|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (मंडल: 02) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
[Last updated on: 16-Mar-2025]

[1] त्वमग्नइतिषोळशर्चस्य सूक्तस्य शौनकोगृत्समदोग्निर्जगती |{मंडल:2, सूक्त:1}{अनुवाक:1, सूक्त:1}{अष्टक:2, अध्याय:5}
त्वम॑ग्ने॒द्युभि॒स्त्वमा᳚शुशु॒क्षणि॒¦स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ |

त्वंवने᳚भ्य॒स्त्वमोष॑धीभ्य॒¦स्त्वंनृ॒णांनृ॑पतेजायसे॒शुचिः॑ || 1 || वर्ग:17

तवा᳚ग्नेहो॒त्रंतव॑पो॒त्रमृ॒त्वियं॒¦तव॑ने॒ष्ट्रंत्वम॒ग्निदृ॑ताय॒तः |

तव॑प्रशा॒स्त्रंत्वम॑ध्वरीयसि¦ब्र॒ह्माचासि॑गृ॒हप॑तिश्चनो॒दमे᳚ || 2 ||

त्वम॑ग्न॒इन्द्रो᳚वृष॒भःस॒ताम॑सि॒¦त्वंविष्णु॑रुरुगा॒योन॑म॒स्यः॑ |

त्वंब्र॒ह्मार॑यि॒विद्‌ब्र᳚ह्मणस्पते॒¦त्वंवि॑धर्तःसचसे॒पुरं᳚ध्या || 3 ||

त्वम॑ग्ने॒राजा॒वरु॑णोधृ॒तव्र॑त॒¦स्त्वंमि॒त्रोभ॑वसिद॒स्मईड्यः॑ |

त्वम᳚र्य॒मासत्प॑ति॒र्यस्य॑स॒म्भुजं॒¦त्वमंशो᳚वि॒दथे᳚देवभाज॒युः || 4 ||

त्वम॑ग्ने॒त्वष्टा᳚विध॒तेसु॒वीर्यं॒¦तव॒ग्नावो᳚मित्रमहःसजा॒त्य᳚म् |

त्वमा᳚शु॒हेमा᳚ररिषे॒स्वश्व्यं॒¦त्वंन॒रांशर्धो᳚,असिपुरू॒वसुः॑ || 5 ||

त्वम॑ग्नेरु॒द्रो,असु॑रोम॒होदि॒व¦स्त्वंशर्धो॒मारु॑तंपृ॒क्षई᳚शिषे |

त्वंवातै᳚ररु॒णैर्या᳚सिशंग॒य¦स्त्वंपू॒षावि॑ध॒तःपा᳚सि॒नुत्मना᳚ || 6 || वर्ग:18

त्वम॑ग्नेद्रविणो॒दा,अ॑रं॒कृते॒¦त्वंदे॒वःस॑वि॒तार॑त्न॒धा,अ॑सि |

त्वंभगो᳚नृपते॒वस्व॑ईशिषे॒¦त्वंपा॒युर्दमे॒यस्तेऽवि॑धत् || 7 ||

त्वाम॑ग्ने॒दम॒आवि॒श्पतिं॒विश॒¦स्त्वांराजा᳚नंसुवि॒दत्र॑मृञ्जते |

त्वंविश्वा᳚निस्वनीकपत्यसे॒¦त्वंस॒हस्रा᳚णिश॒तादश॒प्रति॑ || 8 ||

त्वाम॑ग्नेपि॒तर॑मि॒ष्टिभि॒र्नर॒¦स्त्वांभ्रा॒त्राय॒शम्या᳚तनू॒रुच᳚म् |

त्वंपु॒त्रोभ॑वसि॒यस्तेऽवि॑ध॒त्¦त्वंसखा᳚सु॒शेवः॑पास्या॒धृषः॑ || 9 ||

त्वम॑ग्नऋ॒भुरा॒केन॑म॒स्य१॑(अ॒)¦स्त्वंवाज॑स्यक्षु॒मतो᳚रा॒यई᳚शिषे |

त्वंविभा॒स्यनु॑दक्षिदा॒वने॒¦त्वंवि॒शिक्षु॑रसिय॒ज्ञमा॒तनिः॑ || 10 ||

त्वम॑ग्ने॒,अदि॑तिर्देवदा॒शुषे॒¦त्वंहोत्रा॒भार॑तीवर्धसेगि॒रा |

त्वमिळा᳚श॒तहि॑मासि॒दक्ष॑से॒¦त्वंवृ॑त्र॒हाव॑सुपते॒सर॑स्वती || 11 || वर्ग:19

त्वम॑ग्ने॒सुभृ॑तउत्त॒मंवय॒¦स्तव॑स्पा॒र्हेवर्ण॒आसं॒दृशि॒श्रियः॑ |

त्वंवाजः॑प्र॒तर॑णोबृ॒हन्न॑सि॒¦त्वंर॒यिर्ब॑हु॒लोवि॒श्वत॑स्पृ॒थुः || 12 ||

त्वाम॑ग्नआदि॒त्यास॑आ॒स्य१॑(अं॒)¦त्वांजि॒ह्वांशुच॑यश्चक्रिरेकवे |

त्वांरा᳚ति॒षाचो᳚,अध्व॒रेषु॑सश्चिरे॒¦त्वेदे॒वाह॒विर॑द॒न्त्याहु॑तम् || 13 ||

त्वे,अ॑ग्ने॒विश्वे᳚,अ॒मृता᳚सो,अ॒द्रुह॑¦आ॒सादे॒वाह॒विर॑द॒न्त्याहु॑तम् |

त्वया॒मर्ता᳚सःस्वदन्तआसु॒तिं¦त्वंगर्भो᳚वी॒रुधां᳚जज्ञिषे॒शुचिः॑ || 14 ||

त्वंतान्‌त्संच॒प्रति॑चासिम॒ज्मना¦ग्ने᳚सुजात॒प्रच॑देवरिच्यसे |

पृ॒क्षोयदत्र॑महि॒नाविते॒भुव॒¦दनु॒द्यावा᳚पृथि॒वीरोद॑सी,उ॒भे || 15 ||

येस्तो॒तृभ्यो॒गो,अ॑ग्रा॒मश्व॑पेशस॒¦मग्ने᳚रा॒तिमु॑पसृ॒जन्ति॑सू॒रयः॑ |

अ॒स्माञ्च॒ताँश्च॒प्रहिनेषि॒वस्य॒आ¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 16 ||

[2] यज्ञेनेति त्रयोदशर्चस्य सूक्तस्य शौनकोगृत्समदोग्निर्जगती |{मंडल:2, सूक्त:2}{अनुवाक:1, सूक्त:2}{अष्टक:2, अध्याय:5}
य॒ज्ञेन॑वर्धतजा॒तवे᳚दस¦म॒ग्निंय॑जध्वंह॒विषा॒तना᳚गि॒रा |

स॒मि॒धा॒नंसु॑प्र॒यसं॒स्व᳚र्णरं¦द्यु॒क्षंहोता᳚रंवृ॒जने᳚षुधू॒र्षद᳚म् || 1 || वर्ग:20

अ॒भित्वा॒नक्ती᳚रु॒षसो᳚ववाशि॒रे¦ऽग्ने᳚व॒त्संनस्वस॑रेषुधे॒नवः॑ |

दि॒वइ॒वेद॑र॒तिर्मानु॑षायु॒गा¦क्षपो᳚भासिपुरुवारसं॒यतः॑ || 2 ||

तंदे॒वाबु॒ध्नेरज॑सःसु॒दंस॑सं¦दि॒वस्पृ॑थि॒व्योर॑र॒तिंन्ये᳚रिरे |

रथ॑मिव॒वेद्यं᳚शु॒क्रशो᳚चिष¦म॒ग्निंमि॒त्रंनक्षि॒तिषु॑प्र॒शंस्य᳚म् || 3 ||

तमु॒क्षमा᳚णं॒रज॑सि॒स्वआदमे᳚¦च॒न्द्रमि॑वसु॒रुचं᳚ह्वा॒रआद॑धुः |

पृश्न्याः᳚पत॒रंचि॒तय᳚न्तम॒क्षभिः॑¦पा॒थोनपा॒युंजन॑सी,उ॒भे,अनु॑ || 4 ||

सहोता॒विश्वं॒परि॑भूत्वध्व॒रं¦तमु॑ह॒व्यैर्मनु॑षऋञ्जतेगि॒रा |

हि॒रि॒शि॒प्रोवृ॑धसा॒नासु॒जर्भु॑र॒द्¦द्यौर्नस्तृभि॑श्चितय॒द्‌रोद॑सी॒,अनु॑ || 5 ||

सनो᳚रे॒वत्‌स॑मिधा॒नःस्व॒स्तये᳚¦संदद॒स्वान्‌र॒यिम॒स्मासु॑दीदिहि |

आनः॑कृणुष्वसुवि॒ताय॒रोद॑सी॒,¦अग्ने᳚ह॒व्यामनु॑षोदेववी॒तये᳚ || 6 || वर्ग:21

दानो᳚,अग्नेबृह॒तोदाःस॑ह॒स्रिणो᳚¦दु॒रोनवाजं॒श्रुत्या॒,अपा᳚वृधि |

प्राची॒द्यावा᳚पृथि॒वीब्रह्म॑णाकृधि॒¦स्व१॑(अ॒)र्णशु॒क्रमु॒षसो॒विदि॑द्युतुः || 7 ||

सइ॑धा॒नउ॒षसो॒राम्या॒,अनु॒¦स्व१॑(अ॒)र्णदी᳚देदरु॒षेण॑भा॒नुना᳚ |

होत्रा᳚भिर॒ग्निर्मनु॑षःस्वध्व॒रो¦राजा᳚वि॒शामति॑थि॒श्चारु॑रा॒यवे᳚ || 8 ||

ए॒वानो᳚,अग्ने,अ॒मृते᳚षुपूर्व्य॒¦धीष्पी᳚पायबृ॒हद्दि॑वेषु॒मानु॑षा |

दुहा᳚नाधे॒नुर्वृ॒जने᳚षुका॒रवे॒¦त्मना᳚श॒तिनं᳚पुरु॒रूप॑मि॒षणि॑ || 9 ||

व॒यम॑ग्ने॒,अर्व॑तावासु॒वीर्यं॒¦ब्रह्म॑णावाचितयेमा॒जनाँ॒,अति॑ |

अ॒स्माकं᳚द्यु॒म्नमधि॒पञ्च॑कृ॒ष्टिषू॒¦च्चास्व१॑(अ॒)र्णशु॑शुचीतदु॒ष्टर᳚म् || 10 ||

सनो᳚बोधिसहस्यप्र॒शंस्यो॒¦यस्मि᳚न्‌त्सुजा॒ता,इ॒षय᳚न्तसू॒रयः॑ |

यम॑ग्नेय॒ज्ञमु॑प॒यन्ति॑वा॒जिनो॒¦नित्ये᳚तो॒केदी᳚दि॒वांसं॒स्वेदमे᳚ || 11 ||

उ॒भया᳚सोजातवेदःस्यामते¦स्तो॒तारो᳚,अग्नेसू॒रय॑श्च॒शर्म॑णि |

वस्वो᳚रा॒यःपु॑रुश्च॒न्द्रस्य॒भूय॑सः¦प्र॒जाव॑तःस्वप॒त्यस्य॑शग्धिनः || 12 ||

येस्तो॒तृभ्यो॒गो,अ॑ग्रा॒मश्व॑पेशस॒¦मग्ने᳚रा॒तिमु॑पसृ॒जन्ति॑सू॒रयः॑ |

अ॒स्माञ्च॒ताँश्च॒प्रहिनेषि॒वस्य॒आ¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 13 ||

[3] समिद्धोअग्निरित्येकादशर्चस्य सूक्तस्य शौनको गृत्समदइध्मो नराशंसइळो बर्हिर्देवीर्द्वारउषासानक्ता दैव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिस्वाहाकृतयइतिक्रमेणदेवतास्त्रिष्टुप् सप्तम्यौजगत्यौ |{मंडल:2, सूक्त:3}{अनुवाक:1, सूक्त:3}{अष्टक:2, अध्याय:5}
समि॑द्धो,अ॒ग्निर्निहि॑तःपृथि॒व्यां¦प्र॒त्यङ्‌विश्वा᳚नि॒भुव॑नान्यस्थात् |

होता᳚पाव॒कःप्र॒दिवः॑सुमे॒धा¦दे॒वोदे॒वान्‌य॑जत्व॒ग्निरर्ह॑न् || 1 || वर्ग:22

नरा॒शंसः॒प्रति॒धामा᳚न्य॒ञ्जन्¦ति॒स्रोदिवः॒प्रति॑म॒ह्नास्व॒र्चिः |

घृ॒त॒प्रुषा॒मन॑साह॒व्यमु॒न्दन्¦मू॒र्धन्‌य॒ज्ञस्य॒सम॑नक्तुदे॒वान् || 2 ||

ई॒ळि॒तो,अ॑ग्ने॒मन॑सानो॒,अर्ह॑न्¦दे॒वान्‌य॑क्षि॒मानु॑षा॒त्‌पूर्वो᳚,अ॒द्य |

सआव॑हम॒रुतां॒शर्धो॒,अच्यु॑त॒¦मिन्द्रं᳚नरोबर्हि॒षदं᳚यजध्वम् || 3 ||

देव॑बर्हि॒र्वर्ध॑मानंसु॒वीरं᳚¦स्ती॒र्णंरा॒येसु॒भरं॒वेद्य॒स्याम् |

घृ॒तेना॒क्तंव॑सवःसीदते॒दं¦विश्वे᳚देवा,आदित्याय॒ज्ञिया᳚सः || 4 ||

विश्र॑यन्तामुर्वि॒याहू॒यमा᳚ना॒¦द्वारो᳚दे॒वीःसु॑प्राय॒णानमो᳚भिः |

व्यच॑स्वती॒र्विप्र॑थन्तामजु॒र्या¦वर्णं᳚पुना॒नाय॒शसं᳚सु॒वीर᳚म् || 5 ||

सा॒ध्वपां᳚सिस॒नता᳚नउक्षि॒ते¦,उ॒षासा॒नक्ता᳚व॒य्ये᳚वरण्वि॒ते |

तन्तुं᳚त॒तंसं॒वय᳚न्तीसमी॒ची¦य॒ज्ञस्य॒पेशः॑सु॒दुघे॒पय॑स्वती || 6 || वर्ग:23

दैव्या॒होता᳚राप्रथ॒मावि॒दुष्ट॑र¦ऋ॒जुय॑क्षतः॒समृ॒चाव॒पुष्ट॑रा |

दे॒वान्‌यज᳚न्तावृतु॒थासम᳚ञ्जतो॒¦नाभा᳚पृथि॒व्या,अधि॒सानु॑षुत्रि॒षु || 7 ||

सर॑स्वतीसा॒धय᳚न्ती॒धियं᳚न॒¦इळा᳚दे॒वीभार॑तीवि॒श्वतू᳚र्तिः |

ति॒स्रोदे॒वीःस्व॒धया᳚ब॒र्हिरेद¦मच्छि॑द्रंपान्तुशर॒णंनि॒षद्य॑ || 8 ||

पि॒शङ्ग॑रूपःसु॒भरो᳚वयो॒धाः¦श्रु॒ष्टीवी॒रोजा᳚यतेदे॒वका᳚मः |

प्र॒जांत्वष्टा॒विष्य॑तु॒नाभि॑म॒स्मे¦,अथा᳚दे॒वाना॒मप्ये᳚तु॒पाथः॑ || 9 ||

वन॒स्पति॑रवसृ॒जन्नुप॑स्था¦द॒ग्निर्ह॒विःसू᳚दयाति॒प्रधी॒भिः |

त्रिधा॒सम॑क्तंनयतुप्रजा॒नन्¦दे॒वेभ्यो॒दैव्यः॑शमि॒तोप॑ह॒व्यम् || 10 ||

घृ॒तंमि॑मिक्षेघृ॒तम॑स्य॒योनि॑¦र्घृ॒तेश्रि॒तोघृ॒तम्व॑स्य॒धाम॑ |

अ॒नु॒ष्व॒धमाव॑हमा॒दय॑स्व॒¦स्वाहा᳚कृतंवृषभवक्षिह॒व्यम् || 11 ||

[4] हुवेवइति नवर्चस्य सूक्तस्य भार्गवःसोमाहुतिरग्निस्त्रिष्टुप् |{मंडल:2, सूक्त:4}{अनुवाक:1, सूक्त:4}{अष्टक:2, अध्याय:5}
हु॒वेवः॑सु॒द्योत्मा᳚नंसुवृ॒क्तिं¦वि॒शाम॒ग्निमति॑थिंसुप्र॒यस᳚म् |

मि॒त्रइ॑व॒योदि॑धि॒षाय्यो॒भूद्¦दे॒वआदे᳚वे॒जने᳚जा॒तवे᳚दाः || 1 || वर्ग:24

इ॒मंवि॒धन्तो᳚,अ॒पांस॒धस्थे᳚¦द्वि॒ताद॑धु॒र्भृग॑वोवि॒क्ष्वा॒३॑(आ॒)योः |

ए॒षविश्वा᳚न्य॒भ्य॑स्तु॒भूमा᳚¦दे॒वाना᳚म॒ग्निर॑र॒तिर्जी॒राश्वः॑ || 2 ||

अ॒ग्निंदे॒वासो॒मानु॑षीषुवि॒क्षु¦प्रि॒यंधुः॑,क्षे॒ष्यन्तो॒नमि॒त्रम् |

सदी᳚दयदुश॒तीरूर्म्या॒,आ¦द॒क्षाय्यो॒योदास्व॑ते॒दम॒आ || 3 ||

अ॒स्यर॒ण्वास्वस्ये᳚वपु॒ष्टिः¦संदृ॑ष्टिरस्यहिया॒नस्य॒दक्षोः᳚ |

वियोभरि॑भ्र॒दोष॑धीषुजि॒ह्वा¦मत्यो॒नरथ्यो᳚दोधवीति॒वारा॑न् || 4 ||

आयन्मे॒,अभ्वं᳚व॒नदः॒पन᳚न्तो॒¦शिग्भ्यो॒नामि॑मीत॒वर्ण᳚म् |

सचि॒त्रेण॑चिकिते॒रंसु॑भा॒सा¦जु॑जु॒र्वाँऽयोमुहु॒रायुवा॒भूत् || 5 ||

आयोवना᳚तातृषा॒णोनभाति॒¦वार्णप॒थारथ्ये᳚वस्वानीत् |

कृ॒ष्णाध्वा॒तपू᳚र॒ण्वश्चि॑केत॒¦द्यौरि॑व॒स्मय॑मानो॒नभो᳚भिः || 6 || वर्ग:25

सयोव्यस्था᳚द॒भिदक्ष॑दु॒र्वीं¦प॒शुर्नैति॑स्व॒युरगो᳚पाः |

अ॒ग्निःशो॒चिष्माँ᳚,अत॒सान्यु॒ष्णन्¦कृ॒ष्णव्य॑थिरस्वदय॒न्नभूम॑ || 7 ||

नूते॒पूर्व॒स्याव॑सो॒,अधी᳚तौ¦तृ॒तीये᳚वि॒दथे॒मन्म॑शंसि |

अ॒स्मे,अ॑ग्नेसं॒यद्वी᳚रंबृ॒हन्तं᳚¦क्षु॒मन्तं॒वाजं᳚स्वप॒त्यंर॒यिंदाः᳚ || 8 ||

त्वया॒यथा᳚गृत्सम॒दासो᳚,अग्ने॒¦गुहा᳚व॒न्वन्त॒उप॑राँ,अ॒भिष्युः |

सु॒वीरा᳚सो,अभिमाति॒षाहः॒¦स्मत्‌सू॒रिभ्यो᳚गृण॒तेतद्‌वयो᳚धाः || 9 ||

[5] होताजनिष्ठेत्यष्टर्चस्य सूक्तस्य भार्गवः सोमाहुतिरग्निरनुष्टुप् |{मंडल:2, सूक्त:5}{अनुवाक:1, सूक्त:5}{अष्टक:2, अध्याय:5}
होता᳚जनिष्ट॒चेत॑नः¦पि॒तापि॒तृभ्य॑ऊ॒तये᳚ | प्र॒यक्ष॒ञ्जेन्यं॒वसु॑¦श॒केम॑वा॒जिनो॒यम᳚म् || 1 || वर्ग:26
आयस्मि᳚न्‌त्स॒प्तर॒श्मय॑¦स्त॒ताय॒ज्ञस्य॑ने॒तरि॑ | म॒नु॒ष्वद्‌दैव्य॑मष्ट॒मं¦पोता॒विश्वं॒तदि᳚न्वति || 2 ||
द॒ध॒न्वेवा॒यदी॒मनु॒¦वोच॒द्‌ब्रह्मा᳚णि॒वेरु॒तत् | परि॒विश्वा᳚नि॒काव्या᳚¦ने॒मिश्च॒क्रमि॑वाभवत् || 3 ||
सा॒कंहिशुचि॑ना॒शुचिः॑¦प्रशा॒स्ताक्रतु॒नाज॑नि | वि॒द्वाँ,अ॑स्यव्र॒ताध्रु॒वा¦व॒या,इ॒वानु॑रोहते || 4 ||
ता,अ॑स्य॒वर्ण॑मा॒युवो॒¦नेष्टुः॑सचन्तधे॒नवः॑ | कु॒वित्ति॒सृभ्य॒आवरं॒¦स्वसा᳚रो॒या,इ॒दंय॒युः || 5 ||
यदी᳚मा॒तुरुप॒स्वसा᳚¦घृ॒तंभर॒न्त्यस्थि॑त | तासा᳚मध्व॒र्युराग॑तौ॒¦यवो᳚वृ॒ष्टीव॑मोदते || 6 ||
स्वःस्वाय॒धाय॑से¦कृणु॒तामृ॒त्विगृ॒त्विज᳚म् | स्तोमं᳚य॒ज्ञंचादरं᳚¦व॒नेमा᳚ररि॒माव॒यम् || 7 ||
यथा᳚वि॒द्वाँ,अरं॒कर॒द्¦विश्वे᳚भ्योयज॒तेभ्यः॑ | अ॒यम॑ग्ने॒त्वे,अपि॒¦यंय॒ज्ञंच॑कृ॒माव॒यम् || 8 ||
[6] इमांमइत्यष्टर्चस्य सूक्तस्य भार्गवःसोमाहुतिरग्निर्गायत्री |{मंडल:2, सूक्त:6}{अनुवाक:1, सूक्त:6}{अष्टक:2, अध्याय:5}
इ॒मांमे᳚,अग्नेस॒मिध॑¦मि॒मामु॑प॒सदं᳚वनेः | इ॒मा,उ॒षुश्रु॑धी॒गिरः॑ || 1 || वर्ग:27
अ॒याते᳚,अग्नेविधे॒मो¦र्जो᳚नपा॒दश्व॑मिष्टे | ए॒नासू॒क्तेन॑सुजात || 2 ||
तंत्वा᳚गी॒र्भिर्गिर्व॑णसं¦द्रविण॒स्युंद्र॑विणोदः | स॒प॒र्येम॑सप॒र्यवः॑ || 3 ||
सबो᳚धिसू॒रिर्म॒घवा॒¦वसु॑पते॒वसु॑दावन् | यु॒यो॒ध्य१॑(अ॒)स्मद्द्वेषां᳚सि || 4 ||
सनो᳚वृ॒ष्टिंदि॒वस्परि॒¦सनो॒वाज॑मन॒र्वाण᳚म् | सनः॑सह॒स्रिणी॒रिषः॑ || 5 ||
ईळा᳚नायाव॒स्यवे॒¦यवि॑ष्ठदूतनोगि॒रा | यजि॑ष्ठहोत॒राग॑हि || 6 ||
अ॒न्तर्ह्य॑ग्न॒ईय॑से¦वि॒द्वाञ्जन्मो॒भया᳚कवे | दू॒तोजन्ये᳚व॒मित्र्यः॑ || 7 ||
सवि॒द्वाँ,आच॑पिप्रयो॒¦यक्षि॑चिकित्वआनु॒षक् | आचा॒स्मिन्‌त्स॑त्सिब॒र्हिषि॑ || 8 ||
[7] श्रेष्ठमिति षडृचस्य सूक्तस्य भार्गवः सोमाहुतिरग्निर्गायत्री |{मंडल:2, सूक्त:7}{अनुवाक:1, सूक्त:7}{अष्टक:2, अध्याय:5}
श्रेष्ठं᳚यविष्ठभार॒ता¦ग्ने᳚द्यु॒मन्त॒माभ॑र | वसो᳚पुरु॒स्पृहं᳚र॒यिम् || 1 || वर्ग:28
मानो॒,अरा᳚तिरीशत¦दे॒वस्य॒मर्त्य॑स्यच | पर्षि॒तस्या᳚,उ॒तद्वि॒षः || 2 ||
विश्वा᳚,उ॒तत्वया᳚व॒यं¦धारा᳚,उद॒न्या᳚,इव | अति॑गाहेमहि॒द्विषः॑ || 3 ||
शुचिः॑पावक॒वन्द्यो¦ऽग्ने᳚बृ॒हद्‌विरो᳚चसे | त्वंघृ॒तेभि॒राहु॑तः || 4 ||
त्वंनो᳚,असिभार॒ता¦ग्ने᳚व॒शाभि॑रु॒क्षभिः॑ | अ॒ष्टाप॑दीभि॒राहु॑तः || 5 ||
द्र्व᳚न्नःस॒र्पिरा᳚सुतिः¦प्र॒त्नोहोता॒वरे᳚ण्यः | सह॑सस्पु॒त्रो,अद्भु॑तः || 6 ||
[8] वाजयन्नितिषडृचस्य सूक्तस्य शौनकोगृत्समदोग्निर्गायत्र्यंत्यानुष्टुप् |{मंडल:2, सूक्त:8}{अनुवाक:1, सूक्त:8}{अष्टक:2, अध्याय:5}
वा॒ज॒यन्नि॑व॒नूरथा॒न्¦योगाँ᳚,अ॒ग्नेरुप॑स्तुहि | य॒शस्त॑मस्यमी॒ळ्हुषः॑ || 1 || वर्ग:29
यःसु॑नी॒थोद॑दा॒शुषे᳚¦ऽजु॒र्योज॒रय᳚न्न॒रिम् | चारु॑प्रतीक॒आहु॑तः || 2 ||
यउ॑श्रि॒यादमे॒ष्वा¦दो॒षोषसि॑प्रश॒स्यते᳚ | यस्य᳚व्र॒तंनमीय॑ते || 3 ||
आयःस्व१॑(अ॒)र्णभा॒नुना᳚¦चि॒त्रोवि॒भात्य॒र्चिषा᳚ | अ॒ञ्जा॒नो,अ॒जरै᳚र॒भि || 4 ||
अत्रि॒मनु॑स्व॒राज्य॑¦म॒ग्निमु॒क्थानि॑वावृधुः | विश्वा॒,अधि॒श्रियो᳚दधे || 5 ||
अ॒ग्नेरिन्द्र॑स्य॒सोम॑स्य¦दे॒वाना᳚मू॒तिभि᳚र्व॒यम् | अरि॑ष्यन्तःसचेमह्य॒¦भिष्या᳚मपृतन्य॒तः || 6 ||
[9] निहोतेति षडृचस्य सूक्तस्य शौनकोगृत्समदोग्निस्त्रिष्टुप् |{मंडल:2, सूक्त:9}{अनुवाक:1, सूक्त:9}{अष्टक:2, अध्याय:6}
निहोता᳚होतृ॒षद॑ने॒विदा᳚न¦स्त्वे॒षोदी᳚दि॒वाँ,अ॑सदत्‌सु॒दक्षः॑ |

अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः¦सहस्रम्भ॒रःशुचि॑जिह्वो,अ॒ग्निः || 1 || वर्ग:1

त्वंदू॒तस्त्वमु॑नःपर॒स्पा¦स्त्वंवस्य॒आवृ॑षभप्रणे॒ता |

अग्ने᳚तो॒कस्य॑न॒स्तने᳚त॒नूना॒¦मप्र॑युच्छ॒न्‌दीद्य॑द्‌बोधिगो॒पाः || 2 ||

वि॒धेम॑तेपर॒मेजन्म᳚न्नग्ने¦वि॒धेम॒स्तोमै॒रव॑रेस॒धस्थे᳚ |

यस्मा॒द्‌योने᳚रु॒दारि॑था॒यजे॒तं¦प्रत्वेह॒वींषि॑जुहुरे॒समि॑द्धे || 3 ||

अग्ने॒यज॑स्वह॒विषा॒यजी᳚याञ्¦छ्रु॒ष्टीदे॒ष्णम॒भिगृ॑णीहि॒राधः॑ |

त्वंह्यसि॑रयि॒पती᳚रयी॒णां¦त्वंशु॒क्रस्य॒वच॑सोम॒नोता᳚ || 4 ||

उ॒भयं᳚ते॒नक्षी᳚यतेवस॒व्यं᳚¦दि॒वेदि॑वे॒जाय॑मानस्यदस्म |

कृ॒धिक्षु॒मन्तं᳚जरि॒तार॑मग्ने¦कृ॒धिपतिं᳚स्वप॒त्यस्य॑रा॒यः || 5 ||

सैनानी᳚केनसुवि॒दत्रो᳚,अ॒स्मे¦यष्टा᳚दे॒वाँ,आय॑जिष्ठःस्व॒स्ति |

अद॑ब्धोगो॒पा,उ॒तनः॑पर॒स्पा¦,अग्ने᳚द्यु॒मदु॒तरे॒वद्दि॑दीहि || 6 ||

[10] जोहूत्रइति षडृचस्य सूक्तस्य शौनकोगृत्समदोग्निस्त्रिष्टुप् |{मंडल:2, सूक्त:10}{अनुवाक:1, सूक्त:10}{अष्टक:2, अध्याय:6}
जो॒हूत्रो᳚,अ॒ग्निःप्र॑थ॒मःपि॒तेवे॒¦ळस्प॒देमनु॑षा॒यत्‌समि॑द्धः |

श्रियं॒वसा᳚नो,अ॒मृतो॒विचे᳚ता¦मर्मृ॒जेन्यः॑श्रव॒स्य१॑(अः॒)सवा॒जी || 1 || वर्ग:2

श्रू॒या,अ॒ग्निश्चि॒त्रभा᳚नु॒र्हवं᳚मे॒¦विश्वा᳚भिर्गी॒र्भिर॒मृतो॒विचे᳚ताः |

श्या॒वारथं᳚वहतो॒रोहि॑तावो॒¦तारु॒षाह॑चक्रे॒विभृ॑त्रः || 2 ||

उ॒त्ता॒नाया᳚मजनय॒न्‌त्सुषू᳚तं॒¦भुव॑द॒ग्निःपु॑रु॒पेशा᳚सु॒गर्भः॑ |

शिरि॑णायांचिद॒क्तुना॒महो᳚भि॒¦रप॑रीवृतोवसति॒प्रचे᳚ताः || 3 ||

जिघ᳚र्म्य॒ग्निंह॒विषा᳚घृ॒तेन॑¦प्रतिक्षि॒यन्तं॒भुव॑नानि॒विश्वा᳚ |

पृ॒थुंति॑र॒श्चावय॑साबृ॒हन्तं॒¦व्यचि॑ष्ठ॒मन्नै᳚रभ॒संदृशा᳚नम् || 4 ||

आवि॒श्वतः॑प्र॒त्यञ्चं᳚जिघर्म्य¦र॒क्षसा॒मन॑सा॒तज्जु॑षेत |

मर्य॑श्रीःस्पृह॒यद्व᳚र्णो,अ॒ग्नि¦र्नाभि॒मृशे᳚त॒न्वा॒३॑(आ॒)जर्भु॑राणः || 5 ||

ज्ञे॒याभा॒गंस॑हसा॒नोवरे᳚ण॒¦त्वादू᳚तासोमनु॒वद्‌व॑देम |

अनू᳚नम॒ग्निंजु॒ह्वा᳚वच॒स्या¦म॑धु॒पृचं᳚धन॒साजो᳚हवीमि || 6 ||

[11] श्रुधीहवमित्येकविंशत्यृचस्य सूक्तस्य शौनकोगृत्समदइंद्रोविराट्‌स्थानाअंत्यात्रिष्टुप् |{मंडल:2, सूक्त:11}{अनुवाक:1, सूक्त:11}{अष्टक:2, अध्याय:6}
श्रु॒धीहव॑मिन्द्र॒मारि॑षण्यः॒¦स्याम॑तेदा॒वने॒वसू᳚नाम् | इ॒माहित्वामूर्जो᳚व॒र्धय᳚न्ति¦वसू॒यवः॒सिन्ध॑वो॒नक्षर᳚न्तः || 1 || वर्ग:3
सृ॒जोम॒हीरि᳚न्द्र॒या,अपि᳚न्वः॒¦परि॑ष्ठिता॒,अहि॑नाशूरपू॒र्वीः | अम॑र्त्यंचिद्दा॒संमन्य॑मान॒¦मवा᳚भिनदु॒क्थैर्वा᳚वृधा॒नः || 2 ||
उ॒क्थेष्विन्नुशू᳚र॒येषु॑चा॒कन्¦त्स्तोमे᳚ष्विन्द्ररु॒द्रिये᳚षुच | तुभ्येदे॒तायासु॑मन्दसा॒नः¦प्रवा॒यवे᳚सिस्रते॒नशु॒भ्राः || 3 ||
शु॒भ्रंनुते॒शुष्मं᳚व॒र्धय᳚न्तः¦शु॒भ्रंवज्रं᳚बा॒ह्वोर्दधा᳚नाः | शु॒भ्रस्त्वमि᳚न्द्रवावृधा॒नो,अ॒स्मे¦दासी॒र्विशः॒सूर्ये᳚णसह्याः || 4 ||
गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्स्व¦पी᳚वृतंमा॒यिनं᳚क्षि॒यन्त᳚म् | उ॒तो,अ॒पोद्यांत॑स्त॒भ्वांस॒¦मह॒न्नहिं᳚शूरवी॒र्ये᳚ण || 5 ||
स्तवा॒नुत॑इन्द्रपू॒र्व्याम॒हा¦न्यु॒तस्त॑वाम॒नूत॑नाकृ॒तानि॑ | स्तवा॒वज्रं᳚बा॒ह्वोरु॒शन्तं॒¦स्तवा॒हरी॒सूर्य॑स्यके॒तू || 6 || वर्ग:4
हरी॒नुत॑इन्द्रवा॒जय᳚न्ता¦घृत॒श्चुतं᳚स्वा॒रम॑स्वार्ष्टाम् | विस॑म॒नाभूमि॑रप्रथि॒ष्टा¦रं᳚स्त॒पर्व॑तश्चित्‌सरि॒ष्यन् || 7 ||
निपर्व॑तःसा॒द्यप्र॑युच्छ॒न्¦त्संमा॒तृभि᳚र्वावशा॒नो,अ॑क्रान् | दू॒रेपा॒रेवाणीं᳚व॒र्धय᳚न्त॒¦इन्द्रे᳚षितांध॒मनिं᳚पप्रथ॒न्‌नि || 8 ||
इन्द्रो᳚म॒हांसिन्धु॑मा॒शया᳚नं¦माया॒विनं᳚वृ॒त्रम॑स्फुर॒न्निः | अरे᳚जेतां॒रोद॑सीभिया॒ने¦कनि॑क्रदतो॒वृष्णो᳚,अस्य॒वज्रा᳚त् || 9 ||
अरो᳚रवी॒द्‌वृष्णो᳚,अस्य॒वज्रो¦ऽमा᳚नुषं॒यन्मानु॑षोनि॒जूर्वा᳚त् | निमा॒यिनो᳚दान॒वस्य॑मा॒या¦,अपा᳚दयत्‌पपि॒वान्‌त्सु॒तस्य॑ || 10 ||
पिबा᳚पि॒बेदि᳚न्द्रशूर॒सोमं॒¦मन्द᳚न्तुत्वाम॒न्दिनः॑सु॒तासः॑ | पृ॒णन्त॑स्तेकु॒क्षीव॑र्धयन्त्वि॒¦त्थासु॒तःपौ॒रइन्द्र॑माव || 11 || वर्ग:5
त्वे,इ॒न्द्राप्य॑भूम॒विप्रा॒¦धियं᳚वनेमऋत॒यासप᳚न्तः | अ॒व॒स्यवो᳚धीमहि॒प्रश॑स्तिं¦स॒द्यस्ते᳚रा॒योदा॒वने᳚स्याम || 12 ||
स्याम॒तेत॑इन्द्र॒येत॑ऊ॒ती¦,अ॑व॒स्यव॒ऊर्जं᳚व॒र्धय᳚न्तः | शु॒ष्मिन्त॑मं॒यंचा॒कना᳚मदेवा॒¦स्मेर॒यिंरा᳚सिवी॒रव᳚न्तम् || 13 ||
रासि॒क्षयं॒रासि॑मि॒त्रम॒स्मे¦रासि॒शर्ध॑इन्द्र॒मारु॑तंनः | स॒जोष॑सो॒येच॑मन्दसा॒नाः¦प्रवा॒यवः॑पा॒न्त्यग्र॑णीतिम् || 14 ||
व्यन्त्विन्नुयेषु॑मन्दसा॒न¦स्तृ॒पत्‌सोमं᳚पाहिद्र॒ह्यदि᳚न्द्र | अ॒स्मान्‌त्सुपृ॒त्स्वात॑रु॒त्रा¦व॑र्धयो॒द्यांबृ॒हद्भि॑र॒र्कैः || 15 ||
बृ॒हन्त॒इन्नुयेते᳚तरुत्रो॒¦क्थेभि᳚र्वासु॒म्नमा॒विवा᳚सान् | स्तृ॒णा॒नासो᳚ब॒र्हिःप॒स्त्या᳚व॒त्¦त्वोता॒,इदि᳚न्द्र॒वाज॑मग्मन् || 16 || वर्ग:6
उ॒ग्रेष्विन्नुशू᳚रमन्दसा॒न¦स्त्रिक॑द्रुकेषुपाहि॒सोम॑मिन्द्र | प्र॒दोधु॑व॒च्छ्मश्रु॑षुप्रीणा॒नो¦या॒हिहरि॑भ्यांसु॒तस्य॑पी॒तिम् || 17 ||
धि॒ष्वाशवः॑शूर॒येन॑वृ॒त्र¦म॒वाभि॑न॒द्‌दानु॑मौर्णवा॒भम् | अपा᳚वृणो॒र्ज्योति॒रार्या᳚य॒¦निस᳚व्य॒तःसा᳚दि॒दस्यु॑रिन्द्र || 18 ||
सने᳚म॒येत॑ऊ॒तिभि॒स्तर᳚न्तो॒¦विश्वाः॒स्पृध॒आर्ये᳚ण॒दस्यू॑न् | अ॒स्मभ्यं॒तत्‌त्वा॒ष्ट्रंवि॒श्वरू᳚प॒¦मर᳚न्धयःसा॒ख्यस्य॑त्रि॒ताय॑ || 19 ||
अ॒स्यसु॑वा॒नस्य॑म॒न्दिन॑स्त्रि॒तस्य॒¦न्यर्बु॑दंवावृधा॒नो,अ॑स्तः | अव॑र्तय॒त्‌सूर्यो॒नच॒क्रं¦भि॒नद्‌व॒लमिन्द्रो॒,अङ्गि॑रस्वान् || 20 ||
नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 21 ||

[12] योजातइति पंचदशर्चस्य सूक्तस्य शौनकोगृत्समद इंद्रस्त्रिष्टुप् |{मंडल:2, सूक्त:12}{अनुवाक:2, सूक्त:1}{अष्टक:2, अध्याय:6}
योजा॒तए॒वप्र॑थ॒मोमन॑स्वान्¦दे॒वोदे॒वान्‌क्रतु॑नाप॒र्यभू᳚षत् |

यस्य॒शुष्मा॒द्‌रोद॑सी॒,अभ्य॑सेतां¦नृ॒म्णस्य॑म॒ह्नासज॑नास॒इन्द्रः॑ || 1 || वर्ग:7

यःपृ॑थि॒वींव्यथ॑माना॒मदृं᳚ह॒द्¦यःपर्व॑ता॒न्‌प्रकु॑पिताँ॒,अर᳚म्णात् |

यो,अ॒न्तरि॑क्षंविम॒मेवरी᳚यो॒¦योद्यामस्त॑भ्ना॒त्‌सज॑नास॒इन्द्रः॑ || 2 ||

योह॒त्वाहि॒मरि॑णात्‌स॒प्तसिन्धू॒न्¦योगा,उ॒दाज॑दप॒धाव॒लस्य॑ |

यो,अश्म॑नोर॒न्तर॒ग्निंज॒जान॑¦सं॒वृक्‌स॒मत्सु॒सज॑नास॒इन्द्रः॑ || 3 ||

येने॒माविश्वा॒च्यव॑नाकृ॒तानि॒¦योदासं॒वर्ण॒मध॑रं॒गुहाकः॑ |

श्व॒घ्नीव॒योजि॑गी॒वाँल॒क्षमाद॑¦द॒र्यःपु॒ष्टानि॒सज॑नास॒इन्द्रः॑ || 4 ||

यंस्मा᳚पृ॒च्छन्ति॒कुह॒सेति॑घो॒र¦मु॒तेमा᳚हु॒र्नैषो,अ॒स्तीत्ये᳚नम् |

सो,अ॒र्यःपु॒ष्टीर्विज॑इ॒वामि॑नाति॒¦श्रद॑स्मैधत्त॒सज॑नास॒इन्द्रः॑ || 5 ||

योर॒ध्रस्य॑चोदि॒तायःकृ॒शस्य॒¦योब्र॒ह्मणो॒नाध॑मानस्यकी॒रेः |

यु॒क्तग्रा᳚व्णो॒यो᳚वि॒तासु॑शि॒प्रः¦सु॒तसो᳚मस्य॒सज॑नास॒इन्द्रः॑ || 6 || वर्ग:8

यस्याश्वा᳚सःप्र॒दिशि॒यस्य॒गावो॒¦यस्य॒ग्रामा॒यस्य॒विश्वे॒रथा᳚सः |

यःसूर्यं॒यउ॒षसं᳚ज॒जान॒¦यो,अ॒पांने॒तासज॑नास॒इन्द्रः॑ || 7 ||

यंक्रन्द॑सीसंय॒तीवि॒ह्वये᳚ते॒¦परेऽव॑रउ॒भया᳚,अ॒मित्राः᳚ |

स॒मा॒नंचि॒द्‌रथ॑मातस्थि॒वांसा॒¦नाना᳚हवेते॒सज॑नास॒इन्द्रः॑ || 8 ||

यस्मा॒न्नऋ॒तेवि॒जय᳚न्ते॒जना᳚सो॒¦यंयुध्य॑माना॒,अव॑से॒हव᳚न्ते |

योविश्व॑स्यप्रति॒मानं᳚ब॒भूव॒¦यो,अ॑च्युत॒च्युत्‌सज॑नास॒इन्द्रः॑ || 9 ||

यःशश्व॑तो॒मह्येनो॒दधा᳚ना॒¦नम᳚न्यमाना॒ञ्छर्वा᳚ज॒घान॑ |

यःशर्ध॑ते॒नानु॒ददा᳚तिशृ॒ध्यां¦योदस्यो᳚र्ह॒न्तासज॑नास॒इन्द्रः॑ || 10 ||

यःशम्ब॑रं॒पर्व॑तेषुक्षि॒यन्तं᳚¦चत्वारिं॒श्यांश॒रद्य॒न्ववि᳚न्दत् |

ओ॒जा॒यमा᳚नं॒यो,अहिं᳚ज॒घान॒¦दानुं॒शया᳚नं॒सज॑नास॒इन्द्रः॑ || 11 || वर्ग:9

यःस॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मा¦न॒वासृ॑ज॒त्‌सर्त॑वेस॒प्तसिन्धू॑न् |

योरौ᳚हि॒णमस्फु॑र॒द्‌वज्र॑बाहु॒¦र्द्यामा॒रोह᳚न्तं॒सज॑नास॒इन्द्रः॑ || 12 ||

द्यावा᳚चिदस्मैपृथि॒वीन॑मेते॒¦शुष्मा᳚च्चिदस्य॒पर्व॑ताभयन्ते |

यःसो᳚म॒पानि॑चि॒तोवज्र॑बाहु॒¦र्योवज्र॑हस्तः॒सज॑नास॒इन्द्रः॑ || 13 ||

यःसु॒न्वन्त॒मव॑ति॒यःपच᳚न्तं॒¦यःशंस᳚न्तं॒यःश॑शमा॒नमू॒ती |

यस्य॒ब्रह्म॒वर्ध॑नं॒यस्य॒सोमो॒¦यस्ये॒दंराधः॒सज॑नास॒इन्द्रः॑ || 14 ||

यःसु᳚न्व॒तेपच॑तेदु॒ध्रआचि॒द्¦वाजं॒दर्द॑र्षि॒सकिला᳚सिस॒त्यः |

व॒यंत॑इन्द्रवि॒श्वह॑प्रि॒यासः॑¦सु॒वीरा᳚सोवि॒दथ॒माव॑देम || 15 ||

[13] ऋतुर्जनित्रीति त्रयोदशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रोजगत्यंत्यात्रिष्टुप् |{मंडल:2, सूक्त:13}{अनुवाक:2, सूक्त:2}{अष्टक:2, अध्याय:6}
ऋ॒तुर्जनि॑त्री॒तस्या᳚,अ॒पस्परि॑¦म॒क्षूजा॒तआवि॑श॒द्‌यासु॒वर्ध॑ते |

तदा᳚ह॒ना,अ॑भवत्‌पि॒प्युषी॒पयों॒¦ऽशोःपी॒यूषं᳚प्रथ॒मंतदु॒क्थ्य᳚म् || 1 || वर्ग:10

स॒ध्रीमाय᳚न्ति॒परि॒बिभ्र॑तीः॒पयो᳚¦वि॒श्वप्स्न्या᳚य॒प्रभ॑रन्त॒भोज॑नम् |

स॒मा॒नो,अध्वा᳚प्र॒वता᳚मनु॒ष्यदे॒¦यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्यः॑ || 2 ||

अन्वेको᳚वदति॒यद्ददा᳚ति॒तद्¦रू॒पामि॒नन्तद॑पा॒,एक॑ईयते |

विश्वा॒,एक॑स्यवि॒नुद॑स्तितिक्षते॒¦यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्यः॑ || 3 ||

प्र॒जाभ्यः॑पु॒ष्टिंवि॒भज᳚न्तआसते¦र॒यिमि॑वपृ॒ष्ठंप्र॒भव᳚न्तमाय॒ते |

असि᳚न्व॒न्‌दंष्ट्रैः᳚पि॒तुर॑त्ति॒भोज॑नं॒¦यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्यः॑ || 4 ||

अधा᳚कृणोःपृथि॒वींसं॒दृशे᳚दि॒वे¦योधौ᳚ती॒नाम॑हिह॒न्नारि॑णक्‌प॒थः |

तंत्वा॒स्तोमे᳚भिरु॒दभि॒र्नवा॒जिनं᳚¦दे॒वंदे॒वा,अ॑जन॒न्‌त्सास्यु॒क्थ्यः॑ || 5 ||

योभोज॑नंच॒दय॑सेच॒वर्ध॑न¦मा॒र्द्रादाशुष्कं॒मधु॑मद्‌दु॒दोहि॑थ |

सशे᳚व॒धिंनिद॑धिषेवि॒वस्व॑ति॒¦विश्व॒स्यैक॑ईशिषे॒सास्यु॒क्थ्यः॑ || 6 || वर्ग:11

यःपु॒ष्पिणी᳚श्चप्र॒स्व॑श्च॒धर्म॒णा¦धि॒दाने॒व्य१॑(अ॒)वनी॒रधा᳚रयः |

यश्चास॑मा॒,अज॑नोदि॒द्युतो᳚दि॒व¦उ॒रुरू॒र्वाँ,अ॒भितः॒सास्यु॒क्थ्यः॑ || 7 ||

योना᳚र्म॒रंस॒हव॑सुं॒निह᳚न्तवे¦पृ॒क्षाय॑चदा॒सवे᳚शाय॒चाव॑हः |

ऊ॒र्जय᳚न्त्या॒,अप॑रिविष्टमा॒स्य॑¦मु॒तैवाद्यपु॑रुकृ॒त्‌सास्यु॒क्थ्यः॑ || 8 ||

श॒तंवा॒यस्य॒दश॑सा॒कमाद्य॒¦एक॑स्यश्रु॒ष्टौयद्ध॑चो॒दमावि॑थ |

अ॒र॒ज्जौदस्यू॒न्‌त्समु॑नब्द॒भीत॑ये¦सुप्रा॒व्यो᳚,अभवः॒सास्यु॒क्थ्यः॑ || 9 ||

विश्वेदनु॑रोध॒ना,अ॑स्य॒पौंस्यं᳚¦द॒दुर॑स्मैदधि॒रेकृ॒त्नवे॒धन᳚म् |

षळ॑स्तभ्नावि॒ष्टिरः॒पञ्च॑सं॒दृशः॒¦परि॑प॒रो,अ॑भवः॒सास्यु॒क्थ्यः॑ || 10 ||

सु॒प्र॒वा॒च॒नंतव॑वीरवी॒र्य१॑(अं॒)¦यदेके᳚न॒क्रतु॑नावि॒न्दसे॒वसु॑ |

जा॒तूष्ठि॑रस्य॒प्रवयः॒सह॑स्वतो॒¦याच॒कर्थ॒सेन्द्र॒विश्वा᳚स्यु॒क्थ्यः॑ || 11 || वर्ग:12

अर॑मयः॒सर॑पस॒स्तरा᳚य॒कं¦तु॒र्वीत॑येचव॒य्या᳚यचस्रु॒तिम् |

नी॒चासन्त॒मुद॑नयःपरा॒वृजं॒¦प्रान्धंश्रो॒णंश्र॒वय॒न्‌त्सास्यु॒क्थ्यः॑ || 12 ||

अ॒स्मभ्यं॒तद्‌व॑सोदा॒नाय॒राधः॒¦सम॑र्थयस्वब॒हुते᳚वस॒व्य᳚म् |

इन्द्र॒यच्चि॒त्रंश्र॑व॒स्या,अनु॒द्यून्¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 13 ||

[14] अध्वर्यवइति द्वादशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |{मंडल:2, सूक्त:14}{अनुवाक:2, सूक्त:3}{अष्टक:2, अध्याय:6}
अध्व᳚र्यवो॒भर॒तेन्द्रा᳚य॒सोम॒¦माम॑त्रेभिःसिञ्चता॒मद्य॒मन्धः॑ |

का॒मीहिवी॒रःसद॑मस्यपी॒तिं¦जु॒होत॒वृष्णे॒तदिदे॒षव॑ष्टि || 1 || वर्ग:13

अध्व᳚र्यवो॒यो,अ॒पोव᳚व्रि॒वांसं᳚¦वृ॒त्रंज॒घाना॒शन्ये᳚ववृ॒क्षम् |

तस्मा᳚,ए॒तंभ॑रततद्व॒शायँ᳚¦ए॒षइन्द्रो᳚,अर्हतिपी॒तिम॑स्य || 2 ||

अध्व᳚र्यवो॒योदृभी᳚कंज॒घान॒¦योगा,उ॒दाज॒दप॒हिव॒लंवः |

तस्मा᳚,ए॒तम॒न्तरि॑क्षे॒नवात॒¦मिन्द्रं॒सोमै॒रोर्णु॑त॒जूर्नवस्त्रैः᳚ || 3 ||

अध्व᳚र्यवो॒यउर॑णंज॒घान॒¦नव॑च॒ख्वांसं᳚नव॒तिंच॑बा॒हून् |

यो,अर्बु॑द॒मव॑नी॒चाब॑बा॒धे¦तमिन्द्रं॒सोम॑स्यभृ॒थेहि॑नोत || 4 ||

अध्व᳚र्यवो॒यःस्वश्नं᳚ज॒घान॒¦यःशुष्ण॑म॒शुषं॒योव्यं᳚सम् |

यःपिप्रुं॒नमु॑चिं॒योरु॑धि॒क्रां¦तस्मा॒,इन्द्रा॒यान्ध॑सोजुहोत || 5 ||

अध्व᳚र्यवो॒यःश॒तंशम्ब॑रस्य॒¦पुरो᳚बि॒भेदाश्म॑नेवपू॒र्वीः |

योव॒र्चिनः॑श॒तमिन्द्रः॑स॒हस्र॑¦म॒पाव॑प॒द्‌भर॑ता॒सोम॑मस्मै || 6 ||

अध्व᳚र्यवो॒यःश॒तमास॒हस्रं॒¦भूम्या᳚,उ॒पस्थेऽव॑पज्जघ॒न्वान् |

कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑वी॒रान्¦न्यावृ॑ण॒ग्‌भर॑ता॒सोम॑मस्मै || 7 || वर्ग:14

अध्व᳚र्यवो॒यन्न॑रःका॒मया᳚ध्वे¦श्रु॒ष्टीवह᳚न्तोनशथा॒तदिन्द्रे᳚ |

गभ॑स्तिपूतंभरतश्रु॒ताये¦न्द्रा᳚य॒सोमं᳚यज्यवोजुहोत || 8 ||

अध्व᳚र्यवः॒कर्त॑नाश्रु॒ष्टिम॑स्मै॒¦वने॒निपू᳚तं॒वन॒उन्न॑यध्वम् |

जु॒षा॒णोहस्त्य॑म॒भिवा᳚वशेव॒¦इन्द्रा᳚य॒सोमं᳚मदि॒रंजु॑होत || 9 ||

अध्व᳚र्यवः॒पय॒सोध॒र्यथा॒गोः¦सोमे᳚भिरींपृणताभो॒जमिन्द्र᳚म् |

वेदा॒हम॑स्य॒निभृ॑तंमए॒तद्¦दित्स᳚न्तं॒भूयो᳚यज॒तश्चि॑केत || 10 ||

अध्व᳚र्यवो॒योदि॒व्यस्य॒वस्वो॒¦यःपार्थि॑वस्य॒क्षम्य॑स्य॒राजा᳚ |

तमूर्द॑रं॒नपृ॑णता॒यवे॒ने¦न्द्रं॒सोमे᳚भि॒स्तदपो᳚वो,अस्तु || 11 ||

अ॒स्मभ्यं॒तद्‌व॑सोदा॒नाय॒राधः॒¦सम॑र्थयस्वब॒हुते᳚वस॒व्य᳚म् |

इन्द्र॒यच्चि॒त्रंश्र॑व॒स्या,अनु॒द्यून्¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 12 ||

[15] प्रघान्विति दशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |{मंडल:2, सूक्त:15}{अनुवाक:2, सूक्त:4}{अष्टक:2, अध्याय:6}
प्रघा॒न्व॑स्यमह॒तोम॒हानि॑¦स॒त्यास॒त्यस्य॒कर॑णानिवोचम् |

त्रिक॑द्रुकेष्वपिबत्‌सु॒तस्या॒¦स्यमदे॒,अहि॒मिन्द्रो᳚जघान || 1 || वर्ग:15

अ॒वं॒शेद्याम॑स्तभायद्‌बृ॒हन्त॒¦मारोद॑सी,अपृणद॒न्तरि॑क्षम् |

सधा᳚रयत्‌पृथि॒वींप॒प्रथ॑च्च॒¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार || 2 ||

सद्मे᳚व॒प्राचो॒विमि॑माय॒मानै॒¦र्वज्रे᳚ण॒खान्य॑तृणन्न॒दीना᳚म् |

वृथा᳚सृजत्‌प॒थिभि॑र्दीर्घया॒थैः¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार || 3 ||

सप्र॑वो॒ळ्हॄन्‌प॑रि॒गत्या᳚द॒भीते॒¦र्विश्व॑मधा॒गायु॑धमि॒द्धे,अ॒ग्नौ |

संगोभि॒रश्वै᳚रसृज॒द्‌रथे᳚भिः॒¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार || 4 ||

सईं᳚म॒हींधुनि॒मेतो᳚ररम्णा॒त्¦सो,अ॑स्ना॒तॄन॑पारयत्‌स्व॒स्ति |

तउ॒त्स्नाय॑र॒यिम॒भिप्रत॑स्थुः॒¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार || 5 ||

सोद᳚ञ्चं॒सिन्धु॑मरिणान्महि॒त्वा¦वज्रे॒णान॑उ॒षसः॒संपि॑पेष |

अ॒ज॒वसो᳚ज॒विनी᳚भिर्विवृ॒श्चन्¦त्सोम॑स्य॒तामद॒इन्द्र॑श्चकार || 6 || वर्ग:16

सवि॒द्वाँ,अ॑पगो॒हंक॒नीना᳚¦मा॒विर्भव॒न्नुद॑तिष्ठत्‌परा॒वृक् |

प्रति॑श्रो॒णःस्था॒द्‌व्य१॑(अ॒)नग॑चष्ट॒¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार || 7 ||

भि॒नद्‌व॒लमङ्गि॑रोभिर्गृणा॒नो¦विपर्व॑तस्यदृंहि॒तान्यै᳚रत् |

रि॒णग्रोधां᳚सिकृ॒त्रिमा᳚ण्येषां॒¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार || 8 ||

स्वप्ने᳚ना॒भ्युप्या॒चुमु॑रिं॒धुनिं᳚च¦ज॒घन्थ॒दस्युं॒प्रद॒भीति॑मावः |

र॒म्भीचि॒दत्र॑विविदे॒हिर᳚ण्यं॒¦सोम॑स्य॒तामद॒इन्द्र॑श्चकार || 9 ||

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 10 ||

[16] प्रवः सतामिति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रो जगत्यंत्यात्रिष्टुप् |{मंडल:2, सूक्त:16}{अनुवाक:2, सूक्त:5}{अष्टक:2, अध्याय:6}
प्रवः॑स॒तांज्येष्ठ॑तमायसुष्टु॒ति¦म॒ग्नावि॑वसमिधा॒नेह॒विर्भ॑रे |

इन्द्र॑मजु॒र्यंज॒रय᳚न्तमुक्षि॒तं¦स॒नाद्‌युवा᳚न॒मव॑सेहवामहे || 1 || वर्ग:17

यस्मा॒दिन्द्रा᳚द्‌बृह॒तःकिंच॒नेमृ॒ते¦विश्वा᳚न्यस्मि॒न्‌त्सम्भृ॒ताधि॑वी॒र्या᳚ |

ज॒ठरे॒सोमं᳚त॒न्वी॒३॑(ई॒)सहो॒महो॒¦हस्ते॒वज्रं॒भर॑तिशी॒र्षणि॒क्रतु᳚म् || 2 ||

नक्षो॒णीभ्यां᳚परि॒भ्वे᳚तइन्द्रि॒यं¦नस॑मु॒द्रैःपर्व॑तैरिन्द्रते॒रथः॑ |

नते॒वज्र॒मन्व॑श्नोति॒कश्च॒न¦यदा॒शुभिः॒पत॑सि॒योज॑नापु॒रु || 3 ||

विश्वे॒ह्य॑स्मैयज॒ताय॑धृ॒ष्णवे॒¦क्रतुं॒भर᳚न्तिवृष॒भाय॒सश्च॑ते |

वृषा᳚यजस्वह॒विषा᳚वि॒दुष्ट॑रः॒¦पिबे᳚न्द्र॒सोमं᳚वृष॒भेण॑भा॒नुना᳚ || 4 ||

वृष्णः॒कोशः॑पवते॒मध्व॑ऊ॒र्मि¦र्वृ॑ष॒भान्ना᳚यवृष॒भाय॒पात॑वे |

वृष॑णाध्व॒र्यूवृ॑ष॒भासो॒,अद्र॑यो॒¦वृष॑णं॒सोमं᳚वृष॒भाय॑सुष्वति || 5 ||

वृषा᳚ते॒वज्र॑उ॒तते॒वृषा॒रथो॒¦वृष॑णा॒हरी᳚वृष॒भाण्यायु॑धा |

वृष्णो॒मद॑स्यवृषभ॒त्वमी᳚शिष॒¦इन्द्र॒सोम॑स्यवृष॒भस्य॑तृप्णुहि || 6 || वर्ग:18

प्रते॒नावं॒नसम॑नेवच॒स्युवं॒¦ब्रह्म॑णायामि॒सव॑नेषु॒दाधृ॑षिः |

कु॒विन्नो᳚,अ॒स्यवच॑सोनि॒बोधि॑ष॒¦दिन्द्र॒मुत्सं॒नवसु॑नःसिचामहे || 7 ||

पु॒रास᳚म्बा॒धाद॒भ्याव॑वृत्स्वनो¦धे॒नुर्नव॒त्संयव॑सस्यपि॒प्युषी᳚ |

स॒कृत्सुते᳚सुम॒तिभिः॑शतक्रतो॒¦संपत्नी᳚भि॒र्नवृष॑णोनसीमहि || 8 ||

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 9 ||

[17] तदस्माइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रोजगत्यंत्येद्वेत्रिष्टुभौ |{मंडल:2, सूक्त:17}{अनुवाक:2, सूक्त:6}{अष्टक:2, अध्याय:6}
तद॑स्मै॒नव्य॑मङ्गिर॒स्वद॑र्चत॒¦शुष्मा॒यद॑स्यप्र॒त्नथो॒दीर॑ते |

विश्वा॒यद्‌गो॒त्रासह॑सा॒परी᳚वृता॒¦मदे॒सोम॑स्यदृंहि॒तान्यैर॑यत् || 1 || वर्ग:19

सभू᳚तु॒योह॑प्रथ॒माय॒धाय॑स॒¦ओजो॒मिमा᳚नोमहि॒मान॒माति॑रत् |

शूरो॒योयु॒त्सुत॒न्वं᳚परि॒व्यत॑¦शी॒र्षणि॒द्यांम॑हि॒नाप्रत्य॑मुञ्चत || 2 ||

अधा᳚कृणोःप्रथ॒मंवी॒र्यं᳚म॒हद्¦यद॒स्याग्रे॒ब्रह्म॑णा॒शुष्म॒मैर॑यः |

र॒थे॒ष्ठेन॒हर्य॑श्वेन॒विच्यु॑ताः॒¦प्रजी॒रयः॑सिस्रतेस॒ध्र्य१॑(अ॒)क्‌पृथ॑क् || 3 ||

अधा॒योविश्वा॒भुव॑ना॒भिम॒ज्मने᳚¦शान॒कृत्‌प्रव॑या,अ॒भ्यव॑र्धत |

आद्‌रोद॑सी॒ज्योति॑षा॒वह्नि॒रात॑नो॒त्¦सीव्य॒न्‌तमां᳚सि॒दुधि॑ता॒सम᳚व्ययत् || 4 ||

सप्रा॒चीना॒न्‌पर्व॑तान्‌दृंह॒दोज॑सा¦धरा॒चीन॑मकृणोद॒पामपः॑ |

अधा᳚रयत्‌पृथि॒वींवि॒श्वधा᳚यस॒¦मस्त॑भ्नान्मा॒यया॒द्याम॑व॒स्रसः॑ || 5 ||

सास्मा॒,अरं᳚बा॒हुभ्यां॒यंपि॒ताकृ॑णो॒द्¦विश्व॑स्मा॒दाज॒नुषो॒वेद॑स॒स्परि॑ |

येना᳚पृथि॒व्यांनिक्रिविं᳚श॒यध्यै॒¦वज्रे᳚णह॒त्व्यवृ॑णक्‌तुवि॒ष्वणिः॑ || 6 || वर्ग:20

अ॒मा॒जूरि॑वपि॒त्रोःसचा᳚स॒ती¦स॑मा॒नादासद॑स॒स्त्वामि॑ये॒भग᳚म् |

कृ॒धिप्र॑के॒तमुप॑मा॒स्याभ॑र¦द॒द्धिभा॒गंत॒न्वो॒३॑(ओ॒)येन॑मा॒महः॑ || 7 ||

भो॒जंत्वामि᳚न्द्रव॒यंहु॑वेम¦द॒दिष्ट्वमि॒न्द्रापां᳚सि॒वाजा॑न् |

अ॒वि॒ड्ढी᳚न्द्रचि॒त्रया᳚नऊ॒ती¦कृ॒धिवृ॑षन्निन्द्र॒वस्य॑सोनः || 8 ||

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 9 ||

[18] प्रातारथइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |{मंडल:2, सूक्त:18}{अनुवाक:2, सूक्त:7}{अष्टक:2, अध्याय:6}
प्रा॒तारथो॒नवो᳚योजि॒सस्नि॒¦श्चतु᳚र्युगस्त्रिक॒शःस॒प्तर॑श्मिः |

दशा᳚रित्रोमनु॒ष्यः॑स्व॒र्षाः¦सइ॒ष्टिभि᳚र्म॒तिभी॒रंह्यो᳚भूत् || 1 || वर्ग:21

सास्मा॒,अरं᳚प्रथ॒मंसद्वि॒तीय॑¦मु॒तोतृ॒तीयं॒मनु॑षः॒सहोता᳚ |

अ॒न्यस्या॒गर्भ॑म॒न्यऊ᳚जनन्त॒¦सो,अ॒न्येभिः॑सचते॒जेन्यो॒वृषा᳚ || 2 ||

हरी॒नुकं॒रथ॒इन्द्र॑स्ययोज¦मा॒यैसू॒क्तेन॒वच॑सा॒नवे᳚न |

मोषुत्वामत्र॑ब॒हवो॒हिविप्रा॒¦निरी᳚रम॒न्‌यज॑मानासो,अ॒न्ये || 3 ||

आद्वाभ्यां॒हरि॑भ्यामिन्द्रया॒¦ह्याच॒तुर्भि॒राष॒ड्भिर्हू॒यमा᳚नः |

आष्टा॒भिर्द॒शभिः॑सोम॒पेय॑¦म॒यंसु॒तःसु॑मख॒मामृध॑स्कः || 4 ||

आविं᳚श॒त्यात्रिं॒शता᳚याह्य॒र्वाङ्¦आच॑त्वारिं॒शता॒हरि॑भिर्युजा॒नः |

आप᳚ञ्चा॒शता᳚सु॒रथे᳚भिरि॒न्द्रा¦ऽऽष॒ष्ट्यास॑प्त॒त्यासो᳚म॒पेय᳚म् || 5 ||

आशी॒त्यान॑व॒त्याया᳚ह्य॒र्वाङ्¦आश॒तेन॒हरि॑भिरु॒ह्यमा᳚नः |

अ॒यंहिते᳚शु॒नहो᳚त्रेषु॒सोम॒¦इन्द्र॑त्वा॒यापरि॑षिक्तो॒मदा᳚य || 6 || वर्ग:22

मम॒ब्रह्मे᳚न्द्रया॒ह्यच्छा॒¦विश्वा॒हरी᳚धु॒रिधि॑ष्वा॒रथ॑स्य |

पु॒रु॒त्राहिवि॒हव्यो᳚ब॒भूथा॒¦स्मिञ्छू᳚र॒सव॑नेमादयस्व || 7 ||

नम॒इन्द्रे᳚णस॒ख्यंवियो᳚ष¦द॒स्मभ्य॑मस्य॒दक्षि॑णादुहीत |

उप॒ज्येष्ठे॒वरू᳚थे॒गभ॑स्तौ¦प्रा॒येप्रा᳚येजिगी॒वांसः॑स्याम || 8 ||

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 9 ||

[19] अपाय्यस्येति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |{मंडल:2, सूक्त:19}{अनुवाक:2, सूक्त:8}{अष्टक:2, अध्याय:6}
अपा᳚य्य॒स्यान्ध॑सो॒मदा᳚य॒¦मनी᳚षिणःसुवा॒नस्य॒प्रय॑सः |

यस्मि॒न्निन्द्रः॑प्र॒दिवि॑वावृधा॒न¦ओको᳚द॒धेब्र᳚ह्म॒ण्यन्त॑श्च॒नरः॑ || 1 || वर्ग:23

अ॒स्यम᳚न्दा॒नोमध्वो॒वज्र॑ह॒स्तो¦ऽहि॒मिन्द्रो᳚,अर्णो॒वृतं॒विवृ॑श्चत् |

प्रयद्‌वयो॒नस्वस॑रा॒ण्यच्छा॒¦प्रयां᳚सिचन॒दीनां॒चक्र॑मन्त || 2 ||

समाहि॑न॒इन्द्रो॒,अर्णो᳚,अ॒पां¦प्रैर॑यदहि॒हाच्छा᳚समु॒द्रम् |

अज॑नय॒त्‌सूर्यं᳚वि॒दद्‌गा¦,अ॒क्तुनाह्नां᳚व॒युना᳚निसाधत् || 3 ||

सो,अ॑प्र॒तीनि॒मन॑वेपु॒रूणी¦न्द्रो᳚दाशद्दा॒शुषे॒हन्ति॑वृ॒त्रम् |

स॒द्योयोनृभ्यो᳚,अत॒साय्यो॒भूत्¦प॑स्पृधा॒नेभ्यः॒सूर्य॑स्यसा॒तौ || 4 ||

ससु᳚न्व॒तइन्द्रः॒सूर्य॒मा¦ऽऽदे॒वोरि॑ण॒ङ्मर्त्या᳚यस्त॒वान् |

आयद्‌र॒यिंगु॒हद॑वद्यमस्मै॒¦भर॒दंशं॒नैत॑शोदश॒स्यन् || 5 ||

सर᳚न्धयत्‌स॒दिवः॒सार॑थये॒¦शुष्ण॑म॒शुषं॒कुय॑वं॒कुत्सा᳚य |

दिवो᳚दासायनव॒तिंच॒नवे¦न्द्रः॒पुरो॒व्यै᳚र॒च्छम्ब॑रस्य || 6 || वर्ग:24

ए॒वात॑इन्द्रो॒चथ॑महेम¦श्रव॒स्यानत्मना᳚वा॒जय᳚न्तः |

अ॒श्याम॒तत्‌साप्त॑माशुषा॒णा¦न॒नमो॒वध॒रदे᳚वस्यपी॒योः || 7 ||

ए॒वाते᳚गृत्सम॒दाःशू᳚र॒मन्मा᳚¦व॒स्यवो॒नव॒युना᳚नितक्षुः |

ब्र॒ह्म॒ण्यन्त॑इन्द्रते॒नवी᳚य॒¦इष॒मूर्जं᳚सुक्षि॒तिंसु॒म्नम॑श्युः || 8 ||

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 9 ||

[20] वयंतइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् तृतीयाविराड्रूपा |{मंडल:2, सूक्त:20}{अनुवाक:2, सूक्त:9}{अष्टक:2, अध्याय:6}
व॒यंते॒वय॑इन्द्रवि॒द्धिषुणः॒¦प्रभ॑रामहेवाज॒युर्नरथ᳚म् |

वि॒प॒न्यवो॒दीध्य॑तोमनी॒षा¦सु॒म्नमिय॑क्षन्त॒स्त्वाव॑तो॒नॄन् || 1 || वर्ग:25

त्वंन॑इन्द्र॒त्वाभि॑रू॒ती¦त्वा᳚य॒तो,अ॑भिष्टि॒पासि॒जना॑न् |

त्वमि॒नोदा॒शुषो᳚वरू॒ते¦त्थाधी᳚र॒भियोनक्ष॑तित्वा || 2 ||

सनो॒युवेन्द्रो᳚जो॒हूत्रः॒सखा᳚¦शि॒वोन॒राम॑स्तुपा॒ता |

यःशंस᳚न्तं॒यःश॑शमा॒नमू॒ती¦पच᳚न्तंचस्तु॒वन्तं᳚चप्र॒णेष॑त् || 3 ||

तमु॑स्तुष॒इन्द्रं॒तंगृ॑णीषे॒¦यस्मि᳚न्‌पु॒रावा᳚वृ॒धुःशा᳚श॒दुश्च॑ |

सवस्वः॒कामं᳚पीपरदिया॒नो¦ब्र᳚ह्मण्य॒तोनूत॑नस्या॒योः || 4 ||

सो,अङ्गि॑रसामु॒चथा᳚जुजु॒ष्वान्¦ब्रह्मा᳚तूतो॒दिन्द्रो᳚गा॒तुमि॒ष्णन् |

मु॒ष्णन्नु॒षसः॒सूर्ये᳚णस्त॒वान¦श्न॑स्यचिच्छिश्नथत्‌पू॒र्व्याणि॑ || 5 ||

सह॑श्रु॒तइन्द्रो॒नाम॑दे॒व¦ऊ॒र्ध्वोभु॑व॒न्मनु॑षेद॒स्मत॑मः |

अव॑प्रि॒यम॑र्शसा॒नस्य॑सा॒ह्वाञ्¦छिरो᳚भरद्दा॒सस्य॑स्व॒धावा॑न् || 6 || वर्ग:26

सवृ॑त्र॒हेन्द्रः॑कृ॒ष्णयो᳚नीः¦पुरंद॒रोदासी᳚रैरय॒द्वि |

अज॑नय॒न्‌मन॑वे॒क्षाम॒पश्च॑¦स॒त्राशंसं॒यज॑मानस्यतूतोत् || 7 ||

तस्मै᳚तव॒स्य१॑(अ॒)मनु॑दायिस॒त्रे¦न्द्रा᳚यदे॒वेभि॒रर्ण॑सातौ |

प्रति॒यद॑स्य॒वज्रं᳚बा॒ह्वोर्धु¦र्ह॒त्वीदस्यू॒न्‌पुर॒आय॑सी॒र्निता᳚रीत् || 8 ||

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रे¦दु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नो¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 9 ||

[21] विश्वजित इति षडृचस्य सूक्तस्यशौनकोगृत्समदइंद्रोजगत्यंत्यात्रिष्टुप् |{मंडल:2, सूक्त:21}{अनुवाक:2, सूक्त:10}{अष्टक:2, अध्याय:6}
वि॒श्व॒जिते᳚धन॒जिते᳚स्व॒र्जिते᳚¦सत्रा॒जिते᳚नृ॒जित॑उर्वरा॒जिते᳚ |

अ॒श्व॒जिते᳚गो॒जिते᳚,अ॒ब्जिते᳚भ॒रे¦न्द्रा᳚य॒सोमं᳚यज॒ताय॑हर्य॒तम् || 1 || वर्ग:27

अ॒भि॒भुवे᳚ऽभिभ॒ङ्गाय॑वन्व॒ते¦ऽषा᳚ळ्हाय॒सह॑मानायवे॒धसे᳚ |

तु॒वि॒ग्रये॒वह्न॑येदु॒ष्टरी᳚तवे¦सत्रा॒साहे॒नम॒इन्द्रा᳚यवोचत || 2 ||

स॒त्रा॒सा॒होज॑नभ॒क्षोज॑नंस॒ह¦श्च्यव॑नोयु॒ध्मो,अनु॒जोष॑मुक्षि॒तः |

वृ॒तं॒च॒यःसहु॑रिर्वि॒क्ष्वा᳚रि॒त¦इन्द्र॑स्यवोचं॒प्रकृ॒तानि॑वी॒र्या᳚ || 3 ||

अ॒ना॒नु॒दोवृ॑ष॒भोदोध॑तोव॒धो¦ग᳚म्भी॒रऋ॒ष्वो,अस॑मष्टकाव्यः |

र॒ध्र॒चो॒दःश्नथ॑नोवीळि॒तस्पृ॒थु¦रिन्द्रः॑सुय॒ज्ञउ॒षसः॒स्व॑र्जनत् || 4 ||

य॒ज्ञेन॑गा॒तुम॒प्तुरो᳚विविद्रिरे॒¦धियो᳚हिन्वा॒ना,उ॒शिजो᳚मनी॒षिणः॑ |

अ॒भि॒स्वरा᳚नि॒षदा॒गा,अ॑व॒स्यव॒¦इन्द्रे᳚हिन्वा॒नाद्रवि॑णान्याशत || 5 ||

इन्द्र॒श्रेष्ठा᳚नि॒द्रवि॑णानिधेहि॒¦चित्तिं॒दक्ष॑स्यसुभग॒त्वम॒स्मे |

पोषं᳚रयी॒णामरि॑ष्टिंत॒नूनां᳚¦स्वा॒द्मानं᳚वा॒चःसु॑दिन॒त्वमह्ना᳚म् || 6 ||

[22] त्रिकद्रुकेष्विति चतुरृचस्य सूक्तस्य शौनकोगृत्समद आद्याष्टिस्ततोद्वे अतिशक्वर्यावंत्याष्टिर्वा |{मंडल:2, सूक्त:22}{अनुवाक:2, सूक्त:11}{अष्टक:2, अध्याय:6}
त्रिक॑द्रुकेषुमहि॒षोयवा᳚शिरंतुवि॒शुष्म॑¦स्तृ॒पत्‌सोम॑मपिब॒द्‌विष्णु॑नासु॒तंयथाव॑शत् |

सईं᳚ममाद॒महि॒कर्म॒कर्त॑वेम॒हामु॒रुं¦सैनं᳚सश्चद्दे॒वोदे॒वं¦स॒त्यमिन्द्रं᳚स॒त्यइन्दुः॑ || 1 || वर्ग:28

अध॒त्विषी᳚माँ,अ॒भ्योज॑सा॒क्रिविं᳚यु॒धाभ॑व॒¦दारोद॑सी,अपृणदस्यम॒ज्मना॒प्रवा᳚वृधे |

अध॑त्ता॒न्यंज॒ठरे॒प्रेम॑रिच्यत॒¦सैनं᳚सश्चद्दे॒वोदे॒वं¦स॒त्यमिन्द्रं᳚स॒त्यइन्दुः॑ || 2 ||

सा॒कंजा॒तःक्रतु॑नासा॒कमोज॑साववक्षिथ¦सा॒कंवृ॒द्धोवी॒र्यैः᳚सास॒हिर्मृधो॒विच॑र्षणिः |

दाता॒राधः॑स्तुव॒तेकाम्यं॒वसु॒¦सैनं᳚सश्चद्दे॒वोदे॒वं¦स॒त्यमिन्द्रं᳚स॒त्यइन्दुः॑ || 3 ||

तव॒त्यन्नर्यं᳚नृ॒तोऽप॑इन्द्रप्रथ॒मंपू॒र्व्यं¦दि॒विप्र॒वाच्यं᳚कृ॒तम् |

यद्दे॒वस्य॒शव॑सा॒¦प्रारि॑णा॒,असुं᳚रि॒णन्न॒पः |

भुव॒द्‌विश्व॑म॒भ्यादे᳚व॒मोज॑सा¦वि॒दादूर्जं᳚श॒तक्र॑तुर्वि॒दादिष᳚म् || 4 ||

[23] गणानामित्येकोन विंशत्यृचस्य सूक्तस्य शौनकोगृत्समदः आद्यापंचमीनवम्येकादशीसप्तदश्यंत्यानां ब्रह्मणस्पतिः शिष्टानां बृहस्पतिर्जगती पंचदश्यंत्येत्रिष्टुभौ |{मंडल:2, सूक्त:23}{अनुवाक:3, सूक्त:1}{अष्टक:2, अध्याय:6}
ग॒णानां᳚त्वाग॒णप॑तिंहवामहे¦क॒विंक॑वी॒नामु॑प॒मश्र॑वस्तमम् |

ज्ये॒ष्ठ॒राजं॒ब्रह्म॑णांब्रह्मणस्पत॒¦आनः॑शृ॒ण्वन्नू॒तिभिः॑सीद॒साद॑नम् || 1 || वर्ग:29

दे॒वाश्चि॑त्ते,असुर्य॒प्रचे᳚तसो॒¦बृह॑स्पतेय॒ज्ञियं᳚भा॒गमा᳚नशुः |

उ॒स्रा,इ॑व॒सूर्यो॒ज्योति॑षाम॒हो¦विश्वे᳚षा॒मिज्ज॑नि॒ताब्रह्म॑णामसि || 2 ||

आवि॒बाध्या᳚परि॒राप॒स्तमां᳚सिच॒¦ज्योति॑ष्मन्तं॒रथ॑मृ॒तस्य॑तिष्ठसि |

बृह॑स्पतेभी॒मम॑मित्र॒दम्भ॑नं¦रक्षो॒हणं᳚गोत्र॒भिदं᳚स्व॒र्विद᳚म् || 3 ||

सु॒नी॒तिभि᳚र्नयसि॒त्राय॑से॒जनं॒¦यस्तुभ्यं॒दाशा॒न्‌नतमंहो᳚,अश्नवत् |

ब्र॒ह्म॒द्विष॒स्तप॑नोमन्यु॒मीर॑सि॒¦बृह॑स्पते॒महि॒तत्ते᳚महित्व॒नम् || 4 ||

नतमंहो॒नदु॑रि॒तंकुत॑श्च॒न¦नारा᳚तयस्तितिरु॒र्नद्व॑या॒विनः॑ |

विश्वा॒,इद॑स्माद्‌ध्व॒रसो॒विबा᳚धसे॒¦यंसु॑गो॒पारक्ष॑सिब्रह्मणस्पते || 5 ||

त्वंनो᳚गो॒पाःप॑थि॒कृद्‌वि॑चक्ष॒ण¦स्तव᳚व्र॒ताय॑म॒तिभि॑र्जरामहे |

बृह॑स्पते॒योनो᳚,अ॒भिह्वरो᳚द॒धे¦स्वातंम᳚र्मर्तुदु॒च्छुना॒हर॑स्वती || 6 || वर्ग:30

उ॒तवा॒योनो᳚म॒र्चया॒दना᳚गसो¦ऽराती॒वामर्तः॑सानु॒कोवृकः॑ |

बृह॑स्पते॒,अप॒तंव॑र्तयाप॒थः¦सु॒गंनो᳚,अ॒स्यैदे॒ववी᳚तयेकृधि || 7 ||

त्रा॒तारं᳚त्वात॒नूनां᳚हवाम॒हे¦ऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम् |

बृह॑स्पतेदेव॒निदो॒निब᳚र्हय॒¦मादु॒रेवा॒,उत्त॑रंसु॒म्नमुन्न॑शन् || 8 ||

त्वया᳚व॒यंसु॒वृधा᳚ब्रह्मणस्पते¦स्पा॒र्हावसु॑मनु॒ष्याद॑दीमहि |

यानो᳚दू॒रेत॒ळितो॒या,अरा᳚तयो॒¦ऽभिसन्ति॑ज॒म्भया॒ता,अ॑न॒प्नसः॑ || 9 ||

त्वया᳚व॒यमु॑त्त॒मंधी᳚महे॒वयो॒¦बृह॑स्पते॒पप्रि॑णा॒सस्नि॑नायु॒जा |

मानो᳚दुः॒शंसो᳚,अभिदि॒प्सुरी᳚शत॒¦प्रसु॒शंसा᳚म॒तिभि॑स्तारिषीमहि || 10 ||

अ॒ना॒नु॒दोवृ॑ष॒भोजग्मि॑राह॒वं¦निष्ट॑प्ता॒शत्रुं॒पृत॑नासुसास॒हिः |

असि॑स॒त्यऋ॑ण॒याब्र᳚ह्मणस्पत¦उ॒ग्रस्य॑चिद्दमि॒तावी᳚ळुह॒र्षिणः॑ || 11 || वर्ग:31

अदे᳚वेन॒मन॑सा॒योरि॑ष॒ण्यति॑¦शा॒सामु॒ग्रोमन्य॑मानो॒जिघां᳚सति |

बृह॑स्पते॒माप्रण॒क्‌तस्य॑नोव॒धो¦निक᳚र्मम॒न्युंदु॒रेव॑स्य॒शर्ध॑तः || 12 ||

भरे᳚षु॒हव्यो॒नम॑सोप॒सद्यो॒¦गन्ता॒वाजे᳚षु॒सनि॑ता॒धनं᳚धनम् |

विश्वा॒,इद॒र्यो,अ॑भिदि॒प्स्वो॒३॑(ओ॒)मृधो॒¦बृह॒स्पति॒र्विव॑वर्हा॒रथाँ᳚,इव || 13 ||

तेजि॑ष्ठयातप॒नीर॒क्षस॑स्तप॒¦येत्वा᳚नि॒देद॑धि॒रेदृ॒ष्टवी᳚र्यम् |

आ॒विस्तत्‌कृ॑ष्व॒यदस॑त्तउ॒क्थ्य१॑(अं॒)¦बृह॑स्पते॒विप॑रि॒रापो᳚,अर्दय || 14 ||

बृह॑स्पते॒,अति॒यद॒र्यो,अर्हा᳚द्¦द्यु॒मद्‌वि॒भाति॒क्रतु॑म॒ज्जने᳚षु |

यद्दी॒दय॒च्छव॑सऋतप्रजात॒¦तद॒स्मासु॒द्रवि॑णंधेहिचि॒त्रम् || 15 ||

मानः॑स्ते॒नेभ्यो॒ये,अ॒भिद्रु॒हस्प॒दे¦नि॑रा॒मिणो᳚रि॒पवोऽन्ने᳚षुजागृ॒धुः |

आदे॒वाना॒मोह॑ते॒विव्रयो᳚हृ॒दि¦बृह॑स्पते॒नप॒रःसाम्नो᳚विदुः || 16 || वर्ग:32

विश्वे᳚भ्यो॒हित्वा॒भुव॑नेभ्य॒स्परि॒¦त्वष्टाज॑न॒त्‌साम्नः॑साम्नःक॒विः |

सऋ॑ण॒चिदृ॑ण॒याब्रह्म॑ण॒स्पति॑¦र्द्रु॒होह॒न्ताम॒हऋ॒तस्य॑ध॒र्तरि॑ || 17 ||

तव॑श्रि॒येव्य॑जिहीत॒पर्व॑तो॒¦गवां᳚गो॒त्रमु॒दसृ॑जो॒यद᳚ङ्गिरः |

इन्द्रे᳚णयु॒जातम॑सा॒परी᳚वृतं॒¦बृह॑स्पते॒निर॒पामौ᳚ब्जो,अर्ण॒वम् || 18 ||

ब्रह्म॑णस्पते॒त्वम॒स्यय॒न्ता¦सू॒क्तस्य॑बोधि॒तन॑यंचजिन्व |

विश्वं॒तद्‌भ॒द्रंयदव᳚न्तिदे॒वा¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 19 ||

[24] सेमामिति षोळशर्चस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिः प्रथमादशम्योबृहस्पतिर्द्वादश्यैंद्राब्रह्मणस्पती जगतीद्वादश्यंत्येत्रिष्टुभौ |{मंडल:2, सूक्त:24}{अनुवाक:3, सूक्त:2}{अष्टक:2, अध्याय:7}
सेमाम॑विड्ढि॒प्रभृ॑तिं॒यईशि॑षे॒¦ऽयावि॑धेम॒नव॑याम॒हागि॒रा |

यथा᳚नोमी॒ढ्वान्‌त्स्तव॑ते॒सखा॒तव॒¦बृह॑स्पते॒सीष॑धः॒सोतनो᳚म॒तिम् || 1 || वर्ग:1

योनन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ता¦द॑र्दर्म॒न्युना॒शम्ब॑राणि॒वि |

प्राच्या᳚वय॒दच्यु॑ता॒ब्रह्म॑ण॒स्पति॒¦राचावि॑श॒द्‌वसु॑मन्तं॒विपर्व॑तम् || 2 ||

तद्दे॒वानां᳚दे॒वत॑माय॒कर्त्व॒¦मश्र॑थ्नन्‌दृ॒ळ्हाव्र॑दन्तवीळि॒ता |

उद्गा,आ᳚ज॒दभि॑न॒द्‌ब्रह्म॑णाव॒ल¦मगू᳚ह॒त्तमो॒व्य॑चक्षय॒त्स्वः॑ || 3 ||

अश्मा᳚स्यमव॒तंब्रह्म॑ण॒स्पति॒¦र्मधु॑धारम॒भियमोज॒सातृ॑णत् |

तमे॒वविश्वे᳚पपिरेस्व॒र्दृशो᳚¦ब॒हुसा॒कंसि॑सिचु॒रुत्स॑मु॒द्रिण᳚म् || 4 ||

सना॒ताकाचि॒द्भुव॑ना॒भवी᳚त्वा¦मा॒द्भिःश॒रद्भि॒र्दुरो᳚वरन्तवः |

अय॑तन्ताचरतो,अ॒न्यद᳚न्य॒दिद्¦याच॒कार॑व॒युना॒ब्रह्म॑ण॒स्पतिः॑ || 5 ||

अ॒भि॒नक्ष᳚न्तो,अ॒भियेतमा᳚न॒शु¦र्नि॒धिंप॑णी॒नांप॑र॒मंगुहा᳚हि॒तम् |

तेवि॒द्वांसः॑प्रति॒चक्ष्यानृ॑ता॒पुन॒¦र्यत॑उ॒आय॒न्‌तदुदी᳚युरा॒विश᳚म् || 6 || वर्ग:2

ऋ॒तावा᳚नःप्रति॒चक्ष्यानृ॑ता॒पुन॒¦रात॒आत॑स्थुःक॒वयो᳚म॒हस्प॒थः |

तेबा॒हुभ्यां᳚धमि॒तम॒ग्निमश्म॑नि॒¦नकिः॒षो,अ॒स्त्यर॑णोज॒हुर्हितम् || 7 ||

ऋ॒तज्ये᳚नक्षि॒प्रेण॒ब्रह्म॑ण॒स्पति॒¦र्यत्र॒वष्टि॒प्रतद॑श्नोति॒धन्व॑ना |

तस्य॑सा॒ध्वीरिष॑वो॒याभि॒रस्य॑ति¦नृ॒चक्ष॑सोदृ॒शये॒कर्ण॑योनयः || 8 ||

ससं᳚न॒यःसवि॑न॒यःपु॒रोहि॑तः॒¦ससुष्टु॑तः॒सयु॒धिब्रह्म॑ण॒स्पतिः॑ |

चा॒क्ष्मोयद्वाजं॒भर॑तेम॒तीधना¦ऽऽदित्‌सूर्य॑स्तपतितप्य॒तुर्वृथा᳚ || 9 ||

वि॒भुप्र॒भुप्र॑थ॒मंमे॒हना᳚वतो॒¦बृह॒स्पतेः᳚सुवि॒दत्रा᳚णि॒राध्या᳚ |

इ॒मासा॒तानि॑वे॒न्यस्य॑वा॒जिनो॒¦येन॒जना᳚,उ॒भये᳚भुञ्ज॒तेविशः॑ || 10 ||

योऽव॑रेवृ॒जने᳚वि॒श्वथा᳚वि॒भु¦र्म॒हामु॑र॒ण्वःशव॑साव॒वक्षि॑थ |

सदे॒वोदे॒वान्‌प्रति॑पप्रथेपृ॒थु¦विश्वेदु॒ताप॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॑ || 11 || वर्ग:3

विश्वं᳚स॒त्यंम॑घवानायु॒वोरिदा¦प॑श्च॒नप्रमि॑नन्तिव्र॒तंवा᳚म् |

अच्छे᳚न्द्राब्रह्मणस्पतीह॒विर्नो¦ऽन्नं॒युजे᳚ववा॒जिना᳚जिगातम् || 12 ||

उ॒ताशि॑ष्ठा॒,अनु॑शृण्वन्ति॒वह्न॑यः¦स॒भेयो॒विप्रो᳚भरतेम॒तीधना᳚ |

वी॒ळु॒द्वेषा॒,अनु॒वश॑ऋ॒णमा᳚द॒दिः¦सह॑वा॒जीस॑मि॒थेब्रह्म॑ण॒स्पतिः॑ || 13 ||

ब्रह्म॑ण॒स्पते᳚रभवद्‌यथाव॒शं¦स॒त्योम॒न्युर्महि॒कर्मा᳚करिष्य॒तः |

योगा,उ॒दाज॒त्सदि॒वेविचा᳚भजन्¦म॒हीव॑री॒तिःशव॑सासर॒त्‌पृथ॑क् || 14 ||

ब्रह्म॑णस्पतेसु॒यम॑स्यवि॒श्वहा᳚¦रा॒यःस्या᳚मर॒थ्यो॒३॑(ओ॒)वय॑स्वतः |

वी॒रेषु॑वी॒राँ,उप॑पृङ्धिन॒स्त्वं¦यदीशा᳚नो॒ब्रह्म॑णा॒वेषि॑मे॒हव᳚म् || 15 ||

ब्रह्म॑णस्पते॒त्वम॒स्यय॒न्ता¦सू॒क्तस्य॑बोधि॒तन॑यंचजिन्व |

विश्वं॒तद्‌भ॒द्रंयदव᳚न्तिदे॒वा¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 16 ||

[25] इंधानइति पंचर्चस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिर्जगती |{मंडल:2, सूक्त:25}{अनुवाक:3, सूक्त:3}{अष्टक:2, अध्याय:7}
इन्धा᳚नो,अ॒ग्निंव॑नवद्‌वनुष्य॒तः¦कृ॒तब्र᳚ह्माशूशुवद्‌रा॒तह᳚व्य॒इत् |

जा॒तेन॑जा॒तमति॒सप्रस॑र्सृते॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || 1 || वर्ग:4

वी॒रेभि᳚र्वी॒रान्‌व॑नवद्‌वनुष्य॒तो¦गोभी᳚र॒यिंप॑प्रथ॒द्‌बोध॑ति॒त्मना᳚ |

तो॒कंच॒तस्य॒तन॑यंचवर्धते॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || 2 ||

सिन्धु॒र्नक्षोदः॒शिमी᳚वाँ,ऋघाय॒तो¦वृषे᳚व॒वध्रीँ᳚र॒भिव॒ष्ट्योज॑सा |

अ॒ग्नेरि॑व॒प्रसि॑ति॒र्नाह॒वर्त॑वे॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || 3 ||

तस्मा᳚,अर्षन्तिदि॒व्या,अ॑स॒श्चतः॒¦ससत्व॑भिःप्रथ॒मोगोषु॑गच्छति |

अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || 4 ||

तस्मा॒,इद्विश्वे᳚धुनयन्त॒सिन्ध॒वो¦ऽच्छि॑द्रा॒शर्म॑दधिरेपु॒रूणि॑ |

दे॒वानां᳚सु॒म्नेसु॒भगः॒सए᳚धते॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || 5 ||

[26] ऋजुरिदिति चतुरृचस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिर्जगती |{मंडल:2, सूक्त:26}{अनुवाक:3, सूक्त:4}{अष्टक:2, अध्याय:7}
ऋ॒जुरिच्छंसो᳚वनवद्‌वनुष्य॒तो¦दे᳚व॒यन्निददे᳚वयन्तम॒भ्य॑सत् |

सु॒प्रा॒वीरिद्‌व॑नवत्‌पृ॒त्सुदु॒ष्टरं॒¦यज्वेदय॑ज्यो॒र्विभ॑जाति॒भोज॑नम् || 1 || वर्ग:5

यज॑स्ववीर॒प्रवि॑हिमनाय॒तो¦भ॒द्रंमनः॑कृणुष्ववृत्र॒तूर्ये᳚ |

ह॒विष्कृ॑णुष्वसु॒भगो॒यथास॑सि॒¦ब्रह्म॑ण॒स्पते॒रव॒आवृ॑णीमहे || 2 ||

सइज्जने᳚न॒सवि॒शासजन्म॑ना॒¦सपु॒त्रैर्वाजं᳚भरते॒धना॒नृभिः॑ |

दे॒वानां॒यःपि॒तर॑मा॒विवा᳚सति¦श्र॒द्धाम॑नाह॒विषा॒ब्रह्म॑ण॒स्पति᳚म् || 3 ||

यो,अ॑स्मैह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्¦प्रतंप्रा॒चान॑यति॒ब्रह्म॑ण॒स्पतिः॑ |

उ॒रु॒ष्यती॒मंह॑सो॒रक्ष॑तीरि॒षो॒३॑(ओं॒)¦ऽहोश्चि॑दस्मा,उरु॒चक्रि॒रद्भु॑तः || 4 ||

[27] इमागिरइति सप्तदशर्चस्य सूक्तस्य गार्त्समदः कूर्म आदित्यात्रिष्टुप् |{मंडल:2, सूक्त:27}{अनुवाक:3, सूक्त:5}{अष्टक:2, अध्याय:7}
इ॒मागिर॑आदि॒त्येभ्यो᳚घृ॒तस्नूः᳚¦स॒नाद्‌राज॑भ्योजु॒ह्वा᳚जुहोमि |

शृ॒णोतु॑मि॒त्रो,अ᳚र्य॒माभगो᳚न¦स्तुविजा॒तोवरु॑णो॒दक्षो॒,अंशः॑ || 1 || वर्ग:6

इ॒मंस्तोमं॒सक्र॑तवोमे,अ॒द्य¦मि॒त्रो,अ᳚र्य॒मावरु॑णोजुषन्त |

आ॒दि॒त्यासः॒शुच॑यो॒धार॑पूता॒,¦अवृ॑जिना,अनव॒द्या,अरि॑ष्टाः || 2 ||

तआ᳚दि॒त्यास॑उ॒रवो᳚गभी॒रा¦,अद॑ब्धासो॒दिप्स᳚न्तोभूर्य॒क्षाः |

अ॒न्तःप॑श्यन्तिवृजि॒नोतसा॒धु¦सर्वं॒राज॑भ्यःपर॒माचि॒दन्ति॑ || 3 ||

धा॒रय᳚न्तआदि॒त्यासो॒जग॒त्‌स्था¦दे॒वाविश्व॑स्य॒भुव॑नस्यगो॒पाः |

दी॒र्घाधि॑यो॒रक्ष॑माणा,असु॒र्य॑¦मृ॒तावा᳚न॒श्चय॑माना,ऋ॒णानि॑ || 4 ||

वि॒द्यामा᳚दित्या॒,अव॑सोवो,अ॒स्य¦यद᳚र्यमन्‌भ॒यआचि᳚न्मयो॒भु |

यु॒ष्माकं᳚मित्रावरुणा॒प्रणी᳚तौ॒¦परि॒श्वभ्रे᳚वदुरि॒तानि॑वृज्याम् || 5 ||

सु॒गोहिवो᳚,अर्यमन्‌मित्र॒पन्था᳚,¦अनृक्ष॒रोव॑रुणसा॒धुरस्ति॑ |

तेना᳚दित्या॒,अधि॑वोचतानो॒¦यच्छ॑तानोदुष्परि॒हन्तु॒शर्म॑ || 6 || वर्ग:7

पिप॑र्तुनो॒,अदि॑ती॒राज॑पु॒त्रा¦ति॒द्वेषां᳚स्यर्य॒मासु॒गेभिः॑ |

बृ॒हन्मि॒त्रस्य॒वरु॑णस्य॒शर्मो¦प॑स्यामपुरु॒वीरा॒,अरि॑ष्टाः || 7 ||

ति॒स्रोभूमी᳚र्धारय॒न्‌त्रीँरु॒तद्यून्¦त्रीणि᳚व्र॒तावि॒दथे᳚,अ॒न्तरे᳚षाम् |

ऋ॒तेना᳚दित्या॒महि॑वोमहि॒त्वं¦तद᳚र्यमन्‌वरुणमित्र॒चारु॑ || 8 ||

त्रीरो᳚च॒नादि॒व्याधा᳚रयन्त¦हिर॒ण्ययाः॒शुच॑यो॒धार॑पूताः |

अस्व॑प्नजो,अनिमि॒षा,अद॑ब्धा¦,उरु॒शंसा᳚ऋ॒जवे॒मर्त्या᳚य || 9 ||

त्वंविश्वे᳚षांवरुणासि॒राजा॒¦येच॑दे॒वा,अ॑सुर॒येच॒मर्ताः᳚ |

श॒तंनो᳚रास्वश॒रदो᳚वि॒चक्षे॒¦ऽश्यामायूं᳚षि॒सुधि॑तानि॒पूर्वा᳚ || 10 ||

नद॑क्षि॒णाविचि॑किते॒नस॒व्या¦नप्रा॒चीन॑मादित्या॒नोतप॒श्चा |

पा॒क्या᳚चिद्‌वसवोधी॒र्या᳚चिद्¦यु॒ष्मानी᳚तो॒,अभ॑यं॒ज्योति॑रश्याम् || 11 || वर्ग:8

योराज॑भ्यऋत॒निभ्यो᳚द॒दाश॒¦यंव॒र्धय᳚न्तिपु॒ष्टय॑श्च॒नित्याः᳚ |

सरे॒वान्‌या᳚तिप्रथ॒मोरथे᳚न¦वसु॒दावा᳚वि॒दथे᳚षुप्रश॒स्तः || 12 ||

शुचि॑र॒पःसू॒यव॑सा॒,अद॑ब्ध॒¦उप॑क्षेतिवृ॒द्धव॑याःसु॒वीरः॑ |

नकि॒ष्टंघ्न॒न्त्यन्ति॑तो॒नदू॒राद्¦यआ᳚दि॒त्यानां॒भव॑ति॒प्रणी᳚तौ || 13 ||

अदि॑ते॒मित्र॒वरु॑णो॒तमृ॑ळ॒¦यद्‌वो᳚व॒यंच॑कृ॒माकच्चि॒दागः॑ |

उ॒र्व॑श्या॒मभ॑यं॒ज्योति॑रिन्द्र॒¦मानो᳚दी॒र्घा,अ॒भिन॑श॒न्तमि॑स्राः || 14 ||

उ॒भे,अ॑स्मैपीपयतःसमी॒ची¦दि॒वोवृ॒ष्टिंसु॒भगो॒नाम॒पुष्य॑न् |

उ॒भाक्षया᳚वा॒जय᳚न्‌यातिपृ॒त्सू¦भावर्धौ᳚भवतःसा॒धू,अ॑स्मै || 15 ||

यावो᳚मा॒या,अ॑भि॒द्रुहे᳚यजत्राः॒¦पाशा᳚,आदित्यारि॒पवे॒विचृ॑त्ताः |

अ॒श्वीव॒ताँ,अति॑येषं॒रथे॒ना¦रि॑ष्टा,उ॒रावाशर्म᳚न्‌त्स्याम || 16 ||

माहंम॒घोनो᳚वरुणप्रि॒यस्य॑¦भूरि॒दाव्न॒आवि॑दं॒शून॑मा॒पेः |

मारा॒योरा᳚जन्‌त्सु॒यमा॒दव॑स्थां¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 17 ||

[28] इदंकवेरित्येकादशर्चस्य सूक्तस्य गार्त्समदःकूर्मोवरुणस्त्रिष्टुप् |(दशमी दुःस्वप्ननाशिनीत्रिष्वपिसूक्तेषु पाक्षिको गृत्समदोस्त्येव)|{मंडल:2, सूक्त:28}{अनुवाक:3, सूक्त:6}{अष्टक:2, अध्याय:7}
इ॒दंक॒वेरा᳚दि॒त्यस्य॑स्व॒राजो॒¦विश्वा᳚नि॒सान्त्य॒भ्य॑स्तुम॒ह्ना |

अति॒योम॒न्द्रोय॒जथा᳚यदे॒वः¦सु॑की॒र्तिंभि॑क्षे॒वरु॑णस्य॒भूरेः᳚ || 1 || वर्ग:9

तव᳚व्र॒तेसु॒भगा᳚सःस्याम¦स्वा॒ध्यो᳚वरुणतुष्टु॒वांसः॑ |

उ॒पाय॑नउ॒षसां॒गोम॑तीनाम॒¦ग्नयो॒नजर॑माणा॒,अनु॒द्यून् || 2 ||

तव॑स्यामपुरु॒वीर॑स्य॒शर्म᳚¦न्नुरु॒शंस॑स्यवरुणप्रणेतः |

यू॒यंनः॑पुत्रा,अदितेरदब्धा¦,अ॒भिक्ष॑मध्वं॒युज्या᳚यदेवाः || 3 ||

प्रसी᳚मादि॒त्यो,अ॑सृजद्‌विध॒र्ताँ¦ऋ॒तंसिन्ध॑वो॒वरु॑णस्ययन्ति |

नश्रा᳚म्यन्ति॒नविमु॑चन्त्ये॒ते¦वयो॒नप॑प्तूरघु॒यापरि॑ज्मन् || 4 ||

विमच्छ्र॑थायरश॒नामि॒वाग॑¦ऋ॒ध्याम॑तेवरुण॒खामृ॒तस्य॑ |

मातन्तु॑श्छेदि॒वय॑तो॒धियं᳚मे॒¦मामात्रा᳚शार्य॒पसः॑पु॒रऋ॒तोः || 5 ||

अपो॒सुम्य॑क्षवरुणभि॒यसं॒¦मत्‌सम्रा॒ळृता॒वोऽनु॑मागृभाय |

दामे᳚वव॒त्साद्‌विमु॑मु॒ग्ध्यंहो᳚¦न॒हित्वदा॒रेनि॒मिष॑श्च॒नेशे᳚ || 6 || वर्ग:10

मानो᳚व॒धैर्व॑रुण॒येत॑इ॒ष्टा¦वेनः॑कृ॒ण्वन्त॑मसुरभ्री॒णन्ति॑ |

माज्योति॑षःप्रवस॒थानि॑गन्म॒¦विषूमृधः॑शिश्रथोजी॒वसे᳚नः || 7 ||

नमः॑पु॒राते᳚वरुणो॒तनू॒न¦मु॒ताप॒रंतु॑विजातब्रवाम |

त्वेहिकं॒पर्व॑ते॒नश्रि॒ता¦न्यप्र॑च्युतानिदूळभव्र॒तानि॑ || 8 ||

पर॑ऋ॒णासा᳚वी॒रध॒मत्कृ॑तानि॒¦माहंरा᳚जन्न॒न्यकृ॑तेनभोजम् |

अव्यु॑ष्टा॒,इन्नुभूय॑सीरु॒षास॒¦आनो᳚जी॒वान्‌व॑रुण॒तासु॑शाधि || 9 ||

योमे᳚राज॒न्‌युज्यो᳚वा॒सखा᳚वा॒¦स्वप्ने᳚भ॒यंभी॒रवे॒मह्य॒माह॑ |

स्ते॒नोवा॒योदिप्स॑तिनो॒वृको᳚वा॒¦त्वंतस्मा᳚द्‌वरुणपाह्य॒स्मान् || 10 ||

माहंम॒घोनो᳚वरुणप्रि॒यस्य॑¦भूरि॒दाव्न॒आवि॑दं॒शून॑मा॒पेः |

मारा॒योरा᳚जन्‌त्सु॒यमा॒दव॑स्थां¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 11 ||

[29] धृतव्रता इति सप्तर्चस्य सूक्तस्य गार्त्समदःकूर्मोविश्वेदेवास्त्रिष्टुप् | (भेदप्रयोगे - आद्यानांषण्णां विश्वेदेवाः अंत्यायावरुणः) |{मंडल:2, सूक्त:29}{अनुवाक:3, सूक्त:7}{अष्टक:2, अध्याय:7}
धृत᳚व्रता॒,आदि॑त्या॒,इषि॑रा¦,आ॒रेमत्‌क॑र्तरह॒सूरि॒वागः॑ |

शृ॒ण्व॒तोवो॒वरु॑ण॒मित्र॒देवा᳚¦भ॒द्रस्य॑वि॒द्वाँ,अव॑सेहुवेवः || 1 || वर्ग:11

यू॒यंदे᳚वाः॒प्रम॑तिर्यू॒यमोजो᳚¦यू॒यंद्वेषां᳚सिसनु॒तर्यु॑योत |

अ॒भि॒क्ष॒त्तारो᳚,अ॒भिच॒क्षम॑ध्व¦म॒द्याच॑नोमृ॒ळय॑ताप॒रंच॑ || 2 ||

किमू॒नुवः॑कृणवा॒माप॑रेण॒¦किंसने᳚नवसव॒आप्ये᳚न |

यू॒यंनो᳚मित्रावरुणादितेच¦स्व॒स्तिमि᳚न्द्रामरुतोदधात || 3 ||

ह॒येदे᳚वायू॒यमिदा॒पयः॑स्थ॒¦तेमृ॑ळत॒नाध॑मानाय॒मह्य᳚म् |

मावो॒रथो᳚मध्यम॒वाळृ॒तेभू॒¦न्मायु॒ष्माव॑त्स्वा॒पिषु॑श्रमिष्म || 4 ||

प्रव॒एको᳚मिमय॒भूर्यागो॒¦यन्मा᳚पि॒तेव॑कित॒वंश॑शा॒स |

आ॒रेपाशा᳚,आ॒रे,अ॒घानि॑देवा॒¦मामाधि॑पु॒त्रेविमि॑वग्रभीष्ट || 5 ||

अ॒र्वाञ्चो᳚,अ॒द्याभ॑वतायजत्रा॒,¦आवो॒हार्दि॒भय॑मानोव्ययेयम् |

त्राध्वं᳚नोदेवानि॒जुरो॒वृक॑स्य॒¦त्राध्वं᳚क॒र्ताद॑व॒पदो᳚यजत्राः || 6 ||

माहंम॒घोनो᳚वरुणप्रि॒यस्य॑¦भूरि॒दाव्न॒आवि॑दं॒शून॑मा॒पेः |

मारा॒योरा᳚जन्‌त्सु॒यमा॒दव॑स्थां¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 7 ||

[30] ऋतंदेवायेत्येकादशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रः षष्ठ्याइंद्रासोमौ अष्टम्याः सरस्वती नवम्याबृहस्पतिरेकादश्यामरुतस्त्रिष्टुबन्त्याजगती |{मंडल:2, सूक्त:30}{अनुवाक:3, सूक्त:8}{अष्टक:2, अध्याय:7}
ऋ॒तंदे॒वाय॑कृण्व॒तेस॑वि॒त्र¦इन्द्रा᳚याहि॒घ्नेनर॑मन्त॒आपः॑ |

अह॑रहर्यात्य॒क्तुर॒पां¦किया॒त्याप्र॑थ॒मःसर्ग॑आसाम् || 1 || वर्ग:12

योवृ॒त्राय॒सिन॒मत्राभ॑रिष्य॒त्¦प्रतंजनि॑त्रीवि॒दुष॑उवाच |

प॒थोरद᳚न्ती॒रनु॒जोष॑मस्मै¦दि॒वेदि॑वे॒धुन॑योय॒न्त्यर्थ᳚म् || 2 ||

ऊ॒र्ध्वोह्यस्था॒दध्य॒न्तरि॒क्षे¦ऽधा᳚वृ॒त्राय॒प्रव॒धंज॑भार |

मिहं॒वसा᳚न॒उप॒हीमदु॑द्रोत्¦ति॒ग्मायु॑धो,अजय॒च्छत्रु॒मिन्द्रः॑ || 3 ||

बृह॑स्पते॒तपु॒षाश्ने᳚वविध्य॒¦वृक॑द्वरसो॒,असु॑रस्यवी॒रान् |

यथा᳚ज॒घन्थ॑धृष॒तापु॒राचि॑¦दे॒वाज॑हि॒शत्रु॑म॒स्माक॑मिन्द्र || 4 ||

अव॑क्षिपदि॒वो,अश्मा᳚नमु॒च्चा¦येन॒शत्रुं᳚मन्दसा॒नोनि॒जूर्वाः᳚ |

तो॒कस्य॑सा॒तौतन॑यस्य॒भूरे᳚¦र॒स्माँ,अ॒र्धंकृ॑णुतादिन्द्र॒गोना᳚म् || 5 ||

प्रहिक्रतुं᳚वृ॒हथो॒यंव॑नु॒थो¦र॒ध्रस्य॑स्थो॒यज॑मानस्यचो॒दौ |

इन्द्रा᳚सोमायु॒वम॒स्माँ,अ॑विष्ट¦म॒स्मिन्‌भ॒यस्थे᳚कृणुतमुलो॒कम् || 6 || वर्ग:13

नमा᳚तम॒न्नश्र॑म॒न्नोतत᳚न्द्र॒¦न्नवो᳚चाम॒मासु॑नो॒तेति॒सोम᳚म् |

योमे᳚पृ॒णाद्‌योदद॒द्‌योनि॒बोधा॒द्¦योमा᳚सु॒न्वन्त॒मुप॒गोभि॒राय॑त् || 7 ||

सर॑स्वति॒त्वम॒स्माँ,अ॑विड्ढि¦म॒रुत्व॑तीधृष॒तीजे᳚षि॒शत्रू॑न् |

त्यंचि॒च्छर्ध᳚न्तंतविषी॒यमा᳚ण॒¦मिन्द्रो᳚हन्तिवृष॒भंशण्डि॑कानाम् || 8 ||

योनः॒सनु॑त्यउ॒तवा᳚जिघ॒त्नु¦र॑भि॒ख्याय॒तंति॑गि॒तेन॑विध्य |

बृह॑स्पत॒आयु॑धैर्जेषि॒शत्रू᳚न्¦द्रु॒हेरीष᳚न्तं॒परि॑धेहिराजन् || 9 ||

अ॒स्माके᳚भिः॒सत्व॑भिःशूर॒शूरै᳚¦र्वी॒र्या᳚कृधि॒यानि॑ते॒कर्त्वा᳚नि |

ज्योग॑भूव॒न्ननु॑धूपितासो¦ह॒त्वीतेषा॒माभ॑रानो॒वसू᳚नि || 10 ||

तंवः॒शर्धं॒मारु॑तंसुम्न॒युर्गि॒रो¦प॑ब्रुवे॒नम॑सा॒दैव्यं॒जन᳚म् |

यथा᳚र॒यिंसर्व॑वीरं॒नशा᳚महा¦,अपत्य॒साचं॒श्रुत्यं᳚दि॒वेदि॑वे || 11 ||

[31] अस्माकमिति सप्तर्चस्य सूक्तस्य शौनकोगृत्समदो विश्वेदेवाजगत्यंत्यात्रिष्टुप् | ( भेदपक्षे - आद्यायामित्रावरुणौ द्वितीयाचतुर्थीपंचमीनांविश्वेदेवाः तृतीयाया उषासानक्ता षष्ट्याद्यावापृथिवी सप्तम्याइंद्रः) |{मंडल:2, सूक्त:31}{अनुवाक:3, सूक्त:9}{अष्टक:2, अध्याय:7}
अ॒स्माकं᳚मित्रावरुणावतं॒रथ॑¦मादि॒त्यैरु॒द्रैर्वसु॑भिःसचा॒भुवा᳚ |

प्रयद्‌वयो॒नपप्त॒न्वस्म॑न॒स्परि॑¦श्रव॒स्यवो॒हृषी᳚वन्तोवन॒र्षदः॑ || 1 || वर्ग:14

अध॑स्मान॒उद॑वतासजोषसो॒¦रथं᳚देवासो,अ॒भिवि॒क्षुवा᳚ज॒युम् |

यदा॒शवः॒पद्या᳚भि॒स्तित्र॑तो॒रजः॑¦पृथि॒व्याःसानौ॒जङ्घ॑नन्तपा॒णिभिः॑ || 2 ||

उ॒तस्यन॒इन्द्रो᳚वि॒श्वच॑र्षणि¦र्दि॒वःशर्धे᳚न॒मारु॑तेनसु॒क्रतुः॑ |

अनु॒नुस्था᳚त्यवृ॒काभि॑रू॒तिभी॒¦रथं᳚म॒हेस॒नये॒वाज॑सातये || 3 ||

उ॒तस्यदे॒वोभुव॑नस्यस॒क्षणि॒¦स्त्वष्टा॒ग्नाभिः॑स॒जोषा᳚जूजुव॒द्‌रथ᳚म् |

इळा॒भगो᳚बृहद्दि॒वोतरोद॑सी¦पू॒षापुरं᳚धिर॒श्विना॒वधा॒पती᳚ || 4 ||

उ॒तत्येदे॒वीसु॒भगे᳚मिथू॒दृशो॒¦षासा॒नक्ता॒जग॑तामपी॒जुवा᳚ |

स्तु॒षेयद्‌वां᳚पृथिवि॒नव्य॑सा॒वचः॑¦स्था॒तुश्च॒वय॒स्त्रिव॑या,उप॒स्तिरे᳚ || 5 ||

उ॒तवः॒शंस॑मु॒शिजा᳚मिवश्म॒¦स्यहि॑र्बु॒ध्न्यो॒३॑(ओ॒)ऽजएक॑पादु॒त |

त्रि॒तऋ॑भु॒क्षाःस॑वि॒ताचनो᳚दधे॒¦ऽपांनपा᳚दाशु॒हेमा᳚धि॒याशमि॑ || 6 ||

ए॒तावो᳚व॒श्म्युद्य॑तायजत्रा॒,¦अत॑क्षन्ना॒यवो॒नव्य॑से॒सम् |

श्र॒व॒स्यवो॒वाजं᳚चका॒नाः¦सप्ति॒र्नरथ्यो॒,अह॑धी॒तिम॑श्याः || 7 ||

[32] अस्यमइत्यष्टर्चस्य सूक्तस्य शौनकोगृत्समदाद्याया द्यावापृथिवी द्वितीयातृतीययोरिंद्रः (त्वष्टावा) चतुर्थीपंचम्योराका षष्ठीसप्तम्योःसिनीवाली अंत्यायागुंगूसिनीवाली राकासरस्वतींद्राणीवरुणान्योजगती अंत्यास्तिस्रोनुष्टुभः |{मंडल:2, सूक्त:32}{अनुवाक:3, सूक्त:10}{अष्टक:2, अध्याय:7}
अ॒स्यमे᳚द्यावापृथिवी,ऋताय॒तो¦भू॒तम॑वि॒त्रीवच॑सः॒सिषा᳚सतः |

ययो॒रायुः॑प्रत॒रंते,इ॒दंपु॒र¦उप॑स्तुतेवसू॒युर्वां᳚म॒होद॑धे || 1 || वर्ग:15

मानो॒गुह्या॒रिप॑आ॒योरह᳚न्‌दभ॒न्¦मान॑आ॒भ्योरी᳚रधोदु॒च्छुना᳚भ्यः |

मानो॒वियौः᳚स॒ख्यावि॒द्धितस्य॑नः¦सुम्नाय॒तामन॑सा॒तत्‌त्वे᳚महे || 2 ||

अहे᳚ळता॒मन॑साश्रु॒ष्टिमाव॑ह॒¦दुहा᳚नांधे॒नुंपि॒प्युषी᳚मस॒श्चत᳚म् |

पद्या᳚भिरा॒शुंवच॑साचवा॒जिनं॒¦त्वांहि॑नोमिपुरुहूतवि॒श्वहा᳚ || 3 ||

रा॒काम॒हंसु॒हवां᳚सुष्टु॒तीहु॑वे¦शृ॒णोतु॑नःसु॒भगा॒बोध॑तु॒त्मना᳚ |

सीव्य॒त्वपः॑सू॒च्याच्छि॑द्यमानया॒¦ददा᳚तुवी॒रंश॒तदा᳚यमु॒क्थ्य᳚म् || 4 ||

यास्ते᳚राकेसुम॒तयः॑सु॒पेश॑सो॒¦याभि॒र्ददा᳚सिदा॒शुषे॒वसू᳚नि |

ताभि᳚र्नो,अ॒द्यसु॒मना᳚,उ॒पाग॑हि¦सहस्रपो॒षंसु॑भगे॒ररा᳚णा || 5 ||

सिनी᳚वालि॒पृथु॑ष्टुके॒¦यादे॒वाना॒मसि॒स्वसा᳚ | जु॒षस्व॑ह॒व्यमाहु॑तं¦प्र॒जांदे᳚विदिदिड्ढिनः || 6 ||
यासु॑बा॒हुःस्व᳚ङ्गु॒रिः¦सु॒षूमा᳚बहु॒सूव॑री | तस्यै᳚वि॒श्पत्न्यै᳚ह॒विः¦सि॑नीवा॒ल्यैजु॑होतन || 7 ||
यागु॒ङ्गूर्यासि॑नीवा॒ली¦यारा॒कायासर॑स्वती | इ॒न्द्रा॒णीम॑ह्वऊ॒तये᳚¦वरुणा॒नींस्व॒स्तये᳚ || 8 ||
[33] आतेपितरिति पंचदशर्चस्य सूक्तस्य शौनको गृत्समदोरुद्रोजगत्यंत्यात्रिष्टुप् |{मंडल:2, सूक्त:33}{अनुवाक:4, सूक्त:1}{अष्टक:2, अध्याय:7}
आते᳚पितर्मरुतांसु॒म्नमे᳚तु॒¦मानः॒सूर्य॑स्यसं॒दृशो᳚युयोथाः |

अ॒भिनो᳚वी॒रो,अर्व॑तिक्षमेत॒¦प्रजा᳚येमहिरुद्रप्र॒जाभिः॑ || 1 || वर्ग:16

त्वाद॑त्तेभीरुद्र॒शंत॑मेभिः¦श॒तंहिमा᳚,अशीयभेष॒जेभिः॑ |

व्य१॑(अ॒)स्मद्द्वेषो᳚वित॒रंव्यंहो॒¦व्यमी᳚वाश्चातयस्वा॒विषू᳚चीः || 2 ||

श्रेष्ठो᳚जा॒तस्य॑रुद्रश्रि॒यासि॑¦त॒वस्त॑मस्त॒वसां᳚वज्रबाहो |

पर्षि॑णःपा॒रमंह॑सःस्व॒स्ति¦विश्वा᳚,अ॒भी᳚ती॒रप॑सोयुयोधि || 3 ||

मात्वा᳚रुद्रचुक्रुधामा॒नमो᳚भि॒¦र्मादुष्टु॑तीवृषभ॒मासहू᳚ती |

उन्नो᳚वी॒राँ,अ॑र्पयभेष॒जेभि॑¦र्भि॒षक्त॑मंत्वाभि॒षजां᳚शृणोमि || 4 ||

हवी᳚मभि॒र्हव॑ते॒योह॒विर्भि॒¦रव॒स्तोमे᳚भीरु॒द्रंदि॑षीय |

ऋ॒दू॒दरः॑सु॒हवो॒मानो᳚,अ॒स्यै¦ब॒भ्रुःसु॒शिप्रो᳚रीरधन्म॒नायै᳚ || 5 ||

उन्मा᳚ममन्दवृष॒भोम॒रुत्वा॒न्¦त्वक्षी᳚यसा॒वय॑सा॒नाध॑मानम् |

घृणी᳚वच्छा॒याम॑र॒पा,अ॑शी॒या¦ऽऽवि॑वासेयंरु॒द्रस्य॑सु॒म्नम् || 6 || वर्ग:17

क्व१॑(अ॒)स्यते᳚रुद्रमृळ॒याकु॒¦र्हस्तो॒यो,अस्ति॑भेष॒जोजला᳚षः |

अ॒प॒भ॒र्तारप॑सो॒दैव्य॑स्या॒¦भीनुमा᳚वृषभचक्षमीथाः || 7 ||

प्रब॒भ्रवे᳚वृष॒भाय॑श्विती॒चे¦म॒होम॒हींसु॑ष्टु॒तिमी᳚रयामि |

न॒म॒स्याक᳚ल्मली॒किनं॒नमो᳚भि¦र्गृणी॒मसि॑त्वे॒षंरु॒द्रस्य॒नाम॑ || 8 ||

स्थि॒रेभि॒रङ्गैः᳚पुरु॒रूप॑उ॒ग्रो¦ब॒भ्रुःशु॒क्रेभिः॑पिपिशे॒हिर᳚ण्यैः |

ईशा᳚नाद॒स्यभुव॑नस्य॒भूरे॒¦र्नवा,उ॑योषद्रु॒द्राद॑सु॒र्य᳚म् || 9 ||

अर्ह᳚न्‌बिभर्षि॒साय॑कानि॒धन्वा¦र्ह᳚न्‌नि॒ष्कंय॑ज॒तंवि॒श्वरू᳚पम् |

अर्ह᳚न्नि॒दंद॑यसे॒विश्व॒मभ्वं॒¦नवा,ओजी᳚योरुद्र॒त्वद॑स्ति || 10 ||

स्तु॒हिश्रु॒तंग॑र्त॒सदं॒युवा᳚नं¦मृ॒गंनभी॒ममु॑पह॒त्नुमु॒ग्रम् |

मृ॒ळाज॑रि॒त्रेरु॑द्र॒स्तवा᳚नो॒¦ऽन्यंते᳚,अ॒स्मन्निव॑पन्तु॒सेनाः᳚ || 11 || वर्ग:18

कु॒मा॒रश्चि॑त्‌पि॒तरं॒वन्द॑मानं॒¦प्रति॑नानामरुद्रोप॒यन्त᳚म् |

भूरे᳚र्दा॒तारं॒सत्प॑तिंगृणीषे¦स्तु॒तस्त्वंभे᳚ष॒जारा᳚स्य॒स्मे || 12 ||

यावो᳚भेष॒जाम॑रुतः॒शुची᳚नि॒¦याशंत॑मावृषणो॒याम॑यो॒भु |

यानि॒मनु॒रवृ॑णीतापि॒तान॒¦स्ताशंच॒योश्च॑रु॒द्रस्य॑वश्मि || 13 ||

परि॑णोहे॒तीरु॒द्रस्य॑वृज्याः॒¦परि॑त्वे॒षस्य॑दुर्म॒तिर्म॒हीगा᳚त् |

अव॑स्थि॒राम॒घव॑द्भ्यस्तनुष्व॒¦मीढ्व॑स्तो॒काय॒तन॑यायमृळ || 14 ||

ए॒वाब॑भ्रोवृषभचेकितान॒¦यथा᳚देव॒नहृ॑णी॒षेनहंसि॑ |

ह॒व॒न॒श्रुन्नो᳚रुद्रे॒हबो᳚धि¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 15 ||

[34] धारावराइति पंचदशर्चस्य सूक्तस्यशौनको गृत्समदोमरुतोजगत्यंत्यात्रिष्टुप् |{मंडल:2, सूक्त:34}{अनुवाक:4, सूक्त:2}{अष्टक:2, अध्याय:7}
धा॒रा॒व॒राम॒रुतो᳚धृ॒ष्ण्वो᳚जसो¦मृ॒गानभी॒मास्तवि॑षीभिर॒र्चिनः॑ |

अ॒ग्नयो॒नशु॑शुचा॒ना,ऋ॑जी॒षिणो॒¦भृमिं॒धम᳚न्तो॒,अप॒गा,अ॑वृण्वत || 1 || वर्ग:19

द्यावो॒नस्तृभि॑श्चितयन्तखा॒दिनो॒¦व्य१॑(अ॒)भ्रिया॒नद्यु॑तयन्तवृ॒ष्टयः॑ |

रु॒द्रोयद्‌वो᳚मरुतोरुक्मवक्षसो॒¦वृषाज॑नि॒पृश्न्याः᳚शु॒क्रऊध॑नि || 2 ||

उ॒क्षन्ते॒,अश्वाँ॒,अत्याँ᳚,इवा॒जिषु॑¦न॒दस्य॒कर्णै᳚स्तुरयन्तआ॒शुभिः॑ |

हिर᳚ण्यशिप्रामरुतो॒दवि॑ध्वतः¦पृ॒क्षंया᳚थ॒पृष॑तीभिःसमन्यवः || 3 ||

पृ॒क्षेताविश्वा॒भुव॑नाववक्षिरे¦मि॒त्राय॑वा॒सद॒माजी॒रदा᳚नवः |

पृष॑दश्वासो,अनव॒भ्ररा᳚धस¦ऋजि॒प्यासो॒नव॒युने᳚षुधू॒र्षदः॑ || 4 ||

इन्ध᳚न्वभिर्धे॒नुभी᳚र॒प्शदू᳚धभि¦रध्व॒स्मभिः॑प॒थिभि॑र्भ्राजदृष्टयः |

आहं॒सासो॒नस्वस॑राणिगन्तन॒¦मधो॒र्मदा᳚यमरुतःसमन्यवः || 5 ||

आनो॒ब्रह्मा᳚णिमरुतःसमन्यवो¦न॒रांनशंसः॒सव॑नानिगन्तन |

अश्वा᳚मिवपिप्यतधे॒नुमूध॑नि॒¦कर्ता॒धियं᳚जरि॒त्रेवाज॑पेशसम् || 6 || वर्ग:20

तंनो᳚दातमरुतोवा॒जिनं॒रथ॑¦आपा॒नंब्रह्म॑चि॒तय॑द्‌दि॒वेदि॑वे |

इषं᳚स्तो॒तृभ्यो᳚वृ॒जने᳚षुका॒रवे᳚¦स॒निंमे॒धामरि॑ष्टंदु॒ष्टरं॒सहः॑ || 7 ||

यद्‌यु॒ञ्जते᳚म॒रुतो᳚रु॒क्मव॑क्ष॒सो¦ऽश्वा॒न्‌रथे᳚षु॒भग॒आसु॒दान॑वः |

धे॒नुर्नशिश्वे॒स्वस॑रेषुपिन्वते॒¦जना᳚यरा॒तह॑विषेम॒हीमिष᳚म् || 8 ||

योनो᳚मरुतोवृ॒कता᳚ति॒मर्त्यो᳚¦रि॒पुर्द॒धेव॑सवो॒रक्ष॑तारि॒षः |

व॒र्तय॑त॒तपु॑षाच॒क्रिया॒भित¦मव॑रुद्रा,अ॒शसो᳚हन्तना॒वधः॑ || 9 ||

चि॒त्रंतद्‌वो᳚मरुतो॒याम॑चेकिते॒¦पृश्न्या॒यदूध॒रप्या॒पयो᳚दु॒हुः |

यद्‌वा᳚नि॒देनव॑मानस्यरुद्रिया¦स्त्रि॒तंजरा᳚यजुर॒ताम॑दाभ्याः || 10 ||

तान्‌वो᳚म॒होम॒रुत॑एव॒याव्नो॒¦विष्णो᳚रे॒षस्य॑प्रभृ॒थेह॑वामहे |

हिर᳚ण्यवर्णान्‌ककु॒हान्‌य॒तस्रु॑चो¦ब्रह्म॒ण्यन्तः॒शंस्यं॒राध॑ईमहे || 11 || वर्ग:21

तेदश॑ग्वाःप्रथ॒माय॒ज्ञमू᳚हिरे॒¦तेनो᳚हिन्वन्तू॒षसो॒व्यु॑ष्टिषु |

उ॒षानरा॒मीर॑रु॒णैरपो᳚र्णुते¦म॒होज्योति॑षाशुच॒तागो,अ᳚र्णसा || 12 ||

तेक्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी᳚¦रु॒द्रा,ऋ॒तस्य॒सद॑नेषुवावृधुः |

नि॒मेघ॑माना॒,अत्ये᳚न॒पाज॑सा¦सुश्च॒न्द्रंवर्णं᳚दधिरेसु॒पेश॑सम् || 13 ||

ताँ,इ॑या॒नोमहि॒वरू᳚थमू॒तय॒¦उप॒घेदे॒नानम॑सागृणीमसि |

त्रि॒तोनयान्‌पञ्च॒होतॄ᳚न॒भिष्ट॑य¦आव॒वर्त॒दव॑राञ्च॒क्रियाव॑से || 14 ||

यया᳚र॒ध्रंपा॒रय॒थात्यंहो॒¦यया᳚नि॒दोमु॒ञ्चथ॑वन्दि॒तार᳚म् |

अ॒र्वाची॒साम॑रुतो॒याव॑ऊ॒ति¦रोषुवा॒श्रेव॑सुम॒तिर्जि॑गातु || 15 ||

[35] उपेमिति पंचदशर्चस्य सूक्तस्य शौनको गृत्समदोपांनपात्त्रिष्टुप् |{मंडल:2, सूक्त:35}{अनुवाक:4, सूक्त:3}{अष्टक:2, अध्याय:7}
उपे᳚मसृक्षिवाज॒युर्व॑च॒स्यां¦चनो᳚दधीतना॒द्योगिरो᳚मे |

अ॒पांनपा᳚दाशु॒हेमा᳚कु॒वित्‌स¦सु॒पेश॑सस्करति॒जोषि॑ष॒द्धि || 1 || वर्ग:22

इ॒मंस्व॑स्मैहृ॒दआसुत॑ष्टं॒¦मन्त्रं᳚वोचेमकु॒विद॑स्य॒वेद॑त् |

अ॒पांनपा᳚दसु॒र्य॑स्यम॒ह्ना¦विश्वा᳚न्य॒र्योभुव॑नाजजान || 2 ||

सम॒न्यायन्त्युप॑यन्त्य॒न्याः¦स॑मा॒नमू॒र्वंन॒द्यः॑पृणन्ति |

तमू॒शुचिं॒शुच॑योदीदि॒वांस॑¦म॒पांनपा᳚तं॒परि॑तस्थु॒रापः॑ || 3 ||

तमस्मे᳚रायुव॒तयो॒युवा᳚नं¦मर्मृ॒ज्यमा᳚नाः॒परि॑य॒न्त्यापः॑ |

सशु॒क्रेभिः॒शिक्व॑भीरे॒वद॒स्मे¦दी॒दाया᳚नि॒ध्मोघृ॒तनि᳚र्णिग॒प्सु || 4 ||

अ॒स्मैति॒स्रो,अ᳚व्य॒थ्याय॒नारी᳚¦र्दे॒वाय॑दे॒वीर्दि॑धिष॒न्त्यन्न᳚म् |

कृता᳚,इ॒वोप॒हिप्र॑स॒र्स्रे,अ॒प्सु¦सपी॒यूषं᳚धयतिपूर्व॒सूना᳚म् || 5 ||

अश्व॒स्यात्र॒जनि॑मा॒स्यच॒स्व॑¦र्द्रु॒होरि॒षःस॒म्पृचः॑पाहिसू॒रीन् |

आ॒मासु॑पू॒र्षुप॒रो,अ॑प्रमृ॒ष्यं¦नारा᳚तयो॒विन॑श॒न्नानृ॑तानि || 6 || वर्ग:23

स्वआदमे᳚सु॒दुघा॒यस्य॑धे॒नुः¦स्व॒धांपी᳚पायसु॒भ्वन्न॑मत्ति |

सो,अ॒पांनपा᳚दू॒र्जय᳚न्न॒प्स्व१॑(अ॒)न्त¦र्व॑सु॒देया᳚यविध॒तेविभा᳚ति || 7 ||

यो,अ॒प्स्वाशुचि॑ना॒दैव्ये᳚न¦ऋ॒तावाज॑स्रउर्वि॒यावि॒भाति॑ |

व॒या,इद॒न्याभुव॑नान्यस्य॒¦प्रजा᳚यन्तेवी॒रुध॑श्चप्र॒जाभिः॑ || 8 ||

अ॒पांनपा॒दाह्यस्था᳚दु॒पस्थं᳚¦जि॒ह्माना᳚मू॒र्ध्वोवि॒द्युतं॒वसा᳚नः |

तस्य॒ज्येष्ठं᳚महि॒मानं॒वह᳚न्ती॒¦र्हिर᳚ण्यवर्णाः॒परि॑यन्तिय॒ह्वीः || 9 ||

हिर᳚ण्यरूपः॒सहिर᳚ण्यसंदृग॒पां¦नपा॒त्‌सेदु॒हिर᳚ण्यवर्णः |

हि॒र॒ण्यया॒त्‌परि॒योने᳚र्नि॒षद्या᳚¦हिरण्य॒दाद॑द॒त्यन्न॑मस्मै || 10 ||

तद॒स्यानी᳚कमु॒तचारु॒नामा᳚¦पी॒च्यं᳚वर्धते॒नप्तु॑र॒पाम् |

यमि॒न्धते᳚युव॒तयः॒समि॒त्था¦हिर᳚ण्यवर्णंघृ॒तमन्न॑मस्य || 11 || वर्ग:24

अ॒स्मैब॑हू॒नाम॑व॒माय॒सख्ये᳚¦य॒ज्ञैर्वि॑धेम॒नम॑साह॒विर्भिः॑ |

संसानु॒मार्ज्मि॒दिधि॑षामि॒बिल्मै॒¦र्दधा॒म्यन्नैः॒परि॑वन्दऋ॒ग्भिः || 12 ||

सईं॒वृषा᳚जनय॒त्तासु॒गर्भं॒¦सईं॒शिशु॑र्धयति॒तंरि॑हन्ति |

सो,अ॒पांनपा॒दन॑भिम्लातवर्णो॒¦ऽन्यस्ये᳚वे॒हत॒न्वा᳚विवेष || 13 ||

अ॒स्मिन्‌प॒देप॑र॒मेत॑स्थि॒वांस॑¦मध्व॒स्मभि᳚र्वि॒श्वहा᳚दीदि॒वांस᳚म् |

आपो॒नप्त्रे᳚घृ॒तमन्नं॒वह᳚न्तीः¦स्व॒यमत्कैः॒परि॑दीयन्तिय॒ह्वीः || 14 ||

अयां᳚समग्नेसुक्षि॒तिंजना॒या¦यां᳚समुम॒घव॑द्भ्यःसुवृ॒क्तिम् |

विश्वं॒तद्‌भ॒द्रंयदव᳚न्तिदे॒वा¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 15 ||

[36] तुभ्यमिति षडृचस्य सूक्तस्य शौनकोगृत्समदः इंद्रोमरुतस्त्वष्टाग्निरिंद्रोमित्रावरुणाविति क्रमेणदेवताजगती | (एताऋतुदेवताः) | १ इतः षटृतुदेवताः{मंडल:2, सूक्त:36}{अनुवाक:4, सूक्त:4}{अष्टक:2, अध्याय:7}
तुभ्यं᳚हिन्वा॒नोव॑सिष्ट॒गा,अ॒पो¦ऽधु॑क्षन्‌त्सी॒मवि॑भि॒रद्रि॑भि॒र्नरः॑ |

पिबे᳚न्द्र॒स्वाहा॒प्रहु॑तं॒वष॑ट्कृतं¦हो॒त्रादासोमं᳚प्रथ॒मोयईशि॑षे || 1 || वर्ग:25

य॒ज्ञैःसम्मि॑श्लाः॒पृष॑तीभिरृ॒ष्टिभि॒¦र्याम᳚ञ्छु॒भ्रासो᳚,अ॒ञ्जिषु॑प्रि॒या,उ॒त |

आ॒सद्या᳚ब॒र्हिर्भ॑रतस्यसूनवः¦पो॒त्रादासोमं᳚पिबतादिवोनरः || 2 ||

अ॒मेव॑नःसुहवा॒,आहिगन्त॑न॒¦निब॒र्हिषि॑सदतना॒रणि॑ष्टन |

अथा᳚मन्दस्वजुजुषा॒णो,अन्ध॑स॒¦स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिःसु॒मद्ग॑णः || 3 ||

आव॑क्षिदे॒वाँ,इ॒हवि॑प्र॒यक्षि॑चो॒¦शन्‌हो᳚त॒र्निष॑दा॒योनि॑षुत्रि॒षु |

प्रति॑वीहि॒प्रस्थि॑तंसो॒म्यंमधु॒¦पिबाग्नी᳚ध्रा॒त्तव॑भा॒गस्य॑तृप्णुहि || 4 ||

ए॒षस्यते᳚त॒न्वो᳚नृम्ण॒वर्ध॑नः॒¦सह॒ओजः॑प्र॒दिवि॑बा॒ह्वोर्हि॒तः |

तुभ्यं᳚सु॒तोम॑घव॒न्‌तुभ्य॒माभृ॑त॒¦स्त्वम॑स्य॒ब्राह्म॑णा॒दातृ॒पत्‌पि॑ब || 5 ||

जु॒षेथां᳚य॒ज्ञंबोध॑तं॒हव॑स्यमे¦स॒त्तोहोता᳚नि॒विदः॑पू॒र्व्या,अनु॑ |

अच्छा॒राजा᳚ना॒नम॑एत्या॒वृतं᳚¦प्रशा॒स्त्रादापि॑बतंसो॒म्यंमधु॑ || 6 ||

[37] मन्दस्वेतिषडृचस्य सूक्तस्य शौनकोगृत्समदः आद्यानांचतसृणां द्रविणोदाः पंचम्याआश्विनौ षष्ठ्या अग्निर्जगती |{मंडल:2, सूक्त:37}{अनुवाक:4, सूक्त:5}{अष्टक:2, अध्याय:8}
मन्द॑स्वहो॒त्रादनु॒जोष॒मन्ध॒सो¦ऽध्व᳚र्यवः॒सपू॒र्णांव॑ष्ट्या॒सिच᳚म् |

तस्मा᳚,ए॒तंभ॑रततद्व॒शोद॒दि¦र्हो॒त्रात्‌सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॑ || 1 || वर्ग:1

यमु॒पूर्व॒महु॑वे॒तमि॒दंहु॑वे॒¦सेदु॒हव्यो᳚द॒दिर्योनाम॒पत्य॑ते |

अ॒ध्व॒र्युभिः॒प्रस्थि॑तंसो॒म्यंमधु॑¦पो॒त्रात्‌सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॑ || 2 ||

मेद्य᳚न्तुते॒वह्न॑यो॒येभि॒रीय॒से¦ऽरि॑षण्यन्‌वीळयस्वावनस्पते |

आ॒यूया᳚धृष्णो,अभि॒गूर्या॒त्वं¦ने॒ष्ट्रात्‌सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॑ || 3 ||

अपा᳚द्धो॒त्रादु॒तपो॒त्राद॑मत्तो॒¦तने॒ष्ट्राद॑जुषत॒प्रयो᳚हि॒तम् |

तु॒रीयं॒पात्र॒ममृ॑क्त॒मम॑र्त्यं¦द्रविणो॒दाःपि॑बतुद्राविणोद॒सः || 4 ||

अ॒र्वाञ्च॑म॒द्यय॒य्यं᳚नृ॒वाह॑णं॒¦रथं᳚युञ्जाथामि॒हवां᳚वि॒मोच॑नम् |

पृ॒ङ्क्तंह॒वींषि॒मधु॒नाहिकं᳚ग॒त¦मथा॒सोमं᳚पिबतंवाजिनीवसू || 5 ||

जोष्य॑ग्नेस॒मिधं॒जोष्याहु॑तिं॒¦जोषि॒ब्रह्म॒जन्यं॒जोषि॑सुष्टु॒तिम् |

विश्वे᳚भि॒र्विश्वाँ᳚,ऋ॒तुना᳚वसोम॒ह¦उ॒शन्‌दे॒वाँ,उ॑श॒तःपा᳚ययाह॒विः || 6 ||

[38] उदुष्यइत्येकादशर्चस्य सूक्तस्य शौनकोगृत्समदः सवितात्रिष्टुप् |{मंडल:2, सूक्त:38}{अनुवाक:4, सूक्त:6}{अष्टक:2, अध्याय:8}
उदु॒ष्यदे॒वःस॑वि॒तास॒वाय॑¦शश्वत्त॒मंतद॑पा॒वह्नि॑रस्थात् |

नू॒नंदे॒वेभ्यो॒विहिधाति॒रत्न॒¦मथाभ॑जद्‌वी॒तिहो᳚त्रंस्व॒स्तौ || 1 || वर्ग:2

विश्व॑स्य॒हिश्रु॒ष्टये᳚दे॒वऊ॒र्ध्वः¦प्रबा॒हवा᳚पृ॒थुपा᳚णिः॒सिस॑र्ति |

आप॑श्चिदस्यव्र॒तआनिमृ॑ग्रा¦,अ॒यंचि॒द्‌वातो᳚रमते॒परि॑ज्मन् || 2 ||

आ॒शुभि॑श्चि॒द्यान्‌विमु॑चातिनू॒न¦मरी᳚रम॒दत॑मानंचि॒देतोः᳚ |

अ॒ह्यर्षू᳚णांचि॒न्न्य॑याँ,अवि॒ष्या¦मनु᳚व्र॒तंस॑वि॒तुर्मोक्यागा᳚त् || 3 ||

पुनः॒सम᳚व्य॒द्‌वित॑तं॒वय᳚न्ती¦म॒ध्याकर्तो॒र्न्य॑धा॒च्छक्म॒धीरः॑ |

उत्‌सं॒हाया᳚स्था॒द्‌व्यृ१॑(ऋ॒)तूँर॑दर्धर॒¦रम॑तिःसवि॒तादे॒वआगा᳚त् || 4 ||

नानौकां᳚सि॒दुर्यो॒विश्व॒मायु॒¦र्विति॑ष्ठतेप्रभ॒वःशोको᳚,अ॒ग्नेः |

ज्येष्ठं᳚मा॒तासू॒नवे᳚भा॒गमाधा॒¦दन्व॑स्य॒केत॑मिषि॒तंस॑वि॒त्रा || 5 ||

स॒माव॑वर्ति॒विष्ठि॑तोजिगी॒षु¦र्विश्वे᳚षां॒काम॒श्चर॑ताम॒माभू᳚त् |

शश्वाँ॒,अपो॒विकृ॑तंहि॒त्व्यागा॒¦दनु᳚व्र॒तंस॑वि॒तुर्दैव्य॑स्य || 6 || वर्ग:3

त्वया᳚हि॒तमप्य॑म॒प्सुभा॒गं¦धन्वान्‌वामृ॑ग॒यसो॒वित॑स्थुः |

वना᳚नि॒विभ्यो॒नकि॑रस्य॒तानि᳚¦व्र॒तादे॒वस्य॑सवि॒तुर्मि॑नन्ति || 7 ||

या॒द्रा॒ध्य१॑(अं॒)वरु॑णो॒योनि॒मप्य॒¦मनि॑शितंनि॒मिषि॒जर्भु॑राणः |

विश्वो᳚मार्ता॒ण्डोव्र॒जमाप॒शुर्गा᳚त्¦स्थ॒शोजन्मा᳚निसवि॒ताव्याकः॑ || 8 ||

नयस्येन्द्रो॒वरु॑णो॒नमि॒त्रो¦व्र॒तम᳚र्य॒मानमि॒नन्ति॑रु॒द्रः |

नारा᳚तय॒स्तमि॒दंस्व॒स्ति¦हु॒वेदे॒वंस॑वि॒तारं॒नमो᳚भिः || 9 ||

भगं॒धियं᳚वा॒जय᳚न्तः॒पुरं᳚धिं॒¦नरा॒शंसो॒ग्नास्पति᳚र्नो,अव्याः |

आ॒येवा॒मस्य॑संग॒थेर॑यी॒णां¦प्रि॒यादे॒वस्य॑सवि॒तुःस्या᳚म || 10 ||

अ॒स्मभ्यं॒तद्दि॒वो,अ॒द्भ्यःपृ॑थि॒व्या¦स्त्वया᳚द॒त्तंकाम्यं॒राध॒आगा᳚त् |

शंयत्‌स्तो॒तृभ्य॑आ॒पये॒भवा᳚¦त्युरु॒शंसा᳚यसवितर्जरि॒त्रे || 11 ||

[39] ग्रावाणेवेत्यष्टर्चस्य सूक्तस्य शौनको गृत्समदोश्विनौत्रिष्टुप्{मंडल:2, सूक्त:39}{अनुवाक:4, सूक्त:7}{अष्टक:2, अध्याय:8}
ग्रावा᳚णेव॒तदिदर्थं᳚जरेथे॒¦गृध्रे᳚ववृ॒क्षंनि॑धि॒मन्त॒मच्छ॑ |

ब्र॒ह्माणे᳚ववि॒दथ॑उक्थ॒शासा᳚¦दू॒तेव॒हव्या॒जन्या᳚पुरु॒त्रा || 1 || वर्ग:4

प्रा॒त॒र्यावा᳚णार॒थ्ये᳚ववी॒रा¦जेव॑य॒मावर॒मास॑चेथे |

मेने᳚,इवत॒न्वा॒३॑(आ॒)शुम्भ॑माने॒¦दम्प॑तीवक्रतु॒विदा॒जने᳚षु || 2 ||

शृङ्गे᳚वनःप्रथ॒माग᳚न्तम॒र्वाक्¦छ॒फावि॑व॒जर्भु॑राणा॒तरो᳚भिः |

च॒क्र॒वा॒केव॒प्रति॒वस्तो᳚रुस्रा॒¦र्वाञ्चा᳚यातंर॒थ्ये᳚वशक्रा || 3 ||

ना॒वेव॑नःपारयतंयु॒गेव॒¦नभ्ये᳚वनउप॒धीव॑प्र॒धीव॑ |

श्वाने᳚वनो॒,अरि॑षण्यात॒नूनां॒¦खृग॑लेववि॒स्रसः॑पातम॒स्मान् || 4 ||

वाते᳚वाजु॒र्यान॒द्ये᳚वरी॒ति¦र॒क्षी,इ॑व॒चक्षु॒षाया᳚तम॒र्वाक् |

हस्ता᳚विवत॒न्वे॒३॑(ए॒)शम्भ॑विष्ठा॒¦पादे᳚वनोनयतं॒वस्यो॒,अच्छ॑ || 5 ||

ओष्ठा᳚विव॒मध्वा॒स्नेवद᳚न्ता॒¦स्तना᳚विवपिप्यतंजी॒वसे᳚नः |

नासे᳚वनस्त॒न्वो᳚रक्षि॒तारा॒¦कर्णा᳚विवसु॒श्रुता᳚भूतम॒स्मे || 6 || वर्ग:5

हस्ते᳚वश॒क्तिम॒भिसं᳚द॒दीनः॒,¦क्षामे᳚वनः॒सम॑जतं॒रजां᳚सि |

इ॒मागिरो᳚,अश्विनायुष्म॒यन्तीः॒,¦क्ष्णोत्रे᳚णेव॒स्वधि॑तिं॒संशि॑शीतम् || 7 ||

ए॒तानि॑वामश्विना॒वर्ध॑नानि॒¦ब्रह्म॒स्तोमं᳚गृत्सम॒दासो᳚,अक्रन् |

तानि॑नराजुजुषा॒णोप॑यातं¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 8 ||

[40] सोमापूषणेतिपडृचस्य सूक्तस्य शौनकोगृत्समदःसोमापूषणौ अंत्यायाःसोमपूषादित्यास्त्रिष्टुप् |{मंडल:2, सूक्त:40}{अनुवाक:4, सूक्त:8}{अष्टक:2, अध्याय:8}
सोमा᳚पूषणा॒जन॑नारयी॒णां¦जन॑नादि॒वोजन॑नापृथि॒व्याः |

जा॒तौविश्व॑स्य॒भुव॑नस्यगो॒पौ¦दे॒वा,अ॑कृण्वन्न॒मृत॑स्य॒नाभि᳚म् || 1 || वर्ग:6

इ॒मौदे॒वौजाय॑मानौजुषन्ते॒¦मौतमां᳚सिगूहता॒मजु॑ष्टा |

आ॒भ्यामिन्द्रः॑प॒क्वमा॒मास्व॒न्तः¦सो᳚मापू॒षभ्यां᳚जनदु॒स्रिया᳚सु || 2 ||

सोमा᳚पूषणा॒रज॑सोवि॒मानं᳚¦स॒प्तच॑क्रं॒रथ॒मवि॑श्वमिन्वम् |

वि॒षू॒वृतं॒मन॑सायु॒ज्यमा᳚नं॒¦तंजि᳚न्वथोवृषणा॒पञ्च॑रश्मिम् || 3 ||

दि॒व्य१॑(अ॒)न्यःसद॑नंच॒क्रउ॒च्चा¦पृ॑थि॒व्याम॒न्यो,अध्य॒न्तरि॑क्षे |

ताव॒स्मभ्यं᳚पुरु॒वारं᳚पुरु॒क्षुं¦रा॒यस्पोषं॒विष्य॑तां॒नाभि॑म॒स्मे || 4 ||

विश्वा᳚न्य॒न्योभुव॑नाज॒जान॒¦विश्व॑म॒न्यो,अ॑भि॒चक्षा᳚णएति |

सोमा᳚पूषणा॒वव॑तं॒धियं᳚मे¦यु॒वाभ्यां॒विश्वाः॒पृत॑नाजयेम || 5 ||

धियं᳚पू॒षाजि᳚न्वतुविश्वमि॒न्वो¦र॒यिंसोमो᳚रयि॒पति॑र्दधातु |

अव॑तुदे॒व्यदि॑तिरन॒र्वा¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 6 ||

[41] वायोइत्येकविंशत्यृचस्य सूक्तस्य शौनकोगृत्समदः आद्ययोर्द्वयोर्वायुस्तृतीयाया इंद्रवायू चतुर्थ्यादितिसृणांमित्रावरुणौ सप्तम्यादितिसृणामश्विनौ दशम्यादितिसृणाइंद्रः त्रयोदश्यादितिसृणांविश्वेदेवाः षोडश्यादितिसृणांसरस्वती अंत्यानांतिसृणांद्यावापृथिवी (हविर्धानावा) गायत्री अंबितमइतिद्वेअनुष्टुभौ इमाब्रह्मेतिबृहती |{मंडल:2, सूक्त:41}{अनुवाक:4, सूक्त:9}{अष्टक:2, अध्याय:8}
वायो॒येते᳚सह॒स्रिणो॒¦रथा᳚स॒स्तेभि॒राग॑हि | नि॒युत्वा॒न्‌त्सोम॑पीतये || 1 || वर्ग:7
नि॒युत्वा᳚न्‌वाय॒वाग॑ह्य॒¦यंशु॒क्रो,अ॑यामिते | गन्ता᳚सिसुन्व॒तोगृ॒हम् || 2 ||
शु॒क्रस्या॒द्यगवा᳚शिर॒¦इन्द्र॑वायूनि॒युत्व॑तः | आया᳚तं॒पिब॑तंनरा || 3 ||
अ॒यंवां᳚मित्रावरुणा¦सु॒तःसोम॑ऋतावृधा | ममेदि॒हश्रु॑तं॒हव᳚म् || 4 ||
राजा᳚ना॒वन॑भिद्रुहा¦ध्रु॒वेसद॑स्युत्त॒मे | स॒हस्र॑स्थूणआसाते || 5 ||
तास॒म्राजा᳚घृ॒तासु॑ती¦,आदि॒त्यादानु॑न॒स्पती᳚ | सचे᳚ते॒,अन॑वह्वरम् || 6 || वर्ग:8
गोम॑दू॒षुना᳚स॒त्या¦श्वा᳚वद्‌यातमश्विना | व॒र्तीरु॑द्रानृ॒पाय्य᳚म् || 7 ||
नयत्‌परो॒नान्त॑र¦आद॒धर्ष॑द्‌वृषण्वसू | दुः॒शंसो॒मर्त्यो᳚रि॒पुः || 8 ||
तान॒आवो᳚ळ्हमश्विना¦र॒यिंपि॒शङ्ग॑संदृशम् | धिष्ण्या᳚वरिवो॒विद᳚म् || 9 ||
इन्द्रो᳚,अ॒ङ्गम॒हद्‌भ॒य¦म॒भीषदप॑चुच्यवत् | सहिस्थि॒रोविच॑र्षणिः || 10 ||
इन्द्र॑श्चमृ॒ळया᳚तिनो॒¦ननः॑प॒श्चाद॒घंन॑शत् | भ॒द्रंभ॑वातिनःपु॒रः || 11 || वर्ग:9
इन्द्र॒आशा᳚भ्य॒स्परि॒¦सर्वा᳚भ्यो॒,अभ॑यंकरत् | जेता॒शत्रू॒न्‌विच॑र्षणिः || 12 ||
विश्वे᳚देवास॒आग॑त¦शृणु॒ताम॑इ॒मंहव᳚म् | एदंब॒र्हिर्निषी᳚दत || 13 ||
ती॒व्रोवो॒मधु॑माँ,अ॒यं¦शु॒नहो᳚त्रेषुमत्स॒रः | ए॒तंपि॑बत॒काम्य᳚म् || 14 ||
इन्द्र॑ज्येष्ठा॒मरु॑द्गणा॒¦देवा᳚सः॒पूष॑रातयः | विश्वे॒मम॑श्रुता॒हव᳚म् || 15 ||
अम्बि॑तमे॒नदी᳚तमे॒¦देवि॑तमे॒सर॑स्वति | अ॒प्र॒श॒स्ता,इ॑वस्मसि॒¦प्रश॑स्तिमम्बनस्कृधि || 16 || वर्ग:10
त्वेविश्वा᳚सरस्वति¦श्रि॒तायूं᳚षिदे॒व्याम् | शु॒नहो᳚त्रेषुमत्स्व¦प्र॒जांदे᳚विदिदिड्ढिनः || 17 ||
इ॒माब्रह्म॑सरस्वति¦जु॒षस्व॑वाजिनीवति |

याते॒मन्म॑गृत्सम॒दा,ऋ॑तावरि¦प्रि॒यादे॒वेषु॒जुह्व॑ति || 18 ||

प्रेतां᳚य॒ज्ञस्य॑श॒म्भुवा᳚¦यु॒वामिदावृ॑णीमहे | अ॒ग्निंच॑हव्य॒वाह॑नम् || 19 ||
द्यावा᳚नःपृथि॒वी,इ॒मं¦सि॒ध्रम॒द्यदि॑वि॒स्पृश᳚म् | य॒ज्ञंदे॒वेषु॑यच्छताम् || 20 ||
आवा᳚मु॒पस्थ॑मद्रुहा¦दे॒वाःसी᳚दन्तुय॒ज्ञियाः᳚ | इ॒हाद्यसोम॑पीतये || 21 ||
[42] कनिक्रददिति तृचस्य सूक्तस्य शौनकोगृत्समदःशकुंतस्त्रिष्टुप् |{मंडल:2, सूक्त:42}{अनुवाक:4, सूक्त:10}{अष्टक:2, अध्याय:8}
कनि॑क्रदज्ज॒नुषं᳚प्रब्रुवा॒ण¦इय॑र्ति॒वाच॑मरि॒तेव॒नाव᳚म् |

सु॒म॒ङ्गल॑श्चशकुने॒भवा᳚सि॒¦मात्वा॒काचि॑दभि॒भाविश्व्या᳚विदत् || 1 || वर्ग:11

मात्वा᳚श्ये॒नउद्‌व॑धी॒न्मासु॑प॒र्णो¦मात्वा᳚विद॒दिषु॑मान्‌वी॒रो,अस्ता᳚ |

पित्र्या॒मनु॑प्र॒दिशं॒कनि॑क्रदत्¦सुम॒ङ्गलो᳚भद्रवा॒दीव॑दे॒ह || 2 ||

अव॑क्रन्ददक्षिण॒तोगृ॒हाणां᳚¦सुम॒ङ्गलो᳚भद्रवा॒दीश॑कुन्ते |

मानः॑स्ते॒नई᳚शत॒माघशं᳚सो¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 3 ||

[43] प्रदक्षिणिदिति तृचस्य सूक्तस्य शौनकोगृत्समदः शकुंतोजगती द्वितीयातिशक्वरी अष्टिर्वा |{मंडल:2, सूक्त:43}{अनुवाक:4, सूक्त:11}{अष्टक:2, अध्याय:8}
प्र॒द॒क्षि॒णिद॒भिगृ॑णन्तिका॒रवो॒¦वयो॒वद᳚न्तऋतु॒थाश॒कुन्त॑यः |

उ॒भेवाचौ᳚वदतिसाम॒गा,इ॑व¦गाय॒त्रंच॒त्रैष्टु॑भं॒चानु॑राजति || 1 || वर्ग:12

उ॒द्गा॒तेव॑शकुने॒साम॑गायसि¦ब्रह्मपु॒त्रइ॑व॒सव॑नेषुशंससि |

वृषे᳚ववा॒जीशिशु॑मतीर॒पीत्या᳚¦स॒र्वतो᳚नःशकुनेभ॒द्रमाव॑द¦वि॒श्वतो᳚नःशकुने॒पुण्य॒माव॑द || 2 ||

आ॒वदँ॒स्त्वंश॑कुनेभ॒द्रमाव॑द¦तू॒ष्णीमासी᳚नःसुम॒तिंचि॑किद्धिनः |

यदु॒त्पत॒न्‌वद॑सिकर्क॒रिर्य॑था¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || 3 ||