[1] त्वंह्यग्नइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{मंडल:6, सूक्त:1}{अनुवाक:1, सूक्त:1}{अष्टक:4, अध्याय:4} |
त्वंह्य॑ग्नेप्रथ॒मोम॒नोता॒¦ऽस्याधि॒यो,अभ॑वोदस्म॒होता᳚ | त्वंसीं᳚वृषन्नकृणोर्दु॒ष्टरी᳚तु॒¦सहो॒विश्व॑स्मै॒सह॑से॒सह॑ध्यै || 1 || वर्ग:35 |
अधा॒होता॒न्य॑सीदो॒यजी᳚या¦नि॒ळस्प॒दइ॒षय॒न्नीड्यः॒सन् | तंत्वा॒नरः॑प्रथ॒मंदे᳚व॒यन्तो᳚¦म॒होरा॒येचि॒तय᳚न्तो॒,अनु॑ग्मन् || 2 || |
वृ॒तेव॒यन्तं᳚ब॒हुभि᳚र्वस॒व्यै॒३॑(ऐ॒)स्त्वेर॒यिंजा᳚गृ॒वांसो॒,अनु॑ग्मन् | रुश᳚न्तम॒ग्निंद॑र्श॒तंबृ॒हन्तं᳚¦व॒पाव᳚न्तंवि॒श्वहा᳚दीदि॒वांस᳚म् || 3 || |
प॒दंदे॒वस्य॒नम॑सा॒व्यन्तः॑¦श्रव॒स्यवः॒श्रव॑आप॒न्नमृ॑क्तम् | नामा᳚निचिद्दधिरेय॒ज्ञिया᳚नि¦भ॒द्रायां᳚तेरणयन्त॒संदृ॑ष्टौ || 4 || |
त्वांव॑र्धन्तिक्षि॒तयः॑पृथि॒व्यां¦त्वांराय॑उ॒भया᳚सो॒जना᳚नाम् | त्वंत्रा॒तात॑रणे॒चेत्यो᳚भूः¦पि॒तामा॒तासद॒मिन्मानु॑षाणाम् || 5 || |
स॒प॒र्येण्यः॒सप्रि॒योवि॒क्ष्व१॑(अ॒)ग्नि¦र्होता᳚म॒न्द्रोनिष॑सादा॒यजी᳚यान् | तंत्वा᳚व॒यंदम॒आदी᳚दि॒वांस॒¦मुप॑ज्ञु॒बाधो॒नम॑सासदेम || 6 || वर्ग:36 |
तंत्वा᳚व॒यंसु॒ध्यो॒३॑(ओ॒)नव्य॑मग्ने¦सुम्ना॒यव॑ईमहेदेव॒यन्तः॑ | त्वंविशो᳚,अनयो॒दीद्या᳚नो¦दि॒वो,अ॑ग्नेबृह॒तारो᳚च॒नेन॑ || 7 || |
वि॒शांक॒विंवि॒श्पतिं॒शश्व॑तीनां¦नि॒तोश॑नंवृष॒भंच॑र्षणी॒नाम् | प्रेती᳚षणिमि॒षय᳚न्तंपाव॒कं¦राज᳚न्तम॒ग्निंय॑ज॒तंर॑यी॒णाम् || 8 || |
सो,अ॑ग्नईजेशश॒मेच॒मर्तो॒¦यस्त॒आन॑ट्स॒मिधा᳚ह॒व्यदा᳚तिम् | यआहु॑तिं॒परि॒वेदा॒नमो᳚भि॒¦र्विश्वेत्सवा॒माद॑धते॒त्वोतः॑ || 9 || |
अ॒स्मा,उ॑ते॒महि॑म॒हेवि॑धेम॒¦नमो᳚भिरग्नेस॒मिधो॒तह॒व्यैः | वेदी᳚सूनोसहसोगी॒र्भिरु॒क्थै¦राते᳚भ॒द्रायां᳚सुम॒तौय॑तेम || 10 || |
आयस्त॒तन्थ॒रोद॑सी॒विभा॒सा¦श्रवो᳚भिश्चश्रव॒स्य१॑(अ॒)स्तरु॑त्रः | बृ॒हद्भि॒र्वाजैः॒स्थवि॑रेभिर॒स्मे¦रे॒वद्भि॑रग्नेवित॒रंविभा᳚हि || 11 || |
नृ॒वद्व॑सो॒सद॒मिद्धे᳚ह्य॒स्मे¦भूरि॑तो॒काय॒तन॑यायप॒श्वः | पू॒र्वीरिषो᳚बृह॒तीरा॒रे,अ॑घा¦,अ॒स्मेभ॒द्रासौ᳚श्रव॒सानि॑सन्तु || 12 || |
पु॒रूण्य॑ग्नेपुरु॒धात्वा॒या¦वसू᳚निराजन्व॒सुता᳚ते,अश्याम् | पु॒रूणि॒हित्वेपु॑रुवार॒स¦न्त्यग्ने॒वसु॑विध॒तेराज॑नि॒त्वे || 13 || |
[2] त्वंहिक्षैतवदित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निरनुष्टुबंत्याशक्वरी |{मंडल:6, सूक्त:2}{अनुवाक:1, सूक्त:2}{अष्टक:4, अध्याय:5} |
त्वंहिक्षैत॑व॒द्यशो¦ऽग्ने᳚मि॒त्रोनपत्य॑से | त्वंवि॑चर्षणे॒श्रवो॒¦वसो᳚पु॒ष्टिंनपु॑ष्यसि || 1 || वर्ग:1 |
त्वांहिष्मा᳚चर्ष॒णयो᳚¦य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते | त्वांवा॒जीया᳚त्यवृ॒को¦र॑ज॒स्तूर्वि॒श्वच॑र्षणिः || 2 || |
स॒जोष॑स्त्वादि॒वोनरो᳚¦य॒ज्ञस्य॑के॒तुमि᳚न्धते | यद्ध॒स्यमानु॑षो॒जनः॑¦सुम्ना॒युर्जु॒ह्वे,अ॑ध्व॒रे || 3 || |
ऋध॒द्यस्ते᳚सु॒दान॑वे¦धि॒यामर्तः॑श॒शम॑ते | ऊ॒तीषबृ॑ह॒तोदि॒वो¦द्वि॒षो,अंहो॒नत॑रति || 4 || |
स॒मिधा॒यस्त॒आहु॑तिं॒¦निशि॑तिं॒मर्त्यो॒नश॑त् | व॒याव᳚न्तं॒सपु॑ष्यति॒¦क्षय॑मग्नेश॒तायु॑षम् || 5 || |
त्वे॒षस्ते᳚धू॒मऋ᳚ण्वति¦दि॒विषञ्छु॒क्रआत॑तः | सूरो॒नहिद्यु॒तात्वं¦कृ॒पापा᳚वक॒रोच॑से || 6 || वर्ग:2 |
अधा॒हिवि॒क्ष्वीड्यो¦ऽसि॑प्रि॒योनो॒,अति॑थिः | र॒ण्वःपु॒री᳚व॒जूर्यः॑¦सू॒नुर्नत्र॑य॒याय्यः॑ || 7 || |
क्रत्वा॒हिद्रोणे᳚,अ॒ज्यसे¦ऽग्ने᳚वा॒जीनकृत्व्यः॑ | परि॑ज्मेवस्व॒धागयो¦ऽत्यो॒नह्वा॒र्यःशिशुः॑ || 8 || |
त्वंत्याचि॒दच्यु॒ता¦ऽग्ने᳚प॒शुर्नयव॑से | धामा᳚ह॒यत्ते᳚,अजर॒¦वना᳚वृ॒श्चन्ति॒शिक्व॑सः || 9 || |
वेषि॒ह्य॑ध्वरीय॒ता¦मग्ने॒होता॒दमे᳚वि॒शाम् | स॒मृधो᳚विश्पतेकृणु¦जु॒षस्व॑ह॒व्यम᳚ङ्गिरः || 10 || |
अच्छा᳚नोमित्रमहोदेवदे॒वा¦नग्ने॒वोचः॑सुम॒तिंरोद॑स्योः | वी॒हिस्व॒स्तिंसु॑क्षि॒तिंदि॒वोनॄन्¦द्वि॒षो,अंहां᳚सिदुरि॒तात॑रेम॒¦तात॑रेम॒तवाव॑सातरेम || 11 || |
[3] अग्नेसक्षेषदित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{मंडल:6, सूक्त:3}{अनुवाक:1, सूक्त:3}{अष्टक:4, अध्याय:5} |
अग्ने॒सक्षे᳚षदृत॒पा,ऋ॑ते॒जा¦,उ॒रुज्योति᳚र्नशतेदेव॒युष्टे᳚ | यंत्वंमि॒त्रेण॒वरु॑णःस॒जोषा॒¦देव॒पासि॒त्यज॑सा॒मर्त॒मंहः॑ || 1 || वर्ग:3 |
ई॒जेय॒ज्ञेभिः॑शश॒मेशमी᳚भि¦रृ॒धद्वा᳚राया॒ग्नये᳚ददाश | ए॒वाच॒नतंय॒शसा॒मजु॑ष्टि॒¦र्नांहो॒मर्तं᳚नशते॒नप्रदृ॑प्तिः || 2 || |
सूरो॒नयस्य॑दृश॒तिर॑रे॒पा¦भी॒मायदेति॑शुच॒तस्त॒आधीः | हेष॑स्वतःशु॒रुधो॒नायम॒क्तोः¦कुत्रा᳚चिद्र॒ण्वोव॑स॒तिर्व॑ने॒जाः || 3 || |
ति॒ग्मंचि॒देम॒महि॒वर्पो᳚,अस्य॒¦भस॒दश्वो॒नय॑मसा॒नआ॒सा | वि॒जेह॑मानःपर॒शुर्नजि॒ह्वां¦द्र॒विर्नद्रा᳚वयति॒दारु॒धक्ष॑त् || 4 || |
सइदस्ते᳚व॒प्रति॑धादसि॒ष्यञ्¦छिशी᳚त॒तेजोऽय॑सो॒नधारा᳚म् | चि॒त्रध्र॑जतिरर॒तिर्यो,अ॒क्तो¦र्वेर्नद्रु॒षद्वा᳚रघु॒पत्म॑जंहाः || 5 || |
सईं᳚रे॒भोनप्रति॑वस्तउ॒स्राः¦शो॒चिषा᳚रारपीतिमि॒त्रम॑हाः | नक्तं॒यई᳚मरु॒षोयोदिवा॒नॄ¦नम॑र्त्यो,अरु॒षोयोदिवा॒नॄन् || 6 || वर्ग:4 |
दि॒वोनयस्य॑विध॒तोनवी᳚नो॒द्¦वृषा᳚रु॒क्षओष॑धीषुनूनोत् | घृणा॒नयोध्रज॑सा॒पत्म॑ना॒य¦न्नारोद॑सी॒वसु॑ना॒दंसु॒पत्नी᳚ || 7 || |
धायो᳚भिर्वा॒योयुज्ये᳚भिर॒र्कै¦र्वि॒द्युन्नद॑विद्यो॒त्स्वेभिः॒शुष्मैः᳚ | शर्धो᳚वा॒योम॒रुतां᳚त॒तक्ष॑¦ऋ॒भुर्नत्वे॒षोर॑भसा॒नो,अ॑द्यौत् || 8 || |
[4] यथाहोतरित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{मंडल:6, सूक्त:4}{अनुवाक:1, सूक्त:4}{अष्टक:4, अध्याय:5} |
यथा᳚होत॒र्मनु॑षोदे॒वता᳚ता¦य॒ज्ञेभिः॑सूनोसहसो॒यजा᳚सि | ए॒वानो᳚,अ॒द्यस॑म॒नास॑मा॒ना¦नु॒शन्न॑ग्नउश॒तोय॑क्षिदे॒वान् || 1 || वर्ग:5 |
सनो᳚वि॒भावा᳚च॒क्षणि॒र्नवस्तो᳚¦र॒ग्निर्व॒न्दारु॒वेद्य॒श्चनो᳚धात् | वि॒श्वायु॒र्यो,अ॒मृतो॒मर्त्ये᳚षू¦ष॒र्भुद्भूदति॑थिर्जा॒तवे᳚दाः || 2 || |
द्यावो॒नयस्य॑प॒नय॒न्त्यभ्वं॒¦भासां᳚सिवस्ते॒सूर्यो॒नशु॒क्रः | वियइ॒नोत्य॒जरः॑पाव॒को¦ऽश्न॑स्यचिच्छिश्नथत्पू॒र्व्याणि॑ || 3 || |
व॒द्माहिसू᳚नो॒,अस्य॑द्म॒सद्वा᳚¦च॒क्रे,अ॒ग्निर्ज॒नुषाज्मान्न᳚म् | सत्वंन॑ऊर्जसन॒ऊर्जं᳚धा॒¦राजे᳚वजेरवृ॒केक्षे᳚ष्य॒न्तः || 4 || |
निति॑क्ति॒योवा᳚र॒णमन्न॒मत्ति॑¦वा॒युर्नराष्ट्र्यत्ये᳚त्य॒क्तून् | तु॒र्याम॒यस्त॑आ॒दिशा॒मरा᳚ती॒¦रत्यो॒नह्रुतः॒पत॑तःपरि॒ह्रुत् || 5 || |
आसूर्यो॒नभा᳚नु॒मद्भि॑र॒र्कै¦रग्ने᳚त॒तन्थ॒रोद॑सी॒विभा॒सा | चि॒त्रोन॑य॒त्परि॒तमां᳚स्य॒क्तः¦शो॒चिषा॒पत्म᳚न्नौशि॒जोनदीय॑न् || 6 || वर्ग:6 |
त्वांहिम॒न्द्रत॑ममर्कशो॒कै¦र्व॑वृ॒महे॒महि॑नः॒श्रोष्य॑ग्ने | इन्द्रं॒नत्वा॒शव॑सादे॒वता᳚¦वा॒युंपृ॑णन्ति॒राध॑सा॒नृत॑माः || 7 || |
नूनो᳚,अग्नेऽवृ॒केभिः॑स्व॒स्ति¦वेषि॑रा॒यःप॒थिभिः॒पर्ष्यंहः॑ | तासू॒रिभ्यो᳚गृण॒तेरा᳚सिसु॒म्नं¦मदे᳚मश॒तहि॑माःसु॒वीराः᳚ || 8 || |
[5] हुवेवइति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{मंडल:6, सूक्त:5}{अनुवाक:1, सूक्त:5}{अष्टक:4, अध्याय:5} |
हु॒वेवः॑सू॒नुंसह॑सो॒युवा᳚न॒¦मद्रो᳚घवाचंम॒तिभि॒र्यवि॑ष्ठम् | यइन्व॑ति॒द्रवि॑णानि॒प्रचे᳚ता¦वि॒श्ववा᳚राणिपुरु॒वारो᳚,अ॒ध्रुक् || 1 || वर्ग:7 |
त्वेवसू᳚निपुर्वणीकहोत¦र्दो॒षावस्तो॒रेरि॑रेय॒ज्ञिया᳚सः | क्षामे᳚व॒विश्वा॒भुव॑नानि॒यस्मि॒न्¦त्संसौभ॑गानिदधि॒रेपा᳚व॒के || 2 || |
त्वंवि॒क्षुप्र॒दिवः॑सीदआ॒सु¦क्रत्वा᳚र॒थीर॑भवो॒वार्या᳚णाम् | अत॑इनोषिविध॒तेचि॑कित्वो॒¦व्या᳚नु॒षग्जा᳚तवेदो॒वसू᳚नि || 3 || |
योनः॒सनु॑त्यो,अभि॒दास॑दग्ने॒¦यो,अन्त॑रोमित्रमहोवनु॒ष्यात् | तम॒जरे᳚भि॒र्वृष॑भि॒स्तव॒स्वै¦स्तपा᳚तपिष्ठ॒तप॑सा॒तप॑स्वान् || 4 || |
यस्ते᳚य॒ज्ञेन॑स॒मिधा॒यउ॒क्थै¦र॒र्केभिः॑सूनोसहसो॒ददा᳚शत् | समर्त्ये᳚ष्वमृत॒प्रचे᳚ता¦रा॒याद्यु॒म्नेन॒श्रव॑सा॒विभा᳚ति || 5 || |
सतत्कृ॑धीषि॒तस्तूय॑मग्ने॒¦स्पृधो᳚बाधस्व॒सह॑सा॒सह॑स्वान् | यच्छ॒स्यसे॒द्युभि॑र॒क्तोवचो᳚भि॒¦स्तज्जु॑षस्वजरि॒तुर्घोषि॒मन्म॑ || 6 || |
अ॒श्याम॒तंकाम॑मग्ने॒तवो॒ती¦,अ॒श्याम॑र॒यिंर॑यिवःसु॒वीर᳚म् | अ॒श्याम॒वाज॑म॒भिवा॒जय᳚न्तो॒¦ऽश्याम॑द्यु॒म्नम॑जरा॒जरं᳚ते || 7 || |
[6] प्रनव्यसेति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{मंडल:6, सूक्त:6}{अनुवाक:1, सूक्त:6}{अष्टक:4, अध्याय:5} |
प्रनव्य॑सा॒सह॑सःसू॒नुमच्छा᳚¦य॒ज्ञेन॑गा॒तुमव॑इ॒च्छमा᳚नः | वृ॒श्चद्व॑नंकृ॒ष्णया᳚मं॒रुश᳚न्तं¦वी॒तीहोता᳚रंदि॒व्यंजि॑गाति || 1 || वर्ग:8 |
सश्वि॑ता॒नस्त᳚न्य॒तूरो᳚चन॒स्था¦,अ॒जरे᳚भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः | यःपा᳚व॒कःपु॑रु॒तमः॑पु॒रूणि॑¦पृ॒थून्य॒ग्निर॑नु॒याति॒भर्व॑न् || 2 || |
विते॒विष्व॒ग्वात॑जूतासो,अग्ने॒¦भामा᳚सःशुचे॒शुच॑यश्चरन्ति | तु॒वि॒म्र॒क्षासो᳚दि॒व्यानव॑ग्वा॒¦वना᳚वनन्तिधृष॒तारु॒जन्तः॑ || 3 || |
येते᳚शु॒क्रासः॒शुच॑यःशुचिष्मः॒,¦क्षांवप᳚न्ति॒विषि॑तासो॒,अश्वाः᳚ | अध॑भ्र॒मस्त॑उर्वि॒याविभा᳚ति¦या॒तय॑मानो॒,अधि॒सानु॒पृश्नेः᳚ || 4 || |
अध॑जि॒ह्वापा᳚पतीति॒प्रवृष्णो᳚¦गोषु॒युधो॒नाशनिः॑सृजा॒ना | शूर॑स्येव॒प्रसि॑तिः,क्षा॒तिर॒ग्ने¦र्दु॒र्वर्तु॑र्भी॒मोद॑यते॒वना᳚नि || 5 || |
आभा॒नुना॒पार्थि॑वानि॒ज्रयां᳚सि¦म॒हस्तो॒दस्य॑धृष॒तात॑तन्थ | सबा᳚ध॒स्वाप॑भ॒यासहो᳚भिः॒¦स्पृधो᳚वनु॒ष्यन्व॒नुषो॒निजू᳚र्व || 6 || |
सचि॑त्रचि॒त्रंचि॒तय᳚न्तम॒स्मे¦चित्र॑क्षत्रचि॒त्रत॑मंवयो॒धाम् | च॒न्द्रंर॒यिंपु॑रु॒वीरं᳚बृ॒हन्तं॒¦चन्द्र॑च॒न्द्राभि॑र्गृण॒तेयु॑वस्व || 7 || |
[7] मूर्धाननिति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोवैश्वानरस्त्रिष्टुबंत्येद्वेजगत्यौ |{मंडल:6, सूक्त:7}{अनुवाक:1, सूक्त:7}{अष्टक:4, अध्याय:5} |
मू॒र्धानं᳚दि॒वो,अ॑र॒तिंपृ॑थि॒व्या¦वै᳚श्वान॒रमृ॒तआजा॒तम॒ग्निम् | क॒विंस॒म्राज॒मति॑थिं॒जना᳚ना¦मा॒सन्नापात्रं᳚जनयन्तदे॒वाः || 1 || वर्ग:9 |
नाभिं᳚य॒ज्ञानां॒सद॑नंरयी॒णां¦म॒हामा᳚हा॒वम॒भिसंन॑वन्त | वै॒श्वा॒न॒रंर॒थ्य॑मध्व॒राणां᳚¦य॒ज्ञस्य॑के॒तुंज॑नयन्तदे॒वाः || 2 || |
त्वद्विप्रो᳚जायतेवा॒ज्य॑ग्ने॒¦त्वद्वी॒रासो᳚,अभिमाति॒षाहः॑ | वैश्वा᳚नर॒त्वम॒स्मासु॑धेहि॒¦वसू᳚निराजन्त्स्पृह॒याय्या᳚णि || 3 || |
त्वांविश्वे᳚,अमृत॒जाय॑मानं॒¦शिशुं॒नदे॒वा,अ॒भिसंन॑वन्ते | तव॒क्रतु॑भिरमृत॒त्वमा᳚य॒न्¦वैश्वा᳚नर॒यत्पि॒त्रोरदी᳚देः || 4 || |
वैश्वा᳚नर॒तव॒तानि᳚व्र॒तानि॑¦म॒हान्य॑ग्ने॒नकि॒राद॑धर्ष | यज्जाय॑मानःपि॒त्रोरु॒पस्थे¦ऽवि᳚न्दःके॒तुंव॒युने॒ष्वह्ना᳚म् || 5 || |
वै॒श्वा॒न॒रस्य॒विमि॑तानि॒चक्ष॑सा॒¦सानू᳚निदि॒वो,अ॒मृत॑स्यके॒तुना᳚ | तस्येदु॒विश्वा॒भुव॒नाधि॑मू॒र्धनि॑¦व॒या,इ॑वरुरुहुःस॒प्तवि॒स्रुहः॑ || 6 || |
वियोरजां॒स्यमि॑मीतसु॒क्रतु᳚¦र्वैश्वान॒रोविदि॒वोरो᳚च॒नाक॒विः | परि॒योविश्वा॒भुव॑नानिपप्र॒थे¦ऽद॑ब्धोगो॒पा,अ॒मृत॑स्यरक्षि॒ता || 7 || |
[8] पृक्षस्येति सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजोवैश्वानरोग्निर्जगत्यंत्यात्रिष्टुप् |{मंडल:6, सूक्त:8}{अनुवाक:1, सूक्त:8}{अष्टक:4, अध्याय:5} |
पृ॒क्षस्य॒वृष्णो᳚,अरु॒षस्य॒नूसहः॒¦प्रनुवो᳚चंवि॒दथा᳚जा॒तवे᳚दसः | वै॒श्वा॒न॒राय॑म॒तिर्नव्य॑सी॒शुचिः॒¦सोम॑इवपवते॒चारु॑र॒ग्नये᳚ || 1 || वर्ग:10 |
सजाय॑मानःपर॒मेव्यो᳚मनि¦व्र॒तान्य॒ग्निर्व्र॑त॒पा,अ॑रक्षत | व्य१॑(अ॒)न्तरि॑क्षममिमीतसु॒क्रतु᳚¦र्वैश्वान॒रोम॑हि॒नानाक॑मस्पृशत् || 2 || |
व्य॑स्तभ्ना॒द्रोद॑सीमि॒त्रो,अद्भु॑तो¦ऽन्त॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒तमः॑ | विचर्म॑णीवधि॒षणे᳚,अवर्तयद्¦वैश्वान॒रोविश्व॑मधत्त॒वृष्ण्य᳚म् || 3 || |
अ॒पामु॒पस्थे᳚महि॒षा,अ॑गृभ्णत॒¦विशो॒राजा᳚न॒मुप॑तस्थुरृ॒ग्मिय᳚म् | आदू॒तो,अ॒ग्निम॑भरद्वि॒वस्व॑तो¦वैश्वान॒रंमा᳚त॒रिश्वा᳚परा॒वतः॑ || 4 || |
यु॒गेयु॑गेविद॒थ्यं᳚गृ॒णद्भ्यो¦ऽग्ने᳚र॒यिंय॒शसं᳚धेहि॒नव्य॑सीम् | प॒व्येव॑राजन्न॒घशं᳚समजर¦नी॒चानिवृ॑श्चव॒निनं॒नतेज॑सा || 5 || |
अ॒स्माक॑मग्नेम॒घव॑त्सुधार॒या¦ऽना᳚मिक्ष॒त्रम॒जरं᳚सु॒वीर्य᳚म् | व॒यंज॑येमश॒तिनं᳚सह॒स्रिणं॒¦वैश्वा᳚नर॒वाज॑मग्ने॒तवो॒तिभिः॑ || 6 || |
अद॑ब्धेभि॒स्तव॑गो॒पाभि॑रिष्टे॒¦ऽस्माकं᳚पाहित्रिषधस्थसू॒रीन् | रक्षा᳚चनोद॒दुषां॒शर्धो᳚,अग्ने॒¦वैश्वा᳚नर॒प्रच॑तारीः॒स्तवा᳚नः || 7 || |
[9] अहश्चकृष्णमिति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोवैश्वानरोग्निस्त्रिष्टुप् |{मंडल:6, सूक्त:9}{अनुवाक:1, सूक्त:9}{अष्टक:4, अध्याय:5} |
अह॑श्चकृ॒ष्णमह॒रर्जु॑नंच॒¦विव॑र्तेते॒रज॑सीवे॒द्याभिः॑ | वै॒श्वा॒न॒रोजाय॑मानो॒नराजा¦ऽवा᳚तिर॒ज्ज्योति॑षा॒ग्निस्तमां᳚सि || 1 || वर्ग:11 |
नाहंतन्तुं॒नविजा᳚ना॒म्योतुं॒¦नयंवय᳚न्तिसम॒रेऽत॑मानाः | कस्य॑स्वित्पु॒त्रइ॒हवक्त्वा᳚नि¦प॒रोव॑दा॒त्यव॑रेणपि॒त्रा || 2 || |
सइत्तन्तुं॒सविजा᳚ना॒त्योतुं॒¦सवक्त्वा᳚न्यृतु॒थाव॑दाति | यईं॒चिके᳚तद॒मृत॑स्यगो॒पा¦,अ॒वश्चर᳚न्प॒रो,अ॒न्येन॒पश्य॑न् || 3 || |
अ॒यंहोता᳚प्रथ॒मःपश्य॑ते॒म¦मि॒दंज्योति॑र॒मृतं॒मर्त्ये᳚षु | अ॒यंसज॑ज्ञेध्रु॒वआनिष॒त्तो¦ऽम॑र्त्यस्त॒न्वा॒३॑(आ॒)वर्ध॑मानः || 4 || |
ध्रु॒वंज्योति॒र्निहि॑तंदृ॒शये॒कं¦मनो॒जवि॑ष्ठंप॒तय॑त्स्व॒न्तः | विश्वे᳚दे॒वाःसम॑नसः॒सके᳚ता॒,¦एकं॒क्रतु॑म॒भिविय᳚न्तिसा॒धु || 5 || |
विमे॒कर्णा᳚पतयतो॒विचक्षु॒¦र्वी॒३॑(ई॒)दंज्योति॒र्हृद॑य॒आहि॑तं॒यत् | विमे॒मन॑श्चरतिदू॒रआ᳚धीः॒¦किंस्वि॑द्व॒क्ष्यामि॒किमु॒नूम॑निष्ये || 6 || |
विश्वे᳚दे॒वा,अ॑नमस्यन्भिया॒ना¦स्त्वाम॑ग्ने॒तम॑सितस्थि॒वांस᳚म् | वै॒श्वा॒न॒रो᳚ऽवतू॒तये॒नो¦ऽम॑र्त्योऽवतू॒तये᳚नः || 7 || |
[10] पुरोवइति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजग्निस्त्रिष्टुबंत्याद्विपदाविराट् |{मंडल:6, सूक्त:10}{अनुवाक:1, सूक्त:10}{अष्टक:4, अध्याय:5} |
पु॒रोवो᳚म॒न्द्रंदि॒व्यंसु॑वृ॒क्तिं¦प्र॑य॒तिय॒ज्ञे,अ॒ग्निम॑ध्व॒रेद॑धिध्वम् | पु॒रउ॒क्थेभिः॒सहिनो᳚वि॒भावा᳚¦स्वध्व॒राक॑रतिजा॒तवे᳚दाः || 1 || वर्ग:12 |
तमु॑द्युमःपुर्वणीकहोत॒¦रग्ने᳚,अ॒ग्निभि॒र्मनु॑षइधा॒नः | स्तोमं॒यम॑स्मैम॒मते᳚वशू॒षं¦घृ॒तंनशुचि॑म॒तयः॑पवन्ते || 2 || |
पी॒पाय॒सश्रव॑सा॒मर्त्ये᳚षु॒¦यो,अ॒ग्नये᳚द॒दाश॒विप्र॑उ॒क्थैः | चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो᳚चि¦र्व्र॒जस्य॑सा॒तागोम॑तोदधाति || 3 || |
आयःप॒प्रौजाय॑मानउ॒र्वी¦दू᳚रे॒दृशा᳚भा॒साकृ॒ष्णाध्वा᳚ | अध॑ब॒हुचि॒त्तम॒ऊर्म्या᳚या¦स्ति॒रःशो॒चिषा᳚ददृशेपाव॒कः || 4 || |
नून॑श्चि॒त्रंपु॑रु॒वाजा᳚भिरू॒ती¦,अग्ने᳚र॒यिंम॒घव॑द्भ्यश्चधेहि | येराध॑सा॒श्रव॑सा॒चात्य॒न्यान्¦त्सु॒वीर्ये᳚भिश्चा॒भिसन्ति॒जना॑न् || 5 || |
इ॒मंय॒ज्ञंचनो᳚धा,अग्नउ॒शन्¦यंत॑आसा॒नोजु॑हु॒तेह॒विष्मा॑न् | भ॒रद्वा᳚जेषुदधिषेसुवृ॒क्ति¦मवी॒र्वाज॑स्य॒गध्य॑स्यसा॒तौ || 6 || |
विद्वेषां᳚सीनु॒हिव॒र्धयेळां॒¦मदे᳚मश॒तहि॑माःसु॒वीराः᳚ || 7 || |
[11] यजस्वहोतरिति षडृचस्य सूक्तस्यबार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{मंडल:6, सूक्त:11}{अनुवाक:1, सूक्त:11}{अष्टक:4, अध्याय:5} |
यज॑स्वहोतरिषि॒तोयजी᳚या॒¦नग्ने॒बाधो᳚म॒रुतां॒नप्रयु॑क्ति | आनो᳚मि॒त्रावरु॑णा॒नास॑त्या॒¦द्यावा᳚हो॒त्राय॑पृथि॒वीव॑वृत्याः || 1 || वर्ग:13 |
त्वंहोता᳚म॒न्द्रत॑मोनो,अ॒ध्रु¦ग॒न्तर्दे॒वोवि॒दथा॒मर्त्ये᳚षु | पा॒व॒कया᳚जु॒ह्वा॒३॑(आ॒)वह्नि॑रा॒सा¦ऽग्ने॒यज॑स्वत॒न्व१॑(अं॒)तव॒स्वाम् || 2 || |
धन्या᳚चि॒द्धित्वेधि॒षणा॒वष्टि॒¦प्रदे॒वाञ्जन्म॑गृण॒तेयज॑ध्यै | वेपि॑ष्ठो॒,अङ्गि॑रसां॒यद्ध॒विप्रो॒¦मधु॑च्छ॒न्दोभन॑तिरे॒भइ॒ष्टौ || 3 || |
अदि॑द्युत॒त्स्वपा᳚कोवि॒भावा¦ऽग्ने॒यज॑स्व॒रोद॑सी,उरू॒ची | आ॒युंनयंनम॑सारा॒तह᳚व्या¦,अ॒ञ्जन्ति॑सुप्र॒यसं॒पञ्च॒जनाः᳚ || 4 || |
वृ॒ञ्जेह॒यन्नम॑साब॒र्हिर॒ग्ना¦वया᳚मि॒स्रुग्घृ॒तव॑तीसुवृ॒क्तिः | अम्य॑क्षि॒सद्म॒सद॑नेपृथि॒व्या¦,अश्रा᳚यिय॒ज्ञःसूर्ये॒नचक्षुः॑ || 5 || |
द॒श॒स्यानः॑पुर्वणीकहोत¦र्दे॒वेभि॑रग्ने,अ॒ग्निभि॑रिधा॒नः | रा॒यःसू᳚नोसहसोवावसा॒ना¦,अति॑स्रसेमवृ॒जनं॒नांहः॑ || 6 || |
[12] मध्येहोतेति षडृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजोऽग्निस्त्रिष्टुप् |{मंडल:6, सूक्त:12}{अनुवाक:1, सूक्त:12}{अष्टक:4, अध्याय:5} |
मध्ये॒होता᳚दुरो॒णेब॒र्हिषो॒राळ॒¦ग्निस्तो॒दस्य॒रोद॑सी॒यज॑ध्यै | अ॒यंससू॒नुःसह॑सऋ॒तावा᳚¦दू॒रात्सूर्यो॒नशो॒चिषा᳚ततान || 1 || वर्ग:14 |
आयस्मि॒न्त्वेस्वपा᳚केयजत्र॒¦यक्ष॑द्राजन्त्स॒र्वता᳚तेव॒नुद्यौः | त्रि॒ष॒धस्थ॑स्तत॒रुषो॒नजंहो᳚¦ह॒व्याम॒घानि॒मानु॑षा॒यज॑ध्यै || 2 || |
तेजि॑ष्ठा॒यस्या᳚र॒तिर्व॑ने॒राट्¦तो॒दो,अध्व॒न्नवृ॑धसा॒नो,अ॑द्यौत् | अ॒द्रो॒घोनद्र॑वि॒ताचे᳚तति॒त्म¦न्नम॑र्त्योऽव॒र्त्रओष॑धीषु || 3 || |
सास्माके᳚भिरे॒तरी॒नशू॒षै¦र॒ग्निःष्ट॑वे॒दम॒आजा॒तवे᳚दाः | द्र्व᳚न्नोव॒न्वन्क्रत्वा॒नार्वो॒¦स्रःपि॒तेव॑जार॒यायि॑य॒ज्ञैः || 4 || |
अध॑स्मास्यपनयन्ति॒भासो॒¦वृथा॒यत्तक्ष॑दनु॒याति॑पृ॒थ्वीम् | स॒द्योयःस्य॒न्द्रोविषि॑तो॒धवी᳚या¦नृ॒णोनता॒युरति॒धन्वा᳚राट् || 5 || |
सत्वंनो᳚,अर्व॒न्निदा᳚या॒¦विश्वे᳚भिरग्ने,अ॒ग्निभि॑रिधा॒नः | वेषि॑रा॒योविया᳚सिदु॒च्छुना॒¦मदे᳚मश॒तहि॑माःसु॒वीराः᳚ || 6 || |
[13] त्वद्विश्वेति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |{मंडल:6, सूक्त:13}{अनुवाक:1, सूक्त:13}{अष्टक:4, अध्याय:5} |
त्वद्विश्वा᳚सुभग॒सौभ॑गा॒¦न्यग्ने॒विय᳚न्तिव॒निनो॒नव॒याः | श्रु॒ष्टीर॒यिर्वाजो᳚वृत्र॒तूर्ये᳚¦दि॒वोवृ॒ष्टिरीड्यो᳚री॒तिर॒पाम् || 1 || वर्ग:15 |
त्वंभगो᳚न॒आहिरत्न॑मि॒षे¦परि॑ज्मेवक्षयसिद॒स्मव॑र्चाः | अग्ने᳚मि॒त्रोनबृ॑ह॒तऋ॒तस्या¦ऽसि॑क्ष॒त्तावा॒मस्य॑देव॒भूरेः᳚ || 2 || |
ससत्प॑तिः॒शव॑साहन्तिवृ॒त्र¦मग्ने॒विप्रो॒विप॒णेर्भ॑र्ति॒वाज᳚म् | यंत्वंप्र॑चेतऋतजातरा॒या¦स॒जोषा॒नप्त्रा॒पांहि॒नोषि॑ || 3 || |
यस्ते᳚सूनोसहसोगी॒र्भिरु॒क्थै¦र्य॒ज्ञैर्मर्तो॒निशि॑तिंवे॒द्यान॑ट् | विश्वं॒सदे᳚व॒प्रति॒वार॑मग्ने¦ध॒त्तेधा॒न्य१॑(अं॒)पत्य॑तेवस॒व्यैः᳚ || 4 || |
तानृभ्य॒आसौ᳚श्रव॒सासु॒वीरा¦ऽग्ने᳚सूनोसहसःपु॒ष्यसे᳚धाः | कृ॒णोषि॒यच्छव॑सा॒भूरि॑प॒श्वो¦वयो॒वृका᳚या॒रये॒जसु॑रये || 5 || |
व॒द्मासू᳚नोसहसोनो॒विहा᳚या॒,¦अग्ने᳚तो॒कंतन॑यंवा॒जिनो᳚दाः | विश्वा᳚भिर्गी॒र्भिर॒भिपू॒र्तिम॑श्यां॒¦मदे᳚मश॒तहि॑माःसु॒वीराः᳚ || 6 || |
[14] अग्नायइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निरनुष्टुबन्त्याशक्वरी |{मंडल:6, सूक्त:14}{अनुवाक:1, सूक्त:14}{अष्टक:4, अध्याय:5} |
अ॒ग्नायोमर्त्यो॒दुवो॒¦धियं᳚जु॒जोष॑धी॒तिभिः॑ | भस॒न्नुषप्रपू॒र्व्य¦इषं᳚वुरी॒ताव॑से || 1 || वर्ग:16 |
अ॒ग्निरिद्धिप्रचे᳚ता¦,अ॒ग्निर्वे॒धस्त॑म॒ऋषिः॑ | अ॒ग्निंहोता᳚रमीळते¦य॒ज्ञेषु॒मनु॑षो॒विशः॑ || 2 || |
नाना॒ह्य१॑(अ॒)ग्नेऽव॑से॒¦स्पर्ध᳚न्ते॒रायो᳚,अ॒र्यः | तूर्व᳚न्तो॒दस्यु॑मा॒यवो᳚¦व्र॒तैःसीक्ष᳚न्तो,अव्र॒तम् || 3 || |
अ॒ग्निर॒प्सामृ॑ती॒षहं᳚¦वी॒रंद॑दाति॒सत्प॑तिम् | यस्य॒त्रस᳚न्ति॒शव॑सः¦सं॒चक्षि॒शत्र॑वोभि॒या || 4 || |
अ॒ग्निर्हिवि॒द्मना᳚नि॒दो¦दे॒वोमर्त॑मुरु॒ष्यति॑ | स॒हावा॒यस्यावृ॑तो¦र॒यिर्वाजे॒ष्ववृ॑तः || 5 || |
अच्छा᳚नोमित्रमहोदेवदे॒वा¦नग्ने॒वोचः॑सुम॒तिंरोद॑स्योः | वी॒हिस्व॒स्तिंसु॑क्षि॒तिंदि॒वोनॄन्¦द्वि॒षो,अंहां᳚सिदुरि॒तात॑रेम॒¦तात॑रेम॒तवाव॑सातरेम || 6 || |
[15] इममूष्वित्येकोनविंशत्यृचस्य सूक्तस्यांगिरसोवीतहव्यो (भरद्वाजोवा) ग्निर्जगती तृतीयापंचदृश्यौशक्वर्यौ षष्ट्यतिशक्वरी सप्तदश्यनुष्टुप् अष्टादशीबृहती दशम्याद्याः पंचषोडश्येकोनविंशीचत्रिष्टुभः |{मंडल:6, सूक्त:15}{अनुवाक:1, सूक्त:15}{अष्टक:4, अध्याय:5} |
इ॒ममू॒षुवो॒,अति॑थिमुष॒र्बुधं॒विश्वा᳚सांवि॒शांपति॑मृञ्जसेगि॒रा | वेतीद्दि॒वोज॒नुषा॒कच्चि॒दाशुचि॒र्ज्योक्चि॑दत्ति॒गर्भो॒यदच्यु॑तम् || 1 || वर्ग:17 |
मि॒त्रंनयंसुधि॑तं॒भृग॑वोद॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो᳚चिषम् | सत्वंसुप्री᳚तोवी॒तह᳚व्ये,अद्भुत॒प्रश॑स्तिभिर्महयसेदि॒वेदि॑वे || 2 || |
सत्वंदक्ष॑स्यावृ॒कोवृ॒धोभू᳚र॒र्यःपर॒स्यान्त॑रस्य॒तरु॑षः | रा॒यःसू᳚नोसहसो॒मर्त्ये॒ष्वाछ॒र्दिर्य॑च्छवी॒तह᳚व्यायस॒प्रथो᳚भ॒रद्वा᳚जायस॒प्रथः॑ || 3 || |
द्यु॒ता॒नंवो॒,अति॑थिं॒स्व᳚र्णरम॒ग्निंहोता᳚रं॒मनु॑षःस्वध्व॒रम् | विप्रं॒नद्यु॒क्षव॑चसंसुवृ॒क्तिभि᳚र्हव्य॒वाह॑मर॒तिंदे॒वमृ᳚ञ्जसे || 4 || |
पा॒व॒कया॒यश्चि॒तय᳚न्त्याकृ॒पाक्षाम᳚न्रुरु॒चउ॒षसो॒नभा॒नुना᳚ | तूर्व॒न्नयाम॒न्नेत॑शस्य॒नूरण॒आयोघृ॒णेनत॑तृषा॒णो,अ॒जरः॑ || 5 || |
अ॒ग्निम॑ग्निंवःस॒मिधा᳚दुवस्यतप्रि॒यम्प्रि॑यंवो॒,अति॑थिंगृणी॒षणि॑ | उप॑वोगी॒र्भिर॒मृतं᳚विवासतदे॒वोदे॒वेषु॒वन॑ते॒हिवार्यं᳚दे॒वोदे॒वेषु॒वन॑ते॒हिनो॒दुवः॑ || 6 || वर्ग:18 |
समि॑द्धम॒ग्निंस॒मिधा᳚गि॒रागृ॑णे॒शुचिं᳚पाव॒कंपु॒रो,अ॑ध्व॒रेध्रु॒वम् | विप्रं॒होता᳚रंपुरु॒वार॑म॒द्रुहं᳚क॒विंसु॒म्नैरी᳚महेजा॒तवे᳚दसम् || 7 || |
त्वांदू॒तम॑ग्ने,अ॒मृतं᳚यु॒गेयु॑गेहव्य॒वाहं᳚दधिरेपा॒युमीड्य᳚म् | दे॒वास॑श्च॒मर्ता᳚सश्च॒जागृ॑विंवि॒भुंवि॒श्पतिं॒नम॑सा॒निषे᳚दिरे || 8 || |
वि॒भूष᳚न्नग्नउ॒भयाँ॒,अनु᳚व्र॒तादू॒तोदे॒वानां॒रज॑सी॒समी᳚यसे | यत्ते᳚धी॒तिंसु॑म॒तिमा᳚वृणी॒महेऽध॑स्मानस्त्रि॒वरू᳚थःशि॒वोभ॑व || 9 || |
तंसु॒प्रती᳚कंसु॒दृशं॒स्वञ्च॒मवि॑द्वांसोवि॒दुष्ट॑रंसपेम | सय॑क्ष॒द्विश्वा᳚व॒युना᳚निवि॒द्वान्प्रह॒व्यम॒ग्निर॒मृते᳚षुवोचत् || 10 || |
तम॑ग्नेपास्यु॒ततंपि॑पर्षि॒यस्त॒आन॑ट्क॒वये᳚शूरधी॒तिम् | य॒ज्ञस्य॑वा॒निशि॑तिं॒वोदि॑तिंवा॒तमित्पृ॑णक्षि॒शव॑सो॒तरा॒या || 11 || वर्ग:19 |
त्वम॑ग्नेवनुष्य॒तोनिपा᳚हि॒त्वमु॑नःसहसावन्नव॒द्यात् | संत्वा᳚ध्वस्म॒न्वद॒भ्ये᳚तु॒पाथः॒संर॒यिःस्पृ॑ह॒याय्यः॑सह॒स्री || 12 || |
अ॒ग्निर्होता᳚गृ॒हप॑तिः॒सराजा॒विश्वा᳚वेद॒जनि॑माजा॒तवे᳚दाः | दे॒वाना᳚मु॒तयोमर्त्या᳚नां॒यजि॑ष्ठः॒सप्रय॑जतामृ॒तावा᳚ || 13 || |
अग्ने॒यद॒द्यवि॒शो,अ॑ध्वरस्यहोतः॒पाव॑कशोचे॒वेष्ट्वंहियज्वा᳚ | ऋ॒ताय॑जासिमहि॒नावियद्भूर्ह॒व्याव॑हयविष्ठ॒याते᳚,अ॒द्य || 14 || |
अ॒भिप्रयां᳚सि॒सुधि॑तानि॒हिख्योनित्वा᳚दधीत॒रोद॑सी॒यज॑ध्यै | अवा᳚नोमघव॒न्वाज॑साता॒वग्ने॒विश्वा᳚निदुरि॒तात॑रेम॒तात॑रेम॒तवाव॑सातरेम || 15 || |
अग्ने॒विश्वे᳚भिःस्वनीकदे॒वैरूर्णा᳚वन्तंप्रथ॒मःसी᳚द॒योनि᳚म् | कु॒ला॒यिनं᳚घृ॒तव᳚न्तंसवि॒त्रेय॒ज्ञंन॑य॒यज॑मानायसा॒धु || 16 || वर्ग:20 |
इ॒ममु॒त्यम॑थर्व॒वद॒ग्निंम᳚न्थन्तिवे॒धसः॑ | यम᳚ङ्कू॒यन्त॒मान॑य॒न्नमू᳚रंश्या॒व्या᳚भ्यः || 17 || |
जनि॑ष्वादे॒ववी᳚तयेस॒र्वता᳚तास्व॒स्तये᳚ | आदे॒वान्व॑क्ष्य॒मृताँ᳚,ऋता॒वृधो᳚य॒ज्ञंदे॒वेषु॑पिस्पृशः || 18 || |
व॒यमु॑त्वागृहपतेजनाना॒मग्ने॒,अक᳚र्मस॒मिधा᳚बृ॒हन्त᳚म् | अ॒स्थू॒रिनो॒गार्ह॑पत्यानिसन्तुति॒ग्मेन॑न॒स्तेज॑सा॒संशि॑शाधि || 19 || |
[16] त्वमग्नेयज्ञानामित्यष्टाचत्वारिंशदृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोग्निर्गायत्री आद्याषष्ठ्यौवर्धमाने सप्तविंश्यनुष्टुप् षट्चत्वारिंशीत्रिष्टुप् अंत्येद्वेअनुष्टुभौ |{मंडल:6, सूक्त:16}{अनुवाक:2, सूक्त:1}{अष्टक:4, अध्याय:5} |
त्वम॑ग्नेय॒ज्ञानां॒होता॒विश्वे᳚षांहि॒तः | दे॒वेभि॒र्मानु॑षे॒जने᳚ || 1 || वर्ग:21 |
सनो᳚म॒न्द्राभि॑रध्व॒रेजि॒ह्वाभि᳚र्यजाम॒हः | आदे॒वान्व॑क्षि॒यक्षि॑च || 2 || |
वेत्था॒हिवे᳚धो॒,अध्व॑नःप॒थश्च॑दे॒वाञ्ज॑सा | अग्ने᳚य॒ज्ञेषु॑सुक्रतो || 3 || |
त्वामी᳚ळे॒,अध॑द्वि॒ताभ॑र॒तोवा॒जिभिः॑शु॒नम् | ई॒जेय॒ज्ञेषु॑य॒ज्ञिय᳚म् || 4 || |
त्वमि॒मावार्या᳚पु॒रुदिवो᳚दासायसुन्व॒ते | भ॒रद्वा᳚जायदा॒शुषे᳚ || 5 || |
त्वंदू॒तो,अम॑र्त्य॒आव॑हा॒दैव्यं॒जन᳚म् | शृ॒ण्वन्विप्र॑स्यसुष्टु॒तिम् || 6 || वर्ग:22 |
त्वाम॑ग्नेस्वा॒ध्यो॒३॑(ओ॒)मर्ता᳚सोदे॒ववी᳚तये | य॒ज्ञेषु॑दे॒वमी᳚ळते || 7 || |
तव॒प्रय॑क्षिसं॒दृश॑मु॒तक्रतुं᳚सु॒दान॑वः | विश्वे᳚जुषन्तका॒मिनः॑ || 8 || |
त्वंहोता॒मनु᳚र्हितो॒वह्नि॑रा॒सावि॒दुष्ट॑रः | अग्ने॒यक्षि॑दि॒वोविशः॑ || 9 || |
अग्न॒आया᳚हिवी॒तये᳚गृणा॒नोह॒व्यदा᳚तये | निहोता᳚सत्सिब॒र्हिषि॑ || 10 || |
तंत्वा᳚स॒मिद्भि॑रङ्गिरोघृ॒तेन॑वर्धयामसि | बृ॒हच्छो᳚चायविष्ठ्य || 11 || वर्ग:23 |
सनः॑पृ॒थुश्र॒वाय्य॒मच्छा᳚देवविवाससि | बृ॒हद॑ग्नेसु॒वीर्य᳚म् || 12 || |
त्वाम॑ग्ने॒पुष्क॑रा॒दध्यथ᳚र्वा॒निर॑मन्थत | मू॒र्ध्नोविश्व॑स्यवा॒घतः॑ || 13 || |
तमु॑त्वाद॒ध्यङ्ङृषिः॑पु॒त्रई᳚धे॒,अथ᳚र्वणः | वृ॒त्र॒हणं᳚पुरंद॒रम् || 14 || |
तमु॑त्वापा॒थ्योवृषा॒समी᳚धेदस्यु॒हन्त॑मम् | ध॒नं॒ज॒यंरणे᳚रणे || 15 || |
एह्यू॒षुब्रवा᳚णि॒तेऽग्न॑इ॒त्थेत॑रा॒गिरः॑ | ए॒भिर्व॑र्धास॒इन्दु॑भिः || 16 || वर्ग:24 |
यत्र॒क्व॑चते॒मनो॒दक्षं᳚दधस॒उत्त॑रम् | तत्रा॒सदः॑कृणवसे || 17 || |
न॒हिते᳚पू॒र्तम॑क्षि॒पद्भुव᳚न्नेमानांवसो | अथा॒दुवो᳚वनवसे || 18 || |
आग्निर॑गामि॒भार॑तोवृत्र॒हापु॑रु॒चेत॑नः | दिवो᳚दासस्य॒सत्प॑तिः || 19 || |
सहिविश्वाति॒पार्थि॑वार॒यिंदाश᳚न्महित्व॒ना | व॒न्वन्नवा᳚तो॒,अस्तृ॑तः || 20 || |
सप्र॑त्न॒वन्नवी᳚य॒साग्ने᳚द्यु॒म्नेन॑सं॒यता᳚ | बृ॒हत्त॑तन्थभा॒नुना᳚ || 21 || वर्ग:25 |
प्रवः॑सखायो,अ॒ग्नये॒स्तोमं᳚य॒ज्ञंच॑धृष्णु॒या | अर्च॒गाय॑चवे॒धसे᳚ || 22 || |
सहियोमानु॑षायु॒गासीद॒द्धोता᳚क॒विक्र॑तुः | दू॒तश्च॑हव्य॒वाह॑नः || 23 || |
ताराजा᳚ना॒शुचि᳚व्रतादि॒त्यान्मारु॑तंग॒णम् | वसो॒यक्षी॒हरोद॑सी || 24 || |
वस्वी᳚ते,अग्ने॒संदृ॑ष्टिरिषय॒तेमर्त्या᳚य | ऊर्जो᳚नपाद॒मृत॑स्य || 25 || |
क्रत्वा॒दा,अ॑स्तु॒श्रेष्ठो॒ऽद्यत्वा᳚व॒न्वन्त्सु॒रेक्णाः᳚ | मर्त॑आनाशसुवृ॒क्तिम् || 26 || वर्ग:26 |
तेते᳚,अग्ने॒त्वोता᳚,इ॒षय᳚न्तो॒विश्व॒मायुः॑ | तर᳚न्तो,अ॒र्यो,अरा᳚तीर्व॒न्वन्तो᳚,अ॒र्यो,अरा᳚तीः || 27 || |
अ॒ग्निस्ति॒ग्मेन॑शो॒चिषा॒यास॒द्विश्वं॒न्य१॑(अ॒)त्रिण᳚म् | अ॒ग्निर्नो᳚वनतेर॒यिम् || 28 || |
सु॒वीरं᳚र॒यिमाभ॑र॒जात॑वेदो॒विच॑र्षणे | ज॒हिरक्षां᳚सिसुक्रतो || 29 || |
त्वंनः॑पा॒ह्यंह॑सो॒जात॑वेदो,अघाय॒तः | रक्षा᳚णोब्रह्मणस्कवे || 30 || |
योनो᳚,अग्नेदु॒रेव॒आमर्तो᳚व॒धाय॒दाश॑ति | तस्मा᳚न्नःपा॒ह्यंह॑सः || 31 || वर्ग:27 |
त्वंतंदे᳚वजि॒ह्वया॒परि॑बाधस्वदु॒ष्कृत᳚म् | मर्तो॒योनो॒जिघां᳚सति || 32 || |
भ॒रद्वा᳚जायस॒प्रथः॒शर्म॑यच्छसहन्त्य | अग्ने॒वरे᳚ण्यं॒वसु॑ || 33 || |
अ॒ग्निर्वृ॒त्राणि॑जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया᳚ | समि॑द्धःशु॒क्रआहु॑तः || 34 || |
गर्भे᳚मा॒तुःपि॒तुष्पि॒तावि॑दिद्युता॒नो,अ॒क्षरे᳚ | सीद᳚न्नृ॒तस्य॒योनि॒मा || 35 || |
ब्रह्म॑प्र॒जाव॒दाभ॑र॒जात॑वेदो॒विच॑र्षणे | अग्ने॒यद्दी॒दय॑द्दि॒वि || 36 || वर्ग:28 |
उप॑त्वार॒ण्वसं᳚दृशं॒प्रय॑स्वन्तःसहस्कृत | अग्ने᳚ससृ॒ज्महे॒गिरः॑ || 37 || |
उप॑च्छा॒यामि॑व॒घृणे॒रग᳚न्म॒शर्म॑तेव॒यम् | अग्ने॒हिर᳚ण्यसंदृशः || 38 || |
यउ॒ग्रइ॑वशर्य॒हाति॒ग्मशृ᳚ङ्गो॒नवंस॑गः | अग्ने॒पुरो᳚रु॒रोजि॑थ || 39 || |
आयंहस्ते॒नखा॒दिनं॒शिशुं᳚जा॒तंनबिभ्र॑ति | वि॒शाम॒ग्निंस्व॑ध्व॒रम् || 40 || |
प्रदे॒वंदे॒ववी᳚तये॒भर॑तावसु॒वित्त॑मम् | आस्वेयोनौ॒निषी᳚दतु || 41 || वर्ग:29 |
आजा॒तंजा॒तवे᳚दसिप्रि॒यंशि॑शी॒ताति॑थिम् | स्यो॒नआगृ॒हप॑तिम् || 42 || |
अग्ने᳚यु॒क्ष्वाहियेतवाश्वा᳚सोदेवसा॒धवः॑ | अरं॒वह᳚न्तिम॒न्यवे᳚ || 43 || |
अच्छा᳚नोया॒ह्याव॑हा॒भिप्रयां᳚सिवी॒तये᳚ | आदे॒वान्त्सोम॑पीतये || 44 || |
उद॑ग्नेभारतद्यु॒मदज॑स्रेण॒दवि॑द्युतत् | शोचा॒विभा᳚ह्यजर || 45 || |
वी॒तीयोदे॒वंमर्तो᳚दुव॒स्येद॒ग्निमी᳚ळीताध्व॒रेह॒विष्मा॑न् | होता᳚रंसत्य॒यजं॒रोद॑स्योरुत्ता॒नह॑स्तो॒नम॒सावि॑वासेत् || 46 || वर्ग:30 |
आते᳚,अग्नऋ॒चाह॒विर्हृ॒दात॒ष्टंभ॑रामसि | तेते᳚भवन्तू॒क्षण॑ऋष॒भासो᳚व॒शा,उ॒त || 47 || |
अ॒ग्निंदे॒वासो᳚,अग्रि॒यमि॒न्धते᳚वृत्र॒हन्त॑मम् | येना॒वसू॒न्याभृ॑तातृ॒ळ्हारक्षां᳚सिवा॒जिना᳚ || 48 || |
[17] पिबासोममिति पंचदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजइंद्रत्रिष्टुंबंत्याद्विपदात्रिष्टुप् |{मंडल:6, सूक्त:17}{अनुवाक:2, सूक्त:2}{अष्टक:4, अध्याय:6} |
पिबा॒सोम॑म॒भियमु॑ग्र॒तर्द॑ऊ॒र्वंगव्यं॒महि॑गृणा॒नइ᳚न्द्र | वियोधृ॑ष्णो॒वधि॑षोवज्रहस्त॒विश्वा᳚वृ॒त्रम॑मि॒त्रिया॒शवो᳚भिः || 1 || वर्ग:1 |
सईं᳚पाहि॒यऋ॑जी॒षीतरु॑त्रो॒यःशिप्र॑वान्वृष॒भोयोम॑ती॒नाम् | योगो᳚त्र॒भिद्व॑ज्र॒भृद्योह॑रि॒ष्ठाःसइ᳚न्द्रचि॒त्राँ,अ॒भितृ᳚न्धि॒वाजा॑न् || 2 || |
ए॒वापा᳚हिप्र॒त्नथा॒मन्द॑तुत्वाश्रु॒धिब्रह्म॑वावृ॒धस्वो॒तगी॒र्भिः | आ॒विःसूर्यं᳚कृणु॒हिपी᳚पि॒हीषो᳚ज॒हिशत्रूँ᳚र॒भिगा,इ᳚न्द्रतृन्धि || 3 || |
तेत्वा॒मदा᳚बृ॒हदि᳚न्द्रस्वधावइ॒मेपी॒ता,उ॑क्षयन्तद्यु॒मन्त᳚म् | म॒हामनू᳚नंत॒वसं॒विभू᳚तिंमत्स॒रासो᳚जर्हृषन्तप्र॒साह᳚म् || 4 || |
येभिः॒सूर्य॑मु॒षसं᳚मन्दसा॒नोऽवा᳚स॒योऽप॑दृ॒ळ्हानि॒दर्द्र॑त् | म॒हामद्रिं॒परि॒गा,इ᳚न्द्र॒सन्तं᳚नु॒त्था,अच्यु॑तं॒सद॑स॒स्परि॒स्वात् || 5 || |
तव॒क्रत्वा॒तव॒तद्दं॒सना᳚भिरा॒मासु॑प॒क्वंशच्या॒निदी᳚धः | और्णो॒र्दुर॑उ॒स्रिया᳚भ्यो॒विदृ॒ळ्होदू॒र्वाद्गा,अ॑सृजो॒,अङ्गि॑रस्वान् || 6 || वर्ग:2 |
प॒प्राथ॒क्षांमहि॒दंसो॒व्यु१॑(उ॒)र्वीमुप॒द्यामृ॒ष्वोबृ॒हदि᳚न्द्रस्तभायः | अधा᳚रयो॒रोद॑सीदे॒वपु॑त्रेप्र॒त्नेमा॒तरा᳚य॒ह्वी,ऋ॒तस्य॑ || 7 || |
अध॑त्वा॒विश्वे᳚पु॒रइ᳚न्द्रदे॒वा,एकं᳚त॒वसं᳚दधिरे॒भरा᳚य | अदे᳚वो॒यद॒भ्यौहि॑ष्टदे॒वान्त्स्व॑र्षातावृणत॒इन्द्र॒मत्र॑ || 8 || |
अध॒द्यौश्चि॑त्ते॒,अप॒सानुवज्रा᳚द्द्वि॒तान॑मद्भि॒यसा॒स्वस्य॑म॒न्योः | अहिं॒यदिन्द्रो᳚,अ॒भ्योह॑सानं॒निचि॑द्वि॒श्वायुः॑श॒यथे᳚ज॒घान॑ || 9 || |
अध॒त्वष्टा᳚तेम॒हउ॑ग्र॒वज्रं᳚स॒हस्र॑भृष्टिंववृतच्छ॒ताश्रि᳚म् | निका᳚मम॒रम॑णसं॒येन॒नव᳚न्त॒महिं॒संपि॑णगृजीषिन् || 10 || |
वर्धा॒न्यंविश्वे᳚म॒रुतः॑स॒जोषाः॒पच॑च्छ॒तंम॑हि॒षाँ,इ᳚न्द्र॒तुभ्य᳚म् | पू॒षाविष्णु॒स्त्रीणि॒सरां᳚सिधावन्वृत्र॒हणं᳚मदि॒रमं॒शुम॑स्मै || 11 || वर्ग:3 |
आक्षोदो॒महि॑वृ॒तंन॒दीनां॒परि॑ष्ठितमसृजऊ॒र्मिम॒पाम् | तासा॒मनु॑प्र॒वत॑इन्द्र॒पन्थां॒प्रार्द॑यो॒नीची᳚र॒पसः॑समु॒द्रम् || 12 || |
ए॒वाताविश्वा᳚चकृ॒वांस॒मिन्द्रं᳚म॒हामु॒ग्रम॑जु॒र्यंस॑हो॒दाम् | सु॒वीरं᳚त्वास्वायु॒धंसु॒वज्र॒माब्रह्म॒नव्य॒मव॑सेववृत्यात् || 13 || |
सनो॒वाजा᳚य॒श्रव॑सइ॒षेच॑रा॒येधे᳚हिद्यु॒मत॑इन्द्र॒विप्रा॑न् | भ॒रद्वा᳚जेनृ॒वत॑इन्द्रसू॒रीन्दि॒विच॑स्मैधि॒पार्ये᳚नइन्द्र || 14 || |
अ॒यावाजं᳚दे॒वहि॑तंसनेम॒मदे᳚मश॒तहि॑माःसु॒वीराः᳚ || 15 || |
[18] तमुष्नुहीति पंचदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |{मंडल:6, सूक्त:18}{अनुवाक:2, सूक्त:3}{अष्टक:4, अध्याय:6} |
तमु॑ष्टुहि॒यो,अ॒भिभू᳚त्योजाव॒न्वन्नवा᳚तःपुरुहू॒तइन्द्रः॑ | अषा᳚ळ्हमु॒ग्रंसह॑मानमा॒भिर्गी॒र्भिर्व॑र्धवृष॒भंच॑र्षणी॒नाम् || 1 || वर्ग:4 |
सयु॒ध्मःसत्वा᳚खज॒कृत्स॒मद्वा᳚तुविम्र॒क्षोन॑दनु॒माँ,ऋ॑जी॒षी | बृ॒हद्रे᳚णु॒श्च्यव॑नो॒मानु॑षीणा॒मेकः॑कृष्टी॒नाम॑भवत्स॒हावा᳚ || 2 || |
त्वंह॒नुत्यद॑दमायो॒दस्यूँ॒रेकः॑कृ॒ष्टीर॑वनो॒रार्या᳚य | अस्ति॑स्वि॒न्नुवी॒र्य१॑(अं॒)तत्त॑इन्द्र॒नस्वि॑दस्ति॒तदृ॑तु॒थाविवो᳚चः || 3 || |
सदिद्धिते᳚तुविजा॒तस्य॒मन्ये॒सहः॑सहिष्ठतुर॒तस्तु॒रस्य॑ | उ॒ग्रमु॒ग्रस्य॑त॒वस॒स्तवी॒योऽर॑ध्रस्यरध्र॒तुरो᳚बभूव || 4 || |
तन्नः॑प्र॒त्नंस॒ख्यम॑स्तुयु॒ष्मे,इ॒त्थावद॑द्भिर्व॒लमङ्गि॑रोभिः | हन्न॑च्युतच्युद्दस्मे॒षय᳚न्तमृ॒णोःपुरो॒विदुरो᳚,अस्य॒विश्वाः᳚ || 5 || |
सहिधी॒भिर्हव्यो॒,अस्त्यु॒ग्रई᳚शान॒कृन्म॑ह॒तिवृ॑त्र॒तूर्ये᳚ | सतो॒कसा᳚ता॒तन॑ये॒सव॒ज्रीवि॑तन्त॒साय्यो᳚,अभवत्स॒मत्सु॑ || 6 || वर्ग:5 |
सम॒ज्मना॒जनि॑म॒मानु॑षाणा॒मम॑र्त्येन॒नाम्नाति॒प्रस॑र्स्रे | सद्यु॒म्नेन॒सशव॑सो॒तरा॒यासवी॒र्ये᳚ण॒नृत॑मः॒समो᳚काः || 7 || |
सयोनमु॒हेनमिथू॒जनो॒भूत्सु॒मन्तु॑नामा॒चुमु॑रिं॒धुनिं᳚च | वृ॒णक्पिप्रुं॒शम्ब॑रं॒शुष्ण॒मिन्द्रः॑पु॒रांच्यौ॒त्नाय॑श॒यथा᳚य॒नूचि॑त् || 8 || |
उ॒दाव॑ता॒त्वक्ष॑सा॒पन्य॑साचवृत्र॒हत्या᳚य॒रथ॑मिन्द्रतिष्ठ | धि॒ष्ववज्रं॒हस्त॒आद॑क्षिण॒त्राभिप्रम᳚न्दपुरुदत्रमा॒याः || 9 || |
अ॒ग्निर्नशुष्कं॒वन॑मिन्द्रहे॒तीरक्षो॒निध॑क्ष्य॒शनि॒र्नभी॒मा | ग॒म्भी॒रय॑ऋ॒ष्वया॒योरु॒रोजाध्वा᳚नयद्दुरि॒ताद॒म्भय॑च्च || 10 || |
आस॒हस्रं᳚प॒थिभि॑रिन्द्ररा॒यातुवि॑द्युम्नतुवि॒वाजे᳚भिर॒र्वाक् | या॒हिसू᳚नोसहसो॒यस्य॒नूचि॒ददे᳚व॒ईशे᳚पुरुहूत॒योतोः᳚ || 11 || वर्ग:6 |
प्रतु॑विद्यु॒म्नस्य॒स्थवि॑रस्य॒घृष्वे᳚र्दि॒वोर॑रप्शेमहि॒मापृ॑थि॒व्याः | नास्य॒शत्रु॒र्नप्र॑ति॒मान॑मस्ति॒नप्र॑ति॒ष्ठिःपु॑रुमा॒यस्य॒सह्योः᳚ || 12 || |
प्रतत्ते᳚,अ॒द्याकर॑णंकृ॒तंभू॒त्कुत्सं॒यदा॒युम॑तिथि॒ग्वम॑स्मै | पु॒रूस॒हस्रा॒निशि॑शा,अ॒भिक्षामुत्तूर्व॑याणंधृष॒तानि॑नेथ || 13 || |
अनु॒त्वाहि॑घ्ने॒,अध॑देवदे॒वामद॒न्विश्वे᳚क॒वित॑मंकवी॒नाम् | करो॒यत्र॒वरि॑वोबाधि॒ताय॑दि॒वेजना᳚यत॒न्वे᳚गृणा॒नः || 14 || |
अनु॒द्यावा᳚पृथि॒वीतत्त॒ओजोऽम॑र्त्याजिहतइन्द्रदे॒वाः | कृ॒ष्वाकृ॑त्नो॒,अकृ॑तं॒यत्ते॒,अस्त्यु॒क्थंनवी᳚योजनयस्वय॒ज्ञैः || 15 || |
[19] महाँइंद्रइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |{मंडल:6, सूक्त:19}{अनुवाक:2, सूक्त:4}{अष्टक:4, अध्याय:6} |
म॒हाँ,इन्द्रो᳚नृ॒वदाच॑र्षणि॒प्रा,उ॒तद्वि॒बर्हा᳚,अमि॒नःसहो᳚भिः | अ॒स्म॒द्र्य॑ग्वावृधेवी॒र्या᳚यो॒रुःपृ॒थुःसुकृ॑तःक॒र्तृभि॑र्भूत् || 1 || वर्ग:7 |
इन्द्र॑मे॒वधि॒षणा᳚सा॒तये᳚धाद्बृ॒हन्त॑मृ॒ष्वम॒जरं॒युवा᳚नम् | अषा᳚ळ्हेन॒शव॑साशूशु॒वांसं᳚स॒द्यश्चि॒द्योवा᳚वृ॒धे,असा᳚मि || 2 || |
पृ॒थूक॒रस्ना᳚बहु॒लागभ॑स्ती,अस्म॒द्र्य१॑(अ॒)क्संमि॑मीहि॒श्रवां᳚सि | यू॒थेव॑प॒श्वःप॑शु॒पादमू᳚ना,अ॒स्माँ,इ᳚न्द्रा॒भ्याव॑वृत्स्वा॒जौ || 3 || |
तंव॒इन्द्रं᳚च॒तिन॑मस्यशा॒कैरि॒हनू॒नंवा᳚ज॒यन्तो᳚हुवेम | यथा᳚चि॒त्पूर्वे᳚जरि॒तार॑आ॒सुरने᳚द्या,अनव॒द्या,अरि॑ष्टाः || 4 || |
धृ॒तव्र॑तोधन॒दाःसोम॑वृद्धः॒सहिवा॒मस्य॒वसु॑नःपुरु॒क्षुः | संज॑ग्मिरेप॒थ्या॒३॑(आ॒)रायो᳚,अस्मिन्त्समु॒द्रेनसिन्ध॑वो॒याद॑मानाः || 5 || |
शवि॑ष्ठंन॒आभ॑रशूर॒शव॒ओजि॑ष्ठ॒मोजो᳚,अभिभूतउ॒ग्रम् | विश्वा᳚द्यु॒म्नावृष्ण्या॒मानु॑षाणाम॒स्मभ्यं᳚दाहरिवोमाद॒यध्यै᳚ || 6 || वर्ग:8 |
यस्ते॒मदः॑पृतना॒षाळमृ॑ध्र॒इन्द्र॒तंन॒आभ॑रशूशु॒वांस᳚म् | येन॑तो॒कस्य॒तन॑यस्यसा॒तौमं᳚सी॒महि॑जिगी॒वांस॒स्त्वोताः᳚ || 7 || |
आनो᳚भर॒वृष॑णं॒शुष्म॑मिन्द्रधन॒स्पृतं᳚शूशु॒वांसं᳚सु॒दक्ष᳚म् | येन॒वंसा᳚म॒पृत॑नासु॒शत्रू॒न्तवो॒तिभि॑रु॒तजा॒मीँरजा᳚मीन् || 8 || |
आते॒शुष्मो᳚वृष॒भए᳚तुप॒श्चादोत्त॒राद॑ध॒रादापु॒रस्ता᳚त् | आवि॒श्वतो᳚,अ॒भिसमे᳚त्व॒र्वाङिन्द्र॑द्यु॒म्नंस्व᳚र्वद्धेह्य॒स्मे || 9 || |
नृ॒वत्त॑इन्द्र॒नृत॑माभिरू॒तीवं᳚सी॒महि॑वा॒मंश्रोम॑तेभिः | ईक्षे॒हिवस्व॑उ॒भय॑स्यराज॒न्धारत्नं॒महि॑स्थू॒रंबृ॒हन्त᳚म् || 10 || |
म॒रुत्व᳚न्तंवृष॒भंवा᳚वृधा॒नमक॑वारिंदि॒व्यंशा॒समिन्द्र᳚म् | वि॒श्वा॒साह॒मव॑से॒नूत॑नायो॒ग्रंस॑हो॒दामि॒हतंहु॑वेम || 11 || |
जनं᳚वज्रि॒न्महि॑चि॒न्मन्य॑मानमे॒भ्योनृभ्यो᳚रन्धया॒येष्वस्मि॑ | अधा॒हित्वा᳚पृथि॒व्यांशूर॑सातौ॒हवा᳚महे॒तन॑ये॒गोष्व॒प्सु || 12 || |
व॒यंत॑ए॒भिःपु॑रुहूतस॒ख्यैःशत्रोः᳚शत्रो॒रुत्त॑र॒इत्स्या᳚म | घ्नन्तो᳚वृ॒त्राण्यु॒भया᳚निशूररा॒याम॑देमबृह॒तात्वोताः᳚ || 13 || |
[20] द्यौर्नयइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप्सप्तमीविराट्पंक्तिः |{मंडल:6, सूक्त:20}{अनुवाक:2, सूक्त:5}{अष्टक:4, अध्याय:6} |
द्यौर्नयइ᳚न्द्रा॒भिभूमा॒र्यस्त॒स्थौर॒यिःशव॑सापृ॒त्सुजना॑न् | तंनः॑स॒हस्र॑भरमुर्वरा॒सांद॒द्धिसू᳚नोसहसोवृत्र॒तुर᳚म् || 1 || वर्ग:9 |
दि॒वोनतुभ्य॒मन्वि᳚न्द्रस॒त्रासु॒र्यं᳚दे॒वेभि॑र्धायि॒विश्व᳚म् | अहिं॒यद्वृ॒त्रम॒पोव᳚व्रि॒वांसं॒हन्नृ॑जीषि॒न्विष्णु॑नासचा॒नः || 2 || |
तूर्व॒न्नोजी᳚यान्त॒वस॒स्तवी᳚यान्कृ॒तब्र॒ह्मेन्द्रो᳚वृ॒द्धम॑हाः | राजा᳚भव॒न्मधु॑नःसो॒म्यस्य॒विश्वा᳚सां॒यत्पु॒रांद॒र्त्नुमाव॑त् || 3 || |
श॒तैर॑पद्रन्प॒णय॑इ॒न्द्रात्र॒दशो᳚णयेक॒वये॒ऽर्कसा᳚तौ | व॒धैःशुष्ण॑स्या॒शुष॑स्यमा॒याःपि॒त्वोनारि॑रेची॒त्किंच॒नप्र || 4 || |
म॒होद्रु॒हो,अप॑वि॒श्वायु॑धायि॒वज्र॑स्य॒यत्पत॑ने॒पादि॒शुष्णः॑ | उ॒रुषस॒रथं॒सार॑थयेक॒रिन्द्रः॒कुत्सा᳚य॒सूर्य॑स्यसा॒तौ || 5 || |
प्रश्ये॒नोनम॑दि॒रमं॒शुम॑स्मै॒शिरो᳚दा॒सस्य॒नमु॑चेर्मथा॒यन् | प्राव॒न्नमीं᳚सा॒प्यंस॒सन्तं᳚पृ॒णग्रा॒यासमि॒षासंस्व॒स्ति || 6 || वर्ग:10 |
विपिप्रो॒रहि॑मायस्यदृ॒ळ्हाःपुरो᳚वज्रि॒ञ्छव॑सा॒नद॑र्दः | सुदा᳚म॒न्तद्रेक्णो᳚,अप्रमृ॒ष्यमृ॒जिश्व॑नेदा॒त्रंदा॒शुषे᳚दाः || 7 || |
सवे᳚त॒सुंदश॑मायं॒दशो᳚णिं॒तूतु॑जि॒मिन्द्रः॑स्वभि॒ष्टिसु᳚म्नः | आतुग्रं॒शश्व॒दिभं॒द्योत॑नायमा॒तुर्नसी॒मुप॑सृजा,इ॒यध्यै᳚ || 8 || |
सईं॒स्पृधो᳚वनते॒,अप्र॑तीतो॒बिभ्र॒द्वज्रं᳚वृत्र॒हणं॒गभ॑स्तौ | तिष्ठ॒द्धरी॒,अध्यस्ते᳚व॒गर्ते᳚वचो॒युजा᳚वहत॒इन्द्र॑मृ॒ष्वम् || 9 || |
स॒नेम॒तेऽव॑सा॒नव्य॑इन्द्र॒प्रपू॒रवः॑स्तवन्तए॒नाय॒ज्ञैः | स॒प्तयत्पुरः॒शर्म॒शार॑दी॒र्दर्द्धन्दासीः᳚पुरु॒कुत्सा᳚य॒शिक्ष॑न् || 10 || |
त्वंवृ॒धइ᳚न्द्रपू॒र्व्योभू᳚र्वरिव॒स्यन्नु॒शने᳚का॒व्याय॑ | परा॒नव॑वास्त्वमनु॒देयं᳚म॒हेपि॒त्रेद॑दाथ॒स्वंनपा᳚तम् || 11 || |
त्वंधुनि॑रिन्द्र॒धुनि॑मतीरृ॒णोर॒पःसी॒रानस्रव᳚न्तीः | प्रयत्स॑मु॒द्रमति॑शूर॒पर्षि॑पा॒रया᳚तु॒र्वशं॒यदुं᳚स्व॒स्ति || 12 || |
तव॑ह॒त्यदि᳚न्द्र॒विश्व॑मा॒जौस॒स्तोधुनी॒चुमु॑री॒याह॒सिष्व॑प् | दी॒दय॒दित्तुभ्यं॒सोमे᳚भिःसु॒न्वन्द॒भीति॑रि॒ध्मभृ॑तिःप॒क्थ्य१॑(अ॒)र्कैः || 13 || |
[21] इमाउत्वेति द्वादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रो नवम्येकादश्योर्विश्वेदेवास्त्रिष्टुप् |{मंडल:6, सूक्त:21}{अनुवाक:2, सूक्त:6}{अष्टक:4, अध्याय:6} |
इ॒मा,उ॑त्वापुरु॒तम॑स्यका॒रोर्हव्यं᳚वीर॒हव्या᳚हवन्ते | धियो᳚रथे॒ष्ठाम॒जरं॒नवी᳚योर॒यिर्विभू᳚तिरीयतेवच॒स्या || 1 || वर्ग:11 |
तमु॑स्तुष॒इन्द्रं॒योविदा᳚नो॒गिर्वा᳚हसंगी॒र्भिर्य॒ज्ञवृ॑द्धम् | यस्य॒दिव॒मति॑म॒ह्नापृ॑थि॒व्याःपु॑रुमा॒यस्य॑रिरि॒चेम॑हि॒त्वम् || 2 || |
सइत्तमो᳚ऽवयु॒नंत॑त॒न्वत्सूर्ये᳚णव॒युन॑वच्चकार | क॒दाते॒मर्ता᳚,अ॒मृत॑स्य॒धामेय॑क्षन्तो॒नमि॑नन्तिस्वधावः || 3 || |
यस्ताच॒कार॒सकुह॑स्वि॒दिन्द्रः॒कमाजनं᳚चरति॒कासु॑वि॒क्षु | कस्ते᳚य॒ज्ञोमन॑से॒शंवरा᳚य॒को,अ॒र्कइ᳚न्द्रकत॒मःसहोता᳚ || 4 || |
इ॒दाहिते॒वेवि॑षतःपुरा॒जाःप्र॒त्नास॑आ॒सुःपु॑रुकृ॒त्सखा᳚यः | येम॑ध्य॒मास॑उ॒तनूत॑नासउ॒ताव॒मस्य॑पुरुहूतबोधि || 5 || |
तंपृ॒च्छन्तोऽव॑रासः॒परा᳚णिप्र॒त्नात॑इन्द्र॒श्रुत्यानु॑येमुः | अर्चा᳚मसिवीरब्रह्मवाहो॒यादे॒ववि॒द्मतात्त्वा᳚म॒हान्त᳚म् || 6 || वर्ग:12 |
अ॒भित्वा॒पाजो᳚र॒क्षसो॒वित॑स्थे॒महि॑जज्ञा॒नम॒भितत्सुति॑ष्ठ | तव॑प्र॒त्नेन॒युज्ये᳚न॒सख्या॒वज्रे᳚णधृष्णो॒,अप॒तानु॑दस्व || 7 || |
सतुश्रु॑धीन्द्र॒नूत॑नस्यब्रह्मण्य॒तोवी᳚रकारुधायः | त्वंह्या॒३॑(आ॒)पिःप्र॒दिवि॑पितॄ॒णांशश्व॑द्ब॒भूथ॑सु॒हव॒एष्टौ᳚ || 8 || |
प्रोतये॒वरु॑णंमि॒त्रमिन्द्रं᳚म॒रुतः॑कृ॒ष्वाव॑सेनो,अ॒द्य | प्रपू॒षणं॒विष्णु॑म॒ग्निंपुरं᳚धिंसवि॒तार॒मोष॑धीः॒पर्व॑ताँश्च || 9 || |
इ॒मउ॑त्वापुरुशाकप्रयज्योजरि॒तारो᳚,अ॒भ्य॑र्चन्त्य॒र्कैः | श्रु॒धीहव॒माहु॑व॒तोहु॑वा॒नोनत्वावाँ᳚,अ॒न्यो,अ॑मृत॒त्वद॑स्ति || 10 || |
नूम॒आवाच॒मुप॑याहिवि॒द्वान्विश्वे᳚भिःसूनोसहसो॒यज॑त्रैः | ये,अ॑ग्निजि॒ह्वा,ऋ॑त॒साप॑आ॒सुर्येमनुं᳚च॒क्रुरुप॑रं॒दसा᳚य || 11 || |
सनो᳚बोधिपुरए॒तासु॒गेषू॒तदु॒र्गेषु॑पथि॒कृद्विदा᳚नः | ये,अश्र॑मासउ॒रवो॒वहि॑ष्ठा॒स्तेभि᳚र्नइन्द्रा॒भिव॑क्षि॒वाज᳚म् || 12 || |
[22] यएकइदित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |{मंडल:6, सूक्त:22}{अनुवाक:2, सूक्त:7}{अष्टक:4, अध्याय:6} |
यएक॒इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒तंगी॒र्भिर॒भ्य॑र्चआ॒भिः | यःपत्य॑तेवृष॒भोवृष्ण्या᳚वान्त्स॒त्यःसत्वा᳚पुरुमा॒यःसह॑स्वान् || 1 || वर्ग:13 |
तमु॑नः॒पूर्वे᳚पि॒तरो॒नव॑ग्वाःस॒प्तविप्रा᳚सो,अ॒भिवा॒जय᳚न्तः | न॒क्ष॒द्दा॒भंततु॑रिंपर्वते॒ष्ठामद्रो᳚घवाचंम॒तिभिः॒शवि॑ष्ठम् || 2 || |
तमी᳚मह॒इन्द्र॑मस्यरा॒यःपु॑रु॒वीर॑स्यनृ॒वतः॑पुरु॒क्षोः | यो,अस्कृ॑धोयुर॒जरः॒स्व᳚र्वा॒न्तमाभ॑रहरिवोमाद॒यध्यै᳚ || 3 || |
तन्नो॒विवो᳚चो॒यदि॑तेपु॒राचि॑ज्जरि॒तार॑आन॒शुःसु॒म्नमि᳚न्द्र | कस्ते᳚भा॒गःकिंवयो᳚दुध्रखिद्वः॒पुरु॑हूतपुरूवसोऽसुर॒घ्नः || 4 || |
तंपृ॒च्छन्ती॒वज्र॑हस्तंरथे॒ष्ठामिन्द्रं॒वेपी॒वक्व॑री॒यस्य॒नूगीः | तु॒वि॒ग्रा॒भंतु॑विकू॒र्मिंर॑भो॒दांगा॒तुमि॑षे॒नक्ष॑ते॒तुम्र॒मच्छ॑ || 5 || |
अ॒याह॒त्यंमा॒यया᳚वावृधा॒नंम॑नो॒जुवा᳚स्वतवः॒पर्व॑तेन | अच्यु॑ताचिद्वीळि॒तास्वो᳚जोरु॒जोविदृ॒ळ्हाधृ॑ष॒तावि॑रप्शिन् || 6 || वर्ग:14 |
तंवो᳚धि॒यानव्य॑स्या॒शवि॑ष्ठंप्र॒त्नंप्र॑त्न॒वत्प॑रितंस॒यध्यै᳚ | सनो᳚वक्षदनिमा॒नःसु॒वह्मेन्द्रो॒विश्वा॒न्यति॑दु॒र्गहा᳚णि || 7 || |
आजना᳚य॒द्रुह्व॑णे॒पार्थि॑वानिदि॒व्यानि॑दीपयो॒ऽन्तरि॑क्षा | तपा᳚वृषन्वि॒श्वतः॑शो॒चिषा॒तान्ब्र᳚ह्म॒द्विषे᳚शोचय॒क्षाम॒पश्च॑ || 8 || |
भुवो॒जन॑स्यदि॒व्यस्य॒राजा॒पार्थि॑वस्य॒जग॑तस्त्वेषसंदृक् | धि॒ष्ववज्रं॒दक्षि॑णइन्द्र॒हस्ते॒विश्वा᳚,अजुर्यदयसे॒विमा॒याः || 9 || |
आसं॒यत॑मिन्द्रणःस्व॒स्तिंश॑त्रु॒तूर्या᳚यबृह॒तीममृ॑ध्राम् | यया॒दासा॒न्यार्या᳚णिवृ॒त्राकरो᳚वज्रिन्त्सु॒तुका॒नाहु॑षाणि || 10 || |
सनो᳚नि॒युद्भिः॑पुरुहूतवेधोवि॒श्ववा᳚राभि॒राग॑हिप्रयज्यो | नया,अदे᳚वो॒वर॑ते॒नदे॒वआभि᳚र्याहि॒तूय॒माम॑द्र्य॒द्रिक् || 11 || |
[23] सुतइदिति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |{मंडल:6, सूक्त:23}{अनुवाक:2, सूक्त:8}{अष्टक:4, अध्याय:6} |
सु॒तइत्त्वंनिमि॑श्लइन्द्र॒सोमे॒स्तोमे॒ब्रह्म॑णिश॒स्यमा᳚नउ॒क्थे | यद्वा᳚यु॒क्ताभ्यां᳚मघव॒न्हरि॑भ्यां॒बिभ्र॒द्वज्रं᳚बा॒ह्वोरि᳚न्द्र॒यासि॑ || 1 || वर्ग:15 |
यद्वा᳚दि॒विपार्ये॒सुष्वि॑मिन्द्रवृत्र॒हत्येऽव॑सि॒शूर॑सातौ | यद्वा॒दक्ष॑स्यबि॒भ्युषो॒,अबि॑भ्य॒दर᳚न्धयः॒शर्ध॑तइन्द्र॒दस्यू॑न् || 2 || |
पाता᳚सु॒तमिन्द्रो᳚,अस्तु॒सोमं᳚प्रणे॒नीरु॒ग्रोज॑रि॒तार॑मू॒ती | कर्ता᳚वी॒राय॒सुष्व॑यउलो॒कंदाता॒वसु॑स्तुव॒तेकी॒रये᳚चित् || 3 || |
गन्तेया᳚न्ति॒सव॑ना॒हरि॑भ्यांब॒भ्रिर्वज्रं᳚प॒पिःसोमं᳚द॒दिर्गाः | कर्ता᳚वी॒रंनर्यं॒सर्व॑वीरं॒श्रोता॒हवं᳚गृण॒तःस्तोम॑वाहाः || 4 || |
अस्मै᳚व॒यंयद्वा॒वान॒तद्वि॑विष्म॒इन्द्रा᳚य॒योनः॑प्र॒दिवो॒,अप॒स्कः | सु॒तेसोमे᳚स्तु॒मसि॒शंस॑दु॒क्थेन्द्रा᳚य॒ब्रह्म॒वर्ध॑नं॒यथास॑त् || 5 || |
ब्रह्मा᳚णि॒हिच॑कृ॒षेवर्ध॑नानि॒ताव॑त्तइन्द्रम॒तिभि᳚र्विविष्मः | सु॒तेसोमे᳚सुतपाः॒शंत॑मानि॒रान्द्र्या᳚क्रियास्म॒वक्ष॑णानिय॒ज्ञैः || 6 || वर्ग:16 |
सनो᳚बोधिपुरो॒ळाशं॒ररा᳚णः॒पिबा॒तुसोमं॒गो,ऋ॑जीकमिन्द्र | एदंब॒र्हिर्यज॑मानस्यसीदो॒रुंकृ॑धित्वाय॒तउ॑लो॒कम् || 7 || |
सम᳚न्दस्वा॒ह्यनु॒जोष॑मुग्र॒प्रत्वा᳚य॒ज्ञास॑इ॒मे,अ॑श्नुवन्तु | प्रेमेहवा᳚सःपुरुहू॒तम॒स्मे,आत्वे॒यंधीरव॑सइन्द्रयम्याः || 8 || |
तंवः॑सखायः॒संयथा᳚सु॒तेषु॒सोमे᳚भिरींपृणताभो॒जमिन्द्र᳚म् | कु॒वित्तस्मा॒,अस॑तिनो॒भरा᳚य॒नसुष्वि॒मिन्द्रोऽव॑सेमृधाति || 9 || |
ए॒वेदिन्द्रः॑सु॒ते,अ॑स्तावि॒सोमे᳚भ॒रद्वा᳚जेषु॒क्षय॒दिन्म॒घोनः॑ | अस॒द्यथा᳚जरि॒त्रउ॒तसू॒रिरिन्द्रो᳚रा॒योवि॒श्ववा᳚रस्यदा॒ता || 10 || |
[24] वृषामदइति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रत्रिष्टुप् |{मंडल:6, सूक्त:24}{अनुवाक:3, सूक्त:1}{अष्टक:4, अध्याय:6} |
वृषा॒मद॒इन्द्रे॒श्लोक॑उ॒क्थासचा॒सोमे᳚षुसुत॒पा,ऋ॑जी॒षी | अ॒र्च॒त्र्यो᳚म॒घवा॒नृभ्य॑उ॒क्थैर्द्यु॒क्षोराजा᳚गि॒रामक्षि॑तोतिः || 1 || वर्ग:17 |
ततु॑रिर्वी॒रोनर्यो॒विचे᳚ताः॒श्रोता॒हवं᳚गृण॒तउ॒र्व्यू᳚तिः | वसुः॒शंसो᳚न॒रांका॒रुधा᳚यावा॒जीस्तु॒तोवि॒दथे᳚दाति॒वाज᳚म् || 2 || |
अक्षो॒नच॒क्र्योः᳚शूरबृ॒हन्प्रते᳚म॒ह्नारि॑रिचे॒रोद॑स्योः | वृ॒क्षस्य॒नुते᳚पुरुहूतव॒याव्यू॒३॑(ऊ॒)तयो᳚रुरुहुरिन्द्रपू॒र्वीः || 3 || |
शची᳚वतस्तेपुरुशाक॒शाका॒गवा᳚मिवस्रु॒तयः॑सं॒चर॑णीः | व॒त्सानां॒नत॒न्तय॑स्तइन्द्र॒दाम᳚न्वन्तो,अदा॒मानः॑सुदामन् || 4 || |
अ॒न्यद॒द्यकर्व॑रम॒न्यदु॒श्वोऽस॑च्च॒सन्मुहु॑राच॒क्रिरिन्द्रः॑ | मि॒त्रोनो॒,अत्र॒वरु॑णश्चपू॒षार्योवश॑स्यपर्ये॒तास्ति॑ || 5 || |
वित्वदापो॒नपर्व॑तस्यपृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्तय॒ज्ञैः | तंत्वा॒भिःसु॑ष्टु॒तिभि᳚र्वा॒जय᳚न्तआ॒जिंनज॑ग्मुर्गिर्वाहो॒,अश्वाः᳚ || 6 || वर्ग:18 |
नयंजर᳚न्तिश॒रदो॒नमासा॒नद्याव॒इन्द्र॑मवक॒र्शय᳚न्ति | वृ॒द्धस्य॑चिद्वर्धतामस्यत॒नूःस्तोमे᳚भिरु॒क्थैश्च॑श॒स्यमा᳚ना || 7 || |
नवी॒ळवे॒नम॑ते॒नस्थि॒राय॒नशर्ध॑ते॒दस्यु॑जूतायस्त॒वान् | अज्रा॒,इन्द्र॑स्यगि॒रय॑श्चिदृ॒ष्वाग᳚म्भी॒रेचि॑द्भवतिगा॒धम॑स्मै || 8 || |
ग॒म्भी॒रेण॑नउ॒रुणा᳚मत्रि॒न्प्रेषोय᳚न्धिसुतपाव॒न्वाजा॑न् | स्था,ऊ॒षुऊ॒र्ध्वऊ॒ती,अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒परि॑तक्म्यायाम् || 9 || |
सच॑स्वना॒यमव॑से,अ॒भीक॑इ॒तोवा॒तमि᳚न्द्रपाहिरि॒षः | अ॒माचै᳚न॒मर᳚ण्येपाहिरि॒षोमदे᳚मश॒तहि॑माःसु॒वीराः᳚ || 10 || |
[25] यातऊतिरिति नवर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |{मंडल:6, सूक्त:25}{अनुवाक:3, सूक्त:2}{अष्टक:4, अध्याय:6} |
यात॑ऊ॒तिर॑व॒मायाप॑र॒मायाम॑ध्य॒मेन्द्र॑शुष्मि॒न्नस्ति॑ | ताभि॑रू॒षुवृ॑त्र॒हत्ये᳚ऽवीर्नए॒भिश्च॒वाजै᳚र्म॒हान्न॑उग्र || 1 || वर्ग:19 |
आभिः॒स्पृधो᳚मिथ॒तीररि॑षण्यन्न॒मित्र॑स्यव्यथयाम॒न्युमि᳚न्द्र | आभि॒र्विश्वा᳚,अभि॒युजो॒विषू᳚ची॒रार्या᳚य॒विशोऽव॑तारी॒र्दासीः᳚ || 2 || |
इन्द्र॑जा॒मय॑उ॒तयेऽजा᳚मयोऽर्वाची॒नासो᳚व॒नुषो᳚युयु॒ज्रे | त्वमे᳚षांविथु॒राशवां᳚सिज॒हिवृष्ण्या᳚निकृणु॒हीपरा᳚चः || 3 || |
शूरो᳚वा॒शूरं᳚वनते॒शरी᳚रैस्तनू॒रुचा॒तरु॑षि॒यत्कृ॒ण्वैते᳚ | तो॒केवा॒गोषु॒तन॑ये॒यद॒प्सुविक्रन्द॑सी,उ॒र्वरा᳚सु॒ब्रवै᳚ते || 4 || |
न॒हित्वा॒शूरो॒नतु॒रोनधृ॒ष्णुर्नत्वा᳚यो॒धोमन्य॑मानोयु॒योध॑ | इन्द्र॒नकि॑ष्ट्वा॒प्रत्य॑स्त्येषां॒विश्वा᳚जा॒तान्य॒भ्य॑सि॒तानि॑ || 5 || |
सप॑त्यतउ॒भयो᳚र्नृ॒म्णम॒योर्यदी᳚वे॒धसः॑समि॒थेहव᳚न्ते | वृ॒त्रेवा᳚म॒होनृ॒वति॒क्षये᳚वा॒व्यच॑स्वन्ता॒यदि॑वितन्त॒सैते᳚ || 6 || वर्ग:20 |
अध॑स्मातेचर्ष॒णयो॒यदेजा॒निन्द्र॑त्रा॒तोतभ॑वावरू॒ता | अ॒स्माका᳚सो॒येनृत॑मासो,अ॒र्यइन्द्र॑सू॒रयो᳚दधि॒रेपु॒रोनः॑ || 7 || |
अनु॑तेदायिम॒हइ᳚न्द्रि॒याय॑स॒त्राते॒विश्व॒मनु॑वृत्र॒हत्ये᳚ | अनु॑क्ष॒त्रमनु॒सहो᳚यज॒त्रेन्द्र॑दे॒वेभि॒रनु॑तेनृ॒षह्ये᳚ || 8 || |
ए॒वानः॒स्पृधः॒सम॑जास॒मत्स्विन्द्र॑रार॒न्धिमि॑थ॒तीरदे᳚वीः | वि॒द्याम॒वस्तो॒रव॑सागृ॒णन्तो᳚भ॒रद्वा᳚जा,उ॒तत॑इन्द्रनू॒नम् || 9 || |
[26] श्रुधीनइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |{मंडल:6, सूक्त:26}{अनुवाक:3, सूक्त:3}{अष्टक:4, अध्याय:6} |
श्रु॒धीन॑इन्द्र॒ह्वया᳚मसित्वाम॒होवाज॑स्यसा॒तौवा᳚वृषा॒णाः | संयद्विशोऽय᳚न्त॒शूर॑साता,उ॒ग्रंनोऽवः॒पार्ये॒,अह᳚न्दाः || 1 || वर्ग:21 |
त्वांवा॒जीह॑वतेवाजिने॒योम॒होवाज॑स्य॒गध्य॑स्यसा॒तौ | त्वांवृ॒त्रेष्वि᳚न्द्र॒सत्प॑तिं॒तरु॑त्रं॒त्वांच॑ष्टेमुष्टि॒हागोषु॒युध्य॑न् || 2 || |
त्वंक॒विंचो᳚दयो॒ऽर्कसा᳚तौ॒त्वंकुत्सा᳚य॒शुष्णं᳚दा॒शुषे᳚वर्क् | त्वंशिरो᳚,अम॒र्मणः॒परा᳚हन्नतिथि॒ग्वाय॒शंस्यं᳚करि॒ष्यन् || 3 || |
त्वंरथं॒प्रभ॑रोयो॒धमृ॒ष्वमावो॒युध्य᳚न्तंवृष॒भंदश॑द्युम् | त्वंतुग्रं᳚वेत॒सवे॒सचा᳚ह॒न्त्वंतुजिं᳚गृ॒णन्त॑मिन्द्रतूतोः || 4 || |
त्वंतदु॒क्थमि᳚न्द्रब॒र्हणा᳚कः॒प्रयच्छ॒तास॒हस्रा᳚शूर॒दर्षि॑ | अव॑गि॒रेर्दासं॒शम्ब॑रंह॒न्प्रावो॒दिवो᳚दासंचि॒त्राभि॑रू॒ती || 5 || |
त्वंश्र॒द्धाभि᳚र्मन्दसा॒नःसोमै᳚र्द॒भीत॑ये॒चुमु॑रिमिन्द्रसिष्वप् | त्वंर॒जिंपिठी᳚नसेदश॒स्यन्ष॒ष्टिंस॒हस्रा॒शच्या॒सचा᳚हन् || 6 || वर्ग:22 |
अ॒हंच॒नतत्सू॒रिभि॑रानश्यां॒तव॒ज्याय॑इन्द्रसु॒म्नमोजः॑ | त्वया॒यत्स्तव᳚न्तेसधवीरवी॒रास्त्रि॒वरू᳚थेन॒नहु॑षाशविष्ठ || 7 || |
व॒यंते᳚,अ॒स्यामि᳚न्द्रद्यु॒म्नहू᳚तौ॒सखा᳚यःस्याममहिन॒प्रेष्ठाः᳚ | प्रात॑र्दनिः,क्षत्र॒श्रीर॑स्तु॒श्रेष्ठो᳚घ॒नेवृ॒त्राणां᳚स॒नये॒धना᳚नाम् || 8 || |
[27] किमस्यमदइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजरंद्र अंत्यायाश्चायमानोराजात्रिष्टुप् (चायमानस्यराज्ञोदानस्तुतिः) |{मंडल:6, सूक्त:27}{अनुवाक:3, सूक्त:4}{अष्टक:4, अध्याय:6} |
किम॑स्य॒मदे॒किम्व॑स्यपी॒ताविन्द्रः॒किम॑स्यस॒ख्येच॑कार | रणा᳚वा॒येनि॒षदि॒किंते,अ॑स्यपु॒रावि॑विद्रे॒किमु॒नूत॑नासः || 1 || वर्ग:23 |
सद॑स्य॒मदे॒सद्व॑स्यपी॒ताविन्द्रः॒सद॑स्यस॒ख्येच॑कार | रणा᳚वा॒येनि॒षदि॒सत्ते,अ॑स्यपु॒रावि॑विद्रे॒सदु॒नूत॑नासः || 2 || |
न॒हिनुते᳚महि॒मनः॑समस्य॒नम॑घवन्मघव॒त्त्वस्य॑वि॒द्म | नराध॑सोराधसो॒नूत॑न॒स्येन्द्र॒नकि॑र्ददृशइन्द्रि॒यंते᳚ || 3 || |
ए॒तत्त्यत्त॑इन्द्रि॒यम॑चेति॒येनाव॑धीर्व॒रशि॑खस्य॒शेषः॑ | वज्र॑स्य॒यत्ते॒निह॑तस्य॒शुष्मा᳚त्स्व॒नाच्चि॑दिन्द्रपर॒मोद॒दार॑ || 4 || |
वधी॒दिन्द्रो᳚व॒रशि॑खस्य॒शेषो᳚ऽभ्याव॒र्तिने᳚चायमा॒नाय॒शिक्ष॑न् | वृ॒चीव॑तो॒यद्ध॑रियू॒पीया᳚यां॒हन्पूर्वे॒,अर्धे᳚भि॒यसाप॑रो॒दर्त् || 5 || |
त्रिं॒शच्छ॑तंव॒र्मिण॑इन्द्रसा॒कंय॒व्याव॑त्यांपुरुहूतश्रव॒स्या | वृ॒चीव᳚न्तः॒शर॑वे॒पत्य॑मानाः॒पात्रा᳚भिन्दा॒नान्य॒र्थान्या᳚यन् || 6 || वर्ग:24 |
यस्य॒गावा᳚वरु॒षासू᳚यव॒स्यू,अ॒न्तरू॒षुचर॑तो॒रेरि॑हाणा | ससृञ्ज॑यायतु॒र्वशं॒परा᳚दाद्वृ॒चीव॑तोदैववा॒ताय॒शिक्ष॑न् || 7 || |
द्व॒याँ,अ॑ग्नेर॒थिनो᳚विंश॒तिंगाव॒धूम॑तोम॒घवा॒मह्यं᳚स॒म्राट् | अ॒भ्या॒व॒र्तीचा᳚यमा॒नोद॑दातिदू॒णाशे॒यंदक्षि॑णापार्थ॒वाना᳚म् || 8 || |
[28] आगावइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोगौस्त्रिष्टुप् (द्वितीयाया इंद्रश्चांत्यपादस्यच) द्वितीयाध्यास्तिस्रोजगत्योंत्यानुष्टुप् |{मंडल:6, सूक्त:28}{अनुवाक:3, सूक्त:5}{अष्टक:4, अध्याय:6} |
आगावो᳚,अग्मन्नु॒तभ॒द्रम॑क्र॒न्¦त्सीद᳚न्तुगो॒ष्ठेर॒णय᳚न्त्व॒स्मे | प्र॒जाव॑तीःपुरु॒रूपा᳚,इ॒हस्यु॒¦रिन्द्रा᳚यपू॒र्वीरु॒षसो॒दुहा᳚नाः || 1 || वर्ग:25 |
इन्द्रो॒यज्व॑नेपृण॒तेच॑शिक्ष॒¦त्युपेद्द॑दाति॒नस्वंमु॑षायति | भूयो᳚भूयोर॒यिमिद॑स्यव॒र्धय॒¦न्नभि᳚न्नेखि॒ल्येनिद॑धातिदेव॒युम् || 2 || |
नतान॑शन्ति॒नद॑भाति॒तस्क॑रो॒¦नासा᳚मामि॒त्रोव्यथि॒राद॑धर्षति | दे॒वाँश्च॒याभि॒र्यज॑ते॒ददा᳚तिच॒¦ज्योगित्ताभिः॑सचते॒गोप॑तिःस॒ह || 3 || |
नता,अर्वा᳚रे॒णुक॑काटो,अश्नुते॒¦नसं᳚स्कृत॒त्रमुप॑यन्ति॒ता,अ॒भि | उ॒रु॒गा॒यमभ॑यं॒तस्य॒ता,अनु॒¦गावो॒मर्त॑स्य॒विच॑रन्ति॒यज्व॑नः || 4 || |
गावो॒भगो॒गाव॒इन्द्रो᳚मे,अच्छा॒न्¦गावः॒सोम॑स्यप्रथ॒मस्य॑भ॒क्षः | इ॒मायागावः॒सज॑नास॒इन्द्र॑¦इ॒च्छामीद्धृ॒दामन॑साचि॒दिन्द्र᳚म् || 5 || |
यू॒यंगा᳚वोमेदयथाकृ॒शंचि॑¦दश्री॒रंचि॑त्कृणुथासु॒प्रती᳚कम् | भ॒द्रंगृ॒हंकृ॑णुथभद्रवाचो¦बृ॒हद्वो॒वय॑उच्यतेस॒भासु॑ || 6 || |
प्र॒जाव॑तीःसू॒यव॑संरि॒शन्तीः᳚¦शु॒द्धा,अ॒पःसु॑प्रपा॒णेपिब᳚न्तीः | मावः॑स्ते॒नई᳚शत॒माघशं᳚सः॒¦परि॑वोहे॒तीरु॒द्रस्य॑वृज्याः || 7 || |
उपे॒दमु॑प॒पर्च॑न¦मा॒सुगोषूप॑पृच्यताम् | उप॑ऋष॒भस्य॒रेत॒¦स्युपे᳚न्द्र॒तव॑वी॒र्ये᳚ || 8 || |
[29] इंद्रंवइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |{मंडल:6, सूक्त:29}{अनुवाक:3, सूक्त:6}{अष्टक:4, अध्याय:7} |
इन्द्रं᳚वो॒नरः॑स॒ख्याय॑सेपुर्म॒होयन्तः॑सुम॒तये᳚चका॒नाः | म॒होहिदा॒तावज्र॑हस्तो॒,अस्ति॑म॒हामु॑र॒ण्वमव॑सेयजध्वम् || 1 || वर्ग:1 |
आयस्मि॒न्हस्ते॒नर्या᳚मिमि॒क्षुरारथे᳚हिर॒ण्यये᳚रथे॒ष्ठाः | आर॒श्मयो॒गभ॑स्त्योःस्थू॒रयो॒राध्व॒न्नश्वा᳚सो॒वृष॑णोयुजा॒नाः || 2 || |
श्रि॒येते॒पादा॒दुव॒आमि॑मिक्षुर्धृ॒ष्णुर्व॒ज्रीशव॑सा॒दक्षि॑णावान् | वसा᳚नो॒,अत्कं᳚सुर॒भिंदृ॒शेकंस्व१॑(अ॒)र्णनृ॑तविषि॒रोब॑भूथ || 3 || |
ससोम॒आमि॑श्लतमःसु॒तोभू॒द्यस्मि᳚न्प॒क्तिःप॒च्यते॒सन्ति॑धा॒नाः | इन्द्रं॒नरः॑स्तु॒वन्तो᳚ब्रह्मका॒रा,उ॒क्थाशंस᳚न्तोदे॒ववा᳚ततमाः || 4 || |
नते॒,अन्तः॒शव॑सोधाय्य॒स्यवितुबा᳚बधे॒रोद॑सीमहि॒त्वा | आतासू॒रिःपृ॑णति॒तूतु॑जानोयू॒थेवा॒प्सुस॒मीज॑मानऊ॒ती || 5 || |
ए॒वेदिन्द्रः॑सु॒हव॑ऋ॒ष्वो,अ॑स्तू॒ती,अनू᳚तीहिरिशि॒प्रःसत्वा᳚ | ए॒वाहिजा॒तो,अस॑मात्योजाःपु॒रूच॑वृ॒त्राह॑नति॒निदस्यू॑न् || 6 || |
[30] भूयइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |{मंडल:6, सूक्त:30}{अनुवाक:3, सूक्त:7}{अष्टक:4, अध्याय:7} |
भूय॒इद्वा᳚वृधेवी॒र्या᳚यँ॒,एको᳚,अजु॒र्योद॑यते॒वसू᳚नि | प्ररि॑रिचेदि॒वइन्द्रः॑पृथि॒व्या,अ॒र्धमिद॑स्य॒प्रति॒रोद॑सी,उ॒भे || 1 || वर्ग:2 |
अधा᳚मन्येबृ॒हद॑सु॒र्य॑मस्य॒यानि॑दा॒धार॒नकि॒रामि॑नाति | दि॒वेदि॑वे॒सूर्यो᳚दर्श॒तोभू॒द्विसद्मा᳚न्युर्वि॒यासु॒क्रतु॑र्धात् || 2 || |
अ॒द्याचि॒न्नूचि॒त्तदपो᳚न॒दीनां॒यदा᳚भ्यो॒,अर॑दोगा॒तुमि᳚न्द्र | निपर्व॑ता,अद्म॒सदो॒नसे᳚दु॒स्त्वया᳚दृ॒ळ्हानि॑सुक्रतो॒रजां᳚सि || 3 || |
स॒त्यमित्तन्नत्वावाँ᳚,अ॒न्यो,अ॒स्तीन्द्र॑दे॒वोनमर्त्यो॒ज्याया॑न् | अह॒न्नहिं᳚परि॒शया᳚न॒मर्णोऽवा᳚सृजो,अ॒पो,अच्छा᳚समु॒द्रम् || 4 || |
त्वम॒पोविदुरो॒विषू᳚ची॒रिन्द्र॑दृ॒ळ्हम॑रुजः॒पर्व॑तस्य | राजा᳚भवो॒जग॑तश्चर्षणी॒नांसा॒कंसूर्यं᳚ज॒नय॒न्द्यामु॒षास᳚म् || 5 || |
[31] अभूरेकइति पंचर्चस्य सूक्तस्य भारद्वाजः सुहोत्रइंद्रस्त्रिष्टुप् चतुर्थीशक्वरी (सुहोत्रः शुनहोत्रोनरो गर्गऋजिश्वाइत्येते ऋषयोबृहस्पतेः पौत्राउतदौष्षंतेर्भरतस्य पौत्रा इति विषयेइतिहासः श्रूयते) |{मंडल:6, सूक्त:31}{अनुवाक:3, सूक्त:8}{अष्टक:4, अध्याय:7} |
अभू॒रेको᳚रयिपतेरयी॒णामाहस्त॑योरधिथा,इन्द्रकृ॒ष्टीः | वितो॒के,अ॒प्सुतन॑येच॒सूरेऽवो᳚चन्तचर्ष॒णयो॒विवा᳚चः || 1 || वर्ग:3 |
त्वद्भि॒येन्द्र॒पार्थि॑वानि॒विश्वाच्यु॑ताचिच्च्यावयन्ते॒रजां᳚सि | द्यावा॒क्षामा॒पर्व॑तासो॒वना᳚नि॒विश्वं᳚दृ॒ळ्हंभ॑यते॒,अज्म॒न्नाते᳚ || 2 || |
त्वंकुत्से᳚ना॒भिशुष्ण॑मिन्द्रा॒शुषं᳚युध्य॒कुय॑वं॒गवि॑ष्टौ | दश॑प्रपि॒त्वे,अध॒सूर्य॑स्यमुषा॒यश्च॒क्रमवि॑वे॒रपां᳚सि || 3 || |
त्वंश॒तान्यव॒शम्ब॑रस्य॒पुरो᳚जघन्थाप्र॒तीनि॒दस्योः᳚ | अशि॑क्षो॒यत्र॒शच्या᳚शचीवो॒दिवो᳚दासायसुन्व॒तेसु॑तक्रेभ॒रद्वा᳚जायगृण॒तेवसू᳚नि || 4 || |
सस॑त्यसत्वन्मह॒तेरणा᳚य॒रथ॒माति॑ष्ठतुविनृम्णभी॒मम् | या॒हिप्र॑पथि॒न्नव॒सोप॑म॒द्रिक्प्रच॑श्रुतश्रावयचर्ष॒णिभ्यः॑ || 5 || |
[32] अपूर्व्येति पंचर्चस्य सूक्तस्य भारद्वाजः सुहोत्रइंद्रस्त्रिष्टुप् |{मंडल:6, सूक्त:32}{अनुवाक:3, सूक्त:9}{अष्टक:4, अध्याय:7} |
अपू᳚र्व्यापुरु॒तमा᳚न्यस्मैम॒हेवी॒राय॑त॒वसे᳚तु॒राय॑ | वि॒र॒प्शिने᳚व॒ज्रिणे॒शंत॑मानि॒वचां᳚स्या॒सास्थवि॑रायतक्षम् || 1 || वर्ग:4 |
समा॒तरा॒सूर्ये᳚णाकवी॒नामवा᳚सयद्रु॒जदद्रिं᳚गृणा॒नः | स्वा॒धीभि॒रृक्व॑भिर्वावशा॒नउदु॒स्रिया᳚णामसृजन्नि॒दान᳚म् || 2 || |
सवह्नि॑भि॒रृक्व॑भि॒र्गोषु॒शश्व᳚न्मि॒तज्ञु॑भिःपुरु॒कृत्वा᳚जिगाय | पुरः॑पुरो॒हासखि॑भिःसखी॒यन्दृ॒ळ्हारु॑रोजक॒विभिः॑क॒विःसन् || 3 || |
सनी॒व्या᳚भिर्जरि॒तार॒मच्छा᳚म॒होवाजे᳚भिर्म॒हद्भि॑श्च॒शुष्मैः᳚ | पु॒रु॒वीरा᳚भिर्वृषभक्षिती॒नामागि᳚र्वणःसुवि॒ताय॒प्रया᳚हि || 4 || |
ससर्गे᳚ण॒शव॑सात॒क्तो,अत्यै᳚र॒पइन्द्रो᳚दक्षिण॒तस्तु॑रा॒षाट् | इ॒त्थासृ॑जा॒ना,अन॑पावृ॒दर्थं᳚दि॒वेदि॑वेविविषुरप्रमृ॒ष्यम् || 5 || |
[33] यओजिष्ठइति पंचर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र इंद्रस्त्रिष्टुप् |{मंडल:6, सूक्त:33}{अनुवाक:3, सूक्त:10}{अष्टक:4, अध्याय:7} |
यओजि॑ष्ठइन्द्र॒तंसुनो᳚दा॒मदो᳚वृषन्त्स्वभि॒ष्टिर्दास्वा॑न् | सौव॑श्व्यं॒योव॒नव॒त्स्वश्वो᳚वृ॒त्रास॒मत्सु॑सा॒सह॑द॒मित्रा॑न् || 1 || वर्ग:5 |
त्वांही॒३॑(ई॒)न्द्राव॑से॒विवा᳚चो॒हव᳚न्तेचर्ष॒णयः॒शूर॑सातौ | त्वंविप्रे᳚भि॒र्विप॒णीँर॑शाय॒स्त्वोत॒इत्सनि॑ता॒वाज॒मर्वा᳚ || 2 || |
त्वंताँ,इ᳚न्द्रो॒भयाँ᳚,अ॒मित्रा॒न्दासा᳚वृ॒त्राण्यार्या᳚चशूर | वधी॒र्वने᳚व॒सुधि॑तेभि॒रत्कै॒रापृ॒त्सुद॑र्षिनृ॒णांनृ॑तम || 3 || |
सत्वंन॑इ॒न्द्राक॑वाभिरू॒तीसखा᳚वि॒श्वायु॑रवि॒तावृ॒धेभूः᳚ | स्व॑र्षाता॒यद्ध्वया᳚मसित्वा॒युध्य᳚न्तोने॒मधि॑तापृ॒त्सुशू᳚र || 4 || |
नू॒नंन॑इन्द्राप॒राय॑चस्या॒भवा᳚मृळी॒कउ॒तनो᳚,अ॒भिष्टौ᳚ | इ॒त्थागृ॒णन्तो᳚म॒हिन॑स्य॒शर्म᳚न्दि॒विष्या᳚म॒पार्ये᳚गो॒षत॑माः || 5 || |
[34] संचत्वइति पंचर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र-इंद्रस्त्रिष्टुप् |{मंडल:6, सूक्त:34}{अनुवाक:3, सूक्त:11}{अष्टक:4, अध्याय:7} |
संच॒त्वेज॒ग्मुर्गिर॑इन्द्रपू॒र्वीर्विच॒त्वद्य᳚न्तिवि॒भ्वो᳚मनी॒षाः | पु॒रानू॒नंच॑स्तु॒तय॒ऋषी᳚णांपस्पृ॒ध्रइन्द्रे॒,अध्यु॑क्था॒र्का || 1 || वर्ग:6 |
पु॒रु॒हू॒तोयःपु॑रुगू॒र्तऋभ्वाँ॒,एकः॑पुरुप्रश॒स्तो,अस्ति॑य॒ज्ञैः | रथो॒नम॒हेशव॑सेयुजा॒नो॒३॑(ओ॒)ऽस्माभि॒रिन्द्रो᳚,अनु॒माद्यो᳚भूत् || 2 || |
नयंहिंस᳚न्तिधी॒तयो॒नवाणी॒रिन्द्रं॒नक्ष॒न्तीद॒भिव॒र्धय᳚न्तीः | यदि॑स्तो॒तारः॑श॒तंयत्स॒हस्रं᳚गृ॒णन्ति॒गिर्व॑णसं॒शंतद॑स्मै || 3 || |
अस्मा᳚,ए॒तद्दि॒व्य१॑(अ॒)र्चेव॑मा॒सामि॑मि॒क्षइन्द्रे॒न्य॑यामि॒सोमः॑ | जनं॒नधन्व᳚न्न॒भिसंयदापः॑स॒त्रावा᳚वृधु॒र्हव॑नानिय॒ज्ञैः || 4 || |
अस्मा᳚,ए॒तन्मह्या᳚ङ्गू॒षम॑स्मा॒,इन्द्रा᳚यस्तो॒त्रंम॒तिभि॑रवाचि | अस॒द्यथा᳚मह॒तिवृ॑त्र॒तूर्य॒इन्द्रो᳚वि॒श्वायु॑रवि॒तावृ॒धश्च॑ || 5 || |
[35] कदाभुवन्निति पंचर्चस्य सूक्तस्य भारद्वाजोनर इंद्रस्त्रिष्टुप् |{मंडल:6, सूक्त:35}{अनुवाक:3, सूक्त:12}{अष्टक:4, अध्याय:7} |
क॒दाभु॑व॒न्रथ॑क्षयाणि॒ब्रह्म॑क॒दास्तो॒त्रेस॑हस्रपो॒ष्यं᳚दाः | क॒दास्तोमं᳚वासयोऽस्यरा॒याक॒दाधियः॑करसि॒वाज॑रत्नाः || 1 || वर्ग:7 |
कर्हि॑स्वि॒त्तदि᳚न्द्र॒यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया᳚से॒जया॒जीन् | त्रि॒धातु॒गा,अधि॑जयासि॒गोष्विन्द्र॑द्यु॒म्नंस्व᳚र्वद्धेह्य॒स्मे || 2 || |
कर्हि॑स्वि॒त्तदि᳚न्द्र॒यज्ज॑रि॒त्रेवि॒श्वप्सु॒ब्रह्म॑कृ॒णवः॑शविष्ठ | क॒दाधियो॒ननि॒युतो᳚युवासेक॒दागोम॑घा॒हव॑नानिगच्छाः || 3 || |
सगोम॑घाजरि॒त्रे,अश्व॑श्चन्द्रा॒वाज॑श्रवसो॒,अधि॑धेहि॒पृक्षः॑ | पी॒पि॒हीषः॑सु॒दुघा᳚मिन्द्रधे॒नुंभ॒रद्वा᳚जेषुसु॒रुचो᳚रुरुच्याः || 4 || |
तमानू॒नंवृ॒जन॑म॒न्यथा᳚चि॒च्छूरो॒यच्छ॑क्र॒विदुरो᳚गृणी॒षे | मानिर॑रंशुक्र॒दुघ॑स्यधे॒नोरा᳚ङ्गिर॒सान्ब्रह्म॑णाविप्रजिन्व || 5 || |
[36] सत्रामदासइति पंचर्चस्य सूक्तस्य भारद्वाजोनरइंद्रस्त्रिष्टुप् |{मंडल:6, सूक्त:36}{अनुवाक:3, सूक्त:13}{अष्टक:4, अध्याय:7} |
स॒त्रामदा᳚स॒स्तव॑वि॒श्वज᳚न्याःस॒त्रारायोऽध॒येपार्थि॑वासः | स॒त्रावाजा᳚नामभवोविभ॒क्तायद्दे॒वेषु॑धा॒रय॑था,असु॒र्य᳚म् || 1 || वर्ग:8 |
अनु॒प्रये᳚जे॒जन॒ओजो᳚,अस्यस॒त्राद॑धिरे॒,अनु॑वी॒र्या᳚य | स्यू॒म॒गृभे॒दुध॒येऽर्व॑तेच॒क्रतुं᳚वृञ्ज॒न्त्यपि॑वृत्र॒हत्ये᳚ || 2 || |
तंस॒ध्रीची᳚रू॒तयो॒वृष्ण्या᳚नि॒पौंस्या᳚निनि॒युतः॑सश्चु॒रिन्द्र᳚म् | स॒मु॒द्रंनसिन्ध॑वउ॒क्थशु॑ष्मा,उरु॒व्यच॑सं॒गिर॒आवि॑शन्ति || 3 || |
सरा॒यस्खामुप॑सृजागृणा॒नःपु॑रुश्च॒न्द्रस्य॒त्वमि᳚न्द्र॒वस्वः॑ | पति॑र्बभू॒थास॑मो॒जना᳚ना॒मेको॒विश्व॑स्य॒भुव॑नस्य॒राजा᳚ || 4 || |
सतुश्रु॑धि॒श्रुत्या॒योदु॑वो॒युर्द्यौर्नभूमा॒भिरायो᳚,अ॒र्यः | असो॒यथा᳚नः॒शव॑साचका॒नोयु॒गेयु॑गे॒वय॑सा॒चेकि॑तानः || 5 || |
[37] अर्वाग्रथमिति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः इंद्रस्त्रिष्टुप् |{मंडल:6, सूक्त:37}{अनुवाक:3, सूक्त:14}{अष्टक:4, अध्याय:7} |
अ॒र्वाग्रथं᳚वि॒श्ववा᳚रंतउ॒ग्रेन्द्र॑यु॒क्तासो॒हर॑योवहन्तु | की॒रिश्चि॒द्धित्वा॒हव॑ते॒स्व᳚र्वानृधी॒महि॑सध॒माद॑स्ते,अ॒द्य || 1 || वर्ग:9 |
प्रोद्रोणे॒हर॑यः॒कर्मा᳚ग्मन्पुना॒नास॒ऋज्य᳚न्तो,अभूवन् | इन्द्रो᳚नो,अ॒स्यपू॒र्व्यःप॑पीयाद्द्यु॒क्षोमद॑स्यसो॒म्यस्य॒राजा᳚ || 2 || |
आ॒स॒स्रा॒णासः॑शवसा॒नमच्छेन्द्रं᳚सुच॒क्रेर॒थ्या᳚सो॒,अश्वाः᳚ | अ॒भिश्रव॒ऋज्य᳚न्तोवहेयु॒र्नूचि॒न्नुवा॒योर॒मृतं॒विद॑स्येत् || 3 || |
वरि॑ष्ठो,अस्य॒दक्षि॑णामिय॒र्तीन्द्रो᳚म॒घोनां᳚तुविकू॒र्मित॑मः | यया᳚वज्रिवःपरि॒यास्यंहो᳚म॒घाच॑धृष्णो॒दय॑से॒विसू॒रीन् || 4 || |
इन्द्रो॒वाज॑स्य॒स्थवि॑रस्यदा॒तेन्द्रो᳚गी॒र्भिर्व॑र्धतांवृ॒द्धम॑हाः | इन्द्रो᳚वृ॒त्रंहनि॑ष्ठो,अस्तु॒सत्वातासू॒रिःपृ॑णति॒तूतु॑जानः || 5 || |
[38] अपादितइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |{मंडल:6, सूक्त:38}{अनुवाक:3, सूक्त:15}{अष्टक:4, अध्याय:7} |
अपा᳚दि॒तउदु॑नश्चि॒त्रत॑मोम॒हींभ॑र्षद्द्यु॒मती॒मिन्द्र॑हूतिम् | पन्य॑सींधी॒तिंदैव्य॑स्य॒याम॒ञ्जन॑स्यरा॒तिंव॑नतेसु॒दानुः॑ || 1 || वर्ग:10 |
दू॒राच्चि॒दाव॑सतो,अस्य॒कर्णा॒घोषा॒दिन्द्र॑स्यतन्यतिब्रुवा॒णः | एयमे᳚नंदे॒वहू᳚तिर्ववृत्यान्म॒द्र्य१॑(अ॒)गिन्द्र॑मि॒यमृ॒च्यमा᳚ना || 2 || |
तंवो᳚धि॒याप॑र॒मया᳚पुरा॒जाम॒जर॒मिन्द्र॑म॒भ्य॑नूष्य॒र्कैः | ब्रह्मा᳚च॒गिरो᳚दधि॒रेसम॑स्मिन्म॒हाँश्च॒स्तोमो॒,अधि॑वर्ध॒दिन्द्रे᳚ || 3 || |
वर्धा॒द्यंय॒ज्ञउ॒तसोम॒इन्द्रं॒वर्धा॒द्ब्रह्म॒गिर॑उ॒क्थाच॒मन्म॑ | वर्धाहै᳚नमु॒षसो॒याम᳚न्न॒क्तोर्वर्धा॒न्मासाः᳚श॒रदो॒द्याव॒इन्द्र᳚म् || 4 || |
ए॒वाज॑ज्ञा॒नंसह॑से॒,असा᳚मिवावृधा॒नंराध॑सेचश्रु॒ताय॑ | म॒हामु॒ग्रमव॑सेविप्रनू॒नमावि॑वासेमवृत्र॒तूर्ये᳚षु || 5 || |
[39] मंद्रस्य कवेरितिपंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |{मंडल:6, सूक्त:39}{अनुवाक:3, सूक्त:16}{अष्टक:4, अध्याय:7} |
म॒न्द्रस्य॑क॒वेर्दि॒व्यस्य॒वह्ने॒र्विप्र॑मन्मनोवच॒नस्य॒मध्वः॑ | अपा᳚न॒स्तस्य॑सच॒नस्य॑दे॒वेषो᳚युवस्वगृण॒तेगो,अ॑ग्राः || 1 || वर्ग:11 |
अ॒यमु॑शा॒नःपर्यद्रि॑मु॒स्रा,ऋ॒तधी᳚तिभिरृत॒युग्यु॑जा॒नः | रु॒जदरु॑ग्णं॒विव॒लस्य॒सानुं᳚प॒णीँर्वचो᳚भिर॒भियो᳚ध॒दिन्द्रः॑ || 2 || |
अ॒यंद्यो᳚तयद॒द्युतो॒व्य१॑(अ॒)क्तून्दो॒षावस्तोः᳚श॒रद॒इन्दु॑रिन्द्र | इ॒मंके॒तुम॑दधु॒र्नूचि॒दह्नां॒शुचि॑जन्मनउ॒षस॑श्चकार || 3 || |
अ॒यंरो᳚चयद॒रुचो᳚रुचा॒नो॒३॑(ओ॒)ऽयंवा᳚सय॒द्व्यृ१॑(ऋ॒)तेन॑पू॒र्वीः | अ॒यमी᳚यतऋत॒युग्भि॒रश्वैः᳚स्व॒र्विदा॒नाभि॑नाचर्षणि॒प्राः || 4 || |
नूगृ॑णा॒नोगृ॑ण॒तेप्र॑त्नराज॒न्निषः॑पिन्ववसु॒देया᳚यपू॒र्वीः | अ॒पओष॑धीरवि॒षावना᳚नि॒गा,अर्व॑तो॒नॄनृ॒चसे᳚रिरीहि || 5 || |
[40] इंद्रपिबेति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |{मंडल:6, सूक्त:40}{अनुवाक:3, सूक्त:17}{अष्टक:4, अध्याय:7} |
इन्द्र॒पिब॒तुभ्यं᳚सु॒तोमदा॒याव॑स्य॒हरी॒विमु॑चा॒सखा᳚या | उ॒तप्रगा᳚यग॒णआनि॒षद्याथा᳚य॒ज्ञाय॑गृण॒तेवयो᳚धाः || 1 || वर्ग:12 |
अस्य॑पिब॒यस्य॑जज्ञा॒नइ᳚न्द्र॒मदा᳚य॒क्रत्वे॒,अपि॑बोविरप्शिन् | तमु॑ते॒गावो॒नर॒आपो॒,अद्रि॒रिन्दुं॒सम॑ह्यन्पी॒तये॒सम॑स्मै || 2 || |
समि॑द्धे,अ॒ग्नौसु॒तइ᳚न्द्र॒सोम॒आत्वा᳚वहन्तु॒हर॑यो॒वहि॑ष्ठाः | त्वा॒य॒तामन॑साजोहवी॒मीन्द्राया᳚हिसुवि॒ताय॑म॒हेनः॑ || 3 || |
आया᳚हि॒शश्व॑दुश॒ताय॑या॒थेन्द्र॑म॒हामन॑सासोम॒पेय᳚म् | उप॒ब्रह्मा᳚णिशृणवइ॒मानोऽथा᳚तेय॒ज्ञस्त॒न्वे॒३॑(ए॒)वयो᳚धात् || 4 || |
यदि᳚न्द्रदि॒विपार्ये॒यदृध॒ग्यद्वा॒स्वेसद॑ने॒यत्र॒वासि॑ | अतो᳚नोय॒ज्ञमव॑सेनि॒युत्वा᳚न्त्स॒जोषाः᳚पाहिगिर्वणोम॒रुद्भिः॑ || 5 || |
[41] अहेळमानइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |{मंडल:6, सूक्त:41}{अनुवाक:3, सूक्त:18}{अष्टक:4, अध्याय:7} |
अहे᳚ळमान॒उप॑याहिय॒ज्ञंतुभ्यं᳚पवन्त॒इन्द॑वःसु॒तासः॑ | गावो॒नव॑ज्रि॒न्त्स्वमोको॒,अच्छेन्द्राग॑हिप्रथ॒मोय॒ज्ञिया᳚नाम् || 1 || वर्ग:13 |
याते᳚का॒कुत्सुकृ॑ता॒यावरि॑ष्ठा॒यया॒शश्व॒त्पिब॑सि॒मध्व॑ऊ॒र्मिम् | तया᳚पाहि॒प्रते᳚,अध्व॒र्युर॑स्था॒त्संते॒वज्रो᳚वर्ततामिन्द्रग॒व्युः || 2 || |
ए॒षद्र॒प्सोवृ॑ष॒भोवि॒श्वरू᳚प॒इन्द्रा᳚य॒वृष्णे॒सम॑कारि॒सोमः॑ | ए॒तंपि॑बहरिवःस्थातरुग्र॒यस्येशि॑षेप्र॒दिवि॒यस्ते॒,अन्न᳚म् || 3 || |
सु॒तःसोमो॒,असु॑तादिन्द्र॒वस्या᳚न॒यंश्रेया᳚ञ्चिकि॒तुषे॒रणा᳚य | ए॒तंति॑तिर्व॒उप॑याहिय॒ज्ञंतेन॒विश्वा॒स्तवि॑षी॒रापृ॑णस्व || 4 || |
ह्वया᳚मसि॒त्वेन्द्र॑याह्य॒र्वाङरं᳚ते॒सोम॑स्त॒न्वे᳚भवाति | शत॑क्रतोमा॒दय॑स्वासु॒तेषु॒प्रास्माँ,अ॑व॒पृत॑नासु॒प्रवि॒क्षु || 5 || |
[42] प्रत्यस्मा इति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रोनुष्टुबंत्याबृहती |{मंडल:6, सूक्त:42}{अनुवाक:3, सूक्त:19}{अष्टक:4, अध्याय:7} |
प्रत्य॑स्मै॒पिपी᳚षते॒विश्वा᳚निवि॒दुषे᳚भर | अ॒रं॒ग॒माय॒जग्म॒येऽप॑श्चाद्दघ्वने॒नरे᳚ || 1 || वर्ग:14 |
एमे᳚नंप्र॒त्येत॑न॒सोमे᳚भिःसोम॒पात॑मम् | अम॑त्रेभिरृजी॒षिण॒मिन्द्रं᳚सु॒तेभि॒रिन्दु॑भिः || 2 || |
यदी᳚सु॒तेभि॒रिन्दु॑भिः॒सोमे᳚भिःप्रति॒भूष॑थ | वेदा॒विश्व॑स्य॒मेधि॑रोधृ॒षत्तंत॒मिदेष॑ते || 3 || |
अ॒स्मा,अ॑स्मा॒,इदन्ध॒सोऽध्व᳚र्यो॒प्रभ॑रासु॒तम् | कु॒वित्स॑मस्य॒जेन्य॑स्य॒शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॑त् || 4 || |
[43] यस्यत्यदिति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रउष्णिक् |{मंडल:6, सूक्त:43}{अनुवाक:3, सूक्त:20}{अष्टक:4, अध्याय:7} |
यस्य॒त्यच्छम्ब॑रं॒मदे॒दिवो᳚दासायर॒न्धयः॑ | अ॒यंससोम॑इन्द्रतेसु॒तःपिब॑ || 1 || वर्ग:15 |
यस्य॑तीव्र॒सुतं॒मदं॒मध्य॒मन्तं᳚च॒रक्ष॑से | अ॒यंससोम॑इन्द्रतेसु॒तःपिब॑ || 2 || |
यस्य॒गा,अ॒न्तरश्म॑नो॒मदे᳚दृ॒ळ्हा,अ॒वासृ॑जः | अ॒यंससोम॑इन्द्रतेसु॒तःपिब॑ || 3 || |
यस्य॑मन्दा॒नो,अन्ध॑सो॒माघो᳚नंदधि॒षेशवः॑ | अ॒यंससोम॑इन्द्रतेसु॒तःपिब॑ || 4 || |
[44] योरयिवइति चतुर्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रस्त्रिष्टुबाद्याः षढनुष्टुभः सप्तम्यादितिस्रो विराट्पंक्त्यः | (तिसृष्वष्टम्येवविराट् सप्तमीनवम्यौतु त्रिष्टुभाविति केचित्) |{मंडल:6, सूक्त:44}{अनुवाक:4, सूक्त:1}{अष्टक:4, अध्याय:7} |
योर॑यिवोर॒यिंत॑मो॒योद्यु॒म्नैर्द्यु॒म्नव॑त्तमः | सोमः॑सु॒तःसइ᳚न्द्र॒तेऽस्ति॑स्वधापते॒मदः॑ || 1 || वर्ग:16 |
यःश॒ग्मस्तु॑विशग्मतेरा॒योदा॒माम॑ती॒नाम् | सोमः॑सु॒तःसइ᳚न्द्र॒तेऽस्ति॑स्वधापते॒मदः॑ || 2 || |
येन॑वृ॒द्धोनशव॑सातु॒रोनस्वाभि॑रू॒तिभिः॑ | सोमः॑सु॒तःसइ᳚न्द्र॒तेऽस्ति॑स्वधापते॒मदः॑ || 3 || |
त्यमु॑वो॒,अप्र॑हणंगृणी॒षेशव॑स॒स्पति᳚म् | इन्द्रं᳚विश्वा॒साहं॒नरं॒मंहि॑ष्ठंवि॒श्वच॑र्षणिम् || 4 || |
यंव॒र्धय॒न्तीद्गिरः॒पतिं᳚तु॒रस्य॒राध॑सः | तमिन्न्व॑स्य॒रोद॑सीदे॒वीशुष्मं᳚सपर्यतः || 5 || |
तद्व॑उ॒क्थस्य॑ब॒र्हणेन्द्रा᳚योपस्तृणी॒षणि॑ | विपो॒नयस्यो॒तयो॒वियद्रोह᳚न्तिस॒क्षितः॑ || 6 || वर्ग:17 |
अवि॑द॒द्दक्षं᳚मि॒त्रोनवी᳚यान्पपा॒नोदे॒वेभ्यो॒वस्यो᳚,अचैत् | स॒स॒वान्त्स्तौ॒लाभि॑र्धौ॒तरी᳚भिरुरु॒ष्यापा॒युर॑भव॒त्सखि॑भ्यः || 7 || |
ऋ॒तस्य॑प॒थिवे॒धा,अ॑पायिश्रि॒येमनां᳚सिदे॒वासो᳚,अक्रन् | दधा᳚नो॒नाम॑म॒होवचो᳚भि॒र्वपु॑र्दृ॒शये᳚वे॒न्योव्या᳚वः || 8 || |
द्यु॒मत्त॑मं॒दक्षं᳚धेह्य॒स्मेसेधा॒जना᳚नांपू॒र्वीररा᳚तीः | वर्षी᳚यो॒वयः॑कृणुहि॒शची᳚भि॒र्धन॑स्यसा॒ताव॒स्माँ,अ॑विड्ढि || 9 || |
इन्द्र॒तुभ्य॒मिन्म॑घवन्नभूमव॒यंदा॒त्रेह॑रिवो॒माविवे᳚नः | नकि॑रा॒पिर्द॑दृशेमर्त्य॒त्राकिम॒ङ्गर॑ध्र॒चोद॑नंत्वाहुः || 10 || |
माजस्व॑नेवृषभनोररीथा॒माते᳚रे॒वतः॑स॒ख्येरि॑षाम | पू॒र्वीष्ट॑इन्द्रनि॒ष्षिधो॒जने᳚षुज॒ह्यसु॑ष्वी॒न्प्रवृ॒हापृ॑णतः || 11 || वर्ग:18 |
उद॒भ्राणी᳚वस्त॒नय᳚न्निय॒र्तीन्द्रो॒राधां॒स्यश्व्या᳚नि॒गव्या᳚ | त्वम॑सिप्र॒दिवः॑का॒रुधा᳚या॒मात्वा᳚दा॒मान॒आद॑भन्म॒घोनः॑ || 12 || |
अध्व᳚र्योवीर॒प्रम॒हेसु॒ताना॒मिन्द्रा᳚यभर॒सह्य॑स्य॒राजा᳚ | यःपू॒र्व्याभि॑रु॒तनूत॑नाभिर्गी॒र्भिर्वा᳚वृ॒धेगृ॑ण॒तामृषी᳚णाम् || 13 || |
अ॒स्यमदे᳚पु॒रुवर्पां᳚सिवि॒द्वानिन्द्रो᳚वृ॒त्राण्य॑प्र॒तीज॑घान | तमु॒प्रहो᳚षि॒मधु॑मन्तमस्मै॒सोमं᳚वी॒राय॑शि॒प्रिणे॒पिब॑ध्यै || 14 || |
पाता᳚सु॒तमिन्द्रो᳚,अस्तु॒सोमं॒हन्ता᳚वृ॒त्रंवज्रे᳚णमन्दसा॒नः | गन्ता᳚य॒ज्ञंप॑रा॒वत॑श्चि॒दच्छा॒वसु॑र्धी॒नाम॑वि॒ताका॒रुधा᳚याः || 15 || |
इ॒दंत्यत्पात्र॑मिन्द्र॒पान॒मिन्द्र॑स्यप्रि॒यम॒मृत॑मपायि | मत्स॒द्यथा᳚सौमन॒साय॑दे॒वंव्य१॑(अ॒)स्मद्द्वेषो᳚यु॒यव॒द्व्यंहः॑ || 16 || वर्ग:19 |
ए॒नाम᳚न्दा॒नोज॒हिशू᳚र॒शत्रू᳚ञ्जा॒मिमजा᳚मिंमघवन्न॒मित्रा॑न् | अ॒भि॒षे॒णाँ,अ॒भ्या॒३॑(आ॒)देदि॑शाना॒न्परा᳚चइन्द्र॒प्रमृ॑णाज॒हीच॑ || 17 || |
आ॒सुष्मा᳚णोमघवन्निन्द्रपृ॒त्स्व१॑(अ॒)स्मभ्यं॒महि॒वरि॑वःसु॒गंकः॑ | अ॒पांतो॒कस्य॒तन॑यस्यजे॒षइन्द्र॑सू॒रीन्कृ॑णु॒हिस्मा᳚नो,अ॒र्धम् || 18 || |
आत्वा॒हर॑यो॒वृष॑णोयुजा॒नावृष॑रथासो॒वृष॑रश्म॒योऽत्याः᳚ | अ॒स्म॒त्राञ्चो॒वृष॑णोवज्र॒वाहो॒वृष्णे॒मदा᳚यसु॒युजो᳚वहन्तु || 19 || |
आते᳚वृष॒न्वृष॑णो॒द्रोण॑मस्थुर्घृत॒प्रुषो॒नोर्मयो॒मद᳚न्तः | इन्द्र॒प्रतुभ्यं॒वृष॑भिःसु॒तानां॒वृष्णे᳚भरन्तिवृष॒भाय॒सोम᳚म् || 20 || |
वृषा᳚सिदि॒वोवृ॑ष॒भःपृ॑थि॒व्यावृषा॒सिन्धू᳚नांवृष॒भःस्तिया᳚नाम् | वृष्णे᳚त॒इन्दु᳚र्वृषभपीपायस्वा॒दूरसो᳚मधु॒पेयो॒वरा᳚य || 21 || वर्ग:20 |
अ॒यंदे॒वःसह॑सा॒जाय॑मान॒इन्द्रे᳚णयु॒जाप॒णिम॑स्तभायत् | अ॒यंस्वस्य॑पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्यमा॒याः || 22 || |
अ॒यम॑कृणोदु॒षसः॑सु॒पत्नी᳚र॒यंसूर्ये᳚,अदधा॒ज्ज्योति॑र॒न्तः | अ॒यंत्रि॒धातु॑दि॒विरो᳚च॒नेषु॑त्रि॒तेषु॑विन्दद॒मृतं॒निगू᳚ळ्हम् || 23 || |
अ॒यंद्यावा᳚पृथि॒वीविष्क॑भायद॒यंरथ॑मयुनक्स॒प्तर॑श्मिम् | अ॒यंगोषु॒शच्या᳚प॒क्वम॒न्तःसोमो᳚दाधार॒दश॑यन्त्र॒मुत्स᳚म् || 24 || |
[45] यआनयदिति त्रयस्त्रिंशदृचस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रोंत्यतृचस्यबृबुस्तक्षा गायत्री एकोनत्रिंश्यतिनिचृद् एकत्रिंशीपादनिचृदंत्यानुष्टुप् |{मंडल:6, सूक्त:45}{अनुवाक:4, सूक्त:2}{अष्टक:4, अध्याय:7} |
यआन॑यत्परा॒वतः॒सुनी᳚तीतु॒र्वशं॒यदु᳚म् | इन्द्रः॒सनो॒युवा॒सखा᳚ || 1 || वर्ग:21 |
अ॒वि॒प्रेचि॒द्वयो॒दध॑दना॒शुना᳚चि॒दर्व॑ता | इन्द्रो॒जेता᳚हि॒तंधन᳚म् || 2 || |
म॒हीर॑स्य॒प्रणी᳚तयःपू॒र्वीरु॒तप्रश॑स्तयः | नास्य॑क्षीयन्तऊ॒तयः॑ || 3 || |
सखा᳚यो॒ब्रह्म॑वाह॒सेऽर्च॑त॒प्रच॑गायत | सहिनः॒प्रम॑तिर्म॒ही || 4 || |
त्वमेक॑स्यवृत्रहन्नवि॒ताद्वयो᳚रसि | उ॒तेदृशे॒यथा᳚व॒यम् || 5 || |
नय॒सीद्वति॒द्विषः॑कृ॒णोष्यु॑क्थशं॒सिनः॑ | नृभिः॑सु॒वीर॑उच्यसे || 6 || वर्ग:22 |
ब्र॒ह्माणं॒ब्रह्म॑वाहसंगी॒र्भिःसखा᳚यमृ॒ग्मिय᳚म् | गांनदो॒हसे᳚हुवे || 7 || |
यस्य॒विश्वा᳚नि॒हस्त॑योरू॒चुर्वसू᳚नि॒निद्वि॒ता | वी॒रस्य॑पृतना॒षहः॑ || 8 || |
विदृ॒ळ्हानि॑चिदद्रिवो॒जना᳚नांशचीपते | वृ॒हमा॒या,अ॑नानत || 9 || |
तमु॑त्वासत्यसोमपा॒,इन्द्र॑वाजानांपते | अहू᳚महिश्रव॒स्यवः॑ || 10 || |
तमु॑त्वा॒यःपु॒रासि॑थ॒योवा᳚नू॒नंहि॒तेधने᳚ | हव्यः॒सश्रु॑धी॒हव᳚म् || 11 || वर्ग:23 |
धी॒भिरर्व॑द्भि॒रर्व॑तो॒वाजाँ᳚,इन्द्रश्र॒वाय्या॑न् | त्वया᳚जेष्महि॒तंधन᳚म् || 12 || |
अभू᳚रुवीरगिर्वणोम॒हाँ,इ᳚न्द्र॒धने᳚हि॒ते | भरे᳚वितन्त॒साय्यः॑ || 13 || |
यात॑ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति | तया᳚नोहिनुही॒रथ᳚म् || 14 || |
सरथे᳚नर॒थीत॑मो॒ऽस्माके᳚नाभि॒युग्व॑ना | जेषि॑जिष्णोहि॒तंधन᳚म् || 15 || |
यएक॒इत्तमु॑ष्टुहिकृष्टी॒नांविच॑र्षणिः | पति॑र्ज॒ज्ञेवृष॑क्रतुः || 16 || वर्ग:24 |
योगृ॑ण॒तामिदासि॑था॒पिरू॒तीशि॒वःसखा᳚ | सत्वंन॑इन्द्रमृळय || 17 || |
धि॒ष्ववज्रं॒गभ॑स्त्योरक्षो॒हत्या᳚यवज्रिवः | सा॒स॒ही॒ष्ठा,अ॒भिस्पृधः॑ || 18 || |
प्र॒त्नंर॑यी॒णांयुजं॒सखा᳚यंकीरि॒चोद॑नम् | ब्रह्म॑वाहस्तमंहुवे || 19 || |
सहिविश्वा᳚नि॒पार्थि॑वाँ॒,एको॒वसू᳚नि॒पत्य॑ते | गिर्व॑णस्तमो॒,अध्रि॑गुः || 20 || |
सनो᳚नि॒युद्भि॒रापृ॑ण॒कामं॒वाजे᳚भिर॒श्विभिः॑ | गोम॑द्भिर्गोपतेधृ॒षत् || 21 || वर्ग:25 |
तद्वो᳚गायसु॒तेसचा᳚पुरुहू॒ताय॒सत्व॑ने | शंयद्गवे॒नशा॒किने᳚ || 22 || |
नघा॒वसु॒र्निय॑मतेदा॒नंवाज॑स्य॒गोम॑तः | यत्सी॒मुप॒श्रव॒द्गिरः॑ || 23 || |
कु॒वित्स॑स्य॒प्रहिव्र॒जंगोम᳚न्तंदस्यु॒हागम॑त् | शची᳚भि॒रप॑नोवरत् || 24 || |
इ॒मा,उ॑त्वाशतक्रतो॒ऽभिप्रणो᳚नुवु॒र्गिरः॑ | इन्द्र॑व॒त्संनमा॒तरः॑ || 25 || |
दू॒णाशं᳚स॒ख्यंतव॒गौर॑सिवीरगव्य॒ते | अश्वो᳚,अश्वाय॒तेभ॑व || 26 || वर्ग:26 |
सम᳚न्दस्वा॒ह्यन्ध॑सो॒राध॑सेत॒न्वा᳚म॒हे | नस्तो॒तारं᳚नि॒देक॑रः || 27 || |
इ॒मा,उ॑त्वासु॒तेसु॑ते॒नक्ष᳚न्तेगिर्वणो॒गिरः॑ | व॒त्संगावो॒नधे॒नवः॑ || 28 || |
पु॒रू॒तमं᳚पुरू॒णांस्तो᳚तॄ॒णांविवा᳚चि | वाजे᳚भिर्वाजय॒ताम् || 29 || |
अ॒स्माक॑मिन्द्रभूतुते॒स्तोमो॒वाहि॑ष्ठो॒,अन्त॑मः | अ॒स्मान्रा॒येम॒हेहि॑नु || 30 || |
अधि॑बृ॒बुःप॑णी॒नांवर्षि॑ष्ठेमू॒र्धन्न॑स्थात् | उ॒रुःकक्षो॒नगा॒ङ्ग्यः || 31 || |
यस्य॑वा॒योरि॑वद्र॒वद्भ॒द्रारा॒तिःस॑ह॒स्रिणी᳚ | स॒द्योदा॒नाय॒मंह॑ते || 32 || |
तत्सुनो॒विश्वे᳚,अ॒र्यआसदा᳚गृणन्तिका॒रवः॑ | बृ॒बुंस॑हस्र॒दात॑मंसू॒रिंस॑हस्र॒सात॑मम् || 33 || |
[46] त्वामिद्धीति चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रः अयुजोबृहत्यः युजःसतोबृहत्यः |{मंडल:6, सूक्त:46}{अनुवाक:4, सूक्त:3}{अष्टक:4, अध्याय:7} |
त्वामिद्धिहवा᳚महेसा॒तावाज॑स्यका॒रवः॑ | त्वांवृ॒त्रेष्वि᳚न्द्र॒सत्प॑तिं॒नर॒स्त्वांकाष्ठा॒स्वर्व॑तः || 1 || वर्ग:27 |
सत्वंन॑श्चित्रवज्रहस्तधृष्णु॒याम॒हःस्त॑वा॒नो,अ॑द्रिवः | गामश्वं᳚र॒थ्य॑मिन्द्र॒संकि॑रस॒त्रावाजं॒नजि॒ग्युषे᳚ || 2 || |
यःस॑त्रा॒हाविच॑र्षणि॒रिन्द्रं॒तंहू᳚महेव॒यम् | सह॑स्रमुष्क॒तुवि॑नृम्ण॒सत्प॑ते॒भवा᳚स॒मत्सु॑नोवृ॒धे || 3 || |
बाध॑से॒जना᳚न्वृष॒भेव॑म॒न्युना॒घृषौ᳚मी॒ळ्हऋ॑चीषम | अ॒स्माकं᳚बोध्यवि॒ताम॑हाध॒नेत॒नूष्व॒प्सुसूर्ये᳚ || 4 || |
इन्द्र॒ज्येष्ठं᳚न॒आभ॑रँ॒,ओजि॑ष्ठं॒पपु॑रि॒श्रवः॑ | येने॒मेचि॑त्रवज्रहस्त॒रोद॑सी॒,ओभेसु॑शिप्र॒प्राः || 5 || |
त्वामु॒ग्रमव॑सेचर्षणी॒सहं॒राज᳚न्दे॒वेषु॑हूमहे | विश्वा॒सुनो᳚विथु॒रापि॑ब्द॒नाव॑सो॒ऽमित्रा᳚न्त्सु॒षहा᳚न्कृधि || 6 || वर्ग:28 |
यदि᳚न्द्र॒नाहु॑षी॒ष्वाँ,ओजो᳚नृ॒म्णंच॑कृ॒ष्टिषु॑ | यद्वा॒पञ्च॑क्षिती॒नांद्यु॒म्नमाभ॑रस॒त्राविश्वा᳚नि॒पौंस्या᳚ || 7 || |
यद्वा᳚तृ॒क्षौम॑घवन्द्रु॒ह्यावाजने॒यत्पू॒रौकच्च॒वृष्ण्य᳚म् | अ॒स्मभ्यं॒तद्रि॑रीहि॒संनृ॒षाह्ये॒ऽमित्रा᳚न्पृ॒त्सुतु॒र्वणे᳚ || 8 || |
इन्द्र॑त्रि॒धातु॑शर॒णंत्रि॒वरू᳚थंस्वस्ति॒मत् | छ॒र्दिर्य॑च्छम॒घव॑द्भ्यश्च॒मह्यं᳚चया॒वया᳚दि॒द्युमे᳚भ्यः || 9 || |
येग᳚व्य॒तामन॑सा॒शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑धृष्णु॒या | अध॑स्मानोमघवन्निन्द्रगिर्वणस्तनू॒पा,अन्त॑मोभव || 10 || |
अध॑स्मानोवृ॒धेभ॒वेन्द्र॑ना॒यम॑वायु॒धि | यद॒न्तरि॑क्षेप॒तय᳚न्तिप॒र्णिनो᳚दि॒द्यव॑स्ति॒ग्ममू᳚र्धानः || 11 || वर्ग:29 |
यत्र॒शूरा᳚सस्त॒न्वो᳚वितन्व॒तेप्रि॒याशर्म॑पितॄ॒णाम् | अध॑स्मायच्छत॒न्वे॒३॑(ए॒)तने᳚चछ॒र्दिर॒चित्तं᳚या॒वय॒द्वेषः॑ || 12 || |
यदि᳚न्द्र॒सर्गे॒,अर्व॑तश्चो॒दया᳚सेमहाध॒ने | अ॒स॒म॒ने,अध्व॑निवृजि॒नेप॒थिश्ये॒नाँ,इ॑वश्रवस्य॒तः || 13 || |
सिन्धूँ᳚रिवप्रव॒णआ᳚शु॒याय॒तोयदि॒क्लोश॒मनु॒ष्वणि॑ | आयेवयो॒नवर्वृ॑त॒त्यामि॑षिगृभी॒ताबा॒ह्वोर्गवि॑ || 14 || |
[47] स्वादुष्किलायमित्येक त्रिंशदृचस्य सूक्तस्य भारद्वाजोगर्गइंद्रः आद्यानांपंचानां सोमोऽगव्यूतीत्यस्यादेवभूमींद्राः प्रस्तोकइत्यादिचतसृणां प्रस्तोकोवनस्पतइत्यादितिसृणां रथउपश्वासयेतिद्वयोर्दुंदुभिः आमूरजइत्यस्यादुंदुभींद्रौत्रिष्टुप् एकोनविंशीबृहती त्रयोविंश्यनुष्टुप् चतुर्विंशीगायत्री पंचविंशीद्विपदा सप्तविंशीजगती |{मंडल:6, सूक्त:47}{अनुवाक:4, सूक्त:4}{अष्टक:4, अध्याय:7} |
स्वा॒दुष्किला॒यंमधु॑माँ,उ॒तायंती॒व्रःकिला॒यंरस॑वाँ,उ॒तायम् | उ॒तोन्व१॑(अ॒)स्यप॑पि॒वांस॒मिन्द्रं॒नकश्च॒नस॑हतआह॒वेषु॑ || 1 || वर्ग:30 |
अ॒यंस्वा॒दुरि॒हमदि॑ष्ठआस॒यस्येन्द्रो᳚वृत्र॒हत्ये᳚म॒माद॑ | पु॒रूणि॒यश्च्यौ॒त्नाशम्ब॑रस्य॒विन॑व॒तिंनव॑चदे॒ह्यो॒३॑(ओ॒)हन् || 2 || |
अ॒यंमे᳚पी॒तउदि॑यर्ति॒वाच॑म॒यंम॑नी॒षामु॑श॒तीम॑जीगः | अ॒यंषळु॒र्वीर॑मिमीत॒धीरो॒नयाभ्यो॒भुव॑नं॒कच्च॒नारे || 3 || |
अ॒यंसयोव॑रि॒माणं᳚पृथि॒व्याव॒र्ष्माणं᳚दि॒वो,अकृ॑णोद॒यंसः | अ॒यंपी॒यूषं᳚ति॒सृषु॑प्र॒वत्सु॒सोमो᳚दाधारो॒र्व१॑(अ॒)न्तरि॑क्षम् || 4 || |
अ॒यंवि॑दच्चित्र॒दृशी᳚क॒मर्णः॑शु॒क्रस॑द्मनामु॒षसा॒मनी᳚के | अ॒यंम॒हान्म॑ह॒तास्कम्भ॑ने॒नोद्द्याम॑स्तभ्नाद्वृष॒भोम॒रुत्वा॑न् || 5 || |
धृ॒षत्पि॑बक॒लशे॒सोम॑मिन्द्रवृत्र॒हाशू᳚रसम॒रेवसू᳚नाम् | माध्यं᳚दिने॒सव॑न॒आवृ॑षस्वरयि॒स्थानो᳚र॒यिम॒स्मासु॑धेहि || 6 || वर्ग:31 |
इन्द्र॒प्रणः॑पुरए॒तेव॑पश्य॒प्रनो᳚नयप्रत॒रंवस्यो॒,अच्छ॑ | भवा᳚सुपा॒रो,अ॑तिपार॒योनो॒भवा॒सुनी᳚तिरु॒तवा॒मनी᳚तिः || 7 || |
उ॒रुंनो᳚लो॒कमनु॑नेषिवि॒द्वान्त्स्व᳚र्व॒ज्ज्योति॒रभ॑यंस्व॒स्ति | ऋ॒ष्वात॑इन्द्र॒स्थवि॑रस्यबा॒हू,उप॑स्थेयामशर॒णाबृ॒हन्ता᳚ || 8 || |
वरि॑ष्ठेनइन्द्रव॒न्धुरे᳚धा॒वहि॑ष्ठयोःशताव॒न्नश्व॑यो॒रा | इष॒माव॑क्षी॒षांवर्षि॑ष्ठां॒मान॑स्तारीन्मघव॒न्रायो᳚,अ॒र्यः || 9 || |
इन्द्र॑मृ॒ळमह्यं᳚जी॒वातु॑मिच्छचो॒दय॒धिय॒मय॑सो॒नधारा᳚म् | यत्किंचा॒हंत्वा॒युरि॒दंवदा᳚मि॒तज्जु॑षस्वकृ॒धिमा᳚दे॒वव᳚न्तम् || 10 || |
त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒हवे᳚हवेसु॒हवं॒शूर॒मिन्द्र᳚म् | ह्वया᳚मिश॒क्रंपु॑रुहू॒तमिन्द्रं᳚स्व॒स्तिनो᳚म॒घवा᳚धा॒त्विन्द्रः॑ || 11 || वर्ग:32 |
इन्द्रः॑सु॒त्रामा॒स्ववाँ॒,अवो᳚भिःसुमृळी॒कोभ॑वतुवि॒श्ववे᳚दाः | बाध॑तां॒द्वेषो॒,अभ॑यंकृणोतुसु॒वीर्य॑स्य॒पत॑यःस्याम || 12 || |
तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्यापि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म | ससु॒त्रामा॒स्ववाँ॒,इन्द्रो᳚,अ॒स्मे,आ॒राच्चि॒द्द्वेषः॑सनु॒तर्यु॑योतु || 13 || |
अव॒त्वे,इ᳚न्द्रप्र॒वतो॒नोर्मिर्गिरो॒ब्रह्मा᳚णिनि॒युतो᳚धवन्ते | उ॒रूनराधः॒सव॑नापु॒रूण्य॒पोगाव॑ज्रिन्युवसे॒समिन्दू॑न् || 14 || |
कईं᳚स्तव॒त्कःपृ॑णा॒त्कोय॑जाते॒यदु॒ग्रमिन्म॒घवा᳚वि॒श्वहावे᳚त् | पादा᳚विवप्र॒हर᳚न्न॒न्यम᳚न्यंकृ॒णोति॒पूर्व॒मप॑रं॒शची᳚भिः || 15 || |
शृ॒ण्वेवी॒रउ॒ग्रमु॑ग्रंदमा॒यन्न॒न्यम᳚न्यमतिनेनी॒यमा᳚नः | ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒राजा᳚चोष्कू॒यते॒विश॒इन्द्रो᳚मनु॒ष्या॑न् || 16 || वर्ग:33 |
परा॒पूर्वे᳚षांस॒ख्यावृ॑णक्तिवि॒तर्तु॑राणो॒,अप॑रेभिरेति | अना᳚नुभूतीरवधून्वा॒नःपू॒र्वीरिन्द्रः॑श॒रद॑स्तर्तरीति || 17 || |
रू॒पंरू᳚पं॒प्रति॑रूपोबभूव॒तद॑स्यरू॒पंप्र॑ति॒चक्ष॑णाय | इन्द्रो᳚मा॒याभिः॑पुरु॒रूप॑ईयतेयु॒क्ताह्य॑स्य॒हर॑यःश॒तादश॑ || 18 || |
यु॒जा॒नोह॒रिता॒रथे॒भूरि॒त्वष्टे॒हरा᳚जति | कोवि॒श्वाहा᳚द्विष॒तःपक्ष॑आसतउ॒तासी᳚नेषुसू॒रिषु॑ || 19 || |
अ॒ग॒व्यू॒तिक्षेत्र॒माग᳚न्मदेवा,उ॒र्वीस॒तीभूमि॑रंहूर॒णाभू᳚त् | बृह॑स्पते॒प्रचि॑कित्सा॒गवि॑ष्टावि॒त्थास॒तेज॑रि॒त्रइ᳚न्द्र॒पन्था᳚म् || 20 || |
दि॒वेदि॑वेस॒दृशी᳚र॒न्यमर्धं᳚कृ॒ष्णा,अ॑सेध॒दप॒सद्म॑नो॒जाः | अह᳚न्दा॒सावृ॑ष॒भोव॑स्न॒यन्तो॒दव्र॑जेव॒र्चिनं॒शम्ब॑रंच || 21 || वर्ग:34 |
प्र॒स्तो॒कइन्नुराध॑सस्तइन्द्र॒दश॒कोश॑यी॒र्दश॑वा॒जिनो᳚ऽदात् | दिवो᳚दासादतिथि॒ग्वस्य॒राधः॑शाम्ब॒रंवसु॒प्रत्य॑ग्रभीष्म || 22 || |
दशाश्वा॒न्दश॒कोशा॒न्दश॒वस्त्राधि॑भोजना | दशो᳚हिरण्यपि॒ण्डान्दिवो᳚दासादसानिषम् || 23 || |
दश॒रथा॒न्प्रष्टि॑मतःश॒तंगा,अथ᳚र्वभ्यः | अ॒श्व॒थःपा॒यवे᳚ऽदात् || 24 || |
महि॒राधो᳚वि॒श्वज᳚न्यं॒दधा᳚नान्भ॒रद्वा᳚जान्त्सार्ञ्ज॒यो,अ॒भ्य॑यष्ट || 25 || |
वन॑स्पतेवी॒ड्व᳚ङ्गो॒हिभू॒या,अ॒स्मत्स॑खाप्र॒तर॑णःसु॒वीरः॑ | गोभिः॒संन॑द्धो,असिवी॒ळय॑स्वास्था॒ताते᳚जयतु॒जेत्वा᳚नि || 26 || वर्ग:35 |
दि॒वस्पृ॑थि॒व्याःपर्योज॒उद्भृ॑तं॒वन॒स्पति॑भ्यः॒पर्याभृ॑तं॒सहः॑ | अ॒पामो॒ज्मानं॒परि॒गोभि॒रावृ॑त॒मिन्द्र॑स्य॒वज्रं᳚ह॒विषा॒रथं᳚यज || 27 || |
इन्द्र॑स्य॒वज्रो᳚म॒रुता॒मनी᳚कंमि॒त्रस्य॒गर्भो॒वरु॑णस्य॒नाभिः॑ | सेमांनो᳚ह॒व्यदा᳚तिंजुषा॒णोदेव॑रथ॒प्रति॑ह॒व्यागृ॑भाय || 28 || |
उप॑श्वासयपृथि॒वीमु॒तद्यांपु॑रु॒त्राते᳚मनुतां॒विष्ठि॑तं॒जग॑त् | सदु᳚न्दुभेस॒जूरिन्द्रे᳚णदे॒वैर्दू॒राद्दवी᳚यो॒,अप॑सेध॒शत्रू॑न् || 29 || |
आक्र᳚न्दय॒बल॒मोजो᳚न॒आधा॒निःष्ट॑निहिदुरि॒ताबाध॑मानः | अप॑प्रोथदुन्दुभेदु॒च्छुना᳚,इ॒तइन्द्र॑स्यमु॒ष्टिर॑सिवी॒ळय॑स्व || 30 || |
आमूर॑जप्र॒त्याव॑र्तये॒माःके᳚तु॒मद्दु᳚न्दु॒भिर्वा᳚वदीति | समश्व॑पर्णा॒श्चर᳚न्तिनो॒नरो॒ऽस्माक॑मिन्द्रर॒थिनो᳚जयन्तु || 31 || |
[48] यज्ञायज्ञावइति द्वाविंशत्यृचस्य सूक्तस्य बार्हस्पत्यःशंयुस्तृणपाणिः आद्यानांदशानामग्निरेकादश्यादिपंचानांमरुतस्ततश्चतुर्णां पूषाततस्तृचस्यमरुतः (त्रयोदश्यादितिसृणाम् इंद्रार्यमपूषविष्ण्वाद्यालिंगोक्तदेवतावा अंत्ययोर्द्यावाभूमीवापृश्निर्वा) आद्याबृहती द्वितीयासतोबृहती तृतीयाबृहती चतुर्थीसतोबृहती पंचमी बृहती षष्ठीमहासतोबृहती सप्तमीमहाबृहती अष्टमीमहासतोबृहती नवमीबृहती दशमीसतोबृहती एकादशीककुप् द्वादशीसतोबृहती त्रयोदशीपुर उष्णिक् चतुर्दशीबृहती पंचदश्यतिजगती षोडशीककुप् सप्तदशीसतोबृहती अष्टादशीपुरउष्णिक् एकोनविंशीविंशीबृहती एकविंशीमहाबृहती यवमध्याद्वाविंश्यनुष्टुप् | (पृष्निसूक्तमिदं) |{मंडल:6, सूक्त:48}{अनुवाक:4, सूक्त:5}{अष्टक:4, अध्याय:8} |
य॒ज्ञाय॑ज्ञावो,अ॒ग्नये᳚गि॒रागि॑राच॒दक्ष॑से | प्रप्र॑व॒यम॒मृतं᳚जा॒तवे᳚दसंप्रि॒यंमि॒त्रंनशं᳚सिषम् || 1 || वर्ग:1 |
ऊ॒र्जोनपा᳚तं॒सहि॒नायम॑स्म॒युर्दाशे᳚मह॒व्यदा᳚तये | भुव॒द्वाजे᳚ष्ववि॒ताभुव॑द्वृ॒धउ॒तत्रा॒तात॒नूना᳚म् || 2 || |
वृषा॒ह्य॑ग्ने,अ॒जरो᳚म॒हान्वि॒भास्य॒र्चिषा᳚ | अज॑स्रेणशो॒चिषा॒शोशु॑चच्छुचेसुदी॒तिभिः॒सुदी᳚दिहि || 3 || |
म॒होदे॒वान्यज॑सि॒यक्ष्या᳚नु॒षक्तव॒क्रत्वो॒तदं॒सना᳚ | अ॒र्वाचः॑सींकृणुह्य॒ग्नेऽव॑से॒रास्व॒वाजो॒तवं᳚स्व || 4 || |
यमापो॒,अद्र॑यो॒वना॒गर्भ॑मृ॒तस्य॒पिप्र॑ति | सह॑सा॒योम॑थि॒तोजाय॑ते॒नृभिः॑पृथि॒व्या,अधि॒सान॑वि || 5 || |
आयःप॒प्रौभा॒नुना॒रोद॑सी,उ॒भेधू॒मेन॑धावतेदि॒वि | ति॒रस्तमो᳚ददृश॒ऊर्म्या॒स्वाश्या॒वास्व॑रु॒षोवृषाश्या॒वा,अ॑रु॒षोवृषा᳚ || 6 || वर्ग:2 |
बृ॒हद्भि॑रग्ने,अ॒र्चिभिः॑शु॒क्रेण॑देवशो॒चिषा᳚ | भ॒रद्वा᳚जेसमिधा॒नोय॑विष्ठ्यरे॒वन्नः॑शुक्रदीदिहिद्यु॒मत्पा᳚वकदीदिहि || 7 || |
विश्वा᳚सांगृ॒हप॑तिर्वि॒शाम॑सि॒त्वम॑ग्ने॒मानु॑षीणाम् | श॒तंपू॒र्भिर्य॑विष्ठपा॒ह्यंह॑सःसमे॒द्धारं᳚श॒तंहिमाः᳚स्तो॒तृभ्यो॒येच॒दद॑ति || 8 || |
त्वंन॑श्चि॒त्रऊ॒त्यावसो॒राधां᳚सिचोदय | अ॒स्यरा॒यस्त्वम॑ग्नेर॒थीर॑सिवि॒दागा॒धंतु॒चेतुनः॑ || 9 || |
पर्षि॑तो॒कंतन॑यंप॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः | अग्ने॒हेळां᳚सि॒दैव्या᳚युयोधि॒नोऽदे᳚वानि॒ह्वरां᳚सिच || 10 || |
आस॑खायःसब॒र्दुघां᳚धे॒नुम॑जध्व॒मुप॒नव्य॑सा॒वचः॑ | सृ॒जध्व॒मन॑पस्फुराम् || 11 || वर्ग:3 |
याशर्धा᳚य॒मारु॑ताय॒स्वभा᳚नवे॒श्रवोऽमृ॑त्यु॒धुक्ष॑त | यामृ॑ळी॒केम॒रुतां᳚तु॒राणां॒यासु॒म्नैरे᳚व॒याव॑री || 12 || |
भ॒रद्वा᳚जा॒याव॑धुक्षतद्वि॒ता | धे॒नुंच॑वि॒श्वदो᳚हस॒मिषं᳚चवि॒श्वभो᳚जसम् || 13 || |
तंव॒इन्द्रं॒नसु॒क्रतुं॒वरु॑णमिवमा॒यिन᳚म् | अ॒र्य॒मणं॒नम॒न्द्रंसृ॒प्रभो᳚जसं॒विष्णुं॒नस्तु॑षआ॒दिशे᳚ || 14 || |
त्वे॒षंशर्धो॒नमारु॑तंतुवि॒ष्वण्य॑न॒र्वाणं᳚पू॒षणं॒संयथा᳚श॒ता | संस॒हस्रा॒कारि॑षच्चर्ष॒णिभ्य॒आँ,आ॒विर्गू॒ळ्हावसू᳚करत्सु॒वेदा᳚नो॒वसू᳚करत् || 15 || |
आमा᳚पूष॒न्नुप॑द्रव॒शंसि॑षं॒नुते᳚,अपिक॒र्णआ᳚घृणे | अ॒घा,अ॒र्यो,अरा᳚तयः || 16 || |
माका᳚क॒म्बीर॒मुद्वृ॑हो॒वन॒स्पति॒मश॑स्ती॒र्विहिनीन॑शः | मोतसूरो॒,अह॑ए॒वाच॒नग्री॒वा,आ॒दध॑ते॒वेः || 17 || वर्ग:4 |
दृते᳚रिवतेऽवृ॒कम॑स्तुस॒ख्यम् | अच्छि॑द्रस्यदध॒न्वतः॒सुपू᳚र्णस्यदध॒न्वतः॑ || 18 || |
प॒रोहिमर्त्यै॒रसि॑स॒मोदे॒वैरु॒तश्रि॒या | अ॒भिख्यः॑पूष॒न्पृत॑नासुन॒स्त्वमवा᳚नू॒नंयथा᳚पु॒रा || 19 || |
वा॒मीवा॒मस्य॑धूतयः॒प्रणी᳚तिरस्तुसू॒नृता᳚ | दे॒वस्य॑वामरुतो॒मर्त्य॑स्यवेजा॒नस्य॑प्रयज्यवः || 20 || |
स॒द्यश्चि॒द्यस्य॑चर्कृ॒तिःपरि॒द्यांदे॒वोनैति॒सूर्यः॑ | त्वे॒षंशवो᳚दधिरे॒नाम॑य॒ज्ञियं᳚म॒रुतो᳚वृत्र॒हंशवो॒ज्येष्ठं᳚वृत्र॒हंशवः॑ || 21 || |
स॒कृद्ध॒द्यौर॑जायतस॒कृद्भूमि॑रजायत | पृश्न्या᳚दु॒ग्धंस॒कृत्पय॒स्तद॒न्योनानु॑जायते || 22 || |
[49] स्तुषेजनमिति पंचदशर्चस्य सूक्तस्य भारद्वाजऋजिश्वा विश्वेदेवास्त्रिष्टुबंत्याशक्वरी | (इतश्चत्वारिवैश्व | भेदपक्षे - विश्वेदेवाः १ | अग्निः १ अहोरात्रे १ वायुः १ अश्विनौ १ विश्वेदेवाः १ सरस्वती १ पूषा १ अग्नित्वष्टारौ १ रुद्रः १ मरुतः २ विष्णुः १ विश्वेदेवाः २ एवं १५) |{मंडल:6, सूक्त:49}{अनुवाक:4, सूक्त:6}{अष्टक:4, अध्याय:8} |
स्तु॒षेजनं᳚सुव्र॒तंनव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णासुम्न॒यन्ता᳚ | तआग॑मन्तु॒तइ॒हश्रु॑वन्तुसुक्ष॒त्रासो॒वरु॑णोमि॒त्रो,अ॒ग्निः || 1 || वर्ग:5 |
वि॒शोवि॑श॒ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिंयु॑व॒त्योः | दि॒वःशिशुं॒सह॑सःसू॒नुम॒ग्निंय॒ज्ञस्य॑के॒तुम॑रु॒षंयज॑ध्यै || 2 || |
अ॒रु॒षस्य॑दुहि॒तरा॒विरू᳚पे॒स्तृभि॑र॒न्यापि॑पि॒शेसूरो᳚,अ॒न्या | मि॒थ॒स्तुरा᳚वि॒चर᳚न्तीपाव॒केमन्म॑श्रु॒तंन॑क्षतऋ॒च्यमा᳚ने || 3 || |
प्रवा॒युमच्छा᳚बृह॒तीम॑नी॒षाबृ॒हद्र॑यिंवि॒श्ववा᳚रंरथ॒प्राम् | द्यु॒तद्या᳚मानि॒युतः॒पत्य॑मानःक॒विःक॒विमि॑यक्षसिप्रयज्यो || 4 || |
समे॒वपु॑श्छदयद॒श्विनो॒र्योरथो᳚वि॒रुक्मा॒न्मन॑सायुजा॒नः | येन॑नरानासत्येष॒यध्यै᳚व॒र्तिर्या॒थस्तन॑याय॒त्मने᳚च || 5 || |
पर्ज᳚न्यवातावृषभापृथि॒व्याःपुरी᳚षाणिजिन्वत॒मप्या᳚नि | सत्य॑श्रुतःकवयो॒यस्य॑गी॒र्भिर्जग॑तःस्थात॒र्जग॒दाकृ॑णुध्वम् || 6 || वर्ग:6 |
पावी᳚रवीक॒न्या᳚चि॒त्रायुः॒सर॑स्वतीवी॒रप॑त्नी॒धियं᳚धात् | ग्नाभि॒रच्छि॑द्रंशर॒णंस॒जोषा᳚दुरा॒धर्षं᳚गृण॒तेशर्म॑यंसत् || 7 || |
प॒थस्प॑थः॒परि॑पतिंवच॒स्याकामे᳚नकृ॒तो,अ॒भ्या᳚नळ॒र्कम् | सनो᳚रासच्छु॒रुध॑श्च॒न्द्राग्रा॒धियं᳚धियंसीषधाति॒प्रपू॒षा || 8 || |
प्र॒थ॒म॒भाजं᳚य॒शसं᳚वयो॒धांसु॑पा॒णिंदे॒वंसु॒गभ॑स्ति॒मृभ्व᳚म् | होता᳚यक्षद्यज॒तंप॒स्त्या᳚नाम॒ग्निस्त्वष्टा᳚रंसु॒हवं᳚वि॒भावा᳚ || 9 || |
भुव॑नस्यपि॒तरं᳚गी॒र्भिरा॒भी¦रु॒द्रंदिवा᳚व॒र्धया᳚रु॒द्रम॒क्तौ | बृ॒हन्त॑मृ॒ष्वम॒जरं᳚सुषु॒म्न¦मृध॑ग्घुवेमक॒विने᳚षि॒तासः॑ || 10 || |
आयु॑वानःकवयोयज्ञियासो॒मरु॑तोग॒न्तगृ॑ण॒तोव॑र॒स्याम् | अ॒चि॒त्रंचि॒द्धिजिन्व॑थावृ॒धन्त॑इ॒त्थानक्ष᳚न्तोनरो,अङ्गिर॒स्वत् || 11 || वर्ग:7 |
प्रवी॒राय॒प्रत॒वसे᳚तु॒रायाजा᳚यू॒थेव॑पशु॒रक्षि॒रस्त᳚म् | सपि॑स्पृशतित॒न्वि॑श्रु॒तस्य॒स्तृभि॒र्ननाकं᳚वच॒नस्य॒विपः॑ || 12 || |
योरजां᳚सिविम॒मेपार्थि॑वानि॒त्रिश्चि॒द्विष्णु॒र्मन॑वेबाधि॒ताय॑ | तस्य॑ते॒शर्म᳚न्नुपद॒द्यमा᳚नेरा॒याम॑देमत॒न्वा॒३॑(आ॒)तना᳚च || 13 || |
तन्नोऽहि॑र्बु॒ध्न्यो᳚,अ॒द्भिर॒र्कैस्तत्पर्व॑त॒स्तत्स॑वि॒ताचनो᳚धात् | तदोष॑धीभिर॒भिरा᳚ति॒षाचो॒भगः॒पुरं᳚धिर्जिन्वतु॒प्ररा॒ये || 14 || |
नुनो᳚र॒यिंर॒थ्यं᳚चर्षणि॒प्रांपु॑रु॒वीरं᳚म॒हऋ॒तस्य॑गो॒पाम् | क्षयं᳚दाता॒जरं॒येन॒जना॒न्त्स्पृधो॒,अदे᳚वीर॒भिच॒क्रमा᳚म॒विश॒आदे᳚वीर॒भ्य१॑(अ॒)श्नवा᳚म || 15 || |
[50] हुवेवइति पंचदशर्चस्य सूक्तस्य भारद्वाजऋजिश्वाविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे –विश्वे। १ सूर्यः १ द्यावापृथिवी १ मरुतः २ इंद्रः १ अपः १ सविता १ अग्निः १ अश्विनौ १ विश्वे० ५ एवं १५) |{मंडल:6, सूक्त:50}{अनुवाक:5, सूक्त:1}{अष्टक:4, अध्याय:8} |
हु॒वेवो᳚दे॒वीमदि॑तिं॒नमो᳚भिर्मृळी॒काय॒वरु॑णंमि॒त्रम॒ग्निम् | अ॒भि॒क्ष॒दाम᳚र्य॒मणं᳚सु॒शेवं᳚त्रा॒तॄन्दे॒वान्त्स॑वि॒तारं॒भगं᳚च || 1 || वर्ग:8 |
सु॒ज्योति॑षःसूर्य॒दक्ष॑पितॄननागा॒स्त्वेसु॑महोवीहिदे॒वान् | द्वि॒जन्मा᳚नो॒यऋ॑त॒सापः॑स॒त्याःस्व᳚र्वन्तोयज॒ता,अ॑ग्निजि॒ह्वाः || 2 || |
उ॒तद्या᳚वापृथिवीक्ष॒त्रमु॒रुबृ॒हद्रो᳚दसीशर॒णंसु॑षुम्ने | म॒हस्क॑रथो॒वरि॑वो॒यथा᳚नो॒ऽस्मेक्षया᳚यधिषणे,अने॒हः || 3 || |
आनो᳚रु॒द्रस्य॑सू॒नवो᳚नमन्ताम॒द्याहू॒तासो॒वस॒वोऽधृ॑ष्टाः | यदी॒मर्भे᳚मह॒तिवा᳚हि॒तासो᳚बा॒धेम॒रुतो॒,अह्वा᳚मदे॒वान् || 4 || |
मि॒म्यक्ष॒येषु॑रोद॒सीनुदे॒वीसिष॑क्तिपू॒षा,अ॑भ्यर्ध॒यज्वा᳚ | श्रु॒त्वाहवं᳚मरुतो॒यद्ध॑या॒थभूमा᳚रेजन्ते॒,अध्व॑नि॒प्रवि॑क्ते || 5 || |
अ॒भित्यंवी॒रंगिर्व॑णसम॒र्चेन्द्रं॒ब्रह्म॑णाजरित॒र्नवे᳚न | श्रव॒दिद्धव॒मुप॑च॒स्तवा᳚नो॒रास॒द्वाजाँ॒,उप॑म॒होगृ॑णा॒नः || 6 || वर्ग:9 |
ओ॒मान॑मापोमानुषी॒रमृ॑क्तं॒धात॑तो॒काय॒तन॑याय॒शंयोः | यू॒यंहिष्ठाभि॒षजो᳚मा॒तृत॑मा॒विश्व॑स्यस्था॒तुर्जग॑तो॒जनि॑त्रीः || 7 || |
आनो᳚दे॒वःस॑वि॒तात्राय॑माणो॒हिर᳚ण्यपाणिर्यज॒तोज॑गम्यात् | योदत्र॑वाँ,उ॒षसो॒नप्रती᳚कंव्यूर्णु॒तेदा॒शुषे॒वार्या᳚णि || 8 || |
उ॒तत्वंसू᳚नोसहसोनो,अ॒द्यादे॒वाँ,अ॒स्मिन्न॑ध्व॒रेव॑वृत्याः | स्याम॒हंते॒सद॒मिद्रा॒तौतव॑स्याम॒ग्नेऽव॑सासु॒वीरः॑ || 9 || |
उ॒तत्यामे॒हव॒माज॑ग्म्यातं॒नास॑त्याधी॒भिर्यु॒वम॒ङ्गवि॑प्रा | अत्रिं॒नम॒हस्तम॑सोऽमुमुक्तं॒तूर्व॑तंनरादुरि॒ताद॒भीके᳚ || 10 || |
तेनो᳚रा॒योद्यु॒मतो॒वाज॑वतोदा॒तारो᳚भूतनृ॒वतः॑पुरु॒क्षोः | द॒श॒स्यन्तो᳚दि॒व्याःपार्थि॑वासो॒गोजा᳚ता॒,अप्या᳚मृ॒ळता᳚चदेवाः || 11 || वर्ग:10 |
तेनो᳚रु॒द्रःसर॑स्वतीस॒जोषा᳚मी॒ळ्हुष्म᳚न्तो॒विष्णु᳚र्मृळन्तुवा॒युः | ऋ॒भु॒क्षावाजो॒दैव्यो᳚विधा॒ताप॒र्जन्या॒वाता᳚पिप्यता॒मिषं᳚नः || 12 || |
उ॒तस्यदे॒वःस॑वि॒ताभगो᳚नो॒ऽपांनपा᳚दवतु॒दानु॒पप्रिः॑ | त्वष्टा᳚दे॒वेभि॒र्जनि॑भिःस॒जोषा॒द्यौर्दे॒वेभिः॑पृथि॒वीस॑मु॒द्रैः || 13 || |
उ॒तनोऽहि॑र्बु॒ध्न्यः॑शृणोत्व॒जएक॑पात्पृथि॒वीस॑मु॒द्रः | विश्वे᳚दे॒वा,ऋ॑ता॒वृधो᳚हुवा॒नाःस्तु॒तामन्त्राः᳚कविश॒स्ता,अ॑वन्तु || 14 || |
ए॒वानपा᳚तो॒मम॒तस्य॑धी॒भिर्भ॒रद्वा᳚जा,अ॒भ्य॑र्चन्त्य॒र्कैः | ग्नाहु॒तासो॒वस॒वोऽधृ॑ष्टा॒विश्वे᳚स्तु॒तासो᳚भूतायजत्राः || 15 || |
[51] उदुत्यदिति षोळशर्चस्य सूक्तस्य भारद्वाजऋजिश्वा विश्वेदेवातिष्टुप् त्रयोदश्याद्यास्तिस्राउष्णिहोन्त्यानुष्टुप् | (भेदपक्षे- सूर्य : २ विश्वेदेवाः १० अग्निः १ सोमः १ विश्वेदेवाः २ एवं १६) |{मंडल:6, सूक्त:51}{अनुवाक:5, सूक्त:2}{अष्टक:4, अध्याय:8} |
उदु॒त्यच्चक्षु॒र्महि॑मि॒त्रयो॒राँ,एति॑प्रि॒यंवरु॑णयो॒रद॑ब्धम् | ऋ॒तस्य॒शुचि॑दर्श॒तमनी᳚कंरु॒क्मोनदि॒वउदि॑ता॒व्य॑द्यौत् || 1 || वर्ग:11 |
वेद॒यस्त्रीणि॑वि॒दथा᳚न्येषांदे॒वानां॒जन्म॑सनु॒तराच॒विप्रः॑ | ऋ॒जुमर्ते᳚षुवृजि॒नाच॒पश्य᳚न्न॒भिच॑ष्टे॒सूरो᳚,अ॒र्यएवा॑न् || 2 || |
स्तु॒षउ॑वोम॒हऋ॒तस्य॑गो॒पानदि॑तिंमि॒त्रंवरु॑णंसुजा॒तान् | अ॒र्य॒मणं॒भग॒मद॑ब्धधीती॒नच्छा᳚वोचेसध॒न्यः॑पाव॒कान् || 3 || |
रि॒शाद॑सः॒सत्प॑तीँ॒रद॑ब्धान्म॒होराज्ञः॑सुवस॒नस्य॑दा॒तॄन् | यूनः॑सुक्ष॒त्रान्क्षय॑तोदि॒वोनॄना᳚दि॒त्यान्या॒म्यदि॑तिंदुवो॒यु || 4 || |
द्यौ॒३॑(औ॒)ष्पितः॒पृथि॑वि॒मात॒रध्रु॒गग्ने᳚भ्रातर्वसवोमृ॒ळता᳚नः | विश्व॑आदित्या,अदितेस॒जोषा᳚,अ॒स्मभ्यं॒शर्म॑बहु॒लंविय᳚न्त || 5 || |
मानो॒वृका᳚यवृ॒क्ये᳚समस्मा,अघाय॒तेरी᳚रधतायजत्राः | यू॒यंहिष्ठार॒थ्यो᳚नस्त॒नूनां᳚यू॒यंदक्ष॑स्य॒वच॑सोबभू॒व || 6 || वर्ग:12 |
माव॒एनो᳚,अ॒न्यकृ॑तंभुजेम॒मातत्क᳚र्मवसवो॒यच्चय॑ध्वे | विश्व॑स्य॒हिक्षय॑थविश्वदेवाःस्व॒यंरि॒पुस्त॒न्वं᳚रीरिषीष्ट || 7 || |
नम॒इदु॒ग्रंनम॒आवि॑वासे॒नमो᳚दाधारपृथि॒वीमु॒तद्याम् | नमो᳚दे॒वेभ्यो॒नम॑ईशएषांकृ॒तंचि॒देनो॒नम॒सावि॑वासे || 8 || |
ऋ॒तस्य॑वोर॒थ्यः॑पू॒तद॑क्षानृ॒तस्य॑पस्त्य॒सदो॒,अद॑ब्धान् | ताँ,आनमो᳚भिरुरु॒चक्ष॑सो॒नॄन्विश्वा᳚न्व॒आन॑मेम॒होय॑जत्राः || 9 || |
तेहिश्रेष्ठ॑वर्चस॒स्तउ॑नस्ति॒रोविश्वा᳚निदुरि॒तानय᳚न्ति | सु॒क्ष॒त्रासो॒वरु॑णोमि॒त्रो,अ॒ग्निरृ॒तधी᳚तयोवक्म॒राज॑सत्याः || 10 || |
तेन॒इन्द्रः॑पृथि॒वीक्षाम॑वर्धन्पू॒षाभगो॒,अदि॑तिः॒पञ्च॒जनाः᳚ | सु॒शर्मा᳚णः॒स्वव॑सःसुनी॒थाभव᳚न्तुनःसुत्रा॒त्रासः॑सुगो॒पाः || 11 || वर्ग:13 |
नूस॒द्मानं᳚दि॒व्यंनंशि॑देवा॒भार॑द्वाजःसुम॒तिंया᳚ति॒होता᳚ | आ॒सा॒नेभि॒र्यज॑मानोमि॒येधै᳚र्दे॒वानां॒जन्म॑वसू॒युर्व॑वन्द || 12 || |
अप॒त्यंवृ॑जि॒नंरि॒पुंस्ते॒नम॑ग्नेदुरा॒ध्य᳚म् | द॒वि॒ष्ठम॑स्यसत्पतेकृ॒धीसु॒गम् || 13 || |
ग्रावा᳚णःसोमनो॒हिकं᳚सखित्व॒नाय॑वाव॒शुः | ज॒हीन्य१॑(अ॒)त्रिणं᳚प॒णिंवृको॒हिषः || 14 || |
यू॒यंहिष्ठासु॑दानव॒इन्द्र॑ज्येष्ठा,अ॒भिद्य॑वः | कर्ता᳚नो॒,अध्व॒न्नासु॒गंगो॒पा,अ॒मा || 15 || |
अपि॒पन्था᳚मगन्महिस्वस्ति॒गाम॑ने॒हस᳚म् | येन॒विश्वाः॒परि॒द्विषो᳚वृ॒णक्ति॑वि॒न्दते॒वसु॑ || 16 || |
[52] नतद्दिवेति सप्तदशर्चस्य सूक्तस्य भारद्वाजऋजिश्व विश्वेदेवास्त्रिष्टुप्सप्तम्याद्याःषट्गायत्र्यश्चतुर्दशी जगती | (भेदपक्षे-विश्वेदेवाः २ सोमः १ विश्वे ८ अग्निः १ विश्वे ३ अग्निपर्जन्यौ १ विश्वे १ एवं १७) |{मंडल:6, सूक्त:52}{अनुवाक:5, सूक्त:3}{अष्टक:4, अध्याय:8} |
नतद्दि॒वानपृ॑थि॒व्यानु॑मन्ये॒नय॒ज्ञेन॒नोतशमी᳚भिरा॒भिः | उ॒ब्जन्तु॒तंसु॒भ्व१॑(अः॒)पर्व॑तासो॒निही᳚यतामतिया॒जस्य॑य॒ष्टा || 1 || वर्ग:14 |
अति॑वा॒योम॑रुतो॒मन्य॑तेनो॒ब्रह्म॑वा॒यःक्रि॒यमा᳚णं॒निनि॑त्सात् | तपूं᳚षि॒तस्मै᳚वृजि॒नानि॑सन्तुब्रह्म॒द्विष॑म॒भितंशो᳚चतु॒द्यौः || 2 || |
किम॒ङ्गत्वा॒ब्रह्म॑णःसोमगो॒पांकिम॒ङ्गत्वा᳚हुरभिशस्ति॒पांनः॑ | किम॒ङ्गनः॑पश्यसिनि॒द्यमा᳚नान्ब्रह्म॒द्विषे॒तपु॑षिंहे॒तिम॑स्य || 3 || |
अव᳚न्तु॒मामु॒षसो॒जाय॑माना॒,अव᳚न्तुमा॒सिन्ध॑वः॒पिन्व॑मानाः | अव᳚न्तुमा॒पर्व॑तासोध्रु॒वासोऽव᳚न्तुमापि॒तरो᳚दे॒वहू᳚तौ || 4 || |
वि॒श्व॒दानीं᳚सु॒मन॑सःस्याम॒पश्ये᳚म॒नुसूर्य॑मु॒च्चर᳚न्तम् | तथा᳚कर॒द्वसु॑पति॒र्वसू᳚नांदे॒वाँ,ओहा॒नोऽव॒साग॑मिष्ठः || 5 || |
इन्द्रो॒नेदि॑ष्ठ॒मव॒साग॑मिष्ठः॒सर॑स्वती॒सिन्धु॑भिः॒पिन्व॑माना | प॒र्जन्यो᳚न॒ओष॑धीभिर्मयो॒भुर॒ग्निःसु॒शंसः॑सु॒हवः॑पि॒तेव॑ || 6 || वर्ग:15 |
विश्वे᳚देवास॒आग॑तशृणु॒ताम॑इ॒मंहव᳚म् | एदंब॒र्हिर्निषी᳚दत || 7 || |
योवो᳚देवाघृ॒तस्नु॑नाह॒व्येन॑प्रति॒भूष॑ति | तंविश्व॒उप॑गच्छथ || 8 || |
उप॑नःसू॒नवो॒गिरः॑शृ॒ण्वन्त्व॒मृत॑स्य॒ये | सु॒मृ॒ळी॒काभ॑वन्तुनः || 9 || |
विश्वे᳚दे॒वा,ऋ॑ता॒वृध॑ऋ॒तुभि᳚र्हवन॒श्रुतः॑ | जु॒षन्तां॒युज्यं॒पयः॑ || 10 || |
स्तो॒त्रमिन्द्रो᳚म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रो,अ᳚र्य॒मा | इ॒माह॒व्याजु॑षन्तनः || 11 || वर्ग:16 |
इ॒मंनो᳚,अग्ने,अध्व॒रंहोत᳚र्वयुन॒शोय॑ज | चि॒कि॒त्वान्दैव्यं॒जन᳚म् || 12 || |
विश्वे᳚देवाःशृणु॒तेमंहवं᳚मे॒ये,अ॒न्तरि॑क्षे॒यउप॒द्यवि॒ष्ठ | ये,अ॑ग्निजि॒ह्वा,उ॒तवा॒यज॑त्रा,आ॒सद्या॒स्मिन्ब॒र्हिषि॑मादयध्वम् || 13 || |
विश्वे᳚दे॒वामम॑शृण्वन्तुय॒ज्ञिया᳚,उ॒भेरोद॑सी,अ॒पांनपा᳚च्च॒मन्म॑ | मावो॒वचां᳚सिपरि॒चक्ष्या᳚णिवोचंसु॒म्नेष्विद्वो॒,अन्त॑मामदेम || 14 || |
येकेच॒ज्माम॒हिनो॒,अहि॑मायादि॒वोज॑ज्ञि॒रे,अ॒पांस॒धस्थे᳚ | ते,अ॒स्मभ्य॑मि॒षये॒विश्व॒मायुः॒,क्षप॑उ॒स्राव॑रिवस्यन्तुदे॒वाः || 15 || |
अग्नी᳚पर्जन्या॒वव॑तं॒धियं᳚मे॒ऽस्मिन्हवे᳚सुहवासुष्टु॒तिंनः॑ | इळा᳚म॒न्योज॒नय॒द्गर्भ॑म॒न्यःप्र॒जाव॑ती॒रिष॒आध॑त्तम॒स्मे || 16 || |
स्ती॒र्णेब॒र्हिषि॑समिधा॒ने,अ॒ग्नौसू॒क्तेन॑म॒हानम॒सावि॑वासे | अ॒स्मिन्नो᳚,अ॒द्यवि॒दथे᳚यजत्रा॒विश्वे᳚देवाह॒विषि॑मादयध्वम् || 17 || |
[53] वयमुत्वेति दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजः पूषा गायत्री अष्टम्यनुष्टुप् |{मंडल:6, सूक्त:53}{अनुवाक:5, सूक्त:4}{अष्टक:4, अध्याय:8} |
व॒यमु॑त्वापथस्पते॒रथं॒नवाज॑सातये | धि॒येपू᳚षन्नयुज्महि || 1 || वर्ग:17 |
अ॒भिनो॒नर्यं॒वसु॑वी॒रंप्रय॑तदक्षिणम् | वा॒मंगृ॒हप॑तिंनय || 2 || |
अदि॑त्सन्तंचिदाघृणे॒पूष॒न्दाना᳚यचोदय | प॒णेश्चि॒द्विम्र॑दा॒मनः॑ || 3 || |
विप॒थोवाज॑सातयेचिनु॒हिविमृधो᳚जहि | साध᳚न्तामुग्रनो॒धियः॑ || 4 || |
परि॑तृन्धिपणी॒नामार॑या॒हृद॑याकवे | अथे᳚म॒स्मभ्यं᳚रन्धय || 5 || |
विपू᳚ष॒न्नार॑यातुदप॒णेरि॑च्छहृ॒दिप्रि॒यम् | अथे᳚म॒स्मभ्यं᳚रन्धय || 6 || वर्ग:18 |
आरि॑खकिकि॒राकृ॑णुपणी॒नांहृद॑याकवे | अथे᳚म॒स्मभ्यं᳚रन्धय || 7 || |
यांपू᳚षन्ब्रह्म॒चोद॑नी॒मारां॒बिभ॑र्ष्याघृणे | तया᳚समस्य॒हृद॑य॒मारि॑खकिकि॒राकृ॑णु || 8 || |
याते॒,अष्ट्रा॒गो,ओ᳚प॒शाघृ॑णेपशु॒साध॑नी | तस्या᳚स्तेसु॒म्नमी᳚महे || 9 || |
उ॒तनो᳚गो॒षणिं॒धिय॑मश्व॒सांवा᳚ज॒सामु॒त | नृ॒वत्कृ॑णुहिवी॒तये᳚ || 10 || |
[54] संपूषन्निति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषागायत्री |{मंडल:6, सूक्त:54}{अनुवाक:5, सूक्त:5}{अष्टक:4, अध्याय:8} |
संपू᳚षन्वि॒दुषा᳚नय॒यो,अञ्ज॑सानु॒शास॑ति | यए॒वेदमिति॒ब्रव॑त् || 1 || वर्ग:19 |
समु॑पू॒ष्णाग॑मेमहि॒योगृ॒हाँ,अ॑भि॒शास॑ति | इ॒मए॒वेति॑च॒ब्रव॑त् || 2 || |
पू॒ष्णश्च॒क्रंनरि॑ष्यति॒नकोशोऽव॑पद्यते | नो,अ॑स्यव्यथतेप॒विः || 3 || |
यो,अ॑स्मैह॒विषावि॑ध॒न्नतंपू॒षापि॑मृष्यते | प्र॒थ॒मोवि᳚न्दते॒वसु॑ || 4 || |
पू॒षागा,अन्वे᳚तुनःपू॒षार॑क्ष॒त्वर्व॑तः | पू॒षावाजं᳚सनोतुनः || 5 || |
पूष॒न्ननु॒प्रगा,इ॑हि॒यज॑मानस्यसुन्व॒तः | अ॒स्माकं᳚स्तुव॒तामु॒त || 6 || वर्ग:20 |
माकि᳚र्नेश॒न्माकीं᳚रिष॒न्माकीं॒संशा᳚रि॒केव॑टे | अथारि॑ष्टाभि॒राग॑हि || 7 || |
शृ॒ण्वन्तं᳚पू॒षणं᳚व॒यमिर्य॒मन॑ष्टवेदसम् | ईशा᳚नंरा॒यई᳚महे || 8 || |
पूष॒न्तव᳚व्र॒तेव॒यंनरि॑ष्येम॒कदा᳚च॒न | स्तो॒तार॑स्तइ॒हस्म॑सि || 9 || |
परि॑पू॒षाप॒रस्ता॒द्धस्तं᳚दधातु॒दक्षि॑णम् | पुन᳚र्नोन॒ष्टमाज॑तु || 10 || |
[55] एहिवामिति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषागायत्री |{मंडल:6, सूक्त:55}{अनुवाक:5, सूक्त:6}{अष्टक:4, अध्याय:8} |
एहि॒वांवि॑मुचोनपा॒दाघृ॑णे॒संस॑चावहै | र॒थीरृ॒तस्य॑नोभव || 1 || वर्ग:21 |
र॒थीत॑मंकप॒र्दिन॒मीशा᳚नं॒राध॑सोम॒हः | रा॒यःसखा᳚यमीमहे || 2 || |
रा॒योधारा᳚स्याघृणे॒वसो᳚रा॒शिर॑जाश्व | धीव॑तोधीवतः॒सखा᳚ || 3 || |
पू॒षणं॒न्व१॑(अ॒)जाश्व॒मुप॑स्तोषामवा॒जिन᳚म् | स्वसु॒र्योजा॒रउ॒च्यते᳚ || 4 || |
मा॒तुर्दि॑धि॒षुम॑ब्रवं॒स्वसु॑र्जा॒रःशृ॑णोतुनः | भ्रातेन्द्र॑स्य॒सखा॒मम॑ || 5 || |
आजासः॑पू॒षणं॒रथे᳚निशृ॒म्भास्तेज॑न॒श्रिय᳚म् | दे॒वंव॑हन्तु॒बिभ्र॑तः || 6 || |
[56] यएनमिति षडृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजः पूषागायत्री अंत्यानुष्टुप् |{मंडल:6, सूक्त:56}{अनुवाक:5, सूक्त:7}{अष्टक:4, अध्याय:8} |
यए᳚नमा॒दिदे᳚शतिकर॒म्भादिति॑पू॒षण᳚म् | नतेन॑दे॒वआ॒दिशे᳚ || 1 || वर्ग:22 |
उ॒तघा॒सर॒थीत॑मः॒सख्या॒सत्प॑तिर्यु॒जा | इन्द्रो᳚वृ॒त्राणि॑जिघ्नते || 2 || |
उ॒तादःप॑रु॒षेगवि॒सूर॑श्च॒क्रंहि॑र॒ण्यय᳚म् | न्यै᳚रयद्र॒थीत॑मः || 3 || |
यद॒द्यत्वा᳚पुरुष्टुत॒ब्रवा᳚मदस्रमन्तुमः | तत्सुनो॒मन्म॑साधय || 4 || |
इ॒मंच॑नोग॒वेष॑णंसा॒तये᳚सीषधोग॒णम् | आ॒रात्पू᳚षन्नसिश्रु॒तः || 5 || |
आते᳚स्व॒स्तिमी᳚महआ॒रे,अ॑घा॒मुपा᳚वसुम् | अ॒द्याच॑स॒र्वता᳚तये॒श्वश्च॑स॒र्वता᳚तये || 6 || |
[57] इंद्रान्विति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रापूषणौगायत्री |{मंडल:6, सूक्त:57}{अनुवाक:5, सूक्त:8}{अष्टक:4, अध्याय:8} |
इन्द्रा॒नुपू॒षणा᳚व॒यंस॒ख्याय॑स्व॒स्तये᳚ | हु॒वेम॒वाज॑सातये || 1 || वर्ग:23 |
सोम॑म॒न्यउपा᳚सद॒त्पात॑वेच॒म्वोः᳚सु॒तम् | क॒र॒म्भम॒न्यइ॑च्छति || 2 || |
अ॒जा,अ॒न्यस्य॒वह्न॑यो॒हरी᳚,अ॒न्यस्य॒सम्भृ॑ता | ताभ्यां᳚वृ॒त्राणि॑जिघ्नते || 3 || |
यदिन्द्रो॒,अन॑य॒द्रितो᳚म॒हीर॒पोवृष᳚न्तमः | तत्र॑पू॒षाभ॑व॒त्सचा᳚ || 4 || |
तांपू॒ष्णःसु॑म॒तिंव॒यंवृ॒क्षस्य॒प्रव॒यामि॑व | इन्द्र॑स्य॒चार॑भामहे || 5 || |
उत्पू॒षणं᳚युवामहे॒ऽभीशूँ᳚रिव॒सार॑थिः | म॒ह्या,इन्द्रं᳚स्व॒स्तये᳚ || 6 || |
[58] शुक्रंतइति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषात्रिष्टुप् द्वितीयाजगती |{मंडल:6, सूक्त:58}{अनुवाक:5, सूक्त:9}{अष्टक:4, अध्याय:8} |
शु॒क्रंते᳚,अ॒न्यद्य॑ज॒तंते᳚,अ॒न्यद्¦विषु॑रूपे॒,अह॑नी॒द्यौरि॑वासि | विश्वा॒हिमा॒या,अव॑सिस्वधावो¦भ॒द्राते᳚पूषन्नि॒हरा॒तिर॑स्तु || 1 || वर्ग:24 |
अ॒जाश्वः॑पशु॒पावाज॑पस्त्योधियंजि॒न्वोभुव॑ने॒विश्वे॒,अर्पि॑तः | अष्ट्रां᳚पू॒षाशि॑थि॒रामु॒द्वरी᳚वृजत्सं॒चक्षा᳚णो॒भुव॑नादे॒वई᳚यते || 2 || |
यास्ते᳚पूष॒न्नावो᳚,अ॒न्तःस॑मु॒द्रेहि॑र॒ण्ययी᳚र॒न्तरि॑क्षे॒चर᳚न्ति | ताभि᳚र्यासिदू॒त्यांसूर्य॑स्य॒कामे᳚नकृत॒श्रव॑इ॒च्छमा᳚नः || 3 || |
पू॒षासु॒बन्धु॑र्दि॒वआपृ॑थि॒व्या,इ॒ळस्पति᳚र्म॒घवा᳚द॒स्मव॑र्चाः | यंदे॒वासो॒,अद॑दुःसू॒र्यायै॒कामे᳚नकृ॒तंत॒वसं॒स्वञ्च᳚म् || 4 || |
[59] प्रनुवोचेति दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज इंद्राग्नी बृहती अंत्याश्चतस्रोनुष्टुभः |{मंडल:6, सूक्त:59}{अनुवाक:5, सूक्त:10}{अष्टक:4, अध्याय:8} |
प्रनुवो᳚चासु॒तेषु॑वांवी॒र्या॒३॑(आ॒)यानि॑च॒क्रथुः॑ | ह॒तासो᳚वांपि॒तरो᳚दे॒वश॑त्रव॒इन्द्रा᳚ग्नी॒जीव॑थोयु॒वम् || 1 || वर्ग:25 |
बळि॒त्थाम॑हि॒मावा॒मिन्द्रा᳚ग्नी॒पनि॑ष्ठ॒आ | स॒मा॒नोवां᳚जनि॒ताभ्रात॑रायु॒वंय॒मावि॒हेह॑मातरा || 2 || |
ओ॒कि॒वांसा᳚सु॒तेसचाँ॒,अश्वा॒सप्ती᳚,इ॒वाद॑ने | इन्द्रा॒न्व१॑(अ॒)ग्नी,अव॑से॒हव॒ज्रिणा᳚व॒यंदे॒वाह॑वामहे || 3 || |
यइ᳚न्द्राग्नीसु॒तेषु॑वां॒स्तव॒त्तेष्वृ॑तावृधा | जो॒ष॒वा॒कंवद॑तःपज्रहोषिणा॒नदे᳚वाभ॒सथ॑श्च॒न || 4 || |
इन्द्रा᳚ग्नी॒को,अ॒स्यवां॒देवौ॒मर्त॑श्चिकेतति | विषू᳚चो॒,अश्वा᳚न्युयुजा॒नई᳚यत॒एकः॑समा॒नआरथे᳚ || 5 || |
इन्द्रा᳚ग्नी,अ॒पादि॒यंपूर्वागा᳚त्प॒द्वती᳚भ्यः | हि॒त्वीशिरो᳚जि॒ह्वया॒वाव॑द॒च्चर॑त्त्रिं॒शत्प॒दान्य॑क्रमीत् || 6 || वर्ग:26 |
इन्द्रा᳚ग्नी॒,आहित᳚न्व॒तेनरो॒धन्वा᳚निबा॒ह्वोः | मानो᳚,अ॒स्मिन्म॑हाध॒नेपरा᳚वर्क्तं॒गवि॑ष्टिषु || 7 || |
इन्द्रा᳚ग्नी॒तप᳚न्तिमा॒घा,अ॒र्यो,अरा᳚तयः | अप॒द्वेषां॒स्याकृ॑तंयुयु॒तंसूर्या॒दधि॑ || 8 || |
इन्द्रा᳚ग्नीयु॒वोरपि॒वसु॑दि॒व्यानि॒पार्थि॑वा | आन॑इ॒हप्रय॑च्छतंर॒यिंवि॒श्वायु॑पोषसम् || 9 || |
इन्द्रा᳚ग्नी,उक्थवाहसा॒स्तोमे᳚भिर्हवनश्रुता | विश्वा᳚भिर्गी॒र्भिराग॑तम॒स्यसोम॑स्यपी॒तये᳚ || 10 || |
[60] श्नथद्वृत्रमिति पंचदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्राग्नीगायत्री आद्यास्तिस्रस्त्रयोदशीचत्रिष्टुभः चतुर्दशीबृहत्यंत्यानुष्टुप् |{मंडल:6, सूक्त:60}{अनुवाक:5, सूक्त:11}{अष्टक:4, अध्याय:8} |
श्नथ॑द्वृ॒त्रमु॒तस॑नोति॒वाज॒मिन्द्रा॒यो,अ॒ग्नीसहु॑रीसप॒र्यात् | इ॒र॒ज्यन्ता᳚वस॒व्य॑स्य॒भूरेः॒सह॑स्तमा॒सह॑सावाज॒यन्ता᳚ || 1 || वर्ग:27 |
तायो᳚धिष्टम॒भिगा,इ᳚न्द्रनू॒नम॒पःस्व॑रु॒षसो᳚,अग्नऊ॒ळ्हाः | दिशः॒स्व॑रु॒षस॑इन्द्रचि॒त्रा,अ॒पोगा,अ॑ग्नेयुवसेनि॒युत्वा॑न् || 2 || |
आवृ॑त्रहणावृत्र॒हभिः॒शुष्मै॒रिन्द्र॑या॒तंनमो᳚भिरग्ने,अ॒र्वाक् | यु॒वंराधो᳚भि॒रक॑वेभिरि॒न्द्राग्ने᳚,अ॒स्मेभ॑वतमुत्त॒मेभिः॑ || 3 || |
ताहु॑वे॒ययो᳚रि॒दंप॒प्नेविश्वं᳚पु॒राकृ॒तम् | इ॒न्द्रा॒ग्नीनम॑र्धतः || 4 || |
उ॒ग्रावि॑घ॒निना॒मृध॑इन्द्रा॒ग्नीह॑वामहे | तानो᳚मृळातई॒दृशे᳚ || 5 || |
ह॒तोवृ॒त्राण्यार्या᳚ह॒तोदासा᳚नि॒सत्प॑ती | ह॒तोविश्वा॒,अप॒द्विषः॑ || 6 || वर्ग:28 |
इन्द्रा᳚ग्नीयु॒वामि॒मे॒३॑(ए॒)ऽभिस्तोमा᳚,अनूषत | पिब॑तंशम्भुवासु॒तम् || 7 || |
यावां॒सन्ति॑पुरु॒स्पृहो᳚नि॒युतो᳚दा॒शुषे᳚नरा | इन्द्रा᳚ग्नी॒ताभि॒राग॑तम् || 8 || |
ताभि॒राग॑च्छतंन॒रोपे॒दंसव॑नंसु॒तम् | इन्द्रा᳚ग्नी॒सोम॑पीतये || 9 || |
तमी᳚ळिष्व॒यो,अ॒र्चिषा॒वना॒विश्वा᳚परि॒ष्वज॑त् | कृ॒ष्णाकृ॒णोति॑जि॒ह्वया᳚ || 10 || |
यइ॒द्धआ॒विवा᳚सतिसु॒म्नमिन्द्र॑स्य॒मर्त्यः॑ | द्यु॒म्नाय॑सु॒तरा᳚,अ॒पः || 11 || वर्ग:29 |
तानो॒वाज॑वती॒रिष॑आ॒शून्पि॑पृत॒मर्व॑तः | इन्द्र॑म॒ग्निंच॒वोळ्ह॑वे || 12 || |
उ॒भावा᳚मिन्द्राग्नी,आहु॒वध्या᳚,उ॒भाराध॑सःस॒हमा᳚द॒यध्यै᳚ | उ॒भादा॒तारा᳚वि॒षांर॑यी॒णामु॒भावाज॑स्यसा॒तये᳚हुवेवाम् || 13 || |
आनो॒गव्ये᳚भि॒रश्व्यै᳚र्वस॒व्यै॒३॑(ऐ॒)रुप॑गच्छतम् | सखा᳚यौदे॒वौस॒ख्याय॑श॒म्भुवे᳚न्द्रा॒ग्नीताह॑वामहे || 14 || |
इन्द्रा᳚ग्नीशृणु॒तंहवं॒यज॑मानस्यसुन्व॒तः | वी॒तंह॒व्यान्याग॑तं॒पिब॑तंसो॒म्यंमधु॑ || 15 || |
[61] इयमददादिति चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः सरस्वतीगायत्री आद्यास्तिस्रत्रयोदशीचजगत्योंत्यात्रिष्टुप् |{मंडल:6, सूक्त:61}{अनुवाक:5, सूक्त:12}{अष्टक:4, अध्याय:8} |
इ॒यम॑ददाद्रभ॒समृ॑ण॒च्युतं॒¦दिवो᳚दासंवध्र्य॒श्वाय॑दा॒शुषे᳚ | याशश्व᳚न्तमाच॒खादा᳚व॒संप॒णिं¦ताते᳚दा॒त्राणि॑तवि॒षास॑रस्वति || 1 || वर्ग:30 |
इ॒यंशुष्मे᳚भिर्बिस॒खा,इ॑वारुज॒त्¦सानु॑गिरी॒णांत॑वि॒षेभि॑रू॒र्मिभिः॑ | पा॒रा॒व॒त॒घ्नीमव॑सेसुवृ॒क्तिभिः॒¦सर॑स्वती॒मावि॑वासेमधी॒तिभिः॑ || 2 || |
सर॑स्वतिदेव॒निदो॒निब᳚र्हय¦प्र॒जांविश्व॑स्य॒बृस॑यस्यमा॒यिनः॑ | उ॒तक्षि॒तिभ्यो॒ऽवनी᳚रविन्दो¦वि॒षमे᳚भ्यो,अस्रवोवाजिनीवति || 3 || |
प्रणो᳚दे॒वीसर॑स्वती॒¦वाजे᳚भिर्वा॒जिनी᳚वती | धी॒नाम॑वि॒त्र्य॑वतु || 4 || |
यस्त्वा᳚देविसरस्व¦त्युपब्रू॒तेधने᳚हि॒ते | इन्द्रं॒नवृ॑त्र॒तूर्ये᳚ || 5 || |
त्वंदे᳚विसरस्व॒¦त्यवा॒वाजे᳚षुवाजिनि | रदा᳚पू॒षेव॑नःस॒निम् || 6 || वर्ग:31 |
उ॒तस्यानः॒सर॑स्वती¦घो॒राहिर᳚ण्यवर्तनिः | वृ॒त्र॒घ्नीव॑ष्टिसुष्टु॒तिम् || 7 || |
यस्या᳚,अन॒न्तो,अह्रु॑त¦स्त्वे॒षश्च॑रि॒ष्णुर᳚र्ण॒वः | अम॒श्चर॑ति॒रोरु॑वत् || 8 || |
सानो॒विश्वा॒,अति॒द्विषः॒¦स्वसॄ᳚र॒न्या,ऋ॒ताव॑री | अत॒न्नहे᳚व॒सूर्यः॑ || 9 || |
उ॒तनः॑प्रि॒याप्रि॒यासु॑¦स॒प्तस्व॑सा॒सुजु॑ष्टा | सर॑स्वती॒स्तोम्या᳚भूत् || 10 || |
आ॒प॒प्रुषी॒पार्थि॑वा¦न्यु॒रुरजो᳚,अ॒न्तरि॑क्षम् | सर॑स्वतीनि॒दस्पा᳚तु || 11 || वर्ग:32 |
त्रि॒ष॒धस्था᳚स॒प्तधा᳚तुः॒¦पञ्च॑जा॒ताव॒र्धय᳚न्ती | वाजे᳚वाजे॒हव्या᳚भूत् || 12 || |
प्रयाम॑हि॒म्नाम॒हिना᳚सु॒चेकि॑ते¦द्यु॒म्नेभि॑र॒न्या,अ॒पसा᳚म॒पस्त॑मा | रथ॑इवबृह॒तीवि॒भ्वने᳚कृ॒तो¦प॒स्तुत्या᳚चिकि॒तुषा॒सर॑स्वती || 13 || |
सर॑स्वत्य॒भिनो᳚नेषि॒वस्यो॒¦माप॑स्फरीः॒पय॑सा॒मान॒आध॑क् | जु॒षस्व॑नःस॒ख्यावे॒श्या᳚च॒¦मात्वत्क्षेत्रा॒ण्यर॑णानिगन्म || 14 || |
[62] स्तुषेनरेत्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोश्विनौत्रिष्टुप् |{मंडल:6, सूक्त:62}{अनुवाक:6, सूक्त:1}{अष्टक:5, अध्याय:1} |
स्तु॒षेनरा᳚दि॒वो,अ॒स्यप्र॒सन्ता॒श्विना᳚हुवे॒जर॑माणो,अ॒र्कैः | यास॒द्यउ॒स्राव्युषि॒ज्मो,अन्ता॒न्युयू᳚षतः॒पर्यु॒रूवरां᳚सि || 1 || वर्ग:1 |
ताय॒ज्ञमाशुचि॑भिश्चक्रमा॒णारथ॑स्यभा॒नुंरु॑रुचू॒रजो᳚भिः | पु॒रूवरां॒स्यमि॑ता॒मिमा᳚ना॒पोधन्वा॒न्यति॑याथो॒,अज्रा॑न् || 2 || |
ताह॒त्यद्व॒र्तिर्यदर॑ध्रमुग्रे॒त्थाधिय॑ऊहथुः॒शश्व॒दश्वैः᳚ | मनो᳚जवेभिरिषि॒रैःश॒यध्यै॒परि॒व्यथि॑र्दा॒शुषो॒मर्त्य॑स्य || 3 || |
तानव्य॑सो॒जर॑माणस्य॒मन्मोप॑भूषतोयुयुजा॒नस॑प्ती | शुभं॒पृक्ष॒मिष॒मूर्जं॒वह᳚न्ता॒होता᳚यक्षत्प्र॒त्नो,अ॒ध्रुग्युवा᳚ना || 4 || |
ताव॒ल्गूद॒स्रापु॑रु॒शाक॑तमाप्र॒त्नानव्य॑सा॒वच॒सावि॑वासे | याशंस॑तेस्तुव॒तेशम्भ॑विष्ठाबभू॒वतु॑र्गृण॒तेचि॒त्ररा᳚ती || 5 || |
ताभु॒ज्युंविभि॑र॒द्भ्यःस॑मु॒द्रात्तुग्र॑स्यसू॒नुमू᳚हथू॒रजो᳚भिः | अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जन्ता᳚पत॒त्रिभि॒रर्ण॑सो॒निरु॒पस्था᳚त् || 6 || वर्ग:2 |
विज॒युषा᳚रथ्यायात॒मद्रिं᳚श्रु॒तंहवं᳚वृषणावध्रिम॒त्याः | द॒श॒स्यन्ता᳚श॒यवे᳚पिप्यथु॒र्गामिति॑च्यवानासुम॒तिंभु॑रण्यू || 7 || |
यद्रो᳚दसीप्र॒दिवो॒,अस्ति॒भूमा॒हेळो᳚दे॒वाना᳚मु॒तम॑र्त्य॒त्रा | तदा᳚दित्यावसवोरुद्रियासोरक्षो॒युजे॒तपु॑र॒घंद॑धात || 8 || |
यईं॒राजा᳚नावृतु॒थावि॒दध॒द्रज॑सोमि॒त्रोवरु॑ण॒श्चिके᳚तत् | ग॒म्भी॒राय॒रक्ष॑सेहे॒तिम॑स्य॒द्रोघा᳚यचि॒द्वच॑स॒आन॑वाय || 9 || |
अन्त॑रैश्च॒क्रैस्तन॑यायव॒र्तिर्द्यु॒मताया᳚तंनृ॒वता॒रथे᳚न | सनु॑त्येन॒त्यज॑सा॒मर्त्य॑स्यवनुष्य॒तामपि॑शी॒र्षाव॑वृक्तम् || 10 || |
आप॑र॒माभि॑रु॒तम॑ध्य॒माभि᳚र्नि॒युद्भि᳚र्यातमव॒माभि॑र॒र्वाक् | दृ॒ळ्हस्य॑चि॒द्गोम॑तो॒विव्र॒जस्य॒दुरो᳚वर्तंगृण॒तेचि॑त्रराती || 11 || |
[63] कत्येत्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोश्विनौस्त्रिष्टुबन्त्याविराळैकपदा |{मंडल:6, सूक्त:63}{अनुवाक:6, सूक्त:2}{अष्टक:5, अध्याय:1} |
क्व१॑(अ॒)त्याव॒ल्गूपु॑रुहू॒ताद्यदू॒तोनस्तोमो᳚ऽविद॒न्नम॑स्वान् | आयो,अ॒र्वाङ्नास॑त्याव॒वर्त॒प्रेष्ठा॒ह्यस॑थो,अस्य॒मन्म॑न् || 1 || वर्ग:3 |
अरं᳚मेगन्तं॒हव॑नाया॒स्मैगृ॑णा॒नायथा॒पिबा᳚थो॒,अन्धः॑ | परि॑ह॒त्यद्व॒र्तिर्या᳚थोरि॒षोनयत्परो॒नान्त॑रस्तुतु॒र्यात् || 2 || |
अका᳚रिवा॒मन्ध॑सो॒वरी᳚म॒न्नस्ता᳚रिब॒र्हिःसु॑प्राय॒णत॑मम् | उ॒त्ता॒नह॑स्तोयुव॒युर्व॑व॒न्दावां॒नक्ष᳚न्तो॒,अद्र॑यआञ्जन् || 3 || |
ऊ॒र्ध्वोवा᳚म॒ग्निर॑ध्व॒रेष्व॑स्था॒त्प्ररा॒तिरे᳚तिजू॒र्णिनी᳚घृ॒ताची᳚ | प्रहोता᳚गू॒र्तम॑ना,उरा॒णोऽयु॑क्त॒योनास॑त्या॒हवी᳚मन् || 4 || |
अधि॑श्रि॒येदु॑हि॒तासूर्य॑स्य॒रथं᳚तस्थौपुरुभुजाश॒तोति᳚म् | प्रमा॒याभि᳚र्मायिनाभूत॒मत्र॒नरा᳚नृतू॒जनि॑मन्य॒ज्ञिया᳚नाम् || 5 || |
यु॒वंश्री॒भिर्द॑र्श॒ताभि॑रा॒भिःशु॒भेपु॒ष्टिमू᳚हथुःसू॒र्यायाः᳚ | प्रवां॒वयो॒वपु॒षेऽनु॑पप्त॒न्नक्ष॒द्वाणी॒सुष्टु॑ताधिष्ण्यावाम् || 6 || वर्ग:4 |
आवां॒वयोऽश्वा᳚सो॒वहि॑ष्ठा,अ॒भिप्रयो᳚नासत्यावहन्तु | प्रवां॒रथो॒मनो᳚जवा,असर्जी॒षःपृ॒क्षइ॒षिधो॒,अनु॑पू॒र्वीः || 7 || |
पु॒रुहिवां᳚पुरुभुजादे॒ष्णंधे॒नुंन॒इषं᳚पिन्वत॒मस॑क्राम् | स्तुत॑श्चवांमाध्वीसुष्टु॒तिश्च॒रसा᳚श्च॒येवा॒मनु॑रा॒तिमग्म॑न् || 8 || |
उ॒तम॑ऋ॒ज्रेपुर॑यस्यर॒घ्वीसु॑मी॒ळ्हेश॒तंपे᳚रु॒केच॑प॒क्वा | शा॒ण्डोदा᳚द्धिर॒णिनः॒स्मद्दि॑ष्टी॒न्दश॑व॒शासो᳚,अभि॒षाच॑ऋ॒ष्वान् || 9 || |
संवां᳚श॒ताना᳚सत्यास॒हस्राश्वा᳚नांपुरु॒पन्था᳚गि॒रेदा᳚त् | भ॒रद्वा᳚जायवीर॒नूगि॒रेदा᳚द्ध॒तारक्षां᳚सिपुरुदंससास्युः || 10 || |
आवां᳚सु॒म्नेवरि॑मन्त्सू॒रिभिः॑ष्याम् || 11 || |
[64] उदुश्रियइतिषडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजउषास्त्रिष्टुप् |{मंडल:6, सूक्त:64}{अनुवाक:6, सूक्त:3}{अष्टक:5, अध्याय:1} |
उदु॑श्रि॒यउ॒षसो॒रोच॑माना॒,¦अस्थु॑र॒पांनोर्मयो॒रुश᳚न्तः | कृ॒णोति॒विश्वा᳚सु॒पथा᳚सु॒गा¦न्यभू᳚दु॒वस्वी॒दक्षि॑णाम॒घोनी᳚ || 1 || वर्ग:5 |
भ॒द्राद॑दृक्षउर्वि॒याविभा॒स्युत्ते᳚शो॒चिर्भा॒नवो॒द्याम॑पप्तन् | आ॒विर्वक्षः॑कृणुषेशु॒म्भमा॒नोषो᳚देवि॒रोच॑माना॒महो᳚भिः || 2 || |
वह᳚न्तिसीमरु॒णासो॒रुश᳚न्तो॒गावः॑सु॒भगा᳚मुर्वि॒याप्र॑था॒नाम् | अपे᳚जते॒शूरो॒,अस्ते᳚व॒शत्रू॒न्बाध॑ते॒तमो᳚,अजि॒रोनवोळ्हा᳚ || 3 || |
सु॒गोतते᳚सु॒पथा॒पर्व॑तेष्ववा॒ते,अ॒पस्त॑रसिस्वभानो | सान॒आव॑हपृथुयामन्नृष्वेर॒यिंदि॑वोदुहितरिष॒यध्यै᳚ || 4 || |
साव॑ह॒योक्षभि॒रवा॒तोषो॒वरं॒वह॑सि॒जोष॒मनु॑ | त्वंदि॑वोदुहित॒र्याह॑दे॒वीपू॒र्वहू᳚तौमं॒हना᳚दर्श॒ताभूः᳚ || 5 || |
उत्ते॒वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒येपि॑तु॒भाजो॒व्यु॑ष्टौ | अ॒मास॒तेव॑हसि॒भूरि॑वा॒ममुषो᳚देविदा॒शुषे॒मर्त्या᳚य || 6 || |
[65] एषास्येति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजउषास्त्रिष्टुप् |{मंडल:6, सूक्त:65}{अनुवाक:6, सूक्त:4}{अष्टक:5, अध्याय:1} |
ए॒षास्यानो᳚दुहि॒तादि॑वो॒जाः,क्षि॒तीरु॒च्छन्ती॒मानु॑षीरजीगः | याभा॒नुना॒रुश॑तारा॒म्यास्वज्ञा᳚यिति॒रस्तम॑सश्चिद॒क्तून् || 1 || वर्ग:6 |
वितद्य॑युररुण॒युग्भि॒रश्वै᳚श्चि॒त्रंभा᳚न्त्यु॒षस॑श्च॒न्द्रर॑थाः | अग्रं᳚य॒ज्ञस्य॑बृह॒तोनय᳚न्ती॒र्विताबा᳚धन्ते॒तम॒ऊर्म्या᳚याः || 2 || |
श्रवो॒वाज॒मिष॒मूर्जं॒वह᳚न्ती॒र्निदा॒शुष॑उषसो॒मर्त्या᳚य | म॒घोनी᳚र्वी॒रव॒त्पत्य॑माना॒,अवो᳚धातविध॒तेरत्न॑म॒द्य || 3 || |
इ॒दाहिवो᳚विध॒तेरत्न॒मस्ती॒दावी॒राय॑दा॒शुष॑उषासः | इ॒दाविप्रा᳚य॒जर॑ते॒यदु॒क्थानिष्म॒माव॑तेवहथापु॒राचि॑त् || 4 || |
इ॒दाहित॑उषो,अद्रिसानोगो॒त्रागवा॒मङ्गि॑रसोगृ॒णन्ति॑ | व्य१॑(अ॒)र्केण॑बिभिदु॒र्ब्रह्म॑णाचस॒त्यानृ॒णाम॑भवद्दे॒वहू᳚तिः || 5 || |
उ॒च्छादि॑वोदुहितःप्रत्न॒वन्नो᳚भरद्वाज॒वद्वि॑ध॒तेम॑घोनि | सु॒वीरं᳚र॒यिंगृ॑ण॒तेरि॑रीह्युरुगा॒यमधि॑धेहि॒श्रवो᳚नः || 6 || |
[66] वपुर्न्वित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजो मरुतस्त्रिष्टुप् |{मंडल:6, सूक्त:66}{अनुवाक:6, सूक्त:5}{अष्टक:5, अध्याय:1} |
वपु॒र्नुतच्चि॑कि॒तुषे᳚चिदस्तुसमा॒नंनाम॑धे॒नुपत्य॑मानम् | मर्ते᳚ष्व॒न्यद्दो॒हसे᳚पी॒पाय॑स॒कृच्छु॒क्रंदु॑दुहे॒पृश्नि॒रूधः॑ || 1 || वर्ग:7 |
ये,अ॒ग्नयो॒नशोशु॑चन्निधा॒नाद्विर्यत्त्रिर्म॒रुतो᳚वावृ॒धन्त॑ | अ॒रे॒णवो᳚हिर॒ण्यया᳚सएषांसा॒कंनृ॒म्णैःपौंस्ये᳚भिश्चभूवन् || 2 || |
रु॒द्रस्य॒येमी॒ळ्हुषः॒सन्ति॑पु॒त्रायाँश्चो॒नुदाधृ॑वि॒र्भर॑ध्यै | वि॒देहिमा॒ताम॒होम॒हीषासेत्पृश्निः॑सु॒भ्वे॒३॑(ए॒)गर्भ॒माधा᳚त् || 3 || |
नयईष᳚न्तेज॒नुषोऽया॒न्व१॑(अ॒)न्तःसन्तो᳚ऽव॒द्यानि॑पुना॒नाः | निर्यद्दु॒ह्रेशुच॒योऽनु॒जोष॒मनु॑श्रि॒यात॒न्व॑मु॒क्षमा᳚णाः || 4 || |
म॒क्षूनयेषु॑दो॒हसे᳚चिद॒या,आनाम॑धृ॒ष्णुमारु॑तं॒दधा᳚नाः | नयेस्तौ॒ना,अ॒यासो᳚म॒ह्नानूचि॑त्सु॒दानु॒रव॑यासदु॒ग्रान् || 5 || |
तइदु॒ग्राःशव॑साधृ॒ष्णुषे᳚णा,उ॒भेयु॑जन्त॒रोद॑सीसु॒मेके᳚ | अध॑स्मैषुरोद॒सीस्वशो᳚चि॒राम॑वत्सुतस्थौ॒नरोकः॑ || 6 || वर्ग:8 |
अ॒ने॒नोवो᳚मरुतो॒यामो᳚,अस्त्वन॒श्वश्चि॒द्यमज॒त्यर॑थीः | अ॒न॒व॒सो,अ॑नभी॒शूर॑ज॒स्तूर्विरोद॑सीप॒थ्या᳚याति॒साध॑न् || 7 || |
नास्य॑व॒र्तानत॑रु॒तान्व॑स्ति॒मरु॑तो॒यमव॑थ॒वाज॑सातौ | तो॒केवा॒गोषु॒तन॑ये॒यम॒प्सुसव्र॒जंदर्ता॒पार्ये॒,अध॒द्योः || 8 || |
प्रचि॒त्रम॒र्कंगृ॑ण॒तेतु॒राय॒मारु॑ताय॒स्वत॑वसेभरध्वम् | येसहां᳚सि॒सह॑सा॒सह᳚न्ते॒रेज॑ते,अग्नेपृथि॒वीम॒खेभ्यः॑ || 9 || |
त्विषी᳚मन्तो,अध्व॒रस्ये᳚वदि॒द्युत्तृ॑षु॒च्यव॑सोजु॒ह्वो॒३॑(ओ॒)नाग्नेः | अ॒र्चत्र॑यो॒धुन॑यो॒नवी॒राभ्राज॑ज्जन्मानोम॒रुतो॒,अधृ॑ष्टाः || 10 || |
तंवृ॒धन्तं॒मारु॑तं॒भ्राज॑दृष्टिंरु॒द्रस्य॑सू॒नुंह॒वसावि॑वासे | दि॒वःशर्धा᳚य॒शुच॑योमनी॒षागि॒रयो॒नाप॑उ॒ग्रा,अ॑स्पृध्रन् || 11 || |
[67] विश्वेषामित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजो मित्रावरुणौत्रिष्टुप् |{मंडल:6, सूक्त:67}{अनुवाक:6, सूक्त:6}{अष्टक:5, अध्याय:1} |
विश्वे᳚षांवःस॒तांज्येष्ठ॑तमागी॒र्भिर्मि॒त्रावरु॑णावावृ॒धध्यै᳚ | संयार॒श्मेव॑य॒मतु॒र्यमि॑ष्ठा॒द्वाजनाँ॒,अस॑माबा॒हुभिः॒स्वैः || 1 || वर्ग:9 |
इ॒यंमद्वां॒प्रस्तृ॑णीतेमनी॒षोप॑प्रि॒यानम॑साब॒र्हिरच्छ॑ | य॒न्तंनो᳚मित्रावरुणा॒वधृ॑ष्टंछ॒र्दिर्यद्वां᳚वरू॒थ्यं᳚सुदानू || 2 || |
आया᳚तंमित्रावरुणासुश॒स्त्युप॑प्रि॒यानम॑साहू॒यमा᳚ना | संयाव॑प्नः॒स्थो,अ॒पसे᳚व॒जना᳚ञ्छ्रुधीय॒तश्चि॑द्यतथोमहि॒त्वा || 3 || |
अश्वा॒नयावा॒जिना᳚पू॒तब᳚न्धू,ऋ॒तायद्गर्भ॒मदि॑ति॒र्भर॑ध्यै | प्रयामहि॑म॒हान्ता॒जाय॑मानाघो॒रामर्ता᳚यरि॒पवे॒निदी᳚धः || 4 || |
विश्वे॒यद्वां᳚मं॒हना॒मन्द॑मानाः,क्ष॒त्रंदे॒वासो॒,अद॑धुःस॒जोषाः᳚ | परि॒यद्भू॒थोरोद॑सीचिदु॒र्वीसन्ति॒स्पशो॒,अद॑ब्धासो॒,अमू᳚राः || 5 || |
ताहिक्ष॒त्रंधा॒रये᳚थे॒,अनु॒द्यून्दृं॒हेथे॒सानु॑मुप॒मादि॑व॒द्योः | दृ॒ळ्होनक्ष॑त्रउ॒तवि॒श्वदे᳚वो॒भूमि॒माता॒न्द्यांधा॒सिना॒योः || 6 || वर्ग:10 |
तावि॒ग्रंधै᳚थेज॒ठरं᳚पृ॒णध्या॒,आयत्सद्म॒सभृ॑तयःपृ॒णन्ति॑ | नमृ॑ष्यन्तेयुव॒तयोऽवा᳚ता॒वियत्पयो᳚विश्वजिन्वा॒भर᳚न्ते || 7 || |
ताजि॒ह्वया॒सद॒मेदंसु॑मे॒धा,आयद्वां᳚स॒त्यो,अ॑र॒तिरृ॒तेभूत् | तद्वां᳚महि॒त्वंघृ॑तान्नावस्तुयु॒वंदा॒शुषे॒विच॑यिष्ट॒मंहः॑ || 8 || |
प्रयद्वां᳚मित्रावरुणास्पू॒र्धन्प्रि॒याधाम॑यु॒वधि॑तामि॒नन्ति॑ | नयेदे॒वास॒ओह॑सा॒नमर्ता॒,अय॑ज्ञसाचो॒,अप्यो॒नपु॒त्राः || 9 || |
वियद्वाचं᳚की॒स्तासो॒भर᳚न्ते॒शंस᳚न्ति॒केचि᳚न्नि॒विदो᳚मना॒नाः | आद्वां᳚ब्रवामस॒त्यान्यु॒क्थानकि॑र्दे॒वेभि᳚र्यतथोमहि॒त्वा || 10 || |
अ॒वोरि॒त्थावां᳚छ॒र्दिषो᳚,अ॒भिष्टौ᳚यु॒वोर्मि॑त्रावरुणा॒वस्कृ॑धोयु | अनु॒यद्गावः॑स्फु॒रानृ॑जि॒प्यंधृ॒ष्णुंयद्रणे॒वृष॑णंयु॒नज॑न् || 11 || |
[68] श्रुष्ठीवामित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रावरुणौत्रिष्टुप् नवमीदशम्यौजगत्यौ |{मंडल:6, सूक्त:68}{अनुवाक:6, सूक्त:7}{अष्टक:5, अध्याय:1} |
श्रु॒ष्टीवां᳚य॒ज्ञउद्य॑तःस॒जोषा᳚मनु॒ष्वद्वृ॒क्तब᳚र्हिषो॒यज॑ध्यै | आयइन्द्रा॒वरु॑णावि॒षे,अ॒द्यम॒हेसु॒म्नाय॑म॒हआ᳚व॒वर्त॑त् || 1 || वर्ग:11 |
ताहिश्रेष्ठा᳚दे॒वता᳚तातु॒जाशूरा᳚णां॒शवि॑ष्ठा॒ताहिभू॒तम् | म॒घोनां॒मंहि॑ष्ठातुवि॒शुष्म॑ऋ॒तेन॑वृत्र॒तुरा॒सर्व॑सेना || 2 || |
तागृ॑णीहिनम॒स्ये᳚भिःशू॒षैःसु॒म्नेभि॒रिन्द्रा॒वरु॑णाचका॒ना | वज्रे᳚णा॒न्यःशव॑सा॒हन्ति॑वृ॒त्रंसिष॑क्त्य॒न्योवृ॒जने᳚षु॒विप्रः॑ || 3 || |
ग्नाश्च॒यन्नर॑श्चवावृ॒धन्त॒विश्वे᳚दे॒वासो᳚न॒रांस्वगू᳚र्ताः | प्रैभ्य॑इन्द्रावरुणामहि॒त्वाद्यौश्च॑पृथिविभूतमु॒र्वी || 4 || |
सइत्सु॒दानुः॒स्ववाँ᳚,ऋ॒तावेन्द्रा॒योवां᳚वरुण॒दाश॑ति॒त्मन् | इ॒षासद्वि॒षस्त॑रे॒द्दास्वा॒न्वंस॑द्र॒यिंर॑यि॒वत॑श्च॒जना॑न् || 5 || |
यंयु॒वंदा॒श्व॑ध्वरायदेवार॒यिंध॒त्थोवसु॑मन्तंपुरु॒क्षुम् | अ॒स्मेसइ᳚न्द्रावरुणा॒वपि॑ष्या॒त्प्रयोभ॒नक्ति॑व॒नुषा॒मश॑स्तीः || 6 || वर्ग:12 |
उ॒तनः॑सुत्रा॒त्रोदे॒वगो᳚पाःसू॒रिभ्य॑इन्द्रावरुणार॒यिःष्या᳚त् | येषां॒शुष्मः॒पृत॑नासुसा॒ह्वान्प्रस॒द्योद्यु॒म्नाति॒रते॒ततु॑रिः || 7 || |
नून॑इन्द्रावरुणागृणा॒नापृ॒ङ्क्तंर॒यिंसौ᳚श्रव॒साय॑देवा | इ॒त्थागृ॒णन्तो᳚म॒हिन॑स्य॒शर्धो॒ऽपोनना॒वादु॑रि॒तात॑रेम || 8 || |
प्रस॒म्राजे᳚बृह॒तेमन्म॒नुप्रि॒यमर्च॑दे॒वाय॒वरु॑णायस॒प्रथः॑ | अ॒यंयउ॒र्वीम॑हि॒नामहि᳚व्रतः॒क्रत्वा᳚वि॒भात्य॒जरो॒नशो॒चिषा᳚ || 9 || |
इन्द्रा᳚वरुणासुतपावि॒मंसु॒तंसोमं᳚पिबतं॒मद्यं᳚धृतव्रता | यु॒वोरथो᳚,अध्व॒रंदे॒ववी᳚तये॒प्रति॒स्वस॑र॒मुप॑यातिपी॒तये᳚ || 10 || |
इन्द्रा᳚वरुणा॒मधु॑मत्तमस्य॒वृष्णः॒सोम॑स्यवृष॒णावृ॑षेथाम् | इ॒दंवा॒मन्धः॒परि॑षिक्तम॒स्मे,आ॒सद्या॒स्मिन्ब॒र्हिषि॑मादयेथाम् || 11 || |
[69] संवामित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्राविष्णूत्रिष्टुप् |{मंडल:6, सूक्त:69}{अनुवाक:6, सूक्त:8}{अष्टक:5, अध्याय:1} |
संवां॒कर्म॑णा॒समि॒षाहि॑नो॒मी¦न्द्रा᳚विष्णू॒,अप॑सस्पा॒रे,अ॒स्य | जु॒षेथां᳚य॒ज्ञंद्रवि॑णंचधत्त॒¦मरि॑ष्टैर्नःप॒थिभिः॑पा॒रय᳚न्ता || 1 || वर्ग:13 |
याविश्वा᳚सांजनि॒तारा᳚मती॒ना¦मिन्द्रा॒विष्णू᳚क॒लशा᳚सोम॒धाना᳚ | प्रवां॒गिरः॑श॒स्यमा᳚ना,अवन्तु॒¦प्रस्तोमा᳚सोगी॒यमा᳚नासो,अ॒र्कैः || 2 || |
इन्द्रा᳚विष्णूमदपतीमदाना॒¦मासोमं᳚यातं॒द्रवि॑णो॒दधा᳚ना | संवा᳚मञ्जन्त्व॒क्तुभि᳚र्मती॒नां¦संस्तोमा᳚सःश॒स्यमा᳚नासउ॒क्थैः || 3 || |
आवा॒मश्वा᳚सो,अभिमाति॒षाह॒¦इन्द्रा᳚विष्णूसध॒मादो᳚वहन्तु | जु॒षेथां॒विश्वा॒हव॑नामती॒ना¦मुप॒ब्रह्मा᳚णिशृणुतं॒गिरो᳚मे || 4 || |
इन्द्रा᳚विष्णू॒तत्प॑न॒याय्यं᳚वां॒¦सोम॑स्य॒मद॑उ॒रुच॑क्रमाथे | अकृ॑णुतम॒न्तरि॑क्षं॒वरी॒यो¦ऽप्र॑थतंजी॒वसे᳚नो॒रजां᳚सि || 5 || |
इन्द्रा᳚विष्णूह॒विषा᳚वावृधा॒ना¦ग्रा᳚द्वाना॒नम॑सारातहव्या | घृता᳚सुती॒द्रवि॑णंधत्तम॒स्मे¦स॑मु॒द्रःस्थः॑क॒लशः॑सोम॒धानः॑ || 6 || |
इन्द्रा᳚विष्णू॒पिब॑तं॒मध्वो᳚,अ॒स्य¦सोम॑स्यदस्राज॒ठरं᳚पृणेथाम् | आवा॒मन्धां᳚सिमदि॒राण्य॑ग्म॒¦न्नुप॒ब्रह्मा᳚णिशृणुतं॒हवं᳚मे || 7 || |
उ॒भाजि॑ग्यथु॒र्नपरा᳚जयेथे॒¦नपरा᳚जिग्येकत॒रश्च॒नैनोः᳚ | इन्द्र॑श्चविष्णो॒यदप॑स्पृधेथां¦त्रे॒धास॒हस्रं॒वितदै᳚रयेथाम् || 8 || |
[70] घृतवतीइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोद्यावापृथिव्यौजगती |{मंडल:6, सूक्त:70}{अनुवाक:6, सूक्त:9}{अष्टक:5, अध्याय:1} |
घृ॒तव॑ती॒भुव॑नानामभि॒श्रियो॒र्वीपृ॒थ्वीम॑धु॒दुघे᳚सु॒पेश॑सा | द्यावा᳚पृथि॒वीवरु॑णस्य॒धर्म॑णा॒विष्क॑भिते,अ॒जरे॒भूरि॑रेतसा || 1 || वर्ग:14 |
अस॑श्चन्ती॒भूरि॑धारे॒पय॑स्वतीघृ॒तंदु॑हातेसु॒कृते॒शुचि᳚व्रते | राज᳚न्ती,अ॒स्यभुव॑नस्यरोदसी,अ॒स्मेरेतः॑सिञ्चतं॒यन्मनु᳚र्हितम् || 2 || |
योवा᳚मृ॒जवे॒क्रम॑णायरोदसी॒मर्तो᳚द॒दाश॑धिषणे॒ससा᳚धति | प्रप्र॒जाभि॑र्जायते॒धर्म॑ण॒स्परि॑यु॒वोःसि॒क्ताविषु॑रूपाणि॒सव्र॑ता || 3 || |
घृ॒तेन॒द्यावा᳚पृथि॒वी,अ॒भीवृ॑तेघृत॒श्रिया᳚घृत॒पृचा᳚घृता॒वृधा᳚ | उ॒र्वीपृ॒थ्वीहो᳚तृ॒वूर्ये᳚पु॒रोहि॑ते॒ते,इद्विप्रा᳚,ईळतेसु॒म्नमि॒ष्टये᳚ || 4 || |
मधु॑नो॒द्यावा᳚पृथि॒वीमि॑मिक्षतांमधु॒श्चुता᳚मधु॒दुघे॒मधु᳚व्रते | दधा᳚नेय॒ज्ञंद्रवि॑णंचदे॒वता॒महि॒श्रवो॒वाज॑म॒स्मेसु॒वीर्य᳚म् || 5 || |
ऊर्जं᳚नो॒द्यौश्च॑पृथि॒वीच॑पिन्वतांपि॒तामा॒तावि॑श्व॒विदा᳚सु॒दंस॑सा | सं॒र॒रा॒णेरोद॑सीवि॒श्वश᳚म्भुवास॒निंवाजं᳚र॒यिम॒स्मेसमि᳚न्वताम् || 6 || |
[71] उदुष्येति षडृचस्य सूक्तस्त्य बार्हस्पत्यो भरद्वाजःसविताजगती अंत्यास्तिस्रस्त्रिष्टुभः |{मंडल:6, सूक्त:71}{अनुवाक:6, सूक्त:10}{अष्टक:5, अध्याय:1} |
उदु॒ष्यदे॒वःस॑वि॒ताहि॑र॒ण्यया᳚बा॒हू,अ॑यंस्त॒सव॑नायसु॒क्रतुः॑ | घृ॒तेन॑पा॒णी,अ॒भिप्रु॑ष्णुतेम॒खोयुवा᳚सु॒दक्षो॒रज॑सो॒विध᳚र्मणि || 1 || वर्ग:15 |
दे॒वस्य॑व॒यंस॑वि॒तुःसवी᳚मनि॒श्रेष्ठे᳚स्याम॒वसु॑नश्चदा॒वने᳚ | योविश्व॑स्यद्वि॒पदो॒यश्चतु॑ष्पदोनि॒वेश॑नेप्रस॒वेचासि॒भूम॑नः || 2 || |
अद॑ब्धेभिःसवितःपा॒युभि॒ष्ट्वंशि॒वेभि॑र॒द्यपरि॑पाहिनो॒गय᳚म् | हिर᳚ण्यजिह्वःसुवि॒ताय॒नव्य॑से॒रक्षा॒माकि᳚र्नो,अ॒घशं᳚सईशत || 3 || |
उदु॒ष्यदे॒वःस॑वि॒तादमू᳚ना॒हिर᳚ण्यपाणिःप्रतिदो॒षम॑स्थात् | अयो᳚हनुर्यज॒तोम॒न्द्रजि॑ह्व॒आदा॒शुषे᳚सुवति॒भूरि॑वा॒मम् || 4 || |
उदू᳚,अयाँ,उपव॒क्तेव॑बा॒हूहि॑र॒ण्यया᳚सवि॒तासु॒प्रती᳚का | दि॒वोरोहां᳚स्यरुहत्पृथि॒व्या,अरी᳚रमत्प॒तय॒त्कच्चि॒दभ्व᳚म् || 5 || |
वा॒मम॒द्यस॑वितर्वा॒ममु॒श्वोदि॒वेदि॑वेवा॒मम॒स्मभ्यं᳚सावीः | वा॒मस्य॒हिक्षय॑स्यदेव॒भूरे᳚र॒याधि॒यावा᳚म॒भाजः॑स्याम || 6 || |
[72] इंद्रासोमेति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रासोमौत्रिष्टुप् |{मंडल:6, सूक्त:72}{अनुवाक:6, सूक्त:11}{अष्टक:5, अध्याय:1} |
इन्द्रा᳚सोमा॒महि॒तद्वां᳚महि॒त्वंयु॒वंम॒हानि॑प्रथ॒मानि॑चक्रथुः | यु॒वंसूर्यं᳚विवि॒दथु᳚र्यु॒वंस्व१॑(अ॒)र्विश्वा॒तमां᳚स्यहतंनि॒दश्च॑ || 1 || वर्ग:16 |
इन्द्रा᳚सोमावा॒सय॑थउ॒षास॒मुत्सूर्यं᳚नयथो॒ज्योति॑षास॒ह | उप॒द्यांस्क॒म्भथुः॒स्कम्भ॑ने॒नाप्र॑थतंपृथि॒वींमा॒तरं॒वि || 2 || |
इन्द्रा᳚सोमा॒वहि॑म॒पःप॑रि॒ष्ठांह॒थोवृ॒त्रमनु॑वां॒द्यौर॑मन्यत | प्रार्णां᳚स्यैरयतंन॒दीना॒मास॑मु॒द्राणि॑पप्रथुःपु॒रूणि॑ || 3 || |
इन्द्रा᳚सोमाप॒क्वमा॒मास्व॒न्तर्निगवा॒मिद्द॑धथुर्व॒क्षणा᳚सु | ज॒गृ॒भथु॒रन॑पिनद्धमासु॒रुश॑च्चि॒त्रासु॒जग॑तीष्व॒न्तः || 4 || |
इन्द्रा᳚सोमायु॒वम॒ङ्गतरु॑त्रमपत्य॒साचं॒श्रुत्यं᳚रराथे | यु॒वंशुष्मं॒नर्यं᳚चर्ष॒णिभ्यः॒संवि᳚व्यथुःपृतना॒षाह॑मुग्रा || 5 || |
[73] योअद्रिभिदिति तृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोबृहस्पतिस्त्रिष्टुप् |{मंडल:6, सूक्त:73}{अनुवाक:6, सूक्त:12}{अष्टक:5, अध्याय:1} |
यो,अ॑द्रि॒भित्प्र॑थम॒जा,ऋ॒तावा॒बृह॒स्पति॑राङ्गिर॒सोह॒विष्मा॑न् | द्वि॒बर्ह॑ज्माप्राघर्म॒सत्पि॒तान॒आरोद॑सीवृष॒भोरो᳚रवीति || 1 || वर्ग:17 |
जना᳚यचि॒द्यईव॑तउलो॒कंबृह॒स्पति॑र्दे॒वहू᳚तौच॒कार॑ | घ्नन्वृ॒त्राणि॒विपुरो᳚दर्दरीति॒जय॒ञ्छत्रूँ᳚र॒मित्रा᳚न्पृ॒त्सुसाह॑न् || 2 || |
बृह॒स्पतिः॒सम॑जय॒द्वसू᳚निम॒होव्र॒जान्गोम॑तोदे॒वए॒षः | अ॒पःसिषा᳚स॒न्त्स्व१॑(अ॒)रप्र॑तीतो॒बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः || 3 || |
[74] सोमारुद्रेति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः सोमारुद्रौत्रिष्टुप् |{मंडल:6, सूक्त:74}{अनुवाक:6, सूक्त:13}{अष्टक:5, अध्याय:1} |
सोमा᳚रुद्राधा॒रये᳚थामसु॒र्य१॑(अं॒)¦प्रवा᳚मि॒ष्टयोऽर॑मश्नुवन्तु | दमे᳚दमेस॒प्तरत्ना॒दधा᳚ना॒¦शंनो᳚भूतंद्वि॒पदे॒शंचतु॑ष्पदे || 1 || वर्ग:18 |
सोमा᳚रुद्रा॒विवृ॑हतं॒विषू᳚ची॒¦ममी᳚वा॒यानो॒गय॑मावि॒वेश॑ | आ॒रेबा᳚धेथां॒निरृ॑तिंपरा॒चै¦र॒स्मेभ॒द्रासौ᳚श्रव॒सानि॑सन्तु || 2 || |
सोमा᳚रुद्रायु॒वमे॒तान्य॒स्मे¦विश्वा᳚त॒नूषु॑भेष॒जानि॑धत्तम् | अव॑स्यतंमु॒ञ्चतं॒यन्नो॒,अस्ति॑¦त॒नूषु॑ब॒द्धंकृ॒तमेनो᳚,अ॒स्मत् || 3 || |
ति॒ग्मायु॑धौति॒ग्महे᳚तीसु॒शेवौ॒¦सोमा᳚रुद्रावि॒हसुमृ॑ळतंनः | प्रनो᳚मुञ्चतं॒वरु॑णस्य॒पाशा᳚द्¦गोपा॒यतं᳚नःसुमन॒स्यमा᳚ना || 4 || |
[75] जीमूतस्येवेत्येकोनविंशत्यृचस्य सूक्तस्य भारद्वाजः पायुः आद्यानांनवानांक्रमेण वर्मधनुर्ज्या धनुष्कोटीषुधिः सारथी रश्मयोऽश्वारथोरथगोपाः दशम्याब्राह्मणपितृसोमपृथिवीपूषाणः एकादश्यादिद्वयोरिषवः त्रयोदश्याः प्रतोदः चतुर्दश्याहस्तत्राणं पंचदशीषोडश्योरिषवः सप्तदश्यायुद्धभूमिकवच ब्रह्मणस्पत्यदित्यः अष्टादश्यावर्मसोमवरुणाः अंत्यायादेवब्रह्माणित्रिष्टुप् | षष्ठीदशम्यौजगत्यौ द्वादशीत्रयोदशीपंचदशीषोळश्यंत्यानुष्टुभः सप्तदशीपंक्तिः |(त्रयोदश्याः प्रतोदइत्यत्राश्वोदेवतेतिकेचित् | चतुर्दश्याहस्तघ्नमित्यत्रहस्तत्राणं चतुर्दश्यामितिशौनकोक्तेर्हस्तत्राणमेवयुक्तं | पराः पंक्त्यादयोलिंगोक्तदेवता इत्येवमनुक्रमण्यांसत्यामंत्ययोर्द्वयोर्विश्वेदेवा इति केचिन्मन्यंतेबहुदैवतत्वात् | पंचदश्यादिद्वयोर्विषाक्तमुखबाण इतिशौनकः)|{मंडल:6, सूक्त:75}{अनुवाक:6, सूक्त:14}{अष्टक:5, अध्याय:1} |
जी॒मूत॑स्येवभवति॒प्रती᳚कं॒यद्व॒र्मीयाति॑स॒मदा᳚मु॒पस्थे᳚ | अना᳚विद्धयात॒न्वा᳚जय॒त्वंसत्वा॒वर्म॑णोमहि॒मापि॑पर्तु || 1 || वर्ग:19 |
धन्व॑ना॒गाधन्व॑ना॒जिंज॑येम॒धन्व॑नाती॒व्राःस॒मदो᳚जयेम | धनुः॒शत्रो᳚रपका॒मंकृ॑णोति॒धन्व॑ना॒सर्वाः᳚प्र॒दिशो᳚जयेम || 2 || |
व॒क्ष्यन्ती॒वेदाग॑नीगन्ति॒कर्णं᳚प्रि॒यंसखा᳚यंपरिषस्वजा॒ना | योषे᳚वशिङ्क्ते॒वित॒ताधि॒धन्व॒ञ्ज्या,इ॒यंसम॑नेपा॒रय᳚न्ती || 3 || |
ते,आ॒चर᳚न्ती॒सम॑नेव॒योषा᳚मा॒तेव॑पु॒त्रंबि॑भृतामु॒पस्थे᳚ | अप॒शत्रू᳚न्विध्यतांसंविदा॒ने,आर्त्नी᳚,इ॒मेवि॑ष्फु॒रन्ती᳚,अ॒मित्रा॑न् || 4 || |
ब॒ह्वी॒नांपि॒ताब॒हुर॑स्यपु॒त्रश्चि॒श्चाकृ॑णोति॒सम॑नाव॒गत्य॑ | इ॒षु॒धिःसङ्काः॒पृत॑नाश्च॒सर्वाः᳚पृ॒ष्ठेनिन॑द्धोजयति॒प्रसू᳚तः || 5 || |
रथे॒तिष्ठ᳚न्नयतिवा॒जिनः॑पु॒रोयत्र॑यत्रका॒मय॑तेसुषार॒थिः | अ॒भीशू᳚नांमहि॒मानं᳚पनायत॒मनः॑प॒श्चादनु॑यच्छन्तिर॒श्मयः॑ || 6 || वर्ग:20 |
ती॒व्रान्घोषा᳚न्कृण्वते॒वृष॑पाण॒योऽश्वा॒रथे᳚भिःस॒हवा॒जय᳚न्तः | अ॒व॒क्राम᳚न्तः॒प्रप॑दैर॒मित्रा᳚न्क्षि॒णन्ति॒शत्रूँ॒रन॑पव्ययन्तः || 7 || |
र॒थ॒वाह॑नंह॒विर॑स्य॒नाम॒यत्रायु॑धं॒निहि॑तमस्य॒वर्म॑ | तत्रा॒रथ॒मुप॑श॒ग्मंस॑देमवि॒श्वाहा᳚व॒यंसु॑मन॒स्यमा᳚नाः || 8 || |
स्वा॒दु॒षं॒सदः॑पि॒तरो᳚वयो॒धाःकृ॑च्छ्रे॒श्रितः॒शक्ती᳚वन्तोगभी॒राः | चि॒त्रसे᳚ना॒,इषु॑बला॒,अमृ॑ध्राःस॒तोवी᳚रा,उ॒रवो᳚व्रातसा॒हाः || 9 || |
ब्राह्म॑णासः॒पित॑रः॒सोम्या᳚सःशि॒वेनो॒द्यावा᳚पृथि॒वी,अ॑ने॒हसा᳚ | पू॒षानः॑पातुदुरि॒तादृ॑तावृधो॒रक्षा॒माकि᳚र्नो,अ॒घशं᳚सईशत || 10 || |
सु॒प॒र्णंव॑स्तेमृ॒गो,अ॑स्या॒दन्तो॒गोभिः॒संन॑द्धापतति॒प्रसू᳚ता | यत्रा॒नरः॒संच॒विच॒द्रव᳚न्ति॒तत्रा॒स्मभ्य॒मिष॑वः॒शर्म॑यंसन् || 11 || वर्ग:21 |
ऋजी᳚ते॒परि॑वृङ्धि॒नोऽश्मा᳚भवतुनस्त॒नूः | सोमो॒,अधि॑ब्रवीतु॒नोऽदि॑तिः॒शर्म॑यच्छतु || 12 || |
आज᳚ङ्घन्ति॒सान्वे᳚षांज॒घनाँ॒,उप॑जिघ्नते | अश्वा᳚जनि॒प्रचे᳚त॒सोऽश्वा᳚न्त्स॒मत्सु॑चोदय || 13 || |
अहि॑रिवभो॒गैःपर्ये᳚तिबा॒हुं¦ज्याया᳚हे॒तिंप॑रि॒बाध॑मानः | ह॒स्त॒घ्नोविश्वा᳚व॒युना᳚निवि॒द्वान्¦पुमा॒न्पुमां᳚सं॒परि॑पातुवि॒श्वतः॑ || 14 || |
आला᳚क्ता॒यारुरु॑शी॒र्ष्ण्यथो॒यस्या॒,अयो॒मुख᳚म् | इ॒दंप॒र्जन्य॑रेतस॒इष्वै᳚दे॒व्यैबृ॒हन्नमः॑ || 15 || |
अव॑सृष्टा॒परा᳚पत॒शर᳚व्ये॒ब्रह्म॑संशिते | गच्छा॒मित्रा॒न्प्रप॑द्यस्व॒मामीषां॒कंच॒नोच्छि॑षः || 16 || वर्ग:22 |
यत्र॑बा॒णाःस॒म्पत᳚न्ति¦कुमा॒रावि॑शि॒खा,इ॑व | तत्रा᳚नो॒ब्रह्म॑ण॒स्पति॒¦रदि॑तिः॒शर्म॑यच्छतुवि॒श्वाहा॒¦शर्म॑यच्छतु || 17 || |
मर्मा᳚णिते॒वर्म॑णाछादयामि॒सोम॑स्त्वा॒राजा॒मृते॒नानु॑वस्ताम् | उ॒रोर्वरी᳚यो॒वरु॑णस्तेकृणोतु॒जय᳚न्तं॒त्वानु॑दे॒वाम॑दन्तु || 18 || |
योनः॒स्वो,अर॑णो॒यश्च॒निष्ट्यो॒जिघां᳚सति | दे॒वास्तंसर्वे᳚धूर्वन्तु॒ब्रह्म॒वर्म॒ममान्त॑रम् || 19 || |