{296, 763, 7986} |
नूनो᳚र॒यिंम॒हामि᳚न्दो॒¦ऽस्मभ्यं᳚सोमवि॒श्वतः॑ |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} आप॑वस्वसह॒स्रिण᳚म् || {3/6}{9.40.3}{9.2.16.3}{6.8.30.3}{297, 763, 7987} |
विश्वा᳚सोमपवमान¦द्यु॒म्नानी᳚न्द॒वाभ॑र |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} वि॒दाःस॑ह॒स्रिणी॒रिषः॑ || {4/6}{9.40.4}{9.2.16.4}{6.8.30.4}{298, 763, 7988} |
सनः॑पुना॒नआभ॑र¦र॒यिंस्तो॒त्रेसु॒वीर्य᳚म् |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} ज॒रि॒तुर्व॑र्धया॒गिरः॑ || {5/6}{9.40.5}{9.2.16.5}{6.8.30.5}{299, 763, 7989} |
पु॒ना॒नइ᳚न्द॒वाभ॑र॒¦सोम॑द्वि॒बर्ह॑संर॒यिम् |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री} वृष᳚न्निन्दोनउ॒क्थ्य᳚म् || {6/6}{9.40.6}{9.2.16.6}{6.8.30.6}{300, 763, 7990} |
[41] प्रयेगावइतिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानसोमो गायत्री | |
प्रयेगावो॒नभूर्ण॑य¦स्त्वे॒षा,अ॒यासो॒,अक्र॑मुः |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} घ्नन्तः॑कृ॒ष्णामप॒त्वच᳚म् || {1/6}{9.41.1}{9.2.17.1}{6.8.31.1}{301, 764, 7991} |
सु॒वि॒तस्य॑मनाम॒हे¦ऽति॒सेतुं᳚दुरा॒व्य᳚म् |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} सा॒ह्वांसो॒दस्यु॑मव्र॒तम् || {2/6}{9.41.2}{9.2.17.2}{6.8.31.2}{302, 764, 7992} |
शृ॒ण्वेवृ॒ष्टेरि॑वस्व॒नः¦पव॑मानस्यशु॒ष्मिणः॑ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} चर᳚न्तिवि॒द्युतो᳚दि॒वि || {3/6}{9.41.3}{9.2.17.3}{6.8.31.3}{303, 764, 7993} |
आप॑वस्वम॒हीमिषं॒¦गोम॑दिन्दो॒हिर᳚ण्यवत् |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} अश्वा᳚व॒द्वाज॑वत्सु॒तः || {4/6}{9.41.4}{9.2.17.4}{6.8.31.4}{304, 764, 7994} |
सप॑वस्वविचर्षण॒¦आम॒हीरोद॑सीपृण |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} उ॒षाःसूर्यो॒नर॒श्मिभिः॑ || {5/6}{9.41.5}{9.2.17.5}{6.8.31.5}{305, 764, 7995} |
परि॑णःशर्म॒यन्त्या॒¦धार॑यासोमवि॒श्वतः॑ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} सरा᳚र॒सेव॑वि॒ष्टप᳚म् || {6/6}{9.41.6}{9.2.17.6}{6.8.31.6}{306, 764, 7996} |
[42] जनयन्नितिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानसोमो गायत्री | |
ज॒नय᳚न्रोच॒नादि॒वो¦ज॒नय᳚न्न॒प्सुसूर्य᳚म् |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} वसा᳚नो॒गा,अ॒पोहरिः॑ || {1/6}{9.42.1}{9.2.18.1}{6.8.32.1}{307, 765, 7997} |
ए॒षप्र॒त्नेन॒मन्म॑ना¦दे॒वोदे॒वेभ्य॒स्परि॑ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} धार॑यापवतेसु॒तः || {2/6}{9.42.2}{9.2.18.2}{6.8.32.2}{308, 765, 7998} |
वा॒वृ॒धा॒नाय॒तूर्व॑ये॒¦पव᳚न्ते॒वाज॑सातये |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} सोमाः᳚स॒हस्र॑पाजसः || {3/6}{9.42.3}{9.2.18.3}{6.8.32.3}{309, 765, 7999} |
दु॒हा॒नःप्र॒त्नमित्पयः॑¦प॒वित्रे॒परि॑षिच्यते |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} क्रन्द᳚न्दे॒वाँ,अ॑जीजनत् || {4/6}{9.42.4}{9.2.18.4}{6.8.32.4}{310, 765, 8000} |
अ॒भिविश्वा᳚नि॒वार्या॒¦भिदे॒वाँ,ऋ॑ता॒वृधः॑ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} सोमः॑पुना॒नो,अ॑र्षति || {5/6}{9.42.5}{9.2.18.5}{6.8.32.5}{311, 765, 8001} |
गोम᳚न्नःसोमवी॒रव॒¦दश्वा᳚व॒द्वाज॑वत्सु॒तः |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} पव॑स्वबृह॒तीरिषः॑ || {6/6}{9.42.6}{9.2.18.6}{6.8.32.6}{312, 765, 8002} |
[43] योअत्यइवेतिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानसोमो गायत्री | |
यो,अत्य॑इवमृ॒ज्यते॒¦गोभि॒र्मदा᳚यहर्य॒तः |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} तंगी॒र्भिर्वा᳚सयामसि || {1/6}{9.43.1}{9.2.19.1}{6.8.33.1}{313, 766, 8003} |
तंनो॒विश्वा᳚,अव॒स्युवो॒¦गिरः॑शुम्भन्तिपू॒र्वथा᳚ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚यपी॒तये᳚ || {2/6}{9.43.2}{9.2.19.2}{6.8.33.2}{314, 766, 8004} |
पु॒ना॒नोया᳚तिहर्य॒तः¦सोमो᳚गी॒र्भिःपरि॑ष्कृतः |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} विप्र॑स्य॒मेध्या᳚तिथेः || {3/6}{9.43.3}{9.2.19.3}{6.8.33.3}{315, 766, 8005} |
पव॑मानवि॒दार॒यि¦म॒स्मभ्यं᳚सोमसु॒श्रिय᳚म् |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} इन्दो᳚स॒हस्र॑वर्चसम् || {4/6}{9.43.4}{9.2.19.4}{6.8.33.4}{316, 766, 8006} |
इन्दु॒रत्यो॒नवा᳚ज॒सृत्¦कनि॑क्रन्तिप॒वित्र॒आ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} यदक्षा॒रति॑देव॒युः || {5/6}{9.43.5}{9.2.19.5}{6.8.33.5}{317, 766, 8007} |
पव॑स्व॒वाज॑सातये॒¦विप्र॑स्यगृण॒तोवृ॒धे |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री} सोम॒रास्व॑सु॒वीर्य᳚म् || {6/6}{9.43.6}{9.2.19.6}{6.8.33.6}{318, 766, 8008} |
[44] प्रणइंदविति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री | (पवमान पारायण तृतीयोध्यायः) |
प्रण॑इन्दोम॒हेतन॑¦ऊ॒र्मिंनबिभ्र॑दर्षसि |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} अ॒भिदे॒वाँ,अ॒यास्यः॑ || {1/6}{9.44.1}{9.2.20.1}{7.1.1.1}{319, 767, 8009} |
म॒तीजु॒ष्टोधि॒याहि॒तः¦सोमो᳚हिन्वेपरा॒वति॑ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} विप्र॑स्य॒धार॑याक॒विः || {2/6}{9.44.2}{9.2.20.2}{7.1.1.2}{320, 767, 8010} |
अ॒यंदे॒वेषु॒जागृ॑विः¦सु॒तए᳚तिप॒वित्र॒आ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} सोमो᳚याति॒विच॑र्षणिः || {3/6}{9.44.3}{9.2.20.3}{7.1.1.3}{321, 767, 8011} |
सनः॑पवस्ववाज॒युश्¦च॑क्रा॒णश्चारु॑मध्व॒रम् |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} ब॒र्हिष्माँ॒,आवि॑वासति || {4/6}{9.44.4}{9.2.20.4}{7.1.1.4}{322, 767, 8012} |
सनो॒भगा᳚यवा॒यवे॒¦विप्र॑वीरःस॒दावृ॑धः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} सोमो᳚दे॒वेष्वाय॑मत् || {5/6}{9.44.5}{9.2.20.5}{7.1.1.5}{323, 767, 8013} |
सनो᳚,अ॒द्यवसु॑त्तये¦क्रतु॒विद्गा᳚तु॒वित्त॑मः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} वाजं᳚जेषि॒श्रवो᳚बृ॒हत् || {6/6}{9.44.6}{9.2.20.6}{7.1.1.6}{324, 767, 8014} |
[45] स पवस्वेति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री | |
सप॑वस्व॒मदा᳚य॒कं¦नृ॒चक्षा᳚दे॒ववी᳚तये |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रा᳚यपी॒तये᳚ || {1/6}{9.45.1}{9.2.21.1}{7.1.2.1}{325, 768, 8015} |
सनो᳚,अर्षा॒भिदू॒त्य१॑(अं॒)¦त्वमिन्द्रा᳚यतोशसे |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} दे॒वान्त्सखि॑भ्य॒आवर᳚म् || {2/6}{9.45.2}{9.2.21.2}{7.1.2.2}{326, 768, 8016} |
उ॒तत्वाम॑रु॒णंव॒यं¦गोभि॑रञ्ज्मो॒मदा᳚य॒कम् |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} विनो᳚रा॒येदुरो᳚वृधि || {3/6}{9.45.3}{9.2.21.3}{7.1.2.3}{327, 768, 8017} |
अत्यू᳚प॒वित्र॑मक्रमीद्¦वा॒जीधुरं॒नयाम॑नि |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्दु॑र्दे॒वेषु॑पत्यते || {4/6}{9.45.4}{9.2.21.4}{7.1.2.4}{328, 768, 8018} |
समी॒सखा᳚यो,अस्वर॒न्¦वने॒क्रीळ᳚न्त॒मत्य॑विम् |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्दुं᳚ना॒वा,अ॑नूषत || {5/6}{9.45.5}{9.2.21.5}{7.1.2.5}{329, 768, 8019} |
तया᳚पवस्व॒धार॑या॒¦यया᳚पी॒तोवि॒चक्ष॑से |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्दो᳚स्तो॒त्रेसु॒वीर्य᳚म् || {6/6}{9.45.6}{9.2.21.6}{7.1.2.6}{330, 768, 8020} |
[46] असृग्रनिति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री | |
असृ॑ग्रन्दे॒ववी᳚त॒ये¦ऽत्या᳚सः॒कृत्व्या᳚,इव |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} क्षर᳚न्तःपर्वता॒वृधः॑ || {1/6}{9.46.1}{9.2.22.1}{7.1.3.1}{331, 769, 8021} |
परि॑ष्कृतास॒इन्द॑वो॒¦योषे᳚व॒पित्र्या᳚वती |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} वा॒युंसोमा᳚,असृक्षत || {2/6}{9.46.2}{9.2.22.2}{7.1.3.2}{332, 769, 8022} |
ए॒तेसोमा᳚स॒इन्द॑वः॒¦प्रय॑स्वन्तश्च॒मूसु॒ताः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्द्रं᳚वर्धन्ति॒कर्म॑भिः || {3/6}{9.46.3}{9.2.22.3}{7.1.3.3}{333, 769, 8023} |
आधा᳚वतासुहस्त्यः¦शु॒क्रागृ॑भ्णीतम॒न्थिना᳚ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} गोभिः॑श्रीणीतमत्स॒रम् || {4/6}{9.46.4}{9.2.22.4}{7.1.3.4}{334, 769, 8024} |
सप॑वस्वधनंजय¦प्रय॒न्ताराध॑सोम॒हः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} अ॒स्मभ्यं᳚सोमगातु॒वित् || {5/6}{9.46.5}{9.2.22.5}{7.1.3.5}{335, 769, 8025} |
ए॒तंमृ॑जन्ति॒मर्ज्यं॒¦पव॑मानं॒दश॒क्षिपः॑ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री} इन्द्रा᳚यमत्स॒रंमद᳚म् || {6/6}{9.46.6}{9.2.22.6}{7.1.3.6}{336, 769, 8026} |
[47] अयासोमइति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री |
अ॒यासोमः॑सुकृ॒त्यया᳚¦म॒हश्चि॑द॒भ्य॑वर्धत |{भार्गवः कविः | पवमानः सोमः | गायत्री} म॒न्दा॒नउद्वृ॑षायते || {1/5}{9.47.1}{9.2.23.1}{7.1.4.1}{337, 770, 8027} |
कृ॒तानीद॑स्य॒कर्त्वा॒¦चेत᳚न्तेदस्यु॒तर्ह॑णा |{भार्गवः कविः | पवमानः सोमः | गायत्री} ऋ॒णाच॑धृ॒ष्णुश्च॑यते || {2/5}{9.47.2}{9.2.23.2}{7.1.4.2}{338, 770, 8028} |
आत्सोम॑इन्द्रि॒योरसो॒¦वज्रः॑सहस्र॒साभु॑वत् |{भार्गवः कविः | पवमानः सोमः | गायत्री} उ॒क्थंयद॑स्य॒जाय॑ते || {3/5}{9.47.3}{9.2.23.3}{7.1.4.3}{339, 770, 8029} |
स्व॒यंक॒विर्वि॑ध॒र्तरि॒¦विप्रा᳚य॒रत्न॑मिच्छति |{भार्गवः कविः | पवमानः सोमः | गायत्री} यदी᳚मर्मृ॒ज्यते॒धियः॑ || {4/5}{9.47.4}{9.2.23.4}{7.1.4.4}{340, 770, 8030} |
सि॒षा॒सतू᳚रयी॒णां¦वाजे॒ष्वर्व॑तामिव |{भार्गवः कविः | पवमानः सोमः | गायत्री} भरे᳚षुजि॒ग्युषा᳚मसि || {5/5}{9.47.5}{9.2.23.5}{7.1.4.5}{341, 770, 8031} |
[48] तंत्वेति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री | |
तंत्वा᳚नृ॒म्णानि॒बिभ्र॑तं¦स॒धस्थे᳚षुम॒होदि॒वः |{भार्गवः कविः | पवमानः सोमः | गायत्री} चारुं᳚सुकृ॒त्यये᳚महे || {1/5}{9.48.1}{9.2.24.1}{7.1.5.1}{342, 771, 8032} |
संवृ॑क्तधृष्णुमु॒क्थ्यं᳚¦म॒हाम॑हिव्रतं॒मद᳚म् |{भार्गवः कविः | पवमानः सोमः | गायत्री} श॒तंपुरो᳚रुरु॒क्षणि᳚म् || {2/5}{9.48.2}{9.2.24.2}{7.1.5.2}{343, 771, 8033} |
अत॑स्त्वार॒यिम॒भि¦राजा᳚नंसुक्रतोदि॒वः |{भार्गवः कविः | पवमानः सोमः | गायत्री} सु॒प॒र्णो,अ᳚व्य॒थिर्भ॑रत् || {3/5}{9.48.3}{9.2.24.3}{7.1.5.3}{344, 771, 8034} |
विश्व॑स्मा॒,इत्स्व॑र्दृ॒शे¦साधा᳚रणंरज॒स्तुर᳚म् |{भार्गवः कविः | पवमानः सोमः | गायत्री} गो॒पामृ॒तस्य॒विर्भ॑रत् || {4/5}{9.48.4}{9.2.24.4}{7.1.5.4}{345, 771, 8035} |
अधा᳚हिन्वा॒नइ᳚न्द्रि॒यं¦ज्यायो᳚महि॒त्वमा᳚नशे |{भार्गवः कविः | पवमानः सोमः | गायत्री} अ॒भि॒ष्टि॒कृद्विच॑र्षणिः || {5/5}{9.48.5}{9.2.24.5}{7.1.5.5}{346, 771, 8036} |
[49] पवस्वेति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री | |
पव॑स्ववृ॒ष्टिमासुनो॒¦ऽपामू॒र्मिंदि॒वस्परि॑ |{भार्गवः कविः | पवमानः सोमः | गायत्री} अ॒य॒क्ष्माबृ॑ह॒तीरिषः॑ || {1/5}{9.49.1}{9.2.25.1}{7.1.6.1}{347, 772, 8037} |
तया᳚पवस्व॒धार॑या॒¦यया॒गाव॑इ॒हागम॑न् |{भार्गवः कविः | पवमानः सोमः | गायत्री} जन्या᳚स॒उप॑नोगृ॒हम् || {2/5}{9.49.2}{9.2.25.2}{7.1.6.2}{348, 772, 8038} |
घृ॒तंप॑वस्व॒धार॑या¦य॒ज्ञेषु॑देव॒वीत॑मः |{भार्गवः कविः | पवमानः सोमः | गायत्री} अ॒स्मभ्यं᳚वृ॒ष्टिमाप॑व || {3/5}{9.49.3}{9.2.25.3}{7.1.6.3}{349, 772, 8039} |
सन॑ऊ॒र्जेव्य१॑(अ॒)व्ययं᳚¦प॒वित्रं᳚धाव॒धार॑या |{भार्गवः कविः | पवमानः सोमः | गायत्री} दे॒वासः॑शृ॒णव॒न्हिक᳚म् || {4/5}{9.49.4}{9.2.25.4}{7.1.6.4}{350, 772, 8040} |
पव॑मानो,असिष्यद॒द्¦रक्षां᳚स्यप॒जङ्घ॑नत् |{भार्गवः कविः | पवमानः सोमः | गायत्री} प्र॒त्न॒वद्रो॒चय॒न्रुचः॑ || {5/5}{9.49.5}{9.2.25.5}{7.1.6.5}{351, 772, 8041} |
[50] उत्तेशुष्मासइति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री | |
उत्ते॒शुष्मा᳚सईरते॒¦सिन्धो᳚रू॒र्मेरि॑वस्व॒नः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} वा॒णस्य॑चोदयाप॒विम् || {1/5}{9.50.1}{9.2.26.1}{7.1.7.1}{352, 773, 8042} |
प्र॒स॒वेत॒उदी᳚रते¦ति॒स्रोवाचो᳚मख॒स्युवः॑ |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} यदव्य॒एषि॒सान॑वि || {2/5}{9.50.2}{9.2.26.2}{7.1.7.2}{353, 773, 8043} |
अव्यो॒वारे॒परि॑प्रि॒यं¦हरिं᳚हिन्व॒न्त्यद्रि॑भिः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} पव॑मानंमधु॒श्चुत᳚म् || {3/5}{9.50.3}{9.2.26.3}{7.1.7.3}{354, 773, 8044} |
आप॑वस्वमदिन्तम¦प॒वित्रं॒धार॑याकवे |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} अ॒र्कस्य॒योनि॑मा॒सद᳚म् || {4/5}{9.50.4}{9.2.26.4}{7.1.7.4}{355, 773, 8045} |
सप॑वस्वमदिन्तम॒¦गोभि॑रञ्जा॒नो,अ॒क्तुभिः॑ |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रा᳚यपी॒तये᳚ || {5/5}{9.50.5}{9.2.26.5}{7.1.7.5}{356, 773, 8046} |
[51] अध्वर्यविति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री | |
अध्व᳚र्यो॒,अद्रि॑भिःसु॒तं¦सोमं᳚प॒वित्र॒आसृ॑ज |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} पु॒नी॒हीन्द्रा᳚य॒पात॑वे || {1/5}{9.51.1}{9.2.27.1}{7.1.8.1}{357, 774, 8047} |
दि॒वःपी॒यूष॑मुत्त॒मं¦सोम॒मिन्द्रा᳚यव॒ज्रिणे᳚ |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} सु॒नोता॒मधु॑मत्तमम् || {2/5}{9.51.2}{9.2.27.2}{7.1.8.2}{358, 774, 8048} |
तव॒त्यइ᳚न्दो॒,अन्ध॑सो¦दे॒वामधो॒र्व्य॑श्नते |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} पव॑मानस्यम॒रुतः॑ || {3/5}{9.51.3}{9.2.27.3}{7.1.8.3}{359, 774, 8049} |
त्वंहिसो᳚मव॒र्धय॑न्¦त्सु॒तोमदा᳚य॒भूर्ण॑ये |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} वृष᳚न्त्स्तो॒तार॑मू॒तये᳚ || {4/5}{9.51.4}{9.2.27.4}{7.1.8.4}{360, 774, 8050} |
अ॒भ्य॑र्षविचक्षण¦प॒वित्रं॒धार॑यासु॒तः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} अ॒भिवाज॑मु॒तश्रवः॑ || {5/5}{9.51.5}{9.2.27.5}{7.1.8.5}{361, 774, 8051} |
[52] परिद्युक्षइति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री | |
परि॑द्यु॒क्षःस॒नद्र॑यि॒¦र्भर॒द्वाजं᳚नो॒,अन्ध॑सा |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} सु॒वा॒नो,अ॑र्षप॒वित्र॒आ || {1/5}{9.52.1}{9.2.28.1}{7.1.9.1}{362, 775, 8052} |
तव॑प्र॒त्नेभि॒रध्व॑भि॒¦रव्यो॒वारे॒परि॑प्रि॒यः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} स॒हस्र॑धारोया॒त्तना᳚ || {2/5}{9.52.2}{9.2.28.2}{7.1.9.2}{363, 775, 8053} |
च॒रुर्नयस्तमी᳚ङ्ख॒येन्¦दो॒नदान॑मीङ्खय |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} व॒धैर्व॑धस्नवीङ्खय || {3/5}{9.52.3}{9.2.28.3}{7.1.9.3}{364, 775, 8054} |
निशुष्म॑मिन्दवेषां॒¦पुरु॑हूत॒जना᳚नाम् |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} यो,अ॒स्माँ,आ॒दिदे᳚शति || {4/5}{9.52.4}{9.2.28.4}{7.1.9.4}{365, 775, 8055} |
श॒तंन॑इन्दऊ॒तिभिः॑¦स॒हस्रं᳚वा॒शुची᳚नाम् |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री} पव॑स्वमंह॒यद्र॑यिः || {5/5}{9.52.5}{9.2.28.5}{7.1.9.5}{366, 775, 8056} |
[53] उत्तेशुष्मासइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
उत्ते॒शुष्मा᳚सो,अस्थू॒¦रक्षो᳚भि॒न्दन्तो᳚,अद्रिवः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} नु॒दस्व॒याःप॑रि॒स्पृधः॑ || {1/4}{9.53.1}{9.2.29.1}{7.1.10.1}{367, 776, 8057} |
अ॒यानि॑ज॒घ्निरोज॑सा¦रथसं॒गेधने᳚हि॒ते |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} स्तवा॒,अबि॑भ्युषाहृ॒दा || {2/4}{9.53.2}{9.2.29.2}{7.1.10.2}{368, 776, 8058} |
अस्य᳚व्र॒तानि॒नाधृषे॒¦पव॑मानस्यदू॒ढ्या᳚ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} रु॒जयस्त्वा᳚पृत॒न्यति॑ || {3/4}{9.53.3}{9.2.29.3}{7.1.10.3}{369, 776, 8059} |
तंहि᳚न्वन्तिमद॒च्युतं॒¦हरिं᳚न॒दीषु॑वा॒जिन᳚म् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚यमत्स॒रम् || {4/4}{9.53.4}{9.2.29.4}{7.1.10.4}{370, 776, 8060} |
[54] अस्यप्रत्नामिति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
अ॒स्यप्र॒त्नामनु॒द्युतं᳚¦शु॒क्रंदु॑दुह्रे॒,अह्र॑यः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} पयः॑सहस्र॒सामृषि᳚म् || {1/4}{9.54.1}{9.2.30.1}{7.1.11.1}{371, 777, 8061} |
अ॒यंसूर्य॑इवोप॒दृग॒¦यंसरां᳚सिधावति |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} स॒प्तप्र॒वत॒आदिव᳚म् || {2/4}{9.54.2}{9.2.30.2}{7.1.11.2}{372, 777, 8062} |
अ॒यंविश्वा᳚नितिष्ठति¦पुना॒नोभुव॑नो॒परि॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} सोमो᳚दे॒वोनसूर्यः॑ || {3/4}{9.54.3}{9.2.30.3}{7.1.11.3}{373, 777, 8063} |
परि॑णोदे॒ववी᳚तये॒¦वाजाँ᳚,अर्षसि॒गोम॑तः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} पु॒ना॒नइ᳚न्दविन्द्र॒युः || {4/4}{9.54.4}{9.2.30.4}{7.1.11.4}{374, 777, 8064} |
[55] यवंयवमिति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
यवं᳚यवंनो॒,अन्ध॑सा¦पु॒ष्टम्पु॑ष्टं॒परि॑स्रव |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} सोम॒विश्वा᳚च॒सौभ॑गा || {1/4}{9.55.1}{9.2.31.1}{7.1.12.1}{375, 778, 8065} |
इन्दो॒यथा॒तव॒स्तवो॒¦यथा᳚तेजा॒तमन्ध॑सः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} निब॒र्हिषि॑प्रि॒येस॑दः || {2/4}{9.55.2}{9.2.31.2}{7.1.12.2}{376, 778, 8066} |
उ॒तनो᳚गो॒विद॑श्व॒वित्¦पव॑स्वसो॒मान्ध॑सा |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} म॒क्षूत॑मेभि॒रह॑भिः || {3/4}{9.55.3}{9.2.31.3}{7.1.12.3}{377, 778, 8067} |
योजि॒नाति॒नजीय॑ते॒¦हन्ति॒शत्रु॑म॒भीत्य॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} सप॑वस्वसहस्रजित् || {4/4}{9.55.4}{9.2.31.4}{7.1.12.4}{378, 778, 8068} |
[56] परिसोमइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
परि॒सोम॑ऋ॒तंबृ॒ह¦दा॒शुःप॒वित्रे᳚,अर्षति |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} वि॒घ्नन्रक्षां᳚सिदेव॒युः || {1/4}{9.56.1}{9.2.32.1}{7.1.13.1}{379, 779, 8069} |
यत्सोमो॒वाज॒मर्ष॑ति¦श॒तंधारा᳚,अप॒स्युवः॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} इन्द्र॑स्यस॒ख्यमा᳚वि॒शन् || {2/4}{9.56.2}{9.2.32.2}{7.1.13.2}{380, 779, 8070} |
अ॒भित्वा॒योष॑णो॒दश॑¦जा॒रंनक॒न्या᳚नूषत |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} मृ॒ज्यसे᳚सोमसा॒तये᳚ || {3/4}{9.56.3}{9.2.32.3}{7.1.13.3}{381, 779, 8071} |
त्वमिन्द्रा᳚य॒विष्ण॑वे¦स्वा॒दुरि᳚न्दो॒परि॑स्रव |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} नॄन्त्स्तो॒तॄन्पा॒ह्यंह॑सः || {4/4}{9.56.4}{9.2.32.4}{7.1.13.4}{382, 779, 8072} |
[57] प्रतेधाराइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
प्रते॒धारा᳚,अस॒श्चतो᳚¦दि॒वोनय᳚न्तिवृ॒ष्टयः॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} अच्छा॒वाजं᳚सह॒स्रिण᳚म् || {1/4}{9.57.1}{9.2.33.1}{7.1.14.1}{383, 780, 8073} |
अ॒भिप्रि॒याणि॒काव्या॒¦विश्वा॒चक्षा᳚णो,अर्षति |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} हरि॑स्तुञ्जा॒नआयु॑धा || {2/4}{9.57.2}{9.2.33.2}{7.1.14.2}{384, 780, 8074} |
सम᳚र्मृजा॒नआ॒युभि॒¦रिभो॒राजे᳚वसुव्र॒तः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} श्ये॒नोनवंसु॑षीदति || {3/4}{9.57.3}{9.2.33.3}{7.1.14.3}{385, 780, 8075} |
सनो॒विश्वा᳚दि॒वोवसू॒¦तोपृ॑थि॒व्या,अधि॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} पु॒ना॒नइ᳚न्द॒वाभ॑र || {4/4}{9.57.4}{9.2.33.4}{7.1.14.4}{386, 780, 8076} |
[58] तरत्समंदीति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
तर॒त्सम॒न्दीधा᳚वति॒¦धारा᳚सु॒तस्यान्ध॑सः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} तर॒त्सम॒न्दीधा᳚वति || {1/4}{9.58.1}{9.2.34.1}{7.1.15.1}{387, 781, 8077} |
उ॒स्रावे᳚द॒वसू᳚नां॒¦मर्त॑स्यदे॒व्यव॑सः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} तर॒त्सम॒न्दीधा᳚वति || {2/4}{9.58.2}{9.2.34.2}{7.1.15.2}{388, 781, 8078} |
ध्व॒स्रयोः᳚पुरु॒षन्त्यो॒¦रास॒हस्रा᳚णिदद्महे |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} तर॒त्सम॒न्दीधा᳚वति || {3/4}{9.58.3}{9.2.34.3}{7.1.15.3}{389, 781, 8079} |
आययो᳚स्त्रिं॒शतं॒तना᳚¦स॒हस्रा᳚णिच॒दद्म॑हे |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} तर॒त्सम॒न्दीधा᳚वति || {4/4}{9.58.4}{9.2.34.4}{7.1.15.4}{390, 781, 8080} |
[59] पवस्वेति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री | |
पव॑स्वगो॒जिद॑श्व॒जिद्¦वि॑श्व॒जित्सो᳚मरण्य॒जित् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} प्र॒जाव॒द्रत्न॒माभ॑र || {1/4}{9.59.1}{9.2.35.1}{7.1.16.1}{391, 782, 8081} |
पव॑स्वा॒द्भ्यो,अदा᳚भ्यः॒¦पव॒स्वौष॑धीभ्यः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} पव॑स्वधि॒षणा᳚भ्यः || {2/4}{9.59.2}{9.2.35.2}{7.1.16.2}{392, 782, 8082} |
त्वंसो᳚म॒पव॑मानो॒¦विश्वा᳚निदुरि॒तात॑र |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} क॒विःसी᳚द॒निब॒र्हिषि॑ || {3/4}{9.59.3}{9.2.35.3}{7.1.16.3}{393, 782, 8083} |
पव॑मान॒स्व᳚र्विदो॒¦जाय॑मानोऽभवोम॒हान् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} इन्दो॒विश्वाँ᳚,अ॒भीद॑सि || {4/4}{9.59.4}{9.2.35.4}{7.1.16.4}{394, 782, 8084} |
[60] प्रगायत्रेणेति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमान सोमोगायत्री तृतीयापुरउष्णिक् |
प्रगा᳚य॒त्रेण॑गायत॒¦पव॑मानं॒विच॑र्षणिम् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} इन्दुं᳚स॒हस्र॑चक्षसम् || {1/4}{9.60.1}{9.2.36.1}{7.1.17.1}{395, 783, 8085} |
तंत्वा᳚स॒हस्र॑चक्षस॒¦मथो᳚स॒हस्र॑भर्णसम् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} अति॒वार॑मपाविषुः || {2/4}{9.60.2}{9.2.36.2}{7.1.17.2}{396, 783, 8086} |
अति॒वारा॒न्पव॑मानो,असिष्यदत्¦क॒लशाँ᳚,अ॒भिधा᳚वति |{काश्यपोवत्सारः | पवमानः सोमः | पुरउष्णिक्} इन्द्र॑स्य॒हार्द्या᳚वि॒शन् || {3/4}{9.60.3}{9.2.36.3}{7.1.17.3}{397, 783, 8087} |
इन्द्र॑स्यसोम॒राध॑से॒¦शंप॑वस्वविचर्षणे |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री} प्र॒जाव॒द्रेत॒आभ॑र || {4/4}{9.60.4}{9.2.36.4}{7.1.17.4}{398, 783, 8088} |
[61] अयावीतीति त्रिंशदृचस्य सूक्तस्यांगिरसोऽमहीयुः पवमान सोमो गायत्री | |
अ॒यावी॒तीपरि॑स्रव॒¦यस्त॑इन्दो॒मदे॒ष्वा |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} अ॒वाह᳚न्नव॒तीर्नव॑ || {1/30}{9.61.1}{9.3.1.1}{7.1.18.1}{399, 784, 8089} |
पुरः॑स॒द्यइ॒त्थाधि॑ये॒¦दिवो᳚दासाय॒शम्ब॑रम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} अध॒त्यंतु॒र्वशं॒यदु᳚म् || {2/30}{9.61.2}{9.3.1.2}{7.1.18.2}{400, 784, 8090} |
परि॑णो॒,अश्व॑मश्व॒विद्¦गोम॑दिन्दो॒हिर᳚ण्यवत् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} क्षरा᳚सह॒स्रिणी॒रिषः॑ || {3/30}{9.61.3}{9.3.1.3}{7.1.18.3}{401, 784, 8091} |
पव॑मानस्यतेव॒यं¦प॒वित्र॑मभ्युन्द॒तः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} स॒खि॒त्वमावृ॑णीमहे || {4/30}{9.61.4}{9.3.1.4}{7.1.18.4}{402, 784, 8092} |
येते᳚प॒वित्र॑मू॒र्मयो᳚¦ऽभि॒क्षर᳚न्ति॒धार॑या |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} तेभि᳚र्नःसोममृळय || {5/30}{9.61.5}{9.3.1.5}{7.1.18.5}{403, 784, 8093} |
सनः॑पुना॒नआभ॑र¦र॒यिंवी॒रव॑ती॒मिष᳚म् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} ईशा᳚नःसोमवि॒श्वतः॑ || {6/30}{9.61.6}{9.3.1.6}{7.1.19.1}{404, 784, 8094} |
ए॒तमु॒त्यंदश॒क्षिपो᳚¦मृ॒जन्ति॒सिन्धु॑मातरम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} समा᳚दि॒त्येभि॑रख्यत || {7/30}{9.61.7}{9.3.1.7}{7.1.19.2}{405, 784, 8095} |
समिन्द्रे᳚णो॒तवा॒युना᳚¦सु॒तए᳚तिप॒वित्र॒आ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} संसूर्य॑स्यर॒श्मिभिः॑ || {8/30}{9.61.8}{9.3.1.8}{7.1.19.3}{406, 784, 8096} |
सनो॒भगा᳚यवा॒यवे᳚¦पू॒ष्णेप॑वस्व॒मधु॑मान् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} चारु᳚र्मि॒त्रेवरु॑णेच || {9/30}{9.61.9}{9.3.1.9}{7.1.19.4}{407, 784, 8097} |
उ॒च्चाते᳚जा॒तमन्ध॑सो¦दि॒विषद्भूम्याद॑दे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} उ॒ग्रंशर्म॒महि॒श्रवः॑ || {10/30}{9.61.10}{9.3.1.10}{7.1.19.5}{408, 784, 8098} |
ए॒नाविश्वा᳚न्य॒र्यआ¦द्यु॒म्नानि॒मानु॑षाणाम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} सिषा᳚सन्तोवनामहे || {11/30}{9.61.11}{9.3.1.11}{7.1.20.1}{409, 784, 8099} |
सन॒इन्द्रा᳚य॒यज्य॑वे॒¦वरु॑णायम॒रुद्भ्यः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} व॒रि॒वो॒वित्परि॑स्रव || {12/30}{9.61.12}{9.3.1.12}{7.1.20.2}{410, 784, 8100} |
उपो॒षुजा॒तम॒प्तुरं॒¦गोभि॑र्भ॒ङ्गंपरि॑ष्कृतम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} इन्दुं᳚दे॒वा,अ॑यासिषुः || {13/30}{9.61.13}{9.3.1.13}{7.1.20.3}{411, 784, 8101} |
तमिद्व॑र्धन्तुनो॒गिरो᳚¦व॒त्संसं॒शिश्व॑रीरिव |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} यइन्द्र॑स्यहृदं॒सनिः॑ || {14/30}{9.61.14}{9.3.1.14}{7.1.20.4}{412, 784, 8102} |
अर्षा᳚णःसोम॒शंगवे᳚¦धु॒क्षस्व॑पि॒प्युषी॒मिष᳚म् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} वर्धा᳚समु॒द्रमु॒क्थ्य᳚म् || {15/30}{9.61.15}{9.3.1.15}{7.1.20.5}{413, 784, 8103} |
पव॑मानो,अजीजनद्¦दि॒वश्चि॒त्रंनत᳚न्य॒तुम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} ज्योति᳚र्वैश्वान॒रंबृ॒हत् || {16/30}{9.61.16}{9.3.1.16}{7.1.21.1}{414, 784, 8104} |
पव॑मानस्यते॒रसो॒¦मदो᳚राजन्नदुच्छु॒नः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} विवार॒मव्य॑मर्षति || {17/30}{9.61.17}{9.3.1.17}{7.1.21.2}{415, 784, 8105} |
पव॑मान॒रस॒स्तव॒¦दक्षो॒विरा᳚जतिद्यु॒मान् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} ज्योति॒र्विश्वं॒स्व॑र्दृ॒शे || {18/30}{9.61.18}{9.3.1.18}{7.1.21.3}{416, 784, 8106} |
यस्ते॒मदो॒वरे᳚ण्य॒¦स्तेना᳚पव॒स्वान्ध॑सा |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} दे॒वा॒वीर॑घशंस॒हा || {19/30}{9.61.19}{9.3.1.19}{7.1.21.4}{417, 784, 8107} |
जघ्नि᳚र्वृ॒त्रम॑मि॒त्रियं॒¦सस्नि॒र्वाजं᳚दि॒वेदि॑वे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} गो॒षा,उ॑अश्व॒सा,अ॑सि || {20/30}{9.61.20}{9.3.1.20}{7.1.21.5}{418, 784, 8108} |
सम्मि॑श्लो,अरु॒षोभ॑व¦सूप॒स्थाभि॒र्नधे॒नुभिः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} सीद᳚ञ्छ्ये॒नोनयोनि॒मा || {21/30}{9.61.21}{9.3.1.21}{7.1.22.1}{419, 784, 8109} |
सप॑वस्व॒यआवि॒थे¦न्द्रं᳚वृ॒त्राय॒हन्त॑वे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} व॒व्रि॒वांसं᳚म॒हीर॒पः || {22/30}{9.61.22}{9.3.1.22}{7.1.22.2}{420, 784, 8110} |
सु॒वीरा᳚सोव॒यंधना॒¦जये᳚मसोममीढ्वः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} पु॒ना॒नोव॑र्धनो॒गिरः॑ || {23/30}{9.61.23}{9.3.1.23}{7.1.22.3}{421, 784, 8111} |
त्वोता᳚स॒स्तवाव॑सा॒¦स्याम॑व॒न्वन्त॑आ॒मुरः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} सोम᳚व्र॒तेषु॑जागृहि || {24/30}{9.61.24}{9.3.1.24}{7.1.22.4}{422, 784, 8112} |
अ॒प॒घ्नन्प॑वते॒मृधो¦ऽप॒सोमो॒,अरा᳚व्णः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} गच्छ॒न्निन्द्र॑स्यनिष्कृ॒तम् || {25/30}{9.61.25}{9.3.1.25}{7.1.22.5}{423, 784, 8113} |
म॒होनो᳚रा॒यआभ॑र॒¦पव॑मानज॒हीमृधः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} रास्वे᳚न्दोवी॒रव॒द्यशः॑ || {26/30}{9.61.26}{9.3.1.26}{7.1.23.1}{424, 784, 8114} |
नत्वा᳚श॒तंच॒नह्रुतो॒¦राधो॒दित्स᳚न्त॒मामि॑नन् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} यत्पु॑ना॒नोम॑ख॒स्यसे᳚ || {27/30}{9.61.27}{9.3.1.27}{7.1.23.2}{425, 784, 8115} |
पव॑स्वेन्दो॒वृषा᳚सु॒तः¦कृ॒धीनो᳚य॒शसो॒जने᳚ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} विश्वा॒,अप॒द्विषो᳚जहि || {28/30}{9.61.28}{9.3.1.28}{7.1.23.3}{426, 784, 8116} |
अस्य॑तेस॒ख्येव॒यं¦तवे᳚न्दोद्यु॒म्नउ॑त्त॒मे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} सा॒स॒ह्याम॑पृतन्य॒तः || {29/30}{9.61.29}{9.3.1.29}{7.1.23.4}{427, 784, 8117} |
याते᳚भी॒मान्यायु॑धा¦ति॒ग्मानि॒सन्ति॒धूर्व॑णे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री} रक्षा᳚समस्यनोनि॒दः || {30/30}{9.61.30}{9.3.1.30}{7.1.23.5}{428, 784, 8118} |
[62] एतेअसृग्रमिति त्रिंशदृचस्य सूक्तस्य भार्गवोजमदग्निः पवमानसोमो गायत्री | |
ए॒ते,अ॑सृग्र॒मिन्द॑व¦स्ति॒रःप॒वित्र॑मा॒शवः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} विश्वा᳚न्य॒भिसौभ॑गा || {1/30}{9.62.1}{9.3.2.1}{7.1.24.1}{429, 785, 8119} |
वि॒घ्नन्तो᳚दुरि॒तापु॒रु¦सु॒गातो॒काय॑वा॒जिनः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} तना᳚कृ॒ण्वन्तो॒,अर्व॑ते || {2/30}{9.62.2}{9.3.2.2}{7.1.24.2}{430, 785, 8120} |
कृ॒ण्वन्तो॒वरि॑वो॒गवे॒¦ऽभ्य॑र्षन्तिसुष्टु॒तिम् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} इळा᳚म॒स्मभ्यं᳚सं॒यत᳚म् || {3/30}{9.62.3}{9.3.2.3}{7.1.24.3}{431, 785, 8121} |
असा᳚व्यं॒शुर्मदा᳚या॒¦ऽप्सुदक्षो᳚गिरि॒ष्ठाः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} श्ये॒नोनयोनि॒मास॑दत् || {4/30}{9.62.4}{9.3.2.4}{7.1.24.4}{432, 785, 8122} |
शु॒भ्रमन्धो᳚दे॒ववा᳚त¦म॒प्सुधू॒तोनृभिः॑सु॒तः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} स्वद᳚न्ति॒गावः॒पयो᳚भिः || {5/30}{9.62.5}{9.3.2.5}{7.1.24.5}{433, 785, 8123} |
आदी॒मश्वं॒नहेता॒रो¦ऽशू᳚शुभन्न॒मृता᳚य |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} मध्वो॒रसं᳚सध॒मादे᳚ || {6/30}{9.62.6}{9.3.2.6}{7.1.25.1}{434, 785, 8124} |
यास्ते॒धारा᳚मधु॒श्चुतो¦ऽसृ॑ग्रमिन्दऊ॒तये᳚ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} ताभिः॑प॒वित्र॒मास॑दः || {7/30}{9.62.7}{9.3.2.7}{7.1.25.2}{435, 785, 8125} |
सो,अ॒र्षेन्द्रा᳚यपी॒तये᳚¦ति॒रोरोमा᳚ण्य॒व्यया᳚ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} सीद॒न्योना॒वने॒ष्वा || {8/30}{9.62.8}{9.3.2.8}{7.1.25.3}{436, 785, 8126} |
त्वमि᳚न्दो॒परि॑स्रव॒¦स्वादि॑ष्ठो॒,अङ्गि॑रोभ्यः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} व॒रि॒वो॒विद्घृ॒तंपयः॑ || {9/30}{9.62.9}{9.3.2.9}{7.1.25.4}{437, 785, 8127} |
अ॒यंविच॑र्षणिर्हि॒तः¦पव॑मानः॒सचे᳚तति |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} हि॒न्वा॒नआप्यं᳚बृ॒हत् || {10/30}{9.62.10}{9.3.2.10}{7.1.25.5}{438, 785, 8128} |
ए॒षवृषा॒वृष᳚व्रतः॒¦पव॑मानो,अशस्ति॒हा |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} कर॒द्वसू᳚निदा॒शुषे᳚ || {11/30}{9.62.11}{9.3.2.11}{7.1.26.1}{439, 785, 8129} |
आप॑वस्वसह॒स्रिणं᳚¦र॒यिंगोम᳚न्तम॒श्विन᳚म् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} पु॒रु॒श्च॒न्द्रंपु॑रु॒स्पृह᳚म् || {12/30}{9.62.12}{9.3.2.12}{7.1.26.2}{440, 785, 8130} |
ए॒षस्यपरि॑षिच्यते¦मर्मृ॒ज्यमा᳚नआ॒युभिः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} उ॒रु॒गा॒यःक॒विक्र॑तुः || {13/30}{9.62.13}{9.3.2.13}{7.1.26.3}{441, 785, 8131} |
स॒हस्रो᳚तिःश॒ताम॑घो¦वि॒मानो॒रज॑सःक॒विः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} इन्द्रा᳚यपवते॒मदः॑ || {14/30}{9.62.14}{9.3.2.14}{7.1.26.4}{442, 785, 8132} |
गि॒राजा॒तइ॒हस्तु॒त¦इन्दु॒रिन्द्रा᳚यधीयते |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} विर्योना᳚वस॒तावि॑व || {15/30}{9.62.15}{9.3.2.15}{7.1.26.5}{443, 785, 8133} |
पव॑मानःसु॒तोनृभिः॒¦सोमो॒वाज॑मिवासरत् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} च॒मूषु॒शक्म॑ना॒सद᳚म् || {16/30}{9.62.16}{9.3.2.16}{7.1.27.1}{444, 785, 8134} |
तंत्रि॑पृ॒ष्ठेत्रि॑वन्धु॒रे¦रथे᳚युञ्जन्ति॒यात॑वे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} ऋषी᳚णांस॒प्तधी॒तिभिः॑ || {17/30}{9.62.17}{9.3.2.17}{7.1.27.2}{445, 785, 8135} |
तंसो᳚तारोधन॒स्पृत॑¦मा॒शुंवाजा᳚य॒यात॑वे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} हरिं᳚हिनोतवा॒जिन᳚म् || {18/30}{9.62.18}{9.3.2.18}{7.1.27.3}{446, 785, 8136} |
आ॒वि॒शन्क॒लशं᳚सु॒तो¦विश्वा॒,अर्ष᳚न्न॒भिश्रियः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} शूरो॒नगोषु॑तिष्ठति || {19/30}{9.62.19}{9.3.2.19}{7.1.27.4}{447, 785, 8137} |
आत॑इन्दो॒मदा᳚य॒कं¦पयो᳚दुहन्त्या॒यवः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} दे॒वादे॒वेभ्यो॒मधु॑ || {20/30}{9.62.20}{9.3.2.20}{7.1.27.5}{448, 785, 8138} |
आनः॒सोमं᳚प॒वित्र॒आ¦सृ॒जता॒मधु॑मत्तमम् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} दे॒वेभ्यो᳚देव॒श्रुत्त॑मम् || {21/30}{9.62.21}{9.3.2.21}{7.1.28.1}{449, 785, 8139} |
ए॒तेसोमा᳚,असृक्षत¦गृणा॒नाःश्रव॑सेम॒हे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} म॒दिन्त॑मस्य॒धार॑या || {22/30}{9.62.22}{9.3.2.22}{7.1.28.2}{450, 785, 8140} |
अ॒भिगव्या᳚निवी॒तये᳚¦नृ॒म्णापु॑ना॒नो,अ॑र्षसि |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} स॒नद्वा᳚जः॒परि॑स्रव || {23/30}{9.62.23}{9.3.2.23}{7.1.28.3}{451, 785, 8141} |
उ॒तनो॒गोम॑ती॒रिषो॒¦विश्वा᳚,अर्षपरि॒ष्टुभः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} गृ॒णा॒नोज॒मद॑ग्निना || {24/30}{9.62.24}{9.3.2.24}{7.1.28.4}{452, 785, 8142} |
पव॑स्ववा॒चो,अ॑ग्रि॒यः¦सोम॑चि॒त्राभि॑रू॒तिभिः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} अ॒भिविश्वा᳚नि॒काव्या᳚ || {25/30}{9.62.25}{9.3.2.25}{7.1.28.5}{453, 785, 8143} |
त्वंस॑मु॒द्रिया᳚,अ॒पो᳚¦ऽग्रि॒योवाच॑ई॒रय॑न् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} पव॑स्वविश्वमेजय || {26/30}{9.62.26}{9.3.2.26}{7.1.29.1}{454, 785, 8144} |
तुभ्ये॒माभुव॑नाकवे¦महि॒म्नेसो᳚मतस्थिरे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} तुभ्य॑मर्षन्ति॒सिन्ध॑वः || {27/30}{9.62.27}{9.3.2.27}{7.1.29.2}{455, 785, 8145} |
प्रते᳚दि॒वोनवृ॒ष्टयो॒¦धारा᳚यन्त्यस॒श्चतः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} अ॒भिशु॒क्रामु॑प॒स्तिर᳚म् || {28/30}{9.62.28}{9.3.2.28}{7.1.29.3}{456, 785, 8146} |
इन्द्रा॒येन्दुं᳚पुनीतनो॒¦ग्रंदक्षा᳚य॒साध॑नम् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} ई॒शा॒नंवी॒तिरा᳚धसम् || {29/30}{9.62.29}{9.3.2.29}{7.1.29.4}{457, 785, 8147} |
पव॑मानऋ॒तःक॒विः¦सोमः॑प॒वित्र॒मास॑दत् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री} दध॑त्स्तो॒त्रेसु॒वीर्य᳚म् || {30/30}{9.62.30}{9.3.2.30}{7.1.29.5}{458, 785, 8148} |
[63] आपवस्वेति त्रिंशदृचस्य सूक्तस्य काश्यपोनिध्रुविः पवमान सोमो गायत्री | |
आप॑वस्वसह॒स्रिणं᳚¦र॒यिंसो᳚मसु॒वीर्य᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒स्मेश्रवां᳚सिधारय || {1/30}{9.63.1}{9.3.3.1}{7.1.30.1}{459, 786, 8149} |
इष॒मूर्जं᳚चपिन्वस॒¦इन्द्रा᳚यमत्स॒रिन्त॑मः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} च॒मूष्वानिषी᳚दसि || {2/30}{9.63.2}{9.3.3.2}{7.1.30.2}{460, 786, 8150} |
सु॒तइन्द्रा᳚य॒विष्ण॑वे॒¦सोमः॑क॒लशे᳚,अक्षरत् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} मधु॑माँ,अस्तुवा॒यवे᳚ || {3/30}{9.63.3}{9.3.3.3}{7.1.30.3}{461, 786, 8151} |
ए॒ते,अ॑सृग्रमा॒शवो¦ऽति॒ह्वरां᳚सिब॒भ्रवः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} सोमा᳚ऋ॒तस्य॒धार॑या || {4/30}{9.63.4}{9.3.3.4}{7.1.30.4}{462, 786, 8152} |
इन्द्रं॒वर्ध᳚न्तो,अ॒प्तुरः॑¦कृ॒ण्वन्तो॒विश्व॒मार्य᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒प॒घ्नन्तो॒,अरा᳚व्णः || {5/30}{9.63.5}{9.3.3.5}{7.1.30.5}{463, 786, 8153} |
सु॒ता,अनु॒स्वमारजो॒¦ऽभ्य॑र्षन्तिब॒भ्रवः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्द्रं॒गच्छ᳚न्त॒इन्द॑वः || {6/30}{9.63.6}{9.3.3.6}{7.1.31.1}{464, 786, 8154} |
अ॒याप॑वस्व॒धार॑या॒¦यया॒सूर्य॒मरो᳚चयः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} हि॒न्वा॒नोमानु॑षीर॒पः || {7/30}{9.63.7}{9.3.3.7}{7.1.31.2}{465, 786, 8155} |
अयु॑क्त॒सूर॒एत॑शं॒¦पव॑मानोम॒नावधि॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒न्तरि॑क्षेण॒यात॑वे || {8/30}{9.63.8}{9.3.3.8}{7.1.31.3}{466, 786, 8156} |
उ॒तत्याह॒रितो॒दश॒¦सूरो᳚,अयुक्त॒यात॑वे |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्दु॒रिन्द्र॒इति॑ब्रु॒वन् || {9/30}{9.63.9}{9.3.3.9}{7.1.31.4}{467, 786, 8157} |
परी॒तोवा॒यवे᳚सु॒तं¦गिर॒इन्द्रा᳚यमत्स॒रम् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अव्यो॒वारे᳚षुसिञ्चत || {10/30}{9.63.10}{9.3.3.10}{7.1.31.5}{468, 786, 8158} |
पव॑मानवि॒दार॒यि¦म॒स्मभ्यं᳚सोमदु॒ष्टर᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} योदू॒णाशो᳚वनुष्य॒ता || {11/30}{9.63.11}{9.3.3.11}{7.1.32.1}{469, 786, 8159} |
अ॒भ्य॑र्षसह॒स्रिणं᳚¦र॒यिंगोम᳚न्तम॒श्विन᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒भिवाज॑मु॒तश्रवः॑ || {12/30}{9.63.12}{9.3.3.12}{7.1.32.2}{470, 786, 8160} |
सोमो᳚दे॒वोनसूर्यो¦ऽद्रि॑भिःपवतेसु॒तः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} दधा᳚नःक॒लशे॒रस᳚म् || {13/30}{9.63.13}{9.3.3.13}{7.1.32.3}{471, 786, 8161} |
ए॒तेधामा॒न्यार्या᳚¦शु॒क्रा,ऋ॒तस्य॒धार॑या |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} वाजं॒गोम᳚न्तमक्षरन् || {14/30}{9.63.14}{9.3.3.14}{7.1.32.4}{472, 786, 8162} |
सु॒ता,इन्द्रा᳚यव॒ज्रिणे॒¦सोमा᳚सो॒दध्या᳚शिरः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} प॒वित्र॒मत्य॑क्षरन् || {15/30}{9.63.15}{9.3.3.15}{7.1.32.5}{473, 786, 8163} |
प्रसो᳚म॒मधु॑मत्तमो¦रा॒ये,अ॑र्षप॒वित्र॒आ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} मदो॒योदे᳚व॒वीत॑मः || {16/30}{9.63.16}{9.3.3.16}{7.1.33.1}{474, 786, 8164} |
तमी᳚मृजन्त्या॒यवो॒¦हरिं᳚न॒दीषु॑वा॒जिन᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚यमत्स॒रम् || {17/30}{9.63.17}{9.3.3.17}{7.1.33.2}{475, 786, 8165} |
आप॑वस्व॒हिर᳚ण्यव॒¦दश्वा᳚वत्सोमवी॒रव॑त् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} वाजं॒गोम᳚न्त॒माभ॑र || {18/30}{9.63.18}{9.3.3.18}{7.1.33.3}{476, 786, 8166} |
परि॒वाजे॒नवा᳚ज॒यु¦मव्यो॒वारे᳚षुसिञ्चत |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्द्रा᳚य॒मधु॑मत्तमम् || {19/30}{9.63.19}{9.3.3.19}{7.1.33.4}{477, 786, 8167} |
क॒विंमृ॑जन्ति॒मर्ज्यं᳚¦धी॒भिर्विप्रा᳚,अव॒स्यवः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} वृषा॒कनि॑क्रदर्षति || {20/30}{9.63.20}{9.3.3.20}{7.1.33.5}{478, 786, 8168} |
वृष॑णंधी॒भिर॒प्तुरं॒¦सोम॑मृ॒तस्य॒धार॑या |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} म॒तीविप्राः॒सम॑स्वरन् || {21/30}{9.63.21}{9.3.3.21}{7.1.34.1}{479, 786, 8169} |
पव॑स्वदेवायु॒ष¦गिन्द्रं᳚गच्छतुते॒मदः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} वा॒युमारो᳚ह॒धर्म॑णा || {22/30}{9.63.22}{9.3.3.22}{7.1.34.2}{480, 786, 8170} |
पव॑मान॒नितो᳚शसे¦र॒यिंसो᳚मश्र॒वाय्य᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} प्रि॒यःस॑मु॒द्रमावि॑श || {23/30}{9.63.23}{9.3.3.23}{7.1.34.3}{481, 786, 8171} |
अ॒प॒घ्नन्प॑वसे॒मृधः॑¦क्रतु॒वित्सो᳚ममत्स॒रः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} नु॒दस्वादे᳚वयुं॒जन᳚म् || {24/30}{9.63.24}{9.3.3.24}{7.1.34.4}{482, 786, 8172} |
पव॑माना,असृक्षत॒¦सोमाः᳚शु॒क्रास॒इन्द॑वः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} अ॒भिविश्वा᳚नि॒काव्या᳚ || {25/30}{9.63.25}{9.3.3.25}{7.1.34.5}{483, 786, 8173} |
पव॑मानासआ॒शवः॑¦शु॒भ्रा,अ॑सृग्र॒मिन्द॑वः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} घ्नन्तो॒विश्वा॒,अप॒द्विषः॑ || {26/30}{9.63.26}{9.3.3.26}{7.1.35.1}{484, 786, 8174} |
पव॑मानादि॒वस्प¦र्य॒न्तरि॑क्षादसृक्षत |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} पृ॒थि॒व्या,अधि॒सान॑वि || {27/30}{9.63.27}{9.3.3.27}{7.1.35.2}{485, 786, 8175} |
पु॒ना॒नःसो᳚म॒धार॒ये¦न्दो॒विश्वा॒,अप॒स्रिधः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} ज॒हिरक्षां᳚सिसुक्रतो || {28/30}{9.63.28}{9.3.3.28}{7.1.35.3}{486, 786, 8176} |
अ॒प॒घ्नन्त्सो᳚मर॒क्षसो॒¦ऽभ्य॑र्ष॒कनि॑क्रदत् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} द्यु॒मन्तं॒शुष्म॑मुत्त॒मम् || {29/30}{9.63.29}{9.3.3.29}{7.1.35.4}{487, 786, 8177} |
अ॒स्मेवसू᳚निधारय॒¦सोम॑दि॒व्यानि॒पार्थि॑वा |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री} इन्दो॒विश्वा᳚नि॒वार्या᳚ || {30/30}{9.63.30}{9.3.3.30}{7.1.35.5}{488, 786, 8178} |
[64] वृषासोमेति त्रिंशदृचस्यसूक्तस्य मारीचः कश्यपः पवमानसोमोगायत्री | |
वृषा᳚सोमद्यु॒माँ,अ॑सि॒¦वृषा᳚देव॒वृष᳚व्रतः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} वृषा॒धर्मा᳚णिदधिषे || {1/30}{9.64.1}{9.3.4.1}{7.1.36.1}{489, 787, 8179} |
वृष्ण॑स्ते॒वृष्ण्यं॒शवो॒¦वृषा॒वनं॒वृषा॒मदः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} स॒त्यंवृ॑ष॒न्वृषेद॑सि || {2/30}{9.64.2}{9.3.4.2}{7.1.36.2}{490, 787, 8180} |
अश्वो॒नच॑क्रदो॒वृषा॒¦संगा,इ᳚न्दो॒समर्व॑तः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} विनो᳚रा॒येदुरो᳚वृधि || {3/30}{9.64.3}{9.3.4.3}{7.1.36.3}{491, 787, 8181} |
असृ॑क्षत॒प्रवा॒जिनो᳚¦ग॒व्यासोमा᳚सो,अश्व॒या |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} शु॒क्रासो᳚वीर॒याशवः॑ || {4/30}{9.64.4}{9.3.4.4}{7.1.36.4}{492, 787, 8182} |
शु॒म्भमा᳚ना,ऋता॒युभि᳚¦र्मृ॒ज्यमा᳚ना॒गभ॑स्त्योः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पव᳚न्ते॒वारे᳚,अ॒व्यये᳚ || {5/30}{9.64.5}{9.3.4.5}{7.1.36.5}{493, 787, 8183} |
तेविश्वा᳚दा॒शुषे॒वसु॒¦सोमा᳚दि॒व्यानि॒पार्थि॑वा |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पव᳚न्ता॒मान्तरि॑क्ष्या || {6/30}{9.64.6}{9.3.4.6}{7.1.37.1}{494, 787, 8184} |
पव॑मानस्यविश्ववि॒त्¦प्रते॒सर्गा᳚,असृक्षत |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सूर्य॑स्येव॒नर॒श्मयः॑ || {7/30}{9.64.7}{9.3.4.7}{7.1.37.2}{495, 787, 8185} |
के॒तुंकृ॒ण्वन्दि॒वस्परि॒¦विश्वा᳚रू॒पाभ्य॑र्षसि |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} स॒मु॒द्रःसो᳚मपिन्वसे || {8/30}{9.64.8}{9.3.4.8}{7.1.37.3}{496, 787, 8186} |
हि॒न्वा॒नोवाच॑मिष्यसि॒¦पव॑मान॒विध᳚र्मणि |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} अक्रा᳚न्दे॒वोनसूर्यः॑ || {9/30}{9.64.9}{9.3.4.9}{7.1.37.4}{497, 787, 8187} |
इन्दुः॑पविष्ट॒चेत॑नः¦प्रि॒यःक॑वी॒नांम॒ती |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सृ॒जदश्वं᳚र॒थीरि॑व || {10/30}{9.64.10}{9.3.4.10}{7.1.37.5}{498, 787, 8188} |
ऊ॒र्मिर्यस्ते᳚प॒वित्र॒आ¦दे᳚वा॒वीःप॒र्यक्ष॑रत् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सीद᳚न्नृ॒तस्य॒योनि॒मा || {11/30}{9.64.11}{9.3.4.11}{7.1.38.1}{499, 787, 8189} |
सनो᳚,अर्षप॒वित्र॒आ¦मदो॒योदे᳚व॒वीत॑मः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} इन्द॒विन्द्रा᳚यपी॒तये᳚ || {12/30}{9.64.12}{9.3.4.12}{7.1.38.2}{500, 787, 8190} |
इ॒षेप॑वस्व॒धार॑या¦मृ॒ज्यमा᳚नोमनी॒षिभिः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} इन्दो᳚रु॒चाभिगा,इ॑हि || {13/30}{9.64.13}{9.3.4.13}{7.1.38.3}{501, 787, 8191} |
पु॒ना॒नोवरि॑वस्कृ॒ध्यू¦र्जं॒जना᳚यगिर्वणः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} हरे᳚सृजा॒नआ॒शिर᳚म् || {14/30}{9.64.14}{9.3.4.14}{7.1.38.4}{502, 787, 8192} |
पु॒ना॒नोदे॒ववी᳚तय॒¦इन्द्र॑स्ययाहिनिष्कृ॒तम् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} द्यु॒ता॒नोवा॒जिभि᳚र्य॒तः || {15/30}{9.64.15}{9.3.4.15}{7.1.38.5}{503, 787, 8193} |
प्रहि᳚न्वा॒नास॒इन्द॒वो¦ऽच्छा᳚समु॒द्रमा॒शवः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} धि॒याजू॒ता,अ॑सृक्षत || {16/30}{9.64.16}{9.3.4.16}{7.1.39.1}{504, 787, 8194} |
म॒र्मृ॒जा॒नास॑आ॒यवो॒¦वृथा᳚समु॒द्रमिन्द॑वः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} अग्म᳚न्नृ॒तस्य॒योनि॒मा || {17/30}{9.64.17}{9.3.4.17}{7.1.39.2}{505, 787, 8195} |
परि॑णोयाह्यस्म॒यु¦र्विश्वा॒वसू॒न्योज॑सा |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पा॒हिनः॒शर्म॑वी॒रव॑त् || {18/30}{9.64.18}{9.3.4.18}{7.1.39.3}{506, 787, 8196} |
मिमा᳚ति॒वह्नि॒रेत॑शः¦प॒दंयु॑जा॒नऋक्व॑भिः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} प्रयत्स॑मु॒द्रआहि॑तः || {19/30}{9.64.19}{9.3.4.19}{7.1.39.4}{507, 787, 8197} |
आयद्योनिं᳚हिर॒ण्यय॑¦मा॒शुरृ॒तस्य॒सीद॑ति |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} जहा॒त्यप्र॑चेतसः || {20/30}{9.64.20}{9.3.4.20}{7.1.39.5}{508, 787, 8198} |
अ॒भिवे॒ना,अ॑नूष॒ते¦य॑क्षन्ति॒प्रचे᳚तसः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} मज्ज॒न्त्यवि॑चेतसः || {21/30}{9.64.21}{9.3.4.21}{7.1.40.1}{509, 787, 8199} |
इन्द्रा᳚येन्दोम॒रुत्व॑ते॒¦पव॑स्व॒मधु॑मत्तमः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} ऋ॒तस्य॒योनि॑मा॒सद᳚म् || {22/30}{9.64.22}{9.3.4.22}{7.1.40.2}{510, 787, 8200} |
तंत्वा॒विप्रा᳚वचो॒विदः॒¦परि॑ष्कृण्वन्तिवे॒धसः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} संत्वा᳚मृजन्त्या॒यवः॑ || {23/30}{9.64.23}{9.3.4.23}{7.1.40.3}{511, 787, 8201} |
रसं᳚तेमि॒त्रो,अ᳚र्य॒मा¦पिब᳚न्ति॒वरु॑णःकवे |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पव॑मानस्यम॒रुतः॑ || {24/30}{9.64.24}{9.3.4.24}{7.1.40.4}{512, 787, 8202} |
त्वंसो᳚मविप॒श्चितं᳚¦पुना॒नोवाच॑मिष्यसि |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} इन्दो᳚स॒हस्र॑भर्णसम् || {25/30}{9.64.25}{9.3.4.25}{7.1.40.5}{513, 787, 8203} |
उ॒तोस॒हस्र॑भर्णसं॒¦वाचं᳚सोममख॒स्युव᳚म् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पु॒ना॒नइ᳚न्द॒वाभ॑र || {26/30}{9.64.26}{9.3.4.26}{7.1.41.1}{514, 787, 8204} |
पु॒ना॒नइ᳚न्दवेषां॒¦पुरु॑हूत॒जना᳚नाम् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} प्रि॒यःस॑मु॒द्रमावि॑श || {27/30}{9.64.27}{9.3.4.27}{7.1.41.2}{515, 787, 8205} |
दवि॑द्युतत्यारु॒चा¦प॑रि॒ष्टोभ᳚न्त्याकृ॒पा |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सोमाः᳚शु॒क्रागवा᳚शिरः || {28/30}{9.64.28}{9.3.4.28}{7.1.41.3}{516, 787, 8206} |
हि॒न्वा॒नोहे॒तृभि᳚र्य॒त¦आवाजं᳚वा॒ज्य॑क्रमीत् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} सीद᳚न्तोव॒नुषो᳚यथा || {29/30}{9.64.29}{9.3.4.29}{7.1.41.4}{517, 787, 8207} |
ऋ॒धक्सो᳚मस्व॒स्तये᳚¦संजग्मा॒नोदि॒वःक॒विः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री} पव॑स्व॒सूर्यो᳚दृ॒शे || {30/30}{9.64.30}{9.3.4.30}{7.1.41.5}{518, 787, 8208} |
[65] हिन्वन्तीति त्रिंशदृचस्य सूक्तस्य वारुणिर्भृगुः पवमानसोमोगायत्री | (अत्रभार्गवोजमदग्निः पाक्षिकः) (पवमान पारायण चतुर्थोध्यायः) |
हि॒न्वन्ति॒सूर॒मुस्र॑यः॒¦स्वसा᳚रोजा॒मय॒स्पति᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} म॒हामिन्दुं᳚मही॒युवः॑ || {1/30}{9.65.1}{9.3.5.1}{7.2.1.1}{519, 788, 8209} |
पव॑मानरु॒चारु॑चा¦दे॒वोदे॒वेभ्य॒स्परि॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} विश्वा॒वसू॒न्यावि॑श || {2/30}{9.65.2}{9.3.5.2}{7.2.1.2}{520, 788, 8210} |
आप॑वमानसुष्टु॒तिं¦वृ॒ष्टिंदे॒वेभ्यो॒दुवः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} इ॒षेप॑वस्वसं॒यत᳚म् || {3/30}{9.65.3}{9.3.5.3}{7.2.1.3}{521, 788, 8211} |
वृषा॒ह्यसि॑भा॒नुना᳚¦द्यु॒मन्तं᳚त्वाहवामहे |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} पव॑मानस्वा॒ध्यः॑ || {4/30}{9.65.4}{9.3.5.4}{7.2.1.4}{522, 788, 8212} |
आप॑वस्वसु॒वीर्यं॒¦मन्द॑मानःस्वायुध |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} इ॒होष्वि᳚न्द॒वाग॑हि || {5/30}{9.65.5}{9.3.5.5}{7.2.1.5}{523, 788, 8213} |
यद॒द्भिःप॑रिषि॒च्यसे᳚¦मृ॒ज्यमा᳚नो॒गभ॑स्त्योः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} द्रुणा᳚स॒धस्थ॑मश्नुषे || {6/30}{9.65.6}{9.3.5.6}{7.2.2.1}{524, 788, 8214} |
प्रसोमा᳚यव्यश्व॒वत्¦पव॑मानायगायत |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} म॒हेस॒हस्र॑चक्षसे || {7/30}{9.65.7}{9.3.5.7}{7.2.2.2}{525, 788, 8215} |
यस्य॒वर्णं᳚मधु॒श्चुतं॒¦हरिं᳚हि॒न्वन्त्यद्रि॑भिः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} इन्दु॒मिन्द्रा᳚यपी॒तये᳚ || {8/30}{9.65.8}{9.3.5.8}{7.2.2.3}{526, 788, 8216} |
तस्य॑तेवा॒जिनो᳚व॒यं¦विश्वा॒धना᳚निजि॒ग्युषः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} स॒खि॒त्वमावृ॑णीमहे || {9/30}{9.65.9}{9.3.5.9}{7.2.2.4}{527, 788, 8217} |
वृषा᳚पवस्व॒धार॑या¦म॒रुत्व॑तेचमत्स॒रः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} विश्वा॒दधा᳚न॒ओज॑सा || {10/30}{9.65.10}{9.3.5.10}{7.2.2.5}{528, 788, 8218} |
तंत्वा᳚ध॒र्तार॑मो॒ण्यो॒३॑(ओः॒)¦पव॑मानस्व॒र्दृश᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} हि॒न्वेवाजे᳚षुवा॒जिन᳚म् || {11/30}{9.65.11}{9.3.5.11}{7.2.3.1}{529, 788, 8219} |
अ॒याचि॒त्तोवि॒पानया॒¦हरिः॑पवस्व॒धार॑या |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} युजं॒वाजे᳚षुचोदय || {12/30}{9.65.12}{9.3.5.12}{7.2.3.2}{530, 788, 8220} |
आन॑इन्दोम॒हीमिषं॒¦पव॑स्ववि॒श्वद॑र्शतः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} अ॒स्मभ्यं᳚सोमगातु॒वित् || {13/30}{9.65.13}{9.3.5.13}{7.2.3.3}{531, 788, 8221} |
आक॒लशा᳚,अनूष॒ते¦न्दो॒धारा᳚भि॒रोज॑सा |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} एन्द्र॑स्यपी॒तये᳚विश || {14/30}{9.65.14}{9.3.5.14}{7.2.3.4}{532, 788, 8222} |
यस्य॑ते॒मद्यं॒रसं᳚¦ती॒व्रंदु॒हन्त्यद्रि॑भिः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} सप॑वस्वाभिमाति॒हा || {15/30}{9.65.15}{9.3.5.15}{7.2.3.5}{533, 788, 8223} |
राजा᳚मे॒धाभि॑रीयते॒¦पव॑मानोम॒नावधि॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} अ॒न्तरि॑क्षेण॒यात॑वे || {16/30}{9.65.16}{9.3.5.16}{7.2.4.1}{534, 788, 8224} |
आन॑इन्दोशत॒ग्विनं॒¦गवां॒पोषं॒स्वश्व्य᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} वहा॒भग॑त्तिमू॒तये᳚ || {17/30}{9.65.17}{9.3.5.17}{7.2.4.2}{535, 788, 8225} |
आनः॑सोम॒सहो॒जुवो᳚¦रू॒पंनवर्च॑सेभर |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} सु॒ष्वा॒णोदे॒ववी᳚तये || {18/30}{9.65.18}{9.3.5.18}{7.2.4.3}{536, 788, 8226} |
अर्षा᳚सोमद्यु॒मत्त॑मो॒¦ऽभिद्रोणा᳚नि॒रोरु॑वत् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} सीद᳚ञ्छ्ये॒नोनयोनि॒मा || {19/30}{9.65.19}{9.3.5.19}{7.2.4.4}{537, 788, 8227} |
अ॒प्सा,इन्द्रा᳚यवा॒यवे॒¦वरु॑णायम॒रुद्भ्यः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} सोमो᳚,अर्षति॒विष्ण॑वे || {20/30}{9.65.20}{9.3.5.20}{7.2.4.5}{538, 788, 8228} |
इषं᳚तो॒काय॑नो॒दध॑द॒¦स्मभ्यं᳚सोमवि॒श्वतः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} आप॑वस्वसह॒स्रिण᳚म् || {21/30}{9.65.21}{9.3.5.21}{7.2.5.1}{539, 788, 8229} |
येसोमा᳚सःपरा॒वति॒¦ये,अ᳚र्वा॒वति॑सुन्वि॒रे |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} येवा॒दःश᳚र्य॒णाव॑ति || {22/30}{9.65.22}{9.3.5.22}{7.2.5.2}{540, 788, 8230} |
यआ᳚र्जी॒केषु॒कृत्व॑सु॒¦येमध्ये᳚प॒स्त्या᳚नाम् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} येवा॒जने᳚षुप॒ञ्चसु॑ || {23/30}{9.65.23}{9.3.5.23}{7.2.5.3}{541, 788, 8231} |
तेनो᳚वृ॒ष्टिंदि॒वस्परि॒¦पव᳚न्ता॒मासु॒वीर्य᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} सु॒वा॒नादे॒वास॒इन्द॑वः || {24/30}{9.65.24}{9.3.5.24}{7.2.5.4}{542, 788, 8232} |
पव॑तेहर्य॒तोहरि॑¦र्गृणा॒नोज॒मद॑ग्निना |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} हि॒न्वा॒नोगोरधि॑त्व॒चि || {25/30}{9.65.25}{9.3.5.25}{7.2.5.5}{543, 788, 8233} |
प्रशु॒क्रासो᳚वयो॒जुवो᳚¦हिन्वा॒नासो॒नसप्त॑यः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} श्री॒णा॒ना,अ॒प्सुमृ᳚ञ्जत || {26/30}{9.65.26}{9.3.5.26}{7.2.6.1}{544, 788, 8234} |
तंत्वा᳚सु॒तेष्वा॒भुवो᳚¦हिन्वि॒रेदे॒वता᳚तये |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} सप॑वस्वा॒नया᳚रु॒चा || {27/30}{9.65.27}{9.3.5.27}{7.2.6.2}{545, 788, 8235} |
आते॒दक्षं᳚मयो॒भुवं॒¦वह्नि॑म॒द्यावृ॑णीमहे |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} पान्त॒मापु॑रु॒स्पृह᳚म् || {28/30}{9.65.28}{9.3.5.28}{7.2.6.3}{546, 788, 8236} |
आम॒न्द्रमावरे᳚ण्य॒¦माविप्र॒माम॑नी॒षिण᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} पान्त॒मापु॑रु॒स्पृह᳚म् || {29/30}{9.65.29}{9.3.5.29}{7.2.6.4}{547, 788, 8237} |
आर॒यिमासु॑चे॒तुन॒¦मासु॑क्रतोत॒नूष्वा |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री} पान्त॒मापु॑रु॒स्पृह᳚म् || {30/30}{9.65.30}{9.3.5.30}{7.2.6.5}{548, 788, 8238} |
[66] पवस्वेति त्रिंशदृचस्य सूक्तस्य शतंवैखानसाः पवमानसोम एकोनविंश्यादितिसृणामग्निः पवमानोगायत्र्यष्टादश्यनुष्टुप् (शतं वैखानसाएतेस्वायंभुवाः अतएषांगोत्रंनास्तिएवमग्रेपिनारायणादयऊह्याः) | |
पव॑स्वविश्वचर्षणे॒¦ऽभिविश्वा᳚नि॒काव्या᳚ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} सखा॒सखि॑भ्य॒ईड्यः॑ || {1/30}{9.66.1}{9.3.6.1}{7.2.7.1}{549, 789, 8239} |
ताभ्यां॒विश्व॑स्यराजसि॒¦येप॑वमान॒धाम॑नी |{शतं वैखानसाः | पवमानः सोमः | गायत्री} प्र॒ती॒चीसो᳚मत॒स्थतुः॑ || {2/30}{9.66.2}{9.3.6.2}{7.2.7.2}{550, 789, 8240} |
परि॒धामा᳚नि॒यानि॑ते॒¦त्वंसो᳚मासिवि॒श्वतः॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} पव॑मानऋ॒तुभिः॑कवे || {3/30}{9.66.3}{9.3.6.3}{7.2.7.3}{551, 789, 8241} |
पव॑स्वज॒नय॒न्निषो॒¦ऽभिविश्वा᳚नि॒वार्या᳚ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} सखा॒सखि॑भ्यऊ॒तये᳚ || {4/30}{9.66.4}{9.3.6.4}{7.2.7.4}{552, 789, 8242} |
तव॑शु॒क्रासो᳚,अ॒र्चयो᳚¦दि॒वस्पृ॒ष्ठेवित᳚न्वते |{शतं वैखानसाः | पवमानः सोमः | गायत्री} प॒वित्रं᳚सोम॒धाम॑भिः || {5/30}{9.66.5}{9.3.6.5}{7.2.7.5}{553, 789, 8243} |
तवे॒मेस॒प्तसिन्ध॑वः¦प्र॒शिषं᳚सोमसिस्रते |{शतं वैखानसाः | पवमानः सोमः | गायत्री} तुभ्यं᳚धावन्तिधे॒नवः॑ || {6/30}{9.66.6}{9.3.6.6}{7.2.8.1}{554, 789, 8244} |
प्रसो᳚मयाहि॒धार॑या¦सु॒तइन्द्रा᳚यमत्स॒रः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} दधा᳚नो॒,अक्षि॑ति॒श्रवः॑ || {7/30}{9.66.7}{9.3.6.7}{7.2.8.2}{555, 789, 8245} |
समु॑त्वाधी॒भिर॑स्वरन्¦हिन्व॒तीःस॒प्तजा॒मयः॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} विप्र॑मा॒जावि॒वस्व॑तः || {8/30}{9.66.8}{9.3.6.8}{7.2.8.3}{556, 789, 8246} |
मृ॒जन्ति॑त्वा॒सम॒ग्रुवो¦ऽव्ये᳚जी॒रावधि॒ष्वणि॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} रे॒भोयद॒ज्यसे॒वने᳚ || {9/30}{9.66.9}{9.3.6.9}{7.2.8.4}{557, 789, 8247} |
पव॑मानस्यतेकवे॒¦वाजि॒न्त्सर्गा᳚,असृक्षत |{शतं वैखानसाः | पवमानः सोमः | गायत्री} अर्व᳚न्तो॒नश्र॑व॒स्यवः॑ || {10/30}{9.66.10}{9.3.6.10}{7.2.8.5}{558, 789, 8248} |
अच्छा॒कोशं᳚मधु॒श्चुत॒¦मसृ॑ग्रं॒वारे᳚,अ॒व्यये᳚ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} अवा᳚वशन्तधी॒तयः॑ || {11/30}{9.66.11}{9.3.6.11}{7.2.9.1}{559, 789, 8249} |
अच्छा᳚समु॒द्रमिन्द॒वो¦ऽस्तं॒गावो॒नधे॒नवः॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री} अग्म᳚न्नृ॒तस्य॒योनि॒मा || {12/30}{9.66.12}{9.3.6.12}{7.2.9.2}{560, 789, 8250} |
प्रण॑इन्दोम॒हेरण॒¦आपो᳚,अर्षन्ति॒सिन्ध॑वः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} यद्गोभि᳚र्वासयि॒ष्यसे᳚ || {13/30}{9.66.13}{9.3.6.13}{7.2.9.3}{561, 789, 8251} |
अस्य॑तेस॒ख्येव॒य¦मिय॑क्षन्त॒स्त्वोत॑यः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} इन्दो᳚सखि॒त्वमु॑श्मसि || {14/30}{9.66.14}{9.3.6.14}{7.2.9.4}{562, 789, 8252} |
आप॑वस्व॒गवि॑ष्टये¦म॒हेसो᳚मनृ॒चक्ष॑से |{शतं वैखानसाः | पवमानः सोमः | गायत्री} एन्द्र॑स्यज॒ठरे᳚विश || {15/30}{9.66.15}{9.3.6.15}{7.2.9.5}{563, 789, 8253} |
म॒हाँ,अ॑सिसोम॒ज्येष्ठ॑¦उ॒ग्राणा᳚मिन्द॒ओजि॑ष्ठः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} युध्वा॒सञ्छश्व॑ज्जिगेथ || {16/30}{9.66.16}{9.3.6.16}{7.2.10.1}{564, 789, 8254} |
यउ॒ग्रेभ्य॑श्चि॒दोजी᳚या॒ञ्¦छूरे᳚भ्यश्चि॒च्छूर॑तरः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} भू॒रि॒दाभ्य॑श्चि॒न्मंही᳚यान् || {17/30}{9.66.17}{9.3.6.17}{7.2.10.2}{565, 789, 8255} |
त्वंसो᳚म॒सूर॒एष॑¦स्तो॒कस्य॑सा॒तात॒नूना᳚म् |{शतं वैखानसाः | पवमानः सोमः | अनुष्टुप्} वृ॒णी॒महे᳚स॒ख्याय॑¦वृणी॒महे॒युज्या᳚य || {18/30}{9.66.18}{9.3.6.18}{7.2.10.3}{566, 789, 8256} |
अग्न॒आयूं᳚षिपवस॒¦आसु॒वोर्ज॒मिषं᳚चनः |{शतं वैखानसाः | पवमानोग्निः | गायत्री} आ॒रेबा᳚धस्वदु॒च्छुना᳚म् || {19/30}{9.66.19}{9.3.6.19}{7.2.10.4}{567, 789, 8257} |
अ॒ग्निरृषिः॒पव॑मानः॒¦पाञ्च॑जन्यःपु॒रोहि॑तः |{शतं वैखानसाः | पवमानोग्निः | गायत्री} तमी᳚महेमहाग॒यम् || {20/30}{9.66.20}{9.3.6.20}{7.2.10.5}{568, 789, 8258} |
अग्ने॒पव॑स्व॒स्वपा᳚,¦अ॒स्मेवर्चः॑सु॒वीर्य᳚म् |{शतं वैखानसाः | पवमानोग्निः | गायत्री} दध॑द्र॒यिंमयि॒पोष᳚म् || {21/30}{9.66.21}{9.3.6.21}{7.2.11.1}{569, 789, 8259} |
पव॑मानो॒,अति॒स्रिधो॒¦ऽभ्य॑र्षतिसुष्टु॒तिम् |{शतं वैखानसाः | पवमानः सोमः | गायत्री} सूरो॒नवि॒श्वद॑र्शतः || {22/30}{9.66.22}{9.3.6.22}{7.2.11.2}{570, 789, 8260} |
सम᳚र्मृजा॒नआ॒युभिः॒¦प्रय॑स्वा॒न्प्रय॑सेहि॒तः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} इन्दु॒रत्यो᳚विचक्ष॒णः || {23/30}{9.66.23}{9.3.6.23}{7.2.11.3}{571, 789, 8261} |
पव॑मानऋ॒तंबृ॒ह¦च्छु॒क्रंज्योति॑रजीजनत् |{शतं वैखानसाः | पवमानः सोमः | गायत्री} कृ॒ष्णातमां᳚सि॒जङ्घ॑नत् || {24/30}{9.66.24}{9.3.6.24}{7.2.11.4}{572, 789, 8262} |
पव॑मानस्य॒जङ्घ्न॑तो॒¦हरे᳚श्च॒न्द्रा,अ॑सृक्षत |{शतं वैखानसाः | पवमानः सोमः | गायत्री} जी॒रा,अ॑जि॒रशो᳚चिषः || {25/30}{9.66.25}{9.3.6.25}{7.2.11.5}{573, 789, 8263} |
पव॑मानोर॒थीत॑मः¦शु॒भ्रेभिः॑शु॒भ्रश॑स्तमः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} हरि॑श्चन्द्रोम॒रुद्ग॑णः || {26/30}{9.66.26}{9.3.6.26}{7.2.12.1}{574, 789, 8264} |
पव॑मानो॒व्य॑श्नवद्¦र॒श्मिभि᳚र्वाज॒सात॑मः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} दध॑त्स्तो॒त्रेसु॒वीर्य᳚म् || {27/30}{9.66.27}{9.3.6.27}{7.2.12.2}{575, 789, 8265} |
प्रसु॑वा॒नइन्दु॑रक्षाः¦प॒वित्र॒मत्य॒व्यय᳚म् |{शतं वैखानसाः | पवमानः सोमः | गायत्री} पु॒ना॒नइन्दु॒रिन्द्र॒मा || {28/30}{9.66.28}{9.3.6.28}{7.2.12.3}{576, 789, 8266} |
ए॒षसोमो॒,अधि॑त्व॒चि¦गवां᳚क्रीळ॒त्यद्रि॑भिः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} इन्द्रं॒मदा᳚य॒जोहु॑वत् || {29/30}{9.66.29}{9.3.6.29}{7.2.12.4}{577, 789, 8267} |
यस्य॑तेद्यु॒म्नव॒त्पयः॒¦पव॑मा॒नाभृ॑तंदि॒वः |{शतं वैखानसाः | पवमानः सोमः | गायत्री} तेन॑नोमृळजी॒वसे᳚ || {30/30}{9.66.30}{9.3.6.30}{7.2.12.5}{578, 789, 8268} |
[67] त्वंसोमासीति द्वात्रिंशदृचस्य सूक्तस्य आद्यानांसप्तानांतृचानांभरद्वाजकश्यपगोतमात्रिविश्वामित्र जमदग्निवसिष्ठा ऋषयः शिष्टानामांगिरसः पवित्रऋषिः (अत्रवसिष्ठोवापवित्रवसिष्ठौवेतिविपक्षौ) पवमानसोमोदेवता दशम्यादितिसृणांपूषावा यत्तेपवित्रमित्यादिपंचानामग्निः अंत्ययोर्द्वयोः पावमान्यधेतागायत्री षोडश्याद्यास्तिस्रोद्विपदागायत्र्यः त्रिंशीपुरउष्णिक् सप्तविंश्येकत्रिंशीद्वात्रिंश्योनुष्टुभः |( पंचविंश्यादितिसृणांक्रमात्सविताग्निसवितारौविश्वेदेवाइतिदेवताअग्निनासह विकल्पंते ) | |
त्वंसो᳚मासिधार॒यु¦र्म॒न्द्रओजि॑ष्ठो,अध्व॒रे |{भरद्वाजः | पवमानः सोमः | गायत्री} पव॑स्वमंह॒यद्र॑यिः || {1/32}{9.67.1}{9.3.7.1}{7.2.13.1}{579, 790, 8269} |
त्वंसु॒तोनृ॒माद॑नो¦दध॒न्वान्म॑त्स॒रिन्त॑मः |{भरद्वाजः | पवमानः सोमः | गायत्री} इन्द्रा᳚यसू॒रिरन्ध॑सा || {2/32}{9.67.2}{9.3.7.2}{7.2.13.2}{580, 790, 8270} |
त्वंसु॑ष्वा॒णो,अद्रि॑भि¦र॒भ्य॑र्ष॒कनि॑क्रदत् |{भरद्वाजः | पवमानः सोमः | गायत्री} द्यु॒मन्तं॒शुष्म॑मुत्त॒मम् || {3/32}{9.67.3}{9.3.7.3}{7.2.13.3}{581, 790, 8271} |
इन्दु᳚र्हिन्वा॒नो,अ॑र्षति¦ति॒रोवारा᳚ण्य॒व्यया᳚ |{कश्यपः | पवमानः सोमः | गायत्री} हरि॒र्वाज॑मचिक्रदत् || {4/32}{9.67.4}{9.3.7.4}{7.2.13.4}{582, 790, 8272} |
इन्दो॒व्यव्य॑मर्षसि॒¦विश्रवां᳚सि॒विसौभ॑गा |{कश्यपः | पवमानः सोमः | गायत्री} विवाजा᳚न्त्सोम॒गोम॑तः || {5/32}{9.67.5}{9.3.7.5}{7.2.13.5}{583, 790, 8273} |
आन॑इन्दोशत॒ग्विनं᳚¦र॒यिंगोम᳚न्तम॒श्विन᳚म् |{कश्यपः | पवमानः सोमः | गायत्री} भरा᳚सोमसह॒स्रिण᳚म् || {6/32}{9.67.6}{9.3.7.6}{7.2.14.1}{584, 790, 8274} |
पव॑मानास॒इन्द॑व¦स्ति॒रःप॒वित्र॑मा॒शवः॑ |{गोतमः | पवमानः सोमः | गायत्री} इन्द्रं॒यामे᳚भिराशत || {7/32}{9.67.7}{9.3.7.7}{7.2.14.2}{585, 790, 8275} |
क॒कु॒हःसो॒म्योरस॒¦इन्दु॒रिन्द्रा᳚यपू॒र्व्यः |{गोतमः | पवमानः सोमः | गायत्री} आ॒युःप॑वतआ॒यवे᳚ || {8/32}{9.67.8}{9.3.7.8}{7.2.14.3}{586, 790, 8276} |
हि॒न्वन्ति॒सूर॒मुस्र॑यः॒¦पव॑मानंमधु॒श्चुत᳚म् |{गोतमः | पवमानः सोमः | गायत्री} अ॒भिगि॒रासम॑स्वरन् || {9/32}{9.67.9}{9.3.7.9}{7.2.14.4}{587, 790, 8277} |
अ॒वि॒तानो᳚,अ॒जाश्वः॑¦पू॒षायाम॑नियामनि |{अत्रिः | पवमानः सोमः पूषा वा | गायत्री} आभ॑क्षत्क॒न्या᳚सुनः || {10/32}{9.67.10}{9.3.7.10}{7.2.14.5}{588, 790, 8278} |
अ॒यंसोमः॑कप॒र्दिने᳚¦घृ॒तंनप॑वते॒मधु॑ |{अत्रिः | पवमानः सोमः पूषा वा | गायत्री} आभ॑क्षत्क॒न्या᳚सुनः || {11/32}{9.67.11}{9.3.7.11}{7.2.15.1}{589, 790, 8279} |
अ॒यंत॑आघृणेसु॒तो¦घृ॒तंनप॑वते॒शुचि॑ |{अत्रिः | पवमानः सोमः पूषा वा | गायत्री} आभ॑क्षत्क॒न्या᳚सुनः || {12/32}{9.67.12}{9.3.7.12}{7.2.15.2}{590, 790, 8280} |
वा॒चोज॒न्तुःक॑वी॒नां¦पव॑स्वसोम॒धार॑या |{विश्वामित्रः | पवमानः सोमः | गायत्री} दे॒वेषु॑रत्न॒धा,अ॑सि || {13/32}{9.67.13}{9.3.7.13}{7.2.15.3}{591, 790, 8281} |
आक॒लशे᳚षुधावति¦श्ये॒नोवर्म॒विगा᳚हते |{विश्वामित्रः | पवमानः सोमः | गायत्री} अ॒भिद्रोणा॒कनि॑क्रदत् || {14/32}{9.67.14}{9.3.7.14}{7.2.15.4}{592, 790, 8282} |
परि॒प्रसो᳚मते॒रसो¦ऽस॑र्जिक॒लशे᳚सु॒तः |{विश्वामित्रः | पवमानः सोमः | गायत्री} श्ये॒नोनत॒क्तो,अ॑र्षति || {15/32}{9.67.15}{9.3.7.15}{7.2.15.5}{593, 790, 8283} |
पव॑स्वसोमम॒न्दय॒¦न्निन्द्रा᳚य॒मधु॑मत्तमः || {जमदग्निः | पवमानः सोमः | द्विपदा गायत्री}{16/32}{9.67.16}{9.3.7.16}{7.2.16.1}{594, 790, 8284} |
असृ॑ग्रन्दे॒ववी᳚तये¦वाज॒यन्तो॒रथा᳚,इव || {जमदग्निः | पवमानः सोमः | द्विपदा गायत्री}{17/32}{9.67.17}{9.3.7.17}{7.2.16.2}{595, 790, 8285} |
तेसु॒तासो᳚म॒दिन्त॑माः¦शु॒क्रावा॒युम॑सृक्षत || {जमदग्निः | पवमानः सोमः | द्विपदा गायत्री}{18/32}{9.67.18}{9.3.7.18}{7.2.16.3}{596, 790, 8286} |
ग्राव्णा᳚तु॒न्नो,अ॒भिष्टु॑तः¦प॒वित्रं᳚सोमगच्छसि |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} दध॑त्स्तो॒त्रेसु॒वीर्य᳚म् || {19/32}{9.67.19}{9.3.7.19}{7.2.16.4}{597, 790, 8287} |
ए॒षतु॒न्नो,अ॒भिष्टु॑तः¦प॒वित्र॒मति॑गाहते |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} र॒क्षो॒हावार॑म॒व्यय᳚म् || {20/32}{9.67.20}{9.3.7.20}{7.2.16.5}{598, 790, 8288} |
यदन्ति॒यच्च॑दूर॒के¦भ॒यंवि॒न्दति॒मामि॒ह |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} पव॑मान॒वितज्ज॑हि || {21/32}{9.67.21}{9.3.7.21}{7.2.17.1}{599, 790, 8289} |
पव॑मानः॒सो,अ॒द्यनः॑¦प॒वित्रे᳚ण॒विच॑र्षणिः |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} यःपो॒तासपु॑नातुनः || {22/32}{9.67.22}{9.3.7.22}{7.2.17.2}{600, 790, 8290} |
यत्ते᳚प॒वित्र॑म॒र्चि¦ष्यग्ने॒वित॑तम॒न्तरा |{आंगिरसः पवित्रः | अग्निः | गायत्री} ब्रह्म॒तेन॑पुनीहिनः || {23/32}{9.67.23}{9.3.7.23}{7.2.17.3}{601, 790, 8291} |
यत्ते᳚प॒वित्र॑मर्चि॒व¦दग्ने॒तेन॑पुनीहिनः |{आंगिरसः पवित्रः | अग्निः | गायत्री} ब्र॒ह्म॒स॒वैःपु॑नीहिनः || {24/32}{9.67.24}{9.3.7.24}{7.2.17.4}{602, 790, 8292} |
उ॒भाभ्यां᳚देवसवितः¦प॒वित्रे᳚णस॒वेन॑च |{आंगिरसः पवित्रः | अग्निः | गायत्री} मांपु॑नीहिवि॒श्वतः॑ || {25/32}{9.67.25}{9.3.7.25}{7.2.17.5}{603, 790, 8293} |
त्रि॒भिष्ट्वंदे᳚वसवित॒¦र्वर्षि॑ष्ठैःसोम॒धाम॑भिः |{आंगिरसः पवित्रः | अग्निः | गायत्री} अग्ने॒दक्षैः᳚पुनीहिनः || {26/32}{9.67.26}{9.3.7.26}{7.2.18.1}{604, 790, 8294} |
पु॒नन्तु॒मांदे᳚वज॒नाः¦पु॒नन्तु॒वस॑वोधि॒या |{आंगिरसः पवित्रः | अग्निः | अनुष्टुप्} विश्वे᳚देवाःपुनी॒तमा॒¦जात॑वेदःपुनी॒हिमा᳚ || {27/32}{9.67.27}{9.3.7.27}{7.2.18.2}{605, 790, 8295} |
प्रप्या᳚यस्व॒प्रस्य᳚न्दस्व॒¦सोम॒विश्वे᳚भिरं॒शुभिः॑ |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} दे॒वेभ्य॑उत्त॒मंह॒विः || {28/32}{9.67.28}{9.3.7.28}{7.2.18.3}{606, 790, 8296} |
उप॑प्रि॒यंपनि॑प्नतं॒¦युवा᳚नमाहुती॒वृध᳚म् |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री} अग᳚न्म॒बिभ्र॑तो॒नमः॑ || {29/32}{9.67.29}{9.3.7.29}{7.2.18.4}{607, 790, 8297} |
अ॒लाय्य॑स्यपर॒शुर्न॑नाश॒त¦माप॑वस्वदेवसोम |{आंगिरसः पवित्रः | पवमानः सोमः | पुर उष्णिक्} आ॒खुंचि॑दे॒वदे᳚वसोम || {30/32}{9.67.30}{9.3.7.30}{7.2.18.5}{608, 790, 8298} |
यःपा᳚वमा॒नीर॒ध्ये¦त्यृषि॑भिः॒सम्भृ॑तं॒रस᳚म् |{आंगिरसः पवित्रः | पावमान्य धेतः | अनुष्टुप्} सर्वं॒सपू॒तम॑श्नाति¦स्वदि॒तंमा᳚त॒रिश्व॑ना || {31/32}{9.67.31}{9.3.7.31}{7.2.18.6}{609, 790, 8299} |
पा॒व॒मा॒नीर्यो,अ॒ध्ये¦त्यृषि॑भिः॒सम्भृ॑तं॒रस᳚म् |{आंगिरसः पवित्रः | पावमान्य धेतः | अनुष्टुप्} तस्मै॒सर॑स्वतीदुहे¦क्षी॒रंस॒र्पिर्मधू᳚द॒कम् || {32/32}{9.67.32}{9.3.7.32}{7.2.18.7}{610, 790, 8300} |
[68] प्रदेवमिति दशर्चस्य सूक्तस्य भालंदनो वत्सप्रिः पवमानसोमोजगत्यंत्यात्रिष्टुप् | |
प्रदे॒वमच्छा॒मधु॑मन्त॒इन्द॒वोऽसि॑ष्यदन्त॒गाव॒आनधे॒नवः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} ब॒र्हि॒षदो᳚वच॒नाव᳚न्त॒ऊध॑भिःपरि॒स्रुत॑मु॒स्रिया᳚नि॒र्णिजं᳚धिरे || {1/10}{9.68.1}{9.4.1.1}{7.2.19.1}{611, 791, 8301} |
सरोरु॑वद॒भिपूर्वा᳚,अचिक्रददुपा॒रुहः॑श्र॒थय᳚न्त्स्वादते॒हरिः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} ति॒रःप॒वित्रं᳚परि॒यन्नु॒रुज्रयो॒निशर्या᳚णिदधतेदे॒वआवर᳚म् || {2/10}{9.68.2}{9.4.1.2}{7.2.19.2}{612, 791, 8302} |
वियोम॒मेय॒म्या᳚संय॒तीमदः॑साकं॒वृधा॒पय॑सापिन्व॒दक्षि॑ता |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} म॒ही,अ॑पा॒रेरज॑सीवि॒वेवि॑ददभि॒व्रज॒न्नक्षि॑तं॒पाज॒आद॑दे || {3/10}{9.68.3}{9.4.1.3}{7.2.19.3}{613, 791, 8303} |
समा॒तरा᳚वि॒चर᳚न्वा॒जय᳚न्न॒पःप्रमेधि॑रःस्व॒धया᳚पिन्वतेप॒दम् |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} अं॒शुर्यवे᳚नपिपिशेय॒तोनृभिः॒संजा॒मिभि॒र्नस॑ते॒रक्ष॑ते॒शिरः॑ || {4/10}{9.68.4}{9.4.1.4}{7.2.19.4}{614, 791, 8304} |
संदक्षे᳚ण॒मन॑साजायतेक॒विरृ॒तस्य॒गर्भो॒निहि॑तोय॒माप॒रः |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} यूना᳚ह॒सन्ता᳚प्रथ॒मंविज॑ज्ञतु॒र्गुहा᳚हि॒तंजनि॑म॒नेम॒मुद्य॑तम् || {5/10}{9.68.5}{9.4.1.5}{7.2.19.5}{615, 791, 8305} |
म॒न्द्रस्य॑रू॒पंवि॑विदुर्मनी॒षिणः॑श्ये॒नोयदन्धो॒,अभ॑रत्परा॒वतः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} तंम॑र्जयन्तसु॒वृधं᳚न॒दीष्वाँ,उ॒शन्त॑मं॒शुंप॑रि॒यन्त॑मृ॒ग्मिय᳚म् || {6/10}{9.68.6}{9.4.1.6}{7.2.20.1}{616, 791, 8306} |
त्वांमृ॑जन्ति॒दश॒योष॑णःसु॒तंसोम॒ऋषि॑भिर्म॒तिभि॑र्धी॒तिभि᳚र्हि॒तम् |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} अव्यो॒वारे᳚भिरु॒तदे॒वहू᳚तिभि॒र्नृभि᳚र्य॒तोवाज॒माद॑र्षिसा॒तये᳚ || {7/10}{9.68.7}{9.4.1.7}{7.2.20.2}{617, 791, 8307} |
प॒रि॒प्र॒यन्तं᳚व॒य्यं᳚सुषं॒सदं॒सोमं᳚मनी॒षा,अ॒भ्य॑नूषत॒स्तुभः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} योधार॑या॒मधु॑माँ,ऊ॒र्मिणा᳚दि॒वइय॑र्ति॒वाचं᳚रयि॒षाळम॑र्त्यः || {8/10}{9.68.8}{9.4.1.8}{7.2.20.3}{618, 791, 8308} |
अ॒यंदि॒वइ॑यर्ति॒विश्व॒मारजः॒सोमः॑पुना॒नःक॒लशे᳚षुसीदति |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती} अ॒द्भिर्गोभि᳚र्मृज्यते॒,अद्रि॑भिःसु॒तःपु॑ना॒नइन्दु॒र्वरि॑वोविदत्प्रि॒यम् || {9/10}{9.68.9}{9.4.1.9}{7.2.20.4}{619, 791, 8309} |
ए॒वानः॑सोमपरिषि॒च्यमा᳚नो॒वयो॒दध॑च्चि॒त्रत॑मंपवस्व |{भालंदनो वत्सप्रिः | पवमानः सोमः | त्रिष्टुप्} अ॒द्वे॒षेद्यावा᳚पृथि॒वीहु॑वेम॒देवा᳚ध॒त्तर॒यिम॒स्मेसु॒वीर᳚म् || {10/10}{9.68.10}{9.4.1.10}{7.2.20.5}{620, 791, 8310} |
[69] इषुर्नेति दशर्चस्य सूक्तस्यांगिरसोहिरण्यस्तूपः पवमानसोमोजगत्यंत्येद्वेत्रिष्टुभौ | |
इषु॒र्नधन्व॒न्प्रति॑धीयतेम॒तिर्व॒त्सोनमा॒तुरुप॑स॒र्ज्यूध॑नि |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} उ॒रुधा᳚रेवदुहे॒,अग्र॑आय॒त्यस्य᳚व्र॒तेष्वपि॒सोम॑इष्यते || {1/10}{9.69.1}{9.4.2.1}{7.2.21.1}{621, 792, 8311} |
उपो᳚म॒तिःपृ॒च्यते᳚सि॒च्यते॒मधु॑म॒न्द्राज॑नीचोदते,अ॒न्तरा॒सनि॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} पव॑मानःसंत॒निःप्र॑घ्न॒तामि॑व॒मधु॑मान्द्र॒प्सःपरि॒वार॑मर्षति || {2/10}{9.69.2}{9.4.2.2}{7.2.21.2}{622, 792, 8312} |
अव्ये᳚वधू॒युःप॑वते॒परि॑त्व॒चिश्र॑थ्नी॒तेन॒प्तीरदि॑तेरृ॒तंय॒ते |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} हरि॑रक्रान्यज॒तःसं᳚य॒तोमदो᳚नृ॒म्णाशिशा᳚नोमहि॒षोनशो᳚भते || {3/10}{9.69.3}{9.4.2.3}{7.2.21.3}{623, 792, 8313} |
उ॒क्षामि॑माति॒प्रति॑यन्तिधे॒नवो᳚दे॒वस्य॑दे॒वीरुप॑यन्तिनिष्कृ॒तम् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} अत्य॑क्रमी॒दर्जु॑नं॒वार॑म॒व्यय॒मत्कं॒ननि॒क्तंपरि॒सोमो᳚,अव्यत || {4/10}{9.69.4}{9.4.2.4}{7.2.21.4}{624, 792, 8314} |
अमृ॑क्तेन॒रुश॑ता॒वास॑सा॒हरि॒रम॑र्त्योनिर्णिजा॒नःपरि᳚व्यत |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} दि॒वस्पृ॒ष्ठंब॒र्हणा᳚नि॒र्णिजे᳚कृतोप॒स्तर॑णंच॒म्वो᳚र्नभ॒स्मय᳚म् || {5/10}{9.69.5}{9.4.2.5}{7.2.21.5}{625, 792, 8315} |
सूर्य॑स्येवर॒श्मयो᳚द्रावयि॒त्नवो᳚मत्स॒रासः॑प्र॒सुपः॑सा॒कमी᳚रते |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} तन्तुं᳚त॒तंपरि॒सर्गा᳚सआ॒शवो॒नेन्द्रा᳚दृ॒तेप॑वते॒धाम॒किंच॒न || {6/10}{9.69.6}{9.4.2.6}{7.2.22.1}{626, 792, 8316} |
सिन्धो᳚रिवप्रव॒णेनि॒म्नआ॒शवो॒वृष॑च्युता॒मदा᳚सोगा॒तुमा᳚शत |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} शंनो᳚निवे॒शेद्वि॒पदे॒चतु॑ष्पदे॒ऽस्मेवाजाः᳚सोमतिष्ठन्तुकृ॒ष्टयः॑ || {7/10}{9.69.7}{9.4.2.7}{7.2.22.2}{627, 792, 8317} |
आनः॑पवस्व॒वसु॑म॒द्धिर᳚ण्यव॒दश्वा᳚व॒द्गोम॒द्यव॑मत्सु॒वीर्य᳚म् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती} यू॒यंहिसो᳚मपि॒तरो॒मम॒स्थन॑दि॒वोमू॒र्धानः॒प्रस्थि॑तावय॒स्कृतः॑ || {8/10}{9.69.8}{9.4.2.8}{7.2.22.3}{628, 792, 8318} |
ए॒तेसोमाः॒पव॑मानास॒इन्द्रं॒रथा᳚,इव॒प्रय॑युःसा॒तिमच्छ॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | त्रिष्टुप्} सु॒ताःप॒वित्र॒मति॑य॒न्त्यव्यं᳚हि॒त्वीव॒व्रिंह॒रितो᳚वृ॒ष्टिमच्छ॑ || {9/10}{9.69.9}{9.4.2.9}{7.2.22.4}{629, 792, 8319} |
इन्द॒विन्द्रा᳚यबृह॒तेप॑वस्वसुमृळी॒को,अ॑नव॒द्योरि॒शादाः᳚ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | त्रिष्टुप्} भरा᳚च॒न्द्राणि॑गृण॒तेवसू᳚निदे॒वैर्द्या᳚वापृथिवी॒प्राव॑तंनः || {10/10}{9.69.10}{9.4.2.10}{7.2.22.5}{630, 792, 8320} |
[70] त्रिरस्माइति दशर्चस्यक्तसूस्य वैश्वामित्रोरेणुः पवमानसोमोजगत्यंत्यात्रिष्टुप् | |
त्रिर॑स्मैस॒प्तधे॒नवो᳚दुदुह्रेस॒त्यामा॒शिरं᳚पू॒र्व्येव्यो᳚मनि |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} च॒त्वार्य॒न्याभुव॑नानिनि॒र्णिजे॒चारू᳚णिचक्रे॒यदृ॒तैरव॑र्धत || {1/10}{9.70.1}{9.4.3.1}{7.2.23.1}{631, 793, 8321} |
सभिक्ष॑माणो,अ॒मृत॑स्य॒चारु॑णउ॒भेद्यावा॒काव्ये᳚ना॒विश॑श्रथे |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} तेजि॑ष्ठा,अ॒पोमं॒हना॒परि᳚व्यत॒यदी᳚दे॒वस्य॒श्रव॑सा॒सदो᳚वि॒दुः || {2/10}{9.70.2}{9.4.3.2}{7.2.23.2}{632, 793, 8322} |
ते,अ॑स्यसन्तुके॒तवोऽमृ॑त्य॒वोऽदा᳚भ्यासोज॒नुषी᳚,उ॒भे,अनु॑ |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} येभि᳚र्नृ॒म्णाच॑दे॒व्या᳚चपुन॒तआदिद्राजा᳚नंम॒नना᳚,अगृभ्णत || {3/10}{9.70.3}{9.4.3.3}{7.2.23.3}{633, 793, 8323} |
समृ॒ज्यमा᳚नोद॒शभिः॑सु॒कर्म॑भिः॒प्रम॑ध्य॒मासु॑मा॒तृषु॑प्र॒मेसचा᳚ |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} व्र॒तानि॑पा॒नो,अ॒मृत॑स्य॒चारु॑णउ॒भेनृ॒चक्षा॒,अनु॑पश्यते॒विशौ᳚ || {4/10}{9.70.4}{9.4.3.4}{7.2.23.4}{634, 793, 8324} |
सम᳚र्मृजा॒नइ᳚न्द्रि॒याय॒धाय॑स॒ओभे,अ॒न्तारोद॑सीहर्षतेहि॒तः |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} वृषा॒शुष्मे᳚णबाधते॒विदु᳚र्म॒तीरा॒देदि॑शानःशर्य॒हेव॑शु॒रुधः॑ || {5/10}{9.70.5}{9.4.3.5}{7.2.23.5}{635, 793, 8325} |
समा॒तरा॒नददृ॑शानउ॒स्रियो॒नान॑ददेतिम॒रुता᳚मिवस्व॒नः |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} जा॒नन्नृ॒तंप्र॑थ॒मंयत्स्व᳚र्णरं॒प्रश॑स्तये॒कम॑वृणीतसु॒क्रतुः॑ || {6/10}{9.70.6}{9.4.3.6}{7.2.24.1}{636, 793, 8326} |
रु॒वति॑भी॒मोवृ॑ष॒भस्त॑वि॒ष्यया॒शृङ्गे॒शिशा᳚नो॒हरि॑णीविचक्ष॒णः |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} आयोनिं॒सोमः॒सुकृ॑तं॒निषी᳚दतिग॒व्ययी॒त्वग्भ॑वतिनि॒र्णिग॒व्ययी᳚ || {7/10}{9.70.7}{9.4.3.7}{7.2.24.2}{637, 793, 8327} |
शुचिः॑पुना॒नस्त॒न्व॑मरे॒पस॒मव्ये॒हरि॒र्न्य॑धाविष्ट॒सान॑वि |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} जुष्टो᳚मि॒त्राय॒वरु॑णायवा॒यवे᳚त्रि॒धातु॒मधु॑क्रियतेसु॒कर्म॑भिः || {8/10}{9.70.8}{9.4.3.8}{7.2.24.3}{638, 793, 8328} |
पव॑स्वसोमदे॒ववी᳚तये॒वृषेन्द्र॑स्य॒हार्दि॑सोम॒धान॒मावि॑श |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती} पु॒रानो᳚बा॒धाद्दु॑रि॒ताति॑पारयक्षेत्र॒विद्धिदिश॒आहा᳚विपृच्छ॒ते || {9/10}{9.70.9}{9.4.3.9}{7.2.24.4}{639, 793, 8329} |
हि॒तोनसप्ति॑र॒भिवाज॑म॒र्षेन्द्र॑स्येन्दोज॒ठर॒माप॑वस्व |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | त्रिष्टुप्} ना॒वानसिन्धु॒मति॑पर्षिवि॒द्वाञ्छूरो॒नयुध्य॒न्नव॑नोनि॒दःस्पः॑ || {10/10}{9.70.10}{9.4.3.10}{7.2.24.5}{640, 793, 8330} |
[71] आदक्षिणेति नवर्चस्य सूक्तस्य वैश्वामित्र ऋषभः पवमानसोमोजगत्यंत्यान्त्रिष्टुप् | |
आदक्षि॑णासृज्यतेशु॒ष्म्या॒३॑(आ॒)सदं॒वेति॑द्रु॒होर॒क्षसः॑पाति॒जागृ॑विः |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} हरि॑रोप॒शंकृ॑णुते॒नभ॒स्पय॑उप॒स्तिरे᳚च॒म्वो॒३॑(ओ॒)र्ब्रह्म॑नि॒र्णिजे᳚ || {1/9}{9.71.1}{9.4.4.1}{7.2.25.1}{641, 794, 8331} |
प्रकृ॑ष्टि॒हेव॑शू॒षए᳚ति॒रोरु॑वदसु॒र्य१॑(अं॒)वर्णं॒निरि॑णीते,अस्य॒तम् |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} जहा᳚तिव॒व्रिंपि॒तुरे᳚तिनिष्कृ॒तमु॑प॒प्रुतं᳚कृणुतेनि॒र्णिजं॒तना᳚ || {2/9}{9.71.2}{9.4.4.2}{7.2.25.2}{642, 794, 8332} |
अद्रि॑भिःसु॒तःप॑वते॒गभ॑स्त्योर्वृषा॒यते॒नभ॑सा॒वेप॑तेम॒ती |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} समो᳚दते॒नस॑ते॒साध॑तेगि॒राने᳚नि॒क्ते,अ॒प्सुयज॑ते॒परी᳚मणि || {3/9}{9.71.3}{9.4.4.3}{7.2.25.3}{643, 794, 8333} |
परि॑द्यु॒क्षंसह॑सःपर्वता॒वृधं॒मध्वः॑सिञ्चन्तिह॒र्म्यस्य॑स॒क्षणि᳚म् |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} आयस्मि॒न्गावः॑सुहु॒ताद॒ऊध॑निमू॒र्धञ्छ्री॒णन्त्य॑ग्रि॒यंवरी᳚मभिः || {4/9}{9.71.4}{9.4.4.4}{7.2.25.4}{644, 794, 8334} |
समी॒रथं॒नभु॒रिजो᳚रहेषत॒दश॒स्वसा᳚रो॒,अदि॑तेरु॒पस्थ॒आ |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} जिगा॒दुप॑ज्रयति॒गोर॑पी॒च्यं᳚प॒दंयद॑स्यम॒तुथा॒,अजी᳚जनन् || {5/9}{9.71.5}{9.4.4.5}{7.2.25.5}{645, 794, 8335} |
श्ये॒नोनयोनिं॒सद॑नंधि॒याकृ॒तंहि॑र॒ण्यय॑मा॒सदं᳚दे॒वएष॑ति |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} एरि॑णन्तिब॒र्हिषि॑प्रि॒यंगि॒राश्वो॒नदे॒वाँ,अप्ये᳚तिय॒ज्ञियः॑ || {6/9}{9.71.6}{9.4.4.6}{7.2.26.1}{646, 794, 8336} |
परा॒व्य॑क्तो,अरु॒षोदि॒वःक॒विर्वृषा᳚त्रिपृ॒ष्ठो,अ॑नविष्ट॒गा,अ॒भि |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} स॒हस्र॑णीति॒र्यतिः॑परा॒यती᳚रे॒भोनपू॒र्वीरु॒षसो॒विरा᳚जति || {7/9}{9.71.7}{9.4.4.7}{7.2.26.2}{647, 794, 8337} |
त्वे॒षंरू॒पंकृ॑णुते॒वर्णो᳚,अस्य॒सयत्राश॑य॒त्समृ॑ता॒सेध॑तिस्रि॒धः |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती} अ॒प्साया᳚तिस्व॒धया॒दैव्यं॒जनं॒संसु॑ष्टु॒तीनस॑ते॒संगो,अ॑ग्रया || {8/9}{9.71.8}{9.4.4.8}{7.2.26.3}{648, 794, 8338} |
उ॒क्षेव॑यू॒थाप॑रि॒यन्न॑रावी॒दधि॒त्विषी᳚रधित॒सूर्य॑स्य |{वैश्वामित्र ऋषभः | पवमानः सोमः | त्रिष्टुप्} दि॒व्यःसु॑प॒र्णोऽव॑चक्षत॒क्षांसोमः॒परि॒क्रतु॑नापश्यते॒जाः || {9/9}{9.71.9}{9.4.4.9}{7.2.26.4}{649, 794, 8339} |
[72] हरिंमृजंतीति नवर्चस्य सूक्तस्य आंगिरसोहरिमंतः पवमानसोमोजगती | |
हरिं᳚मृजन्त्यरु॒षोनयु॑ज्यते॒संधे॒नुभिः॑क॒लशे॒सोमो᳚,अज्यते |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} उद्वाच॑मी॒रय॑तिहि॒न्वते᳚म॒तीपु॑रुष्टु॒तस्य॒कति॑चित्परि॒प्रियः॑ || {1/9}{9.72.1}{9.4.5.1}{7.2.27.1}{650, 795, 8340} |
सा॒कंव॑दन्तिब॒हवो᳚मनी॒षिण॒इन्द्र॑स्य॒सोमं᳚ज॒ठरे॒यदा᳚दु॒हुः |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} यदी᳚मृ॒जन्ति॒सुग॑भस्तयो॒नरः॒सनी᳚ळाभिर्द॒शभिः॒काम्यं॒मधु॑ || {2/9}{9.72.2}{9.4.5.2}{7.2.27.2}{651, 795, 8341} |
अर॑ममाणो॒,अत्ये᳚ति॒गा,अ॒भिसूर्य॑स्यप्रि॒यंदु॑हि॒तुस्ति॒रोरव᳚म् |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} अन्व॑स्मै॒जोष॑मभरद्विनंगृ॒सःसंद्व॒यीभिः॒स्वसृ॑भिः,क्षेतिजा॒मिभिः॑ || {3/9}{9.72.3}{9.4.5.3}{7.2.27.3}{652, 795, 8342} |
नृधू᳚तो॒,अद्रि॑षुतोब॒र्हिषि॑प्रि॒यःपति॒र्गवां᳚प्र॒दिव॒इन्दु᳚रृ॒त्वियः॑ |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} पुरं᳚धिवा॒न्मनु॑षोयज्ञ॒साध॑नः॒शुचि॑र्धि॒याप॑वते॒सोम॑इन्द्रते || {4/9}{9.72.4}{9.4.5.4}{7.2.27.4}{653, 795, 8343} |
नृबा॒हुभ्यां᳚चोदि॒तोधार॑यासु॒तो᳚ऽनुष्व॒धंप॑वते॒सोम॑इन्द्रते |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} आप्राः॒क्रतू॒न्त्सम॑जैरध्व॒रेम॒तीर्वेर्नद्रु॒षच्च॒म्वो॒३॑(ओ॒)रास॑द॒द्धरिः॑ || {5/9}{9.72.5}{9.4.5.5}{7.2.27.5}{654, 795, 8344} |
अं॒शुंदु॑हन्तिस्त॒नय᳚न्त॒मक्षि॑तंक॒विंक॒वयो॒ऽपसो᳚मनी॒षिणः॑ |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} समी॒गावो᳚म॒तयो᳚यन्तिसं॒यत॑ऋ॒तस्य॒योना॒सद॑नेपुन॒र्भुवः॑ || {6/9}{9.72.6}{9.4.5.6}{7.2.28.1}{655, 795, 8345} |
नाभा᳚पृथि॒व्याध॒रुणो᳚म॒होदि॒वो॒३॑(ओ॒)ऽपामू॒र्मौसिन्धु॑ष्व॒न्तरु॑क्षि॒तः |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} इन्द्र॑स्य॒वज्रो᳚वृष॒भोवि॒भूव॑सुः॒सोमो᳚हृ॒देप॑वते॒चारु॑मत्स॒रः || {7/9}{9.72.7}{9.4.5.7}{7.2.28.2}{656, 795, 8346} |
सतूप॑वस्व॒परि॒पार्थि॑वं॒रजः॑स्तो॒त्रेशिक्ष᳚न्नाधून्व॒तेच॑सुक्रतो |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} मानो॒निर्भा॒ग्वसु॑नःसादन॒स्पृशो᳚र॒यिंपि॒शङ्गं᳚बहु॒लंव॑सीमहि || {8/9}{9.72.8}{9.4.5.8}{7.2.28.3}{657, 795, 8347} |
आतून॑इन्दोश॒तदा॒त्वश्व्यं᳚स॒हस्र॑दातुपशु॒मद्धिर᳚ण्यवत् |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती} उप॑मास्वबृह॒तीरे॒वती॒रिषोऽधि॑स्तो॒त्रस्य॑पवमाननोगहि || {9/9}{9.72.9}{9.4.5.9}{7.2.28.4}{658, 795, 8348} |
[73] स्रक्वेद्रप्सस्येति नवर्चस्य सूक्तस्यांगिरसः पवित्रः पवमान सोमो जगती | |
स्रक्वे᳚द्र॒प्सस्य॒धम॑तः॒सम॑स्वरन्नृ॒तस्य॒योना॒सम॑रन्त॒नाभ॑यः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} त्रीन्त्समू॒र्ध्नो,असु॑रश्चक्रआ॒रभे᳚स॒त्यस्य॒नावः॑सु॒कृत॑मपीपरन् || {1/9}{9.73.1}{9.4.6.1}{7.2.29.1}{659, 796, 8349} |
स॒म्यक्स॒म्यञ्चो᳚महि॒षा,अ॑हेषत॒सिन्धो᳚रू॒र्मावधि॑वे॒ना,अ॑वीविपन् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} मधो॒र्धारा᳚भिर्ज॒नय᳚न्तो,अ॒र्कमित्प्रि॒यामिन्द्र॑स्यत॒न्व॑मवीवृधन् || {2/9}{9.73.2}{9.4.6.2}{7.2.29.2}{660, 796, 8350} |
प॒वित्र॑वन्तः॒परि॒वाच॑मासतेपि॒तैषां᳚प्र॒त्नो,अ॒भिर॑क्षतिव्र॒तम् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} म॒हःस॑मु॒द्रंवरु॑णस्ति॒रोद॑धे॒धीरा॒,इच्छे᳚कुर्ध॒रुणे᳚ष्वा॒रभ᳚म् || {3/9}{9.73.3}{9.4.6.3}{7.2.29.3}{661, 796, 8351} |
स॒हस्र॑धा॒रेऽव॒तेसम॑स्वरन्दि॒वोनाके॒मधु॑जिह्वा,अस॒श्चतः॑ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} अस्य॒स्पशो॒ननिमि॑षन्ति॒भूर्ण॑यःप॒देप॑देपा॒शिनः॑सन्ति॒सेत॑वः || {4/9}{9.73.4}{9.4.6.4}{7.2.29.4}{662, 796, 8352} |
पि॒तुर्मा॒तुरध्यायेस॒मस्व॑रन्नृ॒चाशोच᳚न्तःसं॒दह᳚न्तो,अव्र॒तान् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} इन्द्र॑द्विष्टा॒मप॑धमन्तिमा॒यया॒त्वच॒मसि॑क्नीं॒भूम॑नोदि॒वस्परि॑ || {5/9}{9.73.5}{9.4.6.5}{7.2.29.5}{663, 796, 8353} |
प्र॒त्नान्माना॒दध्यायेस॒मस्व॑र॒ञ्छ्लोक॑यन्त्रासोरभ॒सस्य॒मन्त॑वः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} अपा᳚न॒क्षासो᳚बधि॒रा,अ॑हासतऋ॒तस्य॒पन्थां॒नत॑रन्तिदु॒ष्कृतः॑ || {6/9}{9.73.6}{9.4.6.6}{7.2.30.1}{664, 796, 8354} |
स॒हस्र॑धारे॒वित॑तेप॒वित्र॒आवाचं᳚पुनन्तिक॒वयो᳚मनी॒षिणः॑ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} रु॒द्रास॑एषामिषि॒रासो᳚,अ॒द्रुहः॒स्पशः॒स्वञ्चः॑सु॒दृशो᳚नृ॒चक्ष॑सः || {7/9}{9.73.7}{9.4.6.7}{7.2.30.2}{665, 796, 8355} |
ऋ॒तस्य॑गो॒पानदभा᳚यसु॒क्रतु॒स्त्रीषप॒वित्रा᳚हृ॒द्य१॑(अ॒)न्तराद॑धे |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} वि॒द्वान्त्सविश्वा॒भुव॑ना॒भिप॑श्य॒त्यवाजु॑ष्टान्विध्यतिक॒र्ते,अ᳚व्र॒तान् || {8/9}{9.73.8}{9.4.6.8}{7.2.30.3}{666, 796, 8356} |
ऋ॒तस्य॒तन्तु॒र्वित॑तःप॒वित्र॒आजि॒ह्वाया॒,अग्रे॒वरु॑णस्यमा॒यया᳚ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} धीरा᳚श्चि॒त्तत्स॒मिन॑क्षन्तआश॒तात्रा᳚क॒र्तमव॑पदा॒त्यप्र॑भुः || {9/9}{9.73.9}{9.4.6.9}{7.2.30.4}{667, 796, 8357} |
[74] शिशुर्नेति नवर्चस्य सूक्तस्य दैर्घतमसः कक्षीवान्पवमान सोमोजगत्यष्टमीत्रिष्टुप् | |
शिशु॒र्नजा॒तोऽव॑चक्रद॒द्वने॒स्व१॑(अ॒)र्यद्वा॒ज्य॑रु॒षःसिषा᳚सति |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} दि॒वोरेत॑सासचतेपयो॒वृधा॒तमी᳚महेसुम॒तीशर्म॑स॒प्रथः॑ || {1/9}{9.74.1}{9.4.7.1}{7.2.31.1}{668, 797, 8358} |
दि॒वोयःस्क॒म्भोध॒रुणः॒स्वा᳚तत॒आपू᳚र्णो,अं॒शुःप॒र्येति॑वि॒श्वतः॑ |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} सेमेम॒हीरोद॑सीयक्षदा॒वृता᳚समीची॒नेदा᳚धार॒समिषः॑क॒विः || {2/9}{9.74.2}{9.4.7.2}{7.2.31.2}{669, 797, 8359} |
महि॒प्सरः॒सुकृ॑तंसो॒म्यंमधू॒र्वीगव्यू᳚ति॒रदि॑तेरृ॒तंय॒ते |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} ईशे॒योवृ॒ष्टेरि॒तउ॒स्रियो॒वृषा॒पांने॒तायइ॒तऊ᳚तिरृ॒ग्मियः॑ || {3/9}{9.74.3}{9.4.7.3}{7.2.31.3}{670, 797, 8360} |
आ॒त्म॒न्वन्नभो᳚दुह्यतेघृ॒तंपय॑ऋ॒तस्य॒नाभि॑र॒मृतं॒विजा᳚यते |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} स॒मी॒ची॒नाःसु॒दान॑वःप्रीणन्ति॒तंनरो᳚हि॒तमव॑मेहन्ति॒पेर॑वः || {4/9}{9.74.4}{9.4.7.4}{7.2.31.4}{671, 797, 8361} |
अरा᳚वीदं॒शुःसच॑मानऊ॒र्मिणा᳚देवा॒व्य१॑(अं॒)मनु॑षेपिन्वति॒त्वच᳚म् |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} दधा᳚ति॒गर्भ॒मदि॑तेरु॒पस्थ॒आयेन॑तो॒कंच॒तन॑यंच॒धाम॑हे || {5/9}{9.74.5}{9.4.7.5}{7.2.31.5}{672, 797, 8362} |
स॒हस्र॑धा॒रेऽव॒ता,अ॑स॒श्चत॑स्तृ॒तीये᳚सन्तु॒रज॑सिप्र॒जाव॑तीः |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} चत॑स्रो॒नाभो॒निहि॑ता,अ॒वोदि॒वोह॒विर्भ॑रन्त्य॒मृतं᳚घृत॒श्चुतः॑ || {6/9}{9.74.6}{9.4.7.6}{7.2.32.1}{673, 797, 8363} |
श्वे॒तंरू॒पंकृ॑णुते॒यत्सिषा᳚सति॒सोमो᳚मी॒ढ्वाँ,असु॑रोवेद॒भूम॑नः |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} धि॒याशमी᳚सचते॒सेम॒भिप्र॒वद्दि॒वस्कव᳚न्ध॒मव॑दर्षदु॒द्रिण᳚म् || {7/9}{9.74.7}{9.4.7.7}{7.2.32.2}{674, 797, 8364} |
अध॑श्वे॒तंक॒लशं॒गोभि॑र॒क्तंकार्ष्म॒न्नावा॒ज्य॑क्रमीत्सस॒वान् |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | त्रिष्टुप्} आहि᳚न्विरे॒मन॑सादेव॒यन्तः॑क॒क्षीव॑तेश॒तहि॑माय॒गोना᳚म् || {8/9}{9.74.8}{9.4.7.8}{7.2.32.3}{675, 797, 8365} |
अ॒द्भिःसो᳚मपपृचा॒नस्य॑ते॒रसोऽव्यो॒वारं॒विप॑वमानधावति |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती} समृ॒ज्यमा᳚नःक॒विभि᳚र्मदिन्तम॒स्वद॒स्वेन्द्रा᳚यपवमानपी॒तये᳚ || {9/9}{9.74.9}{9.4.7.9}{7.2.32.4}{676, 797, 8366} |
[75] अभिप्रियाणीति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती | |
अ॒भिप्रि॒याणि॑पवते॒चनो᳚हितो॒नामा᳚निय॒ह्वो,अधि॒येषु॒वर्ध॑ते |{भार्गवः कविः | पवमानः सोमः | जगती} आसूर्य॑स्यबृह॒तोबृ॒हन्नधि॒रथं॒विष्व᳚ञ्चमरुहद्विचक्ष॒णः || {1/5}{9.75.1}{9.4.8.1}{7.2.33.1}{677, 798, 8367} |
ऋ॒तस्य॑जि॒ह्वाप॑वते॒मधु॑प्रि॒यंव॒क्तापति॑र्धि॒यो,अ॒स्या,अदा᳚भ्यः |{भार्गवः कविः | पवमानः सोमः | जगती} दधा᳚तिपु॒त्रःपि॒त्रोर॑पी॒च्य१॑(अं॒)नाम॑तृ॒तीय॒मधि॑रोच॒नेदि॒वः || {2/5}{9.75.2}{9.4.8.2}{7.2.33.2}{678, 798, 8368} |
अव॑द्युता॒नःक॒लशाँ᳚,अचिक्रद॒न्नृभि᳚र्येमा॒नःकोश॒आहि॑र॒ण्यये᳚ |{भार्गवः कविः | पवमानः सोमः | जगती} अ॒भीमृ॒तस्य॑दो॒हना᳚,अनूष॒ताधि॑त्रिपृ॒ष्ठउ॒षसो॒विरा᳚जति || {3/5}{9.75.3}{9.4.8.3}{7.2.33.3}{679, 798, 8369} |
अद्रि॑भिःसु॒तोम॒तिभि॒श्चनो᳚हितःप्ररो॒चय॒न्रोद॑सीमा॒तरा॒शुचिः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} रोमा॒ण्यव्या᳚स॒मया॒विधा᳚वति॒मधो॒र्धारा॒पिन्व॑मानादि॒वेदि॑वे || {4/5}{9.75.4}{9.4.8.4}{7.2.33.4}{680, 798, 8370} |
परि॑सोम॒प्रध᳚न्वास्व॒स्तये॒नृभिः॑पुना॒नो,अ॒भिवा᳚सया॒शिर᳚म् |{भार्गवः कविः | पवमानः सोमः | जगती} येते॒मदा᳚,आह॒नसो॒विहा᳚यस॒स्तेभि॒रिन्द्रं᳚चोदय॒दात॑वेम॒घम् || {5/5}{9.75.5}{9.4.8.5}{7.2.33.5}{681, 798, 8371} |
[76] धर्तेति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती | |
ध॒र्तादि॒वःप॑वते॒कृत्व्यो॒रसो॒दक्षो᳚दे॒वाना᳚मनु॒माद्यो॒नृभिः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} हरिः॑सृजा॒नो,अत्यो॒नसत्व॑भि॒र्वृथा॒पाजां᳚सिकृणुतेन॒दीष्वा || {1/5}{9.76.1}{9.4.9.1}{7.3.1.1}{682, 799, 8372} |
शूरो॒नध॑त्त॒आयु॑धा॒गभ॑स्त्योः॒स्व१॑(अः॒)सिषा᳚सन्रथि॒रोगवि॑ष्टिषु |{भार्गवः कविः | पवमानः सोमः | जगती} इन्द्र॑स्य॒शुष्म॑मी॒रय᳚न्नप॒स्युभि॒रिन्दु᳚र्हिन्वा॒नो,अ॑ज्यतेमनी॒षिभिः॑ || {2/5}{9.76.2}{9.4.9.2}{7.3.1.2}{683, 799, 8373} |
इन्द्र॑स्यसोम॒पव॑मानऊ॒र्मिणा᳚तवि॒ष्यमा᳚णोज॒ठरे॒ष्वावि॑श |{भार्गवः कविः | पवमानः सोमः | जगती} प्रणः॑पिन्ववि॒द्युद॒भ्रेव॒रोद॑सीधि॒यानवाजाँ॒,उप॑मासि॒शश्व॑तः || {3/5}{9.76.3}{9.4.9.3}{7.3.1.3}{684, 799, 8374} |
विश्व॑स्य॒राजा᳚पवतेस्व॒र्दृश॑ऋ॒तस्य॑धी॒तिमृ॑षि॒षाळ॑वीवशत् |{भार्गवः कविः | पवमानः सोमः | जगती} यःसूर्य॒स्यासि॑रेणमृ॒ज्यते᳚पि॒ताम॑ती॒नामस॑मष्टकाव्यः || {4/5}{9.76.4}{9.4.9.4}{7.3.1.4}{685, 799, 8375} |
वृषे᳚वयू॒थापरि॒कोश॑मर्षस्य॒पामु॒पस्थे᳚वृष॒भःकनि॑क्रदत् |{भार्गवः कविः | पवमानः सोमः | जगती} सइन्द्रा᳚यपवसेमत्स॒रिन्त॑मो॒यथा॒जेषा᳚मसमि॒थेत्वोत॑यः || {5/5}{9.76.5}{9.4.9.5}{7.3.1.5}{686, 799, 8376} |
[77] एषइति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमान सोमोजगती | |
ए॒षप्रकोशे॒मधु॑माँ,अचिक्रद॒दिन्द्र॑स्य॒वज्रो॒वपु॑षो॒वपु॑ष्टरः |{भार्गवः कविः | पवमानः सोमः | जगती} अ॒भीमृ॒तस्य॑सु॒दुघा᳚घृत॒श्चुतो᳚वा॒श्रा,अ॑र्षन्ति॒पय॑सेवधे॒नवः॑ || {1/5}{9.77.1}{9.4.10.1}{7.3.2.1}{687, 800, 8377} |
सपू॒र्व्यःप॑वते॒यंदि॒वस्परि॑श्ये॒नोम॑था॒यदि॑षि॒तस्ति॒रोरजः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} समध्व॒आयु॑वते॒वेवि॑जान॒इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑बि॒भ्युषा᳚ || {2/5}{9.77.2}{9.4.10.2}{7.3.2.2}{688, 800, 8378} |
तेनः॒पूर्वा᳚स॒उप॑रास॒इन्द॑वोम॒हेवाजा᳚यधन्वन्तु॒गोम॑ते |{भार्गवः कविः | पवमानः सोमः | जगती} ई॒क्षे॒ण्या᳚सो,अ॒ह्यो॒३॑(ओ॒)नचार॑वो॒ब्रह्म॑ब्रह्म॒येजु॑जु॒षुर्ह॒विर्ह॑विः || {3/5}{9.77.3}{9.4.10.3}{7.3.2.3}{689, 800, 8379} |
अ॒यंनो᳚वि॒द्वान्व॑नवद्वनुष्य॒तइन्दुः॑स॒त्राचा॒मन॑सापुरुष्टु॒तः |{भार्गवः कविः | पवमानः सोमः | जगती} इ॒नस्य॒यःसद॑ने॒गर्भ॑माद॒धेगवा᳚मुरु॒ब्जम॒भ्यर्ष॑तिव्र॒जम् || {4/5}{9.77.4}{9.4.10.4}{7.3.2.4}{690, 800, 8380} |
चक्रि॑र्दि॒वःप॑वते॒कृत्व्यो॒रसो᳚म॒हाँ,अद॑ब्धो॒वरु॑णोहु॒रुग्य॒ते |{भार्गवः कविः | पवमानः सोमः | जगती} असा᳚विमि॒त्रोवृ॒जने᳚षुय॒ज्ञियोऽत्यो॒नयू॒थेवृ॑ष॒युःकनि॑क्रदत् || {5/5}{9.77.5}{9.4.10.5}{7.3.2.5}{691, 800, 8381} |
[78] प्रराजेति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमान सोमो जगती | |
प्रराजा॒वाचं᳚ज॒नय᳚न्नसिष्यदद॒पोवसा᳚नो,अ॒भिगा,इ॑यक्षति |{भार्गवः कविः | पवमानः सोमः | जगती} गृ॒भ्णाति॑रि॒प्रमवि॑रस्य॒तान्वा᳚शु॒द्धोदे॒वाना॒मुप॑यातिनिष्कृ॒तम् || {1/5}{9.78.1}{9.4.11.1}{7.3.3.1}{692, 801, 8382} |
इन्द्रा᳚यसोम॒परि॑षिच्यसे॒नृभि᳚र्नृ॒चक्षा᳚,ऊ॒र्मिःक॒विर॑ज्यसे॒वने᳚ |{भार्गवः कविः | पवमानः सोमः | जगती} पू॒र्वीर्हिते᳚स्रु॒तयः॒सन्ति॒यात॑वेस॒हस्र॒मश्वा॒हर॑यश्चमू॒षदः॑ || {2/5}{9.78.2}{9.4.11.2}{7.3.3.2}{693, 801, 8383} |
स॒मु॒द्रिया᳚,अप्स॒रसो᳚मनी॒षिण॒मासी᳚ना,अ॒न्तर॒भिसोम॑मक्षरन् |{भार्गवः कविः | पवमानः सोमः | जगती} ता,ईं᳚हिन्वन्तिह॒र्म्यस्य॑स॒क्षणिं॒याच᳚न्तेसु॒म्नंपव॑मान॒मक्षि॑तम् || {3/5}{9.78.3}{9.4.11.3}{7.3.3.3}{694, 801, 8384} |
गो॒जिन्नः॒सोमो᳚रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वतेसहस्र॒जित् |{भार्गवः कविः | पवमानः सोमः | जगती} यंदे॒वास॑श्चक्रि॒रेपी॒तये॒मदं॒स्वादि॑ष्ठंद्र॒प्सम॑रु॒णंम॑यो॒भुव᳚म् || {4/5}{9.78.4}{9.4.11.4}{7.3.3.4}{695, 801, 8385} |
ए॒तानि॑सोम॒पव॑मानो,अस्म॒युःस॒त्यानि॑कृ॒ण्वन्द्रवि॑णान्यर्षसि |{भार्गवः कविः | पवमानः सोमः | जगती} ज॒हिशत्रु॑मन्ति॒केदू᳚र॒केच॒यउ॒र्वींगव्यू᳚ति॒मभ॑यंचनस्कृधि || {5/5}{9.78.5}{9.4.11.5}{7.3.3.5}{696, 801, 8386} |
[79] अचोदसइति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती | |
अ॒चो॒दसो᳚नोधन्व॒न्त्विन्द॑वः॒प्रसु॑वा॒नासो᳚बृ॒हद्दि॑वेषु॒हर॑यः |{भार्गवः कविः | पवमानः सोमः | जगती} विच॒नश᳚न्नइ॒षो,अरा᳚तयो॒ऽर्योन॑शन्त॒सनि॑षन्तनो॒धियः॑ || {1/5}{9.79.1}{9.4.12.1}{7.3.4.1}{697, 802, 8387} |
प्रणो᳚धन्व॒न्त्विन्द॑वोमद॒च्युतो॒धना᳚वा॒येभि॒रर्व॑तोजुनी॒मसि॑ |{भार्गवः कविः | पवमानः सोमः | जगती} ति॒रोमर्त॑स्य॒कस्य॑चि॒त्परि॑ह्वृतिंव॒यंधना᳚निवि॒श्वधा᳚भरेमहि || {2/5}{9.79.2}{9.4.12.2}{7.3.4.2}{698, 802, 8388} |
उ॒तस्वस्या॒,अरा᳚त्या,अ॒रिर्हिषउ॒तान्यस्या॒,अरा᳚त्या॒वृको॒हिषः |{भार्गवः कविः | पवमानः सोमः | जगती} धन्व॒न्नतृष्णा॒सम॑रीत॒ताँ,अ॒भिसोम॑ज॒हिप॑वमानदुरा॒ध्यः॑ || {3/5}{9.79.3}{9.4.12.3}{7.3.4.3}{699, 802, 8389} |
दि॒विते॒नाभा᳚पर॒मोयआ᳚द॒देपृ॑थि॒व्यास्ते᳚रुरुहुः॒सान॑वि॒क्षिपः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} अद्र॑यस्त्वाबप्सति॒गोरधि॑त्व॒च्य१॑(अ॒)प्सुत्वा॒हस्तै᳚र्दुदुहुर्मनी॒षिणः॑ || {4/5}{9.79.4}{9.4.12.4}{7.3.4.4}{700, 802, 8390} |
ए॒वात॑इन्दोसु॒भ्वं᳚सु॒पेश॑सं॒रसं᳚तुञ्जन्तिप्रथ॒मा,अ॑भि॒श्रियः॑ |{भार्गवः कविः | पवमानः सोमः | जगती} निदं᳚निदंपवमान॒निता᳚रिषआ॒विस्ते॒शुष्मो᳚भवतुप्रि॒योमदः॑ || {5/5}{9.79.5}{9.4.12.5}{7.3.4.5}{701, 802, 8391} |
[80] सोमस्येति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगती | |
सोम॑स्य॒धारा᳚पवतेनृ॒चक्ष॑सऋ॒तेन॑दे॒वान्ह॑वतेदि॒वस्परि॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} बृह॒स्पते᳚र॒वथे᳚ना॒विदि॑द्युतेसमु॒द्रासो॒नसव॑नानिविव्यचुः || {1/5}{9.80.1}{9.4.13.1}{7.3.5.1}{702, 803, 8392} |
यंत्वा᳚वाजिन्न॒घ्न्या,अ॒भ्यनू᳚ष॒तायो᳚हतं॒योनि॒मारो᳚हसिद्यु॒मान् |{भारद्वाजो वसुः | पवमानः सोमः | जगती} म॒घोना॒मायुः॑प्रति॒रन्महि॒श्रव॒इन्द्रा᳚यसोमपवसे॒वृषा॒मदः॑ || {2/5}{9.80.2}{9.4.13.2}{7.3.5.2}{703, 803, 8393} |
एन्द्र॑स्यकु॒क्षाप॑वतेम॒दिन्त॑म॒ऊर्जं॒वसा᳚नः॒श्रव॑सेसुम॒ङ्गलः॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} प्र॒त्यङ्सविश्वा॒भुव॑ना॒भिप॑प्रथे॒क्रीळ॒न्हरि॒रत्यः॑स्यन्दते॒वृषा᳚ || {3/5}{9.80.3}{9.4.13.3}{7.3.5.3}{704, 803, 8394} |
तंत्वा᳚दे॒वेभ्यो॒मधु॑मत्तमं॒नरः॑स॒हस्र॑धारंदुहते॒दश॒क्षिपः॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} नृभिः॑सोम॒प्रच्यु॑तो॒ग्राव॑भिःसु॒तोविश्वा᳚न्दे॒वाँ,आप॑वस्वासहस्रजित् || {4/5}{9.80.4}{9.4.13.4}{7.3.5.4}{705, 803, 8395} |
तंत्वा᳚ह॒स्तिनो॒मधु॑मन्त॒मद्रि॑भिर्दु॒हन्त्य॒प्सुवृ॑ष॒भंदश॒क्षिपः॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} इन्द्रं᳚सोममा॒दय॒न्दैव्यं॒जनं॒सिन्धो᳚रिवो॒र्मिःपव॑मानो,अर्षसि || {5/5}{9.80.5}{9.4.13.5}{7.3.5.5}{706, 803, 8396} |
[81] प्रसोमस्येति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगत्यंत्यात्रिष्टुप् | |
प्रसोम॑स्य॒पव॑मानस्यो॒र्मय॒इन्द्र॑स्ययन्तिज॒ठरं᳚सु॒पेश॑सः |{भारद्वाजो वसुः | पवमानः सोमः | जगती} द॒ध्नायदी॒मुन्नी᳚ताय॒शसा॒गवां᳚दा॒नाय॒शूर॑मु॒दम᳚न्दिषुःसु॒ताः || {1/5}{9.81.1}{9.4.14.1}{7.3.6.1}{707, 804, 8397} |
अच्छा॒हिसोमः॑क॒लशाँ॒,असि॑ष्यद॒दत्यो॒नवोळ्हा᳚र॒घुव॑र्तनि॒र्वृषा᳚ |{भारद्वाजो वसुः | पवमानः सोमः | जगती} अथा᳚दे॒वाना᳚मु॒भय॑स्य॒जन्म॑नोवि॒द्वाँ,अ॑श्नोत्य॒मुत॑इ॒तश्च॒यत् || {2/5}{9.81.2}{9.4.14.2}{7.3.6.2}{708, 804, 8398} |
आनः॑सोम॒पव॑मानःकिरा॒वस्विन्दो॒भव॑म॒घवा॒राध॑सोम॒हः |{भारद्वाजो वसुः | पवमानः सोमः | जगती} शिक्षा᳚वयोधो॒वस॑वे॒सुचे॒तुना॒मानो॒गय॑मा॒रे,अ॒स्मत्परा᳚सिचः || {3/5}{9.81.3}{9.4.14.3}{7.3.6.3}{709, 804, 8399} |
आनः॑पू॒षापव॑मानःसुरा॒तयो᳚मि॒त्रोग॑च्छन्तु॒वरु॑णःस॒जोष॑सः |{भारद्वाजो वसुः | पवमानः सोमः | जगती} बृह॒स्पति᳚र्म॒रुतो᳚वा॒युर॒श्विना॒त्वष्टा᳚सवि॒तासु॒यमा॒सर॑स्वती || {4/5}{9.81.4}{9.4.14.4}{7.3.6.4}{710, 804, 8400} |
उ॒भेद्यावा᳚पृथि॒वीवि॑श्वमि॒न्वे,अ᳚र्य॒मादे॒वो,अदि॑तिर्विधा॒ता |{भारद्वाजो वसुः | पवमानः सोमः | त्रिष्टुप्} भगो॒नृशंस॑उ॒र्व१॑(अ॒)न्तरि॑क्षं॒विश्वे᳚दे॒वाःपव॑मानंजुषन्त || {5/5}{9.81.5}{9.4.14.5}{7.3.6.5}{711, 804, 8401} |
[82] असावीति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगत्यंत्यात्रिष्टुप् | |
असा᳚वि॒सोमो᳚,अरु॒षोवृषा॒हरी॒राजे᳚वद॒स्मो,अ॒भिगा,अ॑चिक्रदत् |{भारद्वाजो वसुः | पवमानः सोमः | जगती} पु॒ना॒नोवारं॒पर्ये᳚त्य॒व्ययं᳚श्ये॒नोनयोनिं᳚घृ॒तव᳚न्तमा॒सद᳚म् || {1/5}{9.82.1}{9.4.15.1}{7.3.7.1}{712, 805, 8402} |
क॒विर्वे᳚ध॒स्यापर्ये᳚षि॒माहि॑न॒मत्यो॒नमृ॒ष्टो,अ॒भिवाज॑मर्षसि |{भारद्वाजो वसुः | पवमानः सोमः | जगती} अ॒प॒सेध᳚न्दुरि॒तासो᳚ममृळयघृ॒तंवसा᳚नः॒परि॑यासिनि॒र्णिज᳚म् || {2/5}{9.82.2}{9.4.15.2}{7.3.7.2}{713, 805, 8403} |
प॒र्जन्यः॑पि॒ताम॑हि॒षस्य॑प॒र्णिनो॒नाभा᳚पृथि॒व्यागि॒रिषु॒क्षयं᳚दधे |{भारद्वाजो वसुः | पवमानः सोमः | जगती} स्वसा᳚र॒आपो᳚,अ॒भिगा,उ॒तास॑र॒न्त्संग्राव॑भिर्नसतेवी॒ते,अ॑ध्व॒रे || {3/5}{9.82.3}{9.4.15.3}{7.3.7.3}{714, 805, 8404} |
जा॒येव॒पत्या॒वधि॒शेव॑मंहसे॒पज्रा᳚यागर्भशृणु॒हिब्रवी᳚मिते |{भारद्वाजो वसुः | पवमानः सोमः | जगती} अ॒न्तर्वाणी᳚षु॒प्रच॑रा॒सुजी॒वसे᳚ऽनि॒न्द्योवृ॒जने᳚सोमजागृहि || {4/5}{9.82.4}{9.4.15.4}{7.3.7.4}{715, 805, 8405} |
यथा॒पूर्वे᳚भ्यःशत॒सा,अमृ॑ध्रःसहस्र॒साःप॒र्यया॒वाज॑मिन्दो |{भारद्वाजो वसुः | पवमानः सोमः | त्रिष्टुप्} ए॒वाप॑वस्वसुवि॒ताय॒नव्य॑से॒तव᳚व्र॒तमन्वापः॑सचन्ते || {5/5}{9.82.5}{9.4.15.5}{7.3.7.5}{716, 805, 8406} |
[83] पवित्रंतइति पंचर्चस्य सूक्तस्यांगिरसः पवित्रः पवमानसोमोजगती | |
प॒वित्रं᳚ते॒वित॑तंब्रह्मणस्पतेप्र॒भुर्गात्रा᳚णि॒पर्ये᳚षिवि॒श्वतः॑ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} अत॑प्ततनू॒र्नतदा॒मो,अ॑श्नुतेशृ॒तास॒इद्वह᳚न्त॒स्तत्समा᳚शत || {1/5}{9.83.1}{9.4.16.1}{7.3.8.1}{717, 806, 8407} |
तपो᳚ष्प॒वित्रं॒वित॑तंदि॒वस्प॒देशोच᳚न्तो,अस्य॒तन्त॑वो॒व्य॑स्थिरन् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} अव᳚न्त्यस्यपवी॒तार॑मा॒शवो᳚दि॒वस्पृ॒ष्ठमधि॑तिष्ठन्ति॒चेत॑सा || {2/5}{9.83.2}{9.4.16.2}{7.3.8.2}{718, 806, 8408} |
अरू᳚रुचदु॒षसः॒पृश्नि॑रग्रि॒यउ॒क्षाबि॑भर्ति॒भुव॑नानिवाज॒युः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} मा॒या॒विनो᳚ममिरे,अस्यमा॒यया᳚नृ॒चक्ष॑सःपि॒तरो॒गर्भ॒माद॑धुः || {3/5}{9.83.3}{9.4.16.3}{7.3.8.3}{719, 806, 8409} |
ग॒न्ध॒र्वइ॒त्थाप॒दम॑स्यरक्षति॒पाति॑दे॒वानां॒जनि॑मा॒न्यद्भु॑तः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} गृ॒भ्णाति॑रि॒पुंनि॒धया᳚नि॒धाप॑तिःसु॒कृत्त॑मा॒मधु॑नोभ॒क्षमा᳚शत || {4/5}{9.83.4}{9.4.16.4}{7.3.8.4}{720, 806, 8410} |
ह॒विर्ह॑विष्मो॒महि॒सद्म॒दैव्यं॒नभो॒वसा᳚नः॒परि॑यास्यध्व॒रम् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती} राजा᳚प॒वित्र॑रथो॒वाज॒मारु॑हःस॒हस्र॑भृष्टिर्जयसि॒श्रवो᳚बृ॒हत् || {5/5}{9.83.5}{9.4.16.5}{7.3.8.5}{721, 806, 8411} |
[84] पवस्वेति पंचर्चस्य सूक्तस्य वाच्यः प्रजापतिः पवमान सोमोजगती | |
पव॑स्वदेव॒माद॑नो॒विच॑र्षणिर॒प्सा,इन्द्रा᳚य॒वरु॑णायवा॒यवे᳚ |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} कृ॒धीनो᳚,अ॒द्यवरि॑वःस्वस्ति॒मदु॑रुक्षि॒तौगृ॑णीहि॒दैव्यं॒जन᳚म् || {1/5}{9.84.1}{9.4.17.1}{7.3.9.1}{722, 807, 8412} |
आयस्त॒स्थौभुव॑ना॒न्यम॑र्त्यो॒विश्वा᳚नि॒सोमः॒परि॒तान्य॑र्षति |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} कृ॒ण्वन्त्सं॒चृतं᳚वि॒चृत॑म॒भिष्ट॑य॒इन्दुः॑सिषक्त्यु॒षसं॒नसूर्यः॑ || {2/5}{9.84.2}{9.4.17.2}{7.3.9.2}{723, 807, 8413} |
आयोगोभिः॑सृ॒ज्यत॒ओष॑धी॒ष्वादे॒वानां᳚सु॒म्नइ॒षय॒न्नुपा᳚वसुः |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} आवि॒द्युता᳚पवते॒धार॑यासु॒तइन्द्रं॒सोमो᳚मा॒दय॒न्दैव्यं॒जन᳚म् || {3/5}{9.84.3}{9.4.17.3}{7.3.9.3}{724, 807, 8414} |
ए॒षस्यसोमः॑पवतेसहस्र॒जिद्धि᳚न्वा॒नोवाच॑मिषि॒रामु॑ष॒र्बुध᳚म् |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} इन्दुः॑समु॒द्रमुदि॑यर्तिवा॒युभि॒रेन्द्र॑स्य॒हार्दि॑क॒लशे᳚षुसीदति || {4/5}{9.84.4}{9.4.17.4}{7.3.9.4}{725, 807, 8415} |
अ॒भित्यंगावः॒पय॑सापयो॒वृधं॒सोमं᳚श्रीणन्तिम॒तिभिः॑स्व॒र्विद᳚म् |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती} ध॒नं॒ज॒यःप॑वते॒कृत्व्यो॒रसो॒विप्रः॑क॒विःकाव्ये᳚ना॒स्व॑र्चनाः || {5/5}{9.84.5}{9.4.17.5}{7.3.9.5}{726, 807, 8416} |
[85] इंद्रायेति द्वादशर्चस्य सूक्तस्य भार्गवोवेनः पवमानसोमो जगत्यंत्येद्वेत्रिष्टुभौ | |
इन्द्रा᳚यसोम॒सुषु॑तः॒परि॑स्र॒वापामी᳚वाभवतु॒रक्ष॑सास॒ह |{भार्गवो वेनः | पवमानः सोमः | जगती} माते॒रस॑स्यमत्सतद्वया॒विनो॒द्रवि॑णस्वन्तइ॒हस॒न्त्विन्द॑वः || {1/12}{9.85.1}{9.4.18.1}{7.3.10.1}{727, 808, 8417} |
अ॒स्मान्त्स॑म॒र्येप॑वमानचोदय॒दक्षो᳚दे॒वाना॒मसि॒हिप्रि॒योमदः॑ |{भार्गवो वेनः | पवमानः सोमः | जगती} ज॒हिशत्रूँ᳚र॒भ्याभ᳚न्दनाय॒तःपिबे᳚न्द्र॒सोम॒मव॑नो॒मृधो᳚जहि || {2/12}{9.85.2}{9.4.18.2}{7.3.10.2}{728, 808, 8418} |
अद॑ब्धइन्दोपवसेम॒दिन्त॑मआ॒त्मेन्द्र॑स्यभवसिधा॒सिरु॑त्त॒मः |{भार्गवो वेनः | पवमानः सोमः | जगती} अ॒भिस्व॑रन्तिब॒हवो᳚मनी॒षिणो॒राजा᳚नम॒स्यभुव॑नस्यनिंसते || {3/12}{9.85.3}{9.4.18.3}{7.3.10.3}{729, 808, 8419} |
स॒हस्र॑णीथःश॒तधा᳚रो॒,अद्भु॑त॒इन्द्रा॒येन्दुः॑पवते॒काम्यं॒मधु॑ |{भार्गवो वेनः | पवमानः सोमः | जगती} जय॒न्क्षेत्र॑म॒भ्य॑र्षा॒जय᳚न्न॒पउ॒रुंनो᳚गा॒तुंकृ॑णुसोममीढ्वः || {4/12}{9.85.4}{9.4.18.4}{7.3.10.4}{730, 808, 8420} |
कनि॑क्रदत्क॒लशे॒गोभि॑रज्यसे॒व्य१॑(अ॒)व्ययं᳚स॒मया॒वार॑मर्षसि |{भार्गवो वेनः | पवमानः सोमः | जगती} म॒र्मृ॒ज्यमा᳚नो॒,अत्यो॒नसा᳚न॒सिरिन्द्र॑स्यसोमज॒ठरे॒सम॑क्षरः || {5/12}{9.85.5}{9.4.18.5}{7.3.10.5}{731, 808, 8421} |
स्वा॒दुःप॑वस्वदि॒व्याय॒जन्म॑ने¦स्वा॒दुरिन्द्रा᳚यसु॒हवी᳚तुनाम्ने |{भार्गवो वेनः | पवमानः सोमः | जगती} स्वा॒दुर्मि॒त्राय॒वरु॑णायवा॒यवे॒¦बृह॒स्पत॑ये॒मधु॑माँ॒,अदा᳚भ्यः || {6/12}{9.85.6}{9.4.18.6}{7.3.11.1}{732, 808, 8422} |
अत्यं᳚मृजन्तिक॒लशे॒दश॒क्षिपः॒प्रविप्रा᳚णांम॒तयो॒वाच॑ईरते |{भार्गवो वेनः | पवमानः सोमः | जगती} पव॑माना,अ॒भ्य॑र्षन्तिसुष्टु॒तिमेन्द्रं᳚विशन्तिमदि॒रास॒इन्द॑वः || {7/12}{9.85.7}{9.4.18.7}{7.3.11.2}{733, 808, 8423} |
पव॑मानो,अ॒भ्य॑र्षासु॒वीर्य॑मु॒र्वींगव्यू᳚तिं॒महि॒शर्म॑स॒प्रथः॑ |{भार्गवो वेनः | पवमानः सोमः | जगती} माकि᳚र्नो,अ॒स्यपरि॑षूतिरीश॒तेन्दो॒जये᳚म॒त्वया॒धनं᳚धनम् || {8/12}{9.85.8}{9.4.18.8}{7.3.11.3}{734, 808, 8424} |
अधि॒द्याम॑स्थाद्वृष॒भोवि॑चक्ष॒णोऽरू᳚रुच॒द्विदि॒वोरो᳚च॒नाक॒विः |{भार्गवो वेनः | पवमानः सोमः | जगती} राजा᳚प॒वित्र॒मत्ये᳚ति॒रोरु॑वद्दि॒वःपी॒यूषं᳚दुहतेनृ॒चक्ष॑सः || {9/12}{9.85.9}{9.4.18.9}{7.3.11.4}{735, 808, 8425} |
दि॒वोनाके॒मधु॑जिह्वा,अस॒श्चतो᳚वे॒नादु॑हन्त्यु॒क्षणं᳚गिरि॒ष्ठाम् |{भार्गवो वेनः | पवमानः सोमः | जगती} अ॒प्सुद्र॒प्संवा᳚वृधा॒नंस॑मु॒द्रआसिन्धो᳚रू॒र्मामधु॑मन्तंप॒वित्र॒आ || {10/12}{9.85.10}{9.4.18.10}{7.3.11.5}{736, 808, 8426} |
नाके᳚सुप॒र्णमु॑पपप्ति॒वांसं॒गिरो᳚वे॒नाना᳚मकृपन्तपू॒र्वीः |{भार्गवो वेनः | पवमानः सोमः | त्रिष्टुप्} शिशुं᳚रिहन्तिम॒तयः॒पनि॑प्नतंहिर॒ण्ययं᳚शकु॒नंक्षाम॑णि॒स्थाम् || {11/12}{9.85.11}{9.4.18.11}{7.3.11.6}{737, 808, 8427} |
ऊ॒र्ध्वोग᳚न्ध॒र्वो,अधि॒नाके᳚,अस्था॒द्विश्वा᳚रू॒पाप्र॑ति॒चक्षा᳚णो,अस्य |{भार्गवो वेनः | पवमानः सोमः | त्रिष्टुप्} भा॒नुःशु॒क्रेण॑शो॒चिषा॒व्य॑द्यौ॒त्प्रारू᳚रुच॒द्रोद॑सीमा॒तरा॒शुचिः॑ || {12/12}{9.85.12}{9.4.18.12}{7.3.11.7}{738, 808, 8428} |
[86] प्रतआशवइत्यष्टाचत्वारिंशदृचस्य सूक्तस्य आद्यानांदशानामकृष्टामाषाऋषयः एकादश्यादिदशानांसिकतानिवावरी एकविंश्यादिदशानां पृश्नियोजाः एकत्रिंश्यादिदशानामत्रेयः एकचत्वारिंश्यादिपंचानांभौमोत्रिः अत्यानांतिसृणां शौनकोगृत्समदः पवमान सोमोजगती | |
प्रत॑आ॒शवः॑पवमानधी॒जवो॒मदा᳚,अर्षन्तिरघु॒जा,इ॑व॒त्मना᳚ |{कृष्टामाषा | पवमानः सोमः | जगती} दि॒व्याःसु॑प॒र्णामधु॑मन्त॒इन्द॑वोम॒दिन्त॑मासः॒परि॒कोश॑मासते || {1/48}{9.86.1}{9.5.1.1}{7.3.12.1}{739, 809, 8429} |
प्रते॒मदा᳚सोमदि॒रास॑आ॒शवोऽसृ॑क्षत॒रथ्या᳚सो॒यथा॒पृथ॑क् |{कृष्टामाषा | पवमानः सोमः | जगती} धे॒नुर्नव॒त्संपय॑सा॒भिव॒ज्रिण॒मिन्द्र॒मिन्द॑वो॒मधु॑मन्तऊ॒र्मयः॑ || {2/48}{9.86.2}{9.5.1.2}{7.3.12.2}{740, 809, 8430} |
अत्यो॒नहि॑या॒नो,अ॒भिवाज॑मर्षस्व॒र्वित्कोशं᳚दि॒वो,अद्रि॑मातरम् |{कृष्टामाषा | पवमानः सोमः | जगती} वृषा᳚प॒वित्रे॒,अधि॒सानो᳚,अ॒व्यये॒सोमः॑पुना॒नइ᳚न्द्रि॒याय॒धाय॑से || {3/48}{9.86.3}{9.5.1.3}{7.3.12.3}{741, 809, 8431} |
प्रत॒आश्वि॑नीःपवमानधी॒जुवो᳚दि॒व्या,अ॑सृग्र॒न्पय॑सा॒धरी᳚मणि |{कृष्टामाषा | पवमानः सोमः | जगती} प्रान्तरृष॑यः॒स्थावि॑रीरसृक्षत॒येत्वा᳚मृ॒जन्त्यृ॑षिषाणवे॒धसः॑ || {4/48}{9.86.4}{9.5.1.4}{7.3.12.4}{742, 809, 8432} |
विश्वा॒धामा᳚निविश्वचक्ष॒ऋभ्व॑सःप्र॒भोस्ते᳚स॒तःपरि॑यन्तिके॒तवः॑ |{कृष्टामाषा | पवमानः सोमः | जगती} व्या॒न॒शिःप॑वसेसोम॒धर्म॑भिः॒पति॒र्विश्व॑स्य॒भुव॑नस्यराजसि || {5/48}{9.86.5}{9.5.1.5}{7.3.12.5}{743, 809, 8433} |
उ॒भ॒यतः॒पव॑मानस्यर॒श्मयो᳚ध्रु॒वस्य॑स॒तःपरि॑यन्तिके॒तवः॑ |{कृष्टामाषा | पवमानः सोमः | जगती} यदी᳚प॒वित्रे॒,अधि॑मृ॒ज्यते॒हरिः॒सत्ता॒नियोना᳚क॒लशे᳚षुसीदति || {6/48}{9.86.6}{9.5.1.6}{7.3.13.1}{744, 809, 8434} |
य॒ज्ञस्य॑के॒तुःप॑वतेस्वध्व॒रःसोमो᳚दे॒वाना॒मुप॑यातिनिष्कृ॒तम् |{कृष्टामाषा | पवमानः सोमः | जगती} स॒हस्र॑धारः॒परि॒कोश॑मर्षति॒वृषा᳚प॒वित्र॒मत्ये᳚ति॒रोरु॑वत् || {7/48}{9.86.7}{9.5.1.7}{7.3.13.2}{745, 809, 8435} |
राजा᳚समु॒द्रंन॒द्यो॒३॑(ओ॒)विगा᳚हते॒ऽपामू॒र्मिंस॑चते॒सिन्धु॑षुश्रि॒तः |{कृष्टामाषा | पवमानः सोमः | जगती} अध्य॑स्था॒त्सानु॒पव॑मानो,अ॒व्ययं॒नाभा᳚पृथि॒व्याध॒रुणो᳚म॒होदि॒वः || {8/48}{9.86.8}{9.5.1.8}{7.3.13.3}{746, 809, 8436} |
दि॒वोनसानु॑स्त॒नय᳚न्नचिक्रद॒द्द्यौश्च॒यस्य॑पृथि॒वीच॒धर्म॑भिः |{कृष्टामाषा | पवमानः सोमः | जगती} इन्द्र॑स्यस॒ख्यंप॑वतेवि॒वेवि॑द॒त्सोमः॑पुना॒नःक॒लशे᳚षुसीदति || {9/48}{9.86.9}{9.5.1.9}{7.3.13.4}{747, 809, 8437} |
ज्योति᳚र्य॒ज्ञस्य॑पवते॒मधु॑प्रि॒यंपि॒तादे॒वानां᳚जनि॒तावि॒भूव॑सुः |{कृष्टामाषा | पवमानः सोमः | जगती} दधा᳚ति॒रत्नं᳚स्व॒धयो᳚रपी॒च्यं᳚म॒दिन्त॑मोमत्स॒रइ᳚न्द्रि॒योरसः॑ || {10/48}{9.86.10}{9.5.1.10}{7.3.13.5}{748, 809, 8438} |
अ॒भि॒क्रन्द᳚न्क॒लशं᳚वा॒ज्य॑र्षति॒पति॑र्दि॒वःश॒तधा᳚रोविचक्ष॒णः |{सिकतानिवावरी | पवमानः सोमः | जगती} हरि᳚र्मि॒त्रस्य॒सद॑नेषुसीदतिमर्मृजा॒नोऽवि॑भिः॒सिन्धु॑भि॒र्वृषा᳚ || {11/48}{9.86.11}{9.5.1.11}{7.3.14.1}{749, 809, 8439} |
अग्रे॒सिन्धू᳚नां॒पव॑मानो,अर्ष॒त्यग्रे᳚वा॒चो,अ॑ग्रि॒योगोषु॑गच्छति |{सिकतानिवावरी | पवमानः सोमः | जगती} अग्रे॒वाज॑स्यभजतेमहाध॒नंस्वा᳚यु॒धःसो॒तृभिः॑पूयते॒वृषा᳚ || {12/48}{9.86.12}{9.5.1.12}{7.3.14.2}{750, 809, 8440} |
अ॒यंम॒तवा᳚ञ्छकु॒नोयथा᳚हि॒तोऽव्ये᳚ससार॒पव॑मानऊ॒र्मिणा᳚ |{सिकतानिवावरी | पवमानः सोमः | जगती} तव॒क्रत्वा॒रोद॑सी,अन्त॒राक॑वे॒शुचि॑र्धि॒याप॑वते॒सोम॑इन्द्रते || {13/48}{9.86.13}{9.5.1.13}{7.3.14.3}{751, 809, 8441} |
द्रा॒पिंवसा᳚नोयज॒तोदि॑वि॒स्पृश॑मन्तरिक्ष॒प्राभुव॑ने॒ष्वर्पि॑तः |{सिकतानिवावरी | पवमानः सोमः | जगती} स्व॑र्जज्ञा॒नोनभ॑सा॒भ्य॑क्रमीत्प्र॒त्नम॑स्यपि॒तर॒मावि॑वासति || {14/48}{9.86.14}{9.5.1.14}{7.3.14.4}{752, 809, 8442} |
सो,अ॑स्यवि॒शेमहि॒शर्म॑यच्छति॒यो,अ॑स्य॒धाम॑प्रथ॒मंव्या᳚न॒शे |{सिकतानिवावरी | पवमानः सोमः | जगती} प॒दंयद॑स्यपर॒मेव्यो᳚म॒न्यतो॒विश्वा᳚,अ॒भिसंया᳚तिसं॒यतः॑ || {15/48}{9.86.15}{9.5.1.15}{7.3.14.5}{753, 809, 8443} |
प्रो,अ॑यासी॒दिन्दु॒रिन्द्र॑स्यनिष्कृ॒तंसखा॒सख्यु॒र्नप्रमि॑नातिसं॒गिर᳚म् |{सिकतानिवावरी | पवमानः सोमः | जगती} मर्य॑इवयुव॒तिभिः॒सम॑र्षति॒सोमः॑क॒लशे᳚श॒तया᳚म्नाप॒था || {16/48}{9.86.16}{9.5.1.16}{7.3.15.1}{754, 809, 8444} |
प्रवो॒धियो᳚मन्द्र॒युवो᳚विप॒न्युवः॑पन॒स्युवः॑सं॒वस॑नेष्वक्रमुः |{सिकतानिवावरी | पवमानः सोमः | जगती} सोमं᳚मनी॒षा,अ॒भ्य॑नूषत॒स्तुभो॒ऽभिधे॒नवः॒पय॑सेमशिश्रयुः || {17/48}{9.86.17}{9.5.1.17}{7.3.15.2}{755, 809, 8445} |
आनः॑सोमसं॒यतं᳚पि॒प्युषी॒मिष॒मिन्दो॒पव॑स्व॒पव॑मानो,अ॒स्रिध᳚म् |{सिकतानिवावरी | पवमानः सोमः | जगती} यानो॒दोह॑ते॒त्रिरह॒न्नस॑श्चुषीक्षु॒मद्वाज॑व॒न्मधु॑मत्सु॒वीर्य᳚म् || {18/48}{9.86.18}{9.5.1.18}{7.3.15.3}{756, 809, 8446} |
वृषा᳚मती॒नांप॑वतेविचक्ष॒णःसोमो॒,अह्नः॑प्रतरी॒तोषसो᳚दि॒वः |{सिकतानिवावरी | पवमानः सोमः | जगती} क्रा॒णासिन्धू᳚नांक॒लशाँ᳚,अवीवश॒दिन्द्र॑स्य॒हार्द्या᳚वि॒शन्म॑नी॒षिभिः॑ || {19/48}{9.86.19}{9.5.1.19}{7.3.15.4}{757, 809, 8447} |
म॒नी॒षिभिः॑पवतेपू॒र्व्यःक॒विर्नृभि᳚र्य॒तःपरि॒कोशाँ᳚,अचिक्रदत् |{सिकतानिवावरी | पवमानः सोमः | जगती} त्रि॒तस्य॒नाम॑ज॒नय॒न्मधु॑क्षर॒दिन्द्र॑स्यवा॒योःस॒ख्याय॒कर्त॑वे || {20/48}{9.86.20}{9.5.1.20}{7.3.15.5}{758, 809, 8448} |
अ॒यंपु॑ना॒नउ॒षसो॒विरो᳚चयद॒यंसिन्धु॑भ्यो,अभवदुलोक॒कृत् |{पृश्नियोजाः | पवमानः सोमः | जगती} अ॒यंत्रिःस॒प्तदु॑दुहा॒नआ॒शिरं॒सोमो᳚हृ॒देप॑वते॒चारु॑मत्स॒रः || {21/48}{9.86.21}{9.5.1.21}{7.3.16.1}{759, 809, 8449} |
पव॑स्वसोमदि॒व्येषु॒धाम॑सुसृजा॒नइ᳚न्दोक॒लशे᳚प॒वित्र॒आ |{पृश्नियोजाः | पवमानः सोमः | जगती} सीद॒न्निन्द्र॑स्यज॒ठरे॒कनि॑क्रद॒न्नृभि᳚र्य॒तःसूर्य॒मारो᳚हयोदि॒वि || {22/48}{9.86.22}{9.5.1.22}{7.3.16.2}{760, 809, 8450} |
अद्रि॑भिःसु॒तःप॑वसेप॒वित्र॒आँ,इन्द॒विन्द्र॑स्यज॒ठरे᳚ष्वावि॒शन् |{पृश्नियोजाः | पवमानः सोमः | जगती} त्वंनृ॒चक्षा᳚,अभवोविचक्षण॒सोम॑गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रप॑ || {23/48}{9.86.23}{9.5.1.23}{7.3.16.3}{761, 809, 8451} |
त्वांसो᳚म॒पव॑मानंस्वा॒ध्योऽनु॒विप्रा᳚सो,अमदन्नव॒स्यवः॑ |{पृश्नियोजाः | पवमानः सोमः | जगती} त्वांसु॑प॒र्णआभ॑रद्दि॒वस्परीन्दो॒विश्वा᳚भिर्म॒तिभिः॒परि॑ष्कृतम् || {24/48}{9.86.24}{9.5.1.24}{7.3.16.4}{762, 809, 8452} |
अव्ये᳚पुना॒नंपरि॒वार॑ऊ॒र्मिणा॒हरिं᳚नवन्ते,अ॒भिस॒प्तधे॒नवः॑ |{पृश्नियोजाः | पवमानः सोमः | जगती} अ॒पामु॒पस्थे॒,अध्या॒यवः॑क॒विमृ॒तस्य॒योना᳚महि॒षा,अ॑हेषत || {25/48}{9.86.25}{9.5.1.25}{7.3.16.5}{763, 809, 8453} |
इन्दुः॑पुना॒नो,अति॑गाहते॒मृधो॒विश्वा᳚निकृ॒ण्वन्त्सु॒पथा᳚नि॒यज्य॑वे |{पृश्नियोजाः | पवमानः सोमः | जगती} गाःकृ᳚ण्वा॒नोनि॒र्णिजं᳚हर्य॒तःक॒विरत्यो॒नक्रीळ॒न्परि॒वार॑मर्षति || {26/48}{9.86.26}{9.5.1.26}{7.3.17.1}{764, 809, 8454} |
अ॒स॒श्चतः॑श॒तधा᳚रा,अभि॒श्रियो॒हरिं᳚नव॒न्तेऽव॒ता,उ॑द॒न्युवः॑ |{पृश्नियोजाः | पवमानः सोमः | जगती} क्षिपो᳚मृजन्ति॒परि॒गोभि॒रावृ॑तंतृ॒तीये᳚पृ॒ष्ठे,अधि॑रोच॒नेदि॒वः || {27/48}{9.86.27}{9.5.1.27}{7.3.17.2}{765, 809, 8455} |
तवे॒माःप्र॒जादि॒व्यस्य॒रेत॑स॒स्त्वंविश्व॑स्य॒भुव॑नस्यराजसि |{पृश्नियोजाः | पवमानः सोमः | जगती} अथे॒दंविश्वं᳚पवमानते॒वशे॒त्वमि᳚न्दोप्रथ॒मोधा᳚म॒धा,अ॑सि || {28/48}{9.86.28}{9.5.1.28}{7.3.17.3}{766, 809, 8456} |
त्वंस॑मु॒द्रो,अ॑सिविश्व॒वित्क॑वे॒तवे॒माःपञ्च॑प्र॒दिशो॒विध᳚र्मणि |{पृश्नियोजाः | पवमानः सोमः | जगती} त्वंद्यांच॑पृथि॒वींचाति॑जभ्रिषे॒तव॒ज्योतीं᳚षिपवमान॒सूर्यः॑ || {29/48}{9.86.29}{9.5.1.29}{7.3.17.4}{767, 809, 8457} |
त्वंप॒वित्रे॒रज॑सो॒विध᳚र्मणिदे॒वेभ्यः॑सोमपवमानपूयसे |{पृश्नियोजाः | पवमानः सोमः | जगती} त्वामु॒शिजः॑प्रथ॒मा,अ॑गृभ्णत॒तुभ्ये॒माविश्वा॒भुव॑नानियेमिरे || {30/48}{9.86.30}{9.5.1.30}{7.3.17.5}{768, 809, 8458} |
प्ररे॒भए॒त्यति॒वार॑म॒व्ययं॒वृषा॒वने॒ष्वव॑चक्रद॒द्धरिः॑ |{अत्रेयः | पवमानः सोमः | जगती} संधी॒तयो᳚वावशा॒ना,अ॑नूषत॒शिशुं᳚रिहन्तिम॒तयः॒पनि॑प्नतम् || {31/48}{9.86.31}{9.5.1.31}{7.3.18.1}{769, 809, 8459} |
ससूर्य॑स्यर॒श्मिभिः॒परि᳚व्यत॒तन्तुं᳚तन्वा॒नस्त्रि॒वृतं॒यथा᳚वि॒दे |{अत्रेयः | पवमानः सोमः | जगती} नय᳚न्नृ॒तस्य॑प्र॒शिषो॒नवी᳚यसीः॒पति॒र्जनी᳚ना॒मुप॑यातिनिष्कृ॒तम् || {32/48}{9.86.32}{9.5.1.32}{7.3.18.2}{770, 809, 8460} |
राजा॒सिन्धू᳚नांपवते॒पति॑र्दि॒वऋ॒तस्य॑यातिप॒थिभिः॒कनि॑क्रदत् |{अत्रेयः | पवमानः सोमः | जगती} स॒हस्र॑धारः॒परि॑षिच्यते॒हरिः॑पुना॒नोवाचं᳚ज॒नय॒न्नुपा᳚वसुः || {33/48}{9.86.33}{9.5.1.33}{7.3.18.3}{771, 809, 8461} |
पव॑मान॒मह्यर्णो॒विधा᳚वसि॒सूरो॒नचि॒त्रो,अव्य॑यानि॒पव्य॑या |{अत्रेयः | पवमानः सोमः | जगती} गभ॑स्तिपूतो॒नृभि॒रद्रि॑भिःसु॒तोम॒हेवाजा᳚य॒धन्या᳚यधन्वसि || {34/48}{9.86.34}{9.5.1.34}{7.3.18.4}{772, 809, 8462} |
इष॒मूर्जं᳚पवमाना॒भ्य॑र्षसिश्ये॒नोनवंसु॑क॒लशे᳚षुसीदसि |{अत्रेयः | पवमानः सोमः | जगती} इन्द्रा᳚य॒मद्वा॒मद्यो॒मदः॑सु॒तोदि॒वोवि॑ष्ट॒म्भउ॑प॒मोवि॑चक्ष॒णः || {35/48}{9.86.35}{9.5.1.35}{7.3.18.5}{773, 809, 8463} |
स॒प्तस्वसा᳚रो,अ॒भिमा॒तरः॒शिशुं॒नवं᳚जज्ञा॒नंजेन्यं᳚विप॒श्चित᳚म् |{अत्रेयः | पवमानः सोमः | जगती} अ॒पांग᳚न्ध॒र्वंदि॒व्यंनृ॒चक्ष॑सं॒सोमं॒विश्व॑स्य॒भुव॑नस्यरा॒जसे᳚ || {36/48}{9.86.36}{9.5.1.36}{7.3.19.1}{774, 809, 8464} |
ई॒शा॒नइ॒माभुव॑नानि॒वीय॑सेयुजा॒नइ᳚न्दोह॒रितः॑सुप॒र्ण्यः॑ |{अत्रेयः | पवमानः सोमः | जगती} तास्ते᳚क्षरन्तु॒मधु॑मद्घृ॒तंपय॒स्तव᳚व्र॒तेसो᳚मतिष्ठन्तुकृ॒ष्टयः॑ || {37/48}{9.86.37}{9.5.1.37}{7.3.19.2}{775, 809, 8465} |
त्वंनृ॒चक्षा᳚,असिसोमवि॒श्वतः॒पव॑मानवृषभ॒ताविधा᳚वसि |{अत्रेयः | पवमानः सोमः | जगती} सनः॑पवस्व॒वसु॑म॒द्धिर᳚ण्यवद्व॒यंस्या᳚म॒भुव॑नेषुजी॒वसे᳚ || {38/48}{9.86.38}{9.5.1.38}{7.3.19.3}{776, 809, 8466} |
गो॒वित्प॑वस्ववसु॒विद्धि॑रण्य॒विद्रे᳚तो॒धा,इ᳚न्दो॒भुव॑ने॒ष्वर्पि॑तः |{अत्रेयः | पवमानः सोमः | जगती} त्वंसु॒वीरो᳚,असिसोमविश्व॒वित्तंत्वा॒विप्रा॒,उप॑गि॒रेमआ᳚सते || {39/48}{9.86.39}{9.5.1.39}{7.3.19.4}{777, 809, 8467} |
उन्मध्व॑ऊ॒र्मिर्व॒नना᳚,अतिष्ठिपद॒पोवसा᳚नोमहि॒षोविगा᳚हते |{अत्रेयः | पवमानः सोमः | जगती} राजा᳚प॒वित्र॑रथो॒वाज॒मारु॑हत्स॒हस्र॑भृष्टिर्जयति॒श्रवो᳚बृ॒हत् || {40/48}{9.86.40}{9.5.1.40}{7.3.19.5}{778, 809, 8468} |
सभ॒न्दना॒,उदि॑यर्तिप्र॒जाव॑तीर्वि॒श्वायु॒र्विश्वाः᳚सु॒भरा॒,अह॑र्दिवि |{भौमोत्रिः | पवमानः सोमः | जगती} ब्रह्म॑प्र॒जाव॑द्र॒यिमश्व॑पस्त्यंपी॒तइ᳚न्द॒विन्द्र॑म॒स्मभ्यं᳚याचतात् || {41/48}{9.86.41}{9.5.1.41}{7.3.20.1}{779, 809, 8469} |
सो,अग्रे॒,अह्नां॒हरि᳚र्हर्य॒तोमदः॒प्रचेत॑साचेतयते॒,अनु॒द्युभिः॑ |{भौमोत्रिः | पवमानः सोमः | जगती} द्वाजना᳚या॒तय᳚न्न॒न्तरी᳚यते॒नरा᳚च॒शंसं॒दैव्यं᳚चध॒र्तरि॑ || {42/48}{9.86.42}{9.5.1.42}{7.3.20.2}{780, 809, 8470} |
अ॒ञ्जते॒व्य᳚ञ्जते॒सम᳚ञ्जते॒क्रतुं᳚रिहन्ति॒मधु॑ना॒भ्य᳚ञ्जते |{भौमोत्रिः | पवमानः सोमः | जगती} सिन्धो᳚रुच्छ्वा॒सेप॒तय᳚न्तमु॒क्षणं᳚हिरण्यपा॒वाःप॒शुमा᳚सुगृभ्णते || {43/48}{9.86.43}{9.5.1.43}{7.3.20.3}{781, 809, 8471} |
वि॒प॒श्चिते॒पव॑मानायगायतम॒हीनधारात्यन्धो᳚,अर्षति |{भौमोत्रिः | पवमानः सोमः | जगती} अहि॒र्नजू॒र्णामति॑सर्पति॒त्वच॒मत्यो॒नक्रीळ᳚न्नसर॒द्वृषा॒हरिः॑ || {44/48}{9.86.44}{9.5.1.44}{7.3.20.4}{782, 809, 8472} |
अ॒ग्रे॒गोराजाप्य॑स्तविष्यतेवि॒मानो॒,अह्नां॒भुव॑ने॒ष्वर्पि॑तः |{भौमोत्रिः | पवमानः सोमः | जगती} हरि॑र्घृ॒तस्नुः॑सु॒दृशी᳚को,अर्ण॒वोज्यो॒तीर॑थःपवतेरा॒यओ॒क्यः॑ || {45/48}{9.86.45}{9.5.1.45}{7.3.20.5}{783, 809, 8473} |
अस॑र्जिस्क॒म्भोदि॒वउद्य॑तो॒मदः॒परि॑त्रि॒धातु॒र्भुव॑नान्यर्षति |{शौनको गृत्समदः | पवमानः सोमः | जगती} अं॒शुंरि॑हन्तिम॒तयः॒पनि॑प्नतंगि॒रायदि॑नि॒र्णिज॑मृ॒ग्मिणो᳚य॒युः || {46/48}{9.86.46}{9.5.1.46}{7.3.21.1}{784, 809, 8474} |
प्रते॒धारा॒,अत्यण्वा᳚निमे॒ष्यः॑पुना॒नस्य॑सं॒यतो᳚यन्ति॒रंह॑यः |{शौनको गृत्समदः | पवमानः सोमः | जगती} यद्गोभि॑रिन्दोच॒म्वोः᳚सम॒ज्यस॒आसु॑वा॒नःसो᳚मक॒लशे᳚षुसीदसि || {47/48}{9.86.47}{9.5.1.47}{7.3.21.2}{785, 809, 8475} |
पव॑स्वसोमक्रतु॒विन्न॑उ॒क्थ्योऽव्यो॒वारे॒परि॑धाव॒मधु॑प्रि॒यम् |{शौनको गृत्समदः | पवमानः सोमः | जगती} ज॒हिविश्वा᳚न्र॒क्षस॑इन्दो,अ॒त्रिणो᳚बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {48/48}{9.86.48}{9.5.1.48}{7.3.21.3}{786, 809, 8476} |
[87] प्रतुद्रवेति नवर्चस्य सूक्तस्य काव्यउशना पवमानसोमस्त्रिष्टुप् | |
प्रतुद्र॑व॒परि॒कोशं॒निषी᳚द॒नृभिः॑पुना॒नो,अ॒भिवाज॑मर्ष |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} अश्वं॒नत्वा᳚वा॒जिनं᳚म॒र्जय॒न्तोऽच्छा᳚ब॒र्हीर॑श॒नाभि᳚र्नयन्ति || {1/9}{9.87.1}{9.5.2.1}{7.3.22.1}{787, 810, 8477} |
स्वा॒यु॒धःप॑वतेदे॒वइन्दु॑रशस्ति॒हावृ॒जनं॒रक्ष॑माणः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} पि॒तादे॒वानां᳚जनि॒तासु॒दक्षो᳚विष्ट॒म्भोदि॒वोध॒रुणः॑पृथि॒व्याः || {2/9}{9.87.2}{9.5.2.2}{7.3.22.2}{788, 810, 8478} |
ऋषि॒र्विप्रः॑पुरए॒ताजना᳚नामृ॒भुर्धीर॑उ॒शना॒काव्ये᳚न |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} सचि॑द्विवेद॒निहि॑तं॒यदा᳚सामपी॒च्य१॑(अं॒)गुह्यं॒नाम॒गोना᳚म् || {3/9}{9.87.3}{9.5.2.3}{7.3.22.3}{789, 810, 8479} |
ए॒षस्यते॒मधु॑माँ,इन्द्र॒सोमो॒वृषा॒वृष्णे॒परि॑प॒वित्रे᳚,अक्षाः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} स॒ह॒स्र॒साःश॑त॒साभू᳚रि॒दावा᳚शश्वत्त॒मंब॒र्हिरावा॒ज्य॑स्थात् || {4/9}{9.87.4}{9.5.2.4}{7.3.22.4}{790, 810, 8480} |
ए॒तेसोमा᳚,अ॒भिग॒व्यास॒हस्रा᳚म॒हेवाजा᳚या॒मृता᳚य॒श्रवां᳚सि |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} प॒वित्रे᳚भिः॒पव॑माना,असृग्रञ्छ्रव॒स्यवो॒नपृ॑त॒नाजो॒,अत्याः᳚ || {5/9}{9.87.5}{9.5.2.5}{7.3.22.5}{791, 810, 8481} |
परि॒हिष्मा᳚पुरुहू॒तोजना᳚नां॒विश्वास॑र॒द्भोज॑नापू॒यमा᳚नः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} अथाभ॑रश्येनभृत॒प्रयां᳚सिर॒यिंतुञ्जा᳚नो,अ॒भिवाज॑मर्ष || {6/9}{9.87.6}{9.5.2.6}{7.3.23.1}{792, 810, 8482} |
ए॒षसु॑वा॒नःपरि॒सोमः॑प॒वित्रे॒सर्गो॒नसृ॒ष्टो,अ॑दधाव॒दर्वा᳚ |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} ति॒ग्मेशिशा᳚नोमहि॒षोनशृङ्गे॒गाग॒व्यन्न॒भिशूरो॒नसत्वा᳚ || {7/9}{9.87.7}{9.5.2.7}{7.3.23.2}{793, 810, 8483} |
ए॒षाय॑यौपर॒माद॒न्तरद्रेः॒कूचि॑त्स॒तीरू॒र्वेगावि॑वेद |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} दि॒वोनवि॒द्युत्स्त॒नय᳚न्त्य॒भ्रैःसोम॑स्यतेपवतइन्द्र॒धारा᳚ || {8/9}{9.87.8}{9.5.2.8}{7.3.23.3}{794, 810, 8484} |
उ॒तस्म॑रा॒शिंपरि॑यासि॒गोना॒मिन्द्रे᳚णसोमस॒रथं᳚पुना॒नः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} पू॒र्वीरिषो᳚बृह॒तीर्जी᳚रदानो॒शिक्षा᳚शचीव॒स्तव॒ता,उ॑प॒ष्टुत् || {9/9}{9.87.9}{9.5.2.9}{7.3.23.4}{795, 810, 8485} |
[88] अयंसोमइत्यष्टर्चस्य सूक्तस्य काव्य उशना पवमानसोमस्त्रिष्टुप् | |
अ॒यंसोम॑इन्द्र॒तुभ्यं᳚सुन्वे॒तुभ्यं᳚पवते॒त्वम॑स्यपाहि |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} त्वंह॒यंच॑कृ॒षेत्वंव॑वृ॒षइन्दुं॒मदा᳚य॒युज्या᳚य॒सोम᳚म् || {1/8}{9.88.1}{9.5.3.1}{7.3.24.1}{796, 811, 8486} |
सईं॒रथो॒नभु॑रि॒षाळ॑योजिम॒हःपु॒रूणि॑सा॒तये॒वसू᳚नि |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} आदीं॒विश्वा᳚नहु॒ष्या᳚णिजा॒तास्व॑र्षाता॒वन॑ऊ॒र्ध्वान॑वन्त || {2/8}{9.88.2}{9.5.3.2}{7.3.24.2}{797, 811, 8487} |
वा॒युर्नयोनि॒युत्वाँ᳚,इ॒ष्टया᳚मा॒नास॑त्येव॒हव॒आशम्भ॑विष्ठः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} वि॒श्ववा᳚रोद्रविणो॒दा,इ॑व॒त्मन्पू॒षेव॑धी॒जव॑नोऽसिसोम || {3/8}{9.88.3}{9.5.3.3}{7.3.24.3}{798, 811, 8488} |
इन्द्रो॒नयोम॒हाकर्मा᳚णि॒चक्रि᳚र्ह॒न्तावृ॒त्राणा᳚मसिसोमपू॒र्भित् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} पै॒द्वोनहित्वमहि॑नाम्नांह॒न्ताविश्व॑स्यासिसोम॒दस्योः᳚ || {4/8}{9.88.4}{9.5.3.4}{7.3.24.4}{799, 811, 8489} |
अ॒ग्निर्नयोवन॒आसृ॒ज्यमा᳚नो॒वृथा॒पाजां᳚सिकृणुतेन॒दीषु॑ |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} जनो॒नयुध्वा᳚मह॒तउ॑प॒ब्दिरिय॑र्ति॒सोमः॒पव॑मानऊ॒र्मिम् || {5/8}{9.88.5}{9.5.3.5}{7.3.24.5}{800, 811, 8490} |
ए॒तेसोमा॒,अति॒वारा॒ण्यव्या᳚दि॒व्यानकोशा᳚सो,अ॒भ्रव॑र्षाः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} वृथा᳚समु॒द्रंसिन्ध॑वो॒ननीचीः᳚सु॒तासो᳚,अ॒भिक॒लशाँ᳚,असृग्रन् || {6/8}{9.88.6}{9.5.3.6}{7.3.24.6}{801, 811, 8491} |
शु॒ष्मीशर्धो॒नमारु॑तंपव॒स्वान॑भिशस्तादि॒व्यायथा॒विट् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} आपो॒नम॒क्षूसु॑म॒तिर्भ॑वानःस॒हस्रा᳚प्साःपृतना॒षाण्नय॒ज्ञः || {7/8}{9.88.7}{9.5.3.7}{7.3.24.7}{802, 811, 8492} |
राज्ञो॒नुते॒वरु॑णस्यव्र॒तानि॑बृ॒हद्ग॑भी॒रंतव॑सोम॒धाम॑ |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} शुचि॒ष्ट्वम॑सिप्रि॒योनमि॒त्रोद॒क्षाय्यो᳚,अर्य॒मेवा᳚सिसोम || {8/8}{9.88.8}{9.5.3.8}{7.3.24.8}{803, 811, 8493} |
[89] प्रोस्यवह्निरिति सप्तर्चस्य सूक्तस्य काव्य उशना पवमानसोमस्त्रिष्टुप् | |
प्रोस्यवह्निः॑प॒थ्या᳚भिरस्यान्दि॒वोनवृ॒ष्टिःपव॑मानो,अक्षाः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} स॒हस्र॑धारो,असद॒न्न्य१॑(अ॒)स्मेमा॒तुरु॒पस्थे॒वन॒आच॒सोमः॑ || {1/7}{9.89.1}{9.5.4.1}{7.3.25.1}{804, 812, 8494} |
राजा॒सिन्धू᳚नामवसिष्ट॒वास॑ऋ॒तस्य॒नाव॒मारु॑ह॒द्रजि॑ष्ठाम् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} अ॒प्सुद्र॒प्सोवा᳚वृधेश्ये॒नजू᳚तोदु॒हईं᳚पि॒तादु॒हईं᳚पि॒तुर्जाम् || {2/7}{9.89.2}{9.5.4.2}{7.3.25.2}{805, 812, 8495} |
सिं॒हंन॑सन्त॒मध्वो᳚,अ॒यासं॒हरि॑मरु॒षंदि॒वो,अ॒स्यपति᳚म् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} शूरो᳚यु॒त्सुप्र॑थ॒मःपृ॑च्छते॒गा,अस्य॒चक्ष॑सा॒परि॑पात्यु॒क्षा || {3/7}{9.89.3}{9.5.4.3}{7.3.25.3}{806, 812, 8496} |
मधु॑पृष्ठंघो॒रम॒यास॒मश्वं॒रथे᳚युञ्जन्त्युरुच॒क्रऋ॒ष्वम् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} स्वसा᳚रईंजा॒मयो᳚मर्जयन्ति॒सना᳚भयोवा॒जिन॑मूर्जयन्ति || {4/7}{9.89.4}{9.5.4.4}{7.3.25.4}{807, 812, 8497} |
चत॑स्रईंघृत॒दुहः॑सचन्तेसमा॒ने,अ॒न्तर्ध॒रुणे॒निष॑त्ताः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} ता,ई᳚मर्षन्ति॒नम॑सापुना॒नास्ता,ईं᳚वि॒श्वतः॒परि॑षन्तिपू॒र्वीः || {5/7}{9.89.5}{9.5.4.5}{7.3.25.5}{808, 812, 8498} |
वि॒ष्ट॒म्भोदि॒वोध॒रुणः॑पृथि॒व्याविश्वा᳚,उ॒तक्षि॒तयो॒हस्ते᳚,अस्य |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} अस॑त्त॒उत्सो᳚गृण॒तेनि॒युत्वा॒न्मध्वो᳚,अं॒शुःप॑वतइन्द्रि॒याय॑ || {6/7}{9.89.6}{9.5.4.6}{7.3.25.6}{809, 812, 8499} |
व॒न्वन्नवा᳚तो,अ॒भिदे॒ववी᳚ति॒मिन्द्रा᳚यसोमवृत्र॒हाप॑वस्व |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्} श॒ग्धिम॒हःपु॑रुश्च॒न्द्रस्य॑रा॒यःसु॒वीर्य॑स्य॒पत॑यःस्याम || {7/7}{9.89.7}{9.5.4.7}{7.3.25.7}{810, 812, 8500} |
[90] प्रहिन्वानइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः पवमानसोमस्त्रिष्टुप् | |
प्रहि᳚न्वा॒नोज॑नि॒तारोद॑स्यो॒रथो॒नवाजं᳚सनि॒ष्यन्न॑यासीत् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} इन्द्रं॒गच्छ॒न्नायु॑धासं॒शिशा᳚नो॒विश्वा॒वसु॒हस्त॑योरा॒दधा᳚नः || {1/6}{9.90.1}{9.5.5.1}{7.3.26.1}{811, 813, 8501} |
अ॒भित्रि॑पृ॒ष्ठंवृष॑णंवयो॒धामा᳚ङ्गू॒षाणा᳚मवावशन्त॒वाणीः᳚ |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} वना॒वसा᳚नो॒वरु॑णो॒नसिन्धू॒न्विर॑त्न॒धाद॑यते॒वार्या᳚णि || {2/6}{9.90.2}{9.5.5.2}{7.3.26.2}{812, 813, 8502} |
शूर॑ग्रामः॒सर्व॑वीरः॒सहा᳚वा॒ञ्जेता᳚पवस्व॒सनि॑ता॒धना᳚नि |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} ति॒ग्मायु॑धः,क्षि॒प्रध᳚न्वास॒मत्स्वषा᳚ळ्हःसा॒ह्वान्पृत॑नासु॒शत्रू॑न् || {3/6}{9.90.3}{9.5.5.3}{7.3.26.3}{813, 813, 8503} |
उ॒रुग᳚व्यूति॒रभ॑यानिकृ॒ण्वन्त्स॑मीची॒ने,आप॑वस्वा॒पुरं᳚धी |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} अ॒पःसिषा᳚सन्नु॒षसः॒स्व१॑(अ॒)र्गाःसंचि॑क्रदोम॒हो,अ॒स्मभ्यं॒वाजा॑न् || {4/6}{9.90.4}{9.5.5.4}{7.3.26.4}{814, 813, 8504} |
मत्सि॑सोम॒वरु॑णं॒मत्सि॑मि॒त्रंमत्सीन्द्र॑मिन्दोपवमान॒विष्णु᳚म् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} मत्सि॒शर्धो॒मारु॑तं॒मत्सि॑दे॒वान्मत्सि॑म॒हामिन्द्र॑मिन्दो॒मदा᳚य || {5/6}{9.90.5}{9.5.5.5}{7.3.26.5}{815, 813, 8505} |
ए॒वाराजे᳚व॒क्रतु॑माँ॒,अमे᳚न॒विश्वा॒घनि॑घ्नद्दुरि॒ताप॑वस्व |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} इन्दो᳚सू॒क्ताय॒वच॑से॒वयो᳚धायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {6/6}{9.90.6}{9.5.5.6}{7.3.26.6}{816, 813, 8506} |
[91] असर्जीति षडृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमस्त्रिष्टुप् | |
अस॑र्जि॒वक्वा॒रथ्ये॒यथा॒जौधि॒याम॒नोता᳚प्रथ॒मोम॑नी॒षी |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} दश॒स्वसा᳚रो॒,अधि॒सानो॒,अव्येऽज᳚न्ति॒वह्निं॒सद॑ना॒न्यच्छ॑ || {1/6}{9.91.1}{9.5.6.1}{7.4.1.1}{817, 814, 8507} |
वी॒तीजन॑स्यदि॒व्यस्य॑क॒व्यैरधि॑सुवा॒नोन॑हु॒ष्ये᳚भि॒रिन्दुः॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} प्रयोनृभि॑र॒मृतो॒मर्त्ये᳚भिर्मर्मृजा॒नोऽवि॑भि॒र्गोभि॑र॒द्भिः || {2/6}{9.91.2}{9.5.6.2}{7.4.1.2}{818, 814, 8508} |
वृषा॒वृष्णे॒रोरु॑वदं॒शुर॑स्मै॒पव॑मानो॒रुश॑दीर्ते॒पयो॒गोः |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} स॒हस्र॒मृक्वा᳚प॒थिभि᳚र्वचो॒विद॑ध्व॒स्मभिः॒सूरो॒,अण्वं॒विया᳚ति || {3/6}{9.91.3}{9.5.6.3}{7.4.1.3}{819, 814, 8509} |
रु॒जादृ॒ळ्हाचि॑द्र॒क्षसः॒सदां᳚सिपुना॒नइ᳚न्दऊर्णुहि॒विवाजा॑न् |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} वृ॒श्चोपरि॑ष्टात्तुज॒ताव॒धेन॒ये,अन्ति॑दू॒रादु॑पना॒यमे᳚षाम् || {4/6}{9.91.4}{9.5.6.4}{7.4.1.4}{820, 814, 8510} |
सप्र॑त्न॒वन्नव्य॑सेविश्ववारसू॒क्ताय॑प॒थःकृ॑णुहि॒प्राचः॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} येदुः॒षहा᳚सोव॒नुषा᳚बृ॒हन्त॒स्ताँस्ते᳚,अश्यामपुरुकृत्पुरुक्षो || {5/6}{9.91.5}{9.5.6.5}{7.4.1.5}{821, 814, 8511} |
ए॒वापु॑ना॒नो,अ॒पःस्व१॑(अ॒)र्गा,अ॒स्मभ्यं᳚तो॒कातन॑यानि॒भूरि॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} शंनः॒,क्षेत्र॑मु॒रुज्योतीं᳚षिसोम॒ज्योङ्नः॒सूर्यं᳚दृ॒शये᳚रिरीहि || {6/6}{9.91.6}{9.5.6.6}{7.4.1.6}{822, 814, 8512} |
[92] परिसुवानइति षडृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमस्त्रिष्टुप् | |
परि॑सुवा॒नोहरि॑रं॒शुःप॒वित्रे॒रथो॒नस॑र्जिस॒नये᳚हिया॒नः |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} आप॒च्छ्लोक॑मिन्द्रि॒यंपू॒यमा᳚नः॒प्रति॑दे॒वाँ,अ॑जुषत॒प्रयो᳚भिः || {1/6}{9.92.1}{9.5.7.1}{7.4.2.1}{823, 815, 8513} |
अच्छा᳚नृ॒चक्षा᳚,असरत्प॒वित्रे॒नाम॒दधा᳚नःक॒विर॑स्य॒योनौ᳚ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} सीद॒न्होते᳚व॒सद॑नेच॒मूषूपे᳚मग्म॒न्नृष॑यःस॒प्तविप्राः᳚ || {2/6}{9.92.2}{9.5.7.2}{7.4.2.2}{824, 815, 8514} |
प्रसु॑मे॒धागा᳚तु॒विद्वि॒श्वदे᳚वः॒सोमः॑पुना॒नःसद॑एति॒नित्य᳚म् |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} भुव॒द्विश्वे᳚षु॒काव्ये᳚षु॒रन्तानु॒जना᳚न्यतते॒पञ्च॒धीरः॑ || {3/6}{9.92.3}{9.5.7.3}{7.4.2.3}{825, 815, 8515} |
तव॒त्येसो᳚मपवमाननि॒ण्येविश्वे᳚दे॒वास्त्रय॑एकाद॒शासः॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} दश॑स्व॒धाभि॒रधि॒सानो॒,अव्ये᳚मृ॒जन्ति॑त्वान॒द्यः॑स॒प्तय॒ह्वीः || {4/6}{9.92.4}{9.5.7.4}{7.4.2.4}{826, 815, 8516} |
तन्नुस॒त्यंपव॑मानस्यास्तु॒यत्र॒विश्वे᳚का॒रवः॑सं॒नस᳚न्त |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} ज्योति॒र्यदह्ने॒,अकृ॑णोदुलो॒कंप्राव॒न्मनुं॒दस्य॑वेकर॒भीक᳚म् || {5/6}{9.92.5}{9.5.7.5}{7.4.2.5}{827, 815, 8517} |
परि॒सद्मे᳚वपशु॒मान्ति॒होता॒राजा॒नस॒त्यःसमि॑तीरिया॒नः |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्} सोमः॑पुना॒नःक॒लशाँ᳚,अयासी॒त्सीद᳚न्मृ॒गोनम॑हि॒षोवने᳚षु || {6/6}{9.92.6}{9.5.7.6}{7.4.2.6}{828, 815, 8518} |
[93] साकमुक्षइति पंचर्चस्य सूक्तस्य गौतमो नोधाः पवमानसोमस्त्रिष्टुप् | |
सा॒क॒मुक्षो᳚मर्जयन्त॒स्वसा᳚रो॒दश॒धीर॑स्यधी॒तयो॒धनु॑त्रीः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} हरिः॒पर्य॑द्रव॒ज्जाःसूर्य॑स्य॒द्रोणं᳚ननक्षे॒,अत्यो॒नवा॒जी || {1/5}{9.93.1}{9.5.8.1}{7.4.3.1}{829, 816, 8519} |
संमा॒तृभि॒र्नशिशु᳚र्वावशा॒नोवृषा᳚दधन्वेपुरु॒वारो᳚,अ॒द्भिः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} मर्यो॒नयोषा᳚म॒भिनि॑ष्कृ॒तंयन्त्संग॑च्छतेक॒लश॑उ॒स्रिया᳚भिः || {2/5}{9.93.2}{9.5.8.2}{7.4.3.2}{830, 816, 8520} |
उ॒तप्रपि॑प्य॒ऊध॒रघ्न्या᳚या॒,इन्दु॒र्धारा᳚भिःसचतेसुमे॒धाः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} मू॒र्धानं॒गावः॒पय॑साच॒मूष्व॒भिश्री᳚णन्ति॒वसु॑भि॒र्ननि॒क्तैः || {3/5}{9.93.3}{9.5.8.3}{7.4.3.3}{831, 816, 8521} |
सनो᳚दे॒वेभिः॑पवमानर॒देन्दो᳚र॒यिम॒श्विनं᳚वावशा॒नः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} र॒थि॒रा॒यता᳚मुश॒तीपुरं᳚धिरस्म॒द्र्य१॑(अ॒)गादा॒वने॒वसू᳚नाम् || {4/5}{9.93.4}{9.5.8.4}{7.4.3.4}{832, 816, 8522} |
नूनो᳚र॒यिमुप॑मास्वनृ॒वन्तं᳚पुना॒नोवा॒ताप्यं᳚वि॒श्वश्च᳚न्द्रम् |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्} प्रव᳚न्दि॒तुरि᳚न्दोता॒र्यायुः॑प्रा॒तर्म॒क्षूधि॒याव॑सुर्जगम्यात् || {5/5}{9.93.5}{9.5.8.5}{7.4.3.5}{833, 816, 8523} |
[94] अधियदिति पंचर्चस्य सूक्तस्य घौरः कण्वः पवमानसोमस्त्रिष्टुप् | |
अधि॒यद॑स्मिन्वा॒जिनी᳚व॒शुभः॒स्पर्ध᳚न्ते॒धियः॒सूर्ये॒नविशः॑ |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} अ॒पोवृ॑णा॒नःप॑वतेकवी॒यन्व्र॒जंनप॑शु॒वर्ध॑नाय॒मन्म॑ || {1/5}{9.94.1}{9.5.9.1}{7.4.4.1}{834, 817, 8524} |
द्वि॒ताव्यू॒र्ण्वन्न॒मृत॑स्य॒धाम॑स्व॒र्विदे॒भुव॑नानिप्रथन्त |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} धियः॑पिन्वा॒नाःस्वस॑रे॒नगाव॑ऋता॒यन्ती᳚र॒भिवा᳚वश्र॒इन्दु᳚म् || {2/5}{9.94.2}{9.5.9.2}{7.4.4.2}{835, 817, 8525} |
परि॒यत्क॒विःकाव्या॒भर॑ते॒शूरो॒नरथो॒भुव॑नानि॒विश्वा᳚ |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} दे॒वेषु॒यशो॒मर्ता᳚य॒भूष॒न्दक्षा᳚यरा॒यःपु॑रु॒भूषु॒नव्यः॑ || {3/5}{9.94.3}{9.5.9.3}{7.4.4.3}{836, 817, 8526} |
श्रि॒येजा॒तःश्रि॒यआनिरि॑याय॒¦श्रियं॒वयो᳚जरि॒तृभ्यो᳚दधाति |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} श्रियं॒वसा᳚ना,अमृत॒त्वमा᳚य॒न्¦भव᳚न्तिस॒त्यास॑मि॒थामि॒तद्रौ᳚ || {4/5}{9.94.4}{9.5.9.4}{7.4.4.4}{837, 817, 8527} |
इष॒मूर्ज॑म॒भ्य१॑(अ॒)र्षाश्वं॒गामु॒रुज्योतिः॑कृणुहि॒मत्सि॑दे॒वान् |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्} विश्वा᳚नि॒हिसु॒षहा॒तानि॒तुभ्यं॒पव॑मान॒बाध॑सेसोम॒शत्रू॑न् || {5/5}{9.94.5}{9.5.9.5}{7.4.4.5}{838, 817, 8528} |
[95] कनिक्रंतीति पंचर्चस्य सूक्तस्य कण्वः प्रस्कण्वः पवमानसोमस्त्रिष्टुप् | |
कनि॑क्रन्ति॒हरि॒रासृ॒ज्यमा᳚नः॒सीद॒न्वन॑स्यज॒ठरे᳚पुना॒नः |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} नृभि᳚र्य॒तःकृ॑णुतेनि॒र्णिजं॒गा,अतो᳚म॒तीर्ज॑नयतस्व॒धाभिः॑ || {1/5}{9.95.1}{9.5.10.1}{7.4.5.1}{839, 818, 8529} |
हरिः॑सृजा॒नःप॒थ्या᳚मृ॒तस्येय॑र्ति॒वाच॑मरि॒तेव॒नाव᳚म् |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} दे॒वोदे॒वानां॒गुह्या᳚नि॒नामा॒विष्कृ॑णोतिब॒र्हिषि॑प्र॒वाचे᳚ || {2/5}{9.95.2}{9.5.10.2}{7.4.5.2}{840, 818, 8530} |
अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणाः॒प्रम॑नी॒षा,ई᳚रते॒सोम॒मच्छ॑ |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} न॒म॒स्यन्ती॒रुप॑च॒यन्ति॒संचाच॑विशन्त्युश॒तीरु॒शन्त᳚म् || {3/5}{9.95.3}{9.5.10.3}{7.4.5.3}{841, 818, 8531} |
तंम᳚र्मृजा॒नंम॑हि॒षंनसाना᳚वं॒शुंदु॑हन्त्यु॒क्षणं᳚गिरि॒ष्ठाम् |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} तंवा᳚वशा॒नंम॒तयः॑सचन्तेत्रि॒तोबि॑भर्ति॒वरु॑णंसमु॒द्रे || {4/5}{9.95.4}{9.5.10.4}{7.4.5.4}{842, 818, 8532} |
इष्य॒न्वाच॑मुपव॒क्तेव॒होतुः॑पुना॒नइ᳚न्दो॒विष्या᳚मनी॒षाम् |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्} इन्द्र॑श्च॒यत्क्षय॑थः॒सौभ॑गायसु॒वीर्य॑स्य॒पत॑यःस्याम || {5/5}{9.95.5}{9.5.10.5}{7.4.5.5}{843, 818, 8533} |
[96] प्रसेनानीरिति चतुर्विंशत्यृचस्य सूक्तस्य दैवोदासिः प्रतर्दनः पवमानसोमस्त्रिष्टुप् | |
प्रसे᳚ना॒नीःशूरो॒,अग्रे॒रथा᳚नांग॒व्यन्ने᳚ति॒हर्ष॑ते,अस्य॒सेना᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} भ॒द्रान्कृ॒ण्वन्नि᳚न्द्रह॒वान्त्सखि॑भ्य॒आसोमो॒वस्त्रा᳚रभ॒सानि॑दत्ते || {1/24}{9.96.1}{9.5.11.1}{7.4.6.1}{844, 819, 8534} |
सम॑स्य॒हरिं॒हर॑योमृजन्त्यश्वह॒यैरनि॑शितं॒नमो᳚भिः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} आति॑ष्ठति॒रथ॒मिन्द्र॑स्य॒सखा᳚वि॒द्वाँ,ए᳚नासुम॒तिंया॒त्यच्छ॑ || {2/24}{9.96.2}{9.5.11.2}{7.4.6.2}{845, 819, 8535} |
सनो᳚देवदे॒वता᳚तेपवस्वम॒हेसो᳚म॒प्सर॑सइन्द्र॒पानः॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} कृ॒ण्वन्न॒पोव॒र्षय॒न्द्यामु॒तेमामु॒रोरानो᳚वरिवस्यापुना॒नः || {3/24}{9.96.3}{9.5.11.3}{7.4.6.3}{846, 819, 8536} |
अजी᳚त॒येऽह॑तयेपवस्वस्व॒स्तये᳚स॒र्वता᳚तयेबृह॒ते |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} तदु॑शन्ति॒विश्व॑इ॒मेसखा᳚य॒स्तद॒हंव॑श्मिपवमानसोम || {4/24}{9.96.4}{9.5.11.4}{7.4.6.4}{847, 819, 8537} |
सोमः॑पवतेजनि॒ताम॑ती॒नांज॑नि॒तादि॒वोज॑नि॒तापृ॑थि॒व्याः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} ज॒नि॒ताग्नेर्ज॑नि॒तासूर्य॑स्यजनि॒तेन्द्र॑स्यजनि॒तोतविष्णोः᳚ || {5/24}{9.96.5}{9.5.11.5}{7.4.6.5}{848, 819, 8538} |
ब्र॒ह्मादे॒वानां᳚पद॒वीःक॑वी॒नामृषि॒र्विप्रा᳚णांमहि॒षोमृ॒गाणा᳚म् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} श्ये॒नोगृध्रा᳚णां॒स्वधि॑ति॒र्वना᳚नां॒सोमः॑प॒वित्र॒मत्ये᳚ति॒रेभ॑न् || {6/24}{9.96.6}{9.5.11.6}{7.4.7.1}{849, 819, 8539} |
प्रावी᳚विपद्वा॒चऊ॒र्मिंनसिन्धु॒र्गिरः॒सोमः॒पव॑मानोमनी॒षाः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अ॒न्तःपश्य᳚न्वृ॒जने॒माव॑रा॒ण्याति॑ष्ठतिवृष॒भोगोषु॑जा॒नन् || {7/24}{9.96.7}{9.5.11.7}{7.4.7.2}{850, 819, 8540} |
सम॑त्स॒रःपृ॒त्सुव॒न्वन्नवा᳚तःस॒हस्र॑रेता,अ॒भिवाज॑मर्ष |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} इन्द्रा᳚येन्दो॒पव॑मानोमनी॒ष्य१॑(अं॒)शोरू॒र्मिमी᳚रय॒गा,इ॑ष॒ण्यन् || {8/24}{9.96.8}{9.5.11.8}{7.4.7.3}{851, 819, 8541} |
परि॑प्रि॒यःक॒लशे᳚दे॒ववा᳚त॒इन्द्रा᳚य॒सोमो॒रण्यो॒मदा᳚य |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} स॒हस्र॑धारःश॒तवा᳚ज॒इन्दु᳚र्वा॒जीनसप्तिः॒सम॑नाजिगाति || {9/24}{9.96.9}{9.5.11.9}{7.4.7.4}{852, 819, 8542} |
सपू॒र्व्योव॑सु॒विज्जाय॑मानोमृजा॒नो,अ॒प्सुदु॑दुहा॒नो,अद्रौ᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अ॒भि॒श॒स्ति॒पाभुव॑नस्य॒राजा᳚वि॒दद्गा॒तुंब्रह्म॑णेपू॒यमा᳚नः || {10/24}{9.96.10}{9.5.11.10}{7.4.7.5}{853, 819, 8543} |
त्वया॒हिनः॑पि॒तरः॑सोम॒पूर्वे॒कर्मा᳚णिच॒क्रुःप॑वमान॒धीराः᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} व॒न्वन्नवा᳚तःपरि॒धीँरपो᳚र्णुवी॒रेभि॒रश्वै᳚र्म॒घवा᳚भवानः || {11/24}{9.96.11}{9.5.11.11}{7.4.8.1}{854, 819, 8544} |
यथाप॑वथा॒मन॑वेवयो॒धा,अ॑मित्र॒हाव॑रिवो॒विद्ध॒विष्मा॑न् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} ए॒वाप॑वस्व॒द्रवि॑णं॒दधा᳚न॒इन्द्रे॒संति॑ष्ठज॒नयायु॑धानि || {12/24}{9.96.12}{9.5.11.12}{7.4.8.2}{855, 819, 8545} |
पव॑स्वसोम॒मधु॑माँ,ऋ॒तावा॒पोवसा᳚नो॒,अधि॒सानो॒,अव्ये᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अव॒द्रोणा᳚निघृ॒तवा᳚न्तिसीदम॒दिन्त॑मोमत्स॒रइ᳚न्द्र॒पानः॑ || {13/24}{9.96.13}{9.5.11.13}{7.4.8.3}{856, 819, 8546} |
वृ॒ष्टिंदि॒वःश॒तधा᳚रःपवस्वसहस्र॒सावा᳚ज॒युर्दे॒ववी᳚तौ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} संसिन्धु॑भिःक॒लशे᳚वावशा॒नःसमु॒स्रिया᳚भिःप्रति॒रन्न॒आयुः॑ || {14/24}{9.96.14}{9.5.11.14}{7.4.8.4}{857, 819, 8547} |
ए॒षस्यसोमो᳚म॒तिभिः॑पुना॒नोऽत्यो॒नवा॒जीतर॒तीदरा᳚तीः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} पयो॒नदु॒ग्धमदि॑तेरिषि॒रमु॒र्वि॑वगा॒तुःसु॒यमो॒नवोळ्हा᳚ || {15/24}{9.96.15}{9.5.11.15}{7.4.8.5}{858, 819, 8548} |
स्वा॒यु॒धःसो॒तृभिः॑पू॒यमा᳚नो॒ऽभ्य॑र्ष॒गुह्यं॒चारु॒नाम॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अ॒भिवाजं॒सप्ति॑रिवश्रव॒स्याभिवा॒युम॒भिगादे᳚वसोम || {16/24}{9.96.16}{9.5.11.16}{7.4.9.1}{859, 819, 8549} |
शिशुं᳚जज्ञा॒नंह᳚र्य॒तंमृ॑जन्तिशु॒म्भन्ति॒वह्निं᳚म॒रुतो᳚ग॒णेन॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} क॒विर्गी॒र्भिःकाव्ये᳚नाक॒विःसन्त्सोमः॑प॒वित्र॒मत्ये᳚ति॒रेभ॑न् || {17/24}{9.96.17}{9.5.11.17}{7.4.9.2}{860, 819, 8550} |
ऋषि॑मना॒यऋ॑षि॒कृत्स्व॒र्षाःस॒हस्र॑णीथःपद॒वीःक॑वी॒नाम् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} तृ॒तीयं॒धाम॑महि॒षःसिषा᳚स॒न्त्सोमो᳚वि॒राज॒मनु॑राजति॒ष्टुप् || {18/24}{9.96.18}{9.5.11.18}{7.4.9.3}{861, 819, 8551} |
च॒मू॒षच्छ्ये॒नःश॑कु॒नोवि॒भृत्वा᳚गोवि॒न्दुर्द्र॒प्सआयु॑धानि॒बिभ्र॑त् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} अ॒पामू॒र्मिंसच॑मानःसमु॒द्रंतु॒रीयं॒धाम॑महि॒षोवि॑वक्ति || {19/24}{9.96.19}{9.5.11.19}{7.4.9.4}{862, 819, 8552} |
मर्यो॒नशु॒भ्रस्त॒न्वं᳚मृजा॒नोऽत्यो॒नसृत्वा᳚स॒नये॒धना᳚नाम् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} वृषे᳚वयू॒थापरि॒कोश॒मर्ष॒न्कनि॑क्रदच्च॒म्वो॒३॑(ओ॒)रावि॑वेश || {20/24}{9.96.20}{9.5.11.20}{7.4.9.5}{863, 819, 8553} |
पव॑स्वेन्दो॒पव॑मानो॒महो᳚भिः॒कनि॑क्रद॒त्परि॒वारा᳚ण्यर्ष |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} क्रीळ᳚ञ्च॒म्वो॒३॑(ओ॒)रावि॑शपू॒यमा᳚न॒इन्द्रं᳚ते॒रसो᳚मदि॒रोम॑मत्तु || {21/24}{9.96.21}{9.5.11.21}{7.4.10.1}{864, 819, 8554} |
प्रास्य॒धारा᳚बृह॒तीर॑सृग्रन्न॒क्तोगोभिः॑क॒लशाँ॒,आवि॑वेश |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} साम॑कृ॒ण्वन्त्सा᳚म॒न्यो᳚विप॒श्चित्क्रन्द᳚न्नेत्य॒भिसख्यु॒र्नजा॒मिम् || {22/24}{9.96.22}{9.5.11.22}{7.4.10.2}{865, 819, 8555} |
अ॒प॒घ्नन्ने᳚षिपवमान॒शत्रू᳚न्प्रि॒यांनजा॒रो,अ॒भिगी᳚त॒इन्दुः॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} सीद॒न्वने᳚षुशकु॒नोनपत्वा॒सोमः॑पुना॒नःक॒लशे᳚षु॒सत्ता᳚ || {23/24}{9.96.23}{9.5.11.23}{7.4.10.3}{866, 819, 8556} |
आते॒रुचः॒पव॑मानस्यसोम॒योषे᳚वयन्तिसु॒दुघाः᳚सुधा॒राः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्} हरि॒रानी᳚तःपुरु॒वारो᳚,अ॒प्स्वचि॑क्रदत्क॒लशे᳚देवयू॒नाम् || {24/24}{9.96.24}{9.5.11.24}{7.4.10.4}{867, 819, 8557} |
[97] अस्यप्रेपेत्यष्टपंचाशदृचस्य सूक्तस्याद्यानांतिसृणांमैत्रावरुणिर्वसिष्ठः चतुर्थ्यादितिसृणांवासिष्ठइंद्रप्रमतिः सप्तम्यादितिसृणांवासिष्ठोवृषगणः दशम्यादितिसृणांवासिष्टोमन्युः त्रयोदश्यादितिसृणां वासिष्ठ उपमन्युः षोडश्यादितिसृणांवासिष्ठोव्याघ्रपादः एकोनविंश्यादितिसृणां वासिष्ठःशक्तिः द्वाविंश्यादितिसृणां वासिष्ठःकर्णश्रुतः पंचविंश्यादितिसृणां वासिष्ठो मृळीकः अष्टविंश्यादितिसृणां वासिष्ठोवसुक्र एकत्रिंश्यादि चतुर्दशानां शाक्त्यः पराशरः पंचचत्वारिंश्यादिचतुर्दशानामांगिरसः कुत्स ऋषयः पवमानसोमस्त्रिष्टुप् | |
अ॒स्यप्रे॒षाहे॒मना᳚पू॒यमा᳚नोदे॒वोदे॒वेभिः॒सम॑पृक्त॒रस᳚म् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} सु॒तःप॒वित्रं॒पर्ये᳚ति॒रेभ᳚न्मि॒तेव॒सद्म॑पशु॒मान्ति॒होता᳚ || {1/58}{9.97.1}{9.6.1.1}{7.4.11.1}{868, 820, 8558} |
भ॒द्रावस्त्रा᳚सम॒न्या॒३॑(आ॒)वसा᳚नोम॒हान्क॒विर्नि॒वच॑नानि॒शंस॑न् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} आव॑च्यस्वच॒म्वोः᳚पू॒यमा᳚नोविचक्ष॒णोजागृ॑विर्दे॒ववी᳚तौ || {2/58}{9.97.2}{9.6.1.2}{7.4.11.2}{869, 820, 8559} |
समु॑प्रि॒योमृ॑ज्यते॒सानो॒,अव्ये᳚य॒शस्त॑रोय॒शसां॒क्षैतो᳚,अ॒स्मे |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्} अ॒भिस्व॑र॒धन्वा᳚पू॒यमा᳚नोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {3/58}{9.97.3}{9.6.1.3}{7.4.11.3}{870, 820, 8560} |
प्रगा᳚यता॒भ्य॑र्चामदे॒वान्त्सोमं᳚हिनोतमह॒तेधना᳚य |{वासिष्ठइंद्रप्रमतिः | पवमानः सोमः | त्रिष्टुप्} स्वा॒दुःप॑वाते॒,अति॒वार॒मव्य॒मासी᳚दातिक॒लशं᳚देव॒युर्नः॑ || {4/58}{9.97.4}{9.6.1.4}{7.4.11.4}{871, 820, 8561} |
इन्दु॑र्दे॒वाना॒मुप॑स॒ख्यमा॒यन्त्स॒हस्र॑धारःपवते॒मदा᳚य |{वासिष्ठइंद्रप्रमतिः | पवमानः सोमः | त्रिष्टुप्} नृभिः॒स्तवा᳚नो॒,अनु॒धाम॒पूर्व॒मग॒न्निन्द्रं᳚मह॒तेसौभ॑गाय || {5/58}{9.97.5}{9.6.1.5}{7.4.11.5}{872, 820, 8562} |
स्तो॒त्रेरा॒येहरि॑रर्षापुना॒नइन्द्रं॒मदो᳚गच्छतुते॒भरा᳚य |{वासिष्ठइंद्रप्रमतिः | पवमानः सोमः | त्रिष्टुप्} दे॒वैर्या᳚हिस॒रथं॒राधो॒,अच्छा᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {6/58}{9.97.6}{9.6.1.6}{7.4.12.1}{873, 820, 8563} |
प्रकाव्य॑मु॒शने᳚वब्रुवा॒णोदे॒वोदे॒वानां॒जनि॑माविवक्ति |{वासिष्ठो वृषगणः | पवमानः सोमः | त्रिष्टुप्} महि᳚व्रतः॒शुचि॑बन्धुःपाव॒कःप॒दाव॑रा॒हो,अ॒भ्ये᳚ति॒रेभ॑न् || {7/58}{9.97.7}{9.6.1.7}{7.4.12.2}{874, 820, 8564} |
प्रहं॒सास॑स्तृ॒पलं᳚म॒न्युमच्छा॒मादस्तं॒वृष॑गणा,अयासुः |{वासिष्ठो वृषगणः | पवमानः सोमः | त्रिष्टुप्} आ॒ङ्गू॒ष्य१॑(अं॒)पव॑मानं॒सखा᳚योदु॒र्मर्षं᳚सा॒कंप्रव॑दन्तिवा॒णम् || {8/58}{9.97.8}{9.6.1.8}{7.4.12.3}{875, 820, 8565} |
सरं᳚हतउरुगा॒यस्य॑जू॒तिंवृथा॒क्रीळ᳚न्तंमिमते॒नगावः॑ |{वासिष्ठो वृषगणः | पवमानः सोमः | त्रिष्टुप्} प॒री॒ण॒संकृ॑णुतेति॒ग्मशृ᳚ङ्गो॒दिवा॒हरि॒र्ददृ॑शे॒नक्त॑मृ॒ज्रः || {9/58}{9.97.9}{9.6.1.9}{7.4.12.4}{876, 820, 8566} |
इन्दु᳚र्वा॒जीप॑वते॒गोन्यो᳚घा॒,इन्द्रे॒सोमः॒सह॒इन्व॒न्मदा᳚य |{वासिष्टो मन्युः | पवमानः सोमः | त्रिष्टुप्} हन्ति॒रक्षो॒बाध॑ते॒पर्यरा᳚ती॒र्वरि॑वःकृ॒ण्वन्वृ॒जन॑स्य॒राजा᳚ || {10/58}{9.97.10}{9.6.1.10}{7.4.12.5}{877, 820, 8567} |
अध॒धार॑या॒मध्वा᳚पृचा॒नस्ति॒रोरोम॑पवते॒,अद्रि॑दुग्धः |{वासिष्टो मन्युः | पवमानः सोमः | त्रिष्टुप्} इन्दु॒रिन्द्र॑स्यस॒ख्यंजु॑षा॒णोदे॒वोदे॒वस्य॑मत्स॒रोमदा᳚य || {11/58}{9.97.11}{9.6.1.11}{7.4.13.1}{878, 820, 8568} |
अ॒भिप्रि॒याणि॑पवतेपुना॒नोदे॒वोदे॒वान्त्स्वेन॒रसे᳚नपृ॒ञ्चन् |{वासिष्टो मन्युः | पवमानः सोमः | त्रिष्टुप्} इन्दु॒र्धर्मा᳚ण्यृतु॒थावसा᳚नो॒दश॒क्षिपो᳚,अव्यत॒सानो॒,अव्ये᳚ || {12/58}{9.97.12}{9.6.1.12}{7.4.13.2}{879, 820, 8569} |
वृषा॒शोणो᳚,अभि॒कनि॑क्रद॒द्गान॒दय᳚न्नेतिपृथि॒वीमु॒तद्याम् |{वासिष्ठ उपमन्युः | पवमानः सोमः | त्रिष्टुप्} इन्द्र॑स्येवव॒ग्नुराशृ᳚ण्वआ॒जौप्र॑चे॒तय᳚न्नर्षति॒वाच॒मेमाम् || {13/58}{9.97.13}{9.6.1.13}{7.4.13.3}{880, 820, 8570} |
र॒साय्यः॒पय॑सा॒पिन्व॑मानई॒रय᳚न्नेषि॒मधु॑मन्तमं॒शुम् |{वासिष्ठ उपमन्युः | पवमानः सोमः | त्रिष्टुप्} पव॑मानःसंत॒निमे᳚षिकृ॒ण्वन्निन्द्रा᳚यसोमपरिषि॒च्यमा᳚नः || {14/58}{9.97.14}{9.6.1.14}{7.4.13.4}{881, 820, 8571} |
ए॒वाप॑वस्वमदि॒रोमदा᳚योदग्रा॒भस्य॑न॒मय᳚न्वध॒स्नैः |{वासिष्ठ उपमन्युः | पवमानः सोमः | त्रिष्टुप्} परि॒वर्णं॒भर॑माणो॒रुश᳚न्तंग॒व्युर्नो᳚,अर्ष॒परि॑सोमसि॒क्तः || {15/58}{9.97.15}{9.6.1.15}{7.4.13.5}{882, 820, 8572} |
जु॒ष्ट्वीन॑इन्दोसु॒पथा᳚सु॒गान्यु॒रौप॑वस्व॒वरि॑वांसिकृ॒ण्वन् |{वासिष्ठो व्याघ्रपादः | पवमानः सोमः | त्रिष्टुप्} घ॒नेव॒विष्व॑ग्दुरि॒तानि॑वि॒घ्नन्नधि॒ष्णुना᳚धन्व॒सानो॒,अव्ये᳚ || {16/58}{9.97.16}{9.6.1.16}{7.4.14.1}{883, 820, 8573} |
वृ॒ष्टिंनो᳚,अर्षदि॒व्यांजि॑ग॒त्नुमिळा᳚वतींशं॒गयीं᳚जी॒रदा᳚नुम् |{वासिष्ठो व्याघ्रपादः | पवमानः सोमः | त्रिष्टुप्} स्तुके᳚ववी॒ताध᳚न्वाविचि॒न्वन्बन्धूँ᳚रि॒माँ,अव॑राँ,इन्दोवा॒यून् || {17/58}{9.97.17}{9.6.1.17}{7.4.14.2}{884, 820, 8574} |
ग्र॒न्थिंनविष्य॑ग्रथि॒तंपु॑ना॒नऋ॒जुंच॑गा॒तुंवृ॑जि॒नंच॑सोम |{वासिष्ठो व्याघ्रपादः | पवमानः सोमः | त्रिष्टुप्} अत्यो॒नक्र॑दो॒हरि॒रासृ॑जा॒नोमर्यो᳚देवधन्वप॒स्त्या᳚वान् || {18/58}{9.97.18}{9.6.1.18}{7.4.14.3}{885, 820, 8575} |
जुष्टो॒मदा᳚यदे॒वता᳚तइन्दो॒परि॒ष्णुना᳚धन्व॒सानो॒,अव्ये᳚ |{वासिष्ठःशक्तिः | पवमानः सोमः | त्रिष्टुप्} स॒हस्र॑धारःसुर॒भिरद॑ब्धः॒परि॑स्रव॒वाज॑सातौनृ॒षह्ये᳚ || {19/58}{9.97.19}{9.6.1.19}{7.4.14.4}{886, 820, 8576} |
अ॒र॒श्मानो॒ये᳚ऽर॒था,अयु॑क्ता॒,अत्या᳚सो॒नस॑सृजा॒नास॑आ॒जौ |{वासिष्ठःशक्तिः | पवमानः सोमः | त्रिष्टुप्} ए॒तेशु॒क्रासो᳚धन्वन्ति॒सोमा॒देवा᳚स॒स्ताँ,उप॑याता॒पिब॑ध्यै || {20/58}{9.97.20}{9.6.1.20}{7.4.14.5}{887, 820, 8577} |
ए॒वान॑इन्दो,अ॒भिदे॒ववी᳚तिं॒परि॑स्रव॒नभो॒,अर्ण॑श्च॒मूषु॑ |{वासिष्ठःशक्तिः | पवमानः सोमः | त्रिष्टुप्} सोमो᳚,अ॒स्मभ्यं॒काम्यं᳚बृ॒हन्तं᳚र॒यिंद॑दातुवी॒रव᳚न्तमु॒ग्रम् || {21/58}{9.97.21}{9.6.1.21}{7.4.15.1}{888, 820, 8578} |
तक्ष॒द्यदी॒मन॑सो॒वेन॑तो॒वाग्ज्येष्ठ॑स्यवा॒धर्म॑णि॒क्षोरनी᳚के |{वासिष्ठःकर्णश्रुतः | पवमानः सोमः | त्रिष्टुप्} आदी᳚माय॒न्वर॒मावा᳚वशा॒नाजुष्टं॒पतिं᳚क॒लशे॒गाव॒इन्दु᳚म् || {22/58}{9.97.22}{9.6.1.22}{7.4.15.2}{889, 820, 8579} |
प्रदा᳚नु॒दोदि॒व्योदा᳚नुपि॒न्वऋ॒तमृ॒ताय॑पवतेसुमे॒धाः |{वासिष्ठःकर्णश्रुतः | पवमानः सोमः | त्रिष्टुप्} ध॒र्माभु॑वद्वृज॒न्य॑स्य॒राजा॒प्रर॒श्मिभि॑र्द॒शभि॑र्भारि॒भूम॑ || {23/58}{9.97.23}{9.6.1.23}{7.4.15.3}{890, 820, 8580} |
प॒वित्रे᳚भिः॒पव॑मानोनृ॒चक्षा॒राजा᳚दे॒वाना᳚मु॒तमर्त्या᳚नाम् |{वासिष्ठःकर्णश्रुतः | पवमानः सोमः | त्रिष्टुप्} द्वि॒ताभु॑वद्रयि॒पती᳚रयी॒णामृ॒तंभ॑र॒त्सुभृ॑तं॒चार्विन्दुः॑ || {24/58}{9.97.24}{9.6.1.24}{7.4.15.4}{891, 820, 8581} |
अर्वाँ᳚,इव॒श्रव॑सेसा॒तिमच्छेन्द्र॑स्यवा॒योर॒भिवी॒तिम॑र्ष |{वासिष्ठो मृळीकः | पवमानः सोमः | त्रिष्टुप्} सनः॑स॒हस्रा᳚बृह॒तीरिषो᳚दा॒भवा᳚सोमद्रविणो॒वित्पु॑ना॒नः || {25/58}{9.97.25}{9.6.1.25}{7.4.15.5}{892, 820, 8582} |
दे॒वा॒व्यो᳚नःपरिषि॒च्यमा᳚नाः॒,क्षयं᳚सु॒वीरं᳚धन्वन्तु॒सोमाः᳚ |{वासिष्ठो मृळीकः | पवमानः सोमः | त्रिष्टुप्} आ॒य॒ज्यवः॑सुम॒तिंवि॒श्ववा᳚रा॒होता᳚रो॒नदि॑वि॒यजो᳚म॒न्द्रत॑माः || {26/58}{9.97.26}{9.6.1.26}{7.4.16.1}{893, 820, 8583} |
ए॒वादे᳚वदे॒वता᳚तेपवस्वम॒हेसो᳚म॒प्सर॑सेदेव॒पानः॑ |{वासिष्ठो मृळीकः | पवमानः सोमः | त्रिष्टुप्} म॒हश्चि॒द्धिष्मसि॑हि॒ताःस॑म॒र्येकृ॒धिसु॑ष्ठा॒नेरोद॑सीपुना॒नः || {27/58}{9.97.27}{9.6.1.27}{7.4.16.2}{894, 820, 8584} |
अश्वो॒नोक्र॑दो॒वृष॑भिर्युजा॒नःसिं॒होनभी॒मोमन॑सो॒जवी᳚यान् |{वासिष्ठो वसुक्रः | पवमानः सोमः | त्रिष्टुप्} अ॒र्वा॒चीनैः᳚प॒थिभि॒र्येरजि॑ष्ठा॒,आप॑वस्वसौमन॒संन॑इन्दो || {28/58}{9.97.28}{9.6.1.28}{7.4.16.3}{895, 820, 8585} |
श॒तंधारा᳚दे॒वजा᳚ता,असृग्रन्त्स॒हस्र॑मेनाःक॒वयो᳚मृजन्ति |{वासिष्ठो वसुक्रः | पवमानः सोमः | त्रिष्टुप्} इन्दो᳚स॒नित्रं᳚दि॒वआप॑वस्वपुरए॒तासि॑मह॒तोधन॑स्य || {29/58}{9.97.29}{9.6.1.29}{7.4.16.4}{896, 820, 8586} |
दि॒वोनसर्गा᳚,अससृग्र॒मह्नां॒राजा॒नमि॒त्रंप्रमि॑नाति॒धीरः॑ |{वासिष्ठो वसुक्रः | पवमानः सोमः | त्रिष्टुप्} पि॒तुर्नपु॒त्रःक्रतु॑भिर्यता॒नआप॑वस्ववि॒शे,अ॒स्या,अजी᳚तिम् || {30/58}{9.97.30}{9.6.1.30}{7.4.16.5}{897, 820, 8587} |
प्रते॒धारा॒मधु॑मतीरसृग्र॒न्वारा॒न्यत्पू॒तो,अ॒त्येष्यव्या॑न् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} पव॑मान॒पव॑से॒धाम॒गोनां᳚जज्ञा॒नःसूर्य॑मपिन्वो,अ॒र्कैः || {31/58}{9.97.31}{9.6.1.31}{7.4.17.1}{898, 820, 8588} |
कनि॑क्रद॒दनु॒पन्था᳚मृ॒तस्य॑शु॒क्रोविभा᳚स्य॒मृत॑स्य॒धाम॑ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} सइन्द्रा᳚यपवसेमत्स॒रवा᳚न्हिन्वा॒नोवाचं᳚म॒तिभिः॑कवी॒नाम् || {32/58}{9.97.32}{9.6.1.32}{7.4.17.2}{899, 820, 8589} |
दि॒व्यःसु॑प॒र्णोऽव॑चक्षिसोम॒पिन्व॒न्धाराः॒कर्म॑णादे॒ववी᳚तौ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} एन्दो᳚विशक॒लशं᳚सोम॒धानं॒क्रन्द᳚न्निहि॒सूर्य॒स्योप॑र॒श्मिम् || {33/58}{9.97.33}{9.6.1.33}{7.4.17.3}{900, 820, 8590} |
ति॒स्रोवाच॑ईरयति॒प्रवह्नि᳚रृ॒तस्य॑धी॒तिंब्रह्म॑णोमनी॒षाम् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} गावो᳚यन्ति॒गोप॑तिंपृ॒च्छमा᳚नाः॒सोमं᳚यन्तिम॒तयो᳚वावशा॒नाः || {34/58}{9.97.34}{9.6.1.34}{7.4.17.4}{901, 820, 8591} |
सोमं॒गावो᳚धे॒नवो᳚वावशा॒नाःसोमं॒विप्रा᳚म॒तिभिः॑पृ॒च्छमा᳚नाः |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} सोमः॑सु॒तःपू᳚यते,अ॒ज्यमा᳚नः॒सोमे᳚,अ॒र्कास्त्रि॒ष्टुभः॒संन॑वन्ते || {35/58}{9.97.35}{9.6.1.35}{7.4.17.5}{902, 820, 8592} |
ए॒वानः॑सोमपरिषि॒च्यमा᳚न॒आप॑वस्वपू॒यमा᳚नःस्व॒स्ति |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} इन्द्र॒मावि॑शबृह॒तारवे᳚णव॒र्धया॒वाचं᳚ज॒नया॒पुरं᳚धिम् || {36/58}{9.97.36}{9.6.1.36}{7.4.18.1}{903, 820, 8593} |
आजागृ॑वि॒र्विप्र॑ऋ॒ताम॑ती॒नांसोमः॑पुना॒नो,अ॑सदच्च॒मूषु॑ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} सप᳚न्ति॒यंमि॑थु॒नासो॒निका᳚मा,अध्व॒र्यवो᳚रथि॒रासः॑सु॒हस्ताः᳚ || {37/58}{9.97.37}{9.6.1.37}{7.4.18.2}{904, 820, 8594} |
सपु॑ना॒नउप॒सूरे॒नधातोभे,अ॑प्रा॒रोद॑सी॒विषआ᳚वः |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} प्रि॒याचि॒द्यस्य॑प्रिय॒सास॑ऊ॒तीसतूधनं᳚का॒रिणे॒नप्रयं᳚सत् || {38/58}{9.97.38}{9.6.1.38}{7.4.18.3}{905, 820, 8595} |
सव॑र्धि॒तावर्ध॑नःपू॒यमा᳚नः॒सोमो᳚मी॒ढ्वाँ,अ॒भिनो॒ज्योति॑षावीत् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} येना᳚नः॒पूर्वे᳚पि॒तरः॑पद॒ज्ञाःस्व॒र्विदो᳚,अ॒भिगा,अद्रि॑मु॒ष्णन् || {39/58}{9.97.39}{9.6.1.39}{7.4.18.4}{906, 820, 8596} |
अक्रा᳚न्त्समु॒द्रःप्र॑थ॒मेविध᳚र्मञ्ज॒नय᳚न्प्र॒जाभुव॑नस्य॒राजा᳚ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} वृषा᳚प॒वित्रे॒,अधि॒सानो॒,अव्ये᳚बृ॒हत्सोमो᳚वावृधेसुवा॒नइन्दुः॑ || {40/58}{9.97.40}{9.6.1.40}{7.4.18.5}{907, 820, 8597} |
म॒हत्तत्सोमो᳚महि॒षश्च॑कारा॒पांयद्गर्भोऽवृ॑णीतदे॒वान् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} अद॑धा॒दिन्द्रे॒पव॑मान॒ओजोऽज॑नय॒त्सूर्ये॒ज्योति॒रिन्दुः॑ || {41/58}{9.97.41}{9.6.1.41}{7.4.19.1}{908, 820, 8598} |
मत्सि॑वा॒युमि॒ष्टये॒राध॑सेच॒मत्सि॑मि॒त्रावरु॑णापू॒यमा᳚नः |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} मत्सि॒शर्धो॒मारु॑तं॒मत्सि॑दे॒वान्मत्सि॒द्यावा᳚पृथि॒वीदे᳚वसोम || {42/58}{9.97.42}{9.6.1.42}{7.4.19.2}{909, 820, 8599} |
ऋ॒जुःप॑वस्ववृजि॒नस्य॑ह॒न्तापामी᳚वां॒बाध॑मानो॒मृध॑श्च |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} अ॒भि॒श्री॒णन्पयः॒पय॑सा॒भिगोना॒मिन्द्र॑स्य॒त्वंतव॑व॒यंसखा᳚यः || {43/58}{9.97.43}{9.6.1.43}{7.4.19.3}{910, 820, 8600} |
मध्वः॒सूदं᳚पवस्व॒वस्व॒उत्सं᳚वी॒रंच॑न॒आप॑वस्वा॒भगं᳚च |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्} स्वद॒स्वेन्द्रा᳚य॒पव॑मानइन्दोर॒यिंच॑न॒आप॑वस्वासमु॒द्रात् || {44/58}{9.97.44}{9.6.1.44}{7.4.19.4}{911, 820, 8601} |
सोमः॑सु॒तोधार॒यात्यो॒नहित्वा॒सिन्धु॒र्ननि॒म्नम॒भिवा॒ज्य॑क्षाः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} आयोनिं॒वन्य॑मसदत्पुना॒नःसमिन्दु॒र्गोभि॑रसर॒त्सम॒द्भिः || {45/58}{9.97.45}{9.6.1.45}{7.4.19.5}{912, 820, 8602} |
ए॒षस्यते᳚पवतइन्द्र॒सोम॑श्च॒मूषु॒धीर॑उश॒तेतव॑स्वान् |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} स्व॑र्चक्षारथि॒रःस॒त्यशु॑ष्मः॒कामो॒नयोदे᳚वय॒तामस॑र्जि || {46/58}{9.97.46}{9.6.1.46}{7.4.20.1}{913, 820, 8603} |
ए॒षप्र॒त्नेन॒वय॑सापुना॒नस्ति॒रोवर्पां᳚सिदुहि॒तुर्दधा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} वसा᳚नः॒शर्म॑त्रि॒वरू᳚थम॒प्सुहोते᳚वयाति॒सम॑नेषु॒रेभ॑न् || {47/58}{9.97.47}{9.6.1.47}{7.4.20.2}{914, 820, 8604} |
नून॒स्त्वंर॑थि॒रोदे᳚वसोम॒परि॑स्रवच॒म्वोः᳚पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अ॒प्सुस्वादि॑ष्ठो॒मधु॑माँ,ऋ॒तावा᳚दे॒वोनयःस॑वि॒तास॒त्यम᳚न्मा || {48/58}{9.97.48}{9.6.1.48}{7.4.20.3}{915, 820, 8605} |
अ॒भिवा॒युंवी॒त्य॑र्षागृणा॒नो॒३॑(ओ॒)ऽभिमि॒त्रावरु॑णापू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अ॒भीनरं᳚धी॒जव॑नंरथे॒ष्ठाम॒भीन्द्रं॒वृष॑णं॒वज्र॑बाहुम् || {49/58}{9.97.49}{9.6.1.49}{7.4.20.4}{916, 820, 8606} |
अ॒भिवस्त्रा᳚सुवस॒नान्य॑र्षा॒भिधे॒नूःसु॒दुघाः᳚पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अ॒भिच॒न्द्राभर्त॑वेनो॒हिर᳚ण्या॒भ्यश्वा᳚न्र॒थिनो᳚देवसोम || {50/58}{9.97.50}{9.6.1.50}{7.4.20.5}{917, 820, 8607} |
अ॒भीनो᳚,अर्षदि॒व्यावसू᳚न्य॒भिविश्वा॒पार्थि॑वापू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अ॒भियेन॒द्रवि॑णम॒श्नवा᳚मा॒भ्या᳚र्षे॒यंज॑मदग्नि॒वन्नः॑ || {51/58}{9.97.51}{9.6.1.51}{7.4.21.1}{918, 820, 8608} |
अ॒याप॒वाप॑वस्वै॒नावसू᳚निमाँश्च॒त्वइ᳚न्दो॒सर॑सि॒प्रध᳚न्व |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} ब्र॒ध्नश्चि॒दत्र॒वातो॒नजू॒तःपु॑रु॒मेध॑श्चि॒त्तक॑वे॒नरं᳚दात् || {52/58}{9.97.52}{9.6.1.52}{7.4.21.2}{919, 820, 8609} |
उ॒तन॑ए॒नाप॑व॒याप॑व॒स्वाधि॑श्रु॒तेश्र॒वाय्य॑स्यती॒र्थे |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} ष॒ष्टिंस॒हस्रा᳚नैगु॒तोवसू᳚निवृ॒क्षंनप॒क्वंधू᳚नव॒द्रणा᳚य || {53/58}{9.97.53}{9.6.1.53}{7.4.21.3}{920, 820, 8610} |
मही॒मे,अ॑स्य॒वृष॒नाम॑शू॒षेमाँश्च॑त्वेवा॒पृश॑नेवा॒वध॑त्रे |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} अस्वा᳚पयन्नि॒गुतः॑स्ने॒हय॒च्चापा॒मित्राँ॒,अपा॒चितो᳚,अचे॒तः || {54/58}{9.97.54}{9.6.1.54}{7.4.21.4}{921, 820, 8611} |
संत्रीप॒वित्रा॒वित॑तान्ये॒ष्यन्वेकं᳚धावसिपू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} असि॒भगो॒,असि॑दा॒त्रस्य॑दा॒तासि॑म॒घवा᳚म॒घव॑द्भ्यइन्दो || {55/58}{9.97.55}{9.6.1.55}{7.4.21.5}{922, 820, 8612} |
ए॒षवि॑श्व॒वित्प॑वतेमनी॒षीसोमो॒विश्व॑स्य॒भुव॑नस्य॒राजा᳚ |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} द्र॒प्साँ,ई॒रय᳚न्वि॒दथे॒ष्विन्दु॒र्विवार॒मव्यं᳚स॒मयाति॑याति || {56/58}{9.97.56}{9.6.1.56}{7.4.22.1}{923, 820, 8613} |
इन्दुं᳚रिहन्तिमहि॒षा,अद॑ब्धाःप॒देरे᳚भन्तिक॒वयो॒नगृध्राः᳚ |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} हि॒न्वन्ति॒धीरा᳚द॒शभिः॒,क्षिपा᳚भिः॒सम᳚ञ्जतेरू॒पम॒पांरसे᳚न || {57/58}{9.97.57}{9.6.1.57}{7.4.22.2}{924, 820, 8614} |
त्वया᳚व॒यंपव॑मानेनसोम॒भरे᳚कृ॒तंविचि॑नुयाम॒शश्व॑त् |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्} तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {58/58}{9.97.58}{9.6.1.58}{7.4.22.3}{925, 820, 8615} |
[98] अभिनइति द्वादशर्चस्य सूक्तस्यांबरीषऋजिश्वानौ पवमानसोमोनुष्टुबेकादशीबृहती | |
अ॒भिनो᳚वाज॒सात॑मंर॒यिम॑र्षपुरु॒स्पृह᳚म् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} इन्दो᳚स॒हस्र॑भर्णसंतुविद्यु॒म्नंवि॑भ्वा॒सह᳚म् || {1/12}{9.98.1}{9.6.2.1}{7.4.23.1}{926, 821, 8616} |
परि॒ष्यसु॑वा॒नो,अ॒व्ययं॒रथे॒नवर्मा᳚व्यत |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} इन्दु॑र॒भिद्रुणा᳚हि॒तोहि॑या॒नोधारा᳚भिरक्षाः || {2/12}{9.98.2}{9.6.2.2}{7.4.23.2}{927, 821, 8617} |
परि॒ष्यसु॑वा॒नो,अ॑क्षा॒,इन्दु॒रव्ये॒मद॑च्युतः |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} धारा॒यऊ॒र्ध्वो,अ॑ध्व॒रेभ्रा॒जानैति॑गव्य॒युः || {3/12}{9.98.3}{9.6.2.3}{7.4.23.3}{928, 821, 8618} |
सहित्वंदे᳚व॒शश्व॑ते॒वसु॒मर्ता᳚यदा॒शुषे᳚ |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} इन्दो᳚सह॒स्रिणं᳚र॒यिंश॒तात्मा᳚नंविवाससि || {4/12}{9.98.4}{9.6.2.4}{7.4.23.4}{929, 821, 8619} |
व॒यंते᳚,अ॒स्यवृ॑त्रह॒न्वसो॒वस्वः॑पुरु॒स्पृहः॑ |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} निनेदि॑ष्ठतमा,इ॒षःस्याम॑सु॒म्नस्या᳚ध्रिगो || {5/12}{9.98.5}{9.6.2.5}{7.4.23.5}{930, 821, 8620} |
द्विर्यंपञ्च॒स्वय॑शसं॒स्वसा᳚रो॒,अद्रि॑संहतम् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} प्रि॒यमिन्द्र॑स्य॒काम्यं᳚प्रस्ना॒पय᳚न्त्यू॒र्मिण᳚म् || {6/12}{9.98.6}{9.6.2.6}{7.4.23.6}{931, 821, 8621} |
परि॒त्यंह᳚र्य॒तंहरिं᳚ब॒भ्रुंपु॑नन्ति॒वारे᳚ण |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} योदे॒वान्विश्वाँ॒,इत्परि॒मदे᳚नस॒हगच्छ॑ति || {7/12}{9.98.7}{9.6.2.7}{7.4.24.1}{932, 821, 8622} |
अ॒स्यवो॒ह्यव॑सा॒पान्तो᳚दक्ष॒साध॑नम् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} यःसू॒रिषु॒श्रवो᳚बृ॒हद्द॒धेस्व१॑(अ॒)र्णह᳚र्य॒तः || {8/12}{9.98.8}{9.6.2.8}{7.4.24.2}{933, 821, 8623} |
सवां᳚य॒ज्ञेषु॑मानवी॒,इन्दु॑र्जनिष्टरोदसी |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} दे॒वोदे᳚वीगिरि॒ष्ठा,अस्रे᳚ध॒न्तंतु॑वि॒ष्वणि॑ || {9/12}{9.98.9}{9.6.2.9}{7.4.24.3}{934, 821, 8624} |
इन्द्रा᳚यसोम॒पात॑वेवृत्र॒घ्नेपरि॑षिच्यसे |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} नरे᳚च॒दक्षि॑णावतेदे॒वाय॑सदना॒सदे᳚ || {10/12}{9.98.10}{9.6.2.10}{7.4.24.4}{935, 821, 8625} |
तेप्र॒त्नासो॒व्यु॑ष्टिषु॒सोमाः᳚प॒वित्रे᳚,अक्षरन् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | बृहती} अ॒प॒प्रोथ᳚न्तःसनु॒तर्हु॑र॒श्चितः॑प्रा॒तस्ताँ,अप्र॑चेतसः || {11/12}{9.98.11}{9.6.2.11}{7.4.24.5}{936, 821, 8626} |
तंस॑खायःपुरो॒रुचं᳚यू॒यंव॒यंच॑सू॒रयः॑ |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्} अ॒श्याम॒वाज॑गन्ध्यंस॒नेम॒वाज॑पस्त्यम् || {12/12}{9.98.12}{9.6.2.12}{7.4.24.6}{937, 821, 8627} |
[99] आहर्यतायेत्यष्टर्चस्य सूक्तस्य काश्यपौ रेभसूनु पवमानसोमोनुष्ठुबाद्याबृहती | |
आह᳚र्य॒ताय॑धृ॒ष्णवे॒धनु॑स्तन्वन्ति॒पौंस्य᳚म् |{काश्यपौ रेभसूनु | पवमानः सोमः | बृहती} शु॒क्रांव॑य॒न्त्यसु॑रायनि॒र्णिजं᳚वि॒पामग्रे᳚मही॒युवः॑ || {1/8}{9.99.1}{9.6.3.1}{7.4.25.1}{938, 822, 8628} |
अध॑क्ष॒पापरि॑ष्कृतो॒वाजाँ᳚,अ॒भिप्रगा᳚हते |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} यदी᳚वि॒वस्व॑तो॒धियो॒हरिं᳚हि॒न्वन्ति॒यात॑वे || {2/8}{9.99.2}{9.6.3.2}{7.4.25.2}{939, 822, 8629} |
तम॑स्यमर्जयामसि॒मदो॒यइ᳚न्द्र॒पात॑मः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} यंगाव॑आ॒सभि॑र्द॒धुःपु॒रानू॒नंच॑सू॒रयः॑ || {3/8}{9.99.3}{9.6.3.3}{7.4.25.3}{940, 822, 8630} |
तंगाथ॑यापुरा॒ण्यापु॑ना॒नम॒भ्य॑नूषत |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} उ॒तोकृ॑पन्तधी॒तयो᳚दे॒वानां॒नाम॒बिभ्र॑तीः || {4/8}{9.99.4}{9.6.3.4}{7.4.25.4}{941, 822, 8631} |
तमु॒क्षमा᳚णम॒व्यये॒वारे᳚पुनन्तिधर्ण॒सिम् |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} दू॒तंनपू॒र्वचि॑त्तय॒आशा᳚सतेमनी॒षिणः॑ || {5/8}{9.99.5}{9.6.3.5}{7.4.25.5}{942, 822, 8632} |
सपु॑ना॒नोम॒दिन्त॑मः॒सोम॑श्च॒मूषु॑सीदति |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} प॒शौनरेत॑आ॒दध॒त्पति᳚र्वचस्यतेधि॒यः || {6/8}{9.99.6}{9.6.3.6}{7.4.26.1}{943, 822, 8633} |
समृ॑ज्यतेसु॒कर्म॑भिर्दे॒वोदे॒वेभ्यः॑सु॒तः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} वि॒देयदा᳚सुसंद॒दिर्म॒हीर॒पोविगा᳚हते || {7/8}{9.99.7}{9.6.3.7}{7.4.26.2}{944, 822, 8634} |
सु॒तइ᳚न्दोप॒वित्र॒आनृभि᳚र्य॒तोविनी᳚यसे |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} इन्द्रा᳚यमत्स॒रिन्त॑मश्च॒मूष्वानिषी᳚दसि || {8/8}{9.99.8}{9.6.3.8}{7.4.26.3}{945, 822, 8635} |
[100] अभीनवंतइति नवर्चस्य सूक्तस्य काश्यपौ रेभसूनू पवमान सोमोनुष्टुप् | |
अ॒भीन॑वन्ते,अ॒द्रुहः॑प्रि॒यमिन्द्र॑स्य॒काम्य᳚म् |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} व॒त्संनपूर्व॒आयु॑निजा॒तंरि॑हन्तिमा॒तरः॑ || {1/9}{9.100.1}{9.6.4.1}{7.4.27.1}{946, 823, 8636} |
पु॒ना॒नइ᳚न्द॒वाभ॑र॒सोम॑द्वि॒बर्ह॑संर॒यिम् |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} त्वंवसू᳚निपुष्यसि॒विश्वा᳚निदा॒शुषो᳚गृ॒हे || {2/9}{9.100.2}{9.6.4.2}{7.4.27.2}{947, 823, 8637} |
त्वंधियं᳚मनो॒युजं᳚सृ॒जावृ॒ष्टिंनत᳚न्य॒तुः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} त्वंवसू᳚नि॒पार्थि॑वादि॒व्याच॑सोमपुष्यसि || {3/9}{9.100.3}{9.6.4.3}{7.4.27.3}{948, 823, 8638} |
परि॑तेजि॒ग्युषो᳚यथा॒धारा᳚सु॒तस्य॑धावति |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} रंह॑माणा॒व्य१॑(अ॒)व्ययं॒वारं᳚वा॒जीव॑सान॒सिः || {4/9}{9.100.4}{9.6.4.4}{7.4.27.4}{949, 823, 8639} |
क्रत्वे॒दक्षा᳚यनःकवे॒पव॑स्वसोम॒धार॑या |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} इन्द्रा᳚य॒पात॑वेसु॒तोमि॒त्राय॒वरु॑णायच || {5/9}{9.100.5}{9.6.4.5}{7.4.27.5}{950, 823, 8640} |
पव॑स्ववाज॒सात॑मःप॒वित्रे॒धार॑यासु॒तः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} इन्द्रा᳚यसोम॒विष्ण॑वेदे॒वेभ्यो॒मधु॑मत्तमः || {6/9}{9.100.6}{9.6.4.6}{7.4.28.1}{951, 823, 8641} |
त्वांरि॑हन्तिमा॒तरो॒हरिं᳚प॒वित्रे᳚,अ॒द्रुहः॑ |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} व॒त्संजा॒तंनधे॒नवः॒पव॑मान॒विध᳚र्मणि || {7/9}{9.100.7}{9.6.4.7}{7.4.28.2}{952, 823, 8642} |
पव॑मान॒महि॒श्रव॑श्चि॒त्रेभि᳚र्यासिर॒श्मिभिः॑ |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} शर्ध॒न्तमां᳚सिजिघ्नसे॒विश्वा᳚निदा॒शुषो᳚गृ॒हे || {8/9}{9.100.8}{9.6.4.8}{7.4.28.3}{953, 823, 8643} |
त्वंद्यांच॑महिव्रतपृथि॒वींचाति॑जभ्रिषे |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्} प्रति॑द्रा॒पिम॑मुञ्चथाः॒पव॑मानमहित्व॒ना || {9/9}{9.100.9}{9.6.4.9}{7.4.28.4}{954, 823, 8644} |
[101] पुरोजितीति षोळशर्चस्य सूक्तस्याद्यानांतिसृणांश्यावाश्विरंधीगुः चतुर्थ्यादितिसृणांनाहुषोययातिः सप्तम्यादितिसृणांमानवोनहुषः दशम्यादितिसृणांसांवरणोमनुः त्रयोदश्यादिचतसृणां वैश्वामित्रः प्रजापतिः पवमान सोमोनुष्टुप् द्वितीयातृतीये गायत्र्यौ | |
पु॒रोजि॑तीवो॒,अन्ध॑सःसु॒ताय॑मादयि॒त्नवे᳚ |{श्यावाश्विरंधीगुः | पवमानः सोमः | अनुष्टुप्} अप॒श्वानं᳚श्नथिष्टन॒सखा᳚योदीर्घजि॒ह्व्य᳚म् || {1/16}{9.101.1}{9.6.5.1}{7.5.1.1}{955, 824, 8645} |
योधार॑यापाव॒कया᳚परिप्र॒स्यन्द॑तेसु॒तः |{श्यावाश्विरंधीगुः | पवमानः सोमः | गायत्री} इन्दु॒रश्वो॒नकृत्व्यः॑ || {2/16}{9.101.2}{9.6.5.2}{7.5.1.2}{956, 824, 8646} |
तंदु॒रोष॑म॒भीनरः॒सोमं᳚वि॒श्वाच्या᳚धि॒या |{श्यावाश्विरंधीगुः | पवमानः सोमः | गायत्री} य॒ज्ञंहि᳚न्व॒न्त्यद्रि॑भिः || {3/16}{9.101.3}{9.6.5.3}{7.5.1.3}{957, 824, 8647} |
सु॒तासो॒मधु॑मत्तमाः॒सोमा॒,इन्द्रा᳚यम॒न्दिनः॑ |{नाहुषो ययातिः | पवमानः सोमः | अनुष्टुप्} प॒वित्र॑वन्तो,अक्षरन्दे॒वान्ग॑च्छन्तुवो॒मदाः᳚ || {4/16}{9.101.4}{9.6.5.4}{7.5.1.4}{958, 824, 8648} |
इन्दु॒रिन्द्रा᳚यपवत॒इति॑दे॒वासो᳚,अब्रुवन् |{नाहुषो ययातिः | पवमानः सोमः | अनुष्टुप्} वा॒चस्पति᳚र्मखस्यते॒विश्व॒स्येशा᳚न॒ओज॑सा || {5/16}{9.101.5}{9.6.5.5}{7.5.1.5}{959, 824, 8649} |
स॒हस्र॑धारःपवतेसमु॒द्रोवा᳚चमीङ्ख॒यः |{नाहुषो ययातिः | पवमानः सोमः | अनुष्टुप्} सोमः॒पती᳚रयी॒णांसखेन्द्र॑स्यदि॒वेदि॑वे || {6/16}{9.101.6}{9.6.5.6}{7.5.2.1}{960, 824, 8650} |
अ॒यंपू॒षार॒यिर्भगः॒सोमः॑पुना॒नो,अ॑र्षति |{नहुषो मानवः | पवमानः सोमः | अनुष्टुप्} पति॒र्विश्व॑स्य॒भूम॑नो॒व्य॑ख्य॒द्रोद॑सी,उ॒भे || {7/16}{9.101.7}{9.6.5.7}{7.5.2.2}{961, 824, 8651} |
समु॑प्रि॒या,अ॑नूषत॒गावो॒मदा᳚य॒घृष्व॑यः |{नहुषो मानवः | पवमानः सोमः | अनुष्टुप्} सोमा᳚सःकृण्वतेप॒थःपव॑मानास॒इन्द॑वः || {8/16}{9.101.8}{9.6.5.8}{7.5.2.3}{962, 824, 8652} |
यओजि॑ष्ठ॒स्तमाभ॑र॒पव॑मानश्र॒वाय्य᳚म् |{नहुषो मानवः | पवमानः सोमः | अनुष्टुप्} यःपञ्च॑चर्ष॒णीर॒भिर॒यिंयेन॒वना᳚महै || {9/16}{9.101.9}{9.6.5.9}{7.5.2.4}{963, 824, 8653} |
सोमाः᳚पवन्त॒इन्द॑वो॒ऽस्मभ्यं᳚गातु॒वित्त॑माः |{सांवरणो मनुः | पवमानः सोमः | अनुष्टुप्} मि॒त्राःसु॑वा॒ना,अ॑रे॒पसः॑स्वा॒ध्यः॑स्व॒र्विदः॑ || {10/16}{9.101.10}{9.6.5.10}{7.5.2.5}{964, 824, 8654} |
सु॒ष्वा॒णासो॒व्यद्रि॑भि॒श्चिता᳚ना॒गोरधि॑त्व॒चि |{सांवरणो मनुः | पवमानः सोमः | अनुष्टुप्} इष॑म॒स्मभ्य॑म॒भितः॒सम॑स्वरन्वसु॒विदः॑ || {11/16}{9.101.11}{9.6.5.11}{7.5.3.1}{965, 824, 8655} |
ए॒तेपू॒तावि॑प॒श्चितः॒सोमा᳚सो॒दध्या᳚शिरः |{सांवरणो मनुः | पवमानः सोमः | अनुष्टुप्} सूर्या᳚सो॒नद॑र्श॒तासो᳚जिग॒त्नवो᳚ध्रु॒वाघृ॒ते || {12/16}{9.101.12}{9.6.5.12}{7.5.3.2}{966, 824, 8656} |
प्रसु᳚न्वा॒नस्यान्ध॑सो॒मर्तो॒नवृ॑त॒तद्वचः॑ |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्} अप॒श्वान॑मरा॒धसं᳚ह॒ताम॒खंनभृग॑वः || {13/16}{9.101.13}{9.6.5.13}{7.5.3.3}{967, 824, 8657} |
आजा॒मिरत्के᳚,अव्यतभु॒जेनपु॒त्रओ॒ण्योः᳚ |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्} सर॑ज्जा॒रोनयोष॑णांव॒रोनयोनि॑मा॒सद᳚म् || {14/16}{9.101.14}{9.6.5.14}{7.5.3.4}{968, 824, 8658} |
सवी॒रोद॑क्ष॒साध॑नो॒वियस्त॒स्तम्भ॒रोद॑सी |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्} हरिः॑प॒वित्रे᳚,अव्यतवे॒धानयोनि॑मा॒सद᳚म् || {15/16}{9.101.15}{9.6.5.15}{7.5.3.5}{969, 824, 8659} |
अव्यो॒वारे᳚भिःपवते॒सोमो॒गव्ये॒,अधि॑त्व॒चि |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्} कनि॑क्रद॒द्वृषा॒हरि॒रिन्द्र॑स्या॒भ्ये᳚तिनिष्कृ॒तम् || {16/16}{9.101.16}{9.6.5.16}{7.5.3.6}{970, 824, 8660} |
[102] क्राणाशिशुरित्यष्टर्चस्य सूक्तस्याप्त्यस्त्रितः पवमानसोमउष्णिक् | |
क्रा॒णाशिशु᳚र्म॒हीनां᳚हि॒न्वन्नृ॒तस्य॒दीधि॑तिम् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} विश्वा॒परि॑प्रि॒याभु॑व॒दध॑द्वि॒ता || {1/8}{9.102.1}{9.6.6.1}{7.5.4.1}{971, 825, 8661} |
उप॑त्रि॒तस्य॑पा॒ष्यो॒३॑(ओ॒)रभ॑क्त॒यद्गुहा᳚प॒दम् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} य॒ज्ञस्य॑स॒प्तधाम॑भि॒रध॑प्रि॒यम् || {2/8}{9.102.2}{9.6.6.2}{7.5.4.2}{972, 825, 8662} |
त्रीणि॑त्रि॒तस्य॒धार॑यापृ॒ष्ठेष्वेर॑यार॒यिम् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} मिमी᳚ते,अस्य॒योज॑ना॒विसु॒क्रतुः॑ || {3/8}{9.102.3}{9.6.6.3}{7.5.4.3}{973, 825, 8663} |
ज॒ज्ञा॒नंस॒प्तमा॒तरो᳚वे॒धाम॑शासतश्रि॒ये |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} अ॒यंध्रु॒वोर॑यी॒णांचिके᳚त॒यत् || {4/8}{9.102.4}{9.6.6.4}{7.5.4.4}{974, 825, 8664} |
अ॒स्यव्र॒तेस॒जोष॑सो॒विश्वे᳚दे॒वासो᳚,अ॒द्रुहः॑ |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} स्पा॒र्हाभ॑वन्ति॒रन्त॑योजु॒षन्त॒यत् || {5/8}{9.102.5}{9.6.6.5}{7.5.4.5}{975, 825, 8665} |
यमी॒गर्भ॑मृता॒वृधो᳚दृ॒शेचारु॒मजी᳚जनन् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} क॒विंमंहि॑ष्ठमध्व॒रेपु॑रु॒स्पृह᳚म् || {6/8}{9.102.6}{9.6.6.6}{7.5.5.1}{976, 825, 8666} |
स॒मी॒ची॒ने,अ॒भित्मना᳚य॒ह्वी,ऋ॒तस्य॑मा॒तरा᳚ |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} त॒न्वा॒नाय॒ज्ञमा᳚नु॒षग्यद᳚ञ्ज॒ते || {7/8}{9.102.7}{9.6.6.7}{7.5.5.2}{977, 825, 8667} |
क्रत्वा᳚शु॒क्रेभि॑र॒क्षभि᳚रृ॒णोरप᳚व्र॒जंदि॒वः |{आप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्} हि॒न्वन्नृ॒तस्य॒दीधि॑तिं॒प्राध्व॒रे || {8/8}{9.102.8}{9.6.6.8}{7.5.5.3}{978, 825, 8668} |
[103] प्रपुनानायेति षडृचस्य सूक्तस्याप्त्योद्वितः पवमानसोमउष्णिक् | |
प्रपु॑ना॒नाय॑वे॒धसे॒सोमा᳚य॒वच॒उद्य॑तम् |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} भृ॒तिंनभ॑राम॒तिभि॒र्जुजो᳚षते || {1/6}{9.103.1}{9.6.7.1}{7.5.6.1}{979, 826, 8669} |
परि॒वारा᳚ण्य॒व्यया॒गोभि॑रञ्जा॒नो,अ॑र्षति |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} त्रीष॒धस्था᳚पुना॒नःकृ॑णुते॒हरिः॑ || {2/6}{9.103.2}{9.6.7.2}{7.5.6.2}{980, 826, 8670} |
परि॒कोशं᳚मधु॒श्चुत॑म॒व्यये॒वारे᳚,अर्षति |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} अ॒भिवाणी॒रृषी᳚णांस॒प्तनू᳚षत || {3/6}{9.103.3}{9.6.7.3}{7.5.6.3}{981, 826, 8671} |
परि॑णे॒ताम॑ती॒नांवि॒श्वदे᳚वो॒,अदा᳚भ्यः |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} सोमः॑पुना॒नश्च॒म्वो᳚र्विश॒द्धरिः॑ || {4/6}{9.103.4}{9.6.7.4}{7.5.6.4}{982, 826, 8672} |
परि॒दैवी॒रनु॑स्व॒धा,इन्द्रे᳚णयाहिस॒रथ᳚म् |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} पु॒ना॒नोवा॒घद्वा॒घद्भि॒रम॑र्त्यः || {5/6}{9.103.5}{9.6.7.5}{7.5.6.5}{983, 826, 8673} |
परि॒सप्ति॒र्नवा᳚ज॒युर्दे॒वोदे॒वेभ्यः॑सु॒तः |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्} व्या॒न॒शिःपव॑मानो॒विधा᳚वति || {6/6}{9.103.6}{9.6.7.6}{7.5.6.6}{984, 826, 8674} |
[104] सखायइति षडृचस्य सूक्तस्य काश्यपौपर्वतनारदौ पवमान सोमउष्णिक् (शिखंडिन्यावप्सरसौऋषिकेत्रपाक्षिकं किंचपर्वतनारदौकाण्वावपि) | |
सखा᳚य॒आनिषी᳚दतपुना॒नाय॒प्रगा᳚यत |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} शिशुं॒नय॒ज्ञैःपरि॑भूषतश्रि॒ये || {1/6}{9.104.1}{9.7.1.1}{7.5.7.1}{985, 827, 8675} |
समी᳚व॒त्संनमा॒तृभिः॑सृ॒जता᳚गय॒साध॑नम् |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} दे॒वा॒व्य१॑(अं॒)मद॑म॒भिद्विश॑वसम् || {2/6}{9.104.2}{9.7.1.2}{7.5.7.2}{986, 827, 8676} |
पु॒नाता᳚दक्ष॒साध॑नं॒यथा॒शर्धा᳚यवी॒तये᳚ |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} यथा᳚मि॒त्राय॒वरु॑णाय॒शंत॑मः || {3/6}{9.104.3}{9.7.1.3}{7.5.7.3}{987, 827, 8677} |
अ॒स्मभ्यं᳚त्वावसु॒विद॑म॒भिवाणी᳚रनूषत |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} गोभि॑ष्टे॒वर्ण॑म॒भिवा᳚सयामसि || {4/6}{9.104.4}{9.7.1.4}{7.5.7.4}{988, 827, 8678} |
सनो᳚मदानांपत॒इन्दो᳚दे॒वप्स॑रा,असि |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} सखे᳚व॒सख्ये᳚गातु॒वित्त॑मोभव || {5/6}{9.104.5}{9.7.1.5}{7.5.7.5}{989, 827, 8679} |
सने᳚मिकृ॒ध्य१॑(अ॒)स्मदार॒क्षसं॒कंचि॑द॒त्रिण᳚म् |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्} अपादे᳚वंद्व॒युमंहो᳚युयोधिनः || {6/6}{9.104.6}{9.7.1.6}{7.5.7.6}{990, 827, 8680} |
[105] तंवइति षडृचस्य सूक्तस्य पर्वतनारदौ पवमानसोमउष्णिक् | |
तंवः॑सखायो॒मदा᳚यपुना॒नम॒भिगा᳚यत |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} शिशुं॒नय॒ज्ञैःस्व॑दयन्तगू॒र्तिभिः॑ || {1/6}{9.105.1}{9.7.2.1}{7.5.8.1}{991, 828, 8681} |
संव॒त्सइ॑वमा॒तृभि॒रिन्दु᳚र्हिन्वा॒नो,अ॑ज्यते |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} दे॒वा॒वीर्मदो᳚म॒तिभिः॒परि॑ष्कृतः || {2/6}{9.105.2}{9.7.2.2}{7.5.8.2}{992, 828, 8682} |
अ॒यंदक्षा᳚य॒साध॑नो॒ऽयंशर्धा᳚यवी॒तये᳚ |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} अ॒यंदे॒वेभ्यो॒मधु॑मत्तमःसु॒तः || {3/6}{9.105.3}{9.7.2.3}{7.5.8.3}{993, 828, 8683} |
गोम᳚न्नइन्दो॒,अश्व॑वत्सु॒तःसु॑दक्षधन्व |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} शुचिं᳚ते॒वर्ण॒मधि॒गोषु॑दीधरम् || {4/6}{9.105.4}{9.7.2.4}{7.5.8.4}{994, 828, 8684} |
सनो᳚हरीणांपत॒इन्दो᳚दे॒वप्स॑रस्तमः |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} सखे᳚व॒सख्ये॒नर्यो᳚रु॒चेभ॑व || {5/6}{9.105.5}{9.7.2.5}{7.5.8.5}{995, 828, 8685} |
सने᳚मि॒त्वम॒स्मदाँ,अदे᳚वं॒कंचि॑द॒त्रिण᳚म् |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्} सा॒ह्वाँ,इ᳚न्दो॒परि॒बाधो॒,अप॑द्व॒युम् || {6/6}{9.105.6}{9.7.2.6}{7.5.8.6}{996, 828, 8686} |
[106] इंद्रमच्छेति चतुर्दशर्चस्यसूक्तस्याद्यानांतिसृणां चाक्षुषोग्निः चतुर्थ्यादितिसृणां मानवश्चक्षुः सप्तम्यादितिसृणामाप्सवोमनुः दशम्यादिपंचानां चाक्षुषोग्निः पवमान सोमउष्णिक् | |
इन्द्र॒मच्छ॑सु॒ता,इ॒मेवृष॑णंयन्तु॒हर॑यः |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} श्रु॒ष्टीजा॒तास॒इन्द॑वःस्व॒र्विदः॑ || {1/14}{9.106.1}{9.7.3.1}{7.5.9.1}{997, 829, 8687} |
अ॒यंभरा᳚यसान॒सिरिन्द्रा᳚यपवतेसु॒तः |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} सोमो॒जैत्र॑स्यचेतति॒यथा᳚वि॒दे || {2/14}{9.106.2}{9.7.3.2}{7.5.9.2}{998, 829, 8688} |
अ॒स्येदिन्द्रो॒मदे॒ष्वाग्रा॒भंगृ॑भ्णीतसान॒सिम् |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} वज्रं᳚च॒वृष॑णंभर॒त्सम॑प्सु॒जित् || {3/14}{9.106.3}{9.7.3.3}{7.5.9.3}{999, 829, 8689} |
प्रध᳚न्वासोम॒जागृ॑वि॒रिन्द्रा᳚येन्दो॒परि॑स्रव |{मानवश्चक्षुः | पवमानः सोमः | उष्णिक्} द्यु॒मन्तं॒शुष्म॒माभ॑रास्व॒र्विद᳚म् || {4/14}{9.106.4}{9.7.3.4}{7.5.9.4}{1000, 829, 8690} |
इन्द्रा᳚य॒वृष॑णं॒मदं॒पव॑स्ववि॒श्वद॑र्शतः |{मानवश्चक्षुः | पवमानः सोमः | उष्णिक्} स॒हस्र॑यामापथि॒कृद्वि॑चक्ष॒णः || {5/14}{9.106.5}{9.7.3.5}{7.5.9.5}{1001, 829, 8691} |
अ॒स्मभ्यं᳚गातु॒वित्त॑मोदे॒वेभ्यो॒मधु॑मत्तमः |{मानवश्चक्षुः | पवमानः सोमः | उष्णिक्} स॒हस्रं᳚याहिप॒थिभिः॒कनि॑क्रदत् || {6/14}{9.106.6}{9.7.3.6}{7.5.10.1}{1002, 829, 8692} |
पव॑स्वदे॒ववी᳚तय॒इन्दो॒धारा᳚भि॒रोज॑सा |{अप्सवो मनुः | पवमानः सोमः | उष्णिक्} आक॒लशं॒मधु॑मान्त्सोमनःसदः || {7/14}{9.106.7}{9.7.3.7}{7.5.10.2}{1003, 829, 8693} |
तव॑द्र॒प्सा,उ॑द॒प्रुत॒इन्द्रं॒मदा᳚यवावृधुः |{अप्सवो मनुः | पवमानः सोमः | उष्णिक्} त्वांदे॒वासो᳚,अ॒मृता᳚य॒कंप॑पुः || {8/14}{9.106.8}{9.7.3.8}{7.5.10.3}{1004, 829, 8694} |
आनः॑सुतासइन्दवःपुना॒नाधा᳚वतार॒यिम् |{अप्सवो मनुः | पवमानः सोमः | उष्णिक्} वृ॒ष्टिद्या᳚वोरीत्यापःस्व॒र्विदः॑ || {9/14}{9.106.9}{9.7.3.9}{7.5.10.4}{1005, 829, 8695} |
सोमः॑पुना॒नऊ॒र्मिणाव्यो॒वारं॒विधा᳚वति |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} अग्रे᳚वा॒चःपव॑मानः॒कनि॑क्रदत् || {10/14}{9.106.10}{9.7.3.10}{7.5.10.5}{1006, 829, 8696} |
धी॒भिर्हि᳚न्वन्तिवा॒जिनं॒वने॒क्रीळ᳚न्त॒मत्य॑विम् |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} अ॒भित्रि॑पृ॒ष्ठंम॒तयः॒सम॑स्वरन् || {11/14}{9.106.11}{9.7.3.11}{7.5.11.1}{1007, 829, 8697} |
अस॑र्जिक॒लशाँ᳚,अ॒भिमी॒ळ्हेसप्ति॒र्नवा᳚ज॒युः |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} पु॒ना॒नोवाचं᳚ज॒नय᳚न्नसिष्यदत् || {12/14}{9.106.12}{9.7.3.12}{7.5.11.2}{1008, 829, 8698} |
पव॑तेहर्य॒तोहरि॒रति॒ह्वरां᳚सि॒रंह्या᳚ |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} अ॒भ्यर्ष᳚न्त्स्तो॒तृभ्यो᳚वी॒रव॒द्यशः॑ || {13/14}{9.106.13}{9.7.3.13}{7.5.11.3}{1009, 829, 8699} |
अ॒याप॑वस्वदेव॒युर्मधो॒र्धारा᳚,असृक्षत |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्} रेभ᳚न्प॒वित्रं॒पर्ये᳚षिवि॒श्वतः॑ || {14/14}{9.106.14}{9.7.3.14}{7.5.11.4}{1010, 829, 8700} |
[107] परीतइति षड्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजो मारीचः कश्यपो राहूगणो गोतमोभौमोत्रिर्गाथिनो विश्वामित्रो भार्गवोजमदग्निः मैत्रावरुणिर्वसिष्ट ऋषयः पवमान सोमोदेवता आद्याचतुर्थीषष्ट्यष्टमी नवमीदशमी द्वादशी चतुर्दश्यः सप्तदश्यायश्चयुजः बृहत्यः द्वितीयापंचमी सप्तम्येकादशी त्रयोदशी पंचदश्योष्टादश्यादि युजश्चसतोबृहत्यः षोडशीचद्विपदाविराट् | |
परी॒तोषि᳚ञ्चतासु॒तंसोमो॒यउ॑त्त॒मंह॒विः |{सप्तर्षयः | पवमानः सोमः | बृहती} द॒ध॒न्वाँऽयोनर्यो᳚,अ॒प्स्व१॑(अ॒)न्तरासु॒षाव॒सोम॒मद्रि॑भिः || {1/26}{9.107.1}{9.7.4.1}{7.5.12.1}{1011, 830, 8701} |
नू॒नंपु॑ना॒नोऽवि॑भिः॒परि॑स्र॒वाद॑ब्धःसुर॒भिन्त॑रः |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} सु॒तेचि॑त्त्वा॒प्सुम॑दामो॒,अन्ध॑साश्री॒णन्तो॒गोभि॒रुत्त॑रम् || {2/26}{9.107.2}{9.7.4.2}{7.5.12.2}{1012, 830, 8702} |
परि॑सुवा॒नश्चक्ष॑सेदेव॒माद॑नः॒क्रतु॒रिन्दु᳚र्विचक्ष॒णः || {सप्तर्षयः | पवमानः सोमः | बृहती}{3/26}{9.107.3}{9.7.4.3}{7.5.12.3}{1013, 830, 8703} |
पु॒ना॒नःसो᳚म॒धार॑या॒पोवसा᳚नो,अर्षसि |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} आर॑त्न॒धायोनि॑मृ॒तस्य॑सीद॒स्युत्सो᳚देवहिर॒ण्ययः॑ || {4/26}{9.107.4}{9.7.4.4}{7.5.12.4}{1014, 830, 8704} |
दु॒हा॒नऊध॑र्दि॒व्यंमधु॑प्रि॒यंप्र॒त्नंस॒धस्थ॒मास॑दत् |{सप्तर्षयः | पवमानः सोमः | बृहती} आ॒पृच्छ्यं᳚ध॒रुणं᳚वा॒ज्य॑र्षति॒नृभि॑र्धू॒तोवि॑चक्ष॒णः || {5/26}{9.107.5}{9.7.4.5}{7.5.12.5}{1015, 830, 8705} |
पु॒ना॒नःसो᳚म॒जागृ॑वि॒रव्यो॒वारे॒परि॑प्रि॒यः |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} त्वंविप्रो᳚,अभ॒वोऽङ्गि॑रस्तमो॒मध्वा᳚य॒ज्ञंमि॑मिक्षनः || {6/26}{9.107.6}{9.7.4.6}{7.5.13.1}{1016, 830, 8706} |
सोमो᳚मी॒ढ्वान्प॑वतेगातु॒वित्त॑म॒ऋषि॒र्विप्रो᳚विचक्ष॒णः |{सप्तर्षयः | पवमानः सोमः | बृहती} त्वंक॒विर॑भवोदेव॒वीत॑म॒आसूर्यं᳚रोहयोदि॒वि || {7/26}{9.107.7}{9.7.4.7}{7.5.13.2}{1017, 830, 8707} |
सोम॑उषुवा॒णःसो॒तृभि॒रधि॒ष्णुभि॒रवी᳚नाम् |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} अश्व॑येवह॒रिता᳚याति॒धार॑याम॒न्द्रया᳚याति॒धार॑या || {8/26}{9.107.8}{9.7.4.8}{7.5.13.3}{1018, 830, 8708} |
अ॒नू॒पेगोमा॒न्गोभि॑रक्षाः॒सोमो᳚दु॒ग्धाभि॑रक्षाः |{सप्तर्षयः | पवमानः सोमः | बृहती} स॒मु॒द्रंनसं॒वर॑णान्यग्मन्म॒न्दीमदा᳚यतोशते || {9/26}{9.107.9}{9.7.4.9}{7.5.13.4}{1019, 830, 8709} |
आसो᳚मसुवा॒नो,अद्रि॑भिस्ति॒रोवारा᳚ण्य॒व्यया᳚ |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} जनो॒नपु॒रिच॒म्वो᳚र्विश॒द्धरिः॒सदो॒वने᳚षुदधिषे || {10/26}{9.107.10}{9.7.4.10}{7.5.13.5}{1020, 830, 8710} |
समा᳚मृजेति॒रो,अण्वा᳚निमे॒ष्यो᳚मी॒ळ्हेसप्ति॒र्नवा᳚ज॒युः |{सप्तर्षयः | पवमानः सोमः | बृहती} अ॒नु॒माद्यः॒पव॑मानोमनी॒षिभिः॒सोमो॒विप्रे᳚भि॒रृक्व॑भिः || {11/26}{9.107.11}{9.7.4.11}{7.5.14.1}{1021, 830, 8711} |
प्रसो᳚मदे॒ववी᳚तये॒सिन्धु॒र्नपि॑प्ये॒,अर्ण॑सा |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} अं॒शोःपय॑सामदि॒रोनजागृ॑वि॒रच्छा॒कोशं᳚मधु॒श्चुत᳚म् || {12/26}{9.107.12}{9.7.4.12}{7.5.14.2}{1022, 830, 8712} |
आह᳚र्य॒तो,अर्जु॑ने॒,अत्के᳚,अव्यतप्रि॒यःसू॒नुर्नमर्ज्यः॑ |{सप्तर्षयः | पवमानः सोमः | बृहती} तमीं᳚हिन्वन्त्य॒पसो॒यथा॒रथं᳚न॒दीष्वागभ॑स्त्योः || {13/26}{9.107.13}{9.7.4.13}{7.5.14.3}{1023, 830, 8713} |
अ॒भिसोमा᳚सआ॒यवः॒पव᳚न्ते॒मद्यं॒मद᳚म् |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} स॒मु॒द्रस्याधि॑वि॒ष्टपि॑मनी॒षिणो᳚मत्स॒रासः॑स्व॒र्विदः॑ || {14/26}{9.107.14}{9.7.4.14}{7.5.14.4}{1024, 830, 8714} |
तर॑त्समु॒द्रंपव॑मानऊ॒र्मिणा॒राजा᳚दे॒वऋ॒तंबृ॒हत् |{सप्तर्षयः | पवमानः सोमः | बृहती} अर्ष᳚न्मि॒त्रस्य॒वरु॑णस्य॒धर्म॑णा॒प्रहि᳚न्वा॒नऋ॒तंबृ॒हत् || {15/26}{9.107.15}{9.7.4.15}{7.5.14.5}{1025, 830, 8715} |
नृभि᳚र्येमा॒नोह᳚र्य॒तोवि॑चक्ष॒णोराजा᳚दे॒वःस॑मु॒द्रियः॑ || {सप्तर्षयः | पवमानः सोमः | द्विपदाविराट्}{16/26}{9.107.16}{9.7.4.16}{7.5.15.1}{1026, 830, 8716} |
इन्द्रा᳚यपवते॒मदः॒सोमो᳚म॒रुत्व॑तेसु॒तः |{सप्तर्षयः | पवमानः सोमः | बृहती} स॒हस्र॑धारो॒,अत्यव्य॑मर्षति॒तमी᳚मृजन्त्या॒यवः॑ || {17/26}{9.107.17}{9.7.4.17}{7.5.15.2}{1027, 830, 8717} |
पु॒ना॒नश्च॒मूज॒नय᳚न्म॒तिंक॒विःसोमो᳚दे॒वेषु॑रण्यति |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} अ॒पोवसा᳚नः॒परि॒गोभि॒रुत्त॑रः॒सीद॒न्वने᳚ष्वव्यत || {18/26}{9.107.18}{9.7.4.18}{7.5.15.3}{1028, 830, 8718} |
तवा॒हंसो᳚मरारणस॒ख्यइ᳚न्दोदि॒वेदि॑वे |{सप्तर्षयः | पवमानः सोमः | बृहती} पु॒रूणि॑बभ्रो॒निच॑रन्ति॒मामव॑परि॒धीँरति॒ताँ,इ॑हि || {19/26}{9.107.19}{9.7.4.19}{7.5.15.4}{1029, 830, 8719} |
उ॒ताहंनक्त॑मु॒तसो᳚मते॒दिवा᳚स॒ख्याय॑बभ्र॒ऊध॑नि |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} घृ॒णातप᳚न्त॒मति॒सूर्यं᳚प॒रःश॑कु॒ना,इ॑वपप्तिम || {20/26}{9.107.20}{9.7.4.20}{7.5.15.5}{1030, 830, 8720} |
मृ॒ज्यमा᳚नःसुहस्त्यसमु॒द्रेवाच॑मिन्वसि |{सप्तर्षयः | पवमानः सोमः | बृहती} र॒यिंपि॒शङ्गं᳚बहु॒लंपु॑रु॒स्पृहं॒पव॑माना॒भ्य॑र्षसि || {21/26}{9.107.21}{9.7.4.21}{7.5.16.1}{1031, 830, 8721} |
मृ॒जा॒नोवारे॒पव॑मानो,अ॒व्यये॒वृषाव॑चक्रदो॒वने᳚ |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} दे॒वानां᳚सोमपवमाननिष्कृ॒तंगोभि॑रञ्जा॒नो,अ॑र्षसि || {22/26}{9.107.22}{9.7.4.22}{7.5.16.2}{1032, 830, 8722} |
पव॑स्व॒वाज॑सातये॒ऽभिविश्वा᳚नि॒काव्या᳚ |{सप्तर्षयः | पवमानः सोमः | बृहती} त्वंस॑मु॒द्रंप्र॑थ॒मोविधा᳚रयोदे॒वेभ्यः॑सोममत्स॒रः || {23/26}{9.107.23}{9.7.4.23}{7.5.16.3}{1033, 830, 8723} |
सतूप॑वस्व॒परि॒पार्थि॑वं॒रजो᳚दि॒व्याच॑सोम॒धर्म॑भिः |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} त्वांविप्रा᳚सोम॒तिभि᳚र्विचक्षणशु॒भ्रंहि᳚न्वन्तिधी॒तिभिः॑ || {24/26}{9.107.24}{9.7.4.24}{7.5.16.4}{1034, 830, 8724} |
पव॑माना,असृक्षतप॒वित्र॒मति॒धार॑या |{सप्तर्षयः | पवमानः सोमः | बृहती} म॒रुत्व᳚न्तोमत्स॒रा,इ᳚न्द्रि॒याहया᳚मे॒धाम॒भिप्रयां᳚सिच || {25/26}{9.107.25}{9.7.4.25}{7.5.16.5}{1035, 830, 8725} |
अ॒पोवसा᳚नः॒परि॒कोश॑मर्ष॒तीन्दु᳚र्हिया॒नःसो॒तृभिः॑ |{सप्तर्षयः | पवमानः सोमः | सतोबृहती} ज॒नय॒ञ्ज्योति᳚र्म॒न्दना᳚,अवीवश॒द्गाःकृ᳚ण्वा॒नोननि॒र्णिज᳚म् || {26/26}{9.107.26}{9.7.4.26}{7.5.16.6}{1036, 830, 8726} |
[108] पवस्वेति षोळशर्चस्य सूक्तस्याद्ययोर्द्वयोः शाक्तयोगौरिवीतिः तृतीयायावसिष्ठःशक्तिः चतुर्थ्यादिद्वयोरांगिरसउरुः षष्ठ्यादिद्वयोर्भारद्वाजऋजिश्वः अष्टम्यादिद्वयोरांगिरस ऊर्ध्वसद्मः दशम्यादिद्वयोरांगिरसः कृतयशः द्वादश्यादिद्वयोरृणंचयः चतुर्दश्यादितिसृणांवासिष्ठःशक्तिः इत्य ऋषयः पवमानसोमोदेवता अयुजः ककुभो युजःसतोबृहत्यः ससुन्वेय इति यवमध्यागायत्री | |
पव॑स्व॒मधु॑मत्तम॒इन्द्रा᳚यसोमक्रतु॒वित्त॑मो॒मदः॑ |{शाक्तयोगौरिवीतिः | पवमानः सोमः | ककुभः} महि॑द्यु॒क्षत॑मो॒मदः॑ || {1/16}{9.108.1}{9.7.5.1}{7.5.17.1}{1037, 831, 8727} |
यस्य॑तेपी॒त्वावृ॑ष॒भोवृ॑षा॒यते॒ऽस्यपी॒तास्व॒र्विदः॑ |{शाक्तयोगौरिवीतिः | पवमानः सोमः | सतोबृहती} ससु॒प्रके᳚तो,अ॒भ्य॑क्रमी॒दिषोऽच्छा॒वाजं॒नैत॑शः || {2/16}{9.108.2}{9.7.5.2}{7.5.17.2}{1038, 831, 8728} |
त्वंह्य१॑(अ॒)ङ्गदैव्या॒पव॑मान॒जनि॑मानिद्यु॒मत्त॑मः |{वसिष्ठःशक्तिः | पवमानः सोमः | ककुभः} अ॒मृ॒त॒त्वाय॑घो॒षयः॑ || {3/16}{9.108.3}{9.7.5.3}{7.5.17.3}{1039, 831, 8729} |
येना॒नव॑ग्वोद॒ध्यङ्ङ॑पोर्णु॒तेयेन॒विप्रा᳚सआपि॒रे |{आङ्गिरस उरुः | पवमानः सोमः | सतोबृहती} दे॒वानां᳚सु॒म्ने,अ॒मृत॑स्य॒चारु॑णो॒येन॒श्रवां᳚स्यान॒शुः || {4/16}{9.108.4}{9.7.5.4}{7.5.17.4}{1040, 831, 8730} |
ए॒षस्यधार॑यासु॒तोऽव्यो॒वारे᳚भिःपवतेम॒दिन्त॑मः |{आङ्गिरस उरुः | पवमानः सोमः | ककुभः} क्रीळ᳚न्नू॒र्मिर॒पामि॑व || {5/16}{9.108.5}{9.7.5.5}{7.5.17.5}{1041, 831, 8731} |
यउ॒स्रिया॒,अप्या᳚,अ॒न्तरश्म॑नो॒निर्गा,अकृ᳚न्त॒दोज॑सा |{भारद्वाजऋजिश्वः | पवमानः सोमः | सतोबृहती} अ॒भिव्र॒जंत॑त्निषे॒गव्य॒मश्व्यं᳚व॒र्मीव॑धृष्ण॒वारु॑ज || {6/16}{9.108.6}{9.7.5.6}{7.5.18.1}{1042, 831, 8732} |
आसो᳚ता॒परि॑षिञ्च॒ताश्वं॒नस्तोम॑म॒प्तुरं᳚रज॒स्तुर᳚म् |{भारद्वाजऋजिश्वः | पवमानः सोमः | ककुभः} व॒न॒क्र॒क्षमु॑द॒प्रुत᳚म् || {7/16}{9.108.7}{9.7.5.7}{7.5.18.2}{1043, 831, 8733} |
स॒हस्र॑धारंवृष॒भंप॑यो॒वृधं᳚प्रि॒यंदे॒वाय॒जन्म॑ने |{आंगिरस ऊर्ध्वसद्मः | पवमानः सोमः | सतोबृहती} ऋ॒तेन॒यऋ॒तजा᳚तोविवावृ॒धेराजा᳚दे॒वऋ॒तंबृ॒हत् || {8/16}{9.108.8}{9.7.5.8}{7.5.18.3}{1044, 831, 8734} |
अ॒भिद्यु॒म्नंबृ॒हद्यश॒इष॑स्पतेदिदी॒हिदे᳚वदेव॒युः |{आंगिरस ऊर्ध्वसद्मः | पवमानः सोमः | ककुभः} विकोशं᳚मध्य॒मंयु॑व || {9/16}{9.108.9}{9.7.5.9}{7.5.18.4}{1045, 831, 8735} |
आव॑च्यस्वसुदक्षच॒म्वोः᳚सु॒तोवि॒शांवह्नि॒र्नवि॒श्पतिः॑ |{आंगिरसः कृतयशः | पवमानः सोमः | सतोबृहती} वृ॒ष्टिंदि॒वःप॑वस्वरी॒तिम॒पांजिन्वा॒गवि॑ष्टये॒धियः॑ || {10/16}{9.108.10}{9.7.5.10}{7.5.18.5}{1046, 831, 8736} |
ए॒तमु॒त्यंम॑द॒च्युतं᳚स॒हस्र॑धारंवृष॒भंदिवो᳚दुहुः |{आंगिरसः कृतयशः | पवमानः सोमः | ककुभः} विश्वा॒वसू᳚नि॒बिभ्र॑तम् || {11/16}{9.108.11}{9.7.5.11}{7.5.19.1}{1047, 831, 8737} |
वृषा॒विज॑ज्ञेज॒नय॒न्नम॑र्त्यःप्र॒तप॒ञ्ज्योति॑षा॒तमः॑ |{ऋणंचयः | पवमानः सोमः | सतोबृहती} ससुष्टु॑तःक॒विभि᳚र्नि॒र्णिजं᳚दधेत्रि॒धात्व॑स्य॒दंस॑सा || {12/16}{9.108.12}{9.7.5.12}{7.5.19.2}{1048, 831, 8738} |
ससु᳚न्वे॒योवसू᳚नां॒योरा॒यामा᳚ने॒तायइळा᳚नाम् |{ऋणंचयः | पवमानः सोमः | यवमध्यागायत्री} सोमो॒यःसु॑क्षिती॒नाम् || {13/16}{9.108.13}{9.7.5.13}{7.5.19.3}{1049, 831, 8739} |
यस्य॑न॒इन्द्रः॒पिबा॒द्यस्य॑म॒रुतो॒यस्य॑वार्य॒मणा॒भगः॑ |{वसिष्ठःशक्तिः | पवमानः सोमः | सतोबृहती} आयेन॑मि॒त्रावरु॑णा॒करा᳚मह॒एन्द्र॒मव॑सेम॒हे || {14/16}{9.108.14}{9.7.5.14}{7.5.19.4}{1050, 831, 8740} |
इन्द्रा᳚यसोम॒पात॑वे॒नृभि᳚र्य॒तःस्वा᳚यु॒धोम॒दिन्त॑मः |{वसिष्ठःशक्तिः | पवमानः सोमः | ककुभः} पव॑स्व॒मधु॑मत्तमः || {15/16}{9.108.15}{9.7.5.15}{7.5.19.5}{1051, 831, 8741} |
इन्द्र॑स्य॒हार्दि॑सोम॒धान॒मावि॑शसमु॒द्रमि॑व॒सिन्ध॑वः |{वसिष्ठःशक्तिः | पवमानः सोमः | सतोबृहती} जुष्टो᳚मि॒त्राय॒वरु॑णायवा॒यवे᳚दि॒वोवि॑ष्ट॒म्भउ॑त्त॒मः || {16/16}{9.108.16}{9.7.5.16}{7.5.19.6}{1052, 831, 8742} |
[109] परिप्रेतिद्वाविंशत्यृचस्य सूक्तस्यैश्वरयोधिष्ण्याग्नयः पवमान सोमोद्विपदा विराट् | |
परि॒प्रध॒न्वेन्द्रा᳚यसोमस्वा॒दुर्मि॒त्राय॑पू॒ष्णेभगा᳚य || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{1/22}{9.109.1}{9.7.6.1}{7.5.20.1}{1053, 832, 8743} |
इन्द्र॑स्तेसोमसु॒तस्य॑पेयाः॒क्रत्वे॒दक्षा᳚य॒विश्वे᳚चदे॒वाः || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{2/22}{9.109.2}{9.7.6.2}{7.5.20.2}{1054, 832, 8744} |
ए॒वामृता᳚यम॒हेक्षया᳚य॒सशु॒क्रो,अ॑र्षदि॒व्यःपी॒यूषः॑ || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{3/22}{9.109.3}{9.7.6.3}{7.5.20.3}{1055, 832, 8745} |
पव॑स्वसोमम॒हान्त्स॑मु॒द्रःपि॒तादे॒वानां॒विश्वा॒भिधाम॑ || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{4/22}{9.109.4}{9.7.6.4}{7.5.20.4}{1056, 832, 8746} |
शु॒क्रःप॑वस्वदे॒वेभ्यः॑सोमदि॒वेपृ॑थि॒व्यैशंच॑प्र॒जायै᳚ || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{5/22}{9.109.5}{9.7.6.5}{7.5.20.5}{1057, 832, 8747} |
दि॒वोध॒र्तासि॑शु॒क्रःपी॒यूषः॑स॒त्येविध᳚र्मन्वा॒जीप॑वस्व || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{6/22}{9.109.6}{9.7.6.6}{7.5.20.6}{1058, 832, 8748} |
पव॑स्वसोमद्यु॒म्नीसु॑धा॒रोम॒हामवी᳚ना॒मनु॑पू॒र्व्यः || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{7/22}{9.109.7}{9.7.6.7}{7.5.20.7}{1059, 832, 8749} |
नृभि᳚र्येमा॒नोज॑ज्ञा॒नःपू॒तः,क्षर॒द्विश्वा᳚निम॒न्द्रःस्व॒र्वित् || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{8/22}{9.109.8}{9.7.6.8}{7.5.20.8}{1060, 832, 8750} |
इन्दुः॑पुना॒नःप्र॒जामु॑रा॒णःकर॒द्विश्वा᳚नि॒द्रवि॑णानिनः || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{9/22}{9.109.9}{9.7.6.9}{7.5.20.9}{1061, 832, 8751} |
पव॑स्वसोम॒क्रत्वे॒दक्षा॒याश्वो॒ननि॒क्तोवा॒जीधना᳚य || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{10/22}{9.109.10}{9.7.6.10}{7.5.20.10}{1062, 832, 8752} |
तंते᳚सो॒तारो॒रसं॒मदा᳚यपु॒नन्ति॒सोमं᳚म॒हेद्यु॒म्नाय॑ || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{11/22}{9.109.11}{9.7.6.11}{7.5.21.1}{1063, 832, 8753} |
शिशुं᳚जज्ञा॒नंहरिं᳚मृजन्तिप॒वित्रे॒सोमं᳚दे॒वेभ्य॒इन्दु᳚म् || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{12/22}{9.109.12}{9.7.6.12}{7.5.21.2}{1064, 832, 8754} |
इन्दुः॑पविष्ट॒चारु॒र्मदा᳚या॒पामु॒पस्थे᳚क॒विर्भगा᳚य || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{13/22}{9.109.13}{9.7.6.13}{7.5.21.3}{1065, 832, 8755} |
बिभ॑र्ति॒चार्विन्द्र॑स्य॒नाम॒येन॒विश्वा᳚निवृ॒त्राज॒घान॑ || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{14/22}{9.109.14}{9.7.6.14}{7.5.21.4}{1066, 832, 8756} |
पिब᳚न्त्यस्य॒विश्वे᳚दे॒वासो॒गोभिः॑श्री॒तस्य॒नृभिः॑सु॒तस्य॑ || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{15/22}{9.109.15}{9.7.6.15}{7.5.21.5}{1067, 832, 8757} |
प्रसु॑वा॒नो,अ॑क्षाःस॒हस्र॑धारस्ति॒रःप॒वित्रं॒विवार॒मव्य᳚म् || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{16/22}{9.109.16}{9.7.6.16}{7.5.21.6}{1068, 832, 8758} |
सवा॒ज्य॑क्षाःस॒हस्र॑रेता,अ॒द्भिर्मृ॑जा॒नोगोभिः॑श्रीणा॒नः || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{17/22}{9.109.17}{9.7.6.17}{7.5.21.7}{1069, 832, 8759} |
प्रसो᳚मया॒हीन्द्र॑स्यकु॒क्षानृभि᳚र्येमा॒नो,अद्रि॑भिःसु॒तः || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{18/22}{9.109.18}{9.7.6.18}{7.5.21.8}{1070, 832, 8760} |
अस॑र्जिवा॒जीति॒रःप॒वित्र॒मिन्द्रा᳚य॒सोमः॑स॒हस्र॑धारः || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{19/22}{9.109.19}{9.7.6.19}{7.5.21.9}{1071, 832, 8761} |
अ॒ञ्जन्त्ये᳚नं॒मध्वो॒रसे॒नेन्द्रा᳚य॒वृष्ण॒इन्दुं॒मदा᳚य || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{20/22}{9.109.20}{9.7.6.20}{7.5.21.10}{1072, 832, 8762} |
दे॒वेभ्य॑स्त्वा॒वृथा॒पाज॑से॒ऽपोवसा᳚नं॒हरिं᳚मृजन्ति || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{21/22}{9.109.21}{9.7.6.21}{7.5.21.11}{1073, 832, 8763} |
इन्दु॒रिन्द्रा᳚यतोशते॒नितो᳚शतेश्री॒णन्नु॒ग्रोरि॒णन्न॒पः || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}{22/22}{9.109.22}{9.7.6.22}{7.5.21.12}{1074, 832, 8764} |
[110] पर्यूष्विति द्वादशर्चस्य सूक्तस्य त्र्यरुणत्रसदस्यू राजानौ पवमान सोमः आद्यास्तिस्रोनुष्टुभः पिपीलिकमध्याः चतुर्थ्यादिषळूर्ध्व बृहत्योंऽत्यास्तिस्रोविराजः | |
पर्यू॒षुप्रध᳚न्व॒वाज॑सातये॒परि॑वृ॒त्राणि॑स॒क्षणिः॑ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | अनुष्टुप्} द्वि॒षस्त॒रध्या᳚ऋण॒यान॑ईयसे || {1/12}{9.110.1}{9.7.7.1}{7.5.22.1}{1075, 833, 8765} |
अनु॒हित्वा᳚सु॒तंसो᳚म॒मदा᳚मसिम॒हेस॑मर्य॒राज्ये᳚ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | अनुष्टुप्} वाजाँ᳚,अ॒भिप॑वमान॒प्रगा᳚हसे || {2/12}{9.110.2}{9.7.7.2}{7.5.22.2}{1076, 833, 8766} |
अजी᳚जनो॒हिप॑वमान॒सूर्यं᳚वि॒धारे॒शक्म॑ना॒पयः॑ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | अनुष्टुप्} गोजी᳚रया॒रंह॑माणः॒पुरं᳚ध्या || {3/12}{9.110.3}{9.7.7.3}{7.5.22.3}{1077, 833, 8767} |
अजी᳚जनो,अमृत॒मर्त्ये॒ष्वाँ,ऋ॒तस्य॒धर्म᳚न्न॒मृत॑स्य॒चारु॑णः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} सदा᳚सरो॒वाज॒मच्छा॒सनि॑ष्यदत् || {4/12}{9.110.4}{9.7.7.4}{7.5.22.4}{1078, 833, 8768} |
अ॒भ्य॑भि॒हिश्रव॑सात॒तर्दि॒थोत्सं॒नकंचि॑ज्जन॒पान॒मक्षि॑तम् |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} शर्या᳚भि॒र्नभर॑माणो॒गभ॑स्त्योः || {5/12}{9.110.5}{9.7.7.5}{7.5.22.5}{1079, 833, 8769} |
आदीं॒केचि॒त्पश्य॑मानास॒आप्यं᳚वसु॒रुचो᳚दि॒व्या,अ॒भ्य॑नूषत |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} वारं॒नदे॒वःस॑वि॒ताव्यू᳚र्णुते || {6/12}{9.110.6}{9.7.7.6}{7.5.22.6}{1080, 833, 8770} |
त्वेसो᳚मप्रथ॒मावृ॒क्तब᳚र्हिषोम॒हेवाजा᳚य॒श्रव॑से॒धियं᳚दधुः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} सत्वंनो᳚वीरवी॒र्या᳚यचोदय || {7/12}{9.110.7}{9.7.7.7}{7.5.23.1}{1081, 833, 8771} |
दि॒वःपी॒यूषं᳚पू॒र्व्यंयदु॒क्थ्यं᳚म॒होगा॒हाद्दि॒वआनिर॑धुक्षत |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} इन्द्र॑म॒भिजाय॑मानं॒सम॑स्वरन् || {8/12}{9.110.8}{9.7.7.8}{7.5.23.2}{1082, 833, 8772} |
अध॒यदि॒मेप॑वमान॒रोद॑सी,इ॒माच॒विश्वा॒भुव॑ना॒भिम॒ज्मना᳚ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती} यू॒थेननि॒ष्ठावृ॑ष॒भोविति॑ष्ठसे || {9/12}{9.110.9}{9.7.7.9}{7.5.23.3}{1083, 833, 8773} |
सोमः॑पुना॒नो,अ॒व्यये॒वारे॒शिशु॒र्नक्रीळ॒न्पव॑मानो,अक्षाः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | विराट्} स॒हस्र॑धारःश॒तवा᳚ज॒इन्दुः॑ || {10/12}{9.110.10}{9.7.7.10}{7.5.23.4}{1084, 833, 8774} |
ए॒षपु॑ना॒नोमधु॑माँ,ऋ॒तावेन्द्रा॒येन्दुः॑पवतेस्वा॒दुरू॒र्मिः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | विराट्} वा॒ज॒सनि᳚र्वरिवो॒विद्व॑यो॒धाः || {11/12}{9.110.11}{9.7.7.11}{7.5.23.5}{1085, 833, 8775} |
सप॑वस्व॒सह॑मानःपृत॒न्यून्त्सेध॒न्रक्षां॒स्यप॑दु॒र्गहा᳚णि |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | विराट्} स्वा॒यु॒धःसा᳚स॒ह्वान्त्सो᳚म॒शत्रू॑न् || {12/12}{9.110.12}{9.7.7.12}{7.5.23.6}{1086, 833, 8776} |
[111] अयारुचेति तृचस्य सूक्तस्य पारुच्छेपिरनानतः पवमान सोमोत्यष्टिः | |
अ॒यारु॒चाहरि᳚ण्यापुना॒नोविश्वा॒द्वेषां᳚सितरतिस्व॒युग्व॑भिः॒सूरो॒नस्व॒युग्व॑भिः |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} धारा᳚सु॒तस्य॑रोचतेपुना॒नो,अ॑रु॒षोहरिः॑ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} विश्वा॒यद्रू॒पाप॑रि॒यात्यृक्व॑भिःस॒प्तास्ये᳚भि॒रृक्व॑भिः || {1/3}{9.111.1}{9.7.8.1}{7.5.24.1}{1087, 834, 8777} |
त्वंत्यत्प॑णी॒नांवि॑दो॒वसु॒संमा॒तृभि᳚र्मर्जयसि॒स्वआदम॑ऋ॒तस्य॑धी॒तिभि॒र्दमे᳚ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} प॒रा॒वतो॒नसाम॒तद्यत्रा॒रण᳚न्तिधी॒तयः॑ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} त्रि॒धातु॑भि॒ररु॑षीभि॒र्वयो᳚दधे॒रोच॑मानो॒वयो᳚दधे || {2/3}{9.111.2}{9.7.8.2}{7.5.24.2}{1088, 834, 8778} |
पूर्वा॒मनु॑प्र॒दिशं᳚याति॒चेकि॑त॒त्संर॒श्मिभि᳚र्यततेदर्श॒तोरथो॒दैव्यो᳚दर्श॒तोरथः॑ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} अग्म᳚न्नु॒क्थानि॒पौंस्येन्द्रं॒जैत्रा᳚यहर्षयन् |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः} वज्र॑श्च॒यद्भव॑थो॒,अन॑पच्युतास॒मत्स्वन॑पच्युता || {3/3}{9.111.3}{9.7.8.3}{7.5.24.3}{1089, 834, 8779} |
[112] नानानमिति चतुरृचस्य सूक्तस्यांगिरसः शिशुः पवमानसोमःपंक्तिः | |
ना॒ना॒नंवा,उ॑नो॒धियो॒विव्र॒तानि॒जना᳚नाम् |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः} तक्षा᳚रि॒ष्टंरु॒तंभि॒षग्ब्र॒ह्मासु॒न्वन्त॑मिच्छ॒तीन्द्रा᳚येन्दो॒परि॑स्रव || {1/4}{9.112.1}{9.7.9.1}{7.5.25.1}{1090, 835, 8780} |
जर॑तीभि॒रोष॑धीभिःप॒र्णेभिः॑शकु॒नाना᳚म् |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः} का॒र्मा॒रो,अश्म॑भि॒र्द्युभि॒र्हिर᳚ण्यवन्तमिच्छ॒तीन्द्रा᳚येन्दो॒परि॑स्रव || {2/4}{9.112.2}{9.7.9.2}{7.5.25.2}{1091, 835, 8781} |
का॒रुर॒हंत॒तोभि॒षगु॑पलप्र॒क्षिणी᳚न॒ना |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः} नाना᳚धियोवसू॒यवोऽनु॒गा,इ॑वतस्थि॒मेन्द्रा᳚येन्दो॒परि॑स्रव || {3/4}{9.112.3}{9.7.9.3}{7.5.25.3}{1092, 835, 8782} |
अश्वो॒वोळ्हा᳚सु॒खंरथं᳚हस॒नामु॑पम॒न्त्रिणः॑ |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः} शेपो॒रोम᳚ण्वन्तौभे॒दौवारिन्म॒ण्डूक॑इच्छ॒तीन्द्रा᳚येन्दो॒परि॑स्रव || {4/4}{9.112.4}{9.7.9.4}{7.5.25.4}{1093, 835, 8783} |
[113] शर्यणावतीत्येकादशर्चस्य सूक्तस्य मारीचः कश्यपः पवमानसोमः पंक्तिः | |
श॒र्य॒णाव॑ति॒सोम॒मिन्द्रः॑पिबतुवृत्र॒हा |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} बलं॒दधा᳚नआ॒त्मनि॑करि॒ष्यन्वी॒र्यं᳚म॒हदिन्द्रा᳚येन्दो॒परि॑स्रव || {1/11}{9.113.1}{9.7.10.1}{7.5.26.1}{1094, 836, 8784} |
आप॑वस्वदिशांपतआर्जी॒कात्सो᳚ममीढ्वः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} ऋ॒त॒वा॒केन॑स॒त्येन॑श्र॒द्धया॒तप॑सासु॒तइन्द्रा᳚येन्दो॒परि॑स्रव || {2/11}{9.113.2}{9.7.10.2}{7.5.26.2}{1095, 836, 8785} |
प॒र्जन्य॑वृद्धंमहि॒षंतंसूर्य॑स्यदुहि॒ताभ॑रत् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} तंग᳚न्ध॒र्वाःप्रत्य॑गृभ्ण॒न्तंसोमे॒रस॒माद॑धु॒रिन्द्रा᳚येन्दो॒परि॑स्रव || {3/11}{9.113.3}{9.7.10.3}{7.5.26.3}{1096, 836, 8786} |
ऋ॒तंवद᳚न्नृतद्युम्नस॒त्यंवद᳚न्त्सत्यकर्मन् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} श्र॒द्धांवद᳚न्त्सोमराजन्धा॒त्रासो᳚म॒परि॑ष्कृत॒इन्द्रा᳚येन्दो॒परि॑स्रव || {4/11}{9.113.4}{9.7.10.4}{7.5.26.4}{1097, 836, 8787} |
स॒त्यमु॑ग्रस्यबृह॒तःसंस्र॑वन्तिसंस्र॒वाः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} संय᳚न्तिर॒सिनो॒रसाः᳚पुना॒नोब्रह्म॑णाहर॒इन्द्रा᳚येन्दो॒परि॑स्रव || {5/11}{9.113.5}{9.7.10.5}{7.5.26.5}{1098, 836, 8788} |
यत्र॑ब्र॒ह्माप॑वमानछन्द॒स्या॒३॑(आं॒)वाचं॒वद॑न् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} ग्राव्णा॒सोमे᳚मही॒यते॒सोमे᳚नान॒न्दंज॒नय॒न्निन्द्रा᳚येन्दो॒परि॑स्रव || {6/11}{9.113.6}{9.7.10.6}{7.5.27.1}{1099, 836, 8789} |
यत्र॒ज्योति॒रज॑स्रं॒यस्मिँ᳚ल्लो॒केस्व᳚र्हि॒तम् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} तस्मि॒न्मांधे᳚हिपवमाना॒मृते᳚लो॒के,अक्षि॑त॒इन्द्रा᳚येन्दो॒परि॑स्रव || {7/11}{9.113.7}{9.7.10.7}{7.5.27.2}{1100, 836, 8790} |
यत्र॒राजा᳚वैवस्व॒तोयत्रा᳚व॒रोध॑नंदि॒वः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} यत्रा॒मूर्य॒ह्वती॒राप॒स्तत्र॒माम॒मृतं᳚कृ॒धीन्द्रा᳚येन्दो॒परि॑स्रव || {8/11}{9.113.8}{9.7.10.8}{7.5.27.3}{1101, 836, 8791} |
यत्रा᳚नुका॒मंचर॑णंत्रिना॒केत्रि॑दि॒वेदि॒वः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} लो॒कायत्र॒ज्योति॑ष्मन्त॒स्तत्र॒माम॒मृतं᳚कृ॒धीन्द्रा᳚येन्दो॒परि॑स्रव || {9/11}{9.113.9}{9.7.10.9}{7.5.27.4}{1102, 836, 8792} |
यत्र॒कामा᳚निका॒माश्च॒यत्र॑ब्र॒ध्नस्य॑वि॒ष्टप᳚म् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} स्व॒धाच॒यत्र॒तृप्ति॑श्च॒तत्र॒माम॒मृतं᳚कृ॒धीन्द्रा᳚येन्दो॒परि॑स्रव || {10/11}{9.113.10}{9.7.10.10}{7.5.27.5}{1103, 836, 8793} |
यत्रा᳚न॒न्दाश्च॒मोदा᳚श्च॒मुदः॑प्र॒मुद॒आस॑ते |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} काम॑स्य॒यत्रा॒प्ताःकामा॒स्तत्र॒माम॒मृतं᳚कृ॒धीन्द्रा᳚येन्दो॒परि॑स्रव || {11/11}{9.113.11}{9.7.10.11}{7.5.27.6}{1104, 836, 8794} |
[114] यइंदोरिति चतुरृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमःपंक्तिः | |
यइन्दोः॒पव॑मान॒स्यानु॒धामा॒न्यक्र॑मीत् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} तमा᳚हुःसुप्र॒जा,इति॒यस्ते᳚सो॒मावि॑ध॒न्मन॒इन्द्रा᳚येन्दो॒परि॑स्रव || {1/4}{9.114.1}{9.7.11.1}{7.5.28.1}{1105, 837, 8795} |
ऋषे᳚मन्त्र॒कृतां॒स्तोमैः॒कश्य॑पोद्व॒र्धय॒न्गिरः॑ |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} सोमं᳚नमस्य॒राजा᳚नं॒योज॒ज्ञेवी॒रुधां॒पति॒रिन्द्रा᳚येन्दो॒परि॑स्रव || {2/4}{9.114.2}{9.7.11.2}{7.5.28.2}{1106, 837, 8796} |
स॒प्तदिशो॒नाना᳚सूर्याःस॒प्तहोता᳚रऋ॒त्विजः॑ |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} दे॒वा,आ᳚दि॒त्यायेस॒प्ततेभिः॑सोमा॒भिर॑क्षन॒इन्द्रा᳚येन्दो॒परि॑स्रव || {3/4}{9.114.3}{9.7.11.3}{7.5.28.3}{1107, 837, 8797} |
यत्ते᳚राजञ्छृ॒तंह॒विस्तेन॑सोमा॒भिर॑क्षनः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः} अ॒रा॒ती॒वामान॑स्तारी॒न्मोच॑नः॒किंच॒नाम॑म॒दिन्द्रा᳚येन्दो॒परि॑स्रव || {4/4}{9.114.4}{9.7.11.4}{7.5.28.4}{1108, 837, 8798} |