[1] सोमस्यमेति त्रयोविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:1}{अनुवाक:1, सूक्त:1}{अष्टक:2, अध्याय:8} |
सोम॑स्यमात॒वसं॒वक्ष्य॑ग्ने॒¦वह्निं᳚चकर्थवि॒दथे॒यज॑ध्यै | दे॒वाँ,अच्छा॒दीद्य॑द्यु॒ञ्जे,अद्रिं᳚¦शमा॒ये,अ॑ग्नेत॒न्वं᳚जुषस्व || 1 || वर्ग:13 |
प्राञ्चं᳚य॒ज्ञंच॑कृम॒वर्ध॑तां॒गीः¦स॒मिद्भि॑र॒ग्निंनम॑सादुवस्यन् | दि॒वःश॑शासुर्वि॒दथा᳚कवी॒नां¦गृत्सा᳚यचित्त॒वसे᳚गा॒तुमी᳚षुः || 2 || |
मयो᳚दधे॒मेधि॑रःपू॒तद॑क्षो¦दि॒वःसु॒बन्धु॑र्ज॒नुषा᳚पृथि॒व्याः | अवि᳚न्दन्नुदर्श॒तम॒प्स्व१॑(अ॒)न्त¦र्दे॒वासो᳚,अ॒ग्निम॒पसि॒स्वसॄ᳚णाम् || 3 || |
अव॑र्धयन्त्सु॒भगं᳚स॒प्तय॒ह्वीः¦श्वे॒तंज॑ज्ञा॒नम॑रु॒षंम॑हि॒त्वा | शिशुं॒नजा॒तम॒भ्या᳚रु॒रश्वा᳚¦दे॒वासो᳚,अ॒ग्निंजनि॑मन्वपुष्यन् || 4 || |
शु॒क्रेभि॒रङ्गै॒रज॑आतत॒न्वान्¦क्रतुं᳚पुना॒नःक॒विभिः॑प॒वित्रैः᳚ | शो॒चिर्वसा᳚नः॒पर्यायु॑र॒पां¦श्रियो᳚मिमीतेबृह॒तीरनू᳚नाः || 5 || |
व॒व्राजा᳚सी॒मन॑दती॒रद॑ब्धा¦दि॒वोय॒ह्वीरव॑साना॒,अन॑ग्नाः | सना॒,अत्र॑युव॒तयः॒सयो᳚नी॒¦रेकं॒गर्भं᳚दधिरेस॒प्तवाणीः᳚ || 6 || वर्ग:14 |
स्ती॒र्णा,अ॑स्यसं॒हतो᳚वि॒श्वरू᳚पा¦घृ॒तस्य॒योनौ᳚स्र॒वथे॒मधू᳚नाम् | अस्थु॒रत्र॑धे॒नवः॒पिन्व॑माना¦म॒हीद॒स्मस्य॑मा॒तरा᳚समी॒ची || 7 || |
ब॒भ्रा॒णःसू᳚नोसहसो॒व्य॑द्यौ॒द्¦दधा᳚नःशु॒क्रार॑भ॒सावपूं᳚षि | श्चोत᳚न्ति॒धारा॒मधु॑नोघृ॒तस्य॒¦वृषा॒यत्र॑वावृ॒धेकाव्ये᳚न || 8 || |
पि॒तुश्चि॒दूध॑र्ज॒नुषा᳚विवेद॒¦व्य॑स्य॒धारा᳚,असृज॒द्विधेनाः᳚ | गुहा॒चर᳚न्तं॒सखि॑भिःशि॒वेभि॑¦र्दि॒वोय॒ह्वीभि॒र्नगुहा᳚बभूव || 9 || |
पि॒तुश्च॒गर्भं᳚जनि॒तुश्च॑बभ्रे¦पू॒र्वीरेको᳚,अधय॒त्पीप्या᳚नाः | वृष्णे᳚स॒पत्नी॒शुच॑ये॒सब᳚न्धू¦,उ॒भे,अ॑स्मैमनु॒ष्ये॒३॑(ए॒)निपा᳚हि || 10 || |
उ॒रौम॒हाँ,अ॑निबा॒धेव॑व॒र्धा¦ऽऽपो᳚,अ॒ग्निंय॒शसः॒संहिपू॒र्वीः | ऋ॒तस्य॒योना᳚वशय॒द्दमू᳚ना¦जामी॒नाम॒ग्निर॒पसि॒स्वसॄ᳚णाम् || 11 || वर्ग:15 |
अ॒क्रोनब॒भ्रिःस॑मि॒थेम॒हीनां᳚¦दिदृ॒क्षेयः॑सू॒नवे॒भा,ऋ॑जीकः | उदु॒स्रिया॒जनि॑ता॒योज॒जाना॒¦पांगर्भो॒नृत॑मोय॒ह्वो,अ॒ग्निः || 12 || |
अ॒पांगर्भं᳚दर्श॒तमोष॑धीनां॒¦वना᳚जजानसु॒भगा॒विरू᳚पम् | दे॒वास॑श्चि॒न्मन॑सा॒संहिज॒ग्मुः¦पनि॑ष्ठंजा॒तंत॒वसं᳚दुवस्यन् || 13 || |
बृ॒हन्त॒इद्भा॒नवो॒भा,ऋ॑जीक¦म॒ग्निंस॑चन्तवि॒द्युतो॒नशु॒क्राः | गुहे᳚ववृ॒द्धंसद॑सि॒स्वे,अ॒न्त¦र॑पा॒रऊ॒र्वे,अ॒मृतं॒दुहा᳚नाः || 14 || |
ईळे᳚चत्वा॒यज॑मानोह॒विर्भि॒¦रीळे᳚सखि॒त्वंसु॑म॒तिंनिका᳚मः | दे॒वैरवो᳚मिमीहि॒संज॑रि॒त्रे¦रक्षा᳚चनो॒दम्ये᳚भि॒रनी᳚कैः || 15 || |
उ॒प॒क्षे॒तार॒स्तव॑सुप्रणी॒ते¦ऽग्ने॒विश्वा᳚नि॒धन्या॒दधा᳚नाः | सु॒रेत॑सा॒श्रव॑सा॒तुञ्ज॑माना¦,अ॒भिष्या᳚मपृतना॒यूँरदे᳚वान् || 16 || वर्ग:16 |
आदे॒वाना᳚मभवःके॒तुर॑ग्ने¦म॒न्द्रोविश्वा᳚नि॒काव्या᳚निवि॒द्वान् | प्रति॒मर्ताँ᳚,अवासयो॒दमू᳚ना॒,¦अनु॑दे॒वान्र॑थि॒रोया᳚सि॒साध॑न् || 17 || |
निदु॑रो॒णे,अ॒मृतो॒मर्त्या᳚नां॒¦राजा᳚ससादवि॒दथा᳚नि॒साध॑न् | घृ॒तप्र॑तीकउर्वि॒याव्य॑द्यौ¦द॒ग्निर्विश्वा᳚नि॒काव्या᳚निवि॒द्वान् || 18 || |
आनो᳚गहिस॒ख्येभिः॑शि॒वेभि᳚¦र्म॒हान्म॒हीभि॑रू॒तिभिः॑सर॒ण्यन् | अ॒स्मेर॒यिंब॑हु॒लंसंत॑रुत्रं¦सु॒वाचं᳚भा॒गंय॒शसं᳚कृधीनः || 19 || |
ए॒ताते᳚,अग्ने॒जनि॑मा॒सना᳚नि॒¦प्रपू॒र्व्याय॒नूत॑नानिवोचम् | म॒हान्ति॒वृष्णे॒सव॑नाकृ॒तेमा¦जन्म᳚ञ्जन्म॒न्निहि॑तोजा॒तवे᳚दाः || 20 || |
जन्म᳚ञ्जन्म॒न्निहि॑तोजा॒तवे᳚दा¦वि॒श्वामि॑त्रेभिरिध्यते॒,अज॑स्रः | तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्या¦पि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म || 21 || |
इ॒मंय॒ज्ञंस॑हसाव॒न्त्वंनो᳚¦देव॒त्राधे᳚हिसुक्रतो॒ररा᳚णः | प्रयं᳚सिहोतर्बृह॒तीरिषो॒नो¦ऽग्ने॒महि॒द्रवि॑ण॒माय॑जस्व || 22 || |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध | स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || 23 || |
[2] वैश्वानरायेति पंचदशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती |{मंडल:3, सूक्त:2}{अनुवाक:1, सूक्त:2}{अष्टक:2, अध्याय:8} |
वै॒श्वा॒न॒राय॑धि॒षणा᳚मृता॒वृधे᳚¦घृ॒तंनपू॒तम॒ग्नये᳚जनामसि | द्वि॒ताहोता᳚रं॒मनु॑षश्चवा॒घतो᳚¦धि॒यारथं॒नकुलि॑शः॒समृ᳚ण्वति || 1 || वर्ग:17 |
सरो᳚चयज्ज॒नुषा॒रोद॑सी,उ॒भे¦समा॒त्रोर॑भवत्पु॒त्रईड्यः॑ | ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो᳚हितो¦दू॒ळभो᳚वि॒शामति॑थिर्वि॒भाव॑सुः || 2 || |
क्रत्वा॒दक्ष॑स्य॒तरु॑षो॒विध᳚र्मणि¦दे॒वासो᳚,अ॒ग्निंज॑नयन्त॒चित्ति॑भिः | रु॒रु॒चा॒नंभा॒नुना॒ज्योति॑षाम॒हा¦मत्यं॒नवाजं᳚सनि॒ष्यन्नुप॑ब्रुवे || 3 || |
आम॒न्द्रस्य॑सनि॒ष्यन्तो॒वरे᳚ण्यं¦वृणी॒महे॒,अह्र॑यं॒वाज॑मृ॒ग्मिय᳚म् | रा॒तिंभृगू᳚णामु॒शिजं᳚क॒विक्र॑तु¦म॒ग्निंराज᳚न्तंदि॒व्येन॑शो॒चिषा᳚ || 4 || |
अ॒ग्निंसु॒म्नाय॑दधिरेपु॒रोजना॒¦वाज॑श्रवसमि॒हवृ॒क्तब᳚र्हिषः | य॒तस्रु॑चःसु॒रुचं᳚वि॒श्वदे᳚व्यं¦रु॒द्रंय॒ज्ञानां॒साध॑दिष्टिम॒पसा᳚म् || 5 || |
पाव॑कशोचे॒तव॒हिक्षयं॒परि॒¦होत᳚र्य॒ज्ञेषु॑वृ॒क्तब᳚र्हिषो॒नरः॑ | अग्ने॒दुव॑इ॒च्छमा᳚नास॒आप्य॒¦मुपा᳚सते॒द्रवि॑णंधेहि॒तेभ्यः॑ || 6 || वर्ग:18 |
आरोद॑सी,अपृण॒दास्व᳚र्म॒ह¦ज्जा॒तंयदे᳚नम॒पसो॒,अधा᳚रयन् | सो,अ॑ध्व॒राय॒परि॑णीयतेक॒वि¦रत्यो॒नवाज॑सातये॒चनो᳚हितः || 7 || |
न॒म॒स्यत॑ह॒व्यदा᳚तिंस्वध्व॒रं¦दु॑व॒स्यत॒दम्यं᳚जा॒तवे᳚दसम् | र॒थीरृ॒तस्य॑बृह॒तोविच॑र्षणि¦र॒ग्निर्दे॒वाना᳚मभवत्पु॒रोहि॑तः || 8 || |
ति॒स्रोय॒ह्वस्य॑स॒मिधः॒परि॑ज्मनो॒¦ऽग्नेर॑पुनन्नु॒शिजो॒,अमृ॑त्यवः | तासा॒मेका॒मद॑धु॒र्मर्त्ये॒भुज॑¦मुलो॒कमु॒द्वे,उप॑जा॒मिमी᳚यतुः || 9 || |
वि॒शांक॒विंवि॒श्पतिं॒मानु॑षी॒रिषः॒¦संसी᳚मकृण्व॒न्त्स्वधि॑तिं॒नतेज॑से | सउ॒द्वतो᳚नि॒वतो᳚याति॒वेवि॑ष॒त्¦सगर्भ॑मे॒षुभुव॑नेषुदीधरत् || 10 || |
सजि᳚न्वतेज॒ठरे᳚षुप्रजज्ञि॒वान्¦वृषा᳚चि॒त्रेषु॒नान॑द॒न्नसिं॒हः | वै॒श्वा॒न॒रःपृ॑थु॒पाजा॒,अम॑र्त्यो॒¦वसु॒रत्ना॒दय॑मानो॒विदा॒शुषे᳚ || 11 || वर्ग:19 |
वै॒श्वा॒न॒रःप्र॒त्नथा॒नाक॒मारु॑हद्¦दि॒वस्पृ॒ष्ठंभन्द॑मानःसु॒मन्म॑भिः | सपू᳚र्व॒वज्ज॒नय᳚ञ्ज॒न्तवे॒धनं᳚¦समा॒नमज्मं॒पर्ये᳚ति॒जागृ॑विः || 12 || |
ऋ॒तावा᳚नंय॒ज्ञियं॒विप्र॑मु॒क्थ्य१॑(अ॒)¦मायंद॒धेमा᳚त॒रिश्वा᳚दि॒विक्षय᳚म् | तंचि॒त्रया᳚मं॒हरि॑केशमीमहे¦सुदी॒तिम॒ग्निंसु॑वि॒ताय॒नव्य॑से || 13 || |
शुचिं॒नयाम᳚न्निषि॒रंस्व॒र्दृशं᳚¦के॒तुंदि॒वोरो᳚चन॒स्थामु॑ष॒र्बुध᳚म् | अ॒ग्निंमू॒र्धानं᳚दि॒वो,अप्र॑तिष्कुतं॒¦तमी᳚महे॒नम॑सावा॒जिनं᳚बृ॒हत् || 14 || |
म॒न्द्रंहोता᳚रं॒शुचि॒मद्व॑याविनं॒¦दमू᳚नसमु॒क्थ्यं᳚वि॒श्वच॑र्षणिम् | रथं॒नचि॒त्रंवपु॑षायदर्श॒तं¦मनु᳚र्हितं॒सद॒मिद्रा॒यई᳚महे || 15 || |
[3] वैश्वानरायेत्येकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती |{मंडल:3, सूक्त:3}{अनुवाक:1, सूक्त:3}{अष्टक:2, अध्याय:8} |
वै॒श्वा॒न॒राय॑पृथु॒पाज॑से॒विपो॒¦रत्ना᳚विधन्तध॒रुणे᳚षु॒गात॑वे | अ॒ग्निर्हिदे॒वाँ,अ॒मृतो᳚दुव॒स्य¦त्यथा॒धर्मा᳚णिस॒नता॒नदू᳚दुषत् || 1 || वर्ग:20 |
अ॒न्तर्दू॒तोरोद॑सीद॒स्मई᳚यते॒¦होता॒निष॑त्तो॒मनु॑षःपु॒रोहि॑तः | क्षयं᳚बृ॒हन्तं॒परि॑भूषति॒द्युभि॑¦र्दे॒वेभि॑र॒ग्निरि॑षि॒तोधि॒याव॑सुः || 2 || |
के॒तुंय॒ज्ञानां᳚वि॒दथ॑स्य॒साध॑नं॒¦विप्रा᳚सो,अ॒ग्निंम॑हयन्त॒चित्ति॑भिः | अपां᳚सि॒यस्मि॒न्नधि॑संद॒धुर्गिर॒¦स्तस्मि᳚न्त्सु॒म्नानि॒यज॑मान॒आच॑के || 3 || |
पि॒ताय॒ज्ञाना॒मसु॑रोविप॒श्चितां᳚¦वि॒मान॑म॒ग्निर्व॒युनं᳚चवा॒घता᳚म् | आवि॑वेश॒रोद॑सी॒भूरि॑वर्पसा¦पुरुप्रि॒योभ᳚न्दते॒धाम॑भिःक॒विः || 4 || |
च॒न्द्रम॒ग्निंच॒न्द्रर॑थं॒हरि᳚व्रतं¦वैश्वान॒रम॑प्सु॒षदं᳚स्व॒र्विद᳚म् | वि॒गा॒हंतूर्णिं॒तवि॑षीभि॒रावृ॑तं॒¦भूर्णिं᳚दे॒वास॑इ॒हसु॒श्रियं᳚दधुः || 5 || |
अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्चज॒न्तुभि॑¦स्तन्वा॒नोय॒ज्ञंपु॑रु॒पेश॑संधि॒या | र॒थीर॒न्तरी᳚यते॒साध॑दिष्टिभि¦र्जी॒रोदमू᳚ना,अभिशस्ति॒चात॑नः || 6 || वर्ग:21 |
अग्ने॒जर॑स्वस्वप॒त्यआयु᳚¦न्यू॒र्जापि᳚न्वस्व॒समिषो᳚दिदीहिनः | वयां᳚सिजिन्वबृह॒तश्च॑जागृव¦उ॒शिग्दे॒वाना॒मसि॑सु॒क्रतु᳚र्वि॒पाम् || 7 || |
वि॒श्पतिं᳚य॒ह्वमति॑थिं॒नरः॒सदा᳚¦य॒न्तारं᳚धी॒नामु॒शिजं᳚चवा॒घता᳚म् | अ॒ध्व॒राणां॒चेत॑नंजा॒तवे᳚दसं॒¦प्रशं᳚सन्ति॒नम॑साजू॒तिभि᳚र्वृ॒धे || 8 || |
वि॒भावा᳚दे॒वःसु॒रणः॒परि॑क्षि॒ती¦र॒ग्निर्ब॑भूव॒शव॑सासु॒मद्र॑थः | तस्य᳚व्र॒तानि॑भूरिपो॒षिणो᳚व॒य¦मुप॑भूषेम॒दम॒आसु॑वृ॒क्तिभिः॑ || 9 || |
वैश्वा᳚नर॒तव॒धामा॒न्याच॑के॒¦येभिः॑स्व॒र्विदभ॑वोविचक्षण | जा॒तआपृ॑णो॒भुव॑नानि॒रोद॑सी॒,¦अग्ने॒ताविश्वा᳚परि॒भूर॑सि॒त्मना᳚ || 10 || |
वै॒श्वा॒न॒रस्य॑दं॒सना᳚भ्योबृ॒ह¦दरि॑णा॒देकः॑स्वप॒स्यया᳚क॒विः | उ॒भापि॒तरा᳚म॒हय᳚न्नजायता॒¦ग्निर्द्यावा᳚पृथि॒वीभूरि॑रेतसा || 11 || |
[4] समित्समिदित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रइध्मस्तनूनपादिळोबर्हिर्देवीर्द्वारउषासानक्तादैव्यौ होतारौ सरस्वतीळाभारत्यस्त्वष्टावनस्पतिस्वाहाकृतयइतिक्रमेणदेवतास्त्रिष्टुप् |{मंडल:3, सूक्त:4}{अनुवाक:1, सूक्त:4}{अष्टक:2, अध्याय:8} |
स॒मित्स॑मित्सु॒मना᳚बोध्य॒स्मे¦शु॒चाशु॑चासुम॒तिंरा᳚सि॒वस्वः॑ | आदे᳚वदे॒वान्य॒जथा᳚यवक्षि॒¦सखा॒सखी᳚न्त्सु॒मना᳚यक्ष्यग्ने || 1 || वर्ग:22 |
यंदे॒वास॒स्त्रिरह᳚न्ना॒यज᳚न्ते¦दि॒वेदि॑वे॒वरु॑णोमि॒त्रो,अ॒ग्निः | सेमंय॒ज्ञंमधु॑मन्तंकृधीन॒¦स्तनू᳚नपाद्घृ॒तयो᳚निंवि॒धन्त᳚म् || 2 || |
प्रदीधि॑तिर्वि॒श्ववा᳚राजिगाति॒¦होता᳚रमि॒ळःप्र॑थ॒मंयज॑ध्यै | अच्छा॒नमो᳚भिर्वृष॒भंव॒न्दध्यै॒¦सदे॒वान्य॑क्षदिषि॒तोयजी᳚यान् || 3 || |
ऊ॒र्ध्वोवां᳚गा॒तुर॑ध्व॒रे,अ॑का¦र्यू॒र्ध्वाशो॒चींषि॒प्रस्थि॑ता॒रजां᳚सि | दि॒वोवा॒नाभा॒न्य॑सादि॒होता᳚¦स्तृणी॒महि॑दे॒वव्य॑चा॒विब॒र्हिः || 4 || |
स॒प्तहो॒त्राणि॒मन॑सावृणा॒ना¦,इन्व᳚न्तो॒विश्वं॒प्रति॑यन्नृ॒तेन॑ | नृ॒पेश॑सोवि॒दथे᳚षु॒प्रजा॒ता¦,अ॒भी॒३॑(ई॒)मंय॒ज्ञंविच॑रन्तपू॒र्वीः || 5 || |
आभन्द॑माने,उ॒षसा॒,उपा᳚के¦,उ॒तस्म॑येतेत॒न्वा॒३॑(आ॒)विरू᳚पे | यथा᳚नोमि॒त्रोवरु॑णो॒जुजो᳚ष॒¦दिन्द्रो᳚म॒रुत्वाँ᳚,उ॒तवा॒महो᳚भिः || 6 || वर्ग:23 |
दैव्या॒होता᳚राप्रथ॒मान्यृ᳚ञ्जे¦स॒प्तपृ॒क्षासः॑स्व॒धया᳚मदन्ति | ऋ॒तंशंस᳚न्तऋ॒तमित्तआ᳚हु॒¦रनु᳚व्र॒तंव्र॑त॒पादीध्या᳚नाः || 7 || |
आभार॑ती॒भार॑तीभिःस॒जोषा॒,¦इळा᳚दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः | सर॑स्वतीसारस्व॒तेभि॑र॒र्वाक्¦ति॒स्रोदे॒वीर्ब॒र्हिरेदंस॑दन्तु || 8 || |
तन्न॑स्तु॒रीप॒मध॑पोषयि॒त्नु¦देव॑त्वष्ट॒र्विर॑रा॒णःस्य॑स्व | यतो᳚वी॒रःक᳚र्म॒ण्यः॑सु॒दक्षो᳚¦यु॒क्तग्रा᳚वा॒जाय॑तेदे॒वका᳚मः || 9 || |
वन॑स्प॒तेऽव॑सृ॒जोप॑दे॒वा¦न॒ग्निर्ह॒विःश॑मि॒तासू᳚दयाति | सेदु॒होता᳚स॒त्यत॑रोयजाति॒¦यथा᳚दे॒वानां॒जनि॑मानि॒वेद॑ || 10 || |
आया᳚ह्यग्नेसमिधा॒नो,अ॒र्वाङ्¦इन्द्रे᳚णदे॒वैःस॒रथं᳚तु॒रेभिः॑ | ब॒र्हिर्न॒आस्ता॒मदि॑तिःसुपु॒त्रा¦स्वाहा᳚दे॒वा,अ॒मृता᳚मादयन्ताम् || 11 || |
[5] प्रत्यग्निरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् (प्रत्यग्निःप्रकारवः सूक्तयोरन्त्यासांद्यावापृथिव्यादीनांनिपातादृश्यन्तेअतस्तयोर्लिंगोक्तादेवताः पाक्षिकाः) |{मंडल:3, सूक्त:5}{अनुवाक:1, सूक्त:5}{अष्टक:2, अध्याय:8} |
प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नो¦ऽबो᳚धि॒विप्रः॑पद॒वीःक॑वी॒नाम् | पृ॒थु॒पाजा᳚देव॒यद्भिः॒समि॒द्धो¦ऽप॒द्वारा॒तम॑सो॒वह्नि॑रावः || 1 || वर्ग:24 |
प्रेद्व॒ग्निर्वा᳚वृधे॒स्तोमे᳚भि¦र्गी॒र्भिःस्तो᳚तॄ॒णांन॑म॒स्य॑उ॒क्थैः | पू॒र्वीरृ॒तस्य॑सं॒दृश॑श्चका॒नः¦संदू॒तो,अ॑द्यौदु॒षसो᳚विरो॒के || 2 || |
अधा᳚य्य॒ग्निर्मानु॑षीषुवि॒क्ष्व१॑(अ॒)¦पांगर्भो᳚मि॒त्रऋ॒तेन॒साध॑न् | आह᳚र्य॒तोय॑ज॒तःसान्व॑स्था॒¦दभू᳚दु॒विप्रो॒हव्यो᳚मती॒नाम् || 3 || |
मि॒त्रो,अ॒ग्निर्भ॑वति॒यत्समि॑द्धो¦मि॒त्रोहोता॒वरु॑णोजा॒तवे᳚दाः | मि॒त्रो,अ॑ध्व॒र्युरि॑षि॒रोदमू᳚ना¦मि॒त्रःसिन्धू᳚नामु॒तपर्व॑तानाम् || 4 || |
पाति॑प्रि॒यंरि॒पो,अग्रं᳚प॒दंवेः¦पाति॑य॒ह्वश्चर॑णं॒सूर्य॑स्य | पाति॒नाभा᳚स॒प्तशी᳚र्षाणम॒ग्निः¦पाति॑दे॒वाना᳚मुप॒माद॑मृ॒ष्वः || 5 || |
ऋ॒भुश्च॑क्र॒ईड्यं॒चारु॒नाम॒¦विश्वा᳚निदे॒वोव॒युना᳚निवि॒द्वान् | स॒सस्य॒चर्म॑घृ॒तव॑त्प॒दंवे¦स्तदिद॒ग्नीर॑क्ष॒त्यप्र॑युच्छन् || 6 || वर्ग:25 |
आयोनि॑म॒ग्निर्घृ॒तव᳚न्तमस्थात्¦पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः | दीद्या᳚नः॒शुचि᳚रृ॒ष्वःपा᳚व॒कः¦पुनः॑पुनर्मा॒तरा॒नव्य॑सीकः || 7 || |
स॒द्योजा॒तओष॑धीभिर्ववक्षे॒¦यदी॒वर्ध᳚न्तिप्र॒स्वो᳚घृ॒तेन॑ | आप॑इवप्र॒वता॒शुम्भ॑माना¦,उरु॒ष्यद॒ग्निःपि॒त्रोरु॒पस्थे᳚ || 8 || |
उदु॑ष्टु॒तःस॒मिधा᳚य॒ह्वो,अ॑द्यौ॒द्¦वर्ष्म᳚न्दि॒वो,अधि॒नाभा᳚पृथि॒व्याः | मि॒त्रो,अ॒ग्निरीड्यो᳚मात॒रिश्वा¦ऽऽदू॒तोव॑क्षद्य॒जथा᳚यदे॒वान् || 9 || |
उद॑स्तम्भीत्स॒मिधा॒नाक॑मृ॒ष्वो॒३॑(ओ॒)¦ऽग्निर्भव᳚न्नुत्त॒मोरो᳚च॒नाना᳚म् | यदी॒भृगु॑भ्यः॒परि॑मात॒रिश्वा॒¦गुहा॒सन्तं᳚हव्य॒वाहं᳚समी॒धे || 10 || |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध | स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || 11 || |
[6] प्रकारवइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:6}{अनुवाक:1, सूक्त:6}{अष्टक:2, अध्याय:8} |
प्रका᳚रवोमन॒नाव॒च्यमा᳚ना¦देव॒द्रीचीं᳚नयतदेव॒यन्तः॑ | द॒क्षि॒णा॒वाड्वा॒जिनी॒प्राच्ये᳚ति¦ह॒विर्भर᳚न्त्य॒ग्नये᳚घृ॒ताची᳚ || 1 || वर्ग:26 |
आरोद॑सी,अपृणा॒जाय॑मान¦उ॒तप्ररि॑क्था॒,अध॒नुप्र॑यज्यो | दि॒वश्चि॑दग्नेमहि॒नापृ॑थि॒व्या¦व॒च्यन्तां᳚ते॒वह्न॑यःस॒प्तजि॑ह्वाः || 2 || |
द्यौश्च॑त्वापृथि॒वीय॒ज्ञिया᳚सो॒¦निहोता᳚रंसादयन्ते॒दमा᳚य | यदी॒विशो॒मानु॑षीर्देव॒यन्तीः॒¦प्रय॑स्वती॒रीळ॑तेशु॒क्रम॒र्चिः || 3 || |
म॒हान्त्स॒धस्थे᳚ध्रु॒वआनिष॑त्तो॒¦ऽन्तर्द्यावा॒माहि॑ने॒हर्य॑माणः | आस्क्रे᳚स॒पत्नी᳚,अ॒जरे॒,अमृ॑क्ते¦सब॒र्दुघे᳚,उरुगा॒यस्य॑धे॒नू || 4 || |
व्र॒ताते᳚,अग्नेमह॒तोम॒हानि॒¦तव॒क्रत्वा॒रोद॑सी॒,आत॑तन्थ | त्वंदू॒तो,अ॑भवो॒जाय॑मान॒¦स्त्वंने॒तावृ॑षभचर्षणी॒नाम् || 5 || |
ऋ॒तस्य॑वाके॒शिना᳚यो॒ग्याभि॑¦र्घृत॒स्नुवा॒रोहि॑ताधु॒रिधि॑ष्व | अथाव॑हदे॒वान्दे᳚व॒विश्वा᳚न्¦त्स्वध्व॒राकृ॑णुहिजातवेदः || 6 || वर्ग:27 |
दि॒वश्चि॒दाते᳚रुचयन्तरो॒का¦,उ॒षोवि॑भा॒तीरनु॑भासिपू॒र्वीः | अ॒पोयद॑ग्नउ॒शध॒ग्वने᳚षु॒¦होतु᳚र्म॒न्द्रस्य॑प॒नय᳚न्तदे॒वाः || 7 || |
उ॒रौवा॒ये,अ॒न्तरि॑क्षे॒मद᳚न्ति¦दि॒वोवा॒येरो᳚च॒नेसन्ति॑दे॒वाः | ऊमा᳚वा॒येसु॒हवा᳚सो॒यज॑त्रा¦,आयेमि॒रेर॒थ्यो᳚,अग्ने॒,अश्वाः᳚ || 8 || |
ऐभि॑रग्नेस॒रथं᳚याह्य॒र्वाङ्¦ना᳚नार॒थंवा᳚वि॒भवो॒ह्यश्वाः᳚ | पत्नी᳚वतस्त्रिं॒शतं॒त्रींश्च॑दे॒वा¦न॑नुष्व॒धमाव॑हमा॒दय॑स्व || 9 || |
सहोता॒यस्य॒रोद॑सीचिदु॒र्वी¦य॒ज्ञंय॑ज्ञम॒भिवृ॒धेगृ॑णी॒तः | प्राची᳚,अध्व॒रेव॑तस्थतुःसु॒मेके᳚¦ऋ॒ताव॑री,ऋ॒तजा᳚तस्यस॒त्ये || 10 || |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध | स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || 11 || |
[7] प्रयआरुरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:7}{अनुवाक:1, सूक्त:7}{अष्टक:3, अध्याय:1} |
प्रयआ॒रुःशि॑तिपृ॒ष्ठस्य॑धा॒से¦रामा॒तरा᳚विविशुःस॒प्तवाणीः᳚ | प॒रि॒क्षिता᳚पि॒तरा॒संच॑रेते॒¦प्रस॑र्स्रातेदी॒र्घमायुः॑प्र॒यक्षे᳚ || 1 || वर्ग:1 |
दि॒वक्ष॑सोधे॒नवो॒वृष्णो॒,अश्वा᳚¦दे॒वीरात॑स्थौ॒मधु॑म॒द्वह᳚न्तीः | ऋ॒तस्य॑त्वा॒सद॑सिक्षेम॒यन्तं॒¦पर्येका᳚चरतिवर्त॒निंगौः || 2 || |
आसी᳚मरोहत्सु॒यमा॒भव᳚न्तीः॒¦पति॑श्चिकि॒त्वान्र॑यि॒विद्र॑यी॒णाम् | प्रनील॑पृष्ठो,अत॒सस्य॑धा॒से¦स्ता,अ॑वासयत्पुरु॒धप्र॑तीकः || 3 || |
महि॑त्वा॒ष्ट्रमू॒र्जय᳚न्तीरजु॒र्यं¦स्त॑भू॒यमा᳚नंव॒हतो᳚वहन्ति | व्यङ्गे᳚भिर्दिद्युता॒नःस॒धस्थ॒¦एका᳚मिव॒रोद॑सी॒,आवि॑वेश || 4 || |
जा॒नन्ति॒वृष्णो᳚,अरु॒षस्य॒शेव॑¦मु॒तब्र॒ध्नस्य॒शास॑नेरणन्ति | दि॒वो॒रुचः॑सु॒रुचो॒रोच॑माना॒,¦इळा॒येषां॒गण्या॒माहि॑ना॒गीः || 5 || |
उ॒तोपि॒तृभ्यां᳚प्र॒विदानु॒घोषं᳚¦म॒होम॒हद्भ्या᳚मनयन्तशू॒षम् | उ॒क्षाह॒यत्र॒परि॒धान॑म॒क्तो¦रनु॒स्वंधाम॑जरि॒तुर्व॒वक्ष॑ || 6 || वर्ग:2 |
अ॒ध्व॒र्युभिः॑प॒ञ्चभिः॑स॒प्तविप्राः᳚¦प्रि॒यंर॑क्षन्ते॒निहि॑तंप॒दंवेः | प्राञ्चो᳚मदन्त्यु॒क्षणो᳚,अजु॒र्या¦दे॒वादे॒वाना॒मनु॒हिव्र॒तागुः || 7 || |
दैव्या॒होता᳚राप्रथ॒मान्यृ᳚ञ्जे¦स॒प्तपृ॒क्षासः॑स्व॒धया᳚मदन्ति | ऋ॒तंशंस᳚न्तऋ॒तमित्तआ᳚हु॒¦रनु᳚व्र॒तंव्र॑त॒पादीध्या᳚नाः || 8 || |
वृ॒षा॒यन्ते᳚म॒हे,अत्या᳚यपू॒र्वी¦र्वृष्णे᳚चि॒त्राय॑र॒श्मयः॑सुया॒माः | देव॑होतर्म॒न्द्रत॑रश्चिकि॒त्वान्¦म॒होदे॒वान्रोद॑सी॒,एहव॑क्षि || 9 || |
पृ॒क्षप्र॑यजोद्रविणःसु॒वाचः॑¦सुके॒तव॑उ॒षसो᳚रे॒वदू᳚षुः | उ॒तोचि॑दग्नेमहि॒नापृ॑थि॒व्याः¦कृ॒तंचि॒देनः॒संम॒हेद॑शस्य || 10 || |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध | स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || 11 || |
[8] अंजंतीत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोयूपः षष्ठ्यादिपंचानांयूपाः (अष्टम्याविश्वेदेवावा) अंत्ययाव्रश्चन त्रिष्टुप् तृतीयासप्तम्यावनुष्टुभौ |{मंडल:3, सूक्त:8}{अनुवाक:1, सूक्त:8}{अष्टक:3, अध्याय:1} |
अ॒ञ्जन्ति॒त्वाम॑ध्व॒रेदे᳚व॒यन्तो॒¦वन॑स्पते॒मधु॑ना॒दैव्ये᳚न | यदू॒र्ध्वस्तिष्ठा॒द्रवि॑णे॒हध॑त्ता॒द्¦यद्वा॒क्षयो᳚मा॒तुर॒स्या,उ॒पस्थे᳚ || 1 || वर्ग:3 |
समि॑द्धस्य॒श्रय॑माणःपु॒रस्ता॒द्¦ब्रह्म॑वन्वा॒नो,अ॒जरं᳚सु॒वीर᳚म् | आ॒रे,अ॒स्मदम॑तिं॒बाध॑मान॒¦उच्छ्र॑यस्वमह॒तेसौभ॑गाय || 2 || |
उच्छ्र॑यस्ववनस्पते॒¦वर्ष्म᳚न्पृथि॒व्या,अधि॑ | सुमि॑तीमी॒यमा᳚नो॒¦वर्चो᳚धाय॒ज्ञवा᳚हसे || 3 || |
युवा᳚सु॒वासाः॒परि॑वीत॒आगा॒त्¦सउ॒श्रेया᳚न्भवति॒जाय॑मानः | तंधीरा᳚सःक॒वय॒उन्न॑यन्ति¦स्वा॒ध्यो॒३॑(ओ॒)मन॑सादेव॒यन्तः॑ || 4 || |
जा॒तोजा᳚यतेसुदिन॒त्वे,अह्नां᳚¦सम॒र्यआवि॒दथे॒वर्ध॑मानः | पु॒नन्ति॒धीरा᳚,अ॒पसो᳚मनी॒षा¦दे᳚व॒याविप्र॒उदि॑यर्ति॒वाच᳚म् || 5 || |
यान्वो॒नरो᳚देव॒यन्तो᳚निमि॒म्यु¦र्वन॑स्पते॒स्वधि॑तिर्वात॒तक्ष॑ | तेदे॒वासः॒स्वर॑वस्तस्थि॒वांसः॑¦प्र॒जाव॑द॒स्मेदि॑धिषन्तु॒रत्न᳚म् || 6 || वर्ग:4 |
येवृ॒क्णासो॒,अधि॒क्षमि॒¦निमि॑तासोय॒तस्रु॑चः | तेनो᳚व्यन्तु॒वार्यं᳚¦देव॒त्राक्षे᳚त्र॒साध॑सः || 7 || |
आ॒दि॒त्यारु॒द्रावस॑वःसुनी॒था¦द्यावा॒क्षामा᳚पृथि॒वी,अ॒न्तरि॑क्षम् | स॒जोष॑सोय॒ज्ञम॑वन्तुदे॒वा¦,ऊ॒र्ध्वंकृ᳚ण्वन्त्वध्व॒रस्य॑के॒तुम् || 8 || |
हं॒सा,इ॑वश्रेणि॒शोयता᳚नाः¦शु॒क्रावसा᳚नाः॒स्वर॑वोन॒आगुः॑ | उ॒न्नी॒यमा᳚नाःक॒विभिः॑पु॒रस्ता᳚द्¦दे॒वादे॒वाना॒मपि॑यन्ति॒पाथः॑ || 9 || |
शृङ्गा᳚णी॒वेच्छृ॒ङ्गिणां॒संद॑दृश्रे¦च॒षाल॑वन्तः॒स्वर॑वःपृथि॒व्याम् | वा॒घद्भि᳚र्वाविह॒वेश्रोष॑माणा¦,अ॒स्माँ,अ॑वन्तुपृत॒नाज्ये᳚षु || 10 || |
वन॑स्पतेश॒तव᳚ल्शो॒विरो᳚ह¦स॒हस्र॑वल्शा॒विव॒यंरु॑हेम | यंत्वाम॒यंस्वधि॑ति॒स्तेज॑मानः¦प्रणि॒नाय॑मह॒तेसौभ॑गाय || 11 || |
[9] सखायइति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्बृहत्यंत्यात्रिष्टुप् |{मंडल:3, सूक्त:9}{अनुवाक:1, सूक्त:9}{अष्टक:3, अध्याय:1} |
सखा᳚यस्त्वाववृमहे¦दे॒वंमर्ता᳚सऊ॒तये᳚ | अ॒पांनपा᳚तंसु॒भगं᳚सु॒दीदि॑तिं¦सु॒प्रतू᳚र्तिमने॒हस᳚म् || 1 || वर्ग:5 |
काय॑मानोव॒नात्वं¦यन्मा॒तॄरज॑गन्न॒पः | नतत्ते᳚,अग्नेप्र॒मृषे᳚नि॒वर्त॑नं॒¦यद्दू॒रेसन्नि॒हाभ॑वः || 2 || |
अति॑तृ॒ष्टंव॑वक्षि॒था¦थै॒वसु॒मना᳚,असि | प्रप्रा॒न्येयन्ति॒पर्य॒न्यआ᳚सते॒¦येषां᳚स॒ख्ये,असि॑श्रि॒तः || 3 || |
ई॒यि॒वांस॒मति॒स्रिधः॒¦शश्व॑ती॒रति॑स॒श्चतः॑ | अन्वी᳚मविन्दन्निचि॒रासो᳚,अ॒द्रुहो॒¦ऽप्सुसिं॒हमि॑वश्रि॒तम् || 4 || |
स॒सृ॒वांस॑मिव॒त्मना॒¦ग्निमि॒त्थाति॒रोहि॑तम् | ऐनं᳚नयन्मात॒रिश्वा᳚परा॒वतो᳚¦दे॒वेभ्यो᳚मथि॒तंपरि॑ || 5 || |
तंत्वा॒मर्ता᳚,अगृभ्णत¦दे॒वेभ्यो᳚हव्यवाहन | विश्वा॒न्यद्य॒ज्ञाँ,अ॑भि॒पासि॑मानुष॒¦तव॒क्रत्वा᳚यविष्ठ्य || 6 || वर्ग:6 |
तद्भ॒द्रंतव॑दं॒सना॒¦पाका᳚यचिच्छदयति | त्वांयद॑ग्नेप॒शवः॑स॒मास॑ते॒¦समि॑द्धमपिशर्व॒रे || 7 || |
आजु॑होतास्वध्व॒रं¦शी॒रंपा᳚व॒कशो᳚चिषम् | आ॒शुंदू॒तम॑जि॒रंप्र॒त्नमीड्यं᳚¦श्रु॒ष्टीदे॒वंस॑पर्यत || 8 || |
त्रीणि॑श॒तात्रीस॒हस्रा᳚ण्य॒ग्निंत्रिं॒शच्च॑दे॒वानव॑चासपर्यन् | औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒,¦आदिद्धोता᳚रं॒न्य॑सादयन्त || 9 || |
[10] त्वामग्नइतिनवर्चस्यसूक्तस्यगाथिनोविश्वामित्रोग्निरुष्णिक् |{मंडल:3, सूक्त:10}{अनुवाक:1, सूक्त:10}{अष्टक:3, अध्याय:1} |
त्वाम॑ग्नेमनी॒षिणः॑¦स॒म्राजं᳚चर्षणी॒नाम् | दे॒वंमर्ता᳚सइन्धते॒सम॑ध्व॒रे || 1 || वर्ग:7 |
त्वांय॒ज्ञेष्वृ॒त्विज॒¦मग्ने॒होता᳚रमीळते | गो॒पा,ऋ॒तस्य॑दीदिहि॒स्वेदमे᳚ || 2 || |
सघा॒यस्ते॒ददा᳚शति¦स॒मिधा᳚जा॒तवे᳚दसे | सो,अ॑ग्नेधत्तेसु॒वीर्यं॒सपु॑ष्यति || 3 || |
सके॒तुर॑ध्व॒राणा᳚¦म॒ग्निर्दे॒वेभि॒राग॑मत् | अ॒ञ्जा॒नःस॒प्तहोतृ॑भिर्ह॒विष्म॑ते || 4 || |
प्रहोत्रे᳚पू॒र्व्यंवचो॒¦ऽग्नये᳚भरताबृ॒हत् | वि॒पांज्योतीं᳚षि॒बिभ्र॑ते॒नवे॒धसे᳚ || 5 || |
अ॒ग्निंव॑र्धन्तुनो॒गिरो॒¦यतो॒जाय॑तउ॒क्थ्यः॑ | म॒हेवाजा᳚य॒द्रवि॑णायदर्श॒तः || 6 || वर्ग:8 |
अग्ने॒यजि॑ष्ठो,अध्व॒रे¦दे॒वान्दे᳚वय॒तेय॑ज | होता᳚म॒न्द्रोविरा᳚ज॒स्यति॒स्रिधः॑ || 7 || |
सनः॑पावकदीदिहि¦द्यु॒मद॒स्मेसु॒वीर्य᳚म् | भवा᳚स्तो॒तृभ्यो॒,अन्त॑मःस्व॒स्तये᳚ || 8 || |
तंत्वा॒विप्रा᳚विप॒न्यवो᳚¦जागृ॒वांसः॒समि᳚न्धते | ह॒व्य॒वाह॒मम॑र्त्यंसहो॒वृध᳚म् || 9 || |
[11] अग्निर्होतेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री |{मंडल:3, सूक्त:11}{अनुवाक:1, सूक्त:11}{अष्टक:3, अध्याय:1} |
अ॒ग्निर्होता᳚पु॒रोहि॑तो¦ऽध्व॒रस्य॒विच॑र्षणिः | सवे᳚दय॒ज्ञमा᳚नु॒षक् || 1 || वर्ग:9 |
सह᳚व्य॒वाळम॑र्त्य¦उ॒शिग्दू॒तश्चनो᳚हितः | अ॒ग्निर्धि॒यासमृ᳚ण्वति || 2 || |
अ॒ग्निर्धि॒यासचे᳚तति¦के॒तुर्य॒ज्ञस्य॑पू॒र्व्यः | अर्थं॒ह्य॑स्यत॒रणि॑ || 3 || |
अ॒ग्निंसू॒नुंसन॑श्रुतं॒¦सह॑सोजा॒तवे᳚दसम् | वह्निं᳚दे॒वा,अ॑कृण्वत || 4 || |
अदा᳚भ्यःपुरए॒ता¦वि॒शाम॒ग्निर्मानु॑षीणाम् | तूर्णी॒रथः॒सदा॒नवः॑ || 5 || |
सा॒ह्वान्विश्वा᳚,अभि॒युजः॒¦क्रतु॑र्दे॒वाना॒ममृ॑क्तः | अ॒ग्निस्तु॒विश्र॑वस्तमः || 6 || वर्ग:10 |
अ॒भिप्रयां᳚सि॒वाह॑सा¦दा॒श्वाँ,अ॑श्नोति॒मर्त्यः॑ | क्षयं᳚पाव॒कशो᳚चिषः || 7 || |
परि॒विश्वा᳚नि॒सुधि॑ता॒¦ऽग्नेर॑श्याम॒मन्म॑भिः | विप्रा᳚सोजा॒तवे᳚दसः || 8 || |
अग्ने॒विश्वा᳚नि॒वार्या॒¦वाजे᳚षुसनिषामहे | त्वेदे॒वास॒एरि॑रे || 9 || |
[12] इंद्राग्नीइतिनवर्चस्य सूक्तस्य गाथिनो विश्वामित्रइंद्राग्नीगायत्री |{मंडल:3, सूक्त:12}{अनुवाक:1, सूक्त:12}{अष्टक:3, अध्याय:1} |
इन्द्रा᳚ग्नी॒,आग॑तंसु॒तं¦गी॒र्भिर्नभो॒वरे᳚ण्यम् | अ॒स्यपा᳚तंधि॒येषि॒ता || 1 || वर्ग:11 |
इन्द्रा᳚ग्नीजरि॒तुःसचा᳚¦य॒ज्ञोजि॑गाति॒चेत॑नः | अ॒यापा᳚तमि॒मंसु॒तम् || 2 || |
इन्द्र॑म॒ग्निंक॑वि॒च्छदा᳚¦य॒ज्ञस्य॑जू॒त्यावृ॑णे | तासोम॑स्ये॒हतृ᳚म्पताम् || 3 || |
तो॒शावृ॑त्र॒हणा᳚हुवे¦स॒जित्वा॒नाप॑राजिता | इ॒न्द्रा॒ग्नीवा᳚ज॒सात॑मा || 4 || |
प्रवा᳚मर्चन्त्यु॒क्थिनो᳚¦नीथा॒विदो᳚जरि॒तारः॑ | इन्द्रा᳚ग्नी॒,इष॒आवृ॑णे || 5 || |
इन्द्रा᳚ग्नीनव॒तिंपुरो᳚¦दा॒सप॑त्नीरधूनुतम् | सा॒कमेके᳚न॒कर्म॑णा || 6 || वर्ग:12 |
इन्द्रा᳚ग्नी॒,अप॑स॒स्पर्यु¦प॒प्रय᳚न्तिधी॒तयः॑ | ऋ॒तस्य॑प॒थ्या॒३॑(आ॒)अनु॑ || 7 || |
इन्द्रा᳚ग्नीतवि॒षाणि॑वां¦स॒धस्था᳚नि॒प्रयां᳚सिच | यु॒वोर॒प्तूर्यं᳚हि॒तम् || 8 || |
इन्द्रा᳚ग्नीरोच॒नादि॒वः¦परि॒वाजे᳚षुभूषथः | तद्वां᳚चेति॒प्रवी॒र्य᳚म् || 9 || |
[13] प्रवोदेवायेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निरनुष्टुप् |{मंडल:3, सूक्त:13}{अनुवाक:2, सूक्त:1}{अष्टक:3, अध्याय:1} |
प्रवो᳚दे॒वाया॒ग्नये॒¦बर्हि॑ष्ठमर्चास्मै | गम॑द्दे॒वेभि॒रासनो॒¦यजि॑ष्ठोब॒र्हिरास॑दत् || 1 || वर्ग:13 |
ऋ॒तावा॒यस्य॒रोद॑सी॒¦दक्षं॒सच᳚न्तऊ॒तयः॑ | ह॒विष्म᳚न्त॒स्तमी᳚ळते॒¦तंस॑नि॒ष्यन्तोऽव॑से || 2 || |
सय॒न्ताविप्र॑एषां॒¦सय॒ज्ञाना॒मथा॒हिषः | अ॒ग्निंतंवो᳚दुवस्यत॒¦दाता॒योवनि॑ताम॒घम् || 3 || |
सनः॒शर्मा᳚णिवी॒तये॒¦ऽग्निर्य॑च्छतु॒शंत॑मा | यतो᳚नःप्रु॒ष्णव॒द्वसु॑¦दि॒विक्षि॒तिभ्यो᳚,अ॒प्स्वा || 4 || |
दी॒दि॒वांस॒मपू᳚र्व्यं॒¦वस्वी᳚भिरस्यधी॒तिभिः॑ | ऋक्वा᳚णो,अ॒ग्निमि᳚न्धते॒¦होता᳚रंवि॒श्पतिं᳚वि॒शाम् || 5 || |
उ॒तनो॒ब्रह्म᳚न्नविष¦उ॒क्थेषु॑देव॒हूत॑मः | शंनः॑शोचाम॒रुद्वृ॒धो¦ऽग्ने᳚सहस्र॒सात॑मः || 6 || |
नूनो᳚रास्वस॒हस्र॑वत्¦तो॒कव॑त्पुष्टि॒मद्वसु॑ | द्यु॒मद॑ग्नेसु॒वीर्यं॒¦वर्षि॑ष्ठ॒मनु॑पक्षितम् || 7 || |
[14] आहोतेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:14}{अनुवाक:2, सूक्त:2}{अष्टक:3, अध्याय:1} |
आहोता᳚म॒न्द्रोवि॒दथा᳚न्यस्थात्¦स॒त्योयज्वा᳚क॒वित॑मः॒सवे॒धाः | वि॒द्युद्र॑थः॒सह॑सस्पु॒त्रो,अ॒ग्निः¦शो॒चिष्के᳚शःपृथि॒व्यांपाजो᳚,अश्रेत् || 1 || वर्ग:14 |
अया᳚मिते॒नम॑उक्तिंजुषस्व॒¦ऋता᳚व॒स्तुभ्यं॒चेत॑तेसहस्वः | वि॒द्वाँ,आव॑क्षिवि॒दुषो॒निष॑त्सि॒¦मध्य॒आब॒र्हिरू॒तये᳚यजत्र || 2 || |
द्रव॑तांतउ॒षसा᳚वा॒जय᳚न्ती॒,¦अग्ने॒वात॑स्यप॒थ्या᳚भि॒रच्छ॑ | यत्सी᳚म॒ञ्जन्ति॑पू॒र्व्यंह॒विर्भि॒¦राव॒न्धुरे᳚वतस्थतुर्दुरो॒णे || 3 || |
मि॒त्रश्च॒तुभ्यं॒वरु॑णःसह॒स्वो¦ऽग्ने॒विश्वे᳚म॒रुतः॑सु॒म्नम॑र्चन् | यच्छो॒चिषा᳚सहसस्पुत्र॒तिष्ठा᳚,¦अ॒भिक्षि॒तीःप्र॒थय॒न्त्सूर्यो॒नॄन् || 4 || |
व॒यंते᳚,अ॒द्यर॑रि॒माहिकाम॑¦मुत्ता॒नह॑स्ता॒नम॑सोप॒सद्य॑ | यजि॑ष्ठेन॒मन॑सायक्षिदे॒वा¦नस्रे᳚धता॒मन्म॑ना॒विप्रो᳚,अग्ने || 5 || |
त्वद्धिपु॑त्रसहसो॒विपू॒र्वी¦र्दे॒वस्य॒यन्त्यू॒तयो॒विवाजाः᳚ | त्वंदे᳚हिसह॒स्रिणं᳚र॒यिंनो᳚¦ऽद्रो॒घेण॒वच॑सास॒त्यम॑ग्ने || 6 || |
तुभ्यं᳚दक्षकविक्रतो॒यानी॒मा¦देव॒मर्ता᳚सो,अध्व॒रे,अक᳚र्म | त्वंविश्व॑स्यसु॒रथ॑स्यबोधि॒¦सर्वं॒तद॑ग्ने,अमृतस्वदे॒ह || 7 || |
[15] विपाजसेतिसप्तर्चस्य सूक्तस्य कात्य उत्कीलोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:15}{अनुवाक:2, सूक्त:3}{अष्टक:3, अध्याय:1} |
विपाज॑सापृ॒थुना॒शोशु॑चानो॒¦बाध॑स्वद्वि॒षोर॒क्षसो॒,अमी᳚वाः | सु॒शर्म॑णोबृह॒तःशर्म॑णिस्या¦म॒ग्नेर॒हंसु॒हव॑स्य॒प्रणी᳚तौ || 1 || वर्ग:15 |
त्वंनो᳚,अ॒स्या,उ॒षसो॒व्यु॑ष्टौ॒¦त्वंसूर॒उदि॑तेबोधिगो॒पाः | जन्मे᳚व॒नित्यं॒तन॑यंजुषस्व॒¦स्तोमं᳚मे,अग्नेत॒न्वा᳚सुजात || 2 || |
त्वंनृ॒चक्षा᳚वृष॒भानु॑पू॒र्वीः¦कृ॒ष्णास्व॑ग्ने,अरु॒षोविभा᳚हि | वसो॒नेषि॑च॒पर्षि॒चात्यंहः॑¦कृ॒धीनो᳚रा॒यउ॒शिजो᳚यविष्ठ || 3 || |
अषा᳚ळ्हो,अग्नेवृष॒भोदि॑दीहि॒¦पुरो॒विश्वाः॒सौभ॑गासंजिगी॒वान् | य॒ज्ञस्य॑ने॒ताप्र॑थ॒मस्य॑पा॒यो¦र्जात॑वेदोबृह॒तःसु॑प्रणीते || 4 || |
अच्छि॑द्रा॒शर्म॑जरितःपु॒रूणि॑¦दे॒वाँ,अच्छा॒दीद्या᳚नःसुमे॒धाः | रथो॒नसस्नि॑र॒भिव॑क्षि॒वाज॒¦मग्ने॒त्वंरोद॑सीनःसु॒मेके᳚ || 5 || |
प्रपी᳚पयवृषभ॒जिन्व॒वाजा॒¦नग्ने॒त्वंरोद॑सीनःसु॒दोघे᳚ | दे॒वेभि॑र्देवसु॒रुचा᳚रुचा॒नो¦मानो॒मर्त॑स्यदुर्म॒तिःपरि॑ष्ठात् || 6 || |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध | स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || 7 || |
[16] अयमग्निरितिषडृचस्य सूक्तस्य कात्य उत्कीलोग्निः आद्यातृतीयापंचम्योबृहत्यः द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः{मंडल:3, सूक्त:16}{अनुवाक:2, सूक्त:4}{अष्टक:3, अध्याय:1} |
अ॒यम॒ग्निःसु॒वीर्य॒स्ये¦शे᳚म॒हःसौभ॑गस्य | रा॒यई᳚शेस्वप॒त्यस्य॒गोम॑त॒¦ईशे᳚वृत्र॒हथा᳚नाम् || 1 || वर्ग:16 |
इ॒मंन॑रोमरुतःसश्चता॒वृधं॒¦यस्मि॒न्रायः॒शेवृ॑धासः | अ॒भियेसन्ति॒पृत॑नासुदू॒ढ्यो᳚¦वि॒श्वाहा॒शत्रु॑माद॒भुः || 2 || |
सत्वंनो᳚रा॒यःशि॑शीहि॒¦मीढ्वो᳚,अग्नेसु॒वीर्य॑स्य | तुवि॑द्युम्न॒वर्षि॑ष्ठस्यप्र॒जाव॑तो¦ऽनमी॒वस्य॑शु॒ष्मिणः॑ || 3 || |
चक्रि॒र्योविश्वा॒भुव॑ना॒भिसा᳚स॒हि¦श्चक्रि॑र्दे॒वेष्वादुवः॑ | आदे॒वेषु॒यत॑त॒आसु॒वीर्य॒¦आशंस॑उ॒तनृ॒णाम् || 4 || |
मानो᳚,अ॒ग्नेऽम॑तये॒¦मावीर॑तायैरीरधः | मागोता᳚यैसहसस्पुत्र॒मानि॒दे¦ऽप॒द्वेषां॒स्याकृ॑धि || 5 || |
श॒ग्धिवाज॑स्यसुभगप्र॒जाव॒तो¦ऽग्ने᳚बृह॒तो,अ॑ध्व॒रे | संरा॒याभूय॑सासृजमयो॒भुना॒¦तुवि॑द्युम्न॒यश॑स्वता || 6 || |
[17] समिध्यमानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:17}{अनुवाक:2, सूक्त:5}{अष्टक:3, अध्याय:1} |
स॒मि॒ध्यमा᳚नःप्रथ॒मानु॒धर्मा॒¦सम॒क्तुभि॑रज्यतेवि॒श्ववा᳚रः | शो॒चिष्के᳚शोघृ॒तनि᳚र्णिक्पाव॒कः¦सु॑य॒ज्ञो,अ॒ग्निर्य॒जथा᳚यदे॒वान् || 1 || वर्ग:17 |
यथाय॑जोहो॒त्रम॑ग्नेपृथि॒व्या¦यथा᳚दि॒वोजा᳚तवेदश्चिकि॒त्वान् | ए॒वानेन॑ह॒विषा᳚यक्षिदे॒वान्¦म॑नु॒ष्वद्य॒ज्ञंप्रति॑रे॒मम॒द्य || 2 || |
त्रीण्यायूं᳚षि॒तव॑जातवेद¦स्ति॒स्रआ॒जानी᳚रु॒षस॑स्ते,अग्ने | ताभि॑र्दे॒वाना॒मवो᳚यक्षिवि॒द्वा¦नथा᳚भव॒यज॑मानाय॒शंयोः || 3 || |
अ॒ग्निंसु॑दी॒तिंसु॒दृशं᳚गृ॒णन्तो᳚¦नम॒स्याम॒स्त्वेड्यं᳚जातवेदः | त्वांदू॒तम॑र॒तिंह᳚व्य॒वाहं᳚¦दे॒वा,अ॑कृण्वन्न॒मृत॑स्य॒नाभि᳚म् || 4 || |
यस्त्वद्धोता॒पूर्वो᳚,अग्ने॒यजी᳚यान्¦द्वि॒ताच॒सत्ता᳚स्व॒धया᳚चश॒म्भुः | तस्यानु॒धर्म॒प्रय॑जाचिकि॒त्वो¦था᳚नोधा,अध्व॒रंदे॒ववी᳚तौ || 5 || |
[18] भवानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:18}{अनुवाक:2, सूक्त:6}{अष्टक:3, अध्याय:1} |
भवा᳚नो,अग्नेसु॒मना॒,उपे᳚तौ॒¦सखे᳚व॒सख्ये᳚पि॒तरे᳚वसा॒धुः | पु॒रु॒द्रुहो॒हिक्षि॒तयो॒जना᳚नां॒¦प्रति॑प्रती॒चीर्द॑हता॒दरा᳚तीः || 1 || वर्ग:18 |
तपो॒ष्व॑ग्ने॒,अन्त॑राँ,अ॒मित्रा॒न्¦तपा॒शंस॒मर॑रुषः॒पर॑स्य | तपो᳚वसोचिकिता॒नो,अ॒चित्ता॒न्¦विते᳚तिष्ठन्ताम॒जरा᳚,अ॒यासः॑ || 2 || |
इ॒ध्मेना᳚ग्नइ॒च्छमा᳚नोघृ॒तेन॑¦जु॒होमि॑ह॒व्यंतर॑से॒बला᳚य | याव॒दीशे॒ब्रह्म॑णा॒वन्द॑मान¦इ॒मांधियं᳚शत॒सेया᳚यदे॒वीम् || 3 || |
उच्छो॒चिषा᳚सहसस्पुत्रस्तु॒तो¦बृ॒हद्वयः॑शशमा॒नेषु॑धेहि | रे॒वद॑ग्नेवि॒श्वामि॑त्रेषु॒शंयो¦र्म᳚र्मृ॒ज्माते᳚त॒न्व१॑(अं॒)भूरि॒कृत्वः॑ || 4 || |
कृ॒धिरत्नं᳚सुसनित॒र्धना᳚नां॒¦सघेद॑ग्नेभवसि॒यत्समि॑द्धः | स्तो॒तुर्दु॑रो॒णेसु॒भग॑स्यरे॒वत्¦सृ॒प्राक॒रस्ना᳚दधिषे॒वपूं᳚षि || 5 || |
[19] अग्निंहोतारमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:19}{अनुवाक:2, सूक्त:7}{अष्टक:3, अध्याय:1} |
अ॒ग्निंहोता᳚रं॒प्रवृ॑णेमि॒येधे॒¦गृत्सं᳚क॒विंवि॑श्व॒विद॒ममू᳚रम् | सनो᳚यक्षद्दे॒वता᳚ता॒यजी᳚यान्¦रा॒येवाजा᳚यवनतेम॒घानि॑ || 1 || वर्ग:19 |
प्रते᳚,अग्नेह॒विष्म॑तीमिय॒¦र्म्यच्छा᳚सुद्यु॒म्नांरा॒तिनीं᳚घृ॒ताची᳚म् | प्र॒द॒क्षि॒णिद्दे॒वता᳚तिमुरा॒णः¦संरा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् || 2 || |
सतेजी᳚यसा॒मन॑सा॒त्वोत॑¦उ॒तशि॑क्षस्वप॒त्यस्य॑शि॒क्षोः | अग्ने᳚रा॒योनृत॑मस्य॒प्रभू᳚तौ¦भू॒याम॑तेसुष्टु॒तय॑श्च॒वस्वः॑ || 3 || |
भूरी᳚णि॒हित्वेद॑धि॒रे,अनी॒का¦ग्ने᳚दे॒वस्य॒यज्य॑वो॒जना᳚सः | सआव॑हदे॒वता᳚तिंयविष्ठ॒¦शर्धो॒यद॒द्यदि॒व्यंयजा᳚सि || 4 || |
यत्त्वा॒होता᳚रम॒नज᳚न्मि॒येधे᳚¦निषा॒दय᳚न्तोय॒जथा᳚यदे॒वाः | सत्वंनो᳚,अग्नेऽवि॒तेहबो॒ध्य¦धि॒श्रवां᳚सिधेहिनस्त॒नूषु॑ || 5 || |
[20] अग्निमुषसमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यांत्ययोर्विश्वेदेवास्त्रिष्टुप् |{मंडल:3, सूक्त:20}{अनुवाक:2, सूक्त:8}{अष्टक:3, अध्याय:1} |
अ॒ग्निमु॒षस॑म॒श्विना᳚दधि॒क्रां¦व्यु॑ष्टिषुहवते॒वह्नि॑रु॒क्थैः | सु॒ज्योति॑षोनःशृण्वन्तुदे॒वाः¦स॒जोष॑सो,अध्व॒रंवा᳚वशा॒नाः || 1 || वर्ग:20 |
अग्ने॒त्रीते॒वाजि॑ना॒त्रीष॒धस्था᳚¦ति॒स्रस्ते᳚जि॒ह्वा,ऋ॑तजातपू॒र्वीः | ति॒स्रउ॑तेत॒न्वो᳚दे॒ववा᳚ता॒¦स्ताभि᳚र्नःपाहि॒गिरो॒,अप्र॑युच्छन् || 2 || |
अग्ने॒भूरी᳚णि॒तव॑जातवेदो॒¦देव॑स्वधावो॒ऽमृत॑स्य॒नाम॑ | याश्च॑मा॒यामा॒यिनां᳚विश्वमिन्व॒¦त्वेपू॒र्वीःसं᳚द॒धुःपृ॑ष्टबन्धो || 3 || |
अ॒ग्निर्ने॒ताभग॑इवक्षिती॒नां¦दैवी᳚नांदे॒वऋ॑तु॒पा,ऋ॒तावा᳚ | सवृ॑त्र॒हास॒नयो᳚वि॒श्ववे᳚दाः॒¦पर्ष॒द्विश्वाति॑दुरि॒तागृ॒णन्त᳚म् || 4 || |
द॒धि॒क्राम॒ग्निमु॒षसं᳚चदे॒वीं¦बृह॒स्पतिं᳚सवि॒तारं᳚चदे॒वम् | अ॒श्विना᳚मि॒त्रावरु॑णा॒भगं᳚च॒¦वसू᳚न्रु॒द्राँ,आ᳚दि॒त्याँ,इ॒हहु॑वे || 5 || |
[21] इमंनइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यात्रिष्टुप् द्वितीयातृतीयेनुष्टुभौ चतुर्थीविराड्रूपांत्यासतोबृहती |{मंडल:3, सूक्त:21}{अनुवाक:2, सूक्त:9}{अष्टक:3, अध्याय:1} |
इ॒मंनो᳚य॒ज्ञम॒मृते᳚षुधेही॒¦माह॒व्याजा᳚तवेदोजुषस्व | स्तो॒काना᳚मग्ने॒मेद॑सोघृ॒तस्य॒¦होतः॒प्राशा᳚नप्रथ॒मोनि॒षद्य॑ || 1 || वर्ग:21 |
घृ॒तव᳚न्तःपावकते¦स्तो॒काःश्चो᳚तन्ति॒मेद॑सः | स्वध᳚र्मन्दे॒ववी᳚तये॒¦श्रेष्ठं᳚नोधेहि॒वार्य᳚म् || 2 || |
तुभ्यं᳚स्तो॒काघृ॑त॒श्चुतो¦ऽग्ने॒विप्रा᳚यसन्त्य | ऋषिः॒श्रेष्ठः॒समि॑ध्यसे¦य॒ज्ञस्य॑प्रावि॒ताभ॑व || 3 || |
तुभ्यं᳚श्चोतन्त्यध्रिगोशचीवः¦स्तो॒कासो᳚,अग्ने॒मेद॑सोघृ॒तस्य॑ | क॒वि॒श॒स्तोबृ॑ह॒ताभा॒नुनागा᳚¦ह॒व्याजु॑षस्वमेधिर || 4 || |
ओजि॑ष्ठंतेमध्य॒तोमेद॒उद्भृ॑तं॒¦प्रते᳚व॒यंद॑दामहे | श्चोत᳚न्तितेवसोस्तो॒का,अधि॑त्व॒चि¦प्रति॒तान्दे᳚व॒शोवि॑हि || 5 || |
[22] अयंसइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निरूपांत्यायाः पुरीष्याग्नयस्त्रिष्टुप् चतुर्थ्यनुष्टुप् |{मंडल:3, सूक्त:22}{अनुवाक:2, सूक्त:10}{अष्टक:3, अध्याय:1} |
अ॒यंसो,अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्रः॑¦सु॒तंद॒धेज॒ठरे᳚वावशा॒नः | स॒ह॒स्रिणं॒वाज॒मत्यं॒नसप्तिं᳚¦सस॒वान्त्सन्त्स्तू᳚यसेजातवेदः || 1 || वर्ग:22 |
अग्ने॒यत्ते᳚दि॒विवर्चः॑पृथि॒व्यां¦यदोष॑धीष्व॒प्स्वाय॑जत्र | येना॒न्तरि॑क्षमु॒र्वा᳚त॒तन्थ॑¦त्वे॒षःसभा॒नुर᳚र्ण॒वोनृ॒चक्षाः᳚ || 2 || |
अग्ने᳚दि॒वो,अर्ण॒मच्छा᳚जिगा॒स्य¦च्छा᳚दे॒वाँ,ऊ᳚चिषे॒धिष्ण्या॒ये | यारो᳚च॒नेप॒रस्ता॒त्सूर्य॑स्य॒¦याश्चा॒वस्ता᳚दुप॒तिष्ठ᳚न्त॒आपः॑ || 3 || |
पु॒री॒ष्या᳚सो,अ॒ग्नयः॑¦प्राव॒णेभिः॑स॒जोष॑सः | जु॒षन्तां᳚य॒ज्ञम॒द्रुहो᳚¦ऽनमी॒वा,इषो᳚म॒हीः || 4 || |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध | स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || 5 || |
[23] निर्मथितइति पंचर्चस्य सूक्तस्य भारतौदेवश्रवोदेववातावग्निस्त्रिष्टुप् तृतीयासतोबृहती |{मंडल:3, सूक्त:23}{अनुवाक:2, सूक्त:11}{अष्टक:3, अध्याय:1} |
निर्म॑थितः॒सुधि॑त॒आस॒धस्थे॒¦युवा᳚क॒विर॑ध्व॒रस्य॑प्रणे॒ता | जूर्य॑त्स्व॒ग्निर॒जरो॒वने॒ष्व¦त्रा᳚दधे,अ॒मृतं᳚जा॒तवे᳚दाः || 1 || वर्ग:23 |
अम᳚न्थिष्टां॒भार॑तारे॒वद॒ग्निं¦दे॒वश्र॑वादे॒ववा᳚तःसु॒दक्ष᳚म् | अग्ने॒विप॑श्यबृह॒ताभिरा॒ये¦षांनो᳚ने॒ताभ॑वता॒दनु॒द्यून् || 2 || |
दश॒क्षिपः॑पू॒र्व्यंसी᳚मजीजन॒न्¦त्सुजा᳚तंमा॒तृषु॑प्रि॒यम् | अ॒ग्निंस्तु॑हिदैववा॒तंदे᳚वश्रवो॒¦योजना᳚ना॒मस॑द्व॒शी || 3 || |
नित्वा᳚दधे॒वर॒आपृ॑थि॒व्या¦,इळा᳚यास्प॒देसु॑दिन॒त्वे,अह्ना᳚म् | दृ॒षद्व॑त्यां॒मानु॑षआप॒यायां॒¦सर॑स्वत्यांरे॒वद॑ग्नेदिदीहि || 4 || |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोः¦श॑श्वत्त॒मंहव॑मानायसाध | स्यान्नः॑सू॒नुस्तन॑योवि॒जावा¦ऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || 5 || |
[24] अग्नेसहस्वेति पंचर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निर्गायत्री आद्यानुष्टुप् |{मंडल:3, सूक्त:24}{अनुवाक:2, सूक्त:12}{अष्टक:3, अध्याय:1} |
अग्ने॒सह॑स्व॒पृत॑ना¦,अ॒भिमा᳚ती॒रपा᳚स्य | दु॒ष्टर॒स्तर॒न्नरा᳚ती॒¦र्वर्चो᳚धाय॒ज्ञवा᳚हसे || 1 || वर्ग:24 |
अग्न॑इ॒ळासमि॑ध्यसे¦वी॒तिहो᳚त्रो॒,अम॑र्त्यः | जु॒षस्व॒सूनो᳚,अध्व॒रम् || 2 || |
अग्ने᳚द्यु॒म्नेन॑जागृवे॒¦सह॑सःसूनवाहुत | एदंब॒र्हिःस॑दो॒मम॑ || 3 || |
अग्ने॒विश्वे᳚भिर॒ग्निभि॑¦र्दे॒वेभि᳚र्महया॒गिरः॑ | य॒ज्ञेषु॒यउ॑चा॒यवः॑ || 4 || |
अग्ने॒दादा॒शुषे᳚र॒यिं¦वी॒रव᳚न्तं॒परी᳚णसम् | शि॒शी॒हिनः॑सूनु॒मतः॑ || 5 || |
[25] अग्नेदिवइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निश्चतुर्थ्या इंद्राग्नीविराट् |{मंडल:3, सूक्त:25}{अनुवाक:2, सूक्त:13}{अष्टक:3, अध्याय:1} |
अग्ने᳚दि॒वःसू॒नुर॑सि॒प्रचे᳚ता॒¦स्तना᳚पृथि॒व्या,उ॒तवि॒श्ववे᳚दाः | ऋध॑ग्दे॒वाँ,इ॒हय॑जाचिकित्वः || 1 || वर्ग:25 |
अ॒ग्निःस॑नोतिवी॒र्या᳚णिवि॒द्वान्¦त्स॒नोति॒वाज॑म॒मृता᳚य॒भूष॑न् | सनो᳚दे॒वाँ,एहव॑हापुरुक्षो || 2 || |
अ॒ग्निर्द्यावा᳚पृथि॒वीवि॒श्वज᳚न्ये॒,¦आभा᳚तिदे॒वी,अ॒मृते॒,अमू᳚रः | क्षय॒न्वाजैः᳚पुरुश्च॒न्द्रोनमो᳚भिः || 3 || |
अग्न॒इन्द्र॑श्चदा॒शुषो᳚दुरो॒णे¦सु॒ताव॑तोय॒ज्ञमि॒होप॑यातम् | अम॑र्धन्तासोम॒पेया᳚यदेवा || 4 || |
अग्ने᳚,अ॒पांसमि॑ध्यसेदुरो॒णे¦नित्यः॑सूनोसहसोजातवेदः | स॒धस्था᳚निम॒हय॑मानऊ॒ती || 5 || |
[26] वैश्वानरमिति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्रः आद्यानांतिसृणां वैश्वानरोग्निश्चतुर्थ्यादितिसृणांमरुतः सप्तम्यष्टम्योरात्मा अंत्याया उपाध्यायः आध्याःषट्जगत्योंत्यास्तिस्रस्त्रिष्टुभः |{मंडल:3, सूक्त:26}{अनुवाक:2, सूक्त:14}{अष्टक:3, अध्याय:1} |
वै॒श्वा॒न॒रंमन॑सा॒ग्निंनि॒चाय्या᳚¦ह॒विष्म᳚न्तो,अनुष॒त्यंस्व॒र्विद᳚म् | सु॒दानुं᳚दे॒वंर॑थि॒रंव॑सू॒यवो᳚¦गी॒र्भीर॒ण्वंकु॑शि॒कासो᳚हवामहे || 1 || वर्ग:26 |
तंशु॒भ्रम॒ग्निमव॑सेहवामहे¦वैश्वान॒रंमा᳚त॒रिश्वा᳚नमु॒क्थ्य᳚म् | बृह॒स्पतिं॒मनु॑षोदे॒वता᳚तये॒¦विप्रं॒श्रोता᳚र॒मति॑थिंरघु॒ष्यद᳚म् || 2 || |
अश्वो॒नक्रन्द॒ञ्जनि॑भिः॒समि॑ध्यते¦वैश्वान॒रःकु॑शि॒केभि᳚र्यु॒गेयु॑गे | सनो᳚,अ॒ग्निःसु॒वीर्यं॒स्वश्व्यं॒¦दधा᳚तु॒रत्न॑म॒मृते᳚षु॒जागृ॑विः || 3 || |
प्रय᳚न्तु॒वाजा॒स्तवि॑षीभिर॒ग्नयः॑¦शु॒भेसम्मि॑श्लाः॒पृष॑तीरयुक्षत | बृ॒ह॒दुक्षो᳚म॒रुतो᳚वि॒श्ववे᳚दसः॒¦प्रवे᳚पयन्ति॒पर्व॑ताँ॒,अदा᳚भ्याः || 4 || |
अ॒ग्नि॒श्रियो᳚म॒रुतो᳚वि॒श्वकृ॑ष्टय॒¦आत्वे॒षमु॒ग्रमव॑ईमहेव॒यम् | तेस्वा॒निनो᳚रु॒द्रिया᳚व॒र्षनि᳚र्णिजः¦सिं॒हानहे॒षक्र॑तवःसु॒दान॑वः || 5 || |
व्रातं᳚व्रातंग॒णंग॑णंसुश॒स्तिभि॑¦र॒ग्नेर्भामं᳚म॒रुता॒मोज॑ईमहे | पृष॑दश्वासो,अनव॒भ्ररा᳚धसो॒¦गन्ता᳚रोय॒ज्ञंवि॒दथे᳚षु॒धीराः᳚ || 6 || वर्ग:27 |
अ॒ग्निर॑स्मि॒जन्म॑नाजा॒तवे᳚दा¦घृ॒तंमे॒चक्षु॑र॒मृतं᳚मआ॒सन् | अ॒र्कस्त्रि॒धातू॒रज॑सोवि॒मानो¦ऽज॑स्रोघ॒र्मोह॒विर॑स्मि॒नाम॑ || 7 || |
त्रि॒भिःप॒वित्रै॒रपु॑पो॒द्ध्य१॑(अ॒)र्कं¦हृ॒दाम॒तिंज्योति॒रनु॑प्रजा॒नन् | वर्षि॑ष्ठं॒रत्न॑मकृतस्व॒धाभि॒¦रादिद्द्यावा᳚पृथि॒वीपर्य॑पश्यत् || 8 || |
श॒तधा᳚र॒मुत्स॒मक्षी᳚यमाणं¦विप॒श्चितं᳚पि॒तरं॒वक्त्वा᳚नाम् | मे॒ळिंमद᳚न्तंपि॒त्रोरु॒पस्थे॒¦तंरो᳚दसीपिपृतंसत्य॒वाच᳚म् || 9 || |
[27] प्रवोवाजाइति पंचदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निः आद्यायाऋतवोवागायत्री |{मंडल:3, सूक्त:27}{अनुवाक:2, सूक्त:15}{अष्टक:3, अध्याय:1} |
प्रवो॒वाजा᳚,अ॒भिद्य॑वो¦ह॒विष्म᳚न्तोघृ॒ताच्या᳚ | दे॒वाञ्जि॑गातिसुम्न॒युः || 1 || वर्ग:28 |
ईळे᳚,अ॒ग्निंवि॑प॒श्चितं᳚¦गि॒राय॒ज्ञस्य॒साध॑नम् | श्रु॒ष्टी॒वानं᳚धि॒तावा᳚नम् || 2 || |
अग्ने᳚श॒केम॑तेव॒यं¦यमं᳚दे॒वस्य॑वा॒जिनः॑ | अति॒द्वेषां᳚सितरेम || 3 || |
स॒मि॒ध्यमा᳚नो,अध्व॒रे॒३॑(ए॒)¦ऽग्निःपा᳚व॒कईड्यः॑ | शो॒चिष्के᳚श॒स्तमी᳚महे || 4 || |
पृ॒थु॒पाजा॒,अम॑र्त्यो¦घृ॒तनि᳚र्णि॒क्स्वा᳚हुतः | अ॒ग्निर्य॒ज्ञस्य॑हव्य॒वाट् || 5 || |
तंस॒बाधो᳚य॒तस्रु॑च¦इ॒त्थाधि॒याय॒ज्ञव᳚न्तः | आच॑क्रुर॒ग्निमू॒तये᳚ || 6 || वर्ग:29 |
होता᳚दे॒वो,अम॑र्त्यः¦पु॒रस्ता᳚देतिमा॒यया᳚ | वि॒दथा᳚निप्रचो॒दय॑न् || 7 || |
वा॒जीवाजे᳚षुधीयते¦ऽध्व॒रेषु॒प्रणी᳚यते | विप्रो᳚य॒ज्ञस्य॒साध॑नः || 8 || |
धि॒याच॑क्रे॒वरे᳚ण्यो¦भू॒तानां॒गर्भ॒माद॑धे | दक्ष॑स्यपि॒तरं॒तना᳚ || 9 || |
नित्वा᳚दधे॒वरे᳚ण्यं॒¦दक्ष॑स्ये॒ळास॑हस्कृत | अग्ने᳚सुदी॒तिमु॒शिज᳚म् || 10 || |
अ॒ग्निंय॒न्तुर॑म॒प्तुर॑¦मृ॒तस्य॒योगे᳚व॒नुषः॑ | विप्रा॒वाजैः॒समि᳚न्धते || 11 || वर्ग:30 |
ऊ॒र्जोनपा᳚तमध्व॒रे¦दी᳚दि॒वांस॒मुप॒द्यवि॑ | अ॒ग्निमी᳚ळेक॒विक्र॑तुम् || 12 || |
ई॒ळेन्यो᳚नम॒स्य॑¦स्ति॒रस्तमां᳚सिदर्श॒तः | सम॒ग्निरि॑ध्यते॒वृषा᳚ || 13 || |
वृषो᳚,अ॒ग्निःसमि॑ध्य॒ते¦ऽश्वो॒नदे᳚व॒वाह॑नः | तंह॒विष्म᳚न्तईळते || 14 || |
वृष॑णंत्वाव॒यंवृ॑ष॒न्¦वृष॑णः॒समि॑धीमहि | अग्ने॒दीद्य॑तंबृ॒हत् || 15 || |
[28] अग्नेजुषस्वेति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री तृतीयोष्णिक् चतुर्थीत्रिष्टुप् पंचमीजगती |{मंडल:3, सूक्त:28}{अनुवाक:2, सूक्त:16}{अष्टक:3, अध्याय:1} |
अग्ने᳚जु॒षस्व॑नोह॒विः¦पु॑रो॒ळाशं᳚जातवेदः | प्रा॒तः॒सा॒वेधि॑यावसो || 1 || वर्ग:31 |
पु॒रो॒ळा,अ॑ग्नेपच॒त¦स्तुभ्यं᳚वाघा॒परि॑ष्कृतः | तंजु॑षस्वयविष्ठ्य || 2 || |
अग्ने᳚वी॒हिपु॑रो॒ळाश॒¦माहु॑तंति॒रो,अ᳚ह्न्यम् | सह॑सःसू॒नुर॑स्यध्व॒रेहि॒तः || 3 || |
माध्यं᳚दिने॒सव॑नेजातवेदः¦पुरो॒ळाश॑मि॒हक॑वेजुषस्व | अग्ने᳚य॒ह्वस्य॒तव॑भाग॒धेयं॒¦नप्रमि॑नन्तिवि॒दथे᳚षु॒धीराः᳚ || 4 || |
अग्ने᳚तृ॒तीये॒सव॑ने॒हिकानि॑षः¦पुरो॒ळाशं᳚सहसःसून॒वाहु॑तम् | अथा᳚दे॒वेष्व॑ध्व॒रंवि॑प॒न्यया॒¦धारत्न॑वन्तम॒मृते᳚षु॒जागृ॑विम् || 5 || |
अग्ने᳚वृधा॒नआहु॑तिं¦पुरो॒ळाशं᳚जातवेदः | जु॒षस्व॑ति॒रो,अ᳚ह्न्यम् || 6 || |
[29] अस्तीदमिति षोळशर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निस्त्रिष्टुप् ( पंचम्याऋत्विजोवा) आद्य चतुर्थीदशमीद्वादश्योनुष्टुभः षष्ठ्येकादशी पंचदश्योजगत्यः |{मंडल:3, सूक्त:29}{अनुवाक:2, सूक्त:17}{अष्टक:3, अध्याय:1} |
अस्ती॒दम॑धि॒मन्थ॑न॒¦मस्ति॑प्र॒जन॑नंकृ॒तम् | ए॒तांवि॒श्पत्नी॒माभ॑रा॒¦ग्निंम᳚न्थामपू॒र्वथा᳚ || 1 || वर्ग:32 |
अ॒रण्यो॒र्निहि॑तोजा॒तवे᳚दा॒¦गर्भ॑इव॒सुधि॑तोग॒र्भिणी᳚षु | दि॒वेदि॑व॒ईड्यो᳚जागृ॒वद्भि॑¦र्ह॒विष्म॑द्भिर्मनु॒ष्ये᳚भिर॒ग्निः || 2 || |
उ॒त्ता॒नाया॒मव॑भराचिकि॒त्वान्¦त्स॒द्यःप्रवी᳚ता॒वृष॑णंजजान | अ॒रु॒षस्तू᳚पो॒रुश॑दस्य॒पाज॒¦इळा᳚यास्पु॒त्रोव॒युने᳚ऽजनिष्ट || 3 || |
इळा᳚यास्त्वाप॒देव॒यं¦नाभा᳚पृथि॒व्या,अधि॑ | जात॑वेदो॒निधी᳚म॒¦ह्यग्ने᳚ह॒व्याय॒वोळ्ह॑वे || 4 || |
मन्थ॑तानरःक॒विमद्व॑यन्तं॒¦प्रचे᳚तसम॒मृतं᳚सु॒प्रती᳚कम् | य॒ज्ञस्य॑के॒तुंप्र॑थ॒मंपु॒रस्ता᳚¦द॒ग्निंन॑रोजनयतासु॒शेव᳚म् || 5 || |
यदी॒मन्थ᳚न्तिबा॒हुभि॒र्विरो᳚च॒ते¦ऽश्वो॒नवा॒ज्य॑रु॒षोवने॒ष्वा | चि॒त्रोनयाम᳚न्न॒श्विनो॒रनि॑वृतः॒¦परि॑वृण॒क्त्यश्म॑न॒स्तृणा॒दह॑न् || 6 || वर्ग:33 |
जा॒तो,अ॒ग्नीरो᳚चते॒चेकि॑तानो¦वा॒जीविप्रः॑कविश॒स्तःसु॒दानुः॑ | यंदे॒वास॒ईड्यं᳚विश्व॒विदं᳚¦हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ || 7 || |
सीद॑होतः॒स्वउ॑लो॒केचि॑कि॒त्वान्¦त्सा॒दया᳚य॒ज्ञंसु॑कृ॒तस्य॒योनौ᳚ | दे॒वा॒वीर्दे॒वान्ह॒विषा᳚यजा॒¦स्यग्ने᳚बृ॒हद्यज॑माने॒वयो᳚धाः || 8 || |
कृ॒णोत॑धू॒मंवृष॑णंसखा॒यो¦ऽस्रे᳚धन्तइतन॒वाज॒मच्छ॑ | अ॒यम॒ग्निःपृ॑तना॒षाट्सु॒वीरो॒¦ऽयेन॑दे॒वासो॒,अस॑हन्त॒दस्यू॑न् || 9 || |
अ॒यंते॒योनि᳚रृ॒त्वियो॒¦यतो᳚जा॒तो,अरो᳚चथाः | तंजा॒नन्न॑ग्न॒आसी॒दा¦था᳚नोवर्धया॒गिरः॑ || 10 || |
तनू॒नपा᳚दुच्यते॒गर्भ॑आसु॒रो¦नरा॒शंसो᳚भवति॒यद्वि॒जाय॑ते | मा॒त॒रिश्वा॒यदमि॑मीतमा॒तरि॒¦वात॑स्य॒सर्गो᳚,अभव॒त्सरी᳚मणि || 11 || वर्ग:34 |
सु॒नि॒र्मथा॒निर्म॑थितः¦सुनि॒धानिहि॑तःक॒विः | अग्ने᳚स्वध्व॒राकृ॑णु¦दे॒वान्दे᳚वय॒तेय॑ज || 12 || |
अजी᳚जनन्न॒मृतं॒मर्त्या᳚सो¦ऽस्रे॒माणं᳚त॒रणिं᳚वी॒ळुज᳚म्भम् | दश॒स्वसा᳚रो,अ॒ग्रुवः॑समी॒चीः¦पुमां᳚संजा॒तम॒भिसंर॑भन्ते || 13 || |
प्रस॒प्तहो᳚तासन॒काद॑रोचत¦मा॒तुरु॒पस्थे॒यदशो᳚च॒दूध॑नि | ननिमि॑षतिसु॒रणो᳚दि॒वेदि॑वे॒¦यदसु॑रस्यज॒ठरा॒दजा᳚यत || 14 || |
अ॒मि॒त्रा॒युधो᳚म॒रुता᳚मिवप्र॒याः¦प्र॑थम॒जाब्रह्म॑णो॒विश्व॒मिद्वि॑दुः | द्यु॒म्नव॒द्ब्रह्म॑कुशि॒कास॒एरि॑र॒¦एक॑एको॒दमे᳚,अ॒ग्निंसमी᳚धिरे || 15 || |
यद॒द्यत्वा᳚प्रय॒तिय॒ज्ञे,अ॒स्मिन्¦होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह | ध्रु॒वम॑याध्रु॒वमु॒ताश॑मिष्ठाः¦प्रजा॒नन्वि॒द्वाँ,उप॑याहि॒सोम᳚म् || 16 || |
[30] इच्छंतित्वेति द्वाविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:30}{अनुवाक:3, सूक्त:1}{अष्टक:3, अध्याय:2} |
इ॒च्छन्ति॑त्वासो॒म्यासः॒सखा᳚यः¦सु॒न्वन्ति॒सोमं॒दध॑ति॒प्रयां᳚सि | तिति॑क्षन्ते,अ॒भिश॑स्तिं॒जना᳚ना॒¦मिन्द्र॒त्वदाकश्च॒नहिप्र॑के॒तः || 1 || वर्ग:1 |
नते᳚दू॒रेप॑र॒माचि॒द्रजां॒¦स्यातुप्रया᳚हिहरिवो॒हरि॑भ्याम् | स्थि॒राय॒वृष्णे॒सव॑नाकृ॒तेमा¦यु॒क्ताग्रावा᳚णःसमिधा॒ने,अ॒ग्नौ || 2 || |
इन्द्रः॑सु॒शिप्रो᳚म॒घवा॒तरु॑त्रो¦म॒हाव्रा᳚तस्तुविकू॒र्मिरृघा᳚वान् | यदु॒ग्रोधाबा᳚धि॒तोमर्त्ये᳚षु॒¦क्व१॑(अ॒)त्याते᳚वृषभवी॒र्या᳚णि || 3 || |
त्वंहिष्मा᳚च्या॒वय॒न्नच्यु॑ता॒¦न्येको᳚वृ॒त्राचर॑सि॒जिघ्न॑मानः | तव॒द्यावा᳚पृथि॒वीपर्व॑ता॒सो¦नु᳚व्र॒ताय॒निमि॑तेवतस्थुः || 4 || |
उ॒ताभ॑येपुरुहूत॒श्रवो᳚भि॒¦रेको᳚दृ॒ळ्हम॑वदोवृत्र॒हासन् | इ॒मेचि॑दिन्द्र॒रोद॑सी,अपा॒रे¦यत्सं᳚गृ॒भ्णाम॑घवन्का॒शिरित्ते᳚ || 5 || |
प्रसूत॑इन्द्रप्र॒वता॒हरि॑भ्यां॒¦प्रते॒वज्रः॑प्रमृ॒णन्ने᳚तु॒शत्रू॑न् | ज॒हिप्र॑ती॒चो,अ॑नू॒चःपरा᳚चो॒¦विश्वं᳚स॒त्यंकृ॑णुहिवि॒ष्टम॑स्तु || 6 || वर्ग:2 |
यस्मै॒धायु॒रद॑धा॒मर्त्या॒या¦भ॑क्तंचिद्भजतेगे॒ह्य१॑(अं॒)सः | भ॒द्रात॑इन्द्रसुम॒तिर्घृ॒ताची᳚¦स॒हस्र॑दानापुरुहूतरा॒तिः || 7 || |
स॒हदा᳚नुंपुरुहूतक्षि॒यन्त॑¦मह॒स्तमि᳚न्द्र॒संपि॑ण॒क्कुणा᳚रुम् | अ॒भिवृ॒त्रंवर्ध॑मानं॒पिया᳚रु¦म॒पाद॑मिन्द्रत॒वसा᳚जघन्थ || 8 || |
निसा᳚म॒नामि॑षि॒रामि᳚न्द्र॒भूमिं᳚¦म॒हीम॑पा॒रांसद॑नेससत्थ | अस्त॑भ्ना॒द्द्यांवृ॑ष॒भो,अ॒न्तरि॑क्ष॒¦मर्ष॒न्त्वाप॒स्त्वये॒हप्रसू᳚ताः || 9 || |
अ॒ला॒तृ॒णोव॒लइ᳚न्द्रव्र॒जोगोः¦पु॒राहन्तो॒र्भय॑मानो॒व्या᳚र | सु॒गान्प॒थो,अ॑कृणोन्नि॒रजे॒गाः¦प्राव॒न्वाणीः᳚पुरुहू॒तंधम᳚न्तीः || 10 || |
एको॒द्वेवसु॑मतीसमी॒ची¦,इन्द्र॒आप॑प्रौपृथि॒वीमु॒तद्याम् | उ॒तान्तरि॑क्षाद॒भिनः॑समी॒क¦इ॒षोर॒थीःस॒युजः॑शूर॒वाजा॑न् || 11 || वर्ग:3 |
दिशः॒सूर्यो॒नमि॑नाति॒प्रदि॑ष्टा¦दि॒वेदि॑वे॒हर्य॑श्वप्रसूताः | संयदान॒ळध्व॑न॒आदिदश्वै᳚¦र्वि॒मोच॑नंकृणुते॒तत्त्व॑स्य || 12 || |
दिदृ॑क्षन्तउ॒षसो॒याम᳚न्न॒क्तो¦र्वि॒वस्व॑त्या॒महि॑चि॒त्रमनी᳚कम् | विश्वे᳚जानन्तिमहि॒नायदागा॒¦दिन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि॑ || 13 || |
महि॒ज्योति॒र्निहि॑तंव॒क्षणा᳚¦स्वा॒माप॒क्वंच॑रति॒बिभ्र॑ती॒गौः | विश्वं॒स्वाद्म॒सम्भृ॑तमु॒स्रिया᳚यां॒¦यत्सी॒मिन्द्रो॒,अद॑धा॒द्भोज॑नाय || 14 || |
इन्द्र॒दृह्य॑यामको॒शा,अ॑भूवन्¦य॒ज्ञाय॑शिक्षगृण॒तेसखि॑भ्यः | दु॒र्मा॒यवो᳚दु॒रेवा॒मर्त्या᳚सो¦निष॒ङ्गिणो᳚रि॒पवो॒हन्त्वा᳚सः || 15 || |
संघोषः॑शृण्वेऽव॒मैर॒मित्रै᳚¦र्ज॒हीन्ये᳚ष्व॒शनिं॒तपि॑ष्ठाम् | वृ॒श्चेम॒धस्ता॒द्विरु॑जा॒सह॑स्व¦ज॒हिरक्षो᳚मघवन्र॒न्धय॑स्व || 16 || वर्ग:4 |
उद्वृ॑ह॒रक्षः॑स॒हमू᳚लमिन्द्र¦वृ॒श्चामध्यं॒प्रत्यग्रं᳚शृणीहि | आकीव॑तःसल॒लूकं᳚चकर्थ¦ब्रह्म॒द्विषे॒तपु॑षिंहे॒तिम॑स्य || 17 || |
स्व॒स्तये᳚वा॒जिभि॑श्चप्रणेतः॒¦संयन्म॒हीरिष॑आ॒सत्सि॑पू॒र्वीः | रा॒योव॒न्तारो᳚बृह॒तःस्या᳚मा॒¦स्मे,अ॑स्तु॒भग॑इन्द्रप्र॒जावा॑न् || 18 || |
आनो᳚भर॒भग॑मिन्द्रद्यु॒मन्तं॒¦निते᳚दे॒ष्णस्य॑धीमहिप्ररे॒के | ऊ॒र्वइ॑वपप्रथे॒कामो᳚,अ॒स्मे¦तमापृ॑णवसुपते॒वसू᳚नाम् || 19 || |
इ॒मंकामं᳚मन्दया॒गोभि॒रश्वै᳚¦श्च॒न्द्रव॑ता॒राध॑साप॒प्रथ॑श्च | स्व॒र्यवो᳚म॒तिभि॒स्तुभ्यं॒विप्रा॒,¦इन्द्रा᳚य॒वाहः॑कुशि॒कासो᳚,अक्रन् || 20 || |
आनो᳚गो॒त्राद॑र्दृहिगोपते॒गाः¦सम॒स्मभ्यं᳚स॒नयो᳚यन्तु॒वाजाः᳚ | दि॒वक्षा᳚,असिवृषभस॒त्यशु॑ष्मो॒¦ऽस्मभ्यं॒सुम॑घवन्बोधिगो॒दाः || 21 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ | शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 22 || |
[31] शासद्वह्निरिति द्वाविंशत्यृचस्य सूक्तस्य इषीरथिः कुशिक इंद्रत्रिष्टुप् |{मंडल:3, सूक्त:31}{अनुवाक:3, सूक्त:2}{अष्टक:3, अध्याय:2} |
शास॒द्वह्नि॑र्दुहि॒तुर्न॒प्त्यं᳚गाद्¦वि॒द्वाँ,ऋ॒तस्य॒दीधि॑तिंसप॒र्यन् | पि॒तायत्र॑दुहि॒तुःसेक॑मृ॒ञ्जन्¦त्संश॒ग्म्ये᳚न॒मन॑सादध॒न्वे || 1 || वर्ग:5 |
नजा॒मये॒तान्वो᳚रि॒क्थमा᳚रैक्¦च॒कार॒गर्भं᳚सनि॒तुर्नि॒धान᳚म् | यदी᳚मा॒तरो᳚ज॒नय᳚न्त॒वह्नि॑¦म॒न्यःक॒र्तासु॒कृतो᳚र॒न्यऋ॒न्धन् || 2 || |
अ॒ग्निर्ज॑ज्ञेजु॒ह्वा॒३॑(आ॒)रेज॑मानो¦म॒हस्पु॒त्राँ,अ॑रु॒षस्य॑प्र॒यक्षे᳚ | म॒हान्गर्भो॒मह्याजा॒तमे᳚षां¦म॒हीप्र॒वृद्धर्य॑श्वस्यय॒ज्ञैः || 3 || |
अ॒भिजैत्री᳚रसचन्तस्पृधा॒नं¦महि॒ज्योति॒स्तम॑सो॒निर॑जानन् | तंजा᳚न॒तीःप्रत्युदा᳚यन्नु॒षासः॒¦पति॒र्गवा᳚मभव॒देक॒इन्द्रः॑ || 4 || |
वी॒ळौस॒तीर॒भिधीरा᳚,अतृन्दन्¦प्रा॒चाहि᳚न्व॒न्मन॑सास॒प्तविप्राः᳚ | विश्वा᳚मविन्दन्प॒थ्या᳚मृ॒तस्य॑¦प्रजा॒नन्नित्तानम॒सावि॑वेश || 5 || |
वि॒दद्यदी᳚स॒रमा᳚रु॒ग्णमद्रे॒¦र्महि॒पाथः॑पू॒र्व्यंस॒ध्र्य॑क्कः | अग्रं᳚नयत्सु॒पद्यक्ष॑राणा॒¦मच्छा॒रवं᳚प्रथ॒माजा᳚न॒तीगा᳚त् || 6 || वर्ग:6 |
अग॑च्छदु॒विप्र॑तमःसखी॒य¦न्नसू᳚दयत्सु॒कृते॒गर्भ॒मद्रिः॑ | स॒सान॒मर्यो॒युव॑भिर्मख॒स्य¦न्नथा᳚भव॒दङ्गि॑राःस॒द्यो,अर्च॑न् || 7 || |
स॒तःस॑तःप्रति॒मानं᳚पुरो॒भू¦र्विश्वा᳚वेद॒जनि॑मा॒हन्ति॒शुष्ण᳚म् | प्रणो᳚दि॒वःप॑द॒वीर्ग॒व्युरर्च॒न्¦त्सखा॒सखीँ᳚रमुञ्च॒न्निर॑व॒द्यात् || 8 || |
निग᳚व्य॒तामन॑सासेदुर॒र्कैः¦कृ᳚ण्वा॒नासो᳚,अमृत॒त्वाय॑गा॒तुम् | इ॒दंचि॒न्नुसद॑नं॒भूर्ये᳚षां॒¦येन॒मासाँ॒,असि॑षासन्नृ॒तेन॑ || 9 || |
स॒म्पश्य॑माना,अमदन्न॒भिस्वं¦पयः॑प्र॒त्नस्य॒रेत॑सो॒दुघा᳚नाः | विरोद॑सी,अतप॒द्घोष॑एषां¦जा॒तेनि॒ष्ठामद॑धु॒र्गोषु॑वी॒रान् || 10 || |
सजा॒तेभि᳚र्वृत्र॒हासेदु॑ह॒व्यै¦रुदु॒स्रिया᳚,असृज॒दिन्द्रो᳚,अ॒र्कैः | उ॒रू॒च्य॑स्मैघृ॒तव॒द्भर᳚न्ती॒¦मधु॒स्वाद्म॑दुदुहे॒जेन्या॒गौः || 11 || वर्ग:7 |
पि॒त्रेचि॑च्चक्रुः॒सद॑नं॒सम॑स्मै॒¦महि॒त्विषी᳚मत्सु॒कृतो॒विहिख्यन् | वि॒ष्क॒भ्नन्तः॒स्कम्भ॑नेना॒जनि॑त्री॒,¦आसी᳚ना,ऊ॒र्ध्वंर॑भ॒संविमि᳚न्वन् || 12 || |
म॒हीयदि॑धि॒षणा᳚शि॒श्नथे॒धात्¦स॑द्यो॒वृधं᳚वि॒भ्व१॑(अं॒)रोद॑स्योः | गिरो॒यस्मि᳚न्ननव॒द्याःस॑मी॒ची¦र्विश्वा॒,इन्द्रा᳚य॒तवि॑षी॒रनु॑त्ताः || 13 || |
मह्याते᳚स॒ख्यंव॑श्मिश॒क्ती¦रावृ॑त्र॒घ्नेनि॒युतो᳚यन्तिपू॒र्वीः | महि॑स्तो॒त्रमव॒आग᳚न्मसू॒रे¦र॒स्माकं॒सुम॑घवन्बोधिगो॒पाः || 14 || |
महि॒क्षेत्रं᳚पु॒रुश्च॒न्द्रंवि॑वि॒द्वा¦नादित्सखि॑भ्यश्च॒रथं॒समै᳚रत् | इन्द्रो॒नृभि॑रजन॒द्दीद्या᳚नः¦सा॒कंसूर्य॑मु॒षसं᳚गा॒तुम॒ग्निम् || 15 || |
अ॒पश्चि॑दे॒षवि॒भ्वो॒३॑(ओ॒)दमू᳚नाः॒¦प्रस॒ध्रीची᳚रसृजद्वि॒श्वश्च᳚न्द्राः | मध्वः॑पुना॒नाःक॒विभिः॑प॒वित्रै॒¦र्द्युभि᳚र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः || 16 || वर्ग:8 |
अनु॑कृ॒ष्णेवसु॑धितीजिहाते¦,उ॒भेसूर्य॑स्यमं॒हना॒यज॑त्रे | परि॒यत्ते᳚महि॒मानं᳚वृ॒जध्यै॒¦सखा᳚यइन्द्र॒काम्या᳚ऋजि॒प्याः || 17 || |
पति॑र्भववृत्रहन्त्सू॒नृता᳚नां¦गि॒रांवि॒श्वायु᳚र्वृष॒भोव॑यो॒धाः | आनो᳚गहिस॒ख्येभिः॑शि॒वेभि᳚¦र्म॒हान्म॒हीभि॑रू॒तिभिः॑सर॒ण्यन् || 18 || |
तम᳚ङ्गिर॒स्वन्नम॑सासप॒र्यन्¦नव्यं᳚कृणोमि॒सन्य॑सेपुरा॒जाम् | द्रुहो॒विया᳚हिबहु॒ला,अदे᳚वीः॒¦स्व॑श्चनोमघवन्त्सा॒तये᳚धाः || 19 || |
मिहः॑पाव॒काःप्रत॑ता,अभूवन्¦त्स्व॒स्तिनः॑पिपृहिपा॒रमा᳚साम् | इन्द्र॒त्वंर॑थि॒रःपा᳚हिनोरि॒षो¦म॒क्षूम॑क्षूकृणुहिगो॒जितो᳚नः || 20 || |
अदे᳚दिष्टवृत्र॒हागोप॑ति॒र्गा¦,अ॒न्तःकृ॒ष्णाँ,अ॑रु॒षैर्धाम॑भिर्गात् | प्रसू॒नृता᳚दि॒शमा᳚नऋ॒तेन॒¦दुर॑श्च॒विश्वा᳚,अवृणो॒दप॒स्वाः || 21 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ | शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 22 || |
[32] इंद्रसोममिति सप्तदशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:32}{अनुवाक:3, सूक्त:3}{अष्टक:3, अध्याय:2} |
इन्द्र॒सोमं᳚सोमपते॒पिबे॒मं¦माध्यं᳚दिनं॒सव॑नं॒चारु॒यत्ते᳚ | प्र॒प्रुथ्या॒शिप्रे᳚मघवन्नृजीषिन्¦वि॒मुच्या॒हरी᳚,इ॒हमा᳚दयस्व || 1 || वर्ग:9 |
गवा᳚शिरंम॒न्थिन॑मिन्द्रशु॒क्रं¦पिबा॒सोमं᳚ररि॒माते॒मदा᳚य | ब्र॒ह्म॒कृता॒मारु॑तेनाग॒णेन॑¦स॒जोषा᳚रु॒द्रैस्तृ॒पदावृ॑षस्व || 2 || |
येते॒शुष्मं॒येतवि॑षी॒मव॑र्ध॒¦न्नर्च᳚न्तइन्द्रम॒रुत॑स्त॒ओजः॑ | माध्यं᳚दिने॒सव॑नेवज्रहस्त॒¦पिबा᳚रु॒द्रेभिः॒सग॑णःसुशिप्र || 3 || |
तइन्न्व॑स्य॒मधु॑मद्विविप्र॒¦इन्द्र॑स्य॒शर्धो᳚म॒रुतो॒यआस॑न् | येभि᳚र्वृ॒त्रस्ये᳚षि॒तोवि॒वेदा᳚¦म॒र्मणो॒मन्य॑मानस्य॒मर्म॑ || 4 || |
म॒नु॒ष्वदि᳚न्द्र॒सव॑नंजुषा॒णः¦पिबा॒सोमं॒शश्व॑तेवी॒र्या᳚य | सआव॑वृत्स्वहर्यश्वय॒ज्ञैः¦स॑र॒ण्युभि॑र॒पो,अर्णा᳚सिसर्षि || 5 || |
त्वम॒पोयद्ध॑वृ॒त्रंज॑घ॒न्वाँ¦अत्याँ᳚,इव॒प्रासृ॑जः॒सर्त॒वाजौ | शया᳚नमिन्द्र॒चर॑ताव॒धेन॑¦वव्रि॒वांसं॒परि॑दे॒वीरदे᳚वम् || 6 || वर्ग:10 |
यजा᳚म॒इन्नम॑सावृ॒द्धमिन्द्रं᳚¦बृ॒हन्त॑मृ॒ष्वम॒जरं॒युवा᳚नम् | यस्य॑प्रि॒येम॒मतु᳚र्य॒ज्ञिय॑स्य॒¦नरोद॑सीमहि॒मानं᳚म॒माते᳚ || 7 || |
इन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि᳚¦व्र॒तानि॑दे॒वानमि॑नन्ति॒विश्वे᳚ | दा॒धार॒यःपृ॑थि॒वींद्यामु॒तेमां¦ज॒जान॒सूर्य॑मु॒षसं᳚सु॒दंसाः᳚ || 8 || |
अद्रो᳚घस॒त्यंतव॒तन्म॑हि॒त्वं¦स॒द्योयज्जा॒तो,अपि॑बोह॒सोम᳚म् | नद्याव॑इन्द्रत॒वस॑स्त॒ओजो॒¦नाहा॒नमासाः᳚श॒रदो᳚वरन्त || 9 || |
त्वंस॒द्यो,अ॑पिबोजा॒तइ᳚न्द्र॒¦मदा᳚य॒सोमं᳚पर॒मेव्यो᳚मन् | यद्ध॒द्यावा᳚पृथि॒वी,आवि॑वेशी॒¦रथा᳚भवःपू॒र्व्यःका॒रुधा᳚याः || 10 || |
अह॒न्नहिं᳚परि॒शया᳚न॒मर्ण॑¦ओजा॒यमा᳚नंतुविजात॒तव्या॑न् | नते᳚महि॒त्वमनु॑भू॒दध॒द्यौ¦र्यद॒न्यया᳚स्फि॒ग्या॒३॑(आ॒)क्षामव॑स्थाः || 11 || वर्ग:11 |
य॒ज्ञोहित॑इन्द्र॒वर्ध॑नो॒भू¦दु॒तप्रि॒यःसु॒तसो᳚मोमि॒येधः॑ | य॒ज्ञेन॑य॒ज्ञम॑वय॒ज्ञियः॒सन्¦य॒ज्ञस्ते॒वज्र॑महि॒हत्य॑आवत् || 12 || |
य॒ज्ञेनेन्द्र॒मव॒साच॑क्रे,अ॒र्वा¦गैनं᳚सु॒म्नाय॒नव्य॑सेववृत्याम् | यःस्तोमे᳚भिर्वावृ॒धेपू॒र्व्येभि॒¦र्योम॑ध्य॒मेभि॑रु॒तनूत॑नेभिः || 13 || |
वि॒वेष॒यन्मा᳚धि॒षणा᳚ज॒जान॒¦स्तवै᳚पु॒रापार्या॒दिन्द्र॒मह्नः॑ | अंह॑सो॒यत्र॑पी॒पर॒द्यथा᳚नो¦ना॒वेव॒यान्त॑मु॒भये᳚हवन्ते || 14 || |
आपू᳚र्णो,अस्यक॒लशः॒स्वाहा॒¦सेक्ते᳚व॒कोशं᳚सिसिचे॒पिब॑ध्यै | समु॑प्रि॒या,आव॑वृत्र॒न्मदा᳚य¦प्रदक्षि॒णिद॒भिसोमा᳚स॒इन्द्र᳚म् || 15 || |
नत्वा᳚गभी॒रःपु॑रुहूत॒सिन्धु॒¦र्नाद्र॑यः॒परि॒षन्तो᳚वरन्त | इ॒त्थासखि॑भ्यइषि॒तोयदि॒न्द्रा¦ऽऽदृ॒ळ्हंचि॒दरु॑जो॒गव्य॑मू॒र्वम् || 16 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ | शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 17 || |
[33] प्रपर्वतानामिति त्रयोदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः चतुर्थी षष्ठ्यष्टमीदशमीनांनदीऋषिकानद्योदेवताः एनावयमेतद्वच आतेकारोरितितिसृणांविश्वामित्रोदेवता इंद्रोअस्मानितिद्वयोरिंद्रस्त्रिष्टुबन्त्यानुष्टुप् |{मंडल:3, सूक्त:33}{अनुवाक:3, सूक्त:4}{अष्टक:3, अध्याय:2} |
प्रपर्व॑तानामुश॒ती,उ॒पस्था॒¦दश्वे᳚,इव॒विषि॑ते॒हास॑माने | गावे᳚वशु॒भ्रेमा॒तरा᳚रिहा॒णे¦विपा᳚ट्छुतु॒द्रीपय॑साजवेते || 1 || वर्ग:12 |
इन्द्रे᳚षितेप्रस॒वंभिक्ष॑माणे॒,¦अच्छा᳚समु॒द्रंर॒थ्ये᳚वयाथः | स॒मा॒रा॒णे,ऊ॒र्मिभिः॒पिन्व॑माने¦,अ॒न्यावा᳚म॒न्यामप्ये᳚तिशुभ्रे || 2 || |
अच्छा॒सिन्धुं᳚मा॒तृत॑मामयासं॒¦विपा᳚शमु॒र्वींसु॒भगा᳚मगन्म | व॒त्समि॑वमा॒तरा᳚संरिहा॒णे¦स॑मा॒नंयोनि॒मनु॑सं॒चर᳚न्ती || 3 || |
ए॒नाव॒यंपय॑सा॒पिन्व॑माना॒,¦अनु॒योनिं᳚दे॒वकृ॑तं॒चर᳚न्तीः | नवर्त॑वेप्रस॒वःसर्ग॑तक्तः¦किं॒युर्विप्रो᳚न॒द्यो᳚जोहवीति || 4 || |
रम॑ध्वंमे॒वच॑सेसो॒म्याय॒¦ऋता᳚वरी॒रुप॑मुहू॒र्तमेवैः᳚ | प्रसिन्धु॒मच्छा᳚बृह॒तीम॑नी॒षा¦व॒स्युर॑ह्वेकुशि॒कस्य॑सू॒नुः || 5 || |
इन्द्रो᳚,अ॒स्माँ,अ॑रद॒द्वज्र॑बाहु॒¦रपा᳚हन्वृ॒त्रंप॑रि॒धिंन॒दीना᳚म् | दे॒वो᳚ऽनयत्सवि॒तासु॑पा॒णि¦स्तस्य॑व॒यंप्र॑स॒वेया᳚मउ॒र्वीः || 6 || वर्ग:13 |
प्र॒वाच्यं᳚शश्व॒धावी॒र्य१॑(अं॒)त¦दिन्द्र॑स्य॒कर्म॒यदहिं᳚विवृ॒श्चत् | विवज्रे᳚णपरि॒षदो᳚जघा॒ना¦य॒न्नापोऽय॑नमि॒च्छमा᳚नाः || 7 || |
ए॒तद्वचो᳚जरित॒र्मापि॑मृष्ठा॒,¦आयत्ते॒घोषा॒नुत्त॑रायु॒गानि॑ | उ॒क्थेषु॑कारो॒प्रति॑नोजुषस्व॒¦मानो॒निकः॑पुरुष॒त्रानम॑स्ते || 8 || |
ओषुस्व॑सारःका॒रवे᳚शृणोत¦य॒यौवो᳚दू॒रादन॑सा॒रथे᳚न | निषून॑मध्वं॒भव॑तासुपा॒रा¦,अ॑धो।आ॒क्षाःसि᳚न्धवःस्रो॒त्याभिः॑ || 9 || |
आते᳚कारोशृणवामा॒वचां᳚सि¦य॒याथ॑दू॒रादन॑सा॒रथे᳚न | निते᳚नंसैपीप्या॒नेव॒योषा॒¦मर्या᳚येवक॒न्या᳚शश्व॒चैते᳚ || 10 || |
यद॒ङ्गत्वा᳚भर॒ताःसं॒तरे᳚यु¦र्ग॒व्यन्ग्राम॑इषि॒तइन्द्र॑जूतः | अर्षा॒दह॑प्रस॒वःसर्ग॑तक्त॒¦आवो᳚वृणेसुम॒तिंय॒ज्ञिया᳚नाम् || 11 || वर्ग:14 |
अता᳚रिषुर्भर॒ताग॒व्यवः॒स¦मभ॑क्त॒विप्रः॑सुम॒तिंन॒दीना᳚म् | प्रपि᳚न्वध्वमि॒षय᳚न्तीःसु॒राधा॒,¦आव॒क्षणाः᳚पृ॒णध्वं᳚या॒तशीभ᳚म् || 12 || |
उद्व॑ऊ॒र्मिःशम्या᳚ह॒¦न्त्वापो॒योक्त्रा᳚णिमुञ्चत | मादु॑ष्कृतौ॒व्ये᳚नसा॒¦ऽघ्न्यौशून॒मार॑ताम् || 13 || |
[34] इंद्रःपूर्भिरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:34}{अनुवाक:3, सूक्त:5}{अष्टक:3, अध्याय:2} |
इन्द्रः॑पू॒र्भिदाति॑र॒द्दास॑म॒र्कै¦र्वि॒दद्व॑सु॒र्दय॑मानो॒विशत्रू॑न् | ब्रह्म॑जूतस्त॒न्वा᳚वावृधा॒नो¦भूरि॑दात्र॒आपृ॑ण॒द्रोद॑सी,उ॒भे || 1 || वर्ग:15 |
म॒खस्य॑तेतवि॒षस्य॒प्रजू॒ति¦मिय᳚र्मि॒वाच॑म॒मृता᳚य॒भूष॑न् | इन्द्र॑क्षिती॒नाम॑सि॒मानु॑षीणां¦वि॒शांदैवी᳚नामु॒तपू᳚र्व॒यावा᳚ || 2 || |
इन्द्रो᳚वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒¦प्रमा॒यिना᳚ममिना॒द्वर्प॑णीतिः | अह॒न्व्यं᳚समु॒शध॒ग्वने᳚¦ष्वा॒विर्धेना᳚,अकृणोद्रा॒म्याणा᳚म् || 3 || |
इन्द्रः॑स्व॒र्षाज॒नय॒न्नहा᳚नि¦जि॒गायो॒शिग्भिः॒पृत॑ना,अभि॒ष्टिः | प्रारो᳚चय॒न्मन॑वेके॒तुमह्ना॒¦मवि᳚न्द॒ज्ज्योति॑र्बृह॒तेरणा᳚य || 4 || |
इन्द्र॒स्तुजो᳚ब॒र्हणा॒,आवि॑वेश¦नृ॒वद्दधा᳚नो॒नर्या᳚पु॒रूणि॑ | अचे᳚तय॒द्धिय॑इ॒माज॑रि॒त्रे¦प्रेमंवर्ण॑मतिरच्छु॒क्रमा᳚साम् || 5 || |
म॒होम॒हानि॑पनयन्त्य॒स्ये¦न्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि॑ | वृ॒जने᳚नवृजि॒नान्त्संपि॑पेष¦मा॒याभि॒र्दस्यूँ᳚र॒भिभू᳚त्योजाः || 6 || वर्ग:16 |
यु॒धेन्द्रो᳚म॒ह्नावरि॑वश्चकार¦दे॒वेभ्यः॒सत्प॑तिश्चर्षणि॒प्राः | वि॒वस्व॑तः॒सद॑ने,अस्य॒तानि॒¦विप्रा᳚,उ॒क्थेभिः॑क॒वयो᳚गृणन्ति || 7 || |
स॒त्रा॒साहं॒वरे᳚ण्यंसहो॒दां¦स॑स॒वांसं॒स्व॑र॒पश्च॑दे॒वीः | स॒सान॒यःपृ॑थि॒वींद्यामु॒तेमा¦मिन्द्रं᳚मद॒न्त्यनु॒धीर॑णासः || 8 || |
स॒सानात्याँ᳚,उ॒तसूर्यं᳚ससा॒ने¦न्द्रः॑ससानपुरु॒भोज॑सं॒गाम् | हि॒र॒ण्यय॑मु॒तभोगं᳚ससान¦ह॒त्वीदस्यू॒न्प्रार्यं॒वर्ण॑मावत् || 9 || |
इन्द्र॒ओष॑धीरसनो॒दहा᳚नि॒¦वन॒स्पतीँ᳚रसनोद॒न्तरि॑क्षम् | बि॒भेद॑व॒लंनु॑नु॒देविवा॒चो¦ऽथा᳚भवद्दमि॒ताभिक्र॑तूनाम् || 10 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ | शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 11 || |
[35] तिष्ठाहरीइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:35}{अनुवाक:3, सूक्त:6}{अष्टक:3, अध्याय:2} |
तिष्ठा॒हरी॒रथ॒आयु॒ज्यमा᳚ना¦या॒हिवा॒युर्ननि॒युतो᳚नो॒,अच्छ॑ | पिबा॒स्यन्धो᳚,अ॒भिसृ॑ष्टो,अ॒स्मे¦,इन्द्र॒स्वाहा᳚ररि॒माते॒मदा᳚य || 1 || वर्ग:17 |
उपा᳚जि॒रापु॑रुहू॒ताय॒सप्ती॒¦हरी॒रथ॑स्यधू॒र्ष्वायु॑नज्मि | द्र॒वद्यथा॒सम्भृ॑तंवि॒श्वत॑श्चि॒¦दुपे॒मंय॒ज्ञमाव॑हात॒इन्द्र᳚म् || 2 || |
उपो᳚नयस्व॒वृष॑णातपु॒ष्पो¦तेम॑व॒त्वंवृ॑षभस्वधावः | ग्रसे᳚ता॒मश्वा॒विमु॑चे॒हशोणा᳚¦दि॒वेदि॑वेस॒दृशी᳚रद्धिधा॒नाः || 3 || |
ब्रह्म॑णातेब्रह्म॒युजा᳚युनज्मि॒¦हरी॒सखा᳚यासध॒माद॑आ॒शू | स्थि॒रंरथं᳚सु॒खमि᳚न्द्राधि॒तिष्ठ॑न्¦प्रजा॒नन्वि॒द्वाँ,उप॑याहि॒सोम᳚म् || 4 || |
माते॒हरी॒वृष॑णावी॒तपृ॑ष्ठा॒¦निरी᳚रम॒न्यज॑मानासो,अ॒न्ये | अ॒त्याया᳚हि॒शश्व॑तोव॒यंते¦रं᳚सु॒तेभिः॑कृणवाम॒सोमैः᳚ || 5 || |
तवा॒यंसोम॒स्त्वमेह्य॒र्वाङ्¦श॑श्वत्त॒मंसु॒मना᳚,अ॒स्यपा᳚हि | अ॒स्मिन्य॒ज्ञेब॒र्हिष्यानि॒षद्या᳚¦दधि॒ष्वेमंज॒ठर॒इन्दु॑मिन्द्र || 6 || वर्ग:18 |
स्ती॒र्णंते᳚ब॒र्हिःसु॒तइ᳚न्द्र॒सोमः॑¦कृ॒ताधा॒ना,अत्त॑वेते॒हरि॑भ्याम् | तदो᳚कसेपुरु॒शाका᳚य॒वृष्णे᳚¦म॒रुत्व॑ते॒तुभ्यं᳚रा॒ताह॒वींषि॑ || 7 || |
इ॒मंनरः॒पर्व॑ता॒ऽस्तुभ्य॒मापः॒¦समि᳚न्द्र॒गोभि॒र्मधु॑मन्तमक्रन् | तस्या॒गत्या᳚सु॒मना᳚ऋष्वपाहि¦प्रजा॒नन्वि॒द्वान्प॒थ्या॒३॑(आ॒)अनु॒स्वाः || 8 || |
याँ,आभ॑जोम॒रुत॑इन्द्र॒सोमे॒ये¦त्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते᳚ | तेभि॑रे॒तंस॒जोषा᳚वावशा॒नो॒३॑(ओ॒)¦ऽग्नेःपि॑बजि॒ह्वया॒सोम॑मिन्द्र || 9 || |
इन्द्र॒पिब॑स्व॒धया᳚चित्सु॒तस्या॒¦ऽग्नेर्वा᳚पाहिजि॒ह्वया᳚यजत्र | अ॒ध्व॒र्योर्वा॒प्रय॑तंशक्र॒हस्ता॒¦द्धोतु᳚र्वाय॒ज्ञंह॒विषो᳚जुषस्व || 10 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ | शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 11 || |
[36] इमामूष्वित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोदशम्याआंगिरसोघोरइंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:36}{अनुवाक:3, सूक्त:7}{अष्टक:3, अध्याय:2} |
इ॒मामू॒षुप्रभृ॑तिंसा॒तये᳚धाः॒¦शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः | सु॒तेसु॑तेवावृधे॒वर्ध॑नेभि॒¦र्यःकर्म॑भिर्म॒हद्भिः॒सुश्रु॑तो॒भूत् || 1 || वर्ग:19 |
इन्द्रा᳚य॒सोमाः᳚प्र॒दिवो॒विदा᳚ना¦ऋ॒भुर्येभि॒र्वृष॑पर्वा॒विहा᳚याः | प्र॒य॒म्यमा᳚ना॒न्प्रति॒षूगृ॑भा॒ये¦न्द्र॒पिब॒वृष॑धूतस्य॒वृष्णः॑ || 2 || |
पिबा॒वर्ध॑स्व॒तव॑घासु॒तास॒¦इन्द्र॒सोमा᳚सःप्रथ॒मा,उ॒तेमे | यथापि॑बःपू॒र्व्याँ,इ᳚न्द्र॒सोमाँ᳚¦ए॒वापा᳚हि॒पन्यो᳚,अ॒द्यानवी᳚यान् || 3 || |
म॒हाँ,अम॑त्रोवृ॒जने᳚विर॒प्श्यु१॑(उ॒)¦ग्रंशवः॑पत्यतेधृ॒ष्ण्वोजः॑ | नाह॑विव्याचपृथि॒वीच॒नैनं॒¦यत्सोमा᳚सो॒हर्य॑श्व॒मम᳚न्दन् || 4 || |
म॒हाँ,उ॒ग्रोवा᳚वृधेवी॒र्या᳚य¦स॒माच॑क्रेवृष॒भःकाव्ये᳚न | इन्द्रो॒भगो᳚वाज॒दा,अ॑स्य॒गावः॒¦प्रजा᳚यन्ते॒दक्षि॑णा,अस्यपू॒र्वीः || 5 || |
प्रयत्सिन्ध॑वःप्रस॒वंयथाय॒¦न्नापः॑समु॒द्रंर॒थ्ये᳚वजग्मुः | अत॑श्चि॒दिन्द्रः॒सद॑सो॒वरी᳚या॒न्¦यदीं॒सोमः॑पृ॒णति॑दु॒ग्धो,अं॒शुः || 6 || वर्ग:20 |
स॒मु॒द्रेण॒सिन्ध॑वो॒याद॑माना॒,¦इन्द्रा᳚य॒सोमं॒सुषु॑तं॒भर᳚न्तः | अं॒शुंदु॑हन्तिह॒स्तिनो᳚भ॒रित्रै॒¦र्मध्वः॑पुनन्ति॒धार॑याप॒वित्रैः᳚ || 7 || |
ह्र॒दा,इ॑वकु॒क्षयः॑सोम॒धानाः॒¦समी᳚विव्याच॒सव॑नापु॒रूणि॑ | अन्ना॒यदिन्द्रः॑प्रथ॒माव्याश॑¦वृ॒त्रंज॑घ॒न्वाँ,अ॑वृणीत॒सोम᳚म् || 8 || |
आतूभ॑र॒माकि॑रे॒तत्परि॑ष्ठाद्¦वि॒द्माहित्वा॒वसु॑पतिं॒वसू᳚नाम् | इन्द्र॒यत्ते॒माहि॑नं॒दत्र॒म¦स्त्य॒स्मभ्यं॒तद्ध᳚र्यश्व॒प्रय᳚न्धि || 9 || |
अ॒स्मेप्रय᳚न्धिमघवन्नृजीषि॒¦न्निन्द्र॑रा॒योवि॒श्ववा᳚रस्य॒भूरेः᳚ | अ॒स्मेश॒तंश॒रदो᳚जी॒वसे᳚धा¦,अ॒स्मेवी॒राञ्छश्व॑तइन्द्रशिप्रिन् || 10 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ | शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 11 || |
[37] वार्त्रहत्यायेत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री अंत्यानुष्टुप् |{मंडल:3, सूक्त:37}{अनुवाक:3, सूक्त:8}{अष्टक:3, अध्याय:2} |
वार्त्र॑हत्याय॒शव॑से¦पृतना॒षाह्या᳚यच | इन्द्र॒त्वाव॑र्तयामसि || 1 || वर्ग:21 |
अ॒र्वा॒चीनं॒सुते॒मन॑¦उ॒तचक्षुः॑शतक्रतो | इन्द्र॑कृ॒ण्वन्तु॑वा॒घतः॑ || 2 || |
नामा᳚नितेशतक्रतो॒¦विश्वा᳚भिर्गी॒र्भिरी᳚महे | इन्द्रा᳚भिमाति॒षाह्ये᳚ || 3 || |
पु॒रु॒ष्टु॒तस्य॒धाम॑भिः¦श॒तेन॑महयामसि | इन्द्र॑स्यचर्षणी॒धृतः॑ || 4 || |
इन्द्रं᳚वृ॒त्राय॒हन्त॑वे¦पुरुहू॒तमुप॑ब्रुवे | भरे᳚षु॒वाज॑सातये || 5 || |
वाजे᳚षुसास॒हिर्भ॑व॒¦त्वामी᳚महेशतक्रतो | इन्द्र॑वृ॒त्राय॒हन्त॑वे || 6 || वर्ग:22 |
द्यु॒म्नेषु॑पृत॒नाज्ये᳚¦पृत्सु॒तूर्षु॒श्रव॑स्सुच | इन्द्र॒साक्ष्वा॒भिमा᳚तिषु || 7 || |
शु॒ष्मिन्त॑मंनऊ॒तये᳚¦द्यु॒म्निनं᳚पाहि॒जागृ॑विम् | इन्द्र॒सोमं᳚शतक्रतो || 8 || |
इ॒न्द्रि॒याणि॑शतक्रतो॒¦याते॒जने᳚षुप॒ञ्चसु॑ | इन्द्र॒तानि॑त॒आवृ॑णे || 9 || |
अग᳚न्निन्द्र॒श्रवो᳚बृ॒हद्¦द्यु॒म्नंद॑धिष्वदु॒ष्टर᳚म् | उत्ते॒शुष्मं᳚तिरामसि || 10 || |
अ॒र्वा॒वतो᳚न॒आग॒¦ह्यथो᳚शक्रपरा॒वतः॑ | उ॒लो॒कोयस्ते᳚,अद्रिव॒¦इन्द्रे॒हतत॒आग॑हि || 11 || |
[38] अभितष्ठेवेति दशर्चस्य सूक्तस्य वैश्वामित्रः प्रजापतिरिंद्रस्त्रिष्टुप् (वाच्यः प्रजापतिर्वा विश्वामित्रोवा) |{मंडल:3, सूक्त:38}{अनुवाक:3, सूक्त:9}{अष्टक:3, अध्याय:2} |
अ॒भितष्टे᳚वदीधयामनी॒षा¦मत्यो॒नवा॒जीसु॒धुरो॒जिहा᳚नः | अ॒भिप्रि॒याणि॒मर्मृ॑श॒त्परा᳚णि¦क॒वीँरि॑च्छामिसं॒दृशे᳚सुमे॒धाः || 1 || वर्ग:23 |
इ॒नोतपृ॑च्छ॒जनि॑माकवी॒नां¦म॑नो॒धृतः॑सु॒कृत॑स्तक्षत॒द्याम् | इ॒मा,उ॑तेप्र॒ण्यो॒३॑(ओ॒)वर्ध॑माना॒¦मनो᳚वाता॒,अध॒नुधर्म॑णिग्मन् || 2 || |
निषी॒मिदत्र॒गुह्या॒दधा᳚ना¦,उ॒तक्ष॒त्राय॒रोद॑सी॒सम᳚ञ्जन् | संमात्रा᳚भिर्ममि॒रेये॒मुरु॒र्वी¦,अ॒न्तर्म॒हीसमृ॑ते॒धाय॑सेधुः || 3 || |
आ॒तिष्ठ᳚न्तं॒परि॒विश्वे᳚,अभूष॒ञ्¦छ्रियो॒वसा᳚नश्चरति॒स्वरो᳚चिः | म॒हत्तद्वृष्णो॒,असु॑रस्य॒नामा¦ऽऽवि॒श्वरू᳚पो,अ॒मृता᳚नितस्थौ || 4 || |
असू᳚त॒पूर्वो᳚वृष॒भोज्याया᳚¦नि॒मा,अ॑स्यशु॒रुधः॑सन्तिपू॒र्वीः | दिवो᳚नपातावि॒दथ॑स्यधी॒भिः,¦क्ष॒त्रंरा᳚जानाप्र॒दिवो᳚दधाथे || 5 || |
त्रीणि॑राजानावि॒दथे᳚पु॒रूणि॒¦परि॒विश्वा᳚निभूषथः॒सदां᳚सि | अप॑श्य॒मत्र॒मन॑साजग॒न्वान्¦व्र॒तेग᳚न्ध॒र्वाँ,अपि॑वा॒युके᳚शान् || 6 || वर्ग:24 |
तदिन्न्व॑स्यवृष॒भस्य॑धे॒नो¦रानाम॑भिर्ममिरे॒सक्म्यं॒गोः | अ॒न्यद᳚न्यदसु॒र्य१॑(अं॒)वसा᳚ना॒¦निमा॒यिनो᳚ममिरेरू॒पम॑स्मिन् || 7 || |
तदिन्न्व॑स्यसवि॒तुर्नकि᳚र्मे¦हिर॒ण्ययी᳚म॒मतिं॒यामशि॑श्रेत् | आसु॑ष्टु॒तीरोद॑सीविश्वमि॒न्वे¦,अपी᳚व॒योषा॒जनि॑मानिवव्रे || 8 || |
यु॒वंप्र॒त्नस्य॑साधथोम॒होयद्¦दैवी᳚स्व॒स्तिःपरि॑णःस्यातम् | गो॒पाजि॑ह्वस्यत॒स्थुषो॒विरू᳚पा॒¦विश्वे᳚पश्यन्तिमा॒यिनः॑कृ॒तानि॑ || 9 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ | शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 10 || |
[39] इंद्रंमतिरिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:39}{अनुवाक:4, सूक्त:1}{अष्टक:3, अध्याय:2} |
इन्द्रं᳚म॒तिर्हृ॒दआव॒च्यमा॒ना¦च्छा॒पतिं॒स्तोम॑तष्टाजिगाति | याजागृ॑विर्वि॒दथे᳚श॒स्यमा॒ने¦न्द्र॒यत्ते॒जाय॑तेवि॒द्धितस्य॑ || 1 || वर्ग:25 |
दि॒वश्चि॒दापू॒र्व्याजाय॑माना॒¦विजागृ॑विर्वि॒दथे᳚श॒स्यमा᳚ना | भ॒द्रावस्त्रा॒ण्यर्जु॑ना॒वसा᳚ना॒¦सेयम॒स्मेस॑न॒जापित्र्या॒धीः || 2 || |
य॒माचि॒दत्र॑यम॒सूर॑सूत¦जि॒ह्वाया॒,अग्रं॒पत॒दाह्यस्था᳚त् | वपूं᳚षिजा॒तामि॑थु॒नास॑चेते¦तमो॒हना॒तपु॑षोबु॒ध्नएता᳚ || 3 || |
नकि॑रेषांनिन्दि॒तामर्त्ये᳚षु॒¦ये,अ॒स्माकं᳚पि॒तरो॒गोषु॑यो॒धाः | इन्द्र॑एषांदृंहि॒तामाहि॑नावा॒¦नुद्गो॒त्राणि॑ससृजेदं॒सना᳚वान् || 4 || |
सखा᳚ह॒यत्र॒सखि॑भि॒र्नव॑ग्वै¦रभि॒ज्ञ्वासत्व॑भि॒र्गा,अ॑नु॒ग्मन् | स॒त्यंतदिन्द्रो᳚द॒शभि॒र्दश॑ग्वैः॒¦सूर्यं᳚विवेद॒तम॑सिक्षि॒यन्त᳚म् || 5 || |
इन्द्रो॒मधु॒सम्भृ॑तमु॒स्रिया᳚यां¦प॒द्वद्वि॑वेदश॒फव॒न्नमे॒गोः | गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्सु¦हस्ते᳚दधे॒दक्षि॑णे॒दक्षि॑णावान् || 6 || वर्ग:26 |
ज्योति᳚र्वृणीत॒तम॑सोविजा॒न¦न्ना॒रेस्या᳚मदुरि॒ताद॒भीके᳚ | इ॒मागिरः॑सोमपाःसोमवृद्ध¦जु॒षस्वे᳚न्द्रपुरु॒तम॑स्यका॒रोः || 7 || |
ज्योति᳚र्य॒ज्ञाय॒रोद॑सी॒,अनु॑ष्या¦दा॒रेस्या᳚मदुरि॒तस्य॒भूरेः᳚ | भूरि॑चि॒द्धितु॑ज॒तोमर्त्य॑स्य¦सुपा॒रासो᳚वसवोब॒र्हणा᳚वत् || 8 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ | शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 9 || |
[40] इंद्रत्वेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री |{मंडल:3, सूक्त:40}{अनुवाक:4, सूक्त:2}{अष्टक:3, अध्याय:3} |
इन्द्र॑त्वावृष॒भंव॒यं¦सु॒तेसोमे᳚हवामहे | सपा᳚हि॒मध्वो॒,अन्ध॑सः || 1 || वर्ग:1 |
इन्द्र॑क्रतु॒विदं᳚सु॒तं¦सोमं᳚हर्यपुरुष्टुत | पिबावृ॑षस्व॒तातृ॑पिम् || 2 || |
इन्द्र॒प्रणो᳚धि॒तावा᳚नं¦य॒ज्ञंविश्वे᳚भिर्दे॒वेभिः॑ | ति॒रस्त॑वानविश्पते || 3 || |
इन्द्र॒सोमाः᳚सु॒ता,इ॒मे¦तव॒प्रय᳚न्तिसत्पते | क्षयं᳚च॒न्द्रास॒इन्द॑वः || 4 || |
द॒धि॒ष्वाज॒ठरे᳚सु॒तं¦सोम॑मिन्द्र॒वरे᳚ण्यम् | तव॑द्यु॒क्षास॒इन्द॑वः || 5 || |
गिर्व॑णःपा॒हिनः॑सु॒तं¦मधो॒र्धारा᳚भिरज्यसे | इन्द्र॒त्वादा᳚त॒मिद्यशः॑ || 6 || वर्ग:2 |
अ॒भिद्यु॒म्नानि॑व॒निन॒¦इन्द्रं᳚सचन्ते॒,अक्षि॑ता | पी॒त्वीसोम॑स्यवावृधे || 7 || |
अ॒र्वा॒वतो᳚न॒आग॑हि¦परा॒वत॑श्चवृत्रहन् | इ॒माजु॑षस्वनो॒गिरः॑ || 8 || |
यद᳚न्त॒राप॑रा॒वत॑¦मर्वा॒वतं᳚चहू॒यसे᳚ | इन्द्रे॒हतत॒आग॑हि || 9 || |
[41] आतूनइंद्रेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री |{मंडल:3, सूक्त:41}{अनुवाक:4, सूक्त:3}{अष्टक:3, अध्याय:3} |
आतून॑इन्द्रम॒द्र्य॑¦ग्घुवा॒नःसोम॑पीतये | हरि॑भ्यांयाह्यद्रिवः || 1 || वर्ग:3 |
स॒त्तोहोता᳚नऋ॒त्विय॑¦स्तिस्ति॒रेब॒र्हिरा᳚नु॒षक् | अयु॑ज्रन्प्रा॒तरद्र॑यः || 2 || |
इ॒माब्रह्म॑ब्रह्मवाहः¦क्रि॒यन्त॒आब॒र्हिःसी᳚द | वी॒हिशू᳚रपुरो॒ळाश᳚म् || 3 || |
रा॒र॒न्धिसव॑नेषुण¦ए॒षुस्तोमे᳚षुवृत्रहन् | उ॒क्थेष्वि᳚न्द्रगिर्वणः || 4 || |
म॒तयः॑सोम॒पामु॒रुं¦रि॒हन्ति॒शव॑स॒स्पति᳚म् | इन्द्रं᳚व॒त्संनमा॒तरः॑ || 5 || |
सम᳚न्दस्वा॒ह्यन्ध॑सो॒¦राध॑सेत॒न्वा᳚म॒हे | नस्तो॒तारं᳚नि॒देक॑रः || 6 || वर्ग:4 |
व॒यमि᳚न्द्रत्वा॒यवो᳚¦ह॒विष्म᳚न्तोजरामहे | उ॒तत्वम॑स्म॒युर्व॑सो || 7 || |
मारे,अ॒स्मद्विमु॑मुचो॒¦हरि॑प्रिया॒र्वाङ्या᳚हि | इन्द्र॑स्वधावो॒मत्स्वे॒ह || 8 || |
अ॒र्वाञ्चं᳚त्वासु॒खेरथे॒¦वह॑तामिन्द्रके॒शिना᳚ | घृ॒तस्नू᳚ब॒र्हिरा॒सदे᳚ || 9 || |
[42] उपनइति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र इंद्रोगायत्री |{मंडल:3, सूक्त:42}{अनुवाक:4, सूक्त:4}{अष्टक:3, अध्याय:3} |
उप॑नःसु॒तमाग॑हि॒¦सोम॑मिन्द्र॒गवा᳚शिरम् | हरि॑भ्यां॒यस्ते᳚,अस्म॒युः || 1 || वर्ग:5 |
तमि᳚न्द्र॒मद॒माग॑हि¦बर्हिः॒ष्ठांग्राव॑भिःसु॒तम् | कु॒विन्न्व॑स्यतृ॒प्णवः॑ || 2 || |
इन्द्र॑मि॒त्थागिरो॒ममा¦च्छा᳚गुरिषि॒ता,इ॒तः | आ॒वृते॒सोम॑पीतये || 3 || |
इन्द्रं॒सोम॑स्यपी॒तये॒¦स्तोमै᳚रि॒हह॑वामहे | उ॒क्थेभिः॑कु॒विदा॒गम॑त् || 4 || |
इन्द्र॒सोमाः᳚सु॒ता,इ॒मे¦तान्द॑धिष्वशतक्रतो | ज॒ठरे᳚वाजिनीवसो || 5 || |
वि॒द्माहित्वा᳚धनंज॒यं¦वाजे᳚षुदधृ॒षंक॑वे | अधा᳚तेसु॒म्नमी᳚महे || 6 || वर्ग:6 |
इ॒ममि᳚न्द्र॒गवा᳚शिरं॒¦यवा᳚शिरंचनःपिब | आ॒गत्या॒वृष॑भिःसु॒तम् || 7 || |
तुभ्येदि᳚न्द्र॒स्वओ॒क्ये॒३॑(ए॒)¦सोमं᳚चोदामिपी॒तये᳚ | ए॒षरा᳚रन्तुतेहृ॒दि || 8 || |
त्वांसु॒तस्य॑पी॒तये᳚¦प्र॒त्नमि᳚न्द्रहवामहे | कु॒शि॒कासो᳚,अव॒स्यवः॑ || 9 || |
[43] आयाह्यर्वाङित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:43}{अनुवाक:4, सूक्त:5}{अष्टक:3, अध्याय:3} |
आया᳚ह्य॒र्वाङुप॑वन्धुरे॒ष्ठा¦स्तवेदनु॑प्र॒दिवः॑सोम॒पेय᳚म् | प्रि॒यासखा᳚या॒विमु॒चोप॑ब॒र्हि¦स्त्वामि॒मेह᳚व्य॒वाहो᳚हवन्ते || 1 || वर्ग:7 |
आया᳚हिपू॒र्वीरति॑चर्ष॒णीराँ¦अ॒र्यआ॒शिष॒उप॑नो॒हरि॑भ्याम् | इ॒माहित्वा᳚म॒तयः॒स्तोम॑तष्टा॒,¦इन्द्र॒हव᳚न्तेस॒ख्यंजु॑षा॒णाः || 2 || |
आनो᳚य॒ज्ञंन॑मो॒वृधं᳚स॒जोषा॒,¦इन्द्र॑देव॒हरि॑भिर्याहि॒तूय᳚म् | अ॒हंहित्वा᳚म॒तिभि॒र्जोह॑वीमि¦घृ॒तप्र॑याःसध॒मादे॒मधू᳚नाम् || 3 || |
आच॒त्वामे॒तावृष॑णा॒वहा᳚तो॒¦हरी॒सखा᳚यासु॒धुरा॒स्वङ्गा᳚ | धा॒नाव॒दिन्द्रः॒सव॑नंजुषा॒णः¦सखा॒सख्युः॑शृणव॒द्वन्द॑नानि || 4 || |
कु॒विन्मा᳚गो॒पांकर॑से॒जन॑स्य¦कु॒विद्राजा᳚नंमघवन्नृजीषिन् | कु॒विन्म॒ऋषिं᳚पपि॒वांसं᳚सु॒तस्य॑¦कु॒विन्मे॒वस्वो᳚,अ॒मृत॑स्य॒शिक्षाः᳚ || 5 || |
आत्वा᳚बृ॒हन्तो॒हर॑योयुजा॒ना¦,अ॒र्वागि᳚न्द्रसध॒मादो᳚वहन्तु | प्रयेद्वि॒तादि॒वऋ॒ञ्जन्त्याताः॒¦सुस᳚म्मृष्टासोवृष॒भस्य॑मू॒राः || 6 || |
इन्द्र॒पिब॒वृष॑धूतस्य॒वृष्ण॒¦आयंते᳚श्ये॒नउ॑श॒तेज॒भार॑ | यस्य॒मदे᳚च्या॒वय॑सि॒प्रकृ॒ष्टी¦र्यस्य॒मदे॒,अप॑गो॒त्राव॒वर्थ॑ || 7 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ | शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 8 || |
[44] अयंतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती |{मंडल:3, सूक्त:44}{अनुवाक:4, सूक्त:6}{अष्टक:3, अध्याय:3} |
अ॒यंते᳚,अस्तुहर्य॒तः¦सोम॒आहरि॑भिःसु॒तः | जु॒षा॒णइ᳚न्द्र॒हरि॑भिर्न॒आग॒¦ह्याति॑ष्ठ॒हरि॑तं॒रथ᳚म् || 1 || वर्ग:8 |
ह॒र्यन्नु॒षस॑मर्चयः॒¦सूर्यं᳚ह॒र्यन्न॑रोचयः | वि॒द्वाँश्चि॑कि॒त्वान्ह᳚र्यश्ववर्धस॒¦इन्द्र॒विश्वा᳚,अ॒भिश्रियः॑ || 2 || |
द्यामिन्द्रो॒हरि॑धायसं¦पृथि॒वींहरि॑वर्पसम् | अधा᳚रयद्ध॒रितो॒र्भूरि॒भोज॑नं॒¦ययो᳚र॒न्तर्हरि॒श्चर॑त् || 3 || |
ज॒ज्ञा॒नोहरि॑तो॒वृषा॒¦विश्व॒माभा᳚तिरोच॒नम् | हर्य॑श्वो॒हरि॑तंधत्त॒¦आयु॑ध॒मावज्रं᳚बा॒ह्वोर्हरि᳚म् || 4 || |
इन्द्रो᳚ह॒र्यन्त॒मर्जु॑नं॒¦वज्रं᳚शु॒क्रैर॒भीवृ॑तम् | अपा᳚वृणो॒द्धरि॑भि॒रद्रि॑भिःसु॒त¦मुद्गाहरि॑भिराजत || 5 || |
[45] आमंद्रैरिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती |{मंडल:3, सूक्त:45}{अनुवाक:4, सूक्त:7}{अष्टक:3, अध्याय:3} |
आम॒न्द्रैरि᳚न्द्र॒हरि॑भि¦र्या॒हिम॒यूर॑रोमभिः | मात्वा॒केचि॒न्निय॑म॒न्विंनपा॒शिनो¦ऽति॒धन्वे᳚व॒ताँ,इ॑हि || 1 || वर्ग:9 |
वृ॒त्र॒खा॒दोव॑लंरु॒जः¦पु॒रांद॒र्मो,अ॒पाम॒जः | स्थाता॒रथ॑स्य॒हर्यो᳚रभिस्व॒र¦इन्द्रो᳚दृ॒ळ्हाचि॑दारु॒जः || 2 || |
ग॒म्भी॒राँ,उ॑द॒धीँरि॑व॒¦क्रतुं᳚पुष्यसि॒गा,इ॑व | प्रसु॑गो॒पायव॑संधे॒नवो᳚यथा¦ऽह्र॒दंकु॒ल्या,इ॑वाशत || 3 || |
आन॒स्तुजं᳚र॒यिंभ॒रां¦शं॒नप्र॑तिजान॒ते | वृ॒क्षंप॒क्वंफल॑म॒ङ्कीव॑धूनु॒ही¦न्द्र॑स॒म्पार॑णं॒वसु॑ || 4 || |
स्व॒युरि᳚न्द्रस्व॒राळ॑सि॒¦स्मद्दि॑ष्टिः॒स्वय॑शस्तरः | सवा᳚वृधा॒नओज॑सापुरुष्टुत॒¦भवा᳚नःसु॒श्रव॑स्तमः || 5 || |
[46] युध्मस्यतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रत्रिष्टुप् |{मंडल:3, सूक्त:46}{अनुवाक:4, सूक्त:8}{अष्टक:3, अध्याय:3} |
यु॒ध्मस्य॑तेवृष॒भस्य॑स्व॒राज॑¦उ॒ग्रस्य॒यूनः॒स्थवि॑रस्य॒घृष्वेः᳚ | अजू᳚र्यतोव॒ज्रिणो᳚वी॒र्या॒३॑(आ॒)णी¦न्द्र॑श्रु॒तस्य॑मह॒तोम॒हानि॑ || 1 || वर्ग:10 |
म॒हाँ,अ॑सिमहिष॒वृष्ण्ये᳚भि¦र्धन॒स्पृदु॑ग्र॒सह॑मानो,अ॒न्यान् | एको॒विश्व॑स्य॒भुव॑नस्य॒राजा॒¦सयो॒धया᳚चक्ष॒यया᳚च॒जना॑न् || 2 || |
प्रमात्रा᳚भीरिरिचे॒रोच॑मानः॒¦प्रदे॒वेभि᳚र्वि॒श्वतो॒,अप्र॑तीतः | प्रम॒ज्मना᳚दि॒वइन्द्रः॑पृथि॒व्याः¦प्रोरोर्म॒हो,अ॒न्तरि॑क्षादृजी॒षी || 3 || |
उ॒रुंग॑भी॒रंज॒नुषा॒भ्यु१॑(उ॒)ग्रं¦वि॒श्वव्य॑चसमव॒तंम॑ती॒नाम् | इन्द्रं॒सोमा᳚सःप्र॒दिवि॑सु॒तासः॑¦समु॒द्रंनस्र॒वत॒आवि॑शन्ति || 4 || |
यंसोम॑मिन्द्रपृथि॒वीद्यावा॒¦गर्भं॒नमा॒ताबि॑भृ॒तस्त्वा॒या | तंते᳚हिन्वन्ति॒तमु॑तेमृजन्त्य¦ध्व॒र्यवो᳚वृषभ॒पात॒वा,उ॑ || 5 || |
[47] मरुत्वाँइंद्रेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:47}{अनुवाक:4, सूक्त:9}{अष्टक:3, अध्याय:3} |
म॒रुत्वाँ᳚,इन्द्रवृष॒भोरणा᳚य॒¦पिबा॒सोम॑मनुष्व॒धंमदा᳚य | आसि᳚ञ्चस्वज॒ठरे॒मध्व॑ऊ॒र्मिं¦त्वंराजा᳚सिप्र॒दिवः॑सु॒ताना᳚म् || 1 || वर्ग:11 |
स॒जोषा᳚,इन्द्र॒सग॑णोम॒रुद्भिः॒¦सोमं᳚पिबवृत्र॒हाशू᳚रवि॒द्वान् | ज॒हिशत्रूँ॒रप॒मृधो᳚नुद॒स्वा¦थाभ॑यंकृणुहिवि॒श्वतो᳚नः || 2 || |
उ॒तऋ॒तुभि᳚रृतुपाःपाहि॒सोम॒¦मिन्द्र॑दे॒वेभिः॒सखि॑भिःसु॒तंनः॑ | याँ,आभ॑जोम॒रुतो॒येत्वा¦न्वह᳚न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ || 3 || |
येत्वा᳚हि॒हत्ये᳚मघव॒न्नव॑र्ध॒न्¦येशा᳚म्ब॒रेह॑रिवो॒येगवि॑ष्टौ | येत्वा᳚नू॒नम॑नु॒मद᳚न्ति॒विप्राः॒¦पिबे᳚न्द्र॒सोमं॒सग॑णोम॒रुद्भिः॑ || 4 || |
म॒रुत्व᳚न्तंवृष॒भंवा᳚वृधा॒न¦मक॑वारिंदि॒व्यंशा॒समिन्द्र᳚म् | वि॒श्वा॒साह॒मव॑से॒नूत॑नायो॒¦ग्रंस॑हो॒दामि॒हतंहु॑वेम || 5 || |
[48] सद्योहजातइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:48}{अनुवाक:4, सूक्त:10}{अष्टक:3, अध्याय:3} |
स॒द्योह॑जा॒तोवृ॑ष॒भःक॒नीनः॒¦प्रभ॑र्तुमाव॒दन्ध॑सःसु॒तस्य॑ | सा॒धोःपि॑बप्रतिका॒मंयथा᳚ते॒¦रसा᳚शिरःप्रथ॒मंसो॒म्यस्य॑ || 1 || वर्ग:12 |
यज्जाय॑था॒स्तदह॑रस्य॒कामें॒¦शोःपी॒यूष॑मपिबोगिरि॒ष्ठाम् | तंते᳚मा॒तापरि॒योषा॒जनि॑त्री¦म॒हःपि॒तुर्दम॒आसि᳚ञ्च॒दग्रे᳚ || 2 || |
उ॒प॒स्थाय॑मा॒तर॒मन्न॑मैट्ट¦ति॒ग्मम॑पश्यद॒भिसोम॒मूधः॑ | प्र॒या॒वय᳚न्नचर॒द्गृत्सो᳚,अ॒न्यान्¦म॒हानि॑चक्रेपुरु॒धप्र॑तीकः || 3 || |
उ॒ग्रस्तु॑रा॒षाळ॒भिभू᳚त्योजा¦यथाव॒शंत॒न्वं᳚चक्रए॒षः | त्वष्टा᳚र॒मिन्द्रो᳚ज॒नुषा᳚भि॒भूया॒¦मुष्या॒सोम॑मपिबच्च॒मूषु॑ || 4 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ | शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 5 || |
[49] शंसामद्दामिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:49}{अनुवाक:4, सूक्त:11}{अष्टक:3, अध्याय:3} |
शंसा᳚म॒हामिन्द्रं॒यस्मि॒न्विश्वा॒,¦आकृ॒ष्टयः॑सोम॒पाःकाम॒मव्य॑न् | यंसु॒क्रतुं᳚धि॒षणे᳚विभ्वत॒ष्टं¦घ॒नंवृ॒त्राणां᳚ज॒नय᳚न्तदे॒वाः || 1 || वर्ग:13 |
यंनुनकिः॒पृत॑नासुस्व॒राजं᳚¦द्वि॒तातर॑ति॒नृत॑मंहरि॒ष्ठाम् | इ॒नत॑मः॒सत्व॑भि॒र्योह॑शू॒षैः¦पृ॑थु॒ज्रया᳚,अमिना॒दायु॒र्दस्योः᳚ || 2 || |
स॒हावा᳚पृ॒त्सुत॒रणि॒र्नार्वा᳚¦व्यान॒शीरोद॑सीमे॒हना᳚वान् | भगो॒नका॒रेहव्यो᳚मती॒नां¦पि॒तेव॒चारुः॑सु॒हवो᳚वयो॒धाः || 3 || |
ध॒र्तादि॒वोरज॑सस्पृ॒ष्टऊ॒र्ध्वो¦रथो॒नवा॒युर्वसु॑भिर्नि॒युत्वा॑न् | क्ष॒पांव॒स्ताज॑नि॒तासूर्य॑स्य॒¦विभ॑क्ताभा॒गंधि॒षणे᳚व॒वाज᳚म् || 4 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ | शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 5 || |
[50] इंद्रः स्वाहेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:50}{अनुवाक:4, सूक्त:12}{अष्टक:3, अध्याय:3} |
इन्द्रः॒स्वाहा᳚पिबतु॒यस्य॒सोम॑¦आ॒गत्या॒तुम्रो᳚वृष॒भोम॒रुत्वा॑न् | ओरु॒व्यचाः᳚पृणतामे॒भिरन्नै॒¦रास्य॑ह॒विस्त॒न्व१॑(अः॒)काम॑मृध्याः || 1 || वर्ग:14 |
आते᳚सप॒र्यूज॒वसे᳚युनज्मि॒¦ययो॒रनु॑प्र॒दिवः॑श्रु॒ष्टिमावः॑ | इ॒हत्वा᳚धेयु॒र्हर॑यःसुशिप्र॒¦पिबा॒त्व१॑(अ॒)स्यसुषु॑तस्य॒चारोः᳚ || 2 || |
गोभि᳚र्मिमि॒क्षुंद॑धिरेसुपा॒र¦मिन्द्रं॒ज्यैष्ठ्या᳚य॒धाय॑सेगृणा॒नाः | म॒न्दा॒नःसोमं᳚पपि॒वाँ,ऋ॑जीषि॒न्¦त्सम॒स्मभ्यं᳚पुरु॒धागा,इ॑षण्य || 3 || |
इ॒मंकामं᳚मन्दया॒गोभि॒रश्वै᳚¦श्च॒न्द्रव॑ता॒राध॑साप॒प्रथ॑श्च | स्व॒र्यवो᳚म॒तिभि॒स्तुभ्यं॒विप्रा॒,¦इन्द्रा᳚य॒वाहः॑कुशि॒कासो᳚,अक्रन् || 4 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑¦म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ | शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒¦घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 5 || |
[51] चर्षणीधृतमिति द्वादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् आद्यास्तिस्रोजगत्यः अंत्यास्तिस्रोगायत्र्यः |{मंडल:3, सूक्त:51}{अनुवाक:4, सूक्त:13}{अष्टक:3, अध्याय:3} |
च॒र्ष॒णी॒धृतं᳚म॒घवा᳚नमु॒क्थ्य१॑(अ॒)¦मिन्द्रं॒गिरो᳚बृह॒तीर॒भ्य॑नूषत | वा॒वृ॒धा॒नंपु॑रुहू॒तंसु॑वृ॒क्तिभि॒¦रम॑र्त्यं॒जर॑माणंदि॒वेदि॑वे || 1 || वर्ग:15 |
श॒तक्र॑तुमर्ण॒वंशा॒किनं॒नरं॒¦गिरो᳚म॒इन्द्र॒मुप॑यन्तिवि॒श्वतः॑ | वा॒ज॒सनिं᳚पू॒र्भिदं॒तूर्णि॑म॒प्तुरं᳚¦धाम॒साच॑मभि॒षाचं᳚स्व॒र्विद᳚म् || 2 || |
आ॒क॒रेवसो᳚र्जरि॒ताप॑नस्यते¦ऽने॒हसः॒स्तुभ॒इन्द्रो᳚दुवस्यति | वि॒वस्व॑तः॒सद॑न॒आहिपि॑प्रि॒ये¦स॑त्रा॒साह॑मभिमाति॒हनं᳚स्तुहि || 3 || |
नृ॒णामु॑त्वा॒नृत॑मंगी॒र्भिरु॒क्थै¦र॒भिप्रवी॒रम॑र्चतास॒बाधः॑ | संसह॑सेपुरुमा॒योजि॑हीते॒¦नमो᳚,अस्यप्र॒दिव॒एक॑ईशे || 4 || |
पू॒र्वीर॑स्यनि॒ष्षिधो॒मर्त्ये᳚षु¦पु॒रूवसू᳚निपृथि॒वीबि॑भर्ति | इन्द्रा᳚य॒द्याव॒ओष॑धीरु॒तापो᳚¦र॒यिंर॑क्षन्तिजी॒रयो॒वना᳚नि || 5 || |
तुभ्यं॒ब्रह्मा᳚णि॒गिर॑इन्द्र॒तुभ्यं᳚¦स॒त्राद॑धिरेहरिवोजु॒षस्व॑ | बो॒ध्या॒३॑(आ॒)पिरव॑सो॒नूत॑नस्य॒¦सखे᳚वसोजरि॒तृभ्यो॒वयो᳚धाः || 6 || वर्ग:16 |
इन्द्र॑मरुत्वइ॒हपा᳚हि॒सोमं॒¦यथा᳚शार्या॒ते,अपि॑बःसु॒तस्य॑ | तव॒प्रणी᳚ती॒तव॑शूर॒शर्म॒¦न्नावि॑वासन्तिक॒वयः॑सुय॒ज्ञाः || 7 || |
सवा᳚वशा॒नइ॒हपा᳚हि॒सोमं᳚¦म॒रुद्भि॑रिन्द्र॒सखि॑भिःसु॒तंनः॑ | जा॒तंयत्त्वा॒परि॑दे॒वा,अभू᳚षन्¦म॒हेभरा᳚यपुरुहूत॒विश्वे᳚ || 8 || |
अ॒प्तूर्ये᳚मरुतआ॒पिरे॒षो¦ऽम᳚न्द॒न्निन्द्र॒मनु॒दाति॑वाराः | तेभिः॑सा॒कंपि॑बतुवृत्रखा॒दः¦सु॒तंसोमं᳚दा॒शुषः॒स्वेस॒धस्थे᳚ || 9 || |
इ॒दंह्यन्वोज॑सा¦सु॒तंरा᳚धानांपते | पिबा॒त्व१॑(अ॒)स्यगि᳚र्वणः || 10 || |
यस्ते॒,अनु॑स्व॒धामस॑त्¦सु॒तेनिय॑च्छत॒न्व᳚म् | सत्वा᳚ममत्तुसो॒म्यम् || 11 || |
प्रते᳚,अश्नोतुकु॒क्ष्योः¦प्रेन्द्र॒ब्रह्म॑णा॒शिरः॑ | प्रबा॒हूशू᳚र॒राध॑से || 12 || |
[52] धानावंतमित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् अध्याश्चतस्रोगायत्र्यः षष्ठीजगती |{मंडल:3, सूक्त:52}{अनुवाक:4, सूक्त:14}{अष्टक:3, अध्याय:3} |
धा॒नाव᳚न्तंकर॒म्भिण॑¦मपू॒पव᳚न्तमु॒क्थिन᳚म् | इन्द्र॑प्रा॒तर्जु॑षस्वनः || 1 || वर्ग:17 |
पु॒रो॒ळाशं᳚पच॒त्यं᳚¦जु॒षस्वे॒न्द्रागु॑रस्वच | तुभ्यं᳚ह॒व्यानि॑सिस्रते || 2 || |
पु॒रो॒ळाशं᳚चनो॒घसो᳚¦जो॒षया᳚से॒गिर॑श्चनः | व॒धू॒युरि॑व॒योष॑णाम् || 3 || |
पु॒रो॒ळाशं᳚सनश्रुत¦प्रातःसा॒वेजु॑षस्वनः | इन्द्र॒क्रतु॒र्हिते᳚बृ॒हन् || 4 || |
माध्यं᳚दिनस्य॒सव॑नस्यधा॒नाः¦पु॑रो॒ळाश॑मिन्द्रकृष्वे॒हचारु᳚म् | प्रयत्स्तो॒ताज॑रि॒तातूर्ण्य॑र्थो¦वृषा॒यमा᳚ण॒उप॑गी॒र्भिरीट्टे᳚ || 5 || |
तृ॒तीये᳚धा॒नाःसव॑नेपुरुष्टुत¦पुरो॒ळाश॒माहु॑तंमामहस्वनः | ऋ॒भु॒मन्तं॒वाज॑वन्तंत्वाकवे॒¦प्रय॑स्वन्त॒उप॑शिक्षेमधी॒तिभिः॑ || 6 || वर्ग:18 |
पू॒ष॒ण्वते᳚तेचकृमाकर॒म्भं¦हरि॑वते॒हर्य॑श्वायधा॒नाः | अ॒पू॒पम॑द्धि॒सग॑णोम॒रुद्भिः॒¦सोमं᳚पिबवृत्र॒हाशू᳚रवि॒द्वान् || 7 || |
प्रति॑धा॒नाभ॑रत॒तूय॑मस्मै¦पुरो॒ळाशं᳚वी॒रत॑मायनृ॒णाम् | दि॒वेदि॑वेस॒दृशी᳚रिन्द्र॒तुभ्यं॒¦वर्ध᳚न्तुत्वासोम॒पेया᳚यधृष्णो || 8 || |
[53] इंद्रापर्वतेति चतुर्विंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र ऋषिरिंद्रोदेवता आद्यायाइंद्रापर्वतौ पंचदश्यादिद्वयोः ससर्परीवाक् ततश्चतसृणांरथांगानित्रिष्टुप् दशमीषोळश्यौजगत्यौ द्वादशीद्वाविंश्योनुष्टुभः त्रयोदशीगायत्री अष्टादशीबृहती |{मंडल:3, सूक्त:53}{अनुवाक:4, सूक्त:15}{अष्टक:3, अध्याय:3} |
इन्द्रा᳚पर्वताबृह॒तारथे᳚न¦वा॒मीरिष॒आव॑हतंसु॒वीराः᳚ | वी॒तंह॒व्यान्य॑ध्व॒रेषु॑देवा॒¦वर्धे᳚थांगी॒र्भिरिळ॑या॒मद᳚न्ता || 1 || वर्ग:19 |
तिष्ठा॒सुकं᳚मघव॒न्मापरा᳚गाः॒¦सोम॑स्य॒नुत्वा॒सुषु॑तस्ययक्षि | पि॒तुर्नपु॒त्रःसिच॒मार॑भेत॒¦इन्द्र॒स्वादि॑ष्ठयागि॒राश॑चीवः || 2 || |
शंसा᳚वाध्वर्यो॒प्रति॑मेगृणी॒ही¦न्द्रा᳚य॒वाहः॑कृणवाव॒जुष्ट᳚म् | एदंब॒र्हिर्यज॑मानस्यसी॒दा¦था᳚चभूदु॒क्थमिन्द्रा᳚यश॒स्तम् || 3 || |
जा॒येदस्तं᳚मघव॒न्त्सेदु॒योनि॒¦स्तदित्त्वा᳚यु॒क्ताहर॑योवहन्तु | य॒दाक॒दाच॑सु॒नवा᳚म॒सोम॑¦म॒ग्निष्ट्वा᳚दू॒तोध᳚न्वा॒त्यच्छ॑ || 4 || |
परा᳚याहिमघव॒न्नाच॑या॒ही¦न्द्र॑भ्रातरुभ॒यत्रा᳚ते॒,अर्थ᳚म् | यत्रा॒रथ॑स्यबृह॒तोनि॒धानं᳚¦वि॒मोच॑नंवा॒जिनो॒रास॑भस्य || 5 || |
अपाः॒सोम॒मस्त॑मिन्द्र॒प्रया᳚हि¦कल्या॒णीर्जा॒यासु॒रणं᳚गृ॒हेते᳚ | यत्रा॒रथ॑स्यबृह॒तोनि॒धानं᳚¦वि॒मोच॑नंवा॒जिनो॒दक्षि॑णावत् || 6 || वर्ग:20 |
इ॒मेभो॒जा,अङ्गि॑रसो॒विरू᳚पा¦दि॒वस्पु॒त्रासो॒,असु॑रस्यवी॒राः | वि॒श्वामि॑त्राय॒दद॑तोम॒घानि॑¦सहस्रसा॒वेप्रति॑रन्त॒आयुः॑ || 7 || |
रू॒पंरू᳚पंम॒घवा᳚बोभवीति¦मा॒याःकृ᳚ण्वा॒नस्त॒न्व१॑(अं॒)परि॒स्वाम् | त्रिर्यद्दि॒वःपरि॑मुहू॒र्तमागा॒त्¦स्वैर्मन्त्रै॒रनृ॑तुपा,ऋ॒तावा᳚ || 8 || |
म॒हाँ,ऋषि॑र्देव॒जादे॒वजू॒तो¦ऽस्त॑भ्ना॒त्सिन्धु॑मर्ण॒वंनृ॒चक्षाः᳚ | वि॒श्वामि॑त्रो॒यदव॑हत्सु॒दास॒¦मप्रि॑यायतकुशि॒केभि॒रिन्द्रः॑ || 9 || |
हं॒सा,इ॑वकृणुथ॒श्लोक॒मद्रि॑भि॒¦र्मद᳚न्तोगी॒र्भिर॑ध्व॒रेसु॒तेसचा᳚ | दे॒वेभि᳚र्विप्रा,ऋषयोनृचक्षसो॒¦विपि॑बध्वंकुशिकाःसो॒म्यंमधु॑ || 10 || |
उप॒प्रेत॑कुशिकाश्चे॒तय॑ध्व॒¦मश्वं᳚रा॒येप्रमु᳚ञ्चतासु॒दासः॑ | राजा᳚वृ॒त्रंज᳚ङ्घन॒त्प्रागपा॒गुद॒¦गथा᳚यजाते॒वर॒आपृ॑थि॒व्याः || 11 || वर्ग:21 |
यइ॒मेरोद॑सी,उ॒भे¦,अ॒हमिन्द्र॒मतु॑ष्टवम् | वि॒श्वामि॑त्रस्यरक्षति॒¦ब्रह्मे॒दंभार॑तं॒जन᳚म् || 12 || |
वि॒श्वामि॑त्रा,अरासत॒¦ब्रह्मेन्द्रा᳚यव॒ज्रिणे᳚ | कर॒दिन्नः॑सु॒राध॑सः || 13 || |
किंते᳚कृण्वन्ति॒कीक॑टेषु॒गावो॒¦नाशिरं᳚दु॒ह्रेनत॑पन्तिघ॒र्मम् | आनो᳚भर॒प्रम॑गन्दस्य॒वेदो᳚¦नैचाशा॒खंम॑घवन्रन्धयानः || 14 || |
स॒स॒र्प॒रीरम॑तिं॒बाध॑माना¦बृ॒हन्मि॑मायज॒मद॑ग्निदत्ता | आसूर्य॑स्यदुहि॒तात॑तान॒¦श्रवो᳚दे॒वेष्व॒मृत॑मजु॒र्यम् || 15 || |
स॒स॒र्प॒रीर॑भर॒त्तूय॑मे॒भ्यो¦ऽधि॒श्रवः॒पाञ्च॑जन्यासुकृ॒ष्टिषु॑ | साप॒क्ष्या॒३॑(आ॒)नव्य॒मायु॒र्दधा᳚ना॒¦यांमे᳚पलस्तिजमद॒ग्नयो᳚द॒दुः || 16 || वर्ग:22 |
स्थि॒रौगावौ᳚भवतांवी॒ळुरक्षो॒¦मेषाविव᳚र्हि॒मायु॒गंविशा᳚रि | इन्द्रः॑पात॒ल्ये᳚ददतां॒शरी᳚तो॒¦ररि॑ष्टनेमे,अ॒भिनः॑सचस्व || 17 || |
बलं᳚धेहित॒नूषु॑नो॒¦बल॑मिन्द्रान॒ळुत्सु॑नः | बलं᳚तो॒काय॒तन॑यायजी॒वसे॒¦त्वंहिब॑ल॒दा,असि॑ || 18 || |
अ॒भिव्य॑यस्वखदि॒रस्य॒सार॒¦मोजो᳚धेहिस्पन्द॒नेशिं॒शपा᳚याम् | अक्ष॑वीळोवीळितवी॒ळय॑स्व॒¦मायामा᳚द॒स्मादव॑जीहिपोनः || 19 || |
अ॒यम॒स्मान्वन॒स्पति॒¦र्माच॒हामाच॑रीरिषत् | स्व॒स्त्यागृ॒हेभ्य॒आव॒सा¦,आवि॒मोच॑नात् || 20 || |
इन्द्रो॒तिभि॑र्बहु॒लाभि᳚र्नो,अ॒द्य¦या᳚च्छ्रे॒ष्ठाभि᳚र्मघवञ्छूरजिन्व | योनो॒द्वेष्ट्यध॑रः॒सस्प॑दीष्ट॒¦यमु॑द्वि॒ष्मस्तमु॑प्रा॒णोज॑हातु || 21 || वर्ग:23 |
प॒र॒शुंचि॒द्वित॑पति¦शिम्ब॒लंचि॒द्विवृ॑श्चति | उ॒खाचि॑दिन्द्र॒येष᳚न्ती॒¦प्रय॑स्ता॒फेन॑मस्यति || 22 || |
नसाय॑कस्यचिकितेजनासो¦लो॒धंन॑यन्ति॒पशु॒मन्य॑मानाः | नावा᳚जिनंवा॒जिना᳚हासयन्ति॒¦नग॑र्द॒भंपु॒रो,अश्वा᳚न्नयन्ति || 23 || |
इ॒मइ᳚न्द्रभर॒तस्य॑पु॒त्रा¦,अ॑पपि॒त्वंचि॑कितु॒र्नप्र॑पि॒त्वम् | हि॒न्वन्त्यश्व॒मर॑णं॒ननित्यं॒¦ज्या᳚वाजं॒परि॑णयन्त्या॒जौ || 24 || |
[54] इमंमहइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् (सूक्तभेदप्रयोगपक्षेदेवताः क्रमेण - अग्निः १ विश्वेदेवाः २ द्यावापृथिवी १ विश्वे। १ सूर्यद्यावापृथिव्यः १ द्यावापृथिवी २ द्यौः १ विश्वेदेवाः १ सविता १ विश्वे। २ विष्णुः १ इंद्रः १ अश्विनौ १ विश्वेदेवाः ५ अग्निः १ एवं २२ उत्तरसूक्तेअखिला अपिविश्वेदेवाः)|{मंडल:3, सूक्त:54}{अनुवाक:5, सूक्त:1}{अष्टक:3, अध्याय:3} |
इ॒मंम॒हेवि॑द॒थ्या᳚यशू॒षं¦शश्व॒त्कृत्व॒ईड्या᳚य॒प्रज॑भ्रुः | शृ॒णोतु॑नो॒दम्ये᳚भि॒रनी᳚कैः¦शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः || 1 || वर्ग:24 |
महि॑म॒हेदि॒वे,अ॑र्चापृथि॒व्यै¦कामो᳚मइ॒च्छञ्च॑रतिप्रजा॒नन् | ययो᳚र्ह॒स्तोमे᳚वि॒दथे᳚षुदे॒वाः¦स॑प॒र्यवो᳚मा॒दय᳚न्ते॒सचा॒योः || 2 || |
यु॒वोरृ॒तंरो᳚दसीस॒त्यम॑स्तु¦म॒हेषुणः॑सुवि॒ताय॒प्रभू᳚तम् | इ॒दंदि॒वेनमो᳚,अग्नेपृथि॒व्यै¦स॑प॒र्यामि॒प्रय॑सा॒यामि॒रत्न᳚म् || 3 || |
उ॒तोहिवां᳚पू॒र्व्या,आ᳚विवि॒द्र¦ऋता᳚वरीरोदसीसत्य॒वाचः॑ | नर॑श्चिद्वांसमि॒थेशूर॑सातौ¦ववन्दि॒रेपृ॑थिवि॒वेवि॑दानाः || 4 || |
को,अ॒द्धावे᳚द॒कइ॒हप्रवो᳚चद्¦दे॒वाँ,अच्छा᳚प॒थ्या॒३॑(आ॒)कासमे᳚ति | ददृ॑श्रएषामव॒मासदां᳚सि॒¦परे᳚षु॒यागुह्ये᳚षुव्र॒तेषु॑ || 5 || |
क॒विर्नृ॒चक्षा᳚,अ॒भिषी᳚मचष्ट¦ऋ॒तस्य॒योना॒विघृ॑ते॒मद᳚न्ती | नाना᳚चक्राते॒सद॑नं॒यथा॒वेः¦स॑मा॒नेन॒क्रतु॑नासंविदा॒ने || 6 || वर्ग:25 |
स॒मा॒न्यावियु॑तेदू॒रे,अ᳚न्ते¦ध्रु॒वेप॒देत॑स्थतुर्जाग॒रूके᳚ | उ॒तस्वसा᳚रायुव॒तीभव᳚न्ती॒,¦आदु॑ब्रुवातेमिथु॒नानि॒नाम॑ || 7 || |
विश्वेदे॒तेजनि॑मा॒संवि॑विक्तो¦म॒होदे॒वान्बिभ्र॑ती॒नव्य॑थेते | एज॑द्ध्रु॒वंप॑त्यते॒विश्व॒मेकं॒¦चर॑त्पत॒त्रिविषु॑णं॒विजा॒तम् || 8 || |
सना᳚पुरा॒णमध्ये᳚म्या॒रा¦न्म॒हःपि॒तुर्ज॑नि॒तुर्जा॒मितन्नः॑ | दे॒वासो॒यत्र॑पनि॒तार॒एवै᳚¦रु॒रौप॒थिव्यु॑तेत॒स्थुर॒न्तः || 9 || |
इ॒मंस्तोमं᳚रोदसी॒प्रब्र॑वी¦म्यृदू॒दराः᳚शृणवन्नग्निजि॒ह्वाः | मि॒त्रःस॒म्राजो॒वरु॑णो॒युवा᳚न¦आदि॒त्यासः॑क॒वयः॑पप्रथा॒नाः || 10 || |
हिर᳚ण्यपाणिःसवि॒तासु॑जि॒ह्व¦स्त्रिरादि॒वोवि॒दथे॒पत्य॑मानः | दे॒वेषु॑चसवितः॒श्लोक॒मश्रे॒¦राद॒स्मभ्य॒मासु॑वस॒र्वता᳚तिम् || 11 || वर्ग:26 |
सु॒कृत्सु॑पा॒णिःस्ववाँ᳚,ऋ॒तावा᳚¦दे॒वस्त्वष्टाव॑से॒तानि॑नोधात् | पू॒ष॒ण्वन्त॑ऋभवोमादयध्व¦मू॒र्ध्वग्रा᳚वाणो,अध्व॒रम॑तष्ट || 12 || |
वि॒द्युद्र॑थाम॒रुत॑ऋष्टि॒मन्तो᳚¦दि॒वोमर्या᳚ऋ॒तजा᳚ता,अ॒यासः॑ | सर॑स्वतीशृणवन्य॒ज्ञिया᳚सो॒¦धाता᳚र॒यिंस॒हवी᳚रंतुरासः || 13 || |
विष्णुं॒स्तोमा᳚सःपुरुद॒स्मम॒र्का¦भग॑स्येवका॒रिणो॒याम॑निग्मन् | उ॒रु॒क्र॒मःक॑कु॒होयस्य॑पू॒र्वी¦र्नम॑र्धन्तियुव॒तयो॒जनि॑त्रीः || 14 || |
इन्द्रो॒विश्वै᳚र्वी॒र्यै॒३॑(ऐः॒)पत्य॑मान¦उ॒भे,आप॑प्रौ॒रोद॑सीमहि॒त्वा | पु॒रं॒द॒रोवृ॑त्र॒हाधृ॒ष्णुषे᳚णः¦सं॒गृभ्या᳚न॒आभ॑रा॒भूरि॑प॒श्वः || 15 || |
नास॑त्यामेपि॒तरा᳚बन्धु॒पृच्छा᳚¦सजा॒त्य॑म॒श्विनो॒श्चारु॒नाम॑ | यु॒वंहिस्थोर॑यि॒दौनो᳚रयी॒णां¦दा॒त्रंर॑क्षेथे॒,अक॑वै॒रद॑ब्धा || 16 || वर्ग:27 |
म॒हत्तद्वः॑कवय॒श्चारु॒नाम॒¦यद्ध॑देवा॒भव॑थ॒विश्व॒इन्द्रे᳚ | सख॑ऋ॒भुभिः॑पुरुहूतप्रि॒येभि॑¦रि॒मांधियं᳚सा॒तये᳚तक्षतानः || 17 || |
अ॒र्य॒माणो॒,अदि॑तिर्य॒ज्ञिया॒सो¦ऽद॑ब्धानि॒वरु॑णस्यव्र॒तानि॑ | यु॒योत॑नो,अनप॒त्यानि॒गन्तोः᳚¦प्र॒जावा᳚न्नःपशु॒माँ,अ॑स्तुगा॒तुः || 18 || |
दे॒वानां᳚दू॒तःपु॑रु॒धप्रसू॒तो¦ऽना᳚गान्नोवोचतुस॒र्वता᳚ता | शृ॒णोतु॑नःपृथि॒वीद्यौरु॒तापः॒¦सूर्यो॒नक्ष॑त्रैरु॒र्व१॑(अ॒)न्तरि॑क्षम् || 19 || |
शृ॒ण्वन्तु॑नो॒वृष॑णः॒पर्व॑तासो¦ध्रु॒वक्षे᳚मास॒इळ॑या॒मद᳚न्तः | आ॒दि॒त्यैर्नो॒,अदि॑तिःशृणोतु॒¦यच्छ᳚न्तुनोम॒रुतः॒शर्म॑भ॒द्रम् || 20 || |
सदा᳚सु॒गःपि॑तु॒माँ,अ॑स्तु॒पन्था॒¦मध्वा᳚देवा॒,ओष॑धीः॒संपि॑पृक्त | भगो᳚मे,अग्नेस॒ख्येनमृ॑ध्या॒,¦उद्रा॒यो,अ॑श्यां॒सद॑नंपुरु॒क्षोः || 21 || |
स्वद॑स्वह॒व्यासमिषो᳚दिदी¦ह्यस्म॒द्र्य१॑(अ॒)क्संमि॑मीहि॒श्रवां᳚सि | विश्वाँ᳚,अग्नेपृ॒त्सुताञ्जे᳚षि॒शत्रू॒¦नहा॒विश्वा᳚सु॒मना᳚दीदिहीनः || 22 || |
[55] उषसइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् |{मंडल:3, सूक्त:55}{अनुवाक:5, सूक्त:2}{अष्टक:3, अध्याय:3} |
उ॒षसः॒पूर्वा॒,अध॒यद्व्यू॒षु¦र्म॒हद्विज॑ज्ञे,अ॒क्षरं᳚प॒देगोः | व्र॒तादे॒वाना॒मुप॒नुप्र॒भूष॑न्¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 1 || वर्ग:28 |
मोषूणो॒,अत्र॑जुहुरन्तदे॒वा¦मापूर्वे᳚,अग्नेपि॒तरः॑पद॒ज्ञाः | पु॒रा॒ण्योःसद्म॑नोःके॒तुर॒न्त¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 2 || |
विमे᳚पुरु॒त्राप॑तयन्ति॒कामाः॒¦शम्यच्छा᳚दीद्येपू॒र्व्याणि॑ | समि॑द्धे,अ॒ग्नावृ॒तमिद्व॑देम¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 3 || |
स॒मा॒नोराजा॒विभृ॑तःपुरु॒त्रा¦शये᳚श॒यासु॒प्रयु॑तो॒वनानु॑ | अ॒न्याव॒त्संभर॑ति॒क्षेति॑मा॒ता¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 4 || |
आ॒क्षित्पूर्वा॒स्वप॑रा,अनू॒रुत्¦स॒द्योजा॒तासु॒तरु॑णीष्व॒न्तः | अ॒न्तर्व॑तीःसुवते॒,अप्र॑वीता¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 5 || |
श॒युःप॒रस्ता॒दध॒नुद्वि॑मा॒ता¦ब᳚न्ध॒नश्च॑रतिव॒त्सएकः॑ | मि॒त्रस्य॒तावरु॑णस्यव्र॒तानि॑¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 6 || वर्ग:29 |
द्वि॒मा॒ताहोता᳚वि॒दथे᳚षुस॒म्रा¦ळन्वग्रं॒चर॑ति॒क्षेति॑बु॒ध्नः | प्ररण्या᳚निरण्य॒वाचो᳚भरन्ते¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 7 || |
शूर॑स्येव॒युध्य॑तो,अन्त॒मस्य॑¦प्रती॒चीनं᳚ददृशे॒विश्व॑मा॒यत् | अ॒न्तर्म॒तिश्च॑रतिनि॒ष्षिधं॒गो¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 8 || |
निवे᳚वेतिपलि॒तोदू॒तआ᳚¦स्व॒न्तर्म॒हाँश्च॑रतिरोच॒नेन॑ | वपूं᳚षि॒बिभ्र॑द॒भिनो॒विच॑ष्टे¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 9 || |
विष्णु॑र्गो॒पाःप॑र॒मंपा᳚ति॒पाथः॑¦प्रि॒याधामा᳚न्य॒मृता॒दधा᳚नः | अ॒ग्निष्टाविश्वा॒भुव॑नानिवेद¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 10 || |
नाना᳚चक्रातेय॒म्या॒३॑(आ॒)वपूं᳚षि॒¦तयो᳚र॒न्यद्रोच॑तेकृ॒ष्णम॒न्यत् | श्यावी᳚च॒यदरु॑षीच॒स्वसा᳚रौ¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 11 || वर्ग:30 |
मा॒ताच॒यत्र॑दुहि॒ताच॑धे॒नू¦स॑ब॒र्दुघे᳚धा॒पये᳚तेसमी॒ची | ऋ॒तस्य॒तेसद॑सीळे,अ॒न्त¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 12 || |
अ॒न्यस्या᳚व॒त्संरि॑ह॒तीमि॑माय॒¦कया᳚भु॒वानिद॑धेधे॒नुरूधः॑ | ऋ॒तस्य॒सापय॑सापिन्व॒तेळा᳚¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 13 || |
पद्या᳚वस्तेपुरु॒रूपा॒वपूं᳚¦ष्यू॒र्ध्वात॑स्थौ॒त्र्यविं॒रेरि॑हाणा | ऋ॒तस्य॒सद्म॒विच॑रामिवि॒द्वान्¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 14 || |
प॒दे,इ॑व॒निहि॑तेद॒स्मे,अ॒न्त¦स्तयो᳚र॒न्यद्गुह्य॑मा॒विर॒न्यत् | स॒ध्री॒ची॒नाप॒थ्या॒३॑(आ॒)साविषू᳚ची¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 15 || |
आधे॒नवो᳚धुनयन्ता॒मशि॑श्वीः¦सब॒र्दुघाः᳚शश॒या,अप्र॑दुग्धाः | नव्या᳚नव्यायुव॒तयो॒भव᳚न्ती¦र्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 16 || वर्ग:31 |
यद॒न्यासु॑वृष॒भोरोर॑वीति॒¦सो,अ॒न्यस्मि᳚न्यू॒थेनिद॑धाति॒रेतः॑ | सहिक्षपा᳚वा॒न्त्सभगः॒सराजा᳚¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 17 || |
वी॒रस्य॒नुस्वश्व्यं᳚जनासः॒¦प्रनुवो᳚चामवि॒दुर॑स्यदे॒वाः | षो॒ळ्हायु॒क्ताःपञ्च॑प॒ञ्चाव॑हन्ति¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 18 || |
दे॒वस्त्वष्टा᳚सवि॒तावि॒श्वरू᳚पः¦पु॒पोष॑प्र॒जाःपु॑रु॒धाज॑जान | इ॒माच॒विश्वा॒भुव॑नान्यस्य¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 19 || |
म॒हीसमै᳚रच्च॒म्वा᳚समी॒ची¦,उ॒भेते,अ॑स्य॒वसु॑ना॒न्यृ॑ष्टे | शृ॒ण्वेवी॒रोवि॒न्दमा᳚नो॒वसू᳚नि¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 20 || |
इ॒मांच॑नःपृथि॒वींवि॒श्वधा᳚या॒,¦उप॑क्षेतिहि॒तमि॑त्रो॒नराजा᳚ | पु॒रः॒सदः॑शर्म॒सदो॒नवी॒रा¦म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 21 || |
नि॒ष्षिध्व॑रीस्त॒ओष॑धीरु॒तापो᳚¦र॒यिंत॑इन्द्रपृथि॒वीबि॑भर्ति | सखा᳚यस्तेवाम॒भाजः॑स्यामम॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् || 22 || |
[56] नतामिनंतीत्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्रो विश्वेदेवास्त्रिष्टुप् (भेदपक्षेविभागः क्रमेण - विश्वेदेवाः १ संवत्सरादित्याः सिंधवः १ सविता १ विश्वेदेवाः २ एवमष्टौ)|{मंडल:3, सूक्त:56}{अनुवाक:5, सूक्त:3}{अष्टक:3, अध्याय:4} |
नतामि॑नन्तिमा॒यिनो॒नधीरा᳚¦व्र॒तादे॒वानां᳚प्रथ॒माध्रु॒वाणि॑ | नरोद॑सी,अ॒द्रुहा᳚वे॒द्याभि॒¦र्नपर्व॑तानि॒नमे᳚तस्थि॒वांसः॑ || 1 || वर्ग:1 |
षड्भा॒राँ,एको॒,अच॑रन्बिभ¦र्त्यृ॒तंवर्षि॑ष्ठ॒मुप॒गाव॒आगुः॑ | ति॒स्रोम॒हीरुप॑रास्तस्थु॒रत्या॒¦गुहा॒द्वेनिहि॑ते॒दर्श्येका᳚ || 2 || |
त्रि॒पा॒ज॒स्योवृ॑ष॒भोवि॒श्वरू᳚प¦उ॒तत्र्यु॒धापु॑रु॒धप्र॒जावा॑न् | त्र्य॒नी॒कःप॑त्यते॒माहि॑नावा॒न्¦त्सरे᳚तो॒धावृ॑ष॒भःशश्व॑तीनाम् || 3 || |
अ॒भीक॑आसांपद॒वीर॑बो¦ध्यादि॒त्याना᳚मह्वे॒चारु॒नाम॑ | आप॑श्चिदस्मा,अरमन्तदे॒वीः¦पृथ॒ग्व्रज᳚न्तीः॒परि॑षीमवृञ्जन् || 4 || |
त्रीष॒धस्था᳚सिन्धव॒स्त्रिःक॑वी॒ना¦मु॒तत्रि॑मा॒तावि॒दथे᳚षुस॒म्राट् | ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो,अप्या॒¦स्त्रिरादि॒वोवि॒दथे॒पत्य॑मानाः || 5 || |
त्रिरादि॒वःस॑वित॒र्वार्या᳚णि¦दि॒वेदि॑व॒आसु॑व॒त्रिर्नो॒,अह्नः॑ | त्रि॒धातु॑रा॒यआसु॑वा॒वसू᳚नि॒¦भग॑त्रातर्धिषणेसा॒तये᳚धाः || 6 || |
त्रिरादि॒वःस॑वि॒तासो᳚षवीति॒¦राजा᳚नामि॒त्रावरु॑णासुपा॒णी | आप॑श्चिदस्य॒रोद॑सीचिदु॒र्वी¦रत्नं᳚भिक्षन्तसवि॒तुःस॒वाय॑ || 7 || |
त्रिरु॑त्त॒मादू॒णशा᳚रोच॒नानि॒¦त्रयो᳚राज॒न्त्यसु॑रस्यवी॒राः | ऋ॒तावा᳚नइषि॒रादू॒ळभा᳚स॒¦स्त्रिरादि॒वोवि॒दथे᳚सन्तुदे॒वाः || 8 || |
[57] प्रमेविविक्वानिति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोविश्वेदेवास्त्रिष्टुप् (भेदपक्षेविश्वेदेवाः ४ अग्निः २ एवंषट्) |{मंडल:3, सूक्त:57}{अनुवाक:5, सूक्त:4}{अष्टक:3, अध्याय:4} |
प्रमे᳚विवि॒क्वाँ,अ॑विदन्मनी॒षां¦धे॒नुंचर᳚न्तीं॒प्रयु॑ता॒मगो᳚पाम् | स॒द्यश्चि॒द्यादु॑दु॒हेभूरि॑धा॒से¦रिन्द्र॒स्तद॒ग्निःप॑नि॒तारो᳚,अस्याः || 1 || वर्ग:2 |
इन्द्रः॒सुपू॒षावृष॑णासु॒हस्ता᳚¦दि॒वोनप्री॒ताःश॑श॒यंदु॑दुह्रे | विश्वे॒यद॑स्यांर॒णय᳚न्तदे॒वाः¦प्रवोत्र॑वसवःसु॒म्नम॑श्याम् || 2 || |
याजा॒मयो॒वृष्ण॑इ॒च्छन्ति॑श॒क्तिं¦न॑म॒स्यन्ती᳚र्जानते॒गर्भ॑मस्मिन् | अच्छा᳚पु॒त्रंधे॒नवो᳚वावशा॒ना¦म॒हश्च॑रन्ति॒बिभ्र॑तं॒वपूं᳚षि || 3 || |
अच्छा᳚विवक्मि॒रोद॑सीसु॒मेके॒¦ग्राव्णो᳚युजा॒नो,अ॑ध्व॒रेम॑नी॒षा | इ॒मा,उ॑ते॒मन॑वे॒भूरि॑वारा¦,ऊ॒र्ध्वाभ॑वन्तिदर्श॒तायज॑त्राः || 4 || |
याते᳚जि॒ह्वामधु॑मतीसुमे॒धा¦,अग्ने᳚दे॒वेषू॒च्यत॑उरू॒ची | तये॒हविश्वाँ॒,अव॑से॒यज॑त्रा॒¦नासा᳚दयपा॒यया᳚चा॒मधू᳚नि || 5 || |
याते᳚,अग्ने॒पर्व॑तस्येव॒धारा¦स॑श्चन्तीपी॒पय॑द्देवचि॒त्रा | ताम॒स्मभ्यं॒प्रम॑तिंजातवेदो॒¦वसो॒रास्व॑सुम॒तिंवि॒श्वज᳚न्याम् || 6 || |
[58] धेनुःप्रत्नस्येति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोश्विनौत्रिष्टुप् |{मंडल:3, सूक्त:58}{अनुवाक:5, सूक्त:5}{अष्टक:3, अध्याय:4} |
धे॒नुःप्र॒त्नस्य॒काम्यं॒दुहा᳚ना॒¦ऽन्तःपु॒त्रश्च॑रति॒दक्षि॑णायाः | आद्यो᳚त॒निंव॑हतिशु॒भ्रया᳚मो॒¦षसः॒स्तोमो᳚,अ॒श्विना᳚वजीगः || 1 || वर्ग:3 |
सु॒युग्व॑हन्ति॒प्रति॑वामृ॒तेनो॒¦र्ध्वाभ॑वन्तिपि॒तरे᳚व॒मेधाः᳚ | जरे᳚थाम॒स्मद्विप॒णेर्म॑नी॒षां¦यु॒वोरव॑श्चकृ॒माया᳚तम॒र्वाक् || 2 || |
सु॒युग्भि॒रश्वैः᳚सु॒वृता॒रथे᳚न॒¦दस्रा᳚वि॒मंशृ॑णुतं॒श्लोक॒मद्रेः᳚ | किम॒ङ्गवां॒प्रत्यव॑र्तिं॒गमि॑ष्ठा॒¦ऽऽहुर्विप्रा᳚सो,अश्विनापुरा॒जाः || 3 || |
आम᳚न्येथा॒माग॑तं॒कच्चि॒देवै॒¦र्विश्वे॒जना᳚सो,अ॒श्विना᳚हवन्ते | इ॒माहिवां॒गो,ऋ॑जीका॒मधू᳚नि॒¦प्रमि॒त्रासो॒नद॒दुरु॒स्रो,अग्रे᳚ || 4 || |
ति॒रःपु॒रूचि॑दश्विना॒रजां᳚¦स्याङ्गू॒षोवां᳚मघवाना॒जने᳚षु | एहया᳚तंप॒थिभि॑र्देव॒यानै॒¦र्दस्रा᳚वि॒मेवां᳚नि॒धयो॒मधू᳚नाम् || 5 || |
पु॒रा॒णमोकः॑स॒ख्यंशि॒वंवां᳚¦यु॒वोर्न॑रा॒द्रवि॑णंज॒ह्नाव्या᳚म् | पुनः॑कृण्वा॒नाःस॒ख्याशि॒वानि॒¦मध्वा᳚मदेमस॒हनूस॑मा॒नाः || 6 || वर्ग:4 |
अश्वि॑नावा॒युना᳚यु॒वंसु॑दक्षा¦नि॒युद्भि॑ष्चस॒जोष॑सायुवाना | नास॑त्याति॒रो,अ᳚ह्न्यंजुषा॒णा¦सोमं᳚पिबतम॒स्रिधा᳚सुदानू || 7 || |
अश्वि॑ना॒परि॑वा॒मिषः॑पुरू॒ची¦री॒युर्गी॒र्भिर्यत॑माना॒,अमृ॑ध्राः | रथो᳚हवामृत॒जा,अद्रि॑जूतः॒¦परि॒द्यावा᳚पृथि॒वीया᳚तिस॒द्यः || 8 || |
अश्वि॑नामधु॒षुत्त॑मोयु॒वाकुः॒¦सोम॒स्तंपा᳚त॒माग॑तंदुरो॒णे | रथो᳚हवां॒भूरि॒वर्पः॒करि॑क्रत्¦सु॒ताव॑तोनिष्कृ॒तमाग॑मिष्ठः || 9 || |
[59] मित्रोजनानिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रो मित्रस्त्रिष्टुप् अंत्याश्चतस्रोगायत्र्यः{मंडल:3, सूक्त:59}{अनुवाक:5, सूक्त:6}{अष्टक:3, अध्याय:4} |
मि॒त्रोजना᳚न्यातयतिब्रुवा॒णो¦मि॒त्रोदा᳚धारपृथि॒वीमु॒तद्याम् | मि॒त्रःकृ॒ष्टीरनि॑मिषा॒भिच॑ष्टे¦मि॒त्राय॑ह॒व्यंघृ॒तव॑ज्जुहोत || 1 || वर्ग:5 |
प्रसमि॑त्र॒मर्तो᳚,अस्तु॒प्रय॑स्वा॒न्¦यस्त॑आदित्य॒शिक्ष॑तिव्र॒तेन॑ | नह᳚न्यते॒नजी᳚यते॒त्वोतो॒¦नैन॒मंहो᳚,अश्नो॒त्यन्ति॑तो॒नदू॒रात् || 2 || |
अ॒न॒मी॒वास॒इळ॑या॒मद᳚न्तो¦मि॒तज्ञ॑वो॒वरि॑म॒न्नापृ॑थि॒व्याः | आ॒दि॒त्यस्य᳚व्र॒तमु॑पक्षि॒यन्तो᳚¦व॒यंमि॒त्रस्य॑सुम॒तौस्या᳚म || 3 || |
अ॒यंमि॒त्रोन॑म॒स्यः॑सु॒शेवो॒¦राजा᳚सुक्ष॒त्रो,अ॑जनिष्टवे॒धाः | तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्या¦पि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म || 4 || |
म॒हाँ,आ᳚दि॒त्योनम॑सोप॒सद्यो᳚¦यात॒यज्ज॑नोगृण॒तेसु॒शेवः॑ | तस्मा᳚,ए॒तत्पन्य॑तमाय॒जुष्ट॑¦म॒ग्नौमि॒त्राय॑ह॒विराजु॑होत || 5 || |
मि॒त्रस्य॑चर्षणी॒धृतो¦वो᳚दे॒वस्य॑सान॒सि | द्यु॒म्नंचि॒त्रश्र॑वस्तमम् || 6 || वर्ग:6 |
अ॒भियोम॑हि॒नादिवं᳚¦मि॒त्रोब॒भूव॑स॒प्रथाः᳚ | अ॒भिश्रवो᳚भिःपृथि॒वीम् || 7 || |
मि॒त्राय॒पञ्च॑येमिरे॒¦जना᳚,अ॒भिष्टि॑शवसे | सदे॒वान्विश्वा᳚न्बिभर्ति || 8 || |
मि॒त्रोदे॒वेष्वा॒युषु॒¦जना᳚यवृ॒क्तब᳚र्हिषे | इष॑इ॒ष्टव्र॑ता,अकः || 9 || |
[60] इहेहवइति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रऋभवः अंत्यानांतिसृणामिंद्रऋभवोजगती |{मंडल:3, सूक्त:60}{अनुवाक:5, सूक्त:7}{अष्टक:3, अध्याय:4} |
इ॒हेह॑वो॒मन॑साब॒न्धुता᳚नर¦उ॒शिजो᳚जग्मुर॒भितानि॒वेद॑सा | याभि᳚र्मा॒याभिः॒प्रति॑जूतिवर्पसः॒¦सौध᳚न्वनाय॒ज्ञियं᳚भा॒गमा᳚न॒श || 1 || वर्ग:7 |
याभिः॒शची᳚भिश्चम॒साँ,अपिं᳚शत॒¦यया᳚धि॒यागामरि॑णीत॒चर्म॑णः | येन॒हरी॒मन॑सानि॒रत॑क्षत॒¦तेन॑देव॒त्वमृ॑भवः॒समा᳚नश || 2 || |
इन्द्र॑स्यस॒ख्यमृ॒भवः॒समा᳚नशु॒¦र्मनो॒र्नपा᳚तो,अ॒पसो᳚दधन्विरे | सौ॒ध॒न्व॒नासो᳚,अमृत॒त्वमेरि॑रे¦वि॒ष्ट्वीशमी᳚भिःसु॒कृतः॑सुकृ॒त्यया᳚ || 3 || |
इन्द्रे᳚णयाथस॒रथं᳚सु॒तेसचाँ॒¦अथो॒वशा᳚नांभवथास॒हश्रि॒या | नवः॑प्रति॒मैसु॑कृ॒तानि॑वाघतः॒¦सौध᳚न्वना,ऋभवोवी॒र्या᳚णिच || 4 || |
इन्द्र॑ऋ॒भुभि॒र्वाज॑वद्भिः॒समु॑क्षितं¦सु॒तंसोम॒मावृ॑षस्वा॒गभ॑स्त्योः | धि॒येषि॒तोम॑घवन्दा॒शुषो᳚गृ॒हे¦सौ᳚धन्व॒नेभिः॑स॒हम॑त्स्वा॒नृभिः॑ || 5 || |
इन्द्र॑ऋभु॒मान्वाज॑वान्मत्स्वे॒हनो॒¦ऽस्मिन्त्सव॑ने॒शच्या᳚पुरुष्टुत | इ॒मानि॒तुभ्यं॒स्वस॑राणियेमिरे¦व्र॒तादे॒वानां॒मनु॑षश्च॒धर्म॑भिः || 6 || |
इन्द्र॑ऋ॒भुभि᳚र्वा॒जिभि᳚र्वा॒जय᳚न्नि॒ह¦स्तोमं᳚जरि॒तुरुप॑याहिय॒ज्ञिय᳚म् | श॒तंकेते᳚भिरिषि॒रेभि॑रा॒यवे᳚¦स॒हस्र॑णीथो,अध्व॒रस्य॒होम॑नि || 7 || |
[61] उषोवाजेनेति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रउषास्त्रिष्टुप् |{मंडल:3, सूक्त:61}{अनुवाक:5, सूक्त:8}{अष्टक:3, अध्याय:4} |
उषो॒वाजे᳚नवाजिनि॒प्रचे᳚ताः॒¦स्तोमं᳚जुषस्वगृण॒तोम॑घोनि | पु॒रा॒णीदे᳚वियुव॒तिःपुरं᳚धि॒¦रनु᳚व्र॒तंच॑रसिविश्ववारे || 1 || वर्ग:8 |
उषो᳚दे॒व्यम॑र्त्या॒विभा᳚हि¦च॒न्द्रर॑थासू॒नृता᳚,ई॒रय᳚न्ती | आत्वा᳚वहन्तुसु॒यमा᳚सो॒,अश्वा॒¦हिर᳚ण्यवर्णांपृथु॒पाज॑सो॒ये || 2 || |
उषः॑प्रती॒चीभुव॑नानि॒विश्वो॒¦र्ध्वाति॑ष्ठस्य॒मृत॑स्यके॒तुः | स॒मा॒नमर्थं᳚चरणी॒यमा᳚ना¦च॒क्रमि॑वनव्य॒स्याव॑वृत्स्व || 3 || |
अव॒स्यूमे᳚वचिन्व॒तीम॒घो¦न्यु॒षाया᳚ति॒स्वस॑रस्य॒पत्नी᳚ | स्व१॑(अ॒)र्जन᳚न्तीसु॒भगा᳚सु॒दंसा॒,¦आन्ता᳚द्दि॒वःप॑प्रथ॒आपृ॑थि॒व्याः || 4 || |
अच्छा᳚वोदे॒वीमु॒षसं᳚विभा॒तीं¦प्रवो᳚भरध्वं॒नम॑सासुवृ॒क्तिम् | ऊ॒र्ध्वंम॑धु॒धादि॒विपाजो᳚,अश्रे॒त्¦प्ररो᳚च॒नारु॑रुचेर॒ण्वसं᳚दृक् || 5 || |
ऋ॒ताव॑रीदि॒वो,अ॒र्कैर॑बो॒¦ध्यारे॒वती॒रोद॑सीचि॒त्रम॑स्थात् | आ॒य॒तीम॑ग्नउ॒षसं᳚विभा॒तीं¦वा॒ममे᳚षि॒द्रवि॑णं॒भिक्ष॑माणः || 6 || |
ऋ॒तस्य॑बु॒ध्नउ॒षसा᳚मिष॒ण्यन्¦वृषा᳚म॒हीरोद॑सी॒,आवि॑वेश | म॒हीमि॒त्रस्य॒वरु॑णस्यमा॒या¦च॒न्द्रेव॑भा॒नुंविद॑धेपुरु॒त्रा || 7 || |
[62] इमाउवामित्यष्टादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः ( अंत्यतृचस्य जमदग्निर्वा) आद्यतिसृणामिंद्रावरुणौ चतुर्थ्यादितिसृणांबृहस्पतिः इयंतइत्यादितिसृणांपूषा तत्सवितुरित्यादितिसृणांसविता सोमइत्यादितिसृणांसोम आनइत्यादितिसृणांमित्रावरुणौदेवताः आद्यास्तिस्रत्रिष्टुभः शिष्टाः पञ्चदशगायत्र्यः |{मंडल:3, सूक्त:62}{अनुवाक:5, सूक्त:9}{अष्टक:3, अध्याय:4} |
इ॒मा,उ॑वांभृ॒मयो॒मन्य॑माना¦यु॒वाव॑ते॒नतुज्या᳚,अभूवन् | क्व१॑(अ॒)त्यदि᳚न्द्रावरुणा॒यशो᳚वां॒¦येन॑स्मा॒सिनं॒भर॑थः॒सखि॑भ्यः || 1 || वर्ग:9 |
अ॒यमु॑वांपुरु॒तमो᳚रयी॒यञ्¦छ॑श्वत्त॒ममव॑सेजोहवीति | स॒जोषा᳚विन्द्रावरुणाम॒रुद्भि॑¦र्दि॒वापृ॑थि॒व्याशृ॑णुतं॒हवं᳚मे || 2 || |
अ॒स्मेतदि᳚न्द्रावरुणा॒वसु॑ष्या¦द॒स्मेर॒यिर्म॑रुतः॒सर्व॑वीरः | अ॒स्मान्वरू᳚त्रीःशर॒णैर॑व¦न्त्व॒स्मान्होत्रा॒भार॑ती॒दक्षि॑णाभिः || 3 || |
बृह॑स्पतेजु॒षस्व॑नो¦ह॒व्यानि॑विश्वदेव्य | रास्व॒रत्ना᳚निदा॒शुषे᳚ || 4 || |
शुचि॑म॒र्कैर्बृह॒स्पति॑¦मध्व॒रेषु॑नमस्यत | अना॒म्योज॒आच॑के || 5 || |
वृ॒ष॒भंच॑र्षणी॒नां¦वि॒श्वरू᳚प॒मदा᳚भ्यम् | बृह॒स्पतिं॒वरे᳚ण्यम् || 6 || वर्ग:10 |
इ॒यंते᳚पूषन्नाघृणे¦सुष्टु॒तिर्दे᳚व॒नव्य॑सी | अ॒स्माभि॒स्तुभ्यं᳚शस्यते || 7 || |
तांजु॑षस्व॒गिरं॒मम॑¦वाज॒यन्ती᳚मवा॒धिय᳚म् | व॒धू॒युरि॑व॒योष॑णाम् || 8 || |
योविश्वा॒भिवि॒पश्य॑ति॒¦भुव॑ना॒संच॒पश्य॑ति | सनः॑पू॒षावि॒ताभु॑वत् || 9 || |
तत्स॑वि॒तुर्वरे᳚ण्यं॒¦भर्गो᳚दे॒वस्य॑धीमहि | धियो॒योनः॑प्रचो॒दया᳚त् || 10 || |
दे॒वस्य॑सवि॒तुर्व॒यं¦वा᳚ज॒यन्तः॒पुरं᳚ध्या | भग॑स्यरा॒तिमी᳚महे || 11 || वर्ग:11 |
दे॒वंनरः॑सवि॒तारं॒¦विप्रा᳚य॒ज्ञैःसु॑वृ॒क्तिभिः॑ | न॒म॒स्यन्ति॑धि॒येषि॒ताः || 12 || |
सोमो᳚जिगातिगातु॒विद्¦दे॒वाना᳚मेतिनिष्कृ॒तम् | ऋ॒तस्य॒योनि॑मा॒सद᳚म् || 13 || |
सोमो᳚,अ॒स्मभ्यं᳚द्वि॒पदे॒¦चतु॑ष्पदेचप॒शवे᳚ | अ॒न॒मी॒वा,इष॑स्करत् || 14 || |
अ॒स्माक॒मायु᳚र्व॒र्धय᳚¦न्न॒भिमा᳚तीः॒सह॑मानः | सोमः॑स॒धस्थ॒मास॑दत् || 15 || |
आनो᳚मित्रावरुणा¦घृ॒तैर्गव्यू᳚तिमुक्षतम् | मध्वा॒रजां᳚सिसुक्रतू || 16 || |
उ॒रु॒शंसा᳚नमो॒वृधा᳚¦म॒ह्नादक्ष॑स्यराजथः | द्राघि॑ष्ठाभिःशुचिव्रता || 17 || |
गृ॒णा॒नाज॒मद॑ग्निना॒¦योना᳚वृ॒तस्य॑सीदतम् | पा॒तंसोम॑मृतावृधा || 18 || |