[1] माचिदन्यदिति चतुस्त्रिंशदृचस्यसूक्तस्यआद्ययोर्द्वयोः काण्वः प्रगाथऋषिः शिष्टानांकाण्वौमेधातिथिमेध्यातिथीऋषी स्तुहिस्तुहीत्यादि चतसृणांप्लायोंगिरा संगऋषिः अंत्यायाआंगिरसीशश्वतीऋषिका इंद्रोदेवतास्तुहिस्तुहीत्यादिपंचानामासंगोदेवताबृहती द्वितीयासतोबृहती अंत्येद्वेत्रिष्टुभौ | (काण्वः प्रगाथइत्यत्रत्यः प्रगाथोवस्तुतोघौरः सन भ्रातुःकण्वस्यपुत्रतांगतइतीतिहासः श्रूयते) |{मंडल:8, सूक्त:1}{अनुवाक:1, सूक्त:1}{अष्टक:5, अध्याय:7} |
माचि॑द॒न्यद्विशं᳚सत॒सखा᳚यो॒मारि॑षण्यत | इन्द्र॒मित्स्तो᳚ता॒वृष॑णं॒सचा᳚सु॒तेमुहु॑रु॒क्थाच॑शंसत || 1 || वर्ग:10 |
अ॒व॒क्र॒क्षिणं᳚वृष॒भंय॑था॒जुरं॒गांनच॑र्षणी॒सह᳚म् | वि॒द्वेष॑णंसं॒वन॑नोभयंक॒रंमंहि॑ष्ठमुभया॒विन᳚म् || 2 || |
यच्चि॒द्धित्वा॒जना᳚,इ॒मेनाना॒हव᳚न्तऊ॒तये᳚ | अ॒स्माकं॒ब्रह्मे॒दमि᳚न्द्रभूतु॒तेऽहा॒विश्वा᳚च॒वर्ध॑नम् || 3 || |
वित॑र्तूर्यन्तेमघवन्विप॒श्चितो॒ऽर्योविपो॒जना᳚नाम् | उप॑क्रमस्वपुरु॒रूप॒माभ॑र॒वाजं॒नेदि॑ष्ठमू॒तये᳚ || 4 || |
म॒हेच॒नत्वाम॑द्रिवः॒परा᳚शु॒ल्काय॑देयाम् | नस॒हस्रा᳚य॒नायुता᳚यवज्रिवो॒नश॒ताय॑शतामघ || 5 || |
वस्याँ᳚,इन्द्रासिमेपि॒तुरु॒तभ्रातु॒रभु᳚ञ्जतः | मा॒ताच॑मेछदयथःस॒माव॑सोवसुत्व॒नाय॒राध॑से || 6 || वर्ग:11 |
क्वे᳚यथ॒क्वेद॑सिपुरु॒त्राचि॒द्धिते॒मनः॑ | अल॑र्षियुध्मखजकृत्पुरंदर॒प्रगा᳚य॒त्रा,अ॑गासिषुः || 7 || |
प्रास्मै᳚गाय॒त्रम॑र्चतवा॒वातु॒र्यःपु॑रंद॒रः | याभिः॑का॒ण्वस्योप॑ब॒र्हिरा॒सदं॒यास॑द्व॒ज्रीभि॒नत्पुरः॑ || 8 || |
येते॒सन्ति॑दश॒ग्विनः॑श॒तिनो॒येस॑ह॒स्रिणः॑ | अश्वा᳚सो॒येते॒वृष॑णोरघु॒द्रुव॒स्तेभि᳚र्न॒स्तूय॒माग॑हि || 9 || |
आत्व१॑(अ॒)द्यस॑ब॒र्दुघां᳚हु॒वेगा᳚य॒त्रवे᳚पसम् | इन्द्रं᳚धे॒नुंसु॒दुघा॒मन्या॒मिष॑मु॒रुधा᳚रामरं॒कृत᳚म् || 10 || |
यत्तु॒दत्सूर॒एत॑शंव॒ङ्कूवात॑स्यप॒र्णिना᳚ | वह॒त्कुत्स॑मार्जुने॒यंश॒तक्र॑तुः॒,त्सर॑द्गन्ध॒र्वमस्तृ॑तम् || 11 || वर्ग:12 |
यऋ॒तेचि॑दभि॒श्रिषः॑पु॒राज॒त्रुभ्य॑आ॒तृदः॑ | संधा᳚तासं॒धिंम॒घवा᳚पुरू॒वसु॒रिष्क॑र्ता॒विह्रु॑तं॒पुनः॑ || 12 || |
माभू᳚म॒निष्ट्या᳚,इ॒वेन्द्र॒त्वदर॑णा,इव | वना᳚नि॒नप्र॑जहि॒तान्य॑द्रिवोदु॒रोषा᳚सो,अमन्महि || 13 || |
अम᳚न्म॒हीद॑ना॒शवो᳚ऽनु॒ग्रास॑श्चवृत्रहन् | स॒कृत्सुते᳚मह॒ताशू᳚र॒राध॑सा॒,अनु॒स्तोमं᳚मुदीमहि || 14 || |
यदि॒स्तोमं॒मम॒श्रव॑द॒स्माक॒मिन्द्र॒मिन्द॑वः | ति॒रःप॒वित्रं᳚ससृ॒वांस॑आ॒शवो॒मन्द᳚न्तुतुग्र्या॒वृधः॑ || 15 || |
आत्व१॑(अ॒)द्यस॒धस्तु॑तिंवा॒वातुः॒सख्यु॒राग॑हि | उप॑स्तुतिर्म॒घोनां॒प्रत्वा᳚व॒त्वधा᳚तेवश्मिसुष्टु॒तिम् || 16 || वर्ग:13 |
सोता॒हिसोम॒मद्रि॑भि॒रेमे᳚नम॒प्सुधा᳚वत | ग॒व्यावस्त्रे᳚ववा॒सय᳚न्त॒इन्नरो॒निर्धु॑क्षन्व॒क्षणा᳚भ्यः || 17 || |
अध॒ज्मो,अध॑वादि॒वोबृ॑ह॒तोरो᳚च॒नादधि॑ | अ॒याव॑र्धस्वत॒न्वा᳚गि॒राममाजा॒तासु॑क्रतोपृण || 18 || |
इन्द्रा᳚य॒सुम॒दिन्त॑मं॒सोमं᳚सोता॒वरे᳚ण्यम् | श॒क्रए᳚णंपीपय॒द्विश्व॑याधि॒याहि᳚न्वा॒नंनवा᳚ज॒युम् || 19 || |
मात्वा॒सोम॑स्य॒गल्द॑या॒सदा॒याच᳚न्न॒हंगि॒रा | भूर्णिं᳚मृ॒गंनसव॑नेषुचुक्रुधं॒कईशा᳚नं॒नया᳚चिषत् || 20 || |
मदे᳚नेषि॒तंमद॑मु॒ग्रमु॒ग्रेण॒शव॑सा | विश्वे᳚षांतरु॒तारं᳚मद॒च्युतं॒मदे॒हिष्मा॒ददा᳚तिनः || 21 || वर्ग:14 |
शेवा᳚रे॒वार्या᳚पु॒रुदे॒वोमर्ता᳚यदा॒शुषे᳚ | ससु᳚न्व॒तेच॑स्तुव॒तेच॑रासतेवि॒श्वगू᳚र्तो,अरिष्टु॒तः || 22 || |
एन्द्र॑याहि॒मत्स्व॑चि॒त्रेण॑देव॒राध॑सा | सरो॒नप्रा᳚स्यु॒दरं॒सपी᳚तिभि॒रासोमे᳚भिरु॒रुस्फि॒रम् || 23 || |
आत्वा᳚स॒हस्र॒माश॒तंयु॒क्तारथे᳚हिर॒ण्यये᳚ | ब्र॒ह्म॒युजो॒हर॑यइन्द्रके॒शिनो॒वह᳚न्तु॒सोम॑पीतये || 24 || |
आत्वा॒रथे᳚हिर॒ण्यये॒हरी᳚म॒यूर॑शेप्या | शि॒ति॒पृ॒ष्ठाव॑हतां॒मध्वो॒,अन्ध॑सोवि॒वक्ष॑णस्यपी॒तये᳚ || 25 || |
पिबा॒त्व१॑(अ॒)स्यगि᳚र्वणःसु॒तस्य॑पूर्व॒पा,इ॑व | परि॑ष्कृतस्यर॒सिन॑इ॒यमा᳚सु॒तिश्चारु॒र्मदा᳚यपत्यते || 26 || वर्ग:15 |
यएको॒,अस्ति॑दं॒सना᳚म॒हाँ,उ॒ग्रो,अ॒भिव्र॒तैः | गम॒त्सशि॒प्रीनसयो᳚ष॒दाग॑म॒द्धवं॒नपरि॑वर्जति || 27 || |
त्वंपुरं᳚चरि॒ष्ण्वं᳚व॒धैःशुष्ण॑स्य॒संपि॑णक् | त्वंभा,अनु॑चरो॒,अध॑द्वि॒तायदि᳚न्द्र॒हव्यो॒भुवः॑ || 28 || |
मम॑त्वा॒सूर॒उदि॑ते॒मम॑म॒ध्यंदि॑नेदि॒वः | मम॑प्रपि॒त्वे,अ॑पिशर्व॒रेव॑स॒वास्तोमा᳚सो,अवृत्सत || 29 || |
स्तु॒हिस्तु॒हीदे॒तेघा᳚ते॒मंहि॑ष्ठासोम॒घोना᳚म् | नि॒न्दि॒ताश्वः॑प्रप॒थीप॑रम॒ज्याम॒घस्य॑मेध्यातिथे || 30 || |
आयदश्वा॒न्वन᳚न्वतःश्र॒द्धया॒हंरथे᳚रु॒हम् | उ॒तवा॒मस्य॒वसु॑नश्चिकेतति॒यो,अस्ति॒याद्वः॑प॒शुः || 31 || वर्ग:16 |
यऋ॒ज्रामह्यं᳚माम॒हेस॒हत्व॒चाहि॑र॒ण्यया᳚ | ए॒षविश्वा᳚न्य॒भ्य॑स्तु॒सौभ॑गास॒ङ्गस्य॑स्व॒नद्र॑थः || 32 || |
अध॒प्लायो᳚गि॒रति॑दासद॒न्याना᳚स॒ङ्गो,अ॑ग्नेद॒शभिः॑स॒हस्रैः᳚ | अधो॒क्षणो॒दश॒मह्यं॒रुश᳚न्तोन॒ळा,इ॑व॒सर॑सो॒निर॑तिष्ठन् || 33 || |
अन्व॑स्यस्थू॒रंद॑दृशेपु॒रस्ता᳚दन॒स्थऊ॒रुर॑व॒रम्ब॑माणः | शश्व॑ती॒नार्य॑भि॒चक्ष्या᳚ह॒सुभ॑द्रमर्य॒भोज॑नंबिभर्षि || 34 || |
[2] इदंवसोसुतमिति द्विचत्वारिंशदृचस्य सूक्तस्य मेधातिथिरांगिरसः प्रियमेधश्चेत्युभावृषी अंत्ययोर्द्वयोःकाण्वोमेधातिथिरृषिरिंद्रः | अंत्ययोर्विभिन्दुर्गायत्री अष्टाविंश्यनुष्टुप् | (विभिदोर्दानस्तुतिः) |{मंडल:8, सूक्त:2}{अनुवाक:1, सूक्त:2}{अष्टक:5, अध्याय:7} |
इ॒दंव॑सोसु॒तमन्धः॒पिबा॒सुपू᳚र्णमु॒दर᳚म् | अना᳚भयिन्ररि॒माते᳚ || 1 || वर्ग:17 |
नृभि॑र्धू॒तःसु॒तो,अश्नै॒रव्यो॒वारैः॒परि॑पूतः | अश्वो॒ननि॒क्तोन॒दीषु॑ || 2 || |
तंते॒यवं॒यथा॒गोभिः॑स्वा॒दुम॑कर्मश्री॒णन्तः॑ | इन्द्र॑त्वा॒स्मिन्त्स॑ध॒मादे᳚ || 3 || |
इन्द्र॒इत्सो᳚म॒पा,एक॒इन्द्रः॑सुत॒पावि॒श्वायुः॑ | अ॒न्तर्दे॒वान्मर्त्याँ᳚श्च || 4 || |
नयंशु॒क्रोनदुरा᳚शी॒र्नतृ॒प्रा,उ॑रु॒व्यच॑सम् | अ॒प॒स्पृ॒ण्व॒तेसु॒हार्द᳚म् || 5 || |
गोभि॒र्यदी᳚म॒न्ये,अ॒स्मन्मृ॒गंनव्रामृ॒गय᳚न्ते | अ॒भि॒त्सर᳚न्तिधे॒नुभिः॑ || 6 || वर्ग:18 |
त्रय॒इन्द्र॑स्य॒सोमाः᳚सु॒तासः॑सन्तुदे॒वस्य॑ | स्वेक्षये᳚सुत॒पाव्नः॑ || 7 || |
त्रयः॒कोशा᳚सःश्चोतन्तिति॒स्रश्च॒म्व१॑(अः॒)सुपू᳚र्णाः | स॒मा॒ने,अधि॒भार्म॑न् || 8 || |
शुचि॑रसिपुरुनिः॒ष्ठाः,क्षी॒रैर्म॑ध्य॒तआशी᳚र्तः | द॒ध्नामन्दि॑ष्ठः॒शूर॑स्य || 9 || |
इ॒मेत॑इन्द्र॒सोमा᳚स्ती॒व्रा,अ॒स्मेसु॒तासः॑ | शु॒क्रा,आ॒शिरं᳚याचन्ते || 10 || |
ताँ,आ॒शिरं᳚पुरो॒ळाश॒मिन्द्रे॒मंसोमं᳚श्रीणीहि | रे॒वन्तं॒हित्वा᳚शृ॒णोमि॑ || 11 || वर्ग:19 |
हृ॒त्सुपी॒तासो᳚युध्यन्तेदु॒र्मदा᳚सो॒नसुरा᳚याम् | ऊध॒र्नन॒ग्नाज॑रन्ते || 12 || |
रे॒वाँ,इद्रे॒वतः॑स्तो॒तास्यात्त्वाव॑तोम॒घोनः॑ | प्रेदु॑हरिवःश्रु॒तस्य॑ || 13 || |
उ॒क्थंच॒नश॒स्यमा᳚न॒मगो᳚र॒रिराचि॑केत | नगा᳚य॒त्रंगी॒यमा᳚नम् || 14 || |
मान॑इन्द्रपीय॒त्नवे॒माशर्ध॑ते॒परा᳚दाः | शिक्षा᳚शचीवः॒शची᳚भिः || 15 || |
व॒यमु॑त्वात॒दिद॑र्था॒,इन्द्र॑त्वा॒यन्तः॒सखा᳚यः | कण्वा᳚,उ॒क्थेभि॑र्जरन्ते || 16 || वर्ग:20 |
नघे᳚म॒न्यदाप॑पन॒वज्रि᳚न्न॒पसो॒नवि॑ष्टौ | तवेदु॒स्तोमं᳚चिकेत || 17 || |
इ॒च्छन्ति॑दे॒वाःसु॒न्वन्तं॒नस्वप्ना᳚यस्पृहयन्ति | यन्ति॑प्र॒माद॒मत᳚न्द्राः || 18 || |
ओषुप्रया᳚हि॒वाजे᳚भि॒र्माहृ॑णीथा,अ॒भ्य१॑(अ॒)स्मान् | म॒हाँ,इ॑व॒युव॑जानिः || 19 || |
मोष्व१॑(अ॒)द्यदु॒र्हणा᳚वान्त्सा॒यंक॑रदा॒रे,अ॒स्मत् | अ॒श्री॒रइ॑व॒जामा᳚ता || 20 || |
वि॒द्माह्य॑स्यवी॒रस्य॑भूरि॒दाव॑रींसुम॒तिम् | त्रि॒षुजा॒तस्य॒मनां᳚सि || 21 || वर्ग:21 |
आतूषि᳚ञ्च॒कण्व॑मन्तं॒नघा᳚विद्मशवसा॒नात् | य॒शस्त॑रंश॒तमू᳚तेः || 22 || |
ज्येष्ठे᳚नसोत॒रिन्द्रा᳚य॒सोमं᳚वी॒राय॑श॒क्राय॑ | भरा॒पिब॒न्नर्या᳚य || 23 || |
योवेदि॑ष्ठो,अव्य॒थिष्वश्वा᳚वन्तंजरि॒तृभ्यः॑ | वाजं᳚स्तो॒तृभ्यो॒गोम᳚न्तम् || 24 || |
पन्य᳚म्पन्य॒मित्सो᳚तार॒आधा᳚वत॒मद्या᳚य | सोमं᳚वी॒राय॒शूरा᳚य || 25 || |
पाता᳚वृत्र॒हासु॒तमाघा᳚गम॒न्नारे,अ॒स्मत् | निय॑मतेश॒तमू᳚तिः || 26 || वर्ग:22 |
एहहरी᳚ब्रह्म॒युजा᳚श॒ग्माव॑क्षतः॒सखा᳚यम् | गी॒र्भिःश्रु॒तंगिर्व॑णसम् || 27 || |
स्वा॒दवः॒सोमा॒,आया᳚हिश्री॒ताःसोमा॒,आया᳚हि | शिप्रि॒न्नृषी᳚वः॒शची᳚वो॒नायमच्छा᳚सध॒माद᳚म् || 28 || |
स्तुत॑श्च॒यास्त्वा॒वर्ध᳚न्तिम॒हेराध॑सेनृ॒म्णाय॑ | इन्द्र॑का॒रिणं᳚वृ॒धन्तः॑ || 29 || |
गिर॑श्च॒यास्ते᳚गिर्वाहउ॒क्थाच॒तुभ्यं॒तानि॑ | स॒त्राद॑धि॒रेशवां᳚सि || 30 || |
ए॒वेदे॒षतु॑विकू॒र्मिर्वाजाँ॒,एको॒वज्र॑हस्तः | स॒नादमृ॑क्तोदयते || 31 || वर्ग:23 |
हन्ता᳚वृ॒त्रंदक्षि॑णे॒नेन्द्रः॑पु॒रूपु॑रुहू॒तः | म॒हान्म॒हीभिः॒शची᳚भिः || 32 || |
यस्मि॒न्विश्वा᳚श्चर्ष॒णय॑उ॒तच्यौ॒त्नाज्रयां᳚सिच | अनु॒घेन्म॒न्दीम॒घोनः॑ || 33 || |
ए॒षए॒तानि॑चका॒रेन्द्रो॒विश्वा॒योऽति॑शृ॒ण्वे | वा॒ज॒दावा᳚म॒घोना᳚म् || 34 || |
प्रभ॑र्ता॒रथं᳚ग॒व्यन्त॑मपा॒काच्चि॒द्यमव॑ति | इ॒नोवसु॒सहिवोळ्हा᳚ || 35 || |
सनि॑ता॒विप्रो॒,अर्व॑द्भि॒र्हन्ता᳚वृ॒त्रंनृभिः॒शूरः॑ | स॒त्यो᳚ऽवि॒तावि॒धन्त᳚म् || 36 || वर्ग:24 |
यज॑ध्वैनंप्रियमेधा॒,इन्द्रं᳚स॒त्राचा॒मन॑सा | योभूत्सोमैः᳚स॒त्यम॑द्वा || 37 || |
गा॒थश्र॑वसं॒सत्प॑तिं॒श्रव॑स्कामंपुरु॒त्मान᳚म् | कण्वा᳚सोगा॒तवा॒जिन᳚म् || 38 || |
यऋ॒तेचि॒द्गास्प॒देभ्यो॒दात्सखा॒नृभ्यः॒शची᳚वान् | ये,अ॑स्मि॒न्काम॒मश्रि॑यन् || 39 || |
इ॒त्थाधीव᳚न्तमद्रिवःका॒ण्वंमेध्या᳚तिथिम् | मे॒षोभू॒तो॒३॑(ओ॒)ऽभियन्नयः॑ || 40 || |
शिक्षा᳚विभिन्दो,अस्मैच॒त्वार्य॒युता॒दद॑त् | अ॒ष्टाप॒रःस॒हस्रा᳚ || 41 || |
उ॒तसुत्येप॑यो॒वृधा᳚मा॒कीरण॑स्यन॒प्त्या᳚ | ज॒नि॒त्व॒नाय॑मामहे || 42 || |
[3] पिबासुतस्येति चतुर्विंशत्यृचस्य सूक्तस्य काण्वोमेध्यातिथिरिंद्रः अंत्यचतसृणांपाकस्थामा देवता प्रथमाद्येकोनविंश्यंता अयुजो बृहत्यः द्वितीयादिविंश्यंता युजः सतोबृहत्यः अंत्याश्चतस्रः क्रमेणानुष्टुब्गायत्र्यौबृहतीच |{मंडल:8, सूक्त:3}{अनुवाक:1, सूक्त:3}{अष्टक:5, अध्याय:7} |
पिबा᳚सु॒तस्य॑र॒सिनो॒मत्स्वा᳚नइन्द्र॒गोम॑तः | आ॒पिर्नो᳚बोधिसध॒माद्यो᳚वृ॒धे॒३॑(ए॒)ऽस्माँ,अ॑वन्तुते॒धियः॑ || 1 || वर्ग:25 |
भू॒याम॑तेसुम॒तौवा॒जिनो᳚व॒यंमानः॑स्तर॒भिमा᳚तये | अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रानः॑सु॒म्नेषु॑यामय || 2 || |
इ॒मा,उ॑त्वापुरूवसो॒गिरो᳚वर्धन्तु॒यामम॑ | पा॒व॒कव᳚र्णाः॒शुच॑योविप॒श्चितो॒ऽभिस्तोमै᳚रनूषत || 3 || |
अ॒यंस॒हस्र॒मृषि॑भिः॒सह॑स्कृतःसमु॒द्रइ॑वपप्रथे | स॒त्यःसो,अ॑स्यमहि॒मागृ॑णे॒शवो᳚य॒ज्ञेषु॑विप्र॒राज्ये᳚ || 4 || |
इन्द्र॒मिद्दे॒वता᳚तय॒इन्द्रं᳚प्रय॒त्य॑ध्व॒रे | इन्द्रं᳚समी॒केव॒निनो᳚हवामह॒इन्द्रं॒धन॑स्यसा॒तये᳚ || 5 || |
इन्द्रो᳚म॒ह्नारोद॑सीपप्रथ॒च्छव॒इन्द्रः॒सूर्य॑मरोचयत् | इन्द्रे᳚ह॒विश्वा॒भुव॑नानियेमिर॒इन्द्रे᳚सुवा॒नास॒इन्द॑वः || 6 || वर्ग:26 |
अ॒भित्वा᳚पू॒र्वपी᳚तय॒इन्द्र॒स्तोमे᳚भिरा॒यवः॑ | स॒मी॒ची॒नास॑ऋ॒भवः॒सम॑स्वरन्रु॒द्रागृ॑णन्त॒पूर्व्य᳚म् || 7 || |
अ॒स्येदिन्द्रो᳚वावृधे॒वृष्ण्यं॒शवो॒मदे᳚सु॒तस्य॒विष्ण॑वि | अ॒द्यातम॑स्यमहि॒मान॑मा॒यवोऽनु॑ष्टुवन्तिपू॒र्वथा᳚ || 8 || |
तत्त्वा᳚यामिसु॒वीर्यं॒तद्ब्रह्म॑पू॒र्वचि॑त्तये | येना॒यति॑भ्यो॒भृग॑वे॒धने᳚हि॒तेयेन॒प्रस्क᳚ण्व॒मावि॑थ || 9 || |
येना᳚समु॒द्रमसृ॑जोम॒हीर॒पस्तदि᳚न्द्र॒वृष्णि॑ते॒शवः॑ | स॒द्यःसो,अ॑स्यमहि॒मानसं॒नशे॒यंक्षो॒णीर॑नुचक्र॒दे || 10 || |
श॒ग्धीन॑इन्द्र॒यत्त्वा᳚र॒यिंयामि॑सु॒वीर्य᳚म् | श॒ग्धिवाजा᳚यप्रथ॒मंसिषा᳚सतेश॒ग्धिस्तोमा᳚यपूर्व्य || 11 || वर्ग:27 |
श॒ग्धीनो᳚,अ॒स्ययद्ध॑पौ॒रमावि॑थ॒धिय॑इन्द्र॒सिषा᳚सतः | श॒ग्धियथा॒रुश॑मं॒श्याव॑कं॒कृप॒मिन्द्र॒प्रावः॒स्व᳚र्णरम् || 12 || |
कन्नव्यो᳚,अत॒सीनां᳚तु॒रोगृ॑णीत॒मर्त्यः॑ | न॒हीन्व॑स्यमहि॒मान॑मिन्द्रि॒यंस्व॑र्गृ॒णन्त॑आन॒शुः || 13 || |
कदु॑स्तु॒वन्त॑ऋतयन्तदे॒वत॒ऋषिः॒कोविप्र॑ओहते | क॒दाहवं᳚मघवन्निन्द्रसुन्व॒तःकदु॑स्तुव॒तआग॑मः || 14 || |
उदु॒त्येमधु॑मत्तमा॒गिरः॒स्तोमा᳚सईरते | स॒त्रा॒जितो᳚धन॒सा,अक्षि॑तोतयोवाज॒यन्तो॒रथा᳚,इव || 15 || |
कण्वा᳚,इव॒भृग॑वः॒सूर्या᳚,इव॒विश्व॒मिद्धी॒तमा᳚नशुः | इन्द्रं॒स्तोमे᳚भिर्म॒हय᳚न्तआ॒यवः॑प्रि॒यमे᳚धासो,अस्वरन् || 16 || वर्ग:28 |
यु॒क्ष्वाहिवृ॑त्रहन्तम॒हरी᳚,इन्द्रपरा॒वतः॑ | अ॒र्वा॒ची॒नोम॑घव॒न्त्सोम॑पीतयउ॒ग्रऋ॒ष्वेभि॒राग॑हि || 17 || |
इ॒मेहिते᳚का॒रवो᳚वाव॒शुर्धि॒याविप्रा᳚सोमे॒धसा᳚तये | सत्वंनो᳚मघवन्निन्द्रगिर्वणोवे॒नोनशृ॑णुधी॒हव᳚म् || 18 || |
निरि᳚न्द्रबृह॒तीभ्यो᳚वृ॒त्रंधनु॑भ्यो,अस्फुरः | निरर्बु॑दस्य॒मृग॑यस्यमा॒यिनो॒निःपर्व॑तस्य॒गा,आ᳚जः || 19 || |
निर॒ग्नयो᳚रुरुचु॒र्निरु॒सूर्यो॒निःसोम॑इन्द्रि॒योरसः॑ | निर॒न्तरि॑क्षादधमोम॒हामहिं᳚कृ॒षेतदि᳚न्द्र॒पौंस्य᳚म् || 20 || |
यंमे॒दुरिन्द्रो᳚म॒रुतः॒पाक॑स्थामा॒कौर॑याणः | विश्वे᳚षां॒त्मना॒शोभि॑ष्ठ॒मुपे᳚वदि॒विधाव॑मानम् || 21 || वर्ग:29 |
रोहि॑तंमे॒पाक॑स्थामासु॒धुरं᳚कक्ष्य॒प्राम् | अदा᳚द्रा॒योवि॒बोध॑नम् || 22 || |
यस्मा᳚,अ॒न्येदश॒प्रति॒धुरं॒वह᳚न्ति॒वह्न॑यः | अस्तं॒वयो॒नतुग्र्य᳚म् || 23 || |
आ॒त्मापि॒तुस्त॒नूर्वास॑ओजो॒दा,अ॒भ्यञ्ज॑नम् | तु॒रीय॒मिद्रोहि॑तस्य॒पाक॑स्थामानंभो॒जंदा॒तार॑मब्रवम् || 24 || |
[4] यदिंद्रेत्येकविंशत्यृचस्य सूक्तस्य काण्वो मेधातिथिरिंद्रः अंत्यतिसृणांकुरुंगः अयुजोबृहत्योयुजः सतोबृहत्यः अंत्यापुरउष्णिक् (प्रपूषणमित्यादिचतसृणांपूषादेवतावा ) |{मंडल:8, सूक्त:4}{अनुवाक:1, सूक्त:4}{अष्टक:5, अध्याय:7} |
यदि᳚न्द्र॒प्रागपा॒गुद॒ङ्न्य॑ग्वाहू॒यसे॒नृभिः॑ | सिमा᳚पु॒रूनृषू᳚तो,अ॒स्यान॒वेऽसि॑प्रशर्धतु॒र्वशे᳚ || 1 || वर्ग:30 |
यद्वा॒रुमे॒रुश॑मे॒श्याव॑के॒कृप॒इन्द्र॑मा॒दय॑से॒सचा᳚ | कण्वा᳚सस्त्वा॒ब्रह्म॑भिः॒स्तोम॑वाहस॒इन्द्राय॑च्छ॒न्त्याग॑हि || 2 || |
यथा᳚गौ॒रो,अ॒पाकृ॒तंतृष्य॒न्नेत्यवेरि॑णम् | आ॒पि॒त्वेनः॑प्रपि॒त्वेतूय॒माग॑हि॒कण्वे᳚षु॒सुसचा॒पिब॑ || 3 || |
मन्द᳚न्तुत्वामघवन्नि॒न्द्रेन्द॑वोराधो॒देया᳚यसुन्व॒ते | आ॒मुष्या॒सोम॑मपिबश्च॒मूसु॒तंज्येष्ठं॒तद्द॑धिषे॒सहः॑ || 4 || |
प्रच॑क्रे॒सह॑सा॒सहो᳚ब॒भञ्ज॑म॒न्युमोज॑सा | विश्वे᳚तइन्द्रपृतना॒यवो᳚यहो॒निवृ॒क्षा,इ॑वयेमिरे || 5 || |
स॒हस्रे᳚णेवसचतेयवी॒युधा॒यस्त॒आन॒ळुप॑स्तुतिम् | पु॒त्रंप्रा᳚व॒र्गंकृ॑णुतेसु॒वीर्ये᳚दा॒श्नोति॒नम॑उक्तिभिः || 6 || वर्ग:31 |
माभे᳚म॒माश्र॑मिष्मो॒ग्रस्य॑स॒ख्येतव॑ | म॒हत्ते॒वृष्णो᳚,अभि॒चक्ष्यं᳚कृ॒तंपश्ये᳚मतु॒र्वशं॒यदु᳚म् || 7 || |
स॒व्यामनु॑स्फि॒ग्यं᳚वावसे॒वृषा॒नदा॒नो,अ॑स्यरोषति | मध्वा॒सम्पृ॑क्ताःसार॒घेण॑धे॒नव॒स्तूय॒मेहि॒द्रवा॒पिब॑ || 8 || |
अ॒श्वीर॒थीसु॑रू॒पइद्गोमाँ॒,इदि᳚न्द्रते॒सखा᳚ | श्वा॒त्र॒भाजा॒वय॑सासचते॒सदा᳚च॒न्द्रोया᳚तिस॒भामुप॑ || 9 || |
ऋश्यो॒नतृष्य᳚न्नव॒पान॒माग॑हि॒पिबा॒सोमं॒वशाँ॒,अनु॑ | नि॒मेघ॑मानोमघवन्दि॒वेदि॑व॒ओजि॑ष्ठंदधिषे॒सहः॑ || 10 || |
अध्व᳚र्योद्रा॒वया॒त्वंसोम॒मिन्द्रः॑पिपासति | उप॑नू॒नंयु॑युजे॒वृष॑णा॒हरी॒,आच॑जगामवृत्र॒हा || 11 || वर्ग:32 |
स्व॒यंचि॒त्सम᳚न्यते॒दाशु॑रि॒र्जनो॒यत्रा॒सोम॑स्यतृ॒म्पसि॑ | इ॒दंते॒,अन्नं॒युज्यं॒समु॑क्षितं॒तस्येहि॒प्रद्र॑वा॒पिब॑ || 12 || |
र॒थे॒ष्ठाया᳚ध्वर्यवः॒सोम॒मिन्द्रा᳚यसोतन | अधि॑ब्र॒ध्नस्याद्र॑यो॒विच॑क्षतेसु॒न्वन्तो᳚दा॒श्व॑ध्वरम् || 13 || |
उप॑ब्र॒ध्नंवा॒वाता॒वृष॑णा॒हरी॒,इन्द्र॑म॒पसु॑वक्षतः | अ॒र्वाञ्चं᳚त्वा॒सप्त॑योऽध्वर॒श्रियो॒वह᳚न्तु॒सव॒नेदुप॑ || 14 || |
प्रपू॒षणं᳚वृणीमहे॒युज्या᳚यपुरू॒वसु᳚म् | सश॑क्रशिक्षपुरुहूतनोधि॒यातुजे᳚रा॒येवि॑मोचन || 15 || |
संनः॑शिशीहिभु॒रिजो᳚रिवक्षु॒रंरास्व॑रा॒योवि॑मोचन | त्वेतन्नः॑सु॒वेद॑मु॒स्रियं॒वसु॒यंत्वंहि॒नोषि॒मर्त्य᳚म् || 16 || वर्ग:33 |
वेमि॑त्वापूषन्नृ॒ञ्जसे॒वेमि॒स्तोत॑वआघृणे | नतस्य॑वे॒म्यर॑णं॒हितद्व॑सोस्तु॒षेप॒ज्राय॒साम्ने᳚ || 17 || |
परा॒गावो॒यव॑सं॒कच्चि॑दाघृणे॒नित्यं॒रेक्णो᳚,अमर्त्य | अ॒स्माकं᳚पूषन्नवि॒ताशि॒वोभ॑व॒मंहि॑ष्ठो॒वाज॑सातये || 18 || |
स्थू॒रंराधः॑श॒ताश्वं᳚कुरु॒ङ्गस्य॒दिवि॑ष्टिषु | राज्ञ॑स्त्वे॒षस्य॑सु॒भग॑स्यरा॒तिषु॑तु॒र्वशे᳚ष्वमन्महि || 19 || |
धी॒भिःसा॒तानि॑का॒ण्वस्य॑वा॒जिनः॑प्रि॒यमे᳚धैर॒भिद्यु॑भिः | ष॒ष्टिंस॒हस्रानु॒निर्म॑जामजे॒निर्यू॒थानि॒गवा॒मृषिः॑ || 20 || |
वृ॒क्षाश्चि᳚न्मे,अभिपि॒त्वे,अ॑रारणुः | गांभ॑जन्तमे॒हनाश्वं᳚भजन्तमे॒हना᳚ || 21 || |
[5] दूरादिहेवेत्येकोनचत्वारिंशदृचस्य सूक्तस्य काण्वोब्रह्मातिथिरश्विनौ यथाचिच्चैद्यः कशुरित्यादिसार्धद्वयोः कशुर्गायत्री अंत्यास्तिस्रः क्रमेणबृहत्यावनुष्टुप्च {मंडल:8, सूक्त:5}{अनुवाक:1, सूक्त:5}{अष्टक:5, अध्याय:8} |
दू॒रादि॒हेव॒यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् | विभा॒नुंवि॒श्वधा᳚तनत् || 1 || वर्ग:1 |
नृ॒वद्द॑स्रामनो॒युजा॒रथे᳚नपृथु॒पाज॑सा | सचे᳚थे,अश्विनो॒षस᳚म् || 2 || |
यु॒वाभ्यां᳚वाजिनीवसू॒प्रति॒स्तोमा᳚,अदृक्षत | वाचं᳚दू॒तोयथो᳚हिषे || 3 || |
पु॒रु॒प्रि॒याण॑ऊ॒तये᳚पुरुम॒न्द्रापु॑रू॒वसू᳚ | स्तु॒षेकण्वा᳚सो,अ॒श्विना᳚ || 4 || |
मंहि॑ष्ठावाज॒सात॑मे॒षय᳚न्ताशु॒भस्पती᳚ | गन्ता᳚रादा॒शुषो᳚गृ॒हम् || 5 || |
तासु॑दे॒वाय॑दा॒शुषे᳚सुमे॒धामवि॑तारिणीम् | घृ॒तैर्गव्यू᳚तिमुक्षतम् || 6 || वर्ग:2 |
आनः॒स्तोम॒मुप॑द्र॒वत्तूयं᳚श्ये॒नेभि॑रा॒शुभिः॑ | या॒तमश्वे᳚भिरश्विना || 7 || |
येभि॑स्ति॒स्रःप॑रा॒वतो᳚दि॒वोविश्वा᳚निरोच॒ना | त्रीँर॒क्तून्प॑रि॒दीय॑थः || 8 || |
उ॒तनो॒गोम॑ती॒रिष॑उ॒तसा॒तीर॑हर्विदा | विप॒थःसा॒तये᳚सितम् || 9 || |
आनो॒गोम᳚न्तमश्विनासु॒वीरं᳚सु॒रथं᳚र॒यिम् | वो॒ळ्हमश्वा᳚वती॒रिषः॑ || 10 || |
वा॒वृ॒धा॒नाशु॑भस्पतीदस्रा॒हिर᳚ण्यवर्तनी | पिब॑तंसो॒म्यंमधु॑ || 11 || वर्ग:3 |
अ॒स्मभ्यं᳚वाजिनीवसूम॒घव॑द्भ्यश्चस॒प्रथः॑ | छ॒र्दिर्य᳚न्त॒मदा᳚भ्यम् || 12 || |
निषुब्रह्म॒जना᳚नां॒यावि॑ष्टं॒तूय॒माग॑तम् | मोष्व१॑(अ॒)न्याँ,उपा᳚रतम् || 13 || |
अ॒स्यपि॑बतमश्विनायु॒वंमद॑स्य॒चारु॑णः | मध्वो᳚रा॒तस्य॑धिष्ण्या || 14 || |
अ॒स्मे,आव॑हतंर॒यिंश॒तव᳚न्तंसह॒स्रिण᳚म् | पु॒रु॒क्षुंवि॒श्वधा᳚यसम् || 15 || |
पु॒रु॒त्राचि॒द्धिवां᳚नरावि॒ह्वय᳚न्तेमनी॒षिणः॑ | वा॒घद्भि॑रश्वि॒नाग॑तम् || 16 || वर्ग:4 |
जना᳚सोवृ॒क्तब᳚र्हिषोह॒विष्म᳚न्तो,अरं॒कृतः॑ | यु॒वांह॑वन्ते,अश्विना || 17 || |
अ॒स्माक॑म॒द्यवा᳚म॒यंस्तोमो॒वाहि॑ष्ठो॒,अन्त॑मः | यु॒वाभ्यां᳚भूत्वश्विना || 18 || |
योह॑वां॒मधु॑नो॒दृति॒राहि॑तोरथ॒चर्ष॑णे | ततः॑पिबतमश्विना || 19 || |
तेन॑नोवाजिनीवसू॒पश्वे᳚तो॒काय॒शंगवे᳚ | वह॑तं॒पीव॑री॒रिषः॑ || 20 || |
उ॒तनो᳚दि॒व्या,इष॑उ॒तसिन्धूँ᳚रहर्विदा | अप॒द्वारे᳚ववर्षथः || 21 || वर्ग:5 |
क॒दावां᳚तौ॒ग्र्योवि॑धत्समु॒द्रेज॑हि॒तोन॑रा | यद्वां॒रथो॒विभि॒ष्पता᳚त् || 22 || |
यु॒वंकण्वा᳚यनासत्या॒ऋपि॑रिप्तायह॒र्म्ये | शश्व॑दू॒तीर्द॑शस्यथः || 23 || |
ताभि॒राया᳚तमू॒तिभि॒र्नव्य॑सीभिःसुश॒स्तिभिः॑ | यद्वां᳚वृषण्वसूहु॒वे || 24 || |
यथा᳚चि॒त्कण्व॒माव॑तंप्रि॒यमे᳚धमुपस्तु॒तम् | अत्रिं᳚शि॒ञ्जार॑मश्विना || 25 || |
यथो॒तकृत्व्ये॒धनें॒ऽशुंगोष्व॒गस्त्य᳚म् | यथा॒वाजे᳚षु॒सोभ॑रिम् || 26 || वर्ग:6 |
ए॒ताव॑द्वांवृषण्वसू॒,अतो᳚वा॒भूयो᳚,अश्विना | गृ॒णन्तः॑सु॒म्नमी᳚महे || 27 || |
रथं॒हिर᳚ण्यवन्धुरं॒हिर᳚ण्याभीशुमश्विना | आहिस्थाथो᳚दिवि॒स्पृश᳚म् || 28 || |
हि॒र॒ण्ययी᳚वां॒रभि॑री॒षा,अक्षो᳚हिर॒ण्ययः॑ | उ॒भाच॒क्राहि॑र॒ण्यया᳚ || 29 || |
तेन॑नोवाजिनीवसूपरा॒वत॑श्चि॒दाग॑तम् | उपे॒मांसु॑ष्टु॒तिंमम॑ || 30 || |
आव॑हेथेपरा॒कात्पू॒र्वीर॒श्नन्ता᳚वश्विना | इषो॒दासी᳚रमर्त्या || 31 || वर्ग:7 |
आनो᳚द्यु॒म्नैराश्रवो᳚भि॒रारा॒याया᳚तमश्विना | पुरु॑श्चन्द्रा॒नास॑त्या || 32 || |
एहवां᳚प्रुषि॒तप्स॑वो॒वयो᳚वहन्तुप॒र्णिनः॑ | अच्छा᳚स्वध्व॒रंजन᳚म् || 33 || |
रथं᳚वा॒मनु॑गायसं॒यइ॒षावर्त॑तेस॒ह | नच॒क्रम॒भिबा᳚धते || 34 || |
हि॒र॒ण्यये᳚न॒रथे᳚नद्र॒वत्पा᳚णिभि॒रश्वैः᳚ | धीज॑वना॒नास॑त्या || 35 || |
यु॒वंमृ॒गंजा᳚गृ॒वांसं॒स्वद॑थोवावृषण्वसू | तानः॑पृङ्क्तमि॒षार॒यिम् || 36 || वर्ग:8 |
तामे᳚,अश्विनासनी॒नांवि॒द्यातं॒नवा᳚नाम् | यथा᳚चिच्चै॒द्यःक॒शुःश॒तमुष्ट्रा᳚नां॒दद॑त्स॒हस्रा॒दश॒गोना᳚म् || 37 || |
योमे॒हिर᳚ण्यसंदृशो॒दश॒राज्ञो॒,अमं᳚हत | अ॒ध॒स्प॒दा,इच्चै॒द्यस्य॑कृ॒ष्टय॑श्चर्म॒म्ना,अ॒भितो॒जनाः᳚ || 38 || |
माकि॑रे॒नाप॒थागा॒द्येने॒मेयन्ति॑चे॒दयः॑ | अ॒न्योनेत्सू॒रिरोह॑तेभूरि॒दाव॑त्तरो॒जनः॑ || 39 || |
[6] महाँइंद्र इत्यष्टचत्वारिंशदृचस्य सूक्तस्य काण्वोवत्सइंद्रोंत्यतिसृणां तिरिंदिरोगायत्री | (पार्शव्यस्यदानस्तुतिः) |{मंडल:8, सूक्त:6}{अनुवाक:2, सूक्त:1}{अष्टक:5, अध्याय:8} |
म॒हाँ,इन्द्रो॒यओज॑साप॒र्जन्यो᳚वृष्टि॒माँ,इ॑व | स्तोमै᳚र्व॒त्सस्य॑वावृधे || 1 || वर्ग:9 |
प्र॒जामृ॒तस्य॒पिप्र॑तः॒प्रयद्भर᳚न्त॒वह्न॑यः | विप्रा᳚ऋ॒तस्य॒वाह॑सा || 2 || |
कण्वा॒,इन्द्रं॒यदक्र॑त॒स्तोमै᳚र्य॒ज्ञस्य॒साध॑नम् | जा॒मिब्रु॑वत॒आयु॑धम् || 3 || |
सम॑स्यम॒न्यवे॒विशो॒विश्वा᳚नमन्तकृ॒ष्टयः॑ | स॒मु॒द्राये᳚व॒सिन्ध॑वः || 4 || |
ओज॒स्तद॑स्यतित्विषउ॒भेयत्स॒मव॑र्तयत् | इन्द्र॒श्चर्मे᳚व॒रोद॑सी || 5 || |
विचि॑द्वृ॒त्रस्य॒दोध॑तो॒वज्रे᳚णश॒तप᳚र्वणा | शिरो᳚बिभेदवृ॒ष्णिना᳚ || 6 || वर्ग:10 |
इ॒मा,अ॒भिप्रणो᳚नुमोवि॒पामग्रे᳚षुधी॒तयः॑ | अ॒ग्नेःशो॒चिर्नदि॒द्युतः॑ || 7 || |
गुहा᳚स॒तीरुप॒त्मना॒प्रयच्छोच᳚न्तधी॒तयः॑ | कण्वा᳚ऋ॒तस्य॒धार॑या || 8 || |
प्रतमि᳚न्द्रनशीमहिर॒यिंगोम᳚न्तम॒श्विन᳚म् | प्रब्रह्म॑पू॒र्वचि॑त्तये || 9 || |
अ॒हमिद्धिपि॒तुष्परि॑मे॒धामृ॒तस्य॑ज॒ग्रभ॑ | अ॒हंसूर्य॑इवाजनि || 10 || |
अ॒हंप्र॒त्नेन॒मन्म॑ना॒गिरः॑शुम्भामिकण्व॒वत् | येनेन्द्रः॒शुष्म॒मिद्द॒धे || 11 || वर्ग:11 |
येत्वामि᳚न्द्र॒नतु॑ष्टु॒वुरृष॑यो॒येच॑तुष्टु॒वुः | ममेद्व॑र्धस्व॒सुष्टु॑तः || 12 || |
यद॑स्यम॒न्युरध्व॑नी॒द्विवृ॒त्रंप᳚र्व॒शोरु॒जन् | अ॒पःस॑मु॒द्रमैर॑यत् || 13 || |
निशुष्ण॑इन्द्रधर्ण॒सिंवज्रं᳚जघन्थ॒दस्य॑वि | वृषा॒ह्यु॑ग्रशृण्वि॒षे || 14 || |
नद्याव॒इन्द्र॒मोज॑सा॒नान्तरि॑क्षाणिव॒ज्रिण᳚म् | नवि᳚व्यचन्त॒भूम॑यः || 15 || |
यस्त॑इन्द्रम॒हीर॒पःस्त॑भू॒यमा᳚न॒आश॑यत् | नितंपद्या᳚सुशिश्नथः || 16 || वर्ग:12 |
यइ॒मेरोद॑सीम॒हीस॑मी॒चीस॒मज॑ग्रभीत् | तमो᳚भिरिन्द्र॒तंगु॑हः || 17 || |
यइ᳚न्द्र॒यत॑यस्त्वा॒भृग॑वो॒येच॑तुष्टु॒वुः | ममेदु॑ग्रश्रुधी॒हव᳚म् || 18 || |
इ॒मास्त॑इन्द्र॒पृश्न॑योघृ॒तंदु॑हतआ॒शिर᳚म् | ए॒नामृ॒तस्य॑पि॒प्युषीः᳚ || 19 || |
या,इ᳚न्द्रप्र॒स्व॑स्त्वा॒सागर्भ॒मच॑क्रिरन् | परि॒धर्मे᳚व॒सूर्य᳚म् || 20 || |
त्वामिच्छ॑वसस्पते॒कण्वा᳚,उ॒क्थेन॑वावृधुः | त्वांसु॒तास॒इन्द॑वः || 21 || वर्ग:13 |
तवेदि᳚न्द्र॒प्रणी᳚तिषू॒तप्रश॑स्तिरद्रिवः | य॒ज्ञोवि॑तन्त॒साय्यः॑ || 22 || |
आन॑इन्द्रम॒हीमिषं॒पुरं॒नद॑र्षि॒गोम॑तीम् | उ॒तप्र॒जांसु॒वीर्य᳚म् || 23 || |
उ॒तत्यदा॒श्वश्व्यं॒यदि᳚न्द्र॒नाहु॑षी॒ष्वा | अग्रे᳚वि॒क्षुप्र॒दीद॑यत् || 24 || |
अ॒भिव्र॒जंनत॑त्निषे॒सूर॑उपा॒कच॑क्षसम् | यदि᳚न्द्रमृ॒ळया᳚सिनः || 25 || |
यद॒ङ्गत॑विषी॒यस॒इन्द्र॑प्र॒राज॑सिक्षि॒तीः | म॒हाँ,अ॑पा॒रओज॑सा || 26 || वर्ग:14 |
तंत्वा᳚ह॒विष्म॑ती॒र्विश॒उप॑ब्रुवतऊ॒तये᳚ | उ॒रु॒ज्रय॑स॒मिन्दु॑भिः || 27 || |
उ॒प॒ह्व॒रेगि॑री॒णांसं᳚ग॒थेच॑न॒दीना᳚म् | धि॒याविप्रो᳚,अजायत || 28 || |
अतः॑समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँ,अव॑पश्यति | यतो᳚विपा॒नएज॑ति || 29 || |
आदित्प्र॒त्नस्य॒रेत॑सो॒ज्योति॑ष्पश्यन्तिवास॒रम् | प॒रोयदि॒ध्यते᳚दि॒वा || 30 || |
कण्वा᳚सइन्द्रतेम॒तिंविश्वे᳚वर्धन्ति॒पौंस्य᳚म् | उ॒तोश॑विष्ठ॒वृष्ण्य᳚म् || 31 || वर्ग:15 |
इ॒मांम॑इन्द्रसुष्टु॒तिंजु॒षस्व॒प्रसुमाम॑व | उ॒तप्रव॑र्धयाम॒तिम् || 32 || |
उ॒तब्र᳚ह्म॒ण्याव॒यंतुभ्यं᳚प्रवृद्धवज्रिवः | विप्रा᳚,अतक्ष्मजी॒वसे᳚ || 33 || |
अ॒भिकण्वा᳚,अनूष॒तापो॒नप्र॒वता᳚य॒तीः | इन्द्रं॒वन᳚न्वतीम॒तिः || 34 || |
इन्द्र॑मु॒क्थानि॑वावृधुःसमु॒द्रमि॑व॒सिन्ध॑वः | अनु॑त्तमन्युम॒जर᳚म् || 35 || |
आनो᳚याहिपरा॒वतो॒हरि॑भ्यांहर्य॒ताभ्या᳚म् | इ॒ममि᳚न्द्रसु॒तंपि॑ब || 36 || वर्ग:16 |
त्वामिद्वृ॑त्रहन्तम॒जना᳚सोवृ॒क्तब᳚र्हिषः | हव᳚न्ते॒वाज॑सातये || 37 || |
अनु॑त्वा॒रोद॑सी,उ॒भेच॒क्रंनव॒र्त्येत॑शम् | अनु॑सुवा॒नास॒इन्द॑वः || 38 || |
मन्द॑स्वा॒सुस्व᳚र्णरउ॒तेन्द्र॑शर्य॒णाव॑ति | मत्स्वा॒विव॑स्वतोम॒ती || 39 || |
वा॒वृ॒धा॒नउप॒द्यवि॒वृषा᳚व॒ज्र्य॑रोरवीत् | वृ॒त्र॒हासो᳚म॒पात॑मः || 40 || |
ऋषि॒र्हिपू᳚र्व॒जा,अस्येक॒ईशा᳚न॒ओज॑सा | इन्द्र॑चोष्कू॒यसे॒वसु॑ || 41 || वर्ग:17 |
अ॒स्माकं᳚त्वासु॒ताँ,उप॑वी॒तपृ॑ष्ठा,अ॒भिप्रयः॑ | श॒तंव॑हन्तु॒हर॑यः || 42 || |
इ॒मांसुपू॒र्व्यांधियं॒मधो᳚र्घृ॒तस्य॑पि॒प्युषी᳚म् | कण्वा᳚,उ॒क्थेन॑वावृधुः || 43 || |
इन्द्र॒मिद्विम॑हीनां॒मेधे᳚वृणीत॒मर्त्यः॑ | इन्द्रं᳚सनि॒ष्युरू॒तये᳚ || 44 || |
अ॒र्वाञ्चं᳚त्वापुरुष्टुतप्रि॒यमे᳚धस्तुता॒हरी᳚ | सो॒म॒पेया᳚यवक्षतः || 45 || |
श॒तम॒हंति॒रिन्दि॑रेस॒हस्रं॒पर्शा॒वाद॑दे | राधां᳚सि॒याद्वा᳚नाम् || 46 || |
त्रीणि॑श॒तान्यर्व॑तांस॒हस्रा॒दश॒गोना᳚म् | द॒दुष्प॒ज्राय॒साम्ने᳚ || 47 || |
उदा᳚नट्ककु॒होदिव॒मुष्ट्रा᳚ञ्चतु॒र्युजो॒दद॑त् | श्रव॑सा॒याद्वं॒जन᳚म् || 48 || |
[7] प्रयद्वइति षट्त्रिंशदृचस्य सूक्तस्य काण्वः पुनर्वत्सोमरुतोगायत्री |{मंडल:8, सूक्त:7}{अनुवाक:2, सूक्त:2}{अष्टक:5, अध्याय:8} |
प्रयद्व॑स्त्रि॒ष्टुभ॒मिषं॒मरु॑तो॒विप्रो॒,अक्ष॑रत् | विपर्व॑तेषुराजथ || 1 || वर्ग:18 |
यद॒ङ्गत॑विषीयवो॒यामं᳚शुभ्रा॒,अचि॑ध्वम् | निपर्व॑ता,अहासत || 2 || |
उदी᳚रयन्तवा॒युभि᳚र्वा॒श्रासः॒पृश्नि॑मातरः | धु॒क्षन्त॑पि॒प्युषी॒मिष᳚म् || 3 || |
वप᳚न्तिम॒रुतो॒मिहं॒प्रवे᳚पयन्ति॒पर्व॑तान् | यद्यामं॒यान्ति॑वा॒युभिः॑ || 4 || |
नियद्यामा᳚यवोगि॒रिर्निसिन्ध॑वो॒विध᳚र्मणे | म॒हेशुष्मा᳚ययेमि॒रे || 5 || |
यु॒ष्माँ,उ॒नक्त॑मू॒तये᳚यु॒ष्मान्दिवा᳚हवामहे | यु॒ष्मान्प्र॑य॒त्य॑ध्व॒रे || 6 || वर्ग:19 |
उदु॒त्ये,अ॑रु॒णप्स॑वश्चि॒त्रायामे᳚भिरीरते | वा॒श्रा,अधि॒ष्णुना᳚दि॒वः || 7 || |
सृ॒जन्ति॑र॒श्मिमोज॑सा॒पन्थां॒सूर्या᳚य॒यात॑वे | तेभा॒नुभि॒र्वित॑स्थिरे || 8 || |
इ॒मांमे᳚मरुतो॒गिर॑मि॒मंस्तोम॑मृभुक्षणः | इ॒मंमे᳚वनता॒हव᳚म् || 9 || |
त्रीणि॒सरां᳚सि॒पृश्न॑योदुदु॒ह्रेव॒ज्रिणे॒मधु॑ | उत्सं॒कव᳚न्धमु॒द्रिण᳚म् || 10 || |
मरु॑तो॒यद्ध॑वोदि॒वःसु᳚म्ना॒यन्तो॒हवा᳚महे | आतून॒उप॑गन्तन || 11 || वर्ग:20 |
यू॒यंहिष्ठासु॑दानवो॒रुद्रा᳚ऋभुक्षणो॒दमे᳚ | उ॒तप्रचे᳚तसो॒मदे᳚ || 12 || |
आनो᳚र॒यिंम॑द॒च्युतं᳚पुरु॒क्षुंवि॒श्वधा᳚यसम् | इय॑र्तामरुतोदि॒वः || 13 || |
अधी᳚व॒यद्गि॑री॒णांयामं᳚शुभ्रा॒,अचि॑ध्वम् | सु॒वा॒नैर्म᳚न्दध्व॒इन्दु॑भिः || 14 || |
ए॒ताव॑तश्चिदेषांसु॒म्नंभि॑क्षेत॒मर्त्यः॑ | अदा᳚भ्यस्य॒मन्म॑भिः || 15 || |
येद्र॒प्सा,इ॑व॒रोद॑सी॒धम॒न्त्यनु॑वृ॒ष्टिभिः॑ | उत्सं᳚दु॒हन्तो॒,अक्षि॑तम् || 16 || वर्ग:21 |
उदु॑स्वा॒नेभि॑रीरत॒उद्रथै॒रुदु॑वा॒युभिः॑ | उत्स्तोमैः॒पृश्नि॑मातरः || 17 || |
येना॒वतु॒र्वशं॒यदुं॒येन॒कण्वं᳚धन॒स्पृत᳚म् | रा॒येसुतस्य॑धीमहि || 18 || |
इ॒मा,उ॑वःसुदानवोघृ॒तंनपि॒प्युषी॒रिषः॑ | वर्धा᳚न्का॒ण्वस्य॒मन्म॑भिः || 19 || |
क्व॑नू॒नंसु॑दानवो॒मद॑थावृक्तबर्हिषः | ब्र॒ह्माकोवः॑सपर्यति || 20 || |
न॒हिष्म॒यद्ध॑वःपु॒रास्तोमे᳚भिर्वृक्तबर्हिषः | शर्धाँ᳚,ऋ॒तस्य॒जिन्व॑थ || 21 || वर्ग:22 |
समु॒त्येम॑ह॒तीर॒पःसंक्षो॒णीसमु॒सूर्य᳚म् | संवज्रं᳚पर्व॒शोद॑धुः || 22 || |
विवृ॒त्रंप᳚र्व॒शोय॑यु॒र्विपर्व॑ताँ,अरा॒जिनः॑ | च॒क्रा॒णावृष्णि॒पौंस्य᳚म् || 23 || |
अनु॑त्रि॒तस्य॒युध्य॑तः॒शुष्म॑मावन्नु॒तक्रतु᳚म् | अन्विन्द्रं᳚वृत्र॒तूर्ये᳚ || 24 || |
वि॒द्युद्ध॑स्ता,अ॒भिद्य॑वः॒शिप्राः᳚शी॒र्षन्हि॑र॒ण्ययीः᳚ | शु॒भ्राव्य᳚ञ्जतश्रि॒ये || 25 || |
उ॒शना॒यत्प॑रा॒वत॑उ॒क्ष्णोरन्ध्र॒मया᳚तन | द्यौर्नच॑क्रदद्भि॒या || 26 || वर्ग:23 |
आनो᳚म॒खस्य॑दा॒वनेऽश्वै॒र्हिर᳚ण्यपाणिभिः | देवा᳚स॒उप॑गन्तन || 27 || |
यदे᳚षां॒पृष॑ती॒रथे॒प्रष्टि॒र्वह॑ति॒रोहि॑तः | यान्ति॑शु॒भ्रारि॒णन्न॒पः || 28 || |
सु॒षोमे᳚शर्य॒णाव॑त्यार्जी॒केप॒स्त्या᳚वति | य॒युर्निच॑क्रया॒नरः॑ || 29 || |
क॒दाग॑च्छाथमरुतइ॒त्थाविप्रं॒हव॑मानम् | मा॒र्डी॒केभि॒र्नाध॑मानम् || 30 || |
कद्ध॑नू॒नंक॑धप्रियो॒यदिन्द्र॒मज॑हातन | कोवः॑सखि॒त्वओ᳚हते || 31 || वर्ग:24 |
स॒होषुणो॒वज्र॑हस्तैः॒कण्वा᳚सो,अ॒ग्निंम॒रुद्भिः॑ | स्तु॒षेहिर᳚ण्यवाशीभिः || 32 || |
ओषुवृष्णः॒प्रय॑ज्यू॒नानव्य॑सेसुवि॒ताय॑ | व॒वृ॒त्यांचि॒त्रवा᳚जान् || 33 || |
गि॒रय॑श्चि॒न्निजि॑हते॒पर्शा᳚नासो॒मन्य॑मानाः | पर्व॑ताश्चि॒न्निये᳚मिरे || 34 || |
आक्ष्ण॒यावा᳚नोवहन्त्य॒न्तरि॑क्षेण॒पत॑तः | धाता᳚रःस्तुव॒तेवयः॑ || 35 || |
अ॒ग्निर्हिजानि॑पू॒र्व्यश्छन्दो॒नसूरो᳚,अ॒र्चिषा᳚ | तेभा॒नुभि॒र्वित॑स्थिरे || 36 || |
[8] आनोविश्वाभिरिति त्रयोविंशत्यृचस्य सूक्तस्य काण्वः सध्वंसोश्विनावनुष्टुप् |{मंडल:8, सूक्त:8}{अनुवाक:2, सूक्त:3}{अष्टक:5, अध्याय:8} |
आनो॒विश्वा᳚भिरू॒तिभि॒रश्वि॑ना॒गच्छ॑तंयु॒वम् | दस्रा॒हिर᳚ण्यवर्तनी॒पिब॑तंसो॒म्यंमधु॑ || 1 || वर्ग:25 |
आनू॒नंया᳚तमश्विना॒रथे᳚न॒सूर्य॑त्वचा | भुजी॒हिर᳚ण्यपेशसा॒कवी॒गम्भी᳚रचेतसा || 2 || |
आया᳚तं॒नहु॑ष॒स्पर्यान्तरि॑क्षात्सुवृ॒क्तिभिः॑ | पिबा᳚थो,अश्विना॒मधु॒कण्वा᳚नां॒सव॑नेसु॒तम् || 3 || |
आनो᳚यातंदि॒वस्पर्यान्तरि॑क्षादधप्रिया | पु॒त्रःकण्व॑स्यवामि॒हसु॒षाव॑सो॒म्यंमधु॑ || 4 || |
आनो᳚यात॒मुप॑श्रु॒त्यश्वि॑ना॒सोम॑पीतये | स्वाहा॒स्तोम॑स्यवर्धना॒प्रक॑वीधी॒तिभि᳚र्नरा || 5 || |
यच्चि॒द्धिवां᳚पु॒रऋष॑योजुहू॒रेऽव॑सेनरा | आया᳚तमश्वि॒नाग॑त॒मुपे॒मांसु॑ष्टु॒तिंमम॑ || 6 || वर्ग:26 |
दि॒वश्चि॑द्रोच॒नादध्यानो᳚गन्तंस्वर्विदा | धी॒भिर्व॑त्सप्रचेतसा॒स्तोमे᳚भिर्हवनश्रुता || 7 || |
किम॒न्येपर्या᳚सते॒ऽस्मत्स्तोमे᳚भिर॒श्विना᳚ | पु॒त्रःकण्व॑स्यवा॒मृषि॑र्गी॒र्भिर्व॒त्सो,अ॑वीवृधत् || 8 || |
आवां॒विप्र॑इ॒हाव॒सेऽह्व॒त्स्तोमे᳚भिरश्विना | अरि॑प्रा॒वृत्र॑हन्तमा॒तानो᳚भूतंमयो॒भुवा᳚ || 9 || |
आयद्वां॒योष॑णा॒रथ॒मति॑ष्ठद्वाजिनीवसू | विश्वा᳚न्यश्विनायु॒वंप्रधी॒तान्य॑गच्छतम् || 10 || |
अतः॑स॒हस्र॑निर्णिजा॒रथे॒नाया᳚तमश्विना | व॒त्सोवां॒मधु॑म॒द्वचोऽशं᳚सीत्का॒व्यःक॒विः || 11 || वर्ग:27 |
पु॒रु॒म॒न्द्रापु॑रू॒वसू᳚मनो॒तरा᳚रयी॒णाम् | स्तोमं᳚मे,अ॒श्विना᳚वि॒मम॒भिवह्नी᳚,अनूषाताम् || 12 || |
आनो॒विश्वा᳚न्यश्विनाध॒त्तंराधां॒स्यह्र॑या | कृ॒तंन॑ऋ॒त्विया᳚वतो॒मानो᳚रीरधतंनि॒दे || 13 || |
यन्ना᳚सत्यापरा॒वति॒यद्वा॒स्थो,अध्यम्ब॑रे | अतः॑स॒हस्र॑निर्णिजा॒रथे॒नाया᳚तमश्विना || 14 || |
योवां᳚नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो,अवी᳚वृधत् | तस्मै᳚स॒हस्र॑निर्णिज॒मिषं᳚धत्तंघृत॒श्चुत᳚म् || 15 || |
प्रास्मा॒,ऊर्जं᳚घृत॒श्चुत॒मश्वि॑ना॒यच्छ॑तंयु॒वम् | योवां᳚सु॒म्नाय॑तु॒ष्टव॑द्वसू॒याद्दा᳚नुनस्पती || 16 || वर्ग:28 |
आनो᳚गन्तंरिशादसे॒मंस्तोमं᳚पुरुभुजा | कृ॒तंनः॑सु॒श्रियो᳚नरे॒मादा᳚तम॒भिष्ट॑ये || 17 || |
आवां॒विश्वा᳚भिरू॒तिभिः॑प्रि॒यमे᳚धा,अहूषत | राज᳚न्तावध्व॒राणा॒मश्वि॑ना॒याम॑हूतिषु || 18 || |
आनो᳚गन्तंमयो॒भुवाश्वि॑नाश॒म्भुवा᳚यु॒वम् | योवां᳚विपन्यूधी॒तिभि॑र्गी॒र्भिर्व॒त्सो,अवी᳚वृधत् || 19 || |
याभिः॒कण्वं॒मेधा᳚तिथिं॒याभि॒र्वशं॒दश᳚व्रजम् | याभि॒र्गोश᳚र्य॒माव॑तं॒ताभि᳚र्नोऽवतंनरा || 20 || |
याभि᳚र्नरात्र॒सद॑स्यु॒माव॑तं॒कृत्व्ये॒धने᳚ | ताभिः॒ष्व१॑(अ॒)स्माँ,अ॑श्विना॒प्राव॑तं॒वाज॑सातये || 21 || वर्ग:29 |
प्रवां॒स्तोमाः᳚सुवृ॒क्तयो॒गिरो᳚वर्धन्त्वश्विना | पुरु॑त्रा॒वृत्र॑हन्तमा॒तानो᳚भूतंपुरु॒स्पृहा᳚ || 22 || |
त्रीणि॑प॒दान्य॒श्विनो᳚रा॒विःसान्ति॒गुहा᳚प॒रः | क॒वी,ऋ॒तस्य॒पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑ || 23 || |
[9] आनूनमित्येकविंशत्यृचस्य सूक्तस्य काण्वः शशकर्णोश्विनावनुष्टुप् आद्याचतुर्थी षष्ठीचतुर्दशी पंचदश्योबृहत्यः द्वितीयातृतीया विंश्येकविंश्योगायत्र्यः पंचमी ककुप् दशमीस्त्रिष्ठुबेकादशीविराड् द्वादशी जगती |{मंडल:8, सूक्त:9}{अनुवाक:2, सूक्त:4}{अष्टक:5, अध्याय:8} |
आनू॒नम॑श्विनायु॒वंव॒त्सस्य॑गन्त॒मव॑से | प्रास्मै᳚यच्छतमवृ॒कंपृ॒थुच्छ॒र्दिर्यु॑यु॒तंया,अरा᳚तयः || 1 || वर्ग:30 |
यद॒न्तरि॑क्षे॒यद्दि॒वियत्पञ्च॒मानु॑षाँ॒,अनु॑ | नृ॒म्णंतद्ध॑त्तमश्विना || 2 || |
येवां॒दंसां᳚स्यश्विना॒विप्रा᳚सःपरिमामृ॒शुः | ए॒वेत्का॒ण्वस्य॑बोधतम् || 3 || |
अ॒यंवां᳚घ॒र्मो,अ॑श्विना॒स्तोमे᳚न॒परि॑षिच्यते | अ॒यंसोमो॒मधु॑मान्वाजिनीवसू॒येन॑वृ॒त्रंचिके᳚तथः || 4 || |
यद॒प्सुयद्वन॒स्पतौ॒यदोष॑धीषुपुरुदंससाकृ॒तम् | तेन॑माविष्टमश्विना || 5 || |
यन्ना᳚सत्याभुर॒ण्यथो॒यद्वा᳚देवभिष॒ज्यथः॑ | अ॒यंवां᳚व॒त्सोम॒तिभि॒र्नवि᳚न्धतेह॒विष्म᳚न्तं॒हिगच्छ॑थः || 6 || वर्ग:31 |
आनू॒नम॒श्विनो॒रृषिः॒स्तोमं᳚चिकेतवा॒मया᳚ | आसोमं॒मधु॑मत्तमंघ॒र्मंसि᳚ञ्चा॒दथ᳚र्वणि || 7 || |
आनू॒नंर॒घुव॑र्तनिं॒रथं᳚तिष्ठाथो,अश्विना | आवां॒स्तोमा᳚,इ॒मेमम॒नभो॒नचु॑च्यवीरत || 8 || |
यद॒द्यवां᳚नासत्यो॒क्थैरा᳚चुच्युवी॒महि॑ | यद्वा॒वाणी᳚भिरश्विने॒वेत्का॒ण्वस्य॑बोधतम् || 9 || |
यद्वां᳚क॒क्षीवाँ᳚,उ॒तयद्व्य॑श्व॒ऋषि॒र्यद्वां᳚दी॒र्घत॑माजु॒हाव॑ | पृथी॒यद्वां᳚वै॒न्यःसाद॑नेष्वे॒वेदतो᳚,अश्विनाचेतयेथाम् || 10 || |
या॒तंछ॑र्दि॒ष्पा,उ॒तनः॑पर॒स्पाभू॒तंज॑ग॒त्पा,उ॒तन॑स्तनू॒पा | व॒र्तिस्तो॒काय॒तन॑याययातम् || 11 || वर्ग:32 |
यदिन्द्रे᳚णस॒रथं᳚या॒थो,अ॑श्विना॒यद्वा᳚वा॒युना॒भव॑थः॒समो᳚कसा | यदा᳚दि॒त्येभि᳚रृ॒भुभिः॑स॒जोष॑सा॒यद्वा॒विष्णो᳚र्वि॒क्रम॑णेषु॒तिष्ठ॑थः || 12 || |
यद॒द्याश्विना᳚व॒हंहु॒वेय॒वाज॑सातये | यत्पृ॒त्सुतु॒र्वणे॒सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ || 13 || |
आनू॒नंया᳚तमश्विने॒माह॒व्यानि॑वांहि॒ता | इ॒मेसोमा᳚सो॒,अधि॑तु॒र्वशे॒यदा᳚वि॒मेकण्वे᳚षुवा॒मथ॑ || 14 || |
यन्ना᳚सत्यापरा॒के,अ᳚र्वा॒के,अस्ति॑भेष॒जम् | तेन॑नू॒नंवि॑म॒दाय॑प्रचेतसाछ॒र्दिर्व॒त्साय॑यच्छतम् || 15 || |
अभु॑त्स्यु॒प्रदे॒व्यासा॒कंवा॒चाहम॒श्विनोः᳚ | व्या᳚वर्दे॒व्याम॒तिंविरा॒तिंमर्त्ये᳚भ्यः || 16 || वर्ग:33 |
प्रबो᳚धयोषो,अ॒श्विना॒प्रदे᳚विसूनृतेमहि | प्रय॑ज्ञहोतरानु॒षक्प्रमदा᳚य॒श्रवो᳚बृ॒हत् || 17 || |
यदु॑षो॒यासि॑भा॒नुना॒संसूर्ये᳚णरोचसे | आहा॒यम॒श्विनो॒रथो᳚व॒र्तिर्या᳚तिनृ॒पाय्य᳚म् || 18 || |
यदापी᳚तासो,अं॒शवो॒गावो॒नदु॒ह्रऊध॑भिः | यद्वा॒वाणी॒रनू᳚षत॒प्रदे᳚व॒यन्तो᳚,अ॒श्विना᳚ || 19 || |
प्रद्यु॒म्नाय॒प्रशव॑से॒प्रनृ॒षाह्या᳚य॒शर्म॑णे | प्रदक्षा᳚यप्रचेतसा || 20 || |
यन्नू॒नंधी॒भिर॑श्विनापि॒तुर्योना᳚नि॒षीद॑थः | यद्वा᳚सु॒म्नेभि॑रुक्थ्या || 21 || |
[10] यत्स्थइति षडृचस्य सूक्तस्य काण्वः प्रगाथोश्विनौक्रमेण बृहतीमध्येज्योतिरनुष्टुबास्तारपंक्तिर्बृहतीसतोबृहत्यः |{मंडल:8, सूक्त:10}{अनुवाक:2, सूक्त:5}{अष्टक:5, अध्याय:8} |
यत्स्थोदी॒र्घप्र॑सद्मनि॒यद्वा॒दोरो᳚च॒नेदि॒वः | यद्वा᳚समु॒द्रे,अध्याकृ॑तेगृ॒हेऽत॒आया᳚तमश्विना || 1 || वर्ग:34 |
यद्वा᳚य॒ज्ञंमन॑वेसम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑बोधतम् | बृह॒स्पतिं॒विश्वा᳚न्दे॒वाँ,अ॒हंहु॑व॒इन्द्रा॒विष्णू᳚,अ॒श्विना᳚वाशु॒हेष॑सा || 2 || |
त्यान्व१॑(अ॒)श्विना᳚हुवेसु॒दंस॑सागृ॒भेकृ॒ता | ययो॒रस्ति॒प्रणः॑स॒ख्यंदे॒वेष्वध्याप्य᳚म् || 3 || |
ययो॒रधि॒प्रय॒ज्ञा,अ॑सू॒रेसन्ति॑सू॒रयः॑ | ताय॒ज्ञस्या᳚ध्व॒रस्य॒प्रचे᳚तसास्व॒धाभि॒र्यापिब॑तःसो॒म्यंमधु॑ || 4 || |
यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थोवा᳚जिनीवसू | यद्द्रु॒ह्यव्यन॑वितु॒र्वशे॒यदौ᳚हु॒वेवा॒मथ॒माग॑तम् || 5 || |
यद॒न्तरि॑क्षे॒पत॑थःपुरुभुजा॒यद्वे॒मेरोद॑सी॒,अनु॑ | यद्वा᳚स्व॒धाभि॑रधि॒तिष्ठ॑थो॒रथ॒मत॒आया᳚तमश्विना || 6 || |
[11] त्वमग्नइति दशर्चस्य सूक्तस्य काण्वोवत्सोग्निर्गायत्री प्रथमाप्रतिष्ठा द्वितीयावर्धमानांत्यात्रिष्टुप् |{मंडल:8, सूक्त:11}{अनुवाक:2, सूक्त:6}{अष्टक:5, अध्याय:8} |
त्वम॑ग्नेव्रत॒पा,अ॑सिदे॒वआमर्त्ये॒ष्वा | त्वंय॒ज्ञेष्वीड्यः॑ || 1 || वर्ग:35 |
त्वम॑सिप्र॒शस्यो᳚वि॒दथे᳚षुसहन्त्य | अग्ने᳚र॒थीर॑ध्व॒राणा᳚म् || 2 || |
सत्वम॒स्मदप॒द्विषो᳚युयो॒धिजा᳚तवेदः | अदे᳚वीरग्ने॒,अरा᳚तीः || 3 || |
अन्ति॑चि॒त्सन्त॒मह॑य॒ज्ञंमर्त॑स्यरि॒पोः | नोप॑वेषिजातवेदः || 4 || |
मर्ता॒,अम॑र्त्यस्यते॒भूरि॒नाम॑मनामहे | विप्रा᳚सोजा॒तवे᳚दसः || 5 || |
विप्रं॒विप्रा॒सोऽव॑सेदे॒वंमर्ता᳚सऊ॒तये᳚ | अ॒ग्निंगी॒र्भिर्ह॑वामहे || 6 || वर्ग:36 |
आते᳚व॒त्सोमनो᳚यमत्पर॒माच्चि॑त्स॒धस्था᳚त् | अग्ने॒त्वांका᳚मयागि॒रा || 7 || |
पु॒रु॒त्राहिस॒दृङ्ङसि॒विशो॒विश्वा॒,अनु॑प्र॒भुः | स॒मत्सु॑त्वाहवामहे || 8 || |
स॒मत्स्व॒ग्निमव॑सेवाज॒यन्तो᳚हवामहे | वाजे᳚षुचि॒त्ररा᳚धसम् || 9 || |
प्र॒त्नोहिक॒मीड्यो᳚,अध्व॒रेषु॑स॒नाच्च॒होता॒नव्य॑श्च॒सत्सि॑ | स्वांचा᳚ग्नेत॒न्वं᳚पि॒प्रय॑स्वा॒स्मभ्यं᳚च॒सौभ॑ग॒माय॑जस्व || 10 || |
[12] यइंद्रेति त्रयस्त्रिंशदृचस्य सूक्तस्य काण्वः पर्वत इंद्र उष्णिक् |{मंडल:8, सूक्त:12}{अनुवाक:2, सूक्त:7}{अष्टक:6, अध्याय:1} |
यइ᳚न्द्रसोम॒पात॑मो॒मदः॑शविष्ठ॒चेत॑ति | येना॒हंसि॒न्य१॑(अ॒)त्रिणं॒तमी᳚महे || 1 || वर्ग:1 |
येना॒दश॑ग्व॒मध्रि॑गुंवे॒पय᳚न्तं॒स्व᳚र्णरम् | येना᳚समु॒द्रमावि॑था॒तमी᳚महे || 2 || |
येन॒सिन्धुं᳚म॒हीर॒पोरथाँ᳚,इवप्रचो॒दयः॑ | पन्था᳚मृ॒तस्य॒यात॑वे॒तमी᳚महे || 3 || |
इ॒मंस्तोम॑म॒भिष्ट॑येघृ॒तंनपू॒तम॑द्रिवः | येना॒नुस॒द्यओज॑साव॒वक्षि॑थ || 4 || |
इ॒मंजु॑षस्वगिर्वणःसमु॒द्रइ॑वपिन्वते | इन्द्र॒विश्वा᳚भिरू॒तिभि᳚र्व॒वक्षि॑थ || 5 || |
योनो᳚दे॒वःप॑रा॒वतः॑सखित्व॒नाय॑माम॒हे | दि॒वोनवृ॒ष्टिंप्र॒थय᳚न्व॒वक्षि॑थ || 6 || वर्ग:2 |
व॒व॒क्षुर॑स्यके॒तवो᳚,उ॒तवज्रो॒गभ॑स्त्योः | यत्सूर्यो॒नरोद॑सी॒,अव॑र्धयत् || 7 || |
यदि॑प्रवृद्धसत्पतेस॒हस्रं᳚महि॒षाँ,अघः॑ | आदित्त॑इन्द्रि॒यंमहि॒प्रवा᳚वृधे || 8 || |
इन्द्रः॒सूर्य॑स्यर॒श्मिभि॒र्न्य॑र्शसा॒नमो᳚षति | अ॒ग्निर्वने᳚वसास॒हिःप्रवा᳚वृधे || 9 || |
इ॒यंत॑ऋ॒त्विया᳚वतीधी॒तिरे᳚ति॒नवी᳚यसी | स॒प॒र्यन्ती᳚पुरुप्रि॒यामिमी᳚त॒इत् || 10 || |
गर्भो᳚य॒ज्ञस्य॑देव॒युःक्रतुं᳚पुनीतआनु॒षक् | स्तोमै॒रिन्द्र॑स्यवावृधे॒मिमी᳚त॒इत् || 11 || वर्ग:3 |
स॒निर्मि॒त्रस्य॑पप्रथ॒इन्द्रः॒सोम॑स्यपी॒तये᳚ | प्राची॒वाशी᳚वसुन्व॒तेमिमी᳚त॒इत् || 12 || |
यंविप्रा᳚,उ॒क्थवा᳚हसोऽभिप्रम॒न्दुरा॒यवः॑ | घृ॒तंनपि॑प्यआ॒सन्यृ॒तस्य॒यत् || 13 || |
उ॒तस्व॒राजे॒,अदि॑तिः॒स्तोम॒मिन्द्रा᳚यजीजनत् | पु॒रु॒प्र॒श॒स्तमू॒तय॑ऋ॒तस्य॒यत् || 14 || |
अ॒भिवह्न॑यऊ॒तयेऽनू᳚षत॒प्रश॑स्तये | नदे᳚व॒विव्र॑ता॒हरी᳚ऋ॒तस्य॒यत् || 15 || |
यत्सोम॑मिन्द्र॒विष्ण॑वि॒यद्वा᳚घत्रि॒तआ॒प्त्ये | यद्वा᳚म॒रुत्सु॒मन्द॑से॒समिन्दु॑भिः || 16 || वर्ग:4 |
यद्वा᳚शक्रपरा॒वति॑समु॒द्रे,अधि॒मन्द॑से | अ॒स्माक॒मित्सु॒तेर॑णा॒समिन्दु॑भिः || 17 || |
यद्वासि॑सुन्व॒तोवृ॒धोयज॑मानस्यसत्पते | उ॒क्थेवा॒यस्य॒रण्य॑सि॒समिन्दु॑भिः || 18 || |
दे॒वंदे᳚वं॒वोऽव॑स॒इन्द्र॑मिन्द्रंगृणी॒षणि॑ | अधा᳚य॒ज्ञाय॑तु॒र्वणे॒व्या᳚नशुः || 19 || |
य॒ज्ञेभि᳚र्य॒ज्ञवा᳚हसं॒सोमे᳚भिःसोम॒पात॑मम् | होत्रा᳚भि॒रिन्द्रं᳚वावृधु॒र्व्या᳚नशुः || 20 || |
म॒हीर॑स्य॒प्रणी᳚तयःपू॒र्वीरु॒तप्रश॑स्तयः | विश्वा॒वसू᳚निदा॒शुषे॒व्या᳚नशुः || 21 || वर्ग:5 |
इन्द्रं᳚वृ॒त्राय॒हन्त॑वेदे॒वासो᳚दधिरेपु॒रः | इन्द्रं॒वाणी᳚रनूषता॒समोज॑से || 22 || |
म॒हान्तं᳚महि॒नाव॒यंस्तोमे᳚भिर्हवन॒श्रुत᳚म् | अ॒र्कैर॒भिप्रणो᳚नुमः॒समोज॑से || 23 || |
नयंवि॑वि॒क्तोरोद॑सी॒नान्तरि॑क्षाणिव॒ज्रिण᳚म् | अमा॒दिद॑स्यतित्विषे॒समोज॑सः || 24 || |
यदि᳚न्द्रपृत॒नाज्ये᳚दे॒वास्त्वा᳚दधि॒रेपु॒रः | आदित्ते᳚हर्य॒ताहरी᳚ववक्षतुः || 25 || |
य॒दावृ॒त्रंन॑दी॒वृतं॒शव॑सावज्रि॒न्नव॑धीः | आदित्ते᳚हर्य॒ताहरी᳚ववक्षतुः || 26 || वर्ग:6 |
य॒दाते॒विष्णु॒रोज॑सा॒त्रीणि॑प॒दावि॑चक्र॒मे | आदित्ते᳚हर्य॒ताहरी᳚ववक्षतुः || 27 || |
य॒दाते᳚हर्य॒ताहरी᳚वावृ॒धाते᳚दि॒वेदि॑वे | आदित्ते॒विश्वा॒भुव॑नानियेमिरे || 28 || |
य॒दाते॒मारु॑ती॒र्विश॒स्तुभ्य॑मिन्द्रनियेमि॒रे | आदित्ते॒विश्वा॒भुव॑नानियेमिरे || 29 || |
य॒दासूर्य॑म॒मुंदि॒विशु॒क्रंज्योति॒रधा᳚रयः | आदित्ते॒विश्वा॒भुव॑नानियेमिरे || 30 || |
इ॒मांत॑इन्द्रसुष्टु॒तिंविप्र॑इयर्तिधी॒तिभिः॑ | जा॒मिंप॒देव॒पिप्र॑तीं॒प्राध्व॒रे || 31 || |
यद॑स्य॒धाम॑निप्रि॒येस॑मीची॒नासो॒,अस्व॑रन् | नाभा᳚य॒ज्ञस्य॑दो॒हना॒प्राध्व॒रे || 32 || |
सु॒वीर्यं॒स्वश्व्यं᳚सु॒गव्य॑मिन्द्रदद्धिनः | होते᳚वपू॒र्वचि॑त्तये॒प्राध्व॒रे || 33 || |
[13] इंद्रः सुतेष्विति त्रयस्त्रिंशदृचस्य सूक्तस्य काण्वोनारदइंद्रउष्णिक् |{मंडल:8, सूक्त:13}{अनुवाक:3, सूक्त:1}{अष्टक:6, अध्याय:1} |
इन्द्रः॑सु॒तेषु॒सोमे᳚षु॒क्रतुं᳚पुनीतउ॒क्थ्य᳚म् | वि॒देवृ॒धस्य॒दक्ष॑सोम॒हान्हिषः || 1 || वर्ग:7 |
सप्र॑थ॒मेव्यो᳚मनिदे॒वानां॒सद॑नेवृ॒धः | सु॒पा॒रःसु॒श्रव॑स्तमः॒सम॑प्सु॒जित् || 2 || |
तम॑ह्वे॒वाज॑सातय॒इन्द्रं॒भरा᳚यशु॒ष्मिण᳚म् | भवा᳚नःसु॒म्ने,अन्त॑मः॒सखा᳚वृ॒धे || 3 || |
इ॒यंत॑इन्द्रगिर्वणोरा॒तिः,क्ष॑रतिसुन्व॒तः | म॒न्दा॒नो,अ॒स्यब॒र्हिषो॒विरा᳚जसि || 4 || |
नू॒नंतदि᳚न्द्रदद्धिनो॒यत्त्वा᳚सु॒न्वन्त॒ईम॑हे | र॒यिंन॑श्चि॒त्रमाभ॑रास्व॒र्विद᳚म् || 5 || |
स्तो॒तायत्ते॒विच॑र्षणिरतिप्रश॒र्धय॒द्गिरः॑ | व॒या,इ॒वानु॑रोहतेजु॒षन्त॒यत् || 6 || वर्ग:8 |
प्र॒त्न॒वज्ज॑नया॒गिरः॑शृणु॒धीज॑रि॒तुर्हव᳚म् | मदे᳚मदेववक्षिथासु॒कृत्व॑ने || 7 || |
क्रीळ᳚न्त्यस्यसू॒नृता॒,आपो॒नप्र॒वता᳚य॒तीः | अ॒याधि॒यायउ॒च्यते॒पति॑र्दि॒वः || 8 || |
उ॒तोपति॒र्यउ॒च्यते᳚कृष्टी॒नामेक॒इद्व॒शी | न॒मो॒वृ॒धैर॑व॒स्युभिः॑सु॒तेर॑ण || 9 || |
स्तु॒हिश्रु॒तंवि॑प॒श्चितं॒हरी॒यस्य॑प्रस॒क्षिणा᳚ | गन्ता᳚रादा॒शुषो᳚गृ॒हंन॑म॒स्विनः॑ || 10 || |
तू॒तु॒जा॒नोम॑हेम॒तेऽश्वे᳚भिःप्रुषि॒तप्सु॑भिः | आया᳚हिय॒ज्ञमा॒शुभिः॒शमिद्धिते᳚ || 11 || वर्ग:9 |
इन्द्र॑शविष्ठसत्पतेर॒यिंगृ॒णत्सु॑धारय | श्रवः॑सू॒रिभ्यो᳚,अ॒मृतं᳚वसुत्व॒नम् || 12 || |
हवे᳚त्वा॒सूर॒उदि॑ते॒हवे᳚म॒ध्यंदि॑नेदि॒वः | जु॒षा॒णइ᳚न्द्र॒सप्ति॑भिर्न॒आग॑हि || 13 || |
आतूग॑हि॒प्रतुद्र॑व॒मत्स्वा᳚सु॒तस्य॒गोम॑तः | तन्तुं᳚तनुष्वपू॒र्व्यंयथा᳚वि॒दे || 14 || |
यच्छ॒क्रासि॑परा॒वति॒यद᳚र्वा॒वति॑वृत्रहन् | यद्वा᳚समु॒द्रे,अन्ध॑सोऽवि॒तेद॑सि || 15 || |
इन्द्रं᳚वर्धन्तुनो॒गिर॒इन्द्रं᳚सु॒तास॒इन्द॑वः | इन्द्रे᳚ह॒विष्म॑ती॒र्विशो᳚,अराणिषुः || 16 || वर्ग:10 |
तमिद्विप्रा᳚,अव॒स्यवः॑प्र॒वत्व॑तीभिरू॒तिभिः॑ | इन्द्रं᳚क्षो॒णीर॑वर्धयन्व॒या,इ॑व || 17 || |
त्रिक॑द्रुकेषु॒चेत॑नंदे॒वासो᳚य॒ज्ञम॑त्नत | तमिद्व॑र्धन्तुनो॒गिरः॑स॒दावृ॑धम् || 18 || |
स्तो॒तायत्ते॒,अनु᳚व्रतउ॒क्थान्यृ॑तु॒थाद॒धे | शुचिः॑पाव॒कउ॑च्यते॒सो,अद्भु॑तः || 19 || |
तदिद्रु॒द्रस्य॑चेततिय॒ह्वंप्र॒त्नेषु॒धाम॑सु | मनो॒यत्रा॒वितद्द॒धुर्विचे᳚तसः || 20 || |
यदि॑मेस॒ख्यमा॒वर॑इ॒मस्य॑पा॒ह्यन्ध॑सः | येन॒विश्वा॒,अति॒द्विषो॒,अता᳚रिम || 21 || वर्ग:11 |
क॒दात॑इन्द्रगिर्वणःस्तो॒ताभ॑वाति॒शंत॑मः | क॒दानो॒गव्ये॒,अश्व्ये॒वसौ᳚दधः || 22 || |
उ॒तते॒सुष्टु॑ता॒हरी॒वृष॑णावहतो॒रथ᳚म् | अ॒जु॒र्यस्य॑म॒दिन्त॑मं॒यमीम॑हे || 23 || |
तमी᳚महेपुरुष्टु॒तंय॒ह्वंप्र॒त्नाभि॑रू॒तिभिः॑ | निब॒र्हिषि॑प्रि॒येस॑द॒दध॑द्वि॒ता || 24 || |
वर्ध॑स्वा॒सुपु॑रुष्टुत॒ऋषि॑ष्टुताभिरू॒तिभिः॑ | धु॒क्षस्व॑पि॒प्युषी॒मिष॒मवा᳚चनः || 25 || |
इन्द्र॒त्वम॑वि॒तेद॑सी॒त्थास्तु॑व॒तो,अ॑द्रिवः | ऋ॒तादि॑यर्मिते॒धियं᳚मनो॒युज᳚म् || 26 || वर्ग:12 |
इ॒हत्यास॑ध॒माद्या᳚युजा॒नःसोम॑पीतये | हरी᳚,इन्द्रप्र॒तद्व॑सू,अ॒भिस्व॑र || 27 || |
अ॒भिस्व॑रन्तु॒येतव॑रु॒द्रासः॑सक्षत॒श्रिय᳚म् | उ॒तोम॒रुत्व॑ती॒र्विशो᳚,अ॒भिप्रयः॑ || 28 || |
इ॒मा,अ॑स्य॒प्रतू᳚र्तयःप॒दंजु॑षन्त॒यद्दि॒वि | नाभा᳚य॒ज्ञस्य॒संद॑धु॒र्यथा᳚वि॒दे || 29 || |
अ॒यंदी॒र्घाय॒चक्ष॑से॒प्राचि॑प्रय॒त्य॑ध्व॒रे | मिमी᳚तेय॒ज्ञमा᳚नु॒षग्वि॒चक्ष्य॑ || 30 || |
वृषा॒यमि᳚न्द्रते॒रथ॑उ॒तोते॒वृष॑णा॒हरी᳚ | वृषा॒त्वंश॑तक्रतो॒वृषा॒हवः॑ || 31 || वर्ग:13 |
वृषा॒ग्रावा॒वृषा॒मदो॒वृषा॒सोमो᳚,अ॒यंसु॒तः | वृषा᳚य॒ज्ञोयमिन्व॑सि॒वृषा॒हवः॑ || 32 || |
वृषा᳚त्वा॒वृष॑णंहुवे॒वज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑ | वा॒वन्थ॒हिप्रति॑ष्टुतिं॒वृषा॒हवः॑ || 33 || |
[14] यदिंद्राहमिति पंचदशर्चस्य सूक्तस्य काण्वायनौगोषूक्त्यश्वसूक्तिनाविंद्रो गायत्री |{मंडल:8, सूक्त:14}{अनुवाक:3, सूक्त:2}{अष्टक:6, अध्याय:1} |
यदि᳚न्द्रा॒हंयथा॒त्वमीशी᳚य॒वस्व॒एक॒इत् | स्तो॒तामे॒गोष॑खास्यात् || 1 || वर्ग:14 |
शिक्षे᳚यमस्मै॒दित्से᳚यं॒शची᳚पतेमनी॒षिणे᳚ | यद॒हंगोप॑तिः॒स्याम् || 2 || |
धे॒नुष्ट॑इन्द्रसू॒नृता॒यज॑मानायसुन्व॒ते | गामश्वं᳚पि॒प्युषी᳚दुहे || 3 || |
नते᳚व॒र्तास्ति॒राध॑स॒इन्द्र॑दे॒वोनमर्त्यः॑ | यद्दित्स॑सिस्तु॒तोम॒घम् || 4 || |
य॒ज्ञइन्द्र॑मवर्धय॒द्यद्भूमिं॒व्यव॑र्तयत् | च॒क्रा॒णओ᳚प॒शंदि॒वि || 5 || |
वा॒वृ॒धा॒नस्य॑तेव॒यंविश्वा॒धना᳚निजि॒ग्युषः॑ | ऊ॒तिमि॒न्द्रावृ॑णीमहे || 6 || वर्ग:15 |
व्य१॑(अ॒)न्तरि॑क्षमतिर॒न्मदे॒सोम॑स्यरोच॒ना | इन्द्रो॒यदभि॑नद्व॒लम् || 7 || |
उद्गा,आ᳚ज॒दङ्गि॑रोभ्यआ॒विष्कृ॒ण्वन्गुहा᳚स॒तीः | अ॒र्वाञ्चं᳚नुनुदेव॒लम् || 8 || |
इन्द्रे᳚णरोच॒नादि॒वोदृ॒ळ्हानि॑दृंहि॒तानि॑च | स्थि॒राणि॒नप॑रा॒णुदे᳚ || 9 || |
अ॒पामू॒र्मिर्मद᳚न्निव॒स्तोम॑इन्द्राजिरायते | विते॒मदा᳚,अराजिषुः || 10 || |
त्वंहिस्तो᳚म॒वर्ध॑न॒इन्द्रास्यु॑क्थ॒वर्ध॑नः | स्तो॒तॄ॒णामु॒तभ॑द्र॒कृत् || 11 || वर्ग:16 |
इन्द्र॒मित्के॒शिना॒हरी᳚सोम॒पेया᳚यवक्षतः | उप॑य॒ज्ञंसु॒राध॑सम् || 12 || |
अ॒पांफेने᳚न॒नमु॑चेः॒शिर॑इ॒न्द्रोद॑वर्तयः | विश्वा॒यदज॑यः॒स्पृधः॑ || 13 || |
मा॒याभि॑रु॒त्सिसृ॑प्सत॒इन्द्र॒द्यामा॒रुरु॑क्षतः | अव॒दस्यूँ᳚रधूनुथाः || 14 || |
अ॒सु॒न्वामि᳚न्द्रसं॒सदं॒विषू᳚चीं॒व्य॑नाशयः | सो॒म॒पा,उत्त॑रो॒भव॑न् || 15 || |
[15] तम्वभीति त्रयोदशर्चस्य सूक्तस्य काण्वायनौ काण्वायनौगोषूक्त्यश्वसूक्तिनाविंद्रउष्णिक् |{मंडल:8, सूक्त:15}{अनुवाक:3, सूक्त:3}{अष्टक:6, अध्याय:1} |
तम्व॒भिप्रगा᳚यतपुरुहू॒तंपु॑रुष्टु॒तम् | इन्द्रं᳚गी॒र्भिस्त॑वि॒षमावि॑वासत || 1 || वर्ग:17 |
यस्य॑द्वि॒बर्ह॑सोबृ॒हत्सहो᳚दा॒धार॒रोद॑सी | गि॒रीँरज्राँ᳚,अ॒पःस्व᳚र्वृषत्व॒ना || 2 || |
सरा᳚जसिपुरुष्टुतँ॒,एको᳚वृ॒त्राणि॑जिघ्नसे | इन्द्र॒जैत्रा᳚श्रव॒स्या᳚च॒यन्त॑वे || 3 || |
तंते॒मदं᳚गृणीमसि॒वृष॑णंपृ॒त्सुसा᳚स॒हिम् | उ॒लो॒क॒कृ॒त्नुम॑द्रिवोहरि॒श्रिय᳚म् || 4 || |
येन॒ज्योतीं᳚ष्या॒यवे॒मन॑वेचवि॒वेदि॑थ | म॒न्दा॒नो,अ॒स्यब॒र्हिषो॒विरा᳚जसि || 5 || |
तद॒द्याचि॑त्तउ॒क्थिनोऽनु॑ष्टुवन्तिपू॒र्वथा᳚ | वृष॑पत्नीर॒पोज॑यादि॒वेदि॑वे || 6 || वर्ग:18 |
तव॒त्यदि᳚न्द्रि॒यंबृ॒हत्तव॒शुष्म॑मु॒तक्रतु᳚म् | वज्रं᳚शिशातिधि॒षणा॒वरे᳚ण्यम् || 7 || |
तव॒द्यौरि᳚न्द्र॒पौंस्यं᳚पृथि॒वीव॑र्धति॒श्रवः॑ | त्वामापः॒पर्व॑तासश्चहिन्विरे || 8 || |
त्वांविष्णु॑र्बृ॒हन्क्षयो᳚मि॒त्रोगृ॑णाति॒वरु॑णः | त्वांशर्धो᳚मद॒त्यनु॒मारु॑तम् || 9 || |
त्वंवृषा॒जना᳚नां॒मंहि॑ष्ठइन्द्रजज्ञिषे | स॒त्राविश्वा᳚स्वप॒त्यानि॑दधिषे || 10 || |
स॒त्रात्वंपु॑रुष्टुतँ॒,एको᳚वृ॒त्राणि॑तोशसे | नान्यइन्द्रा॒त्कर॑णं॒भूय॑इन्वति || 11 || वर्ग:19 |
यदि᳚न्द्रमन्म॒शस्त्वा॒नाना॒हव᳚न्तऊ॒तये᳚ | अ॒स्माके᳚भि॒र्नृभि॒रत्रा॒स्व॑र्जय || 12 || |
अरं॒क्षया᳚यनोम॒हेविश्वा᳚रू॒पाण्या᳚वि॒शन् | इन्द्रं॒जैत्रा᳚यहर्षया॒शची॒पति᳚म् || 13 || |
[16] प्रसम्राजमिति द्वादशर्चस्य सूक्तस्य काण्वइरिंबिठिरिंद्रोगायत्री |{मंडल:8, सूक्त:16}{अनुवाक:3, सूक्त:4}{अष्टक:6, अध्याय:1} |
प्रस॒म्राजं᳚चर्षणी॒नामिन्द्रं᳚स्तोता॒नव्यं᳚गी॒र्भिः | नरं᳚नृ॒षाहं॒मंहि॑ष्ठम् || 1 || वर्ग:20 |
यस्मि᳚न्नु॒क्थानि॒रण्य᳚न्ति॒विश्वा᳚निचश्रव॒स्या᳚ | अ॒पामवो॒नस॑मु॒द्रे || 2 || |
तंसु॑ष्टु॒त्यावि॑वासेज्येष्ठ॒राजं॒भरे᳚कृ॒त्नुम् | म॒होवा॒जिनं᳚स॒निभ्यः॑ || 3 || |
यस्यानू᳚नागभी॒रामदा᳚,उ॒रव॒स्तरु॑त्राः | ह॒र्षु॒मन्तः॒शूर॑सातौ || 4 || |
तमिद्धने᳚षुहि॒तेष्व॑धिवा॒काय॑हवन्ते | येषा॒मिन्द्र॒स्तेज॑यन्ति || 5 || |
तमिच्च्यौ॒त्नैरार्य᳚न्ति॒तंकृ॒तेभि॑श्चर्ष॒णयः॑ | ए॒षइन्द्रो᳚वरिव॒स्कृत् || 6 || |
इन्द्रो᳚ब्र॒ह्मेन्द्र॒ऋषि॒रिन्द्रः॑पु॒रूपु॑रुहू॒तः | म॒हान्म॒हीभिः॒शची᳚भिः || 7 || वर्ग:21 |
सस्तोम्यः॒सहव्यः॑स॒त्यःसत्वा᳚तुविकू॒र्मिः | एक॑श्चि॒त्सन्न॒भिभू᳚तिः || 8 || |
तम॒र्केभि॒स्तंसाम॑भि॒स्तंगा᳚य॒त्रैश्च॑र्ष॒णयः॑ | इन्द्रं᳚वर्धन्तिक्षि॒तयः॑ || 9 || |
प्र॒णे॒तारं॒वस्यो॒,अच्छा॒कर्ता᳚रं॒ज्योतिः॑स॒मत्सु॑ | सा॒स॒ह्वांसं᳚यु॒धामित्रा॑न् || 10 || |
सनः॒पप्रिः॑पारयातिस्व॒स्तिना॒वापु॑रुहू॒तः | इन्द्रो॒विश्वा॒,अति॒द्विषः॑ || 11 || |
सत्वंन॑इन्द्र॒वाजे᳚भिर्दश॒स्याच॑गातु॒याच॑ | अच्छा᳚चनःसु॒म्नंने᳚षि || 12 || |
[17] आयाहीति पंचदशर्चस्य सूक्तस्य काण्वइरिंबिठिरिंद्रोगायत्री अंत्येद्वेबृहतीसतोबृहत्यौ | त्वास्तोष्पतइत्यस्यावास्तोष्पतिर्देवतेतिशौनकः | (उपांत्यायाअर्धर्चेदेवोवास्तोष्पतिः स्तुतइति हितद्वाक्यम्) |{मंडल:8, सूक्त:17}{अनुवाक:3, सूक्त:5}{अष्टक:6, अध्याय:1} |
आया᳚हिसुषु॒माहित॒इन्द्र॒सोमं॒पिबा᳚,इ॒मम् | एदंब॒र्हिःस॑दो॒मम॑ || 1 || वर्ग:22 |
आत्वा᳚ब्रह्म॒युजा॒हरी॒वह॑तामिन्द्रके॒शिना᳚ | उप॒ब्रह्मा᳚णिनःशृणु || 2 || |
ब्र॒ह्माण॑स्त्वाव॒यंयु॒जासो᳚म॒पामि᳚न्द्रसो॒मिनः॑ | सु॒ताव᳚न्तोहवामहे || 3 || |
आनो᳚याहिसु॒ताव॑तो॒ऽस्माकं᳚सुष्टु॒तीरुप॑ | पिबा॒सुशि॑प्रि॒न्नन्ध॑सः || 4 || |
आते᳚सिञ्चामिकु॒क्ष्योरनु॒गात्रा॒विधा᳚वतु | गृ॒भा॒यजि॒ह्वया॒मधु॑ || 5 || |
स्वा॒दुष्टे᳚,अस्तुसं॒सुदे॒मधु॑मान्त॒न्वे॒३॑(ए॒)तव॑ | सोमः॒शम॑स्तुतेहृ॒दे || 6 || वर्ग:23 |
अ॒यमु॑त्वाविचर्षणे॒जनी᳚रिवा॒भिसंवृ॑तः | प्रसोम॑इन्द्रसर्पतु || 7 || |
तु॒वि॒ग्रीवो᳚व॒पोद॑रःसुबा॒हुरन्ध॑सो॒मदे᳚ | इन्द्रो᳚वृ॒त्राणि॑जिघ्नते || 8 || |
इन्द्र॒प्रेहि॑पु॒रस्त्वंविश्व॒स्येशा᳚न॒ओज॑सा | वृ॒त्राणि॑वृत्रहञ्जहि || 9 || |
दी॒र्घस्ते᳚,अस्त्वङ्कु॒शोयेना॒वसु॑प्र॒यच्छ॑सि | यज॑मानायसुन्व॒ते || 10 || |
अ॒यंत॑इन्द्र॒सोमो॒निपू᳚तो॒,अधि॑ब॒र्हिषि॑ | एही᳚म॒स्यद्रवा॒पिब॑ || 11 || वर्ग:24 |
शाचि॑गो॒शाचि॑पूजना॒यंरणा᳚यतेसु॒तः | आख॑ण्डल॒प्रहू᳚यसे || 12 || |
यस्ते᳚शृङ्गवृषोनपा॒त्प्रण॑पात्कुण्ड॒पाय्यः॑ | न्य॑स्मिन्दध्र॒आमनः॑ || 13 || |
वास्तो᳚ष्पतेध्रु॒वास्थूणांस॑त्रंसो॒म्याना᳚म् | द्र॒प्सोभे॒त्तापु॒रांशश्व॑तीना॒मिन्द्रो॒मुनी᳚नां॒सखा᳚ || 14 || |
पृदा᳚कुसानुर्यज॒तोग॒वेष॑ण॒एकः॒सन्न॒भिभूय॑सः | भूर्णि॒मश्वं᳚नयत्तु॒जापु॒रोगृ॒भेन्द्रं॒सोम॑स्यपी॒तये᳚ || 15 || |
[18] इदंहेति द्वाविंशत्यृचस्य सूक्तस्य काण्वइरिंबिठिरादित्याः चतुर्थषष्ठीसप्तमीनामदितिः अष्टम्याअश्विनौ नवम्याअग्निसूर्यानिला उष्णिक् |{मंडल:8, सूक्त:18}{अनुवाक:3, सूक्त:6}{अष्टक:6, अध्याय:1} |
इ॒दंह॑नू॒नमे᳚षांसु॒म्नंभि॑क्षेत॒मर्त्यः॑ | आ॒दि॒त्याना॒मपू᳚र्व्यं॒सवी᳚मनि || 1 || वर्ग:25 |
अ॒न॒र्वाणो॒ह्ये᳚षां॒पन्था᳚,आदि॒त्याना᳚म् | अद॑ब्धाः॒सन्ति॑पा॒यवः॑सुगे॒वृधः॑ || 2 || |
तत्सुनः॑सवि॒ताभगो॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा | शर्म॑यच्छन्तुस॒प्रथो॒यदीम॑हे || 3 || |
दे॒वेभि॑र्देव्यदि॒तेऽरि॑ष्टभर्म॒न्नाग॑हि | स्मत्सू॒रिभिः॑पुरुप्रियेसु॒शर्म॑भिः || 4 || |
तेहिपु॒त्रासो॒,अदि॑तेर्वि॒दुर्द्वेषां᳚सि॒योत॑वे | अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हसः॑ || 5 || |
अदि॑तिर्नो॒दिवा᳚प॒शुमदि॑ति॒र्नक्त॒मद्व॑याः | अदि॑तिःपा॒त्वंह॑सःस॒दावृ॑धा || 6 || वर्ग:26 |
उ॒तस्यानो॒दिवा᳚म॒तिरदि॑तिरू॒त्याग॑मत् | साशंता᳚ति॒मय॑स्कर॒दप॒स्रिधः॑ || 7 || |
उ॒तत्यादैव्या᳚भि॒षजा॒शंनः॑करतो,अ॒श्विना᳚ | यु॒यु॒याता᳚मि॒तोरपो॒,अप॒स्रिधः॑ || 8 || |
शम॒ग्निर॒ग्निभिः॑कर॒¦च्छंन॑स्तपतु॒सूर्यः॑ | शंवातो᳚वात्वर॒पा,अप॒स्रिधः॑ || 9 || |
अपामी᳚वा॒मप॒स्रिध॒मप॑सेधतदुर्म॒तिम् | आदि॑त्यासोयु॒योत॑नानो॒,अंह॑सः || 10 || |
यु॒योता॒शरु॑म॒स्मदाँ,आदि॑त्यासउ॒ताम॑तिम् | ऋध॒ग्द्वेषः॑कृणुतविश्ववेदसः || 11 || वर्ग:27 |
तत्सुनः॒शर्म॑यच्छ॒तादि॑त्या॒यन्मुमो᳚चति | एन॑स्वन्तंचि॒देन॑सःसुदानवः || 12 || |
योनः॒कश्चि॒द्रिरि॑क्षतिरक्ष॒स्त्वेन॒मर्त्यः॑ | स्वैःषएवै᳚रिरिषीष्ट॒युर्जनः॑ || 13 || |
समित्तम॒घम॑श्नवद्दुः॒शंसं॒मर्त्यं᳚रि॒पुम् | यो,अ॑स्म॒त्रादु॒र्हणा᳚वाँ॒,उप॑द्व॒युः || 14 || |
पा॒क॒त्रास्थ॑नदेवाहृ॒त्सुजा᳚नीथ॒मर्त्य᳚म् | उप॑द्व॒युंचाद्व॑युंचवसवः || 15 || |
आशर्म॒पर्व॑ताना॒मोतापांवृ॑णीमहे | द्यावा᳚क्षामा॒रे,अ॒स्मद्रप॑स्कृतम् || 16 || वर्ग:28 |
तेनो᳚भ॒द्रेण॒शर्म॑णायु॒ष्माकं᳚ना॒वाव॑सवः | अति॒विश्वा᳚निदुरि॒तापि॑पर्तन || 17 || |
तु॒चेतना᳚य॒तत्सुनो॒द्राघी᳚य॒आयु॑र्जी॒वसे᳚ | आदि॑त्यासःसुमहसःकृ॒णोत॑न || 18 || |
य॒ज्ञोही॒ळोवो॒,अन्त॑र॒आदि॑त्या॒,अस्ति॑मृ॒ळत॑ | यु॒ष्मे,इद्वो॒,अपि॑ष्मसिसजा॒त्ये᳚ || 19 || |
बृ॒हद्वरू᳚थंम॒रुतां᳚दे॒वंत्रा॒तार॑म॒श्विना᳚ | मि॒त्रमी᳚महे॒वरु॑णंस्व॒स्तये᳚ || 20 || |
अ॒ने॒होमि॑त्रार्यमन्नृ॒वद्व॑रुण॒शंस्य᳚म् | त्रि॒वरू᳚थंमरुतोयन्तनश्छ॒र्दिः || 21 || |
येचि॒द्धिमृ॒त्युब᳚न्धव॒आदि॑त्या॒मन॑वः॒स्मसि॑ | प्रसून॒आयु॑र्जी॒वसे᳚तिरेतन || 22 || |
[19] तंगूर्धयेति सप्तत्रिंशदृचस्य सूक्तस्य काण्वः सोभरिरग्निः चतुस्त्रिंशीपंचत्रिंश्योरादित्या अंत्ययोर्द्वयोस्त्रसदस्युः प्रथमादिपंचविंश्यंताअयुजःककुभः द्वितीयादिषड्विश्यंतायुजः सतोबृहत्यः पितुर्नेतिसप्तविंशीद्विपदा अष्टाविंशीत्रिंशीद्वात्रिंशीषट्त्रिंश्यः ककुभः एकोनत्रिंश्येकत्रिंशीत्रयस्त्रिंशीपंचत्रिंश्यः सतोबृहत्यः चतुस्त्रिंश्युष्णिक् सप्तत्रिंशीपंक्तिः |{मंडल:8, सूक्त:19}{अनुवाक:3, सूक्त:7}{अष्टक:6, अध्याय:1} |
तंगू᳚र्धया॒स्व᳚र्णरंदे॒वासो᳚दे॒वम॑र॒तिंद॑धन्विरे | दे॒व॒त्राह॒व्यमोहि॑रे || 1 || वर्ग:29 |
विभू᳚तरातिंविप्रचि॒त्रशो᳚चिषम॒ग्निमी᳚ळिष्वय॒न्तुर᳚म् | अ॒स्यमेध॑स्यसो॒म्यस्य॑सोभरे॒प्रेम॑ध्व॒राय॒पूर्व्य᳚म् || 2 || |
यजि॑ष्ठंत्वाववृमहेदे॒वंदे᳚व॒त्राहोता᳚र॒मम॑र्त्यम् | अ॒स्यय॒ज्ञस्य॑सु॒क्रतु᳚म् || 3 || |
ऊ॒र्जोनपा᳚तंसु॒भगं᳚सु॒दीदि॑तिम॒ग्निंश्रेष्ठ॑शोचिषम् | सनो᳚मि॒त्रस्य॒वरु॑णस्य॒सो,अ॒पामासु॒म्नंय॑क्षतेदि॒वि || 4 || |
यःस॒मिधा॒यआहु॑ती॒योवेदे᳚नद॒दाश॒मर्तो᳚,अ॒ग्नये᳚ | योनम॑सास्वध्व॒रः || 5 || |
तस्येदर्व᳚न्तोरंहयन्तआ॒शव॒स्तस्य॑द्यु॒म्नित॑मं॒यशः॑ | नतमंहो᳚दे॒वकृ॑तं॒कुत॑श्च॒ननमर्त्य॑कृतंनशत् || 6 || वर्ग:30 |
स्व॒ग्नयो᳚वो,अ॒ग्निभिः॒स्याम॑सूनोसहसऊर्जांपते | सु॒वीर॒स्त्वम॑स्म॒युः || 7 || |
प्र॒शंस॑मानो॒,अति॑थि॒र्नमि॒त्रियो॒ऽग्नीरथो॒नवेद्यः॑ | त्वेक्षेमा᳚सो॒,अपि॑सन्तिसा॒धव॒स्त्वंराजा᳚रयी॒णाम् || 8 || |
सो,अ॒द्धादा॒श्व॑ध्व॒रोऽग्ने॒मर्तः॑सुभग॒सप्र॒शंस्यः॑ | सधी॒भिर॑स्तु॒सनि॑ता || 9 || |
यस्य॒त्वमू॒र्ध्वो,अ॑ध्व॒राय॒तिष्ठ॑सिक्ष॒यद्वी᳚रः॒ससा᳚धते | सो,अर्व॑द्भिः॒सनि॑ता॒सवि॑प॒न्युभिः॒सशूरैः॒सनि॑ताकृ॒तम् || 10 || |
यस्या॒ग्निर्वपु॑र्गृ॒हेस्तोमं॒चनो॒दधी᳚तवि॒श्ववा᳚र्यः | ह॒व्यावा॒वेवि॑ष॒द्विषः॑ || 11 || वर्ग:31 |
विप्र॑स्यवास्तुव॒तःस॑हसोयहोम॒क्षूत॑मस्यरा॒तिषु॑ | अ॒वोदे᳚वमु॒परि॑मर्त्यंकृधि॒वसो᳚विवि॒दुषो॒वचः॑ || 12 || |
यो,अ॒ग्निंह॒व्यदा᳚तिभि॒र्नमो᳚भिर्वासु॒दक्ष॑मा॒विवा᳚सति | गि॒रावा᳚जि॒रशो᳚चिषम् || 13 || |
स॒मिधा॒योनिशि॑ती॒दाश॒ददि॑तिं॒धाम॑भिरस्य॒मर्त्यः॑ | विश्वेत्सधी॒भिःसु॒भगो॒जनाँ॒,अति॑द्यु॒म्नैरु॒द्नइ॑वतारिषत् || 14 || |
तद॑ग्नेद्यु॒म्नमाभ॑र॒यत्सा॒सह॒त्सद॑ने॒कंचि॑द॒त्रिण᳚म् | म॒न्युंजन॑स्यदू॒ढ्यः॑ || 15 || |
येन॒चष्टे॒वरु॑णोमि॒त्रो,अ᳚र्य॒मायेन॒नास॑त्या॒भगः॑ | व॒यंतत्ते॒शव॑सागातु॒वित्त॑मा॒,इन्द्र॑त्वोताविधेमहि || 16 || वर्ग:32 |
तेघेद॑ग्नेस्वा॒ध्यो॒३॑(ओ॒)येत्वा᳚विप्रनिदधि॒रेनृ॒चक्ष॑सम् | विप्रा᳚सोदेवसु॒क्रतु᳚म् || 17 || |
तइद्वेदिं᳚सुभग॒तआहु॑तिं॒तेसोतुं᳚चक्रिरेदि॒वि | तइद्वाजे᳚भिर्जिग्युर्म॒हद्धनं॒येत्वेकामं᳚न्येरि॒रे || 18 || |
भ॒द्रोनो᳚,अ॒ग्निराहु॑तोभ॒द्रारा॒तिःसु॑भगभ॒द्रो,अ॑ध्व॒रः | भ॒द्रा,उ॒तप्रश॑स्तयः || 19 || |
भ॒द्रंमनः॑कृणुष्ववृत्र॒तूर्ये॒येना᳚स॒मत्सु॑सा॒सहः॑ | अव॑स्थि॒रात॑नुहि॒भूरि॒शर्ध॑तांव॒नेमा᳚ते,अ॒भिष्टि॑भिः || 20 || |
ईळे᳚गि॒रामनु᳚र्हितं॒यंदे॒वादू॒तम॑र॒तिंन्ये᳚रि॒रे | यजि॑ष्ठंहव्य॒वाह॑नम् || 21 || वर्ग:33 |
ति॒ग्मज᳚म्भाय॒तरु॑णाय॒राज॑ते॒प्रयो᳚गायस्य॒ग्नये᳚ | यःपिं॒शते᳚सू॒नृता᳚भिःसु॒वीर्य॑म॒ग्निर्घृ॒तेभि॒राहु॑तः || 22 || |
यदी᳚घृ॒तेभि॒राहु॑तो॒वाशी᳚म॒ग्निर्भर॑त॒उच्चाव॑च | असु॑रइवनि॒र्णिज᳚म् || 23 || |
योह॒व्यान्यैर॑यता॒मनु᳚र्हितोदे॒वआ॒सासु॑ग॒न्धिना᳚ | विवा᳚सते॒वार्या᳚णिस्वध्व॒रोहोता᳚दे॒वो,अम॑र्त्यः || 24 || |
यद॑ग्ने॒मर्त्य॒स्त्वंस्याम॒हंमि॑त्रमहो॒,अम॑र्त्यः | सह॑सःसूनवाहुत || 25 || |
नत्वा᳚रासीया॒भिश॑स्तयेवसो॒नपा᳚प॒त्वाय॑सन्त्य | नमे᳚स्तो॒ताम॑ती॒वानदुर्हि॑तः॒स्याद॑ग्ने॒नपा॒पया᳚ || 26 || वर्ग:34 |
पि॒तुर्नपु॒त्रःसुभृ॑तोदुरो॒णआदे॒वाँ,ए᳚तु॒प्रणो᳚ह॒विः || 27 || |
तवा॒हम॑ग्नऊ॒तिभि॒र्नेदि॑ष्ठाभिःसचेय॒जोष॒माव॑सो | सदा᳚दे॒वस्य॒मर्त्यः॑ || 28 || |
तव॒क्रत्वा᳚सनेयं॒तव॑रा॒तिभि॒रग्ने॒तव॒प्रश॑स्तिभिः | त्वामिदा᳚हुः॒प्रम॑तिंवसो॒ममाग्ने॒हर्ष॑स्व॒दात॑वे || 29 || |
प्रसो,अ॑ग्ने॒तवो॒तिभिः॑सु॒वीरा᳚भिस्तिरते॒वाज॑भर्मभिः | यस्य॒त्वंस॒ख्यमा॒वरः॑ || 30 || |
तव॑द्र॒प्सोनील॑वान्वा॒शऋ॒त्विय॒इन्धा᳚नःसिष्ण॒वाद॑दे | त्वंम॑ही॒नामु॒षसा᳚मसिप्रि॒यः,क्ष॒पोवस्तु॑षुराजसि || 31 || वर्ग:35 |
तमाग᳚न्म॒सोभ॑रयःस॒हस्र॑मुष्कंस्वभि॒ष्टिमव॑से | स॒म्राजं॒त्रास॑दस्यवम् || 32 || |
यस्य॑ते,अग्ने,अ॒न्ये,अ॒ग्नय॑उप॒क्षितो᳚व॒या,इ॑व | विपो॒नद्यु॒म्नानियु॑वे॒जना᳚नां॒तव॑क्ष॒त्राणि॑व॒र्धय॑न् || 33 || |
यमा᳚दित्यासो,अद्रुहःपा॒रंनय॑थ॒मर्त्य᳚म् | म॒घोनां॒विश्वे᳚षांसुदानवः || 34 || |
यू॒यंरा᳚जानः॒कंचि॑च्चर्षणीसहः॒,क्षय᳚न्तं॒मानु॑षाँ॒,अनु॑ | व॒यंतेवो॒वरु॑ण॒मित्रार्य॑म॒न्त्स्यामेदृ॒तस्य॑र॒थ्यः॑ || 35 || |
अदा᳚न्मेपौरुकु॒त्स्यःप᳚ञ्चा॒शतं᳚त्र॒सद॑स्युर्व॒धूना᳚म् | मंहि॑ष्ठो,अ॒र्यःसत्प॑तिः || 36 || |
उ॒तमे᳚प्र॒यियो᳚र्व॒यियोः᳚सु॒वास्त्वा॒,अधि॒तुग्व॑नि | ति॒सॄ॒णांस॑प्तती॒नांश्या॒वःप्र॑णे॒ताभु॑व॒द्वसु॒र्दिया᳚नां॒पतिः॑ || 37 || |
[20] आगंतेति षड्विंशत्यृचस्य सूक्तस्य काण्वः सोभरिर्मरुतः अयुजः ककुभो युजःसतोबृहत्यः |{मंडल:8, सूक्त:20}{अनुवाक:3, सूक्त:8}{अष्टक:6, अध्याय:1} |
आग᳚न्ता॒मारि॑षण्यत॒प्रस्था᳚वानो॒माप॑स्थातासमन्यवः | स्थि॒राचि᳚न्नमयिष्णवः || 1 || वर्ग:36 |
वी॒ळु॒प॒विभि᳚र्मरुतऋभुक्षण॒आरु॑द्रासःसुदी॒तिभिः॑ | इ॒षानो᳚,अ॒द्याग॑तापुरुस्पृहोय॒ज्ञमासो᳚भरी॒यवः॑ || 2 || |
वि॒द्माहिरु॒द्रिया᳚णां॒शुष्म॑मु॒ग्रंम॒रुतां॒शिमी᳚वताम् | विष्णो᳚रे॒षस्य॑मी॒ळ्हुषा᳚म् || 3 || |
विद्वी॒पानि॒पाप॑त॒न्तिष्ठ॑द्दु॒च्छुनो॒भेयु॑जन्त॒रोद॑सी | प्रधन्वा᳚न्यैरतशुभ्रखादयो॒यदेज॑थस्वभानवः || 4 || |
अच्यु॑ताचिद्वो॒,अज्म॒न्नानान॑दति॒पर्व॑तासो॒वन॒स्पतिः॑ | भूमि॒र्यामे᳚षुरेजते || 5 || |
अमा᳚यवोमरुतो॒यात॑वे॒द्यौर्जिही᳚त॒उत्त॑राबृ॒हत् | यत्रा॒नरो॒देदि॑शतेत॒नूष्वात्वक्षां᳚सिबा॒ह्वो᳚जसः || 6 || वर्ग:37 |
स्व॒धामनु॒श्रियं॒नरो॒महि॑त्वे॒षा,अम॑वन्तो॒वृष॑प्सवः | वह᳚न्ते॒,अह्रु॑तप्सवः || 7 || |
गोभि᳚र्वा॒णो,अ॑ज्यते॒सोभ॑रीणां॒रथे॒कोशे᳚हिर॒ण्यये᳚ | गोब᳚न्धवःसुजा॒तास॑इ॒षेभु॒जेम॒हान्तो᳚नः॒स्पर॑से॒नु || 8 || |
प्रति॑वोवृषदञ्जयो॒वृष्णे॒शर्धा᳚य॒मारु॑तायभरध्वम् | ह॒व्यावृष॑प्रयाव्णे || 9 || |
वृ॒ष॒ण॒श्वेन॑मरुतो॒वृष॑प्सुना॒रथे᳚न॒वृष॑नाभिना | आश्ये॒नासो॒नप॒क्षिणो॒वृथा᳚नरोह॒व्यानो᳚वी॒तये᳚गत || 10 || |
स॒मा॒नम॒ञ्ज्ये᳚षां॒विभ्रा᳚जन्तेरु॒क्मासो॒,अधि॑बा॒हुषु॑ | दवि॑द्युतत्यृ॒ष्टयः॑ || 11 || वर्ग:38 |
तउ॒ग्रासो॒वृष॑णउ॒ग्रबा᳚हवो॒नकि॑ष्ट॒नूषु॑येतिरे | स्थि॒राधन्वा॒न्यायु॑धा॒रथे᳚षु॒वोऽनी᳚के॒ष्वधि॒श्रियः॑ || 12 || |
येषा॒मर्णो॒नस॒प्रथो॒नाम॑त्वे॒षंशश्व॑ता॒मेक॒मिद्भु॒जे | वयो॒नपित्र्यं॒सहः॑ || 13 || |
तान्व᳚न्दस्वम॒रुत॒स्ताँ,उप॑स्तुहि॒तेषां॒हिधुनी᳚नाम् | अ॒राणां॒नच॑र॒मस्तदे᳚षांदा॒नाम॒ह्नातदे᳚षाम् || 14 || |
सु॒भगः॒सव॑ऊ॒तिष्वास॒पूर्वा᳚सुमरुतो॒व्यु॑ष्टिषु | योवा᳚नू॒नमु॒तास॑ति || 15 || |
यस्य॑वायू॒यंप्रति॑वा॒जिनो᳚नर॒आह॒व्यावी॒तये᳚ग॒थ | अ॒भिषद्यु॒म्नैरु॒तवाज॑सातिभिःसु॒म्नावो᳚धूतयोनशत् || 16 || वर्ग:39 |
यथा᳚रु॒द्रस्य॑सू॒नवो᳚दि॒वोवश॒न्त्यसु॑रस्यवे॒धसः॑ | युवा᳚न॒स्तथेद॑सत् || 17 || |
येचार्ह᳚न्तिम॒रुतः॑सु॒दान॑वः॒स्मन्मी॒ळ्हुष॒श्चर᳚न्ति॒ये | अत॑श्चि॒दान॒उप॒वस्य॑साहृ॒दायुवा᳚न॒आव॑वृध्वम् || 18 || |
यून॑ऊ॒षुनवि॑ष्ठया॒वृष्णः॑पाव॒काँ,अ॒भिसो᳚भरेगि॒रा | गाय॒गा,इ॑व॒चर्कृ॑षत् || 19 || |
सा॒हायेसन्ति॑मुष्टि॒हेव॒हव्यो॒विश्वा᳚सुपृ॒त्सुहोतृ॑षु | वृष्ण॑श्च॒न्द्रान्नसु॒श्रव॑स्तमान्गि॒रावन्द॑स्वम॒रुतो॒,अह॑ || 20 || |
गाव॑श्चिद्घासमन्यवःसजा॒त्ये᳚नमरुतः॒सब᳚न्धवः | रि॒ह॒तेक॒कुभो᳚मि॒थः || 21 || वर्ग:40 |
मर्त॑श्चिद्वोनृतवोरुक्मवक्षस॒उप॑भ्रातृ॒त्वमाय॑ति | अधि॑नोगातमरुतः॒सदा॒हिव॑आपि॒त्वमस्ति॒निध्रु॑वि || 22 || |
मरु॑तो॒मारु॑तस्यन॒आभे᳚ष॒जस्य॑वहतासुदानवः | यू॒यंस॑खायःसप्तयः || 23 || |
याभिः॒सिन्धु॒मव॑थ॒याभि॒स्तूर्व॑थ॒याभि॑र्दश॒स्यथा॒क्रिवि᳚म् | मयो᳚नोभूतो॒तिभि᳚र्मयोभुवःशि॒वाभि॑रसचद्विषः || 24 || |
यत्सिन्धौ॒यदसि॑क्न्यां॒यत्स॑मु॒द्रेषु॑मरुतःसुबर्हिषः | यत्पर्व॑तेषुभेष॒जम् || 25 || |
विश्वं॒पश्य᳚न्तोबिभृथात॒नूष्वातेना᳚नो॒,अधि॑वोचत | क्ष॒मारपो᳚मरुत॒आतु॑रस्यन॒इष्क॑र्ता॒विह्रु॑तं॒पुनः॑ || 26 || |
[21] वयमुत्वेत्यष्टादशर्चस्य सूक्तस्य काण्वः सोभरिरिंद्रोंत्ययोर्द्वयोश्चित्रः अयुजःककुभोयुजःसतोबृहृत्यः |{मंडल:8, सूक्त:21}{अनुवाक:4, सूक्त:1}{अष्टक:6, अध्याय:2} |
व॒यमु॒त्वाम॑पूर्व्यस्थू॒रंनकच्चि॒द्भर᳚न्तोऽव॒स्यवः॑ | वाजे᳚चि॒त्रंह॑वामहे || 1 || वर्ग:1 |
उप॑त्वा॒कर्म᳚न्नू॒तये॒सनो॒युवो॒ग्रश्च॑क्राम॒योधृ॒षत् | त्वामिद्ध्य॑वि॒तारं᳚ववृ॒महे॒सखा᳚यइन्द्रसान॒सिम् || 2 || |
आया᳚ही॒मइन्द॒वोऽश्व॑पते॒गोप॑त॒उर्व॑रापते | सोमं᳚सोमपतेपिब || 3 || |
व॒यंहित्वा॒बन्धु॑मन्तमब॒न्धवो॒विप्रा᳚सइन्द्रयेमि॒म | याते॒धामा᳚निवृषभ॒तेभि॒राग॑हि॒विश्वे᳚भिः॒सोम॑पीतये || 4 || |
सीद᳚न्तस्ते॒वयो᳚यथा॒गोश्री᳚ते॒मधौ᳚मदि॒रेवि॒वक्ष॑णे | अ॒भित्वामि᳚न्द्रनोनुमः || 5 || |
अच्छा᳚चत्वै॒नानम॑सा॒वदा᳚मसि॒किंमुहु॑श्चि॒द्विदी᳚धयः | सन्ति॒कामा᳚सोहरिवोद॒दिष्ट्वंस्मोव॒यंसन्ति॑नो॒धियः॑ || 6 || वर्ग:2 |
नूत्ना॒,इदि᳚न्द्रतेव॒यमू॒ती,अ॑भूमन॒हिनूते᳚,अद्रिवः | वि॒द्मापु॒रापरी᳚णसः || 7 || |
वि॒द्मास॑खि॒त्वमु॒तशू᳚रभो॒ज्य१॑(अ॒)माते॒ताव॑ज्रिन्नीमहे | उ॒तोस॑मस्मि॒न्नाशि॑शीहिनोवसो॒वाजे᳚सुशिप्र॒गोम॑ति || 8 || |
योन॑इ॒दमि॑दंपु॒राप्रवस्य॑आनि॒नाय॒तमु॑वःस्तुषे | सखा᳚य॒इन्द्र॑मू॒तये᳚ || 9 || |
हर्य॑श्वं॒सत्प॑तिंचर्षणी॒सहं॒सहिष्मा॒यो,अम᳚न्दत | आतुनः॒सव॑यति॒गव्य॒मश्व्यं᳚स्तो॒तृभ्यो᳚म॒घवा᳚श॒तम् || 10 || |
त्वया᳚हस्विद्यु॒जाव॒यंप्रति॑श्व॒सन्तं᳚वृषभब्रुवीमहि | सं॒स्थेजन॑स्य॒गोम॑तः || 11 || वर्ग:3 |
जये᳚मका॒रेपु॑रुहूतका॒रिणो॒ऽभिति॑ष्ठेमदू॒ढ्यः॑ | नृभि᳚र्वृ॒त्रंह॒न्याम॑शूशु॒याम॒चावे᳚रिन्द्र॒प्रणो॒धियः॑ || 12 || |
अ॒भ्रा॒तृ॒व्यो,अ॒नात्वमना᳚पिरिन्द्रज॒नुषा᳚स॒नाद॑सि | यु॒धेदा᳚पि॒त्वमि॑च्छसे || 13 || |
नकी᳚रे॒वन्तं᳚स॒ख्याय॑विन्दसे॒पीय᳚न्तितेसुरा॒श्वः॑ | य॒दाकृ॒णोषि॑नद॒नुंसमू᳚ह॒स्यादित्पि॒तेव॑हूयसे || 14 || |
माते᳚,अमा॒जुरो᳚यथामू॒रास॑इन्द्रस॒ख्येत्वाव॑तः | निष॑दाम॒सचा᳚सु॒ते || 15 || |
माते᳚गोदत्र॒निर॑राम॒राध॑स॒इन्द्र॒माते᳚गृहामहि | दृ॒ळ्हाचि॑द॒र्यःप्रमृ॑शा॒भ्याभ॑र॒नते᳚दा॒मान॑आ॒दभे᳚ || 16 || वर्ग:4 |
इन्द्रो᳚वा॒घेदिय᳚न्म॒घंसर॑स्वतीवासु॒भगा᳚द॒दिर्वसु॑ | त्वंवा᳚चित्रदा॒शुषे᳚ || 17 || |
चित्र॒इद्राजा᳚राज॒का,इद᳚न्य॒केय॒केसर॑स्वती॒मनु॑ | प॒र्जन्य॑इवत॒तन॒द्धिवृ॒ष्ट्यास॒हस्र॑म॒युता॒दद॑त् || 18 || |
[22] ओत्यमह्वइत्यष्टादशर्चस्य सूक्तस्य काण्वः सोभरिरश्विनौ प्रथमातृतीयापंचमीसप्तमीबृहत्यः द्वितीयाचतुर्थीषष्ठयः सतोबृहत्यः अष्टम्यनुष्टुप् नवमीत्रयोदशीपंचदशी सप्तदृश्यः ककुभः दशमीचतुर्दशीषोडश्यष्टादश्यः सतोबृहत्यः एकादशीद्वादश्यौ ककुम्मध्येज्योतिषी |{मंडल:8, सूक्त:22}{अनुवाक:4, सूक्त:2}{अष्टक:6, अध्याय:2} |
ओत्यम॑ह्व॒आरथ॑म॒द्यादंसि॑ष्ठमू॒तये᳚ | यम॑श्विनासुहवारुद्रवर्तनी॒,आसू॒र्यायै᳚त॒स्थथुः॑ || 1 || वर्ग:5 |
पू॒र्वा॒युषं᳚सु॒हवं᳚पुरु॒स्पृहं᳚भु॒ज्युंवाजे᳚षु॒पूर्व्य᳚म् | स॒च॒नाव᳚न्तंसुम॒तिभिः॑सोभरे॒विद्वे᳚षसमने॒हस᳚म् || 2 || |
इ॒हत्यापु॑रु॒भूत॑मादे॒वानमो᳚भिर॒श्विना᳚ | अ॒र्वा॒ची॒नास्वव॑सेकरामहे॒गन्ता᳚रादा॒शुषो᳚गृ॒हम् || 3 || |
यु॒वोरथ॑स्य॒परि॑च॒क्रमी᳚यतई॒र्मान्यद्वा᳚मिषण्यति | अ॒स्माँ,अच्छा᳚सुम॒तिर्वां᳚शुभस्पती॒,आधे॒नुरि॑वधावतु || 4 || |
रथो॒योवां᳚त्रिवन्धु॒रोहिर᳚ण्याभीशुरश्विना | परि॒द्यावा᳚पृथि॒वीभूष॑तिश्रु॒तस्तेन॑नास॒त्याग॑तम् || 5 || |
द॒श॒स्यन्ता॒मन॑वेपू॒र्व्यंदि॒वियवं॒वृके᳚णकर्षथः | तावा᳚म॒द्यसु॑म॒तिभिः॑शुभस्पती॒,अश्वि॑ना॒प्रस्तु॑वीमहि || 6 || वर्ग:6 |
उप॑नोवाजिनीवसूया॒तमृ॒तस्य॑प॒थिभिः॑ | येभि॑स्तृ॒क्षिंवृ॑षणात्रासदस्य॒वंम॒हेक्ष॒त्राय॒जिन्व॑थः || 7 || |
अ॒यंवा॒मद्रि॑भिःसु॒तःसोमो᳚नरावृषण्वसू | आया᳚तं॒सोम॑पीतये॒पिब॑तंदा॒शुषो᳚गृ॒हे || 8 || |
आहिरु॒हत॑मश्विना॒रथे॒कोशे᳚हिर॒ण्यये᳚वृषण्वसू | यु॒ञ्जाथां॒पीव॑री॒रिषः॑ || 9 || |
याभिः॑प॒क्थमव॑थो॒याभि॒रध्रि॑गुं॒याभि॑र्ब॒भ्रुंविजो᳚षसम् | ताभि᳚र्नोम॒क्षूतूय॑मश्वि॒नाग॑तंभिष॒ज्यतं॒यदातु॑रम् || 10 || |
यदध्रि॑गावो॒,अध्रि॑गू,इ॒दाचि॒दह्नो᳚,अ॒श्विना॒हवा᳚महे | व॒यंगी॒र्भिर्वि॑प॒न्यवः॑ || 11 || वर्ग:7 |
ताभि॒राया᳚तंवृष॒णोप॑मे॒हवं᳚वि॒श्वप्सुं᳚वि॒श्ववा᳚र्यम् | इ॒षामंहि॑ष्ठापुरु॒भूत॑मानरा॒याभिः॒क्रिविं᳚वावृ॒धुस्ताभि॒राग॑तम् || 12 || |
तावि॒दाचि॒दहा᳚नां॒ताव॒श्विना॒वन्द॑मान॒उप॑ब्रुवे | ता,उ॒नमो᳚भिरीमहे || 13 || |
ताविद्दो॒षाता,उ॒षसि॑शु॒भस्पती॒तायाम᳚न्रु॒द्रव॑र्तनी | मानो॒मर्ता᳚यरि॒पवे᳚वाजिनीवसूप॒रोरु॑द्रा॒वति॑ख्यतम् || 14 || |
आसुग्म्या᳚य॒सुग्म्यं᳚प्रा॒तारथे᳚ना॒श्विना᳚वास॒क्षणी᳚ | हु॒वेपि॒तेव॒सोभ॑री || 15 || |
मनो᳚जवसावृषणामदच्युतामक्षुंग॒माभि॑रू॒तिभिः॑ | आ॒रात्ता᳚च्चिद्भूतम॒स्मे,अव॑सेपू॒र्वीभिः॑पुरुभोजसा || 16 || वर्ग:8 |
आनो॒,अश्वा᳚वदश्विनाव॒र्तिर्या᳚सिष्टंमधुपातमानरा | गोम॑द्दस्रा॒हिर᳚ण्यवत् || 17 || |
सु॒प्रा॒व॒र्गंसु॒वीर्यं᳚सु॒ष्ठुवार्य॒मना᳚धृष्टंरक्ष॒स्विना᳚ | अ॒स्मिन्नावा᳚मा॒याने᳚वाजिनीवसू॒विश्वा᳚वा॒मानि॑धीमहि || 18 || |
[23] ईळिष्वेति त्रिंशदृचस्य सूक्तस्य वैयश्वोविश्वमनाअग्निरुष्णिक् |{मंडल:8, सूक्त:23}{अनुवाक:4, सूक्त:3}{अष्टक:6, अध्याय:2} |
ईळि॑ष्वा॒हिप्र॑ती॒व्य१॑(अं॒)यज॑स्वजा॒तवे᳚दसम् | च॒रि॒ष्णुधू᳚म॒मगृ॑भीतशोचिषम् || 1 || वर्ग:9 |
दा॒मानं᳚विश्वचर्षणे॒ऽग्निंवि॑श्वमनोगि॒रा | उ॒तस्तु॑षे॒विष्प॑र्धसो॒रथा᳚नाम् || 2 || |
येषा᳚माबा॒धऋ॒ग्मिय॑इ॒षःपृ॒क्षश्च॑नि॒ग्रभे᳚ | उ॒प॒विदा॒वह्नि᳚र्विन्दते॒वसु॑ || 3 || |
उद॑स्यशो॒चिर॑स्थाद्दीदि॒युषो॒व्य१॑(अ॒)जर᳚म् | तपु॑र्जम्भस्यसु॒द्युतो᳚गण॒श्रियः॑ || 4 || |
उदु॑तिष्ठस्वध्वर॒स्तवा᳚नोदे॒व्याकृ॒पा | अ॒भि॒ख्याभा॒साबृ॑ह॒ताशु॑शु॒क्वनिः॑ || 5 || |
अग्ने᳚या॒हिसु॑श॒स्तिभि᳚र्ह॒व्याजुह्वा᳚नआनु॒षक् | यथा᳚दू॒तोब॒भूथ॑हव्य॒वाह॑नः || 6 || वर्ग:10 |
अ॒ग्निंवः॑पू॒र्व्यंहु॑वे॒होता᳚रंचर्षणी॒नाम् | तम॒यावा॒चागृ॑णे॒तमु॑वःस्तुषे || 7 || |
य॒ज्ञेभि॒रद्भु॑तक्रतुं॒यंकृ॒पासू॒दय᳚न्त॒इत् | मि॒त्रंनजने॒सुधि॑तमृ॒ताव॑नि || 8 || |
ऋ॒तावा᳚नमृतायवोय॒ज्ञस्य॒साध॑नंगि॒रा | उपो᳚,एनंजुजुषु॒र्नम॑सस्प॒दे || 9 || |
अच्छा᳚नो॒,अङ्गि॑रस्तमंय॒ज्ञासो᳚यन्तुसं॒यतः॑ | होता॒यो,अस्ति॑वि॒क्ष्वाय॒शस्त॑मः || 10 || |
अग्ने॒तव॒त्ये,अ॑ज॒रेन्धा᳚नासोबृ॒हद्भाः | अश्वा᳚,इव॒वृष॑णस्तविषी॒यवः॑ || 11 || वर्ग:11 |
सत्वंन॑ऊर्जांपतेर॒यिंरा᳚स्वसु॒वीर्य᳚म् | प्राव॑नस्तो॒केतन॑येस॒मत्स्वा || 12 || |
यद्वा,उ॑वि॒श्पतिः॑शि॒तःसुप्री᳚तो॒मनु॑षोवि॒शि | विश्वेद॒ग्निःप्रति॒रक्षां᳚सिसेधति || 13 || |
श्रु॒ष्ट्य॑ग्ने॒नव॑स्यमे॒स्तोम॑स्यवीरविश्पते | निमा॒यिन॒स्तपु॑षार॒क्षसो᳚दह || 14 || |
नतस्य॑मा॒यया᳚च॒नरि॒पुरी᳚शीत॒मर्त्यः॑ | यो,अ॒ग्नये᳚द॒दाश॑ह॒व्यदा᳚तिभिः || 15 || |
व्य॑श्वस्त्वावसु॒विद॑मुक्ष॒ण्युर॑प्रीणा॒दृषिः॑ | म॒होरा॒येतमु॑त्वा॒समि॑धीमहि || 16 || वर्ग:12 |
उ॒शना᳚का॒व्यस्त्वा॒निहोता᳚रमसादयत् | आ॒य॒जिंत्वा॒मन॑वेजा॒तवे᳚दसम् || 17 || |
विश्वे॒हित्वा᳚स॒जोष॑सोदे॒वासो᳚दू॒तमक्र॑त | श्रु॒ष्टीदे᳚वप्रथ॒मोय॒ज्ञियो᳚भुवः || 18 || |
इ॒मंघा᳚वी॒रो,अ॒मृतं᳚दू॒तंकृ᳚ण्वीत॒मर्त्यः॑ | पा॒व॒कंकृ॒ष्णव॑र्तनिं॒विहा᳚यसम् || 19 || |
तंहु॑वेमय॒तस्रु॑चःसु॒भासं᳚शु॒क्रशो᳚चिषम् | वि॒शाम॒ग्निम॒जरं᳚प्र॒त्नमीड्य᳚म् || 20 || |
यो,अ॑स्मैह॒व्यदा᳚तिभि॒राहु॑तिं॒मर्तोऽवि॑धत् | भूरि॒पोषं॒सध॑त्तेवी॒रव॒द्यशः॑ || 21 || वर्ग:13 |
प्र॒थ॒मंजा॒तवे᳚दसम॒ग्निंय॒ज्ञेषु॑पू॒र्व्यम् | प्रति॒स्रुगे᳚ति॒नम॑साह॒विष्म॑ती || 22 || |
आभि᳚र्विधेमा॒ग्नये॒ज्येष्ठा᳚भिर्व्यश्व॒वत् | मंहि॑ष्ठाभिर्म॒तिभिः॑शु॒क्रशो᳚चिषे || 23 || |
नू॒नम॑र्च॒विहा᳚यसे॒स्तोमे᳚भिःस्थूरयूप॒वत् | ऋषे᳚वैयश्व॒दम्या᳚या॒ग्नये᳚ || 24 || |
अति॑थिं॒मानु॑षाणांसू॒नुंवन॒स्पती᳚नाम् | विप्रा᳚,अ॒ग्निमव॑सेप्र॒त्नमी᳚ळते || 25 || |
म॒होविश्वाँ᳚,अ॒भिष॒तो॒३॑(ओ॒)ऽभिह॒व्यानि॒मानु॑षा | अग्ने॒निष॑त्सि॒नम॒साधि॑ब॒र्हिषि॑ || 26 || वर्ग:14 |
वंस्वा᳚नो॒वार्या᳚पु॒रुवंस्व॑रा॒यःपु॑रु॒स्पृहः॑ | सु॒वीर्य॑स्यप्र॒जाव॑तो॒यश॑स्वतः || 27 || |
त्वंव॑रोसु॒षाम्णेऽग्ने॒जना᳚यचोदय | सदा᳚वसोरा॒तिंय॑विष्ठ॒शश्व॑ते || 28 || |
त्वंहिसु॑प्र॒तूरसि॒त्वंनो॒गोम॑ती॒रिषः॑ | म॒होरा॒यःसा॒तिम॑ग्ने॒,अपा᳚वृधि || 29 || |
अग्ने॒त्वंय॒शा,अ॒स्यामि॒त्रावरु॑णावह | ऋ॒तावा᳚नास॒म्राजा᳚पू॒तद॑क्षसा || 30 || |
[24] सखायइति त्रिंशदृचस्य सूक्तस्य वैयश्वो विश्वमनाइंद्रोंत्यतृचस्य वरुरुष्णिगंत्यानुष्टुप् (वरुः सौषाम्णोयंराजा) |{मंडल:8, सूक्त:24}{अनुवाक:4, सूक्त:4}{अष्टक:6, अध्याय:2} |
सखा᳚य॒आशि॑षामहि॒ब्रह्मेन्द्रा᳚यव॒ज्रिणे᳚ | स्तु॒षऊ॒षुवो॒नृत॑मायधृ॒ष्णवे᳚ || 1 || वर्ग:15 |
शव॑सा॒ह्यसि॑श्रु॒तोवृ॑त्र॒हत्ये᳚नवृत्र॒हा | म॒घैर्म॒घोनो॒,अति॑शूरदाशसि || 2 || |
सनः॒स्तवा᳚न॒आभ॑रर॒यिंचि॒त्रश्र॑वस्तमम् | नि॒रे॒केचि॒द्योह॑रिवो॒वसु॑र्द॒दिः || 3 || |
आनि॑रे॒कमु॒तप्रि॒यमिन्द्र॒दर्षि॒जना᳚नाम् | धृ॒ष॒ताधृ॑ष्णो॒स्तव॑मान॒आभ॑र || 4 || |
नते᳚स॒व्यंनदक्षि॑णं॒हस्तं᳚वरन्तआ॒मुरः॑ | नप॑रि॒बाधो᳚हरिवो॒गवि॑ष्टिषु || 5 || |
आत्वा॒गोभि॑रिवव्र॒जंगी॒र्भिरृ॑णोम्यद्रिवः | आस्मा॒कामं᳚जरि॒तुरामनः॑पृण || 6 || वर्ग:16 |
विश्वा᳚निवि॒श्वम॑नसोधि॒यानो᳚वृत्रहन्तम | उग्र॑प्रणेत॒रधि॒षूव॑सोगहि || 7 || |
व॒यंते᳚,अ॒स्यवृ॑त्रहन्वि॒द्याम॑शूर॒नव्य॑सः | वसोः᳚स्पा॒र्हस्य॑पुरुहूत॒राध॑सः || 8 || |
इन्द्र॒यथा॒ह्यस्ति॒तेऽप॑रीतंनृतो॒शवः॑ | अमृ॑क्तारा॒तिःपु॑रुहूतदा॒शुषे᳚ || 9 || |
आवृ॑षस्वमहामहम॒हेनृ॑तम॒राध॑से | दृ॒ळ्हश्चि॑द्दृह्यमघवन्म॒घत्त॑ये || 10 || |
नू,अ॒न्यत्रा᳚चिदद्रिव॒स्त्वन्नो᳚जग्मुरा॒शसः॑ | मघ॑वञ्छ॒ग्धितव॒तन्न॑ऊ॒तिभिः॑ || 11 || वर्ग:17 |
न॒ह्य१॑(अ॒)ङ्गनृ॑तो॒त्वद॒न्यंवि॒न्दामि॒राध॑से | रा॒येद्यु॒म्नाय॒शव॑सेचगिर्वणः || 12 || |
एन्दु॒मिन्द्रा᳚यसिञ्चत॒पिबा᳚तिसो॒म्यंमधु॑ | प्रराध॑साचोदयातेमहित्व॒ना || 13 || |
उपो॒हरी᳚णां॒पतिं॒दक्षं᳚पृ॒ञ्चन्त॑मब्रवम् | नू॒नंश्रु॑धिस्तुव॒तो,अ॒श्व्यस्य॑ || 14 || |
न॒ह्य१॑(अ॒)ङ्गपु॒राच॒नज॒ज्ञेवी॒रत॑र॒स्त्वत् | नकी᳚रा॒यानैवथा॒नभ॒न्दना᳚ || 15 || |
एदु॒मध्वो᳚म॒दिन्त॑रंसि॒ञ्चवा᳚ध्वर्यो॒,अन्ध॑सः | ए॒वाहिवी॒रःस्तव॑तेस॒दावृ॑धः || 16 || वर्ग:18 |
इन्द्र॑स्थातर्हरीणां॒नकि॑ष्टेपू॒र्व्यस्तु॑तिम् | उदा᳚नंश॒शव॑सा॒नभ॒न्दना᳚ || 17 || |
तंवो॒वाजा᳚नां॒पति॒महू᳚महिश्रव॒स्यवः॑ | अप्रा᳚युभिर्य॒ज्ञेभि᳚र्वावृ॒धेन्य᳚म् || 18 || |
एतो॒न्विन्द्रं॒स्तवा᳚म॒सखा᳚यः॒स्तोम्यं॒नर᳚म् | कृ॒ष्टीर्योविश्वा᳚,अ॒भ्यस्त्येक॒इत् || 19 || |
अगो᳚रुधायग॒विषे᳚द्यु॒क्षाय॒दस्म्यं॒वचः॑ | घृ॒तात्स्वादी᳚यो॒मधु॑नश्चवोचत || 20 || |
यस्यामि॑तानिवी॒र्या॒३॑(आ॒)नराधः॒पर्ये᳚तवे | ज्योति॒र्नविश्व॑म॒भ्यस्ति॒दक्षि॑णा || 21 || वर्ग:19 |
स्तु॒हीन्द्रं᳚व्यश्व॒वदनू᳚र्मिंवा॒जिनं॒यम᳚म् | अ॒र्योगयं॒मंह॑मानं॒विदा॒शुषे᳚ || 22 || |
ए॒वानू॒नमुप॑स्तुहि॒वैय॑श्वदश॒मंनव᳚म् | सुवि॑द्वांसंच॒र्कृत्यं᳚च॒रणी᳚नाम् || 23 || |
वेत्था॒हिनिरृ॑तीनां॒वज्र॑हस्तपरि॒वृज᳚म् | अह॑रहःशु॒न्ध्युःप॑रि॒पदा᳚मिव || 24 || |
तदि॒न्द्राव॒आभ॑र॒येना᳚दंसिष्ठ॒कृत्व॑ने | द्वि॒ताकुत्सा᳚यशिश्नथो॒निचो᳚दय || 25 || |
तमु॑त्वानू॒नमी᳚महे॒नव्यं᳚दंसिष्ठ॒सन्य॑से | सत्वंनो॒विश्वा᳚,अ॒भिमा᳚तीःस॒क्षणिः॑ || 26 || वर्ग:20 |
यऋक्षा॒दंह॑सोमु॒चद्योवार्या᳚त्स॒प्तसिन्धु॑षु | वध॑र्दा॒सस्य॑तुविनृम्णनीनमः || 27 || |
यथा᳚वरोसु॒षाम्णे᳚स॒निभ्य॒आव॑होर॒यिम् | व्य॑श्वेभ्यःसुभगेवाजिनीवति || 28 || |
आना॒र्यस्य॒दक्षि॑णा॒व्य॑श्वाँ,एतुसो॒मिनः॑ | स्थू॒रंच॒राधः॑श॒तव॑त्स॒हस्र॑वत् || 29 || |
यत्त्वा᳚पृ॒च्छादी᳚जा॒नःकु॑ह॒याकु॑हयाकृते | ए॒षो,अप॑श्रितोव॒लोगो᳚म॒तीमव॑तिष्ठति || 30 || |
[25] तावांविश्वस्येति चतुर्विंशत्यृचस्य सूक्तस्य वैयश्वोविश्वमना मित्रावरुणौ दशम्यादितिसृणां विश्वेदेवाउष्णिक् उपांत्योष्णिग्गर्भा |{मंडल:8, सूक्त:25}{अनुवाक:4, सूक्त:5}{अष्टक:6, अध्याय:2} |
तावां॒विश्व॑स्यगो॒पादे॒वादे॒वेषु॑य॒ज्ञिया᳚ | ऋ॒तावा᳚नायजसेपू॒तद॑क्षसा || 1 || वर्ग:21 |
मि॒त्रातना॒नर॒थ्या॒३॑(आ॒)वरु॑णो॒यश्च॑सु॒क्रतुः॑ | स॒नात्सु॑जा॒तातन॑याधृ॒तव्र॑ता || 2 || |
तामा॒तावि॒श्ववे᳚दसासु॒र्या᳚य॒प्रम॑हसा | म॒हीज॑जा॒नादि॑तिरृ॒ताव॑री || 3 || |
म॒हान्ता᳚मि॒त्रावरु॑णास॒म्राजा᳚दे॒वावसु॑रा | ऋ॒तावा᳚नावृ॒तमाघो᳚षतोबृ॒हत् || 4 || |
नपा᳚ता॒शव॑सोम॒हःसू॒नूदक्ष॑स्यसु॒क्रतू᳚ | सृ॒प्रदा᳚नू,इ॒षोवास्त्वधि॑क्षितः || 5 || |
संयादानू᳚निये॒मथु॑र्दि॒व्याःपार्थि॑वी॒रिषः॑ | नभ॑स्वती॒रावां᳚चरन्तुवृ॒ष्टयः॑ || 6 || वर्ग:22 |
अधि॒याबृ॑ह॒तोदि॒वो॒३॑(ओ॒)ऽभियू॒थेव॒पश्य॑तः | ऋ॒तावा᳚नास॒म्राजा॒नम॑सेहि॒ता || 7 || |
ऋ॒तावा᳚ना॒निषे᳚दतुः॒साम्रा᳚ज्यायसु॒क्रतू᳚ | धृ॒तव्र॑ताक्ष॒त्रिया᳚क्ष॒त्रमा᳚शतुः || 8 || |
अ॒क्ष्णश्चि॑द्गातु॒वित्त॑रानुल्ब॒णेन॒चक्ष॑सा | निचि᳚न्मि॒षन्ता᳚निचि॒रानिचि॑क्यतुः || 9 || |
उ॒तनो᳚दे॒व्यदि॑तिरुरु॒ष्यतां॒नास॑त्या | उ॒रु॒ष्यन्तु॑म॒रुतो᳚वृ॒द्धश॑वसः || 10 || |
तेनो᳚ना॒वमु॑रुष्यत॒दिवा॒नक्तं᳚सुदानवः | अरि॑ष्यन्तो॒निपा॒युभिः॑सचेमहि || 11 || वर्ग:23 |
अघ्न॑ते॒विष्ण॑वेव॒यमरि॑ष्यन्तःसु॒दान॑वे | श्रु॒धिस्व॑यावन्त्सिन्धोपू॒र्वचि॑त्तये || 12 || |
तद्वार्यं᳚वृणीमहे॒वरि॑ष्ठंगोप॒यत्य᳚म् | मि॒त्रोयत्पान्ति॒वरु॑णो॒यद᳚र्य॒मा || 13 || |
उ॒तनः॒सिन्धु॑र॒पांतन्म॒रुत॒स्तद॒श्विना᳚ | इन्द्रो॒विष्णु᳚र्मी॒ढ्वांसः॑स॒जोष॑सः || 14 || |
तेहिष्मा᳚व॒नुषो॒नरो॒ऽभिमा᳚तिं॒कय॑स्यचित् | ति॒ग्मंनक्षोदः॑प्रति॒घ्नन्ति॒भूर्ण॑यः || 15 || |
अ॒यमेक॑इ॒त्थापु॒रूरुच॑ष्टे॒विवि॒श्पतिः॑ | तस्य᳚व्र॒तान्यनु॑वश्चरामसि || 16 || वर्ग:24 |
अनु॒पूर्वा᳚ण्यो॒क्या᳚साम्रा॒ज्यस्य॑सश्चिम | मि॒त्रस्य᳚व्र॒तावरु॑णस्यदीर्घ॒श्रुत् || 17 || |
परि॒योर॒श्मिना᳚दि॒वोऽन्ता᳚न्म॒मेपृ॑थि॒व्याः | उ॒भे,आप॑प्रौ॒रोद॑सीमहि॒त्वा || 18 || |
उदु॒ष्यश॑र॒णेदि॒वोज्योति॑रयंस्त॒सूर्यः॑ | अ॒ग्निर्नशु॒क्रःस॑मिधा॒नआहु॑तः || 19 || |
वचो᳚दी॒र्घप्र॑सद्म॒नीशे॒वाज॑स्य॒गोम॑तः | ईशे॒हिपि॒त्वो᳚ऽवि॒षस्य॑दा॒वने᳚ || 20 || |
तत्सूर्यं॒रोद॑सी,उ॒भेदो॒षावस्तो॒रुप॑ब्रुवे | भो॒जेष्व॒स्माँ,अ॒भ्युच्च॑रा॒सदा᳚ || 21 || वर्ग:25 |
ऋ॒ज्रमु॑क्ष॒ण्याय॑नेरज॒तंहर॑याणे | रथं᳚यु॒क्तम॑सनामसु॒षाम॑णि || 22 || |
तामे॒,अश्व्या᳚नां॒हरी᳚णांनि॒तोश॑ना | उ॒तोनुकृत्व्या᳚नांनृ॒वाह॑सा || 23 || |
स्मद॑भीशू॒कशा᳚वन्ता॒विप्रा॒नवि॑ष्ठयाम॒ती | म॒होवा॒जिना॒वर्व᳚न्ता॒सचा᳚सनम् || 24 || |
[26] युवोरुष्विति पंचविंशत्यृचस्य सूक्तस्यांगिरसोव्यश्वोश्विनावंत्यषण्णां वायुरुष्णिक् वाहिष्ठोवामित्यादिचतस्रो गायत्र्यः विंश्येकविंश्यंत्याअनुष्टुभः (व्यश्वोवेति सर्वानुक्रमोक्ता वपिशौनके नव्यश्वस्यैवमुख्यत्वद्योतनादुत्रव्यश्वेमुख्यत्वमादृतंतेनपाक्षिकोविश्वमनाः) |{मंडल:8, सूक्त:26}{अनुवाक:4, सूक्त:6}{अष्टक:6, अध्याय:2} |
यु॒वोरु॒षूरथं᳚हुवेस॒धस्तु॑त्यायसू॒रिषु॑ | अतू᳚र्तदक्षावृषणावृषण्वसू || 1 || वर्ग:26 |
यु॒वंव॑रोसु॒षाम्णे᳚म॒हेतने᳚नासत्या | अवो᳚भिर्याथोवृषणावृषण्वसू || 2 || |
तावा᳚म॒द्यह॑वामहेह॒व्येभि᳚र्वाजिनीवसू | पू॒र्वीरि॒षइ॒षय᳚न्ता॒वति॑क्ष॒पः || 3 || |
आवां॒वाहि॑ष्ठो,अश्विना॒रथो᳚यातुश्रु॒तोन॑रा | उप॒स्तोमा᳚न्तु॒रस्य॑दर्शथःश्रि॒ये || 4 || |
जु॒हु॒रा॒णाचि॑दश्वि॒नाम᳚न्येथांवृषण्वसू | यु॒वंहिरु॑द्रा॒पर्ष॑थो॒,अति॒द्विषः॑ || 5 || |
द॒स्राहिविश्व॑मानु॒षङ्म॒क्षूभिः॑परि॒दीय॑थः | धि॒यं॒जि॒न्वामधु॑वर्णाशु॒भस्पती᳚ || 6 || वर्ग:27 |
उप॑नोयातमश्विनारा॒यावि॑श्व॒पुषा᳚स॒ह | म॒घवा᳚नासु॒वीरा॒वन॑पच्युता || 7 || |
आमे᳚,अ॒स्यप्र॑ती॒व्य१॑(अ॒)मिन्द्र॑नासत्यागतम् | दे॒वादे॒वेभि॑र॒द्यस॒चन॑स्तमा || 8 || |
व॒यंहिवां॒हवा᳚महउक्ष॒ण्यन्तो᳚व्यश्व॒वत् | सु॒म॒तिभि॒रुप॑विप्रावि॒हाग॑तम् || 9 || |
अ॒श्विना॒स्वृ॑षेस्तुहिकु॒वित्ते॒श्रव॑तो॒हव᳚म् | नेदी᳚यसःकूळयातःप॒णीँरु॒त || 10 || |
वै॒य॒श्वस्य॑श्रुतंनरो॒तोमे᳚,अ॒स्यवे᳚दथः | स॒जोष॑सा॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा || 11 || वर्ग:28 |
यु॒वाद॑त्तस्यधिष्ण्यायु॒वानी᳚तस्यसू॒रिभिः॑ | अह॑रहर्वृषण॒मह्यं᳚शिक्षतम् || 12 || |
योवां᳚य॒ज्ञेभि॒रावृ॒तोऽधि॑वस्त्राव॒धूरि॑व | स॒प॒र्यन्ता᳚शु॒भेच॑क्राते,अ॒श्विना᳚ || 13 || |
योवा᳚मुरु॒व्यच॑स्तमं॒चिके᳚ततिनृ॒पाय्य᳚म् | व॒र्तिर॑श्विना॒परि॑यातमस्म॒यू || 14 || |
अ॒स्मभ्यं॒सुवृ॑षण्वसूया॒तंव॒र्तिर्नृ॒पाय्य᳚म् | वि॒षु॒द्रुहे᳚वय॒ज्ञमू᳚हथुर्गि॒रा || 15 || |
वाहि॑ष्ठोवां॒हवा᳚नां॒स्तोमो᳚दू॒तोहु॑वन्नरा | यु॒वाभ्यां᳚भूत्वश्विना || 16 || वर्ग:29 |
यद॒दोदि॒वो,अ᳚र्ण॒वइ॒षोवा॒मद॑थोगृ॒हे | श्रु॒तमिन्मे᳚,अमर्त्या || 17 || |
उ॒तस्याश्वे᳚त॒याव॑री॒वाहि॑ष्ठावांन॒दीना᳚म् | सिन्धु॒र्हिर᳚ण्यवर्तनिः || 18 || |
स्मदे॒तया᳚सुकी॒र्त्याश्वि॑नाश्वे॒तया᳚धि॒या | वहे᳚थेशुभ्रयावाना || 19 || |
यु॒क्ष्वाहित्वंर॑था॒सहा᳚यु॒वस्व॒पोष्या᳚वसो | आन्नो᳚वायो॒मधु॑पिबा॒स्माकं॒सव॒नाग॑हि || 20 || |
तव॑वायवृतस्पते॒त्वष्टु॑र्जामातरद्भुत | अवां॒स्यावृ॑णीमहे || 21 || वर्ग:30 |
त्वष्टु॒र्जामा᳚तरंव॒यमीशा᳚नंरा॒यई᳚महे | सु॒ताव᳚न्तोवा॒युंद्यु॒म्नाजना᳚सः || 22 || |
वायो᳚या॒हिशि॒वादि॒वोवह॑स्वा॒सुस्वश्व्य᳚म् | वह॑स्वम॒हःपृ॑थु॒पक्ष॑सा॒रथे᳚ || 23 || |
त्वांहिसु॒प्सर॑स्तमंनृ॒षद॑नेषुहू॒महे᳚ | ग्रावा᳚णं॒नाश्व॑पृष्ठंमं॒हना᳚ || 24 || |
सत्वंनो᳚देव॒मन॑सा॒वायो᳚मन्दा॒नो,अ॑ग्रि॒यः | कृ॒धिवाजाँ᳚,अ॒पोधियः॑ || 25 || |
[27] अग्निरुक्थइति द्वाविंशत्यृचस्य सूक्तस्य वैवस्वतोमनुर्विश्वेदेवाः अयुजोबृहत्योयुजः सतोबृहत्यः | (अग्निरुक्थइत्यादिवैश्वदेवेषुचतुः सूक्तेषु आद्ययोरंत्येचसर्वेविश्वेदेवाएवनात्रभेदः) |{मंडल:8, सूक्त:27}{अनुवाक:4, सूक्त:7}{अष्टक:6, अध्याय:2} |
अ॒ग्निरु॒क्थेपु॒रोहि॑तो॒ग्रावा᳚णोब॒र्हिर॑ध्व॒रे | ऋ॒चाया᳚मिम॒रुतो॒ब्रह्म॑ण॒स्पतिं᳚दे॒वाँ,अवो॒वरे᳚ण्यम् || 1 || वर्ग:31 |
आप॒शुंगा᳚सिपृथि॒वींवन॒स्पती᳚नु॒षासा॒नक्त॒मोष॑धीः | विश्वे᳚चनोवसवोविश्ववेदसोधी॒नांभू᳚तप्रावि॒तारः॑ || 2 || |
प्रसून॑एत्वध्व॒रो॒३॑(ओ॒)ऽग्नादे॒वेषु॑पू॒र्व्यः | आ॒दि॒त्येषु॒प्रवरु॑णेधृ॒तव्र॑तेम॒रुत्सु॑वि॒श्वभा᳚नुषु || 3 || |
विश्वे॒हिष्मा॒मन॑वेवि॒श्ववे᳚दसो॒भुव᳚न्वृ॒धेरि॒शाद॑सः | अरि॑ष्टेभिःपा॒युभि᳚र्विश्ववेदसो॒यन्ता᳚नोऽवृ॒कंछ॒र्दिः || 4 || |
आनो᳚,अ॒द्यसम॑नसो॒गन्ता॒विश्वे᳚स॒जोष॑सः | ऋ॒चागि॒रामरु॑तो॒देव्यदि॑ते॒सद॑ने॒पस्त्ये᳚महि || 5 || |
अ॒भिप्रि॒याम॑रुतो॒यावो॒,अश्व्या᳚ह॒व्यामि॑त्रप्रया॒थन॑ | आब॒र्हिरिन्द्रो॒वरु॑णस्तु॒रानर॑आदि॒त्यासः॑सदन्तुनः || 6 || वर्ग:32 |
व॒यंवो᳚वृ॒क्तब᳚र्हिषोहि॒तप्र॑यसआनु॒षक् | सु॒तसो᳚मासोवरुणहवामहेमनु॒ष्वदि॒द्धाग्न॑यः || 7 || |
आप्रया᳚त॒मरु॑तो॒विष्णो॒,अश्वि॑ना॒पूष॒न्माकी᳚नयाधि॒या | इन्द्र॒आया᳚तुप्रथ॒मःस॑नि॒ष्युभि॒र्वृषा॒योवृ॑त्र॒हागृ॒णे || 8 || |
विनो᳚देवासो,अद्रु॒होऽच्छि॑द्रं॒शर्म॑यच्छत | नयद्दू॒राद्व॑सवो॒नूचि॒दन्ति॑तो॒वरू᳚थमाद॒धर्ष॑ति || 9 || |
अस्ति॒हिवः॑सजा॒त्यं᳚रिशादसो॒देवा᳚सो॒,अस्त्याप्य᳚म् | प्रणः॒पूर्व॑स्मैसुवि॒ताय॑वोचतम॒क्षूसु॒म्नाय॒नव्य॑से || 10 || |
इ॒दाहिव॒उप॑स्तुतिमि॒दावा॒मस्य॑भ॒क्तये᳚ | उप॑वोविश्ववेदसोनम॒स्युराँ,असृ॒क्ष्यन्या᳚मिव || 11 || वर्ग:33 |
उदु॒ष्यवः॑सवि॒तासु॑प्रणीत॒योऽस्था᳚दू॒र्ध्वोवरे᳚ण्यः | निद्वि॒पाद॒श्चतु॑ष्पादो,अ॒र्थिनोऽवि॑श्रन्पतयि॒ष्णवः॑ || 12 || |
दे॒वंदे᳚वं॒वोऽव॑सेदे॒वंदे᳚वम॒भिष्ट॑ये | दे॒वंदे᳚वंहुवेम॒वाज॑सातयेगृ॒णन्तो᳚दे॒व्याधि॒या || 13 || |
दे॒वासो॒हिष्मा॒मन॑वे॒सम᳚न्यवो॒विश्वे᳚सा॒कंसरा᳚तयः | तेनो᳚,अ॒द्यते,अ॑प॒रंतु॒चेतुनो॒भव᳚न्तुवरिवो॒विदः॑ || 14 || |
प्रवः॑शंसाम्यद्रुहःसं॒स्थउप॑स्तुतीनाम् | नतंधू॒र्तिर्व॑रुणमित्र॒मर्त्यं॒योवो॒धाम॒भ्योऽवि॑धत् || 15 || |
प्रसक्षयं᳚तिरते॒विम॒हीरिषो॒योवो॒वरा᳚य॒दाश॑ति | प्रप्र॒जाभि॑र्जायते॒धर्म॑ण॒स्पर्यरि॑ष्टः॒सर्व॑एधते || 16 || |
ऋ॒तेसवि᳚न्दतेयु॒धःसु॒गेभि᳚र्या॒त्यध्व॑नः | अ॒र्य॒मामि॒त्रोवरु॑णः॒सरा᳚तयो॒यंत्राय᳚न्तेस॒जोष॑सः || 17 || वर्ग:34 |
अज्रे᳚चिदस्मैकृणुथा॒न्यञ्च॑नंदु॒र्गेचि॒दासु॑सर॒णम् | ए॒षाचि॑दस्माद॒शनिः॑प॒रोनुसास्रे᳚धन्ती॒विन॑श्यतु || 18 || |
यद॒द्यसूर्य॑उद्य॒तिप्रिय॑क्षत्रा,ऋ॒तंद॒ध | यन्नि॒म्रुचि॑प्र॒बुधि॑विश्ववेदसो॒यद्वा᳚म॒ध्यंदि॑नेदि॒वः || 19 || |
यद्वा᳚भिपि॒त्वे,अ॑सुरा,ऋ॒तंय॒तेछ॒र्दिर्ये॒मविदा॒शुषे᳚ | व॒यंतद्वो᳚वसवोविश्ववेदस॒उप॑स्थेयाम॒मध्य॒आ || 20 || |
यद॒द्यसूर॒उदि॑ते॒यन्म॒ध्यंदि॑नआ॒तुचि॑ | वा॒मंध॒त्थमन॑वेविश्ववेदसो॒जुह्वा᳚नाय॒प्रचे᳚तसे || 21 || |
व॒यंतद्वः॑सम्राज॒आवृ॑णीमहेपु॒त्रोनब॑हु॒पाय्य᳚म् | अ॒श्याम॒तदा᳚दित्या॒जुह्व॑तोह॒विर्येन॒वस्यो॒ऽनशा᳚महै || 22 || |
[28] येत्रिंशतीति पंचर्चस्य सूक्तस्य वैवस्वतोमनुर्विश्वेदेवागायत्री चतुर्थीपुरउष्णिक् |{मंडल:8, सूक्त:28}{अनुवाक:4, सूक्त:8}{अष्टक:6, अध्याय:2} |
येत्रिं॒शति॒त्रय॑स्प॒रोदे॒वासो᳚ब॒र्हिरास॑दन् | वि॒दन्नह॑द्वि॒तास॑नन् || 1 || वर्ग:35 |
वरु॑णोमि॒त्रो,अ᳚र्य॒मास्मद्रा᳚तिषाचो,अ॒ग्नयः॑ | पत्नी᳚वन्तो॒वष॑ट्कृताः || 2 || |
तेनो᳚गो॒पा,अ॑पा॒च्यास्तउद॒क्तइ॒त्थान्य॑क् | पु॒रस्ता॒त्सर्व॑यावि॒शा || 3 || |
यथा॒वश᳚न्तिदे॒वास्तथेद॑स॒त्तदे᳚षां॒नकि॒रामि॑नत् | अरा᳚वाच॒नमर्त्यः॑ || 4 || |
स॒प्ता॒नांस॒प्तऋ॒ष्टयः॑स॒प्तद्यु॒म्नान्ये᳚षाम् | स॒प्तो,अधि॒श्रियो᳚धिरे || 5 || |
[29] बभ्रुरेकइति दशर्चस्य सूक्तस्य वैवस्वतो मनुर्विश्वेदेवाद्विपदा विराट् | (भेदपक्षे - सोमः १ अग्निः १ त्वष्टा १ इंद्रः १ रुद्रः १ पूषा १ विष्णुः १ अश्विनौ १ मित्रावरुणौ १ अश्विनौ १ एवंदश । अस्मिन्मारीचः कश्यपर्षिः पाक्षिकः) |{मंडल:8, सूक्त:29}{अनुवाक:4, सूक्त:9}{अष्टक:6, अध्याय:2} |
ब॒भ्रुरेको॒विषु॑णःसू॒नरो॒युवा॒ञ्ज्य᳚ङ्क्तेहिर॒ण्यय᳚म् || 1 || वर्ग:36 |
योनि॒मेक॒आस॑साद॒द्योत॑नो॒ऽन्तर्दे॒वेषु॒मेधि॑रः || 2 || |
वाशी॒मेको᳚बिभर्ति॒हस्त॑आय॒सीम॒न्तर्दे॒वेषु॒निध्रु॑विः || 3 || |
वज्र॒मेको᳚बिभर्ति॒हस्त॒आहि॑तं॒तेन॑वृ॒त्राणि॑जिघ्नते || 4 || |
ति॒ग्ममेको᳚बिभर्ति॒हस्त॒आयु॑धं॒शुचि॑रु॒ग्रोजला᳚षभेषजः || 5 || |
प॒थएकः॑पीपाय॒तस्क॑रोयथाँ,ए॒षवे᳚दनिधी॒नाम् || 6 || |
त्रीण्येक॑उरुगा॒योविच॑क्रमे॒यत्र॑दे॒वासो॒मद᳚न्ति || 7 || |
विभि॒र्द्वाच॑रत॒एक॑यास॒हप्रप्र॑वा॒सेव॑वसतः || 8 || |
सदो॒द्वाच॑क्राते,उप॒मादि॒विस॒म्राजा᳚स॒र्पिरा᳚सुती || 9 || |
अर्च᳚न्त॒एके॒महि॒साम॑मन्वत॒तेन॒सूर्य॑मरोचयन् || 10 || |
[30] नहिवैति चतुरृचस्य सूक्तस्य वैवस्वतोमनुर्विश्वेदेवागायत्री पुरउष्णिग्बृहत्यनुष्टुभः |{मंडल:8, सूक्त:30}{अनुवाक:4, सूक्त:10}{अष्टक:6, अध्याय:2} |
न॒हिवो॒,अस्त्य॑र्भ॒कोदेवा᳚सो॒नकु॑मार॒कः | विश्वे᳚स॒तोम॑हान्त॒इत् || 1 || वर्ग:37 |
इति॑स्तु॒तासो᳚,असथारिशादसो॒येस्थत्रय॑श्चत्रिं॒शच्च॑ | मनो᳚र्देवायज्ञियासः || 2 || |
तेन॑स्त्राध्वं॒ते᳚ऽवत॒तउ॑नो॒,अधि॑वोचत | मानः॑प॒थःपित्र्या᳚न्मान॒वादधि॑दू॒रंनै᳚ष्टपरा॒वतः॑ || 3 || |
येदे᳚वासइ॒हस्थन॒विश्वे᳚वैश्वान॒रा,उ॒त | अ॒स्मभ्यं॒शर्म॑स॒प्रथो॒गवेऽश्वा᳚ययच्छत || 4 || |
[31] योयजातीत्यष्टादशर्चस्य सूक्तस्य वैवस्वतोमनुः यज्ञोदेवतातृतीयादिद्वयोर्यजमानः पंचम्यादीनांदंपती दशम्यादिनवानांदंपत्याशिषोगायत्री नवमीचतुर्दश्यावनुष्टुभौ दशमीपादनिचृदंत्याश्चतस्रः पंक्त्यः (प्रथमयोर्द्वयोरिंद्रो देवतेति केचित् दशम्या यजमानपत्न्याशीः ततोद्वयोः पूषा ततएकस्यामित्रार्यमवरुणाः ततएकस्याअग्निः अंत्यचतस्रणां यजमानइति शौनकाद्यभिप्रायेणकेचिदाहुः) |{मंडल:8, सूक्त:31}{अनुवाक:5, सूक्त:1}{अष्टक:6, अध्याय:2} |
योयजा᳚ति॒यजा᳚त॒इत्सु॒नव॑च्च॒पचा᳚तिच | ब्र॒ह्मेदिन्द्र॑स्यचाकनत् || 1 || वर्ग:38 |
पु॒रो॒ळाशं॒यो,अ॑स्मै॒सोमं॒रर॑तआ॒शिर᳚म् | पादित्तंश॒क्रो,अंह॑सः || 2 || |
तस्य॑द्यु॒माँ,अ॑स॒द्रथो᳚दे॒वजू᳚तः॒सशू᳚शुवत् | विश्वा᳚व॒न्वन्न॑मि॒त्रिया᳚ || 3 || |
अस्य॑प्र॒जाव॑तीगृ॒हेऽस॑श्चन्तीदि॒वेदि॑वे | इळा᳚धेनु॒मती᳚दुहे || 4 || |
यादम्प॑ती॒सम॑नसासुनु॒तआच॒धाव॑तः | देवा᳚सो॒नित्य॑या॒शिरा᳚ || 5 || |
प्रति॑प्राश॒व्याँ᳚,इतःस॒म्यञ्चा᳚ब॒र्हिरा᳚शाते | नतावाजे᳚षुवायतः || 6 || वर्ग:39 |
नदे॒वाना॒मपि॑ह्नुतःसुम॒तिंनजु॑गुक्षतः | श्रवो᳚बृ॒हद्वि॑वासतः || 7 || |
पु॒त्रिणा॒ताकु॑मा॒रिणा॒विश्व॒मायु॒र्व्य॑श्नुतः | उ॒भाहिर᳚ण्यपेशसा || 8 || |
वी॒तिहो᳚त्राकृ॒तद्व॑सूदश॒स्यन्ता॒मृता᳚य॒कम् | समूधो᳚रोम॒शंह॑तोदे॒वेषु॑कृणुतो॒दुवः॑ || 9 || |
आशर्म॒पर्व॑तानांवृणी॒महे᳚न॒दीना᳚म् | आविष्णोः᳚सचा॒भुवः॑ || 10 || |
ऐतु॑पू॒षार॒यिर्भगः॑स्व॒स्तिस᳚र्व॒धात॑मः | उ॒रुरध्वा᳚स्व॒स्तये᳚ || 11 || वर्ग:40 |
अ॒रम॑तिरन॒र्वणो॒विश्वो᳚दे॒वस्य॒मन॑सा | आ॒दि॒त्याना᳚मने॒हइत् || 12 || |
यथा᳚नोमि॒त्रो,अ᳚र्य॒मावरु॑णः॒सन्ति॑गो॒पाः | सु॒गा,ऋ॒तस्य॒पन्थाः᳚ || 13 || |
अ॒ग्निंवः॑पू॒र्व्यंगि॒रादे॒वमी᳚ळे॒वसू᳚नाम् | स॒प॒र्यन्तः॑पुरुप्रि॒यंमि॒त्रंनक्षे᳚त्र॒साध॑सम् || 14 || |
म॒क्षूदे॒वव॑तो॒रथः॒शूरो᳚वापृ॒त्सुकासु॑चित् | दे॒वानां॒यइन्मनो॒यज॑मान॒इय॑क्षत्य॒भीदय॑ज्वनोभुवत् || 15 || |
नय॑जमानरिष्यसि॒नसु᳚न्वान॒नदे᳚वयो | दे॒वानां॒यइन्मनो॒यज॑मान॒इय॑क्षत्य॒भीदय॑ज्वनोभुवत् || 16 || |
नकि॒ष्टंकर्म॑णानश॒न्नप्रयो᳚ष॒न्नयो᳚षति | दे॒वानां॒यइन्मनो॒यज॑मान॒इय॑क्षत्य॒भीदय॑ज्वनोभुवत् || 17 || |
अस॒दत्र॑सु॒वीर्य॑मु॒तत्यदा॒श्वश्व्य᳚म् | दे॒वानां॒यइन्मनो॒यज॑मान॒इय॑क्षत्य॒भीदय॑ज्वनोभुवत् || 18 || |
[32] प्रकृतानीति त्रिंशदृचस्य सूक्तस्य काण्वोमेधातिथिरिंद्रोगायत्री |{मंडल:8, सूक्त:32}{अनुवाक:5, सूक्त:2}{अष्टक:6, अध्याय:3} |
प्रकृ॒तान्यृ॑जी॒षिणः॒कण्वा॒,इन्द्र॑स्य॒गाथ॑या | मदे॒सोम॑स्यवोचत || 1 || वर्ग:1 |
यःसृबि᳚न्द॒मन॑र्शनिं॒पिप्रुं᳚दा॒सम॑ही॒शुव᳚म् | वधी᳚दु॒ग्रोरि॒णन्न॒पः || 2 || |
न्यर्बु॑दस्यवि॒ष्टपं᳚व॒र्ष्माणं᳚बृह॒तस्ति॑र | कृ॒षेतदि᳚न्द्र॒पौंस्य᳚म् || 3 || |
प्रति॑श्रु॒ताय॑वोधृ॒षत्तूर्णा᳚शं॒नगि॒रेरधि॑ | हु॒वेसु॑शि॒प्रमू॒तये᳚ || 4 || |
सगोरश्व॑स्य॒विव्र॒जंम᳚न्दा॒नःसो॒म्येभ्यः॑ | पुरं॒नशू᳚रदर्षसि || 5 || |
यदि॑मेरा॒रणः॑सु॒तउ॒क्थेवा॒दध॑से॒चनः॑ | आ॒रादुप॑स्व॒धाग॑हि || 6 || वर्ग:2 |
व॒यंघा᳚ते॒,अपि॑ष्मसिस्तो॒तार॑इन्द्रगिर्वणः | त्वंनो᳚जिन्वसोमपाः || 7 || |
उ॒तनः॑पि॒तुमाभ॑रसंररा॒णो,अवि॑क्षितम् | मघ॑व॒न्भूरि॑ते॒वसु॑ || 8 || |
उ॒तनो॒गोम॑तस्कृधि॒हिर᳚ण्यवतो,अ॒श्विनः॑ | इळा᳚भिः॒संर॑भेमहि || 9 || |
बृ॒बदु॑क्थंहवामहेसृ॒प्रक॑रस्नमू॒तये᳚ | साधु॑कृ॒ण्वन्त॒मव॑से || 10 || |
यःसं॒स्थेचि॑च्छ॒तक्र॑तु॒रादीं᳚कृ॒णोति॑वृत्र॒हा | ज॒रि॒तृभ्यः॑पुरू॒वसुः॑ || 11 || वर्ग:3 |
सनः॑श॒क्रश्चि॒दाश॑क॒द्दान॑वाँ,अन्तराभ॒रः | इन्द्रो॒विश्वा᳚भिरू॒तिभिः॑ || 12 || |
योरा॒यो॒३॑(ओ॒)ऽवनि᳚र्म॒हान्त्सु॑पा॒रःसु᳚न्व॒तःसखा᳚ | तमिन्द्र॑म॒भिगा᳚यत || 13 || |
आ॒य॒न्तारं॒महि॑स्थि॒रंपृत॑नासुश्रवो॒जित᳚म् | भूरे॒रीशा᳚न॒मोज॑सा || 14 || |
नकि॑रस्य॒शची᳚नांनिय॒न्तासू॒नृता᳚नाम् | नकि᳚र्व॒क्तानदा॒दिति॑ || 15 || |
ननू॒नंब्र॒ह्मणा᳚मृ॒णंप्रा᳚शू॒नाम॑स्तिसुन्व॒ताम् | नसोमो᳚,अप्र॒ताप॑पे || 16 || वर्ग:4 |
पन्य॒इदुप॑गायत॒पन्य॑उ॒क्थानि॑शंसत | ब्रह्मा᳚कृणोत॒पन्य॒इत् || 17 || |
पन्य॒आद॑र्दिरच्छ॒तास॒हस्रा᳚वा॒ज्यवृ॑तः | इन्द्रो॒योयज्व॑नोवृ॒धः || 18 || |
विषूच॑रस्व॒धा,अनु॑कृष्टी॒नामन्वा॒हुवः॑ | इन्द्र॒पिब॑सु॒ताना᳚म् || 19 || |
पिब॒स्वधै᳚नवानामु॒तयस्तुग्र्ये॒सचा᳚ | उ॒तायमि᳚न्द्र॒यस्तव॑ || 20 || |
अती᳚हिमन्युषा॒विणं᳚सुषु॒वांस॑मु॒पार॑णे | इ॒मंरा॒तंसु॒तंपि॑ब || 21 || वर्ग:5 |
इ॒हिति॒स्रःप॑रा॒वत॑इ॒हिपञ्च॒जनाँ॒,अति॑ | धेना᳚,इन्द्राव॒चाक॑शत् || 22 || |
सूर्यो᳚र॒श्मिंयथा᳚सृ॒जात्वा᳚यच्छन्तुमे॒गिरः॑ | नि॒म्नमापो॒नस॒ध्र्य॑क् || 23 || |
अध्व᳚र्य॒वातुहिषि॒ञ्चसोमं᳚वी॒राय॑शि॒प्रिणे᳚ | भरा᳚सु॒तस्य॑पी॒तये᳚ || 24 || |
यउ॒द्नःफ॑लि॒गंभि॒नन्न्य१॑(अ॒)क्सिन्धूँ᳚र॒वासृ॑जत् | योगोषु॑प॒क्वंधा॒रय॑त् || 25 || |
अह᳚न्वृ॒त्रमृची᳚षमऔर्णवा॒भम॑ही॒शुव᳚म् | हि॒मेना᳚विध्य॒दर्बु॑दम् || 26 || वर्ग:6 |
प्रव॑उ॒ग्राय॑नि॒ष्टुरेऽषा᳚ळ्हायप्रस॒क्षिणे᳚ | दे॒वत्तं॒ब्रह्म॑गायत || 27 || |
योविश्वा᳚न्य॒भिव्र॒तासोम॑स्य॒मदे॒,अन्ध॑सः | इन्द्रो᳚दे॒वेषु॒चेत॑ति || 28 || |
इ॒हत्यास॑ध॒माद्या॒हरी॒हिर᳚ण्यकेश्या | वो॒ळ्हाम॒भिप्रयो᳚हि॒तम् || 29 || |
अ॒र्वाञ्चं᳚त्वापुरुष्टुतप्रि॒यमे᳚धस्तुता॒हरी᳚ | सो॒म॒पेया᳚यवक्षतः || 30 || |
[33] वयंघेत्येकोनविंशत्यृचस्य सूक्तस्य काण्वोमेध्यातिथिरिंद्रो बृहती षोडश्याद्यास्तिस्रो गायत्र्योन्त्यानुष्टुप् |{मंडल:8, सूक्त:33}{अनुवाक:5, सूक्त:3}{अष्टक:6, अध्याय:3} |
व॒यंघ॑त्वासु॒ताव᳚न्त॒आपो॒नवृ॒क्तब᳚र्हिषः | प॒वित्र॑स्यप्र॒स्रव॑णेषुवृत्रह॒न्परि॑स्तो॒तार॑आसते || 1 || वर्ग:7 |
स्वर᳚न्तित्वासु॒तेनरो॒वसो᳚निरे॒कउ॒क्थिनः॑ | क॒दासु॒तंतृ॑षा॒णओक॒आग॑म॒इन्द्र॑स्व॒ब्दीव॒वंस॑गः || 2 || |
कण्वे᳚भिर्धृष्ण॒वाधृ॒षद्वाजं᳚दर्षिसह॒स्रिण᳚म् | पि॒शङ्ग॑रूपंमघवन्विचर्षणेम॒क्षूगोम᳚न्तमीमहे || 3 || |
पा॒हिगायान्ध॑सो॒मद॒इन्द्रा᳚यमेध्यातिथे | यःसम्मि॑श्लो॒हर्यो॒र्यःसु॒तेसचा᳚व॒ज्रीरथो᳚हिर॒ण्ययः॑ || 4 || |
यःसु॑ष॒व्यःसु॒दक्षि॑णइ॒नोयःसु॒क्रतु॑र्गृ॒णे | यआ᳚क॒रःस॒हस्रा॒यःश॒ताम॑घ॒इन्द्रो॒यःपू॒र्भिदा᳚रि॒तः || 5 || |
योधृ॑षि॒तोयोऽवृ॑तो॒यो,अस्ति॒श्मश्रु॑षुश्रि॒तः | विभू᳚तद्युम्न॒श्च्यव॑नःपुरुष्टु॒तःक्रत्वा॒गौरि॑वशाकि॒नः || 6 || वर्ग:8 |
कईं᳚वेदसु॒तेसचा॒पिब᳚न्तं॒कद्वयो᳚दधे | अ॒यंयःपुरो᳚विभि॒नत्त्योज॑सामन्दा॒नःशि॒प्र्यन्ध॑सः || 7 || |
दा॒नामृ॒गोनवा᳚र॒णःपु॑रु॒त्राच॒रथं᳚दधे | नकि॑ष्ट्वा॒निय॑म॒दासु॒तेग॑मोम॒हाँश्च॑र॒स्योज॑सा || 8 || |
यउ॒ग्रःसन्ननि॑ष्टृतःस्थि॒रोरणा᳚य॒संस्कृ॑तः | यदि॑स्तो॒तुर्म॒घवा᳚शृ॒णव॒द्धवं॒नेन्द्रो᳚योष॒त्याग॑मत् || 9 || |
स॒त्यमि॒त्थावृषेद॑सि॒वृष॑जूति॒र्नोऽवृ॑तः | वृषा॒ह्यु॑ग्रशृण्वि॒षेप॑रा॒वति॒वृषो᳚,अर्वा॒वति॑श्रु॒तः || 10 || |
वृष॑णस्ते,अ॒भीश॑वो॒वृषा॒कशा᳚हिर॒ण्ययी᳚ | वृषा॒रथो᳚मघव॒न्वृष॑णा॒हरी॒वृषा॒त्वंश॑तक्रतो || 11 || वर्ग:9 |
वृषा॒सोता᳚सुनोतुते॒वृष᳚न्नृजीपि॒न्नाभ॑र | वृषा᳚दधन्वे॒वृष॑णंन॒दीष्वातुभ्यं᳚स्थातर्हरीणाम् || 12 || |
एन्द्र॑याहिपी॒तये॒मधु॑शविष्ठसो॒म्यम् | नायमच्छा᳚म॒घवा᳚शृ॒णव॒द्गिरो॒ब्रह्मो॒क्थाच॑सु॒क्रतुः॑ || 13 || |
वह᳚न्तुत्वारथे॒ष्ठामाहर॑योरथ॒युजः॑ | ति॒रश्चि॑द॒र्यंसव॑नानिवृत्रहन्न॒न्येषां॒याश॑तक्रतो || 14 || |
अ॒स्माक॑म॒द्यान्त॑मं॒स्तोमं᳚धिष्वमहामह | अ॒स्माकं᳚ते॒सव॑नासन्तु॒शंत॑मा॒मदा᳚यद्युक्षसोमपाः || 15 || |
न॒हिषस्तव॒नोमम॑शा॒स्त्रे,अ॒न्यस्य॒रण्य॑ति | यो,अ॒स्मान्वी॒रआन॑यत् || 16 || वर्ग:10 |
इन्द्र॑श्चिद्घा॒तद॑ब्रवीत्स्त्रि॒या,अ॑शा॒स्यंमनः॑ | उ॒तो,अह॒क्रतुं᳚र॒घुम् || 17 || |
सप्ती᳚चिद्घामद॒च्युता᳚मिथु॒नाव॑हतो॒रथ᳚म् | ए॒वेद्धूर्वृष्ण॒उत्त॑रा || 18 || |
अ॒धःप॑श्यस्व॒मोपरि॑संत॒रांपा᳚द॒कौह॑र | माते᳚कशप्ल॒कौदृ॑श॒न्त्स्त्रीहिब्र॒ह्माब॒भूवि॑थ || 19 || |
[34] एंद्रयाहीत्यष्टादशर्चस्य सूक्तस्य काण्वोनीपातिथिरिंद्रः आयदिंद्रइत्यादितिसृणामांगिरसाः सहस्रवसुरोचिषऋषयइंद्रोऽनुष्टुबन्त्यास्तिस्रोगायत्र्यः |{मंडल:8, सूक्त:34}{अनुवाक:5, सूक्त:4}{अष्टक:6, अध्याय:3} |
एन्द्र॑याहि॒हरि॑भि॒रुप॒कण्व॑स्यसुष्टु॒तिम् | दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || 1 || वर्ग:11 |
आत्वा॒ग्रावा॒वद᳚न्नि॒हसो॒मीघोषे᳚णयच्छतु | दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || 2 || |
अत्रा॒विने॒मिरे᳚षा॒मुरां॒नधू᳚नुते॒वृकः॑ | दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || 3 || |
आत्वा॒कण्वा᳚,इ॒हाव॑से॒हव᳚न्ते॒वाज॑सातये | दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || 4 || |
दधा᳚मितेसु॒तानां॒वृष्णे॒नपू᳚र्व॒पाय्य᳚म् | दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || 5 || |
स्मत्पु॑रंधिर्न॒आग॑हिवि॒श्वतो᳚धीर्नऊ॒तये᳚ | दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || 6 || वर्ग:12 |
आनो᳚याहिमहेमते॒सह॑स्रोते॒शता᳚मघ | दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || 7 || |
आत्वा॒होता॒मनु᳚र्हितोदेव॒त्राव॑क्ष॒दीड्यः॑ | दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || 8 || |
आत्वा᳚मद॒च्युता॒हरी᳚श्ये॒नंप॒क्षेव॑वक्षतः | दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || 9 || |
आया᳚ह्य॒र्यआपरि॒स्वाहा॒सोम॑स्यपी॒तये᳚ | दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || 10 || |
आनो᳚या॒ह्युप॑श्रुत्यु॒क्थेषु॑रणया,इ॒ह | दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || 11 || वर्ग:13 |
सरू᳚पै॒रासुनो᳚गहि॒सम्भृ॑तैः॒सम्भृ॑ताश्वः | दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || 12 || |
आया᳚हि॒पर्व॑तेभ्यःसमु॒द्रस्याधि॑वि॒ष्टपः॑ | दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || 13 || |
आनो॒गव्या॒न्यश्व्या᳚स॒हस्रा᳚शूरदर्दृहि | दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || 14 || |
आनः॑सहस्र॒शोभ॑रा॒युता᳚निश॒तानि॑च | दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || 15 || |
आयदिन्द्र॑श्च॒दद्व॑हेस॒हस्रं॒वसु॑रोचिषः | ओजि॑ष्ठ॒मश्व्यं᳚प॒शुम् || 16 || |
यऋ॒ज्रावात॑रंहसोऽरु॒षासो᳚रघु॒ष्यदः॑ | भ्राज᳚न्ते॒सूर्या᳚,इव || 17 || |
पारा᳚वतस्यरा॒तिषु॑द्र॒वच्च॑क्रेष्वा॒शुषु॑ | तिष्ठं॒वन॑स्य॒मध्य॒आ || 18 || |
[35] अग्निर्नेन्द्रेणेति चतुर्विंशत्यृचस्य सूक्तस्यात्रेयः श्यावाश्वोश्विनावुपरिष्टाज्ज्योतिरंत्यास्तिस्रः क्रमेणपंक्तिमहाबृहतीपंक्तयः |{मंडल:8, सूक्त:35}{अनुवाक:5, सूक्त:5}{अष्टक:6, अध्याय:3} |
अ॒ग्निनेन्द्रे᳚ण॒वरु॑णेन॒विष्णु॑नादि॒त्यैरु॒द्रैर्वसु॑भिःसचा॒भुवा᳚ | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णच॒सोमं᳚पिबतमश्विना || 1 || वर्ग:14 |
विश्वा᳚भिर्धी॒भिर्भुव॑नेनवाजिनादि॒वापृ॑थि॒व्याद्रि॑भिःसचा॒भुवा᳚ | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णच॒सोमं᳚पिबतमश्विना || 2 || |
विश्वै᳚र्दे॒वैस्त्रि॒भिरे᳚काद॒शैरि॒हाद्भिर्म॒रुद्भि॒र्भृगु॑भिःसचा॒भुवा᳚ | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णच॒सोमं᳚पिबतमश्विना || 3 || |
जु॒षेथां᳚य॒ज्ञंबोध॑तं॒हव॑स्यमे॒विश्वे॒हदे᳚वौ॒सव॒नाव॑गच्छतम् | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚ण॒चेषं᳚नोवोळ्हमश्विना || 4 || |
स्तोमं᳚जुषेथांयुव॒शेव॑क॒न्यनां॒विश्वे॒हदे᳚वौ॒सव॒नाव॑गच्छतम् | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚ण॒चेषं᳚नोवोळ्हमश्विना || 5 || |
गिरो᳚जुषेथामध्व॒रंजु॑षेथां॒विश्वे॒हदे᳚वौ॒सव॒नाव॑गच्छतम् | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚ण॒चेषं᳚नोवोळ्हमश्विना || 6 || |
हा॒रि॒द्र॒वेव॑पतथो॒वनेदुप॒सोमं᳚सु॒तंम॑हि॒षेवाव॑गच्छथः | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णच॒त्रिर्व॒र्तिर्या᳚तमश्विना || 7 || वर्ग:15 |
हं॒सावि॑वपतथो,अध्व॒गावि॑व॒सोमं᳚सु॒तंम॑हि॒षेवाव॑गच्छथः | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णच॒त्रिर्व॒र्तिर्या᳚तमश्विना || 8 || |
श्ये॒नावि॑वपतथोह॒व्यदा᳚तये॒सोमं᳚सु॒तंम॑हि॒षेवाव॑गच्छथः | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णच॒त्रिर्व॒र्तिर्या᳚तमश्विना || 9 || |
पिब॑तंचतृप्णु॒तंचाच॑गच्छतंप्र॒जांच॑ध॒त्तंद्रवि॑णंचधत्तम् | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚ण॒चोर्जं᳚नोधत्तमश्विना || 10 || |
जय॑तंच॒प्रस्तु॑तंच॒प्रचा᳚वतंप्र॒जांच॑ध॒त्तंद्रवि॑णंचधत्तम् | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚ण॒चोर्जं᳚नोधत्तमश्विना || 11 || |
ह॒तंच॒शत्रू॒न्यत॑तंचमि॒त्रिणः॑प्र॒जांच॑ध॒त्तंद्रवि॑णंचधत्तम् | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚ण॒चोर्जं᳚नोधत्तमश्विना || 12 || |
मि॒त्रावरु॑णवन्ता,उ॒तधर्म॑वन्ताम॒रुत्व᳚न्ताजरि॒तुर्ग॑च्छथो॒हव᳚म् | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णचादि॒त्यैर्या᳚तमश्विना || 13 || वर्ग:16 |
अङ्गि॑रस्वन्ता,उ॒तविष्णु॑वन्ताम॒रुत्व᳚न्ताजरि॒तुर्ग॑च्छथो॒हव᳚म् | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णचादि॒त्यैर्या᳚तमश्विना || 14 || |
ऋ॒भु॒मन्ता᳚वृषणा॒वाज॑वन्ताम॒रुत्व᳚न्ताजरि॒तुर्ग॑च्छथो॒हव᳚म् | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णचादि॒त्यैर्या᳚तमश्विना || 15 || |
ब्रह्म॑जिन्वतमु॒तजि᳚न्वतं॒धियो᳚ह॒तंरक्षां᳚सि॒सेध॑त॒ममी᳚वाः | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णच॒सोमं᳚सुन्व॒तो,अ॑श्विना || 16 || |
क्ष॒त्रंजि᳚न्वतमु॒तजि᳚न्वतं॒नॄन्ह॒तंरक्षां᳚सि॒सेध॑त॒ममी᳚वाः | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णच॒सोमं᳚सुन्व॒तो,अ॑श्विना || 17 || |
धे॒नूर्जि᳚न्वतमु॒तजि᳚न्वतं॒विशो᳚ह॒तंरक्षां᳚सि॒सेध॑त॒ममी᳚वाः | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णच॒सोमं᳚सुन्व॒तो,अ॑श्विना || 18 || |
अत्रे᳚रिवशृणुतंपू॒र्व्यस्तु॑तिंश्या॒वाश्व॑स्यसुन्व॒तोम॑दच्युता | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚ण॒चाश्वि॑नाति॒रो,अ᳚ह्न्यम् || 19 || वर्ग:17 |
सर्गाँ᳚,इवसृजतंसुष्टु॒तीरुप॑श्या॒वाश्व॑स्यसुन्व॒तोम॑दच्युता | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚ण॒चाश्वि॑नाति॒रो,अ᳚ह्न्यम् || 20 || |
र॒श्मीँरि॑वयच्छतमध्व॒राँ,उप॑श्या॒वाश्व॑स्यसुन्व॒तोम॑दच्युता | स॒जोष॑सा,उ॒षसा॒सूर्ये᳚ण॒चाश्वि॑नाति॒रो,अ᳚ह्न्यम् || 21 || |
अ॒र्वाग्रथं॒निय॑च्छतं॒पिब॑तंसो॒म्यंमधु॑ | आया᳚तमश्वि॒नाग॑तमव॒स्युर्वा᳚म॒हंहु॑वेध॒त्तंरत्ना᳚निदा॒शुषे᳚ || 22 || |
न॒मो॒वा॒केप्रस्थि॑ते,अध्व॒रेन॑रावि॒वक्ष॑णस्यपी॒तये᳚ | आया᳚तमश्वि॒नाग॑तमव॒स्युर्वा᳚म॒हंहु॑वेध॒त्तंरत्ना᳚निदा॒शुषे᳚ || 23 || |
स्वाहा᳚कृतस्यतृम्पतंसु॒तस्य॑देवा॒वन्ध॑सः | आया᳚तमश्वि॒नाग॑तमव॒स्युर्वा᳚म॒हंहु॑वेध॒त्तंरत्ना᳚निदा॒शुषे᳚ || 24 || |
[36] अवितासीति सप्तर्चस्य सूक्तस्यात्रेयः श्यावाश्वइंद्रः शक्वर्यंत्या महापंक्तिः |{मंडल:8, सूक्त:36}{अनुवाक:5, सूक्त:6}{अष्टक:6, अध्याय:3} |
अ॒वि॒तासि॑सुन्व॒तोवृ॒क्तब᳚र्हिषः॒पिबा॒सोमं॒मदा᳚य॒कंश॑तक्रतो | यंते᳚भा॒गमधा᳚रय॒न्विश्वाः᳚सेहा॒नःपृत॑ना,उ॒रुज्रयः॒सम॑प्सु॒जिन्म॒रुत्वाँ᳚,इन्द्रसत्पते || 1 || वर्ग:18 |
प्राव॑स्तो॒तारं᳚मघव॒न्नव॒त्वांपिबा॒सोमं॒मदा᳚य॒कंश॑तक्रतो | यंते᳚भा॒गमधा᳚रय॒न्विश्वाः᳚सेहा॒नःपृत॑ना,उ॒रुज्रयः॒सम॑प्सु॒जिन्म॒रुत्वाँ᳚,इन्द्रसत्पते || 2 || |
ऊ॒र्जादे॒वाँ,अव॒स्योज॑सा॒त्वांपिबा॒सोमं॒मदा᳚य॒कंश॑तक्रतो | यंते᳚भा॒गमधा᳚रय॒न्विश्वाः᳚सेहा॒नःपृत॑ना,उ॒रुज्रयः॒सम॑प्सु॒जिन्म॒रुत्वाँ᳚,इन्द्रसत्पते || 3 || |
ज॒नि॒तादि॒वोज॑नि॒तापृ॑थि॒व्याःपिबा॒सोमं॒मदा᳚य॒कंश॑तक्रतो | यंते᳚भा॒गमधा᳚रय॒न्विश्वाः᳚सेहा॒नःपृत॑ना,उ॒रुज्रयः॒सम॑प्सु॒जिन्म॒रुत्वाँ᳚,इन्द्रसत्पते || 4 || |
ज॒नि॒ताश्वा᳚नांजनि॒तागवा᳚मसि॒पिबा॒सोमं॒मदा᳚य॒कंश॑तक्रतो | यंते᳚भा॒गमधा᳚रय॒न्विश्वाः᳚सेहा॒नःपृत॑ना,उ॒रुज्रयः॒सम॑प्सु॒जिन्म॒रुत्वाँ᳚,इन्द्रसत्पते || 5 || |
अत्री᳚णां॒स्तोम॑मद्रिवोम॒हस्कृ॑धि॒पिबा॒सोमं॒मदा᳚य॒कंश॑तक्रतो | यंते᳚भा॒गमधा᳚रय॒न्विश्वाः᳚सेहा॒नःपृत॑ना,उ॒रुज्रयः॒सम॑प्सु॒जिन्म॒रुत्वाँ᳚,इन्द्रसत्पते || 6 || |
श्या॒वाश्व॑स्यसुन्व॒तस्तथा᳚शृणु॒यथाशृ॑णो॒रत्रेः॒कर्मा᳚णिकृण्व॒तः | प्रत्र॒सद॑स्युमाविथ॒त्वमेक॒इन्नृ॒षाह्य॒इन्द्र॒ब्रह्मा᳚णिव॒र्धय॑न् || 7 || |
[37] प्रेदमिति सप्तर्चस्य सूक्तस्यात्रेयः श्यावाश्वइंद्रोमहापंक्तिराद्यातिजगती |{मंडल:8, सूक्त:37}{अनुवाक:5, सूक्त:7}{अष्टक:6, अध्याय:3} |
प्रेदंब्रह्म॑वृत्र॒तूर्ये᳚ष्वाविथ॒प्रसु᳚न्व॒तःश॑चीपत॒इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ | माध्यं᳚दिनस्य॒सव॑नस्यवृत्रहन्ननेद्य॒पिबा॒सोम॑स्यवज्रिवः || 1 || वर्ग:19 |
से॒हा॒नउ॑ग्र॒पृत॑ना,अ॒भिद्रुहः॑शचीपत॒इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ | माध्यं᳚दिनस्य॒सव॑नस्यवृत्रहन्ननेद्य॒पिबा॒सोम॑स्यवज्रिवः || 2 || |
ए॒क॒राळ॒स्यभुव॑नस्यराजसिशचीपत॒इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ | माध्यं᳚दिनस्य॒सव॑नस्यवृत्रहन्ननेद्य॒पिबा॒सोम॑स्यवज्रिवः || 3 || |
स॒स्थावा᳚नायवयसि॒त्वमेक॒इच्छ॑चीपत॒इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ | माध्यं᳚दिनस्य॒सव॑नस्यवृत्रहन्ननेद्य॒पिबा॒सोम॑स्यवज्रिवः || 4 || |
क्षेम॑स्यचप्र॒युज॑श्च॒त्वमी᳚शिषेशचीपत॒इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ | माध्यं᳚दिनस्य॒सव॑नस्यवृत्रहन्ननेद्य॒पिबा॒सोम॑स्यवज्रिवः || 5 || |
क्ष॒त्राय॑त्व॒मव॑सि॒नत्व॑माविथशचीपत॒इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ | माध्यं᳚दिनस्य॒सव॑नस्यवृत्रहन्ननेद्य॒पिबा॒सोम॑स्यवज्रिवः || 6 || |
श्या॒वाश्व॑स्य॒रेभ॑त॒स्तथा᳚शृणु॒यथाशृ॑णो॒रत्रेः॒कर्मा᳚णिकृण्व॒तः | प्रत्र॒सद॑स्युमाविथ॒त्वमेक॒इन्नृ॒षाह्य॒इन्द्र॑क्ष॒त्राणि॑व॒र्धय॑न् || 7 || |
[38] यज्ञस्येति दशर्चस्य सूक्तस्यात्रेयः श्यावाश्वइंद्राग्नीगायत्री |{मंडल:8, सूक्त:38}{अनुवाक:5, सूक्त:8}{अष्टक:6, अध्याय:3} |
य॒ज्ञस्य॒हिस्थऋ॒त्विजा॒सस्नी॒वाजे᳚षु॒कर्म॑सु | इन्द्रा᳚ग्नी॒तस्य॑बोधतम् || 1 || वर्ग:20 |
तो॒शासा᳚रथ॒यावा᳚नावृत्र॒हणाप॑राजिता | इन्द्रा᳚ग्नी॒तस्य॑बोधतम् || 2 || |
इ॒दंवां᳚मदि॒रंमध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ | इन्द्रा᳚ग्नी॒तस्य॑बोधतम् || 3 || |
जु॒षेथां᳚य॒ज्ञमि॒ष्टये᳚सु॒तंसोमं᳚सधस्तुती | इन्द्रा᳚ग्नी॒,आग॑तंनरा || 4 || |
इ॒माजु॑षेथां॒सव॑ना॒येभि᳚र्ह॒व्यान्यू॒हथुः॑ | इन्द्रा᳚ग्नी॒,आग॑तंनरा || 5 || |
इ॒मांगा᳚य॒त्रव॑र्तनिंजु॒षेथां᳚सुष्टु॒तिंमम॑ | इन्द्रा᳚ग्नी॒,आग॑तंनरा || 6 || |
प्रा॒त॒र्याव॑भि॒राग॑तंदे॒वेभि॑र्जेन्यावसू | इन्द्रा᳚ग्नी॒सोम॑पीतये || 7 || वर्ग:21 |
श्या॒वाश्व॑स्यसुन्व॒तोऽत्री᳚णांशृणुतं॒हव᳚म् | इन्द्रा᳚ग्नी॒सोम॑पीतये || 8 || |
ए॒वावा᳚मह्वऊ॒तये॒यथाहु॑वन्त॒मेधि॑राः | इन्द्रा᳚ग्नी॒सोम॑पीतये || 9 || |
आहंसर॑स्वतीवतोरिन्द्रा॒ग्न्योरवो᳚वृणे | याभ्यां᳚गाय॒त्रमृ॒च्यते᳚ || 10 || |
[39] अग्निमिति दशर्चस्य सूक्तस्य काण्वो नाभाकोग्निर्महापंक्तिः |{मंडल:8, सूक्त:39}{अनुवाक:5, सूक्त:9}{अष्टक:6, अध्याय:3} |
अ॒ग्निम॑स्तोष्यृ॒ग्मिय॑म॒ग्निमी॒ळाय॒जध्यै᳚ | अ॒ग्निर्दे॒वाँ,अ॑नक्तुनउ॒भेहिवि॒दथे᳚क॒विर॒न्तश्चर॑तिदू॒त्य१॑(अं॒)नभ᳚न्तामन्य॒केस॑मे || 1 || वर्ग:22 |
न्य॑ग्ने॒नव्य॑सा॒वच॑स्त॒नूषु॒शंस॑मेषाम् | न्यरा᳚ती॒ररा᳚व्णां॒विश्वा᳚,अ॒र्यो,अरा᳚तीरि॒तोयु॑च्छन्त्वा॒मुरो॒नभ᳚न्तामन्य॒केस॑मे || 2 || |
अग्ने॒मन्मा᳚नि॒तुभ्यं॒कंघृ॒तंनजु॑ह्वआ॒सनि॑ | सदे॒वेषु॒प्रचि॑किद्धि॒त्वंह्यसि॑पू॒र्व्यःशि॒वोदू॒तोवि॒वस्व॑तो॒नभ᳚न्तामन्य॒केस॑मे || 3 || |
तत्त॑द॒ग्निर्वयो᳚दधे॒यथा᳚यथाकृप॒ण्यति॑ | ऊ॒र्जाहु॑ति॒र्वसू᳚नां॒शंच॒योश्च॒मयो᳚दधे॒विश्व॑स्यैदे॒वहू᳚त्यै॒नभ᳚न्तामन्य॒केस॑मे || 4 || |
सचि॑केत॒सही᳚यसा॒ग्निश्चि॒त्रेण॒कर्म॑णा | सहोता॒शश्व॑तीनां॒दक्षि॑णाभिर॒भीवृ॑तइ॒नोति॑चप्रती॒व्य१॑(अं॒)नभ᳚न्तामन्य॒केस॑मे || 5 || |
अ॒ग्निर्जा॒तादे॒वाना᳚म॒ग्निर्वे᳚द॒मर्ता᳚नामपी॒च्य᳚म् | अ॒ग्निःसद्र॑विणो॒दा,अ॒ग्निर्द्वारा॒व्यू᳚र्णुते॒स्वा᳚हुतो॒नवी᳚यसा॒नभ᳚न्तामन्य॒केस॑मे || 6 || वर्ग:23 |
अ॒ग्निर्दे॒वेषु॒संव॑सुः॒सवि॒क्षुय॒ज्ञिया॒स्वा | समु॒दाकाव्या᳚पु॒रुविश्वं॒भूमे᳚वपुष्यतिदे॒वोदे॒वेषु॑य॒ज्ञियो॒नभ᳚न्तामन्य॒केस॑मे || 7 || |
यो,अ॒ग्निःस॒प्तमा᳚नुषःश्रि॒तोविश्वे᳚षु॒सिन्धु॑षु | तमाग᳚न्मत्रिप॒स्त्यंम᳚न्धा॒तुर्द॑स्यु॒हन्त॑मम॒ग्निंय॒ज्ञेषु॑पू॒र्व्यंनभ᳚न्तामन्य॒केस॑मे || 8 || |
अ॒ग्निस्त्रीणि॑त्रि॒धातू॒न्याक्षे᳚तिवि॒दथा᳚क॒विः | सत्रीँरे᳚काद॒शाँ,इ॒हयक्ष॑च्चपि॒प्रय॑च्चनो॒विप्रो᳚दू॒तःपरि॑ष्कृतो॒नभ᳚न्तामन्य॒केस॑मे || 9 || |
त्वंनो᳚,अग्नआ॒युषु॒त्वंदे॒वेषु॑पूर्व्य॒वस्व॒एक॑इरज्यसि | त्वामापः॑परि॒स्रुतः॒परि॑यन्ति॒स्वसे᳚तवो॒नभ᳚न्तामन्य॒केस॑मे || 10 || |
[40] इंद्राग्नीइति द्वादशर्चस्य सूक्तस्य काण्वोनाभाक इंद्राग्नी महापंक्तिर्द्वितीयाशक्वर्यंत्यात्रिष्टुप् |{मंडल:8, सूक्त:40}{अनुवाक:5, सूक्त:10}{अष्टक:6, अध्याय:3} |
इन्द्रा᳚ग्नीयु॒वंसुनः॒सह᳚न्ता॒दास॑थोर॒यिम् | येन॑दृ॒ळ्हास॒मत्स्वावी॒ळुचि॑त्साहिषी॒मह्य॒ग्निर्वने᳚व॒वात॒इन्नभ᳚न्तामन्य॒केस॑मे || 1 || वर्ग:24 |
न॒हिवां᳚व॒व्रया᳚म॒हेऽथेन्द्र॒मिद्य॑जामहे॒शवि॑ष्ठंनृ॒णांनर᳚म् | सनः॑क॒दाचि॒दर्व॑ता॒गम॒दावाज॑सातये॒गम॒दामे॒धसा᳚तये॒नभ᳚न्तामन्य॒केस॑मे || 2 || |
ताहिमध्यं॒भरा᳚णामिन्द्रा॒ग्नी,अ॑धिक्षि॒तः | ता,उ॑कवित्व॒नाक॒वीपृ॒च्छ्यमा᳚नासखीय॒तेसंधी॒तम॑श्नुतंनरा॒नभ᳚न्तामन्य॒केस॑मे || 3 || |
अ॒भ्य॑र्चनभाक॒वदि᳚न्द्रा॒ग्नीय॒जसा᳚गि॒रा | ययो॒र्विश्व॑मि॒दंजग॑दि॒यंद्यौःपृ॑थि॒वीम॒ह्यु१॑(उ॒)पस्थे᳚बिभृ॒तोवसु॒नभ᳚न्तामन्य॒केस॑मे || 4 || |
प्रब्रह्मा᳚णिनभाक॒वदि᳚न्द्रा॒ग्निभ्या᳚मिरज्यत | यास॒प्तबु॑ध्नमर्ण॒वंजि॒ह्मबा᳚रमपोर्णु॒तइन्द्र॒ईशा᳚न॒ओज॑सा॒नभ᳚न्तामन्य॒केस॑मे || 5 || |
अपि॑वृश्चपुराण॒वद्व्र॒तते᳚रिवगुष्पि॒तमोजो᳚दा॒सस्य॑दम्भय | व॒यंतद॑स्य॒सम्भृ॑तं॒वस्विन्द्रे᳚ण॒विभ॑जेमहि॒नभ᳚न्तामन्य॒केस॑मे || 6 || |
यदि᳚न्द्रा॒ग्नीजना᳚,इ॒मेवि॒ह्वय᳚न्ते॒तना᳚गि॒रा | अ॒स्माके᳚भि॒र्नृभि᳚र्व॒यंसा᳚स॒ह्याम॑पृतन्य॒तोव॑नु॒याम॑वनुष्य॒तोनभ᳚न्तामन्य॒केस॑मे || 7 || वर्ग:25 |
यानुश्वे॒ताव॒वोदि॒वउ॒च्चरा᳚त॒उप॒द्युभिः॑ | इ॒न्द्रा॒ग्न्योरनु᳚व्र॒तमुहा᳚नायन्ति॒सिन्ध॑वो॒यान्त्सीं᳚ब॒न्धादमु᳚ञ्चतां॒नभ᳚न्तामन्य॒केस॑मे || 8 || |
पू॒र्वीष्ट॑इ॒न्द्रोप॑मातयःपू॒र्वीरु॒तप्रश॑स्तयः॒सूनो᳚हि॒न्वस्य॑हरिवः | वस्वो᳚वी॒रस्या॒पृचो॒यानुसाध᳚न्तनो॒धियो॒नभ᳚न्तामन्य॒केस॑मे || 9 || |
तंशि॑शीतासुवृ॒क्तिभि॑स्त्वे॒षंसत्वा᳚नमृ॒ग्मिय᳚म् | उ॒तोनुचि॒द्यओज॑सा॒शुष्ण॑स्या॒ण्डानि॒भेद॑ति॒जेष॒त्स्व᳚र्वतीर॒पोनभ᳚न्तामन्य॒केस॑मे || 10 || |
तंशि॑शीतास्वध्व॒रंस॒त्यंसत्वा᳚नमृ॒त्विय᳚म् | उ॒तोनुचि॒द्यओह॑तआ॒ण्डाशुष्ण॑स्य॒भेद॒त्यजैः॒स्व᳚र्वतीर॒पोनभ᳚न्तामन्य॒केस॑मे || 11 || |
ए॒वेन्द्रा॒ग्निभ्यां᳚पितृ॒वन्नवी᳚योमन्धातृ॒वद᳚ङ्गिर॒स्वद॑वाचि | त्रि॒धातु॑ना॒शर्म॑णापातम॒स्मान्व॒यंस्या᳚म॒पत॑योरयी॒णाम् || 12 || |
[41] अस्माऊष्विति दशर्चस्य सूक्तस्य काण्वोनाभाकोवरुणोमहापंक्तिः |{मंडल:8, सूक्त:41}{अनुवाक:5, सूक्त:11}{अष्टक:6, अध्याय:3} |
अ॒स्मा,ऊ॒षुप्रभू᳚तये॒वरु॑णायम॒रुद्भ्योऽर्चा᳚वि॒दुष्ट॑रेभ्यः | योधी॒तामानु॑षाणांप॒श्वोगा,इ॑व॒रक्ष॑ति॒नभ᳚न्तामन्य॒केस॑मे || 1 || वर्ग:26 |
तमू॒षुस॑म॒नागि॒रापि॑तॄ॒णांच॒मन्म॑भिः | ना॒भा॒कस्य॒प्रश॑स्तिभि॒र्यःसिन्धू᳚ना॒मुपो᳚द॒येस॒प्तस्व॑सा॒सम॑ध्य॒मोनभ᳚न्तामन्य॒केस॑मे || 2 || |
सक्षपः॒परि॑षस्वजे॒न्यु१॑(उ॒)स्रोमा॒यया᳚दधे॒सविश्वं॒परि॑दर्श॒तः | तस्य॒वेनी॒रनु᳚व्र॒तमु॒षस्ति॒स्रो,अ॑वर्धय॒न्नभ᳚न्तामन्य॒केस॑मे || 3 || |
यःक॒कुभो᳚निधार॒यःपृ॑थि॒व्यामधि॑दर्श॒तः | समाता᳚पू॒र्व्यंप॒दंतद्वरु॑णस्य॒सप्त्यं॒सहिगो॒पा,इ॒वेर्यो॒नभ᳚न्तामन्य॒केस॑मे || 4 || |
योध॒र्ताभुव॑नानां॒यउ॒स्राणा᳚मपी॒च्या॒३॑(आ॒)वेद॒नामा᳚नि॒गुह्या᳚ | सक॒विःकाव्या᳚पु॒रुरू॒पंद्यौरि॑वपुष्यति॒नभ᳚न्तामन्य॒केस॑मे || 5 || |
यस्मि॒न्विश्वा᳚नि॒काव्या᳚च॒क्रेनाभि॑रिवश्रि॒ता | त्रि॒तंजू॒तीस॑पर्यतव्र॒जेगावो॒नसं॒युजे᳚यु॒जे,अश्वाँ᳚,अयुक्षत॒नभ᳚न्तामन्य॒केस॑मे || 6 || वर्ग:27 |
यआ॒स्वत्क॑आ॒शये॒विश्वा᳚जा॒तान्ये᳚षाम् | परि॒धामा᳚नि॒मर्मृ॑श॒द्वरु॑णस्यपु॒रोगये॒विश्वे᳚दे॒वा,अनु᳚व्र॒तंनभ᳚न्तामन्य॒केस॑मे || 7 || |
सस॑मु॒द्रो,अ॑पी॒च्य॑स्तु॒रोद्यामि॑वरोहति॒नियदा᳚सु॒यजु॑र्द॒धे | समा॒या,अ॒र्चिना᳚प॒दास्तृ॑णा॒न्नाक॒मारु॑ह॒न्नभ᳚न्तामन्य॒केस॑मे || 8 || |
यस्य॑श्वे॒तावि॑चक्ष॒णाति॒स्रोभूमी᳚रधिक्षि॒तः | त्रिरुत्त॑राणिप॒प्रतु॒र्वरु॑णस्यध्रु॒वंसदः॒सस॑प्ता॒नामि॑रज्यति॒नभ᳚न्तामन्य॒केस॑मे || 9 || |
यःश्वे॒ताँ,अधि॑निर्णिजश्च॒क्रेकृ॒ष्णाँ,अनु᳚व्र॒ता | सधाम॑पू॒र्व्यंम॑मे॒यःस्क॒म्भेन॒विरोद॑सी,अ॒जोनद्यामधा᳚रय॒न्नभ᳚न्तामन्य॒केस॑मे || 10 || |
[42] अस्तभ्नादिति षडृचस्य सूक्तस्य काण्वोनाभाकऋषिरंत्यानांतिसृणामात्रेयार्चनानाऋषिराद्यानांतिसृणां वरुणोंत्यानांतिसृणामश्विनौ आद्यास्तिस्रस्त्रिष्टुभोंत्यास्तिस्रोनुष्टुभः |{मंडल:8, सूक्त:42}{अनुवाक:5, सूक्त:12}{अष्टक:6, अध्याय:3} |
अस्त॑भ्ना॒द्द्यामसु॑रोवि॒श्ववे᳚दा॒,अमि॑मीतवरि॒माणं᳚पृथि॒व्याः | आसी᳚द॒द्विश्वा॒भुव॑नानिस॒म्राड्विश्वेत्तानि॒वरु॑णस्यव्र॒तानि॑ || 1 || वर्ग:28 |
ए॒वाव᳚न्दस्व॒वरु॑णंबृ॒हन्तं᳚नम॒स्याधीर॑म॒मृत॑स्यगो॒पाम् | सनः॒शर्म॑त्रि॒वरू᳚थं॒वियं᳚सत्पा॒तंनो᳚द्यावापृथिवी,उ॒पस्थे᳚ || 2 || |
इ॒मांधियं॒शिक्ष॑माणस्यदेव॒क्रतुं॒दक्षं᳚वरुण॒संशि॑शाधि | ययाति॒विश्वा᳚दुरि॒तातरे᳚मसु॒तर्मा᳚ण॒मधि॒नावं᳚रुहेम || 3 || |
आवां॒ग्रावा᳚णो,अश्विनाधी॒भिर्विप्रा᳚,अचुच्यवुः | नास॑त्या॒सोम॑पीतये॒नभ᳚न्तामन्य॒केस॑मे || 4 || |
यथा᳚वा॒मत्रि॑रश्विनागी॒र्भिर्विप्रो॒,अजो᳚हवीत् | नास॑त्या॒सोम॑पीतये॒नभ᳚न्तामन्य॒केस॑मे || 5 || |
ए॒वावा᳚मह्वऊ॒तये॒यथाहु॑वन्त॒मेधि॑राः | नास॑त्या॒सोम॑पीतये॒नभ᳚न्तामन्य॒केस॑मे || 6 || |
[43] इमेविप्रस्येति त्रयस्त्रिंशदृचस्य सूक्तस्यांगिरसोविरूपोग्निर्गायत्री |{मंडल:8, सूक्त:43}{अनुवाक:6, सूक्त:1}{अष्टक:6, अध्याय:3} |
इ॒मेविप्र॑स्यवे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः | गिरः॒स्तोमा᳚सईरते || 1 || वर्ग:29 |
अस्मै᳚तेप्रति॒हर्य॑ते॒जात॑वेदो॒विच॑र्षणे | अग्ने॒जना᳚मिसुष्टु॒तिम् || 2 || |
आ॒रो॒का,इ॑व॒घेदह॑ति॒ग्मा,अ॑ग्ने॒तव॒त्विषः॑ | द॒द्भिर्वना᳚निबप्सति || 3 || |
हर॑योधू॒मके᳚तवो॒वात॑जूता॒,उप॒द्यवि॑ | यत᳚न्ते॒वृथ॑ग॒ग्नयः॑ || 4 || |
ए॒तेत्येवृथ॑ग॒ग्नय॑इ॒द्धासः॒सम॑दृक्षत | उ॒षसा᳚मिवके॒तवः॑ || 5 || |
कृ॒ष्णारजां᳚सिपत्सु॒तःप्र॒याणे᳚जा॒तवे᳚दसः | अ॒ग्निर्यद्रोध॑ति॒क्षमि॑ || 6 || वर्ग:30 |
धा॒सिंकृ᳚ण्वा॒नओष॑धी॒र्बप्स॑द॒ग्निर्नवा᳚यति | पुन॒र्यन्तरु॑णी॒रपि॑ || 7 || |
जि॒ह्वाभि॒रह॒नन्न॑मद॒र्चिषा᳚जञ्जणा॒भव॑न् | अ॒ग्निर्वने᳚षुरोचते || 8 || |
अ॒प्स्व॑ग्ने॒सधि॒ष्टव॒सौष॑धी॒रनु॑रुध्यसे | गर्भे॒सञ्जा᳚यसे॒पुनः॑ || 9 || |
उद॑ग्ने॒तव॒तद्घृ॒ताद॒र्चीरो᳚चत॒आहु॑तम् | निंसा᳚नंजु॒ह्वो॒३॑(ओ॒)मुखे᳚ || 10 || |
उ॒क्षान्ना᳚यव॒शान्ना᳚य॒सोम॑पृष्ठायवे॒धसे᳚ | स्तोमै᳚र्विधेमा॒ग्नये᳚ || 11 || वर्ग:31 |
उ॒तत्वा॒नम॑साव॒यंहोत॒र्वरे᳚ण्यक्रतो | अग्ने᳚स॒मिद्भि॑रीमहे || 12 || |
उ॒तत्वा᳚भृगु॒वच्छु॑चेमनु॒ष्वद॑ग्नआहुत | अ॒ङ्गि॒र॒स्वद्ध॑वामहे || 13 || |
त्वंह्य॑ग्ने,अ॒ग्निना॒विप्रो॒विप्रे᳚ण॒सन्त्स॒ता | सखा॒सख्या᳚समि॒ध्यसे᳚ || 14 || |
सत्वंविप्रा᳚यदा॒शुषे᳚र॒यिंदे᳚हिसह॒स्रिण᳚म् | अग्ने᳚वी॒रव॑ती॒मिष᳚म् || 15 || |
अग्ने॒भ्रातः॒सह॑स्कृत॒रोहि॑दश्व॒शुचि᳚व्रत | इ॒मंस्तोमं᳚जुषस्वमे || 16 || वर्ग:32 |
उ॒तत्वा᳚ग्ने॒मम॒स्तुतो᳚वा॒श्राय॑प्रति॒हर्य॑ते | गो॒ष्ठंगाव॑इवाशत || 17 || |
तुभ्यं॒ता,अ᳚ङ्गिरस्तम॒विश्वाः᳚सुक्षि॒तयः॒पृथ॑क् | अग्ने॒कामा᳚ययेमिरे || 18 || |
अ॒ग्निंधी॒भिर्म॑नी॒षिणो॒मेधि॑रासोविप॒श्चितः॑ | अ॒द्म॒सद्या᳚यहिन्विरे || 19 || |
तंत्वामज्मे᳚षुवा॒जिनं᳚तन्वा॒ना,अ॑ग्ने,अध्व॒रम् | वह्निं॒होता᳚रमीळते || 20 || |
पु॒रु॒त्राहिस॒दृङ्ङसि॒विशो॒विश्वा॒,अनु॑प्र॒भुः | स॒मत्सु॑त्वाहवामहे || 21 || वर्ग:33 |
तमी᳚ळिष्व॒यआहु॑तो॒ऽग्निर्वि॒भ्राज॑तेघृ॒तैः | इ॒मंनः॑शृणव॒द्धव᳚म् || 22 || |
तंत्वा᳚व॒यंह॑वामहेशृ॒ण्वन्तं᳚जा॒तवे᳚दसम् | अग्ने॒घ्नन्त॒मप॒द्विषः॑ || 23 || |
वि॒शांराजा᳚न॒मद्भु॑त॒मध्य॑क्षं॒धर्म॑णामि॒मम् | अ॒ग्निमी᳚ळे॒सउ॑श्रवत् || 24 || |
अ॒ग्निंवि॒श्वायु॑वेपसं॒मर्यं॒नवा॒जिनं᳚हि॒तम् | सप्तिं॒नवा᳚जयामसि || 25 || |
घ्नन्मृ॒ध्राण्यप॒द्विषो॒दह॒न्रक्षां᳚सिवि॒श्वहा᳚ | अग्ने᳚ति॒ग्मेन॑दीदिहि || 26 || वर्ग:34 |
यंत्वा॒जना᳚सइन्ध॒तेम॑नु॒ष्वद᳚ङ्गिरस्तम | अग्ने॒सबो᳚धिमे॒वचः॑ || 27 || |
यद॑ग्नेदिवि॒जा,अस्य॑प्सु॒जावा᳚सहस्कृत | तंत्वा᳚गी॒र्भिर्ह॑वामहे || 28 || |
तुभ्यं॒घेत्तेजना᳚,इ॒मेविश्वाः᳚सुक्षि॒तयः॒पृथ॑क् | धा॒सिंहि᳚न्व॒न्त्यत्त॑वे || 29 || |
तेघेद॑ग्नेस्वा॒ध्योऽहा॒विश्वा᳚नृ॒चक्ष॑सः | तर᳚न्तःस्यामदु॒र्गहा᳚ || 30 || |
अ॒ग्निंम॒न्द्रंपु॑रुप्रि॒यंशी॒रंपा᳚व॒कशो᳚चिषम् | हृ॒द्भिर्म॒न्द्रेभि॑रीमहे || 31 || वर्ग:35 |
सत्वम॑ग्नेवि॒भाव॑सुःसृ॒जन्त्सूर्यो॒नर॒श्मिभिः॑ | शर्ध॒न्तमां᳚सिजिघ्नसे || 32 || |
तत्ते᳚सहस्वईमहेदा॒त्रंयन्नोप॒दस्य॑ति | त्वद॑ग्ने॒वार्यं॒वसु॑ || 33 || |
[44] समिधाग्निमिति त्रिंशदृचस्य सूक्तस्यांगिरसो विरूपोग्निर्गायत्री |{मंडल:8, सूक्त:44}{अनुवाक:6, सूक्त:2}{अष्टक:6, अध्याय:3} |
स॒मिधा॒ग्निंदु॑वस्यतघृ॒तैर्बो᳚धय॒ताति॑थिम् | आस्मि॑न्ह॒व्याजु॑होतन || 1 || वर्ग:36 |
अग्ने॒स्तोमं᳚जुषस्वमे॒वर्ध॑स्वा॒नेन॒मन्म॑ना | प्रति॑सू॒क्तानि॑हर्यनः || 2 || |
अ॒ग्निंदू॒तंपु॒रोद॑धेहव्य॒वाह॒मुप॑ब्रुवे | दे॒वाँ,आसा᳚दयादि॒ह || 3 || |
उत्ते᳚बृ॒हन्तो᳚,अ॒र्चयः॑समिधा॒नस्य॑दीदिवः | अग्ने᳚शु॒क्रास॑ईरते || 4 || |
उप॑त्वाजु॒ह्वो॒३॑(ओ॒)मम॑घृ॒ताची᳚र्यन्तुहर्यत | अग्ने᳚ह॒व्याजु॑षस्वनः || 5 || |
म॒न्द्रंहोता᳚रमृ॒त्विजं᳚चि॒त्रभा᳚नुंवि॒भाव॑सुम् | अ॒ग्निमी᳚ळे॒सउ॑श्रवत् || 6 || वर्ग:37 |
प्र॒त्नंहोता᳚र॒मीड्यं॒जुष्ट॑म॒ग्निंक॒विक्र॑तुम् | अ॒ध्व॒राणा᳚मभि॒श्रिय᳚म् || 7 || |
जु॒षा॒णो,अ᳚ङ्गिरस्तमे॒माह॒व्यान्या᳚नु॒षक् | अग्ने᳚य॒ज्ञंन॑यऋतु॒था || 8 || |
स॒मि॒धा॒नउ॑सन्त्य॒शुक्र॑शोचइ॒हाव॑ह | चि॒कि॒त्वान्दैव्यं॒जन᳚म् || 9 || |
विप्रं॒होता᳚रम॒द्रुहं᳚धू॒मके᳚तुंवि॒भाव॑सुम् | य॒ज्ञानां᳚के॒तुमी᳚महे || 10 || |
अग्ने॒निपा᳚हिन॒स्त्वंप्रति॑ष्मदेव॒रीष॑तः | भि॒न्धिद्वेषः॑सहस्कृत || 11 || वर्ग:38 |
अ॒ग्निःप्र॒त्नेन॒मन्म॑ना॒शुम्भा᳚नस्त॒न्व१॑(अं॒)स्वाम् | क॒विर्विप्रे᳚णवावृधे || 12 || |
ऊ॒र्जोनपा᳚त॒माहु॑वे॒ऽग्निंपा᳚व॒कशो᳚चिषम् | अ॒स्मिन्य॒ज्ञेस्व॑ध्व॒रे || 13 || |
सनो᳚मित्रमह॒स्त्वमग्ने᳚शु॒क्रेण॑शो॒चिषा᳚ | दे॒वैरास॑त्सिब॒र्हिषि॑ || 14 || |
यो,अ॒ग्निंत॒न्वो॒३॑(ओ॒)दमे᳚दे॒वंमर्तः॑सप॒र्यति॑ | तस्मा॒,इद्दी᳚दय॒द्वसु॑ || 15 || |
अ॒ग्निर्मू॒र्धादि॒वः¦क॒कुत्पतिः॑पृथि॒व्या,अ॒यम् | अ॒पांरेतां᳚सिजिन्वति || 16 || वर्ग:39 |
उद॑ग्ने॒शुच॑य॒स्तव॑शु॒क्राभ्राज᳚न्तईरते | तव॒ज्योतीं᳚ष्य॒र्चयः॑ || 17 || |
ईशि॑षे॒वार्य॑स्य॒हिदा॒त्रस्या᳚ग्ने॒स्व॑र्पतिः | स्तो॒तास्यां॒तव॒शर्म॑णि || 18 || |
त्वाम॑ग्नेमनी॒षिण॒स्त्वांहि᳚न्वन्ति॒चित्ति॑भिः | त्वांव॑र्धन्तुनो॒गिरः॑ || 19 || |
अद॑ब्धस्यस्व॒धाव॑तोदू॒तस्य॒रेभ॑तः॒सदा᳚ | अ॒ग्नेःस॒ख्यंवृ॑णीमहे || 20 || |
अ॒ग्निःशुचि᳚व्रततमः॒शुचि॒र्विप्रः॒शुचिः॑क॒विः | शुची᳚रोचत॒आहु॑तः || 21 || वर्ग:40 |
उ॒तत्वा᳚धी॒तयो॒मम॒गिरो᳚वर्धन्तुवि॒श्वहा᳚ | अग्ने᳚स॒ख्यस्य॑बोधिनः || 22 || |
यद॑ग्ने॒स्याम॒हंत्वंत्वंवा᳚घा॒स्या,अ॒हम् | स्युष्टे᳚स॒त्या,इ॒हाशिषः॑ || 23 || |
वसु॒र्वसु॑पति॒र्हिक॒मस्य॑ग्नेवि॒भाव॑सुः | स्याम॑तेसुम॒तावपि॑ || 24 || |
अग्ने᳚धृ॒तव्र॑तायतेसमु॒द्राये᳚व॒सिन्ध॑वः | गिरो᳚वा॒श्रास॑ईरते || 25 || |
युवा᳚नंवि॒श्पतिं᳚क॒विंवि॒श्वादं᳚पुरु॒वेप॑सम् | अ॒ग्निंशु᳚म्भामि॒मन्म॑भिः || 26 || वर्ग:41 |
य॒ज्ञानां᳚र॒थ्ये᳚व॒यंति॒ग्मज᳚म्भायवी॒ळवे᳚ | स्तोमै᳚रिषेमा॒ग्नये᳚ || 27 || |
अ॒यम॑ग्ने॒त्वे,अपि॑जरि॒ताभू᳚तुसन्त्य | तस्मै᳚पावकमृळय || 28 || |
धीरो॒ह्यस्य॑द्म॒सद्विप्रो॒नजागृ॑विः॒सदा᳚ | अग्ने᳚दी॒दय॑सि॒द्यवि॑ || 29 || |
पु॒राग्ने᳚दुरि॒तेभ्यः॑पु॒रामृ॒ध्रेभ्यः॑कवे | प्रण॒आयु᳚र्वसोतिर || 30 || |
[45] आघायइति द्विचत्वारिंशदृचस्य सूक्तस्य काण्वस्त्रिशोकइंद्र आद्याया अग्नींद्रागायत्री |{मंडल:8, सूक्त:45}{अनुवाक:6, सूक्त:3}{अष्टक:6, अध्याय:3} |
आघा॒ये,अ॒ग्निमि᳚न्ध॒तेस्तृ॒णन्ति॑ब॒र्हिरा᳚नु॒षक् | येषा॒मिन्द्रो॒युवा॒सखा᳚ || 1 || वर्ग:42 |
बृ॒हन्निदि॒ध्मए᳚षां॒भूरि॑श॒स्तंपृ॒थुःस्वरुः॑ | येषा॒मिन्द्रो॒युवा॒सखा᳚ || 2 || |
अयु॑द्ध॒इद्यु॒धावृतं॒शूर॒आज॑ति॒सत्व॑भिः | येषा॒मिन्द्रो॒युवा॒सखा᳚ || 3 || |
आबु॒न्दंवृ॑त्र॒हाद॑देजा॒तःपृ॑च्छ॒द्विमा॒तर᳚म् | कउ॒ग्राःकेह॑शृण्विरे || 4 || |
प्रति॑त्वाशव॒सीव॑दद्गि॒रावप्सो॒नयो᳚धिषत् | यस्ते᳚शत्रु॒त्वमा᳚च॒के || 5 || |
उ॒तत्वंम॑घवञ्छृणु॒यस्ते॒वष्टि॑व॒वक्षि॒तत् | यद्वी॒ळया᳚सिवी॒ळुतत् || 6 || वर्ग:43 |
यदा॒जिंयात्या᳚जि॒कृदिन्द्रः॑स्वश्व॒युरुप॑ | र॒थीत॑मोर॒थीना᳚म् || 7 || |
विषुविश्वा᳚,अभि॒युजो॒वज्रि॒न्विष्व॒ग्यथा᳚वृह | भवा᳚नःसु॒श्रव॑स्तमः || 8 || |
अ॒स्माकं॒सुरथं᳚पु॒रइन्द्रः॑कृणोतुसा॒तये᳚ | नयंधूर्व᳚न्तिधू॒र्तयः॑ || 9 || |
वृ॒ज्याम॑ते॒परि॒द्विषोऽरं᳚तेशक्रदा॒वने᳚ | ग॒मेमेदि᳚न्द्र॒गोम॑तः || 10 || |
शनै᳚श्चि॒द्यन्तो᳚,अद्रि॒वोऽश्वा᳚वन्तःशत॒ग्विनः॑ | वि॒वक्ष॑णा,अने॒हसः॑ || 11 || वर्ग:44 |
ऊ॒र्ध्वाहिते᳚दि॒वेदि॑वेस॒हस्रा᳚सू॒नृता᳚श॒ता | ज॒रि॒तृभ्यो᳚वि॒मंह॑ते || 12 || |
वि॒द्माहित्वा᳚धनंज॒यमिन्द्र॑दृ॒ळ्हाचि॑दारु॒जम् | आ॒दा॒रिणं॒यथा॒गय᳚म् || 13 || |
क॒कु॒हंचि॑त्त्वाकवे॒मन्द᳚न्तुधृष्ण॒विन्द॑वः | आत्वा᳚प॒णिंयदीम॑हे || 14 || |
यस्ते᳚रे॒वाँ,अदा᳚शुरिःप्रम॒मर्ष॑म॒घत्त॑ये | तस्य॑नो॒वेद॒आभ॑र || 15 || |
इ॒मउ॑त्वा॒विच॑क्षते॒सखा᳚यइन्द्रसो॒मिनः॑ | पु॒ष्टाव᳚न्तो॒यथा᳚प॒शुम् || 16 || वर्ग:45 |
उ॒तत्वाब॑धिरंव॒यंश्रुत्क᳚र्णं॒सन्त॑मू॒तये᳚ | दू॒रादि॒हह॑वामहे || 17 || |
यच्छु॑श्रू॒या,इ॒मंहवं᳚दु॒र्मर्षं᳚चक्रिया,उ॒त | भवे᳚रा॒पिर्नो॒,अन्त॑मः || 18 || |
यच्चि॒द्धिते॒,अपि॒व्यथि॑र्जग॒न्वांसो॒,अम᳚न्महि | गो॒दा,इदि᳚न्द्रबोधिनः || 19 || |
आत्वा᳚र॒म्भंनजिव्र॑योरर॒भ्माश॑वसस्पते | उ॒श्मसि॑त्वास॒धस्थ॒आ || 20 || |
स्तो॒त्रमिन्द्रा᳚यगायतपुरुनृ॒म्णाय॒सत्व॑ने | नकि॒र्यंवृ᳚ण्व॒तेयु॒धि || 21 || वर्ग:46 |
अ॒भित्वा᳚वृषभासु॒तेसु॒तंसृ॑जामिपी॒तये᳚ | तृ॒म्पाव्य॑श्नुही॒मद᳚म् || 22 || |
मात्वा᳚मू॒रा,अ॑वि॒ष्यवो॒मोप॒हस्वा᳚न॒आद॑भन् | माकीं᳚ब्रह्म॒द्विषो᳚वनः || 23 || |
इ॒हत्वा॒गोप॑रीणसाम॒हेम᳚न्दन्तु॒राध॑से | सरो᳚गौ॒रोयथा᳚पिब || 24 || |
यावृ॑त्र॒हाप॑रा॒वति॒सना॒नवा᳚चचुच्यु॒वे | तासं॒सत्सु॒प्रवो᳚चत || 25 || |
अपि॑बत्क॒द्रुवः॑सु॒तमिन्द्रः॑स॒हस्र॑बाह्वे | अत्रा᳚देदिष्ट॒पौंस्य᳚म् || 26 || वर्ग:47 |
स॒त्यंतत्तु॒र्वशे॒यदौ॒विदा᳚नो,अह्नवा॒य्यम् | व्या᳚नट्तु॒र्वणे॒शमि॑ || 27 || |
त॒रणिं᳚वो॒जना᳚नांत्र॒दंवाज॑स्य॒गोम॑तः | स॒मा॒नमु॒प्रशं᳚सिषम् || 28 || |
ऋ॒भु॒क्षणं॒नवर्त॑वउ॒क्थेषु॑तुग्र्या॒वृध᳚म् | इन्द्रं॒सोमे॒सचा᳚सु॒ते || 29 || |
यःकृ॒न्तदिद्वियो॒न्यंत्रि॒शोका᳚यगि॒रिंपृ॒थुम् | गोभ्यो᳚गा॒तुंनिरे᳚तवे || 30 || |
यद्द॑धि॒षेम॑न॒स्यसि॑मन्दा॒नःप्रेदिय॑क्षसि | मातत्क॑रिन्द्रमृ॒ळय॑ || 31 || वर्ग:48 |
द॒भ्रंचि॒द्धित्वाव॑तःकृ॒तंशृ॒ण्वे,अधि॒क्षमि॑ | जिगा᳚त्विन्द्रते॒मनः॑ || 32 || |
तवेदु॒ताःसु॑की॒र्तयोऽस᳚न्नु॒तप्रश॑स्तयः | यदि᳚न्द्रमृ॒ळया᳚सिनः || 33 || |
मान॒एक॑स्मि॒न्नाग॑सि॒माद्वयो᳚रु॒तत्रि॒षु | वधी॒र्माशू᳚र॒भूरि॑षु || 34 || |
बि॒भया॒हित्वाव॑तउ॒ग्राद॑भिप्रभ॒ङ्गिणः॑ | द॒स्माद॒हमृ॑ती॒षहः॑ || 35 || |
मासख्युः॒शून॒मावि॑दे॒मापु॒त्रस्य॑प्रभूवसो | आ॒वृत्व॑द्भूतुते॒मनः॑ || 36 || वर्ग:49 |
कोनुम᳚र्या॒,अमि॑थितः॒सखा॒सखा᳚यमब्रवीत् | ज॒हाको,अ॒स्मदी᳚षते || 37 || |
ए॒वारे᳚वृषभासु॒तेऽसि᳚न्व॒न्भूर्या᳚वयः | श्व॒घ्नीव॑नि॒वता॒चर॑न् || 38 || |
आत॑ए॒ताव॑चो॒युजा॒हरी᳚गृभ्णेसु॒मद्र॑था | यदीं᳚ब्र॒ह्मभ्य॒इद्ददः॑ || 39 || |
भि॒न्धिविश्वा॒,अप॒द्विषः॒परि॒बाधो᳚ज॒हीमृधः॑ | वसु॑स्पा॒र्हंतदाभ॑र || 40 || |
यद्वी॒ळावि᳚न्द्र॒यत्स्थि॒रेयत्पर्शा᳚ने॒परा᳚भृतम् | वसु॑स्पा॒र्हंतदाभ॑र || 41 || |
यस्य॑तेवि॒श्वमा᳚नुषो॒भूरे᳚र्द॒त्तस्य॒वेद॑ति | वसु॑स्पा॒र्हंतदाभ॑र || 42 || |
[46] त्वावतइति त्रयस्त्रिंशदृचस्य सूक्तस्याश्व्योवशऋषिः पृथुश्रवादेवता आद्यानांविंशत्यृचामिंद्रोदेवता आनोवायवित्यादिचतसृणां शतंदासइत्यस्याश्चवायुर्देवता आद्यापादनिचृत् द्वितीयादितिस्रोगायत्र्यः पंचम्याद्याः क्रमेण ककुब्गायत्री बृहत्यनुष्टुप् सतोबृहती गायत्री बृहती विपरीतद्विपदागायत्री बृहती पिपीलिकमध्य ककुम्न्यं कुशिरा विराड्जगत्युपरिष्टाद्बृहतबृहती विषमपदाबृहती पंक्तिसंस्तारपंक्ति गायत्री पंक्ति बृहती सतोबृहती बृहती सतोबृहती गायत्री द्विपदविराड् उष्णिक् पंक्ति गायत्र्यः | (पृथुश्रवाः कानीतोराजातस्यदानस्तुतिः) |{मंडल:8, सूक्त:46}{अनुवाक:6, सूक्त:4}{अष्टक:6, अध्याय:4} |
त्वाव॑तःपुरूवसोव॒यमि᳚न्द्रप्रणेतः | स्मसि॑स्थातर्हरीणाम् || 1 || वर्ग:1 |
त्वांहिस॒त्यम॑द्रिवोवि॒द्मदा॒तार॑मि॒षाम् | वि॒द्मदा॒तारं᳚रयी॒णाम् || 2 || |
आयस्य॑तेमहि॒मानं॒शत॑मूते॒शत॑क्रतो | गी॒र्भिर्गृ॒णन्ति॑का॒रवः॑ || 3 || |
सु॒नी॒थोघा॒समर्त्यो॒यंम॒रुतो॒यम᳚र्य॒मा | मि॒त्रःपान्त्य॒द्रुहः॑ || 4 || |
दधा᳚नो॒गोम॒दश्व॑वत्सु॒वीर्य॑मादि॒त्यजू᳚तएधते | सदा᳚रा॒यापु॑रु॒स्पृहा᳚ || 5 || |
तमिन्द्रं॒दान॑मीमहेशवसा॒नमभी᳚र्वम् | ईशा᳚नंरा॒यई᳚महे || 6 || वर्ग:2 |
तस्मि॒न्हिसन्त्यू॒तयो॒विश्वा॒,अभी᳚रवः॒सचा᳚ | तमाव॑हन्तु॒सप्त॑यःपुरू॒वसुं॒मदा᳚य॒हर॑यःसु॒तम् || 7 || |
यस्ते॒मदो॒वरे᳚ण्यो॒यइ᳚न्द्रवृत्र॒हन्त॑मः | यआ᳚द॒दिःस्व१॑(अ॒)र्नृभि॒र्यःपृत॑नासुदु॒ष्टरः॑ || 8 || |
योदु॒ष्टरो᳚विश्ववारश्र॒वाय्यो॒वाजे॒ष्वस्ति॑तरु॒ता | सनः॑शविष्ठ॒सव॒नाव॑सोगहिग॒मेम॒गोम॑तिव्र॒जे || 9 || |
ग॒व्योषुणो॒यथा᳚पु॒राश्व॒योतर॑थ॒या | व॒रि॒व॒स्यम॑हामह || 10 || |
न॒हिते᳚शूर॒राध॒सोऽन्तं᳚वि॒न्दामि॑स॒त्रा | द॒श॒स्यानो᳚मघव॒न्नूचि॑दद्रिवो॒धियो॒वाजे᳚भिराविथ || 11 || वर्ग:3 |
यऋ॒ष्वःश्रा᳚व॒यत्स॑खा॒विश्वेत्सवे᳚द॒जनि॑मापुरुष्टु॒तः | तंविश्वे॒मानु॑षायु॒गेन्द्रं᳚हवन्तेतवि॒षंय॒तस्रु॑चः || 12 || |
सनो॒वाजे᳚ष्ववि॒तापु॑रू॒वसुः॑पुरःस्था॒ताम॒घवा᳚वृत्र॒हाभु॑वत् || 13 || |
अ॒भिवो᳚वी॒रमन्ध॑सो॒मदे᳚षुगायगि॒राम॒हाविचे᳚तसम् | इन्द्रं॒नाम॒श्रुत्यं᳚शा॒किनं॒वचो॒यथा᳚ || 14 || |
द॒दीरेक्ण॑स्त॒न्वे᳚द॒दिर्वसु॑द॒दिर्वाजे᳚षुपुरुहूतवा॒जिन᳚म् | नू॒नमथ॑ || 15 || |
विश्वे᳚षामिर॒ज्यन्तं॒वसू᳚नांसास॒ह्वांसं᳚चिद॒स्यवर्प॑सः | कृ॒प॒य॒तोनू॒नमत्यथ॑ || 16 || वर्ग:4 |
म॒हःसुवो॒,अर॑मिषे॒स्तवा᳚महेमी॒ळ्हुषे᳚,अरंग॒माय॒जग्म॑ये | य॒ज्ञेभि॑र्गी॒र्भिर्वि॒श्वम॑नुषांम॒रुता᳚मियक्षसि॒गाये᳚त्वा॒नम॑सागि॒रा || 17 || |
येपा॒तय᳚न्ते॒,अज्म॑भिर्गिरी॒णांस्नुभि॑रेषाम् | य॒ज्ञंम॑हि॒ष्वणी᳚नांसु॒म्नंतु॑वि॒ष्वणी᳚नां॒प्राध्व॒रे || 18 || |
प्र॒भ॒ङ्गंदु᳚र्मती॒नामिन्द्र॑शवि॒ष्ठाभ॑र | र॒यिम॒स्मभ्यं॒युज्यं᳚चोदयन्मते॒ज्येष्ठं᳚चोदयन्मते || 19 || |
सनि॑तः॒सुस॑नित॒रुग्र॒चित्र॒चेति॑ष्ठ॒सूनृ॑त | प्रा॒सहा᳚सम्रा॒ट्सहु॑रिं॒सह᳚न्तंभु॒ज्युंवाजे᳚षु॒पूर्व्य᳚म् || 20 || |
आसए᳚तु॒यईव॒दाँ,अदे᳚वःपू॒र्तमा᳚द॒दे | यथा᳚चि॒द्वशो᳚,अ॒श्व्यःपृ॑थु॒श्रव॑सिकानी॒ते॒३॑(ए॒)ऽस्याव्युष्या᳚द॒दे || 21 || वर्ग:5 |
ष॒ष्टिंस॒हस्राश्व्य॑स्या॒युता᳚सन॒मुष्ट्रा᳚नांविंश॒तिंश॒ता | दश॒श्यावी᳚नांश॒तादश॒त्र्य॑रुषीणां॒दश॒गवां᳚स॒हस्रा᳚ || 22 || |
दश॑श्या॒वा,ऋ॒धद्र॑योवी॒तवा᳚रासआ॒शवः॑ | म॒थ्राने॒मिंनिवा᳚वृतुः || 23 || |
दाना᳚सःपृथु॒श्रव॑सःकानी॒तस्य॑सु॒राध॑सः | रथं᳚हिर॒ण्ययं॒दद॒न्मंहि॑ष्ठःसू॒रिर॑भू॒द्वर्षि॑ष्ठमकृत॒श्रवः॑ || 24 || |
आनो᳚वायोम॒हेतने᳚या॒हिम॒खाय॒पाज॑से | व॒यंहिते᳚चकृ॒माभूरि॑दा॒वने᳚स॒द्यश्चि॒न्महि॑दा॒वने᳚ || 25 || |
यो,अश्वे᳚भि॒र्वह॑ते॒वस्त॑उ॒स्रास्त्रिःस॒प्तस॑प्तती॒नाम् | ए॒भिःसोमे᳚भिःसोम॒सुद्भिः॑सोमपादा॒नाय॑शुक्रपूतपाः || 26 || वर्ग:6 |
योम॑इ॒मंचि॑दु॒त्मनाम᳚न्दच्चि॒त्रंदा॒वने᳚ | अ॒र॒ट्वे,अक्षे॒नहु॑षेसु॒कृत्व॑निसु॒कृत्त॑रायसु॒क्रतुः॑ || 27 || |
उ॒च॒थ्ये॒३॑(ए॒)वपु॑षि॒यःस्व॒राळु॒तवा᳚योघृत॒स्नाः | अश्वे᳚षितं॒रजे᳚षितं॒शुने᳚षितं॒प्राज्म॒तदि॒दंनुतत् || 28 || |
अध॑प्रि॒यमि॑षि॒राय॑ष॒ष्टिंस॒हस्रा᳚सनम् | अश्वा᳚ना॒मिन्नवृष्णा᳚म् || 29 || |
गावो॒नयू॒थमुप॑यन्ति॒वध्र॑य॒उप॒माय᳚न्ति॒वध्र॑यः || 30 || |
अध॒यच्चार॑थेग॒णेश॒तमुष्ट्राँ॒,अचि॑क्रदत् | अध॒श्वित्ने᳚षुविंश॒तिंश॒ता || 31 || |
श॒तंदा॒सेब॑ल्बू॒थेविप्र॒स्तरु॑क्ष॒आद॑दे | तेते᳚वायवि॒मेजना॒मद॒न्तीन्द्र॑गोपा॒मद᳚न्तिदे॒वगो᳚पाः || 32 || |
अध॒स्यायोष॑णाम॒हीप्र॑ती॒चीवश॑म॒श्व्यम् | अधि॑रुक्मा॒विनी᳚यते || 33 || |
[47] महिवइत्यष्टादशर्चस्य सूक्तस्याप्त्यस्त्रित आदित्या अंत्यपंचानामादित्योषसो महापंक्तिः | (अंत्याः पंचदु:स्वप्नघ्न्यः) |{मंडल:8, सूक्त:47}{अनुवाक:6, सूक्त:5}{अष्टक:6, अध्याय:4} |
महि॑वोमह॒तामवो॒वरु॑ण॒मित्र॑दा॒शुषे᳚ | यमा᳚दित्या,अ॒भिद्रु॒होरक्ष॑था॒नेम॒घंन॑शदने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॑ || 1 || वर्ग:7 |
वि॒दादे᳚वा,अ॒घाना॒मादि॑त्यासो,अ॒पाकृ॑तिम् | प॒क्षावयो॒यथो॒परि॒व्य१॑(अ॒)स्मेशर्म॑यच्छताने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॑ || 2 || |
व्य१॑(अ॒)स्मे,अधि॒शर्म॒तत्प॒क्षावयो॒नय᳚न्तन | विश्वा᳚निविश्ववेदसोवरू॒थ्या᳚मनामहेऽने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॑ || 3 || |
यस्मा॒,अरा᳚सत॒क्षयं᳚जी॒वातुं᳚च॒प्रचे᳚तसः | मनो॒र्विश्व॑स्य॒घेदि॒मआ᳚दि॒त्यारा॒यई᳚शतेऽने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॑ || 4 || |
परि॑णोवृणजन्न॒घादु॒र्गाणि॑र॒थ्यो᳚यथा | स्यामेदिन्द्र॑स्य॒शर्म᳚ण्यादि॒त्याना᳚मु॒ताव॑स्यने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॑ || 5 || |
प॒रि॒ह्वृ॒तेद॒नाजनो᳚यु॒ष्माद॑त्तस्यवायति | देवा॒,अद॑भ्रमाशवो॒यमा᳚दित्या॒,अहे᳚तनाने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॑ || 6 || वर्ग:8 |
नतंति॒ग्मंच॒नत्यजो॒नद्रा᳚सद॒भितंगु॒रु | यस्मा᳚,उ॒शर्म॑स॒प्रथ॒आदि॑त्यासो॒,अरा᳚ध्वमने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॑ || 7 || |
यु॒ष्मेदे᳚वा॒,अपि॑ष्मसि॒युध्य᳚न्तइव॒वर्म॑सु | यू॒यंम॒होन॒एन॑सोयू॒यमर्भा᳚दुरुष्यताने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॑ || 8 || |
अदि॑तिर्नउरुष्य॒त्वदि॑तिः॒शर्म॑यच्छतु | मा॒तामि॒त्रस्य॑रे॒वतो᳚ऽर्य॒म्णोवरु॑णस्यचाने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॑ || 9 || |
यद्दे᳚वाः॒शर्म॑शर॒णंयद्भ॒द्रंयद॑नातु॒रम् | त्रि॒धातु॒यद्व॑रू॒थ्य१॑(अं॒)तद॒स्मासु॒विय᳚न्तनाने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॑ || 10 || |
आदि॑त्या॒,अव॒हिख्यताधि॒कूला᳚दिव॒स्पशः॑ | सु॒ती॒र्थमर्व॑तोय॒थानु॑नोनेषथासु॒गम॑ने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॑ || 11 || वर्ग:9 |
नेहभ॒द्रंर॑क्ष॒स्विने॒नाव॒यैनोप॒या,उ॒त | गवे᳚चभ॒द्रंधे॒नवे᳚वी॒राय॑चश्रवस्य॒ते᳚ऽने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॑ || 12 || |
यदा॒विर्यद॑पी॒च्य१॑(अं॒)देवा᳚सो॒,अस्ति॑दुष्कृ॒तम् | त्रि॒तेतद्विश्व॑मा॒प्त्यआ॒रे,अ॒स्मद्द॑धातनाने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॑ || 13 || |
यच्च॒गोषु॑दु॒ष्ष्वप्न्यं॒यच्चा॒स्मेदु॑हितर्दिवः | त्रि॒ताय॒तद्वि॑भावर्या॒प्त्याय॒परा᳚वहाने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॑ || 14 || |
नि॒ष्कंवा᳚घाकृ॒णव॑ते॒स्रजं᳚वादुहितर्दिवः | त्रि॒तेदु॒ष्ष्वप्न्यं॒सर्व॑मा॒प्त्येपरि॑दद्मस्यने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॑ || 15 || |
तद᳚न्नाय॒तद॑पसे॒तंभा॒गमु॑पसे॒दुषे᳚ | त्रि॒ताय॑चद्वि॒ताय॒चोषो᳚दु॒ष्ष्वप्न्यं᳚वहाने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॑ || 16 || वर्ग:10 |
यथा᳚क॒लांयथा᳚श॒फंयथ॑ऋ॒णंसं॒नया᳚मसि | ए॒वादु॒ष्ष्वप्न्यं॒सर्व॑मा॒प्त्येसंन॑यामस्यने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॑ || 17 || |
अजै᳚ष्मा॒द्यास॑नाम॒चाभू॒माना᳚गसोव॒यम् | उषो॒यस्मा᳚द्दु॒ष्ष्वप्न्या॒दभै॒ष्माप॒तदु॑च्छत्वने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॑ || 18 || |
[48] स्वादोरिति पंचदशर्चस्य सूक्तस्य काण्वः प्रगाथः सोमस्त्रिष्टुप् पंचमी जगती |{मंडल:8, सूक्त:48}{अनुवाक:6, सूक्त:6}{अष्टक:6, अध्याय:4} |
स्वा॒दोर॑भक्षि॒वय॑सःसुमे॒धाःस्वा॒ध्यो᳚वरिवो॒वित्त॑रस्य | विश्वे॒यंदे॒वा,उ॒तमर्त्या᳚सो॒मधु॑ब्रु॒वन्तो᳚,अ॒भिसं॒चर᳚न्ति || 1 || वर्ग:11 |
अ॒न्तश्च॒प्रागा॒,अदि॑तिर्भवास्यवया॒ताहर॑सो॒दैव्य॑स्य | इन्द॒विन्द्र॑स्यस॒ख्यंजु॑षा॒णःश्रौष्टी᳚व॒धुर॒मनु॑रा॒यऋ॑ध्याः || 2 || |
अपा᳚म॒सोम॑म॒मृता᳚,अभू॒माग᳚न्म॒ज्योति॒रवि॑दामदे॒वान् | किंनू॒नम॒स्मान्कृ॑णव॒दरा᳚तिः॒किमु॑धू॒र्तिर॑मृत॒मर्त्य॑स्य || 3 || |
शंनो᳚भवहृ॒दआपी॒तइ᳚न्दोपि॒तेव॑सोमसू॒नवे᳚सु॒शेवः॑ | सखे᳚व॒सख्य॑उरुशंस॒धीरः॒प्रण॒आयु॑र्जी॒वसे᳚सोमतारीः || 4 || |
इ॒मेमा᳚पी॒ताय॒शस॑उरु॒ष्यवो॒रथं॒नगावः॒सम॑नाह॒पर्व॑सु | तेमा᳚रक्षन्तुवि॒स्रस॑श्च॒रित्रा᳚दु॒तमा॒स्रामा᳚द्यवय॒न्त्विन्द॑वः || 5 || |
अ॒ग्निंनमा᳚मथि॒तंसंदि॑दीपः॒प्रच॑क्षयकृणु॒हिवस्य॑सोनः | अथा॒हिते॒मद॒आसो᳚म॒मन्ये᳚रे॒वाँ,इ॑व॒प्रच॑रापु॒ष्टिमच्छ॑ || 6 || वर्ग:12 |
इ॒षि॒रेण॑ते॒मन॑सासु॒तस्य॑भक्षी॒महि॒पित्र्य॑स्येवरा॒यः | सोम॑राज॒न्प्रण॒आयूं᳚षितारी॒रहा᳚नीव॒सूर्यो᳚वास॒राणि॑ || 7 || |
सोम॑राजन्मृ॒ळया᳚नःस्व॒स्तितव॑स्मसिव्र॒त्या॒३॑(आ॒)स्तस्य॑विद्धि | अल॑र्ति॒दक्ष॑उ॒तम॒न्युरि᳚न्दो॒मानो᳚,अ॒र्यो,अ॑नुका॒मंपरा᳚दाः || 8 || |
त्वंहिन॑स्त॒न्वः॑सोमगो॒पागात्रे᳚गात्रेनिष॒सत्था᳚नृ॒चक्षाः᳚ | यत्ते᳚व॒यंप्र॑मि॒नाम᳚व्र॒तानि॒सनो᳚मृळसुष॒खादे᳚व॒वस्यः॑ || 9 || |
ऋ॒दू॒दरे᳚ण॒सख्या᳚सचेय॒योमा॒नरिष्ये᳚द्धर्यश्वपी॒तः | अ॒यंयःसोमो॒न्यधा᳚य्य॒स्मेतस्मा॒,इन्द्रं᳚प्र॒तिर॑मे॒म्यायुः॑ || 10 || |
अप॒त्या,अ॑स्थु॒रनि॑रा॒,अमी᳚वा॒निर॑त्रस॒न्तमि॑षीची॒रभै᳚षुः | आसोमो᳚,अ॒स्माँ,अ॑रुह॒द्विहा᳚या॒,अग᳚न्म॒यत्र॑प्रति॒रन्त॒आयुः॑ || 11 || वर्ग:13 |
योन॒इन्दुः॑पितरोहृ॒त्सुपी॒तोऽम॑र्त्यो॒मर्त्याँ᳚,आवि॒वेश॑ | तस्मै॒सोमा᳚यह॒विषा᳚विधेममृळी॒के,अ॑स्यसुम॒तौस्या᳚म || 12 || |
त्वंसो᳚मपि॒तृभिः॑संविदा॒नोऽनु॒द्यावा᳚पृथि॒वी,आत॑तन्थ | तस्मै᳚तइन्दोह॒विषा᳚विधेमव॒यंस्या᳚म॒पत॑योरयी॒णाम् || 13 || |
त्राता᳚रोदेवा॒,अधि॑वोचतानो॒मानो᳚नि॒द्रा,ई᳚शत॒मोतजल्पिः॑ | व॒यंसोम॑स्यवि॒श्वह॑प्रि॒यासः॑सु॒वीरा᳚सोवि॒दथ॒माव॑देम || 14 || |
त्वंनः॑सोमवि॒श्वतो᳚वयो॒धास्त्वंस्व॒र्विदावि॑शानृ॒चक्षाः᳚ | त्वंन॑इन्दऊ॒तिभिः॑स॒जोषाः᳚पा॒हिप॒श्चाता᳚दु॒तवा᳚पु॒रस्ता᳚त् || 15 || |
[49] अभिप्रेति दशर्चस्य सूक्तस्य काण्वःप्रस्कण्व इंद्रः अयुजोबृहत्योयुजः सतोबृहत्यः |{मंडल:8, सूक्त:49}{अनुवाक:6, सूक्त:7}{अष्टक:6, अध्याय:4} |
अ॒भिप्रवः॑सु॒राध॑स॒मिन्द्र॑मर्च॒यथा᳚वि॒दे | योज॑रि॒तृभ्यो᳚म॒घवा᳚पुरू॒वसुः॑स॒हस्रे᳚णेव॒शिक्ष॑ति || 1 || वर्ग:14 |
श॒तानी᳚केव॒प्रजि॑गातिधृष्णु॒याहन्ति॑वृ॒त्राणि॑दा॒शुषे᳚ | गि॒रेरि॑व॒प्ररसा᳚,अस्यपिन्विरे॒दत्रा᳚णिपुरु॒भोज॑सः || 2 || |
आत्वा᳚सु॒तास॒इन्द॑वो॒मदा॒यइ᳚न्द्रगिर्वणः | आपो॒नव॑ज्रि॒न्नन्वो॒क्य१॑(अं॒)सरः॑पृ॒णन्ति॑शूर॒राध॑से || 3 || |
अ॒ने॒हसं᳚प्र॒तर॑णंवि॒वक्ष॑णं॒मध्वः॒स्वादि॑ष्ठमींपिब | आयथा᳚मन्दसा॒नःकि॒रासि॑नः॒प्रक्षु॒द्रेव॒त्मना᳚धृ॒षत् || 4 || |
आनः॒स्तोम॒मुप॑द्र॒वद्धि॑या॒नो,अश्वो॒नसोतृ॑भिः | यंते᳚स्वधावन्त्स्व॒दय᳚न्तिधे॒नव॒इन्द्र॒कण्वे᳚षुरा॒तयः॑ || 5 || |
उ॒ग्रंनवी॒रंनम॒सोप॑सेदिम॒विभू᳚ति॒मक्षि॑तावसुम् | उ॒द्रीव॑वज्रिन्नव॒तोनसि᳚ञ्च॒तेक्षर᳚न्तीन्द्रधी॒तयः॑ || 6 || वर्ग:15 |
यद्ध॑नू॒नंयद्वा᳚य॒ज्ञेयद्वा᳚पृथि॒व्यामधि॑ | अतो᳚नोय॒ज्ञमा॒शुभि᳚र्महेमतउ॒ग्रउ॒ग्रेभि॒राग॑हि || 7 || |
अ॒जि॒रासो॒हर॑यो॒येत॑आ॒शवो॒वाता᳚,इवप्रस॒क्षिणः॑ | येभि॒रप॑त्यं॒मनु॑षःप॒रीय॑से॒येभि॒र्विश्वं॒स्व॑र्दृ॒शे || 8 || |
ए॒ताव॑तस्तईमह॒इन्द्र॑सु॒म्नस्य॒गोम॑तः | यथा॒प्रावो᳚मघव॒न्मेध्या᳚तिथिं॒यथा॒नीपा᳚तिथिं॒धने᳚ || 9 || |
यथा॒कण्वे᳚मघवन्त्र॒सद॑स्यवि॒यथा᳚प॒क्थेदश᳚व्रजे | यथा॒गोश᳚र्ये॒,अस॑नोरृ॒जिश्व॒नीन्द्र॒गोम॒द्धिर᳚ण्यवत् || 10 || |
[50] प्रसुश्रुतमिति दशर्चस्य सूक्तस्य पुष्टिगुरिंद्रः अयुजो बृहत्योयुजः सतोबृहत्यः |{मंडल:8, सूक्त:50}{अनुवाक:6, सूक्त:8}{अष्टक:6, अध्याय:4} |
प्रसुश्रु॒तंसु॒राध॑स॒मर्चा᳚श॒क्रम॒भिष्ट॑ये | यःसु᳚न्व॒तेस्तु॑व॒तेकाम्यं॒वसु॑स॒हस्रे᳚णेव॒मंह॑ते || 1 || वर्ग:16 |
श॒तानी᳚काहे॒तयो᳚,अस्यदु॒ष्टरा॒,इन्द्र॑स्यस॒मिषो᳚म॒हीः | गि॒रिर्नभु॒ज्माम॒घव॑त्सुपिन्वते॒यदीं᳚सु॒ता,अम᳚न्दिषुः || 2 || |
यदीं᳚सु॒तास॒इन्द॑वो॒ऽभिप्रि॒यमम᳚न्दिषुः | आपो॒नधा᳚यि॒सव॑नंम॒आव॑सो॒दुघा᳚,इ॒वोप॑दा॒शुषे᳚ || 3 || |
अ॒ने॒हसं᳚वो॒हव॑मानमू॒तये॒मध्वः॑,क्षरन्तिधी॒तयः॑ | आत्वा᳚वसो॒हव॑मानास॒इन्द॑व॒उप॑स्तो॒त्रेषु॑दधिरे || 4 || |
आनः॒सोमे᳚स्वध्व॒रइ॑या॒नो,अत्यो॒नतो᳚शते | यंते᳚स्वदाव॒न्त्स्वद᳚न्तिगू॒र्तयः॑पौ॒रेछ᳚न्दयसे॒हव᳚म् || 5 || |
प्रवी॒रमु॒ग्रंविवि॑चिंधन॒स्पृतं॒विभू᳚तिं॒राध॑सोम॒हः | उ॒द्रीव॑वज्रिन्नव॒तोव॑सुत्व॒नासदा᳚पीपेथदा॒शुषे᳚ || 6 || वर्ग:17 |
यद्ध॑नू॒नंप॑रा॒वति॒यद्वा᳚पृथि॒व्यांदि॒वि | यु॒जा॒नइ᳚न्द्र॒हरि॑भिर्महेमतऋ॒ष्वऋ॒ष्वेभि॒राग॑हि || 7 || |
र॒थि॒रासो॒हर॑यो॒येते᳚,अ॒स्रिध॒ओजो॒वात॑स्य॒पिप्र॑ति | येभि॒र्निदस्युं॒मनु॑षोनि॒घोष॑यो॒येभिः॒स्वः॑प॒रीय॑से || 8 || |
ए॒ताव॑तस्तेवसोवि॒द्याम॑शूर॒नव्य॑सः | यथा॒प्राव॒एत॑शं॒कृत्व्ये॒धने॒यथा॒वशं॒दश᳚व्रजे || 9 || |
यथा॒कण्वे᳚मघव॒न्मेधे᳚,अध्व॒रेदी॒र्घनी᳚थे॒दमू᳚नसि | यथा॒गोश᳚र्ये॒,असि॑षासो,अद्रिवो॒मयि॑गो॒त्रंह॑रि॒श्रिय᳚म् || 10 || |
[51] यथामनाविति दशर्चस्य सूक्तस्य श्रुष्टिगुरिंद्रः अयुजोबृहत्योयुजः सतोबृहत्यः |{मंडल:8, सूक्त:51}{अनुवाक:6, सूक्त:9}{अष्टक:6, अध्याय:4} |
यथा॒मनौ॒सांव॑रणौ॒सोम॑मि॒न्द्रापि॑बःसु॒तम् | नीपा᳚तिथौमघव॒न्मेध्या᳚तिथौ॒पुष्टि॑गौ॒श्रुष्टि॑गौ॒सचा᳚ || 1 || वर्ग:18 |
पा॒र्ष॒द्वा॒णःप्रस्क᳚ण्वं॒सम॑सादय॒च्छया᳚नं॒जिव्रि॒मुद्धि॑तम् | स॒हस्रा᳚ण्यसिषास॒द्गवा॒मृषि॒स्त्वोतो॒दस्य॑वे॒वृकः॑ || 2 || |
यउ॒क्थेभि॒र्नवि॒न्धते᳚चि॒किद्यऋ॑षि॒चोद॑नः | इन्द्रं॒तमच्छा᳚वद॒नव्य॑स्याम॒त्यरि॑ष्यन्तं॒नभोज॑से || 3 || |
यस्मा᳚,अ॒र्कंस॒प्तशी᳚र्षाणमानृ॒चुस्त्रि॒धातु॑मुत्त॒मेप॒दे | सत्वि१॑(इ॒)माविश्वा॒भुव॑नानिचिक्रद॒दादिज्ज॑निष्ट॒पौंस्य᳚म् || 4 || |
योनो᳚दा॒तावसू᳚ना॒मिन्द्रं॒तंहू᳚महेव॒यम् | वि॒द्माह्य॑स्यसुम॒तिंनवी᳚यसींग॒मेम॒गोम॑तिव्र॒जे || 5 || |
यस्मै॒त्वंव॑सोदा॒नाय॒शिक्ष॑सि॒सरा॒यस्पोष॑मश्नुते | तंत्वा᳚व॒यंम॑घवन्निन्द्रगिर्वणःसु॒ताव᳚न्तोहवामहे || 6 || वर्ग:19 |
क॒दाच॒नस्त॒रीर॑सि॒नेन्द्र॑सश्चसिदा॒शुषे᳚ | उपो॒पेन्नुम॑घव॒न्भूय॒इन्नुते॒दानं᳚दे॒वस्य॑पृच्यते || 7 || |
प्रयोन॑न॒क्षे,अ॒भ्योज॑सा॒क्रिविं᳚व॒धैःशुष्णं᳚निघो॒षय॑न् | य॒देदस्त᳚म्भीत्प्र॒थय᳚न्न॒मूंदिव॒मादिज्ज॑निष्ट॒पार्थि॑वः || 8 || |
यस्या॒यंविश्व॒आर्यो॒दासः॑शेवधि॒पा,अ॒रिः | ति॒रश्चि॑द॒र्येरुश॑मे॒परी᳚रवि॒तुभ्येत्सो,अ॑ज्यतेर॒यिः || 9 || |
तु॒र॒ण्यवो॒मधु॑मन्तंघृत॒श्चुतं॒विप्रा᳚सो,अ॒र्कमा᳚नृचुः | अ॒स्मेर॒यिःप॑प्रथे॒वृष्ण्यं॒शवो॒ऽस्मेसु॑वा॒नास॒इन्द॑वः || 10 || |
[52] यथामनाविति दशर्चस्य सूक्तस्यायुरिंद्रः अयुजोबृहत्योयुजः सतोबृहत्यः |{मंडल:8, सूक्त:52}{अनुवाक:6, सूक्त:10}{अष्टक:6, अध्याय:4} |
यथा॒मनौ॒विव॑स्वति॒सोमं᳚श॒क्रापि॑बःसु॒तम् | यथा᳚त्रि॒तेछन्द॑इन्द्र॒जुजो᳚षस्या॒यौमा᳚दयसे॒सचा᳚ || 1 || वर्ग:20 |
पृष॑ध्रे॒मेध्ये᳚मात॒रिश्व॒नीन्द्र॑सुवा॒ने,अम᳚न्दथाः | यथा॒सोमं॒दश॑शिप्रे॒दशो᳚ण्ये॒स्यूम॑रश्मा॒वृजू᳚नसि || 2 || |
यउ॒क्थाकेव॑लाद॒धेयःसोमं᳚धृषि॒तापि॑बत् | यस्मै॒विष्णु॒स्त्रीणि॑प॒दावि॑चक्र॒मउप॑मि॒त्रस्य॒धर्म॑भिः || 3 || |
यस्य॒त्वमि᳚न्द्र॒स्तोमे᳚षुचा॒कनो॒वाजे᳚वाजिञ्छतक्रतो | तंत्वा᳚व॒यंसु॒दुघा᳚मिवगो॒दुहो᳚जुहू॒मसि॑श्रव॒स्यवः॑ || 4 || |
योनो᳚दा॒तासनः॑पि॒ताम॒हाँ,उ॒ग्रई᳚शान॒कृत् | अया᳚मन्नु॒ग्रोम॒घवा᳚पुरू॒वसु॒र्गोरश्व॑स्य॒प्रदा᳚तुनः || 5 || |
यस्मै॒त्वंव॑सोदा॒नाय॒मंह॑से॒सरा॒यस्पोष॑मिन्वति | व॒सू॒यवो॒वसु॑पतिंश॒तक्र॑तुं॒स्तोमै॒रिन्द्रं᳚हवामहे || 6 || वर्ग:21 |
क॒दाच॒नप्रयु॑च्छस्यु॒भेनिपा᳚सि॒जन्म॑नी | तुरी᳚यादित्य॒हव॑नंतइन्द्रि॒यमात॑स्थाव॒मृतं᳚दि॒वि || 7 || |
यस्मै॒त्वंम॑घवन्निन्द्रगिर्वणः॒शिक्षो॒शिक्ष॑सिदा॒शुषे᳚ | अ॒स्माकं॒गिर॑उ॒तसु॑ष्टु॒तिंव॑सोकण्व॒वच्छृ॑णुधी॒हव᳚म् || 8 || |
अस्ता᳚वि॒मन्म॑पू॒र्व्यंब्रह्मेन्द्रा᳚यवोचत | पू॒र्वीरृ॒तस्य॑बृह॒तीर॑नूषतस्तो॒तुर्मे॒धा,अ॑सृक्षत || 9 || |
समिन्द्रो॒रायो᳚बृह॒तीर॑धूनुत॒संक्षो॒णीसमु॒सूर्य᳚म् | संशु॒क्रासः॒शुच॑यः॒संगवा᳚शिरः॒सोमा॒,इन्द्र॑ममन्दिषुः || 10 || |
[53] उपमंत्वेत्यष्टर्चस्य सूक्तस्य मेध्य इंद्रः अयुजो बृहत्योयुजः सतोबृहत्यः |{मंडल:8, सूक्त:53}{अनुवाक:6, सूक्त:11}{अष्टक:6, अध्याय:4} |
उ॒प॒मंत्वा᳚म॒घोनां॒ज्येष्ठं᳚चवृष॒भाणा᳚म् | पू॒र्भित्त॑मंमघवन्निन्द्रगो॒विद॒मीशा᳚नंरा॒यई᳚महे || 1 || वर्ग:22 |
यआ॒युंकुत्स॑मतिथि॒ग्वमर्द॑योवावृधा॒नोदि॒वेदि॑वे | तंत्वा᳚व॒यंहर्य॑श्वंश॒तक्र॑तुंवाज॒यन्तो᳚हवामहे || 2 || |
आनो॒विश्वे᳚षां॒रसं॒मध्वः॑सिञ्च॒न्त्वद्र॑यः | येप॑रा॒वति॑सुन्वि॒रेजने॒ष्वाये,अ᳚र्वा॒वतीन्द॑वः || 3 || |
विश्वा॒द्वेषां᳚सिज॒हिचाव॒चाकृ॑धि॒विश्वे᳚सन्व॒न्त्वावसु॑ | शीष्टे᳚षुचित्तेमदि॒रासो᳚,अं॒शवो॒यत्रा॒सोम॑स्यतृ॒म्पसि॑ || 4 || |
इन्द्र॒नेदी᳚य॒एदि॑हिमि॒तमे᳚धाभिरू॒तिभिः॑ | आशं᳚तम॒शंत॑माभिर॒भिष्टि॑भि॒रास्वा᳚पेस्वा॒पिभिः॑ || 5 || वर्ग:23 |
आ॒जि॒तुरं॒सत्प॑तिंवि॒श्वच॑र्षणिंकृ॒धिप्र॒जास्वाभ॑गम् | प्रसूति॑रा॒शची᳚भि॒र्येत॑उ॒क्थिनः॒क्रतुं᳚पुन॒तआ᳚नु॒षक् || 6 || |
यस्ते॒साधि॒ष्ठोऽव॑से॒तेस्या᳚म॒भरे᳚षुते | व॒यंहोत्रा᳚भिरु॒तदे॒वहू᳚तिभिःसस॒वांसो᳚मनामहे || 7 || |
अ॒हंहिते᳚हरिवो॒ब्रह्म॑वाज॒युरा॒जिंयामि॒सदो॒तिभिः॑ | त्वामिदे॒वतममे॒सम॑श्व॒युर्ग॒व्युरग्रे᳚मथी॒नाम् || 8 || |
[54] एतत्तइत्यष्टर्चस्य सूक्तस्य मातरिश्वानइंद्रस्तृतीयाचतुर्थ्योर्विश्वेदेवाः अयुजोबृहत्योयुजः सतोबृहत्यः |{मंडल:8, सूक्त:54}{अनुवाक:6, सूक्त:12}{अष्टक:6, अध्याय:4} |
ए॒तत्त॑इन्द्रवी॒र्यं᳚गी॒र्भिर्गृ॒णन्ति॑का॒रवः॑ | तेस्तोभ᳚न्त॒ऊर्ज॑मावन्घृत॒श्चुतं᳚पौ॒रासो᳚नक्षन्धी॒तिभिः॑ || 1 || वर्ग:24 |
नक्ष᳚न्त॒इन्द्र॒मव॑सेसुकृ॒त्यया॒येषां᳚सु॒तेषु॒मन्द॑से | यथा᳚संव॒र्ते,अम॑दो॒यथा᳚कृ॒शए॒वास्मे,इ᳚न्द्रमत्स्व || 2 || |
आनो॒विश्वे᳚स॒जोष॑सो॒देवा᳚सो॒गन्त॒नोप॑नः | वस॑वोरु॒द्रा,अव॑सेन॒आग॑मञ्छृ॒ण्वन्तु॑म॒रुतो॒हव᳚म् || 3 || |
पू॒षाविष्णु॒र्हव॑नंमे॒सर॑स्व॒त्यव᳚न्तुस॒प्तसिन्ध॑वः | आपो॒वातः॒पर्व॑तासो॒वन॒स्पतिः॑शृ॒णोतु॑पृथि॒वीहव᳚म् || 4 || |
यदि᳚न्द्र॒राधो॒,अस्ति॑ते॒माघो᳚नंमघवत्तम | तेन॑नोबोधिसध॒माद्यो᳚वृ॒धेभगो᳚दा॒नाय॑वृत्रहन् || 5 || वर्ग:25 |
आजि॑पतेनृपते॒त्वमिद्धिनो॒वाज॒आव॑क्षिसुक्रतो | वी॒तीहोत्रा᳚भिरु॒तदे॒ववी᳚तिभिःसस॒वांसो॒विशृ᳚ण्विरे || 6 || |
सन्ति॒ह्य१॑(अ॒)र्यआ॒शिष॒इन्द्र॒आयु॒र्जना᳚नाम् | अ॒स्मान्न॑क्षस्वमघव॒न्नुपाव॑सेधु॒क्षस्व॑पि॒प्युषी॒मिष᳚म् || 7 || |
व॒यंत॑इन्द्र॒स्तोमे᳚भिर्विधेम॒त्वम॒स्माकं᳚शतक्रतो | महि॑स्थू॒रंश॑श॒यंराधो॒,अह्र॑यं॒प्रस्क᳚ण्वाय॒नितो᳚शय || 8 || |
[55] भूरीदिति पंचर्चस्य सूक्तस्य कृशइंद्रोगायत्री तृतीयापंचम्यावनुष्टुभौ |{मंडल:8, सूक्त:55}{अनुवाक:6, सूक्त:13}{अष्टक:6, अध्याय:4} |
भूरीदिन्द्र॑स्यवी॒र्य१॑(अं॒)व्यख्य॑म॒भ्याय॑ति | राध॑स्तेदस्यवेवृक || 1 || वर्ग:26 |
श॒तंश्वे॒तास॑उ॒क्षणो᳚दि॒वितारो॒नरो᳚चन्ते | म॒ह्नादिवं॒नत॑स्तभुः || 2 || |
श॒तंवे॒णूञ्छ॒तंशुनः॑श॒तंचर्मा᳚णिम्ला॒तानि॑ | श॒तंमे᳚बल्बजस्तु॒का,अरु॑षीणां॒चतुः॑शतम् || 3 || |
सु॒दे॒वाःस्थ॑काण्वायना॒वयो᳚वयोविच॒रन्तः॑ | अश्वा᳚सो॒नच᳚ङ्क्रमत || 4 || |
आदित्सा॒प्तस्य॑चर्किर॒न्नानू᳚नस्य॒महि॒श्रवः॑ | श्यावी᳚रतिध्व॒सन्प॒थश्चक्षु॑षाच॒नसं॒नशे᳚ || 5 || |
[56] प्रतितइति पंचर्चस्य सूक्तस्य पृषध्रइंद्रोंत्याया अग्निसूर्यौगायत्र्यंत्यापंक्तिः |{मंडल:8, सूक्त:56}{अनुवाक:6, सूक्त:14}{अष्टक:6, अध्याय:4} |
प्रति॑तेदस्यवेवृक॒राधो᳚,अद॒र्श्यह्र॑यम् | द्यौर्नप्र॑थि॒नाशवः॑ || 1 || वर्ग:27 |
दश॒मह्यं᳚पौतक्र॒तःस॒हस्रा॒दस्य॑वे॒वृकः॑ | नित्या᳚द्रा॒यो,अ॑मंहत || 2 || |
श॒तंमे᳚गर्द॒भानां᳚श॒तमूर्णा᳚वतीनाम् | श॒तंदा॒साँ,अति॒स्रजः॑ || 3 || |
तत्रो॒,अपि॒प्राणी᳚यतपू॒तक्र॑तायै॒व्य॑क्ता | अश्वा᳚ना॒मिन्नयू॒थ्या᳚म् || 4 || |
अचे᳚त्य॒ग्निश्चि॑कि॒तुर्ह᳚व्य॒वाट्ससु॒मद्र॑थः | अ॒ग्निःशु॒क्रेण॑शो॒चिषा᳚बृ॒हत्सूरो᳚,अरोचतदि॒विसूर्यो᳚,अरोचत || 5 || |
[57] युवंदेवेति चतुरृचस्य सूक्तस्य मेध्योश्विनौत्रिष्टुप् |{मंडल:8, सूक्त:57}{अनुवाक:6, सूक्त:15}{अष्टक:6, अध्याय:4} |
यु॒वंदे᳚वा॒क्रतु॑नापू॒र्व्येण॑यु॒क्तारथे᳚नतवि॒षंय॑जत्रा | आग॑च्छतंनासत्या॒शची᳚भिरि॒दंतृ॒तीयं॒सव॑नंपिबाथः || 1 || वर्ग:28 |
यु॒वांदे॒वास्त्रय॑एकाद॒शासः॑स॒त्याःस॒त्यस्य॑ददृशेपु॒रस्ता᳚त् | अ॒स्माकं᳚य॒ज्ञंसव॑नंजुषा॒णापा॒तंसोम॑मश्विना॒दीद्य॑ग्नी || 2 || |
प॒नाय्यं॒तद॑श्विनाकृ॒तंवां᳚वृष॒भोदि॒वोरज॑सःपृथि॒व्याः | स॒हस्रं॒शंसा᳚,उ॒तयेगवि॑ष्टौ॒सर्वाँ॒,इत्ताँ,उप॑याता॒पिब॑ध्यै || 3 || |
अ॒यंवां᳚भा॒गोनिहि॑तोयजत्रे॒मागिरो᳚नास॒त्योप॑यातम् | पिब॑तं॒सोमं॒मधु॑मन्तम॒स्मेप्रदा॒श्वांस॑मवतं॒शची᳚भिः || 4 || |
[58] यमृत्विजइति तृचस्य सूक्तस्य मेध्योविश्वेदेवास्त्रिष्टुप् (आद्यायाऋत्विजोदेवतावा) |{मंडल:8, सूक्त:58}{अनुवाक:6, सूक्त:16}{अष्टक:6, अध्याय:4} |
यमृ॒त्विजो᳚बहु॒धाक॒ल्पय᳚न्तः॒सचे᳚तसोय॒ज्ञमि॒मंवह᳚न्ति | यो,अ॑नूचा॒नोब्रा᳚ह्म॒णोयु॒क्तआ᳚सी॒त्कास्वि॒त्तत्र॒यज॑मानस्यसं॒वित् || 1 || वर्ग:29 |
एक॑ए॒वाग्निर्ब॑हु॒धासमि॑द्ध॒एकः॒सूर्यो॒विश्व॒मनु॒प्रभू᳚तः | एकै॒वोषाःसर्व॑मि॒दंविभा॒त्येकं॒वा,इ॒दंविब॑भूव॒सर्व᳚म् || 2 || |
ज्योति॑ष्मन्तंकेतु॒मन्तं᳚त्रिच॒क्रंसु॒खंरथं᳚सु॒षदं॒भूरि॑वारम् | चि॒त्राम॑घा॒यस्य॒योगे᳚ऽधिजज्ञे॒तंवां᳚हु॒वे,अति॑रिक्तं॒पिब॑ध्यै || 3 || |
[59] इमानिवामिति सप्तर्चस्य सूक्तस्य सुपर्णइंद्रावरुणौजगती |{मंडल:8, सूक्त:59}{अनुवाक:6, सूक्त:17}{अष्टक:6, अध्याय:4} |
इ॒मानि॑वांभाग॒धेया᳚निसिस्रत॒इन्द्रा᳚वरुणा॒प्रम॒हेसु॒तेषु॑वाम् | य॒ज्ञेय॑ज्ञेह॒सव॑नाभुर॒ण्यथो॒यत्सु᳚न्व॒तेयज॑मानाय॒शिक्ष॑थः || 1 || वर्ग:30 |
नि॒ष्षिध्व॑री॒रोष॑धी॒राप॑आस्ता॒मिन्द्रा᳚वरुणामहि॒मान॒माश॑त | यासिस्र॑तू॒रज॑सःपा॒रे,अध्व॑नो॒ययोः॒शत्रु॒र्नकि॒रादे᳚व॒ओह॑ते || 2 || |
स॒त्यंतदि᳚न्द्रावरुणाकृ॒शस्य॑वां॒मध्व॑ऊ॒र्मिंदु॑हतेस॒प्तवाणीः᳚ | ताभि॑र्दा॒श्वांस॑मवतंशुभस्पती॒योवा॒मद॑ब्धो,अ॒भिपाति॒चित्ति॑भिः || 3 || |
घृ॒त॒प्रुषः॒सौम्या᳚जी॒रदा᳚नवःस॒प्तस्वसा᳚रः॒सद॑नऋ॒तस्य॑ | याह॑वामिन्द्रावरुणाघृत॒श्चुत॒स्ताभि॑र्धत्तं॒यज॑मानायशिक्षतम् || 4 || |
अवो᳚चाममह॒तेसौभ॑गायस॒त्यंत्वे॒षाभ्यां᳚महि॒मान॑मिन्द्रि॒यम् | अ॒स्मान्त्स्वि᳚न्द्रावरुणाघृत॒श्चुत॒स्त्रिभिः॑सा॒प्तेभि॑रवतंशुभस्पती || 5 || वर्ग:31 |
इन्द्रा᳚वरुणा॒यदृ॒षिभ्यो᳚मनी॒षांवा॒चोम॒तिंश्रु॒तम॑दत्त॒मग्रे᳚ | यानि॒स्थाना᳚न्यसृजन्त॒धीरा᳚य॒ज्ञंत᳚न्वा॒नास्तप॑सा॒भ्य॑पश्यम् || 6 || |
इन्द्रा᳚वरुणासौमन॒समदृ॑प्तंरा॒यस्पोषं॒यज॑मानेषुधत्तम् | प्र॒जांपु॒ष्टिंभू᳚तिम॒स्मासु॑धत्तंदीर्घायु॒त्वाय॒प्रति॑रतंन॒आयुः॑ || 7 || |
[60] अग्नआयाहीति विंशत्यृचस्य सूक्तस्य प्रागाथोभर्गोग्निः अयुजोबृहत्योयुजःसतोबृहत्यः |{मंडल:8, सूक्त:60}{अनुवाक:7, सूक्त:1}{अष्टक:6, अध्याय:4} |
अग्न॒आया᳚ह्य॒ग्निभि॒र्होता᳚रंत्वावृणीमहे | आत्वाम॑नक्तु॒प्रय॑ताह॒विष्म॑ती॒यजि॑ष्ठंब॒र्हिरा॒सदे᳚ || 1 || वर्ग:32 |
अच्छा॒हित्वा᳚सहसःसूनो,अङ्गिरः॒स्रुच॒श्चर᳚न्त्यध्व॒रे | ऊ॒र्जोनपा᳚तंघृ॒तके᳚शमीमहे॒ऽग्निंय॒ज्ञेषु॑पू॒र्व्यम् || 2 || |
अग्ने᳚क॒विर्वे॒धा,अ॑सि॒होता᳚पावक॒यक्ष्यः॑ | म॒न्द्रोयजि॑ष्ठो,अध्व॒रेष्वीड्यो॒विप्रे᳚भिःशुक्र॒मन्म॑भिः || 3 || |
अद्रो᳚घ॒माव॑होश॒तोय॑विष्ठ्यदे॒वाँ,अ॑जस्रवी॒तये᳚ | अ॒भिप्रयां᳚सि॒सुधि॒ताव॑सोगहि॒मन्द॑स्वधी॒तिभि᳚र्हि॒तः || 4 || |
त्वमित्स॒प्रथा᳚,अ॒स्यग्ने᳚त्रातरृ॒तस्क॒विः | त्वांविप्रा᳚सःसमिधानदीदिव॒आवि॑वासन्तिवे॒धसः॑ || 5 || |
शोचा᳚शोचिष्ठदीदि॒हिवि॒शेमयो॒रास्व॑स्तो॒त्रेम॒हाँ,अ॑सि | दे॒वानां॒शर्म॒न्मम॑सन्तुसू॒रयः॑शत्रू॒षाहः॑स्व॒ग्नयः॑ || 6 || वर्ग:33 |
यथा᳚चिद्वृ॒द्धम॑त॒समग्ने᳚सं॒जूर्व॑सि॒क्षमि॑ | ए॒वाद॑हमित्रमहो॒यो,अ॑स्म॒ध्रुग्दु॒र्मन्मा॒कश्च॒वेन॑ति || 7 || |
मानो॒मर्ता᳚यरि॒पवे᳚रक्ष॒स्विने॒माघशं᳚सायरीरधः | अस्रे᳚धद्भिस्त॒रणि॑भिर्यविष्ठ्यशि॒वेभिः॑पाहिपा॒युभिः॑ || 8 || |
पा॒हिनो᳚,अग्न॒एक॑यापा॒ह्यु१॑(उ॒)तद्वि॒तीय॑या | पा॒हिगी॒र्भिस्ति॒सृभि॑रूर्जांपतेपा॒हिच॑त॒सृभि᳚र्वसो || 9 || |
पा॒हिविश्व॑स्माद्र॒क्षसो॒,अरा᳚व्णः॒प्रस्म॒वाजे᳚षुनोऽव | त्वामिद्धिनेदि॑ष्ठंदे॒वता᳚तयआ॒पिंनक्षा᳚महेवृ॒धे || 10 || |
आनो᳚,अग्नेवयो॒वृधं᳚र॒यिंपा᳚वक॒शंस्य᳚म् | रास्वा᳚चनउपमातेपुरु॒स्पृहं॒सुनी᳚ती॒स्वय॑शस्तरम् || 11 || वर्ग:34 |
येन॒वंसा᳚म॒पृत॑नासु॒शर्ध॑त॒स्तर᳚न्तो,अ॒र्यआ॒दिशः॑ | सत्वंनो᳚वर्ध॒प्रय॑साशचीवसो॒जिन्वा॒धियो᳚वसु॒विदः॑ || 12 || |
शिशा᳚नोवृष॒भोय॑था॒ग्निःशृङ्गे॒दवि॑ध्वत् | ति॒ग्मा,अ॑स्य॒हन॑वो॒नप्र॑ति॒धृषे᳚सु॒जम्भः॒सह॑सोय॒हुः || 13 || |
न॒हिते᳚,अग्नेवृषभप्रति॒धृषे॒जम्भा᳚सो॒यद्वि॒तिष्ठ॑से | सत्वंनो᳚होतः॒सुहु॑तंह॒विष्कृ॑धि॒वंस्वा᳚नो॒वार्या᳚पु॒रु || 14 || |
शेषे॒वने᳚षुमा॒त्रोःसंत्वा॒मर्ता᳚सइन्धते | अत᳚न्द्रोह॒व्याव॑हसिहवि॒ष्कृत॒आदिद्दे॒वेषु॑राजसि || 15 || |
स॒प्तहोता᳚र॒स्तमिदी᳚ळते॒त्वाग्ने᳚सु॒त्यज॒मह्र॑यम् | भि॒नत्स्यद्रिं॒तप॑सा॒विशो॒चिषा॒प्राग्ने᳚तिष्ठ॒जनाँ॒,अति॑ || 16 || वर्ग:35 |
अ॒ग्निम॑ग्निंवो॒,अध्रि॑गुंहु॒वेम॑वृ॒क्तब᳚र्हिषः | अ॒ग्निंहि॒तप्र॑यसःशश्व॒तीष्वाहोता᳚रंचर्षणी॒नाम् || 17 || |
केते᳚न॒शर्म᳚न्त्सचतेसुषा॒मण्यग्ने॒तुभ्यं᳚चिकि॒त्वना᳚ | इ॒ष॒ण्यया᳚नःपुरु॒रूप॒माभ॑र॒वाजं॒नेदि॑ष्ठमू॒तये᳚ || 18 || |
अग्ने॒जरि॑तर्वि॒श्पति॑स्तेपा॒नोदे᳚वर॒क्षसः॑ | अप्रो᳚षिवान्गृ॒हप॑तिर्म॒हाँ,अ॑सिदि॒वस्पा॒युर्दु॑रोण॒युः || 19 || |
मानो॒रक्ष॒आवे᳚शीदाघृणीवसो॒माया॒तुर्या᳚तु॒माव॑ताम् | प॒रो॒ग॒व्यू॒त्यनि॑रा॒मप॒क्षुध॒मग्ने॒सेध॑रक्ष॒स्विनः॑ || 20 || |
[61] उभयमित्यष्टादशर्चस्य सूक्तस्य प्रागाथोभर्गइंद्रः अयुजो बृहत्योयुजः सतोबृहत्यः |{मंडल:8, सूक्त:61}{अनुवाक:7, सूक्त:2}{अष्टक:6, अध्याय:4} |
उ॒भयं᳚शृ॒णव॑च्चन॒इन्द्रो᳚,अ॒र्वागि॒दंवचः॑ | स॒त्राच्या᳚म॒घवा॒सोम॑पीतयेधि॒याशवि॑ष्ठ॒आग॑मत् || 1 || वर्ग:36 |
तंहिस्व॒राजं᳚वृष॒भंतमोज॑सेधि॒षणे᳚निष्टत॒क्षतुः॑ | उ॒तोप॒मानां᳚प्रथ॒मोनिषी᳚दसि॒सोम॑कामं॒हिते॒मनः॑ || 2 || |
आवृ॑षस्वपुरूवसोसु॒तस्ये॒न्द्रान्ध॑सः | वि॒द्माहित्वा᳚हरिवःपृ॒त्सुसा᳚स॒हिमधृ॑ष्टंचिद्दधृ॒ष्वणि᳚म् || 3 || |
अप्रा᳚मिसत्यमघव॒न्तथेद॑स॒दिन्द्र॒क्रत्वा॒यथा॒वशः॑ | स॒नेम॒वाजं॒तव॑शिप्रि॒न्नव॑साम॒क्षूचि॒द्यन्तो᳚,अद्रिवः || 4 || |
श॒ग्ध्यू॒३॑(ऊ॒)षुश॑चीपत॒इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ | भगं॒नहित्वा᳚य॒शसं᳚वसु॒विद॒मनु॑शूर॒चरा᳚मसि || 5 || |
पौ॒रो,अश्व॑स्यपुरु॒कृद्गवा᳚म॒स्युत्सो᳚देवहिर॒ण्ययः॑ | नकि॒र्हिदानं᳚परि॒मर्धि॑ष॒त्त्वेयद्य॒द्यामि॒तदाभ॑र || 6 || वर्ग:37 |
त्वंह्येहि॒चेर॑वेवि॒दाभगं॒वसु॑त्तये | उद्वा᳚वृषस्वमघव॒न्गवि॑ष्टय॒उदि॒न्द्राश्व॑मिष्टये || 7 || |
त्वंपु॒रूस॒हस्रा᳚णिश॒तानि॑चयू॒थादा॒नाय॑मंहसे | आपु॑रंद॒रंच॑कृम॒विप्र॑वचस॒इन्द्रं॒गाय॒न्तोऽव॑से || 8 || |
अ॒वि॒प्रोवा॒यदवि॑ध॒द्विप्रो᳚वेन्द्रते॒वचः॑ | सप्रम॑मन्दत्त्वा॒याश॑तक्रतो॒प्राचा᳚मन्यो॒,अहं᳚सन || 9 || |
उ॒ग्रबा᳚हुर्म्रक्ष॒कृत्वा᳚पुरंद॒रोयदि॑मेशृ॒णव॒द्धव᳚म् | व॒सू॒यवो॒वसु॑पतिंश॒तक्र॑तुं॒स्तोमै॒रिन्द्रं᳚हवामहे || 10 || |
नपा॒पासो᳚मनामहे॒नारा᳚यासो॒नजळ्ह॑वः | यदिन्न्विन्द्रं॒वृष॑णं॒सचा᳚सु॒तेसखा᳚यंकृ॒णवा᳚महै || 11 || वर्ग:38 |
उ॒ग्रंयु॑युज्म॒पृत॑नासुसास॒हिमृ॒णका᳚ति॒मदा᳚भ्यम् | वेदा᳚भृ॒मंचि॒त्सनि॑तार॒थीत॑मोवा॒जिनं॒यमिदू॒नश॑त् || 12 || |
यत॑इन्द्र॒भया᳚महे॒¦ततो᳚नो॒,अभ॑यंकृधि | मघ॑वञ्छ॒ग्धितव॒तन्न॑ऊ॒तिभि॒¦र्विद्विषो॒विमृधो᳚जहि || 13 || |
त्वंहिरा᳚धस्पते॒राध॑सोम॒हः,क्षय॒स्यासि॑विध॒तः | तंत्वा᳚व॒यंम॑घवन्निन्द्रगिर्वणःसु॒ताव᳚न्तोहवामहे || 14 || |
इन्द्रः॒स्पळु॒तवृ॑त्र॒हाप॑र॒स्पानो॒वरे᳚ण्यः | सनो᳚रक्षिषच्चर॒मंसम॑ध्य॒मंसप॒श्चात्पा᳚तुनःपु॒रः || 15 || |
त्वंनः॑प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒रइन्द्र॒निपा᳚हिवि॒श्वतः॑ | आ॒रे,अ॒स्मत्कृ॑णुहि॒दैव्यं᳚भ॒यमा॒रेहे॒तीरदे᳚वीः || 16 || वर्ग:39 |
अ॒द्याद्या॒श्वःश्व॒इन्द्र॒त्रास्व॑प॒रेच॑नः | विश्वा᳚चनोजरि॒तॄन्त्स॑त्पते॒,अहा॒दिवा॒नक्तं᳚चरक्षिषः || 17 || |
प्र॒भ॒ङ्गीशूरो᳚म॒घवा᳚तु॒वीम॑घः॒सम्मि॑श्लोवि॒र्या᳚य॒कम् | उ॒भाते᳚बा॒हूवृष॑णाशतक्रतो॒नियावज्रं᳚मिमि॒क्षतुः॑ || 18 || |
[62] प्रोअस्माइति द्वादशर्चस्य सूक्तस्य काण्वःप्रगाथइंद्रः पंक्तिः सप्तम्याद्यास्तिस्रो बृहत्यः |{मंडल:8, सूक्त:62}{अनुवाक:7, सूक्त:3}{अष्टक:6, अध्याय:4} |
प्रो,अ॑स्मा॒,उप॑स्तुतिं॒भर॑ता॒यज्जुजो᳚षति | उ॒क्थैरिन्द्र॑स्य॒माहि॑नं॒वयो᳚वर्धन्तिसो॒मिनो᳚भ॒द्रा,इन्द्र॑स्यरा॒तयः॑ || 1 || वर्ग:40 |
अ॒यु॒जो,अस॑मो॒नृभि॒रेकः॑कृ॒ष्टीर॒यास्यः॑ | पू॒र्वीरति॒प्रवा᳚वृधे॒विश्वा᳚जा॒तान्योज॑साभ॒द्रा,इन्द्र॑स्यरा॒तयः॑ || 2 || |
अहि॑तेनचि॒दर्व॑ताजी॒रदा᳚नुःसिषासति | प्र॒वाच्य॑मिन्द्र॒तत्तव॑वी॒र्या᳚णिकरिष्य॒तोभ॒द्रा,इन्द्र॑स्यरा॒तयः॑ || 3 || |
आया᳚हिकृ॒णवा᳚मत॒इन्द्र॒ब्रह्मा᳚णि॒वर्ध॑ना | येभिः॑शविष्ठचा॒कनो᳚भ॒द्रमि॒हश्र॑वस्य॒तेभ॒द्रा,इन्द्र॑स्यरा॒तयः॑ || 4 || |
धृ॒ष॒तश्चि॑द्धृ॒षन्मनः॑कृ॒णोषी᳚न्द्र॒यत्त्वम् | ती॒व्रैःसोमैः᳚सपर्य॒तोनमो᳚भिःप्रति॒भूष॑तोभ॒द्रा,इन्द्र॑स्यरा॒तयः॑ || 5 || |
अव॑चष्ट॒ऋची᳚षमोऽव॒ताँ,इ॑व॒मानु॑षः | जु॒ष्ट्वीदक्ष॑स्यसो॒मिनः॒सखा᳚यंकृणुते॒युजं᳚भ॒द्रा,इन्द्र॑स्यरा॒तयः॑ || 6 || |
विश्वे᳚तइन्द्रवी॒र्यं᳚दे॒वा,अनु॒क्रतुं᳚ददुः | भुवो॒विश्व॑स्य॒गोप॑तिःपुरुष्टुतभ॒द्रा,इन्द्र॑स्यरा॒तयः॑ || 7 || वर्ग:41 |
गृ॒णेतदि᳚न्द्रते॒शव॑उप॒मंदे॒वता᳚तये | यद्धंसि॑वृ॒त्रमोज॑साशचीपतेभ॒द्रा,इन्द्र॑स्यरा॒तयः॑ || 8 || |
सम॑नेववपुष्य॒तःकृ॒णव॒न्मानु॑षायु॒गा | वि॒देतदिन्द्र॒श्चेत॑न॒मध॑श्रु॒तोभ॒द्रा,इन्द्र॑स्यरा॒तयः॑ || 9 || |
उज्जा॒तमि᳚न्द्रते॒शव॒उत्त्वामुत्तव॒क्रतु᳚म् | भूरि॑गो॒भूरि॑वावृधु॒र्मघ॑व॒न्तव॒शर्म॑णिभ॒द्रा,इन्द्र॑स्यरा॒तयः॑ || 10 || |
अ॒हंच॒त्वंच॑वृत्रह॒न्त्संयु॑ज्यावस॒निभ्य॒आ | अ॒रा॒ती॒वाचि॑दद्रि॒वोऽनु॑नौशूरमंसतेभ॒द्रा,इन्द्र॑स्यरा॒तयः॑ || 11 || |
स॒त्यमिद्वा,उ॒तंव॒यमिन्द्रं᳚स्तवाम॒नानृ॑तम् | म॒हाँ,असु᳚न्वतोव॒धोभूरि॒ज्योतीं᳚षिसुन्व॒तोभ॒द्रा,इन्द्र॑स्यरा॒तयः॑ || 12 || |
[63] सपूर्व्यइति द्वादशर्चस्य सूक्तस्य काण्वः प्रगाथइंद्रोत्यायादेवागायत्री आद्या चतुर्थीपंचमीसप्तम्योनुष्टुभः अंत्यात्रिष्टुप् |{मंडल:8, सूक्त:63}{अनुवाक:7, सूक्त:4}{अष्टक:6, अध्याय:4} |
सपू॒र्व्योम॒हानां᳚वे॒नःक्रतु॑भिरानजे | यस्य॒द्वारा॒मनु॑ष्पि॒तादे॒वेषु॒धिय॑आन॒जे || 1 || वर्ग:42 |
दि॒वोमानं॒नोत्स॑द॒न्त्सोम॑पृष्ठासो॒,अद्र॑यः | उ॒क्थाब्रह्म॑च॒शंस्या᳚ || 2 || |
सवि॒द्वाँ,अङ्गि॑रोभ्य॒इन्द्रो॒गा,अ॑वृणो॒दप॑ | स्तु॒षेतद॑स्य॒पौंस्य᳚म् || 3 || |
सप्र॒त्नथा᳚कविवृ॒धइन्द्रो᳚वा॒कस्य॑व॒क्षणिः॑ | शि॒वो,अ॒र्कस्य॒होम᳚न्यस्म॒त्राग॒न्त्वव॑से || 4 || |
आदू॒नुते॒,अनु॒क्रतुं॒स्वाहा॒वर॑स्य॒यज्य॑वः | श्वा॒त्रम॒र्का,अ॑नूष॒तेन्द्र॑गो॒त्रस्य॑दा॒वने᳚ || 5 || |
इन्द्रे॒विश्वा᳚निवी॒र्या᳚कृ॒तानि॒कर्त्वा᳚निच | यम॒र्का,अ॑ध्व॒रंवि॒दुः || 6 || |
यत्पाञ्च॑जन्ययावि॒शेन्द्रे॒घोषा॒,असृ॑क्षत | अस्तृ॑णाद्ब॒र्हणा᳚वि॒पो॒३॑(ओ॒)ऽर्योमान॑स्य॒सक्षयः॑ || 7 || वर्ग:43 |
इ॒यमु॑ते॒,अनु॑ष्टुतिश्चकृ॒षेतानि॒पौंस्या᳚ | प्राव॑श्च॒क्रस्य॑वर्त॒निम् || 8 || |
अ॒स्यवृष्णो॒व्योद॑नउ॒रुक्र॑मिष्टजी॒वसे᳚ | यवं॒नप॒श्वआद॑दे || 9 || |
तद्दधा᳚ना,अव॒स्यवो᳚यु॒ष्माभि॒र्दक्ष॑पितरः | स्याम॑म॒रुत्व॑तोवृ॒धे || 10 || |
बळृ॒त्विया᳚य॒धाम्न॒ऋक्व॑भिःशूरनोनुमः | जेषा᳚मेन्द्र॒त्वया᳚यु॒जा || 11 || |
अ॒स्मेरु॒द्रामे॒हना॒पर्व॑तासो¦वृत्र॒हत्ये॒भर॑हूतौस॒जोषाः᳚ | यःशंस॑तेस्तुव॒तेधायि॑प॒ज्र¦इन्द्र॑ज्येष्ठा,अ॒स्माँ,अ॑वन्तुदे॒वाः || 12 || |
[64] उत्त्वामंदत्विति द्वादशर्चस्य सूक्तस्य काण्वःप्रगाथइंद्रोगायत्री |{मंडल:8, सूक्त:64}{अनुवाक:7, सूक्त:5}{अष्टक:6, अध्याय:4} |
उत्त्वा᳚मन्दन्तु॒स्तोमाः᳚कृणु॒ष्वराधो᳚,अद्रिवः | अव॑ब्रह्म॒द्विषो᳚जहि || 1 || वर्ग:44 |
प॒दाप॒णीँर॑रा॒धसो॒निबा᳚धस्वम॒हाँ,अ॑सि | न॒हित्वा॒कश्च॒नप्रति॑ || 2 || |
त्वमी᳚शिषेसु॒ताना॒मिन्द्र॒त्वमसु॑तानाम् | त्वंराजा॒जना᳚नाम् || 3 || |
एहि॒प्रेहि॒क्षयो᳚दि॒व्या॒३॑(आ॒)घोष᳚ञ्चर्षणी॒नाम् | ओभेपृ॑णासि॒रोद॑सी || 4 || |
त्यंचि॒त्पर्व॑तंगि॒रिंश॒तव᳚न्तंसह॒स्रिण᳚म् | विस्तो॒तृभ्यो᳚रुरोजिथ || 5 || |
व॒यमु॑त्वा॒दिवा᳚सु॒तेव॒यंनक्तं᳚हवामहे | अ॒स्माकं॒काम॒मापृ॑ण || 6 || |
क्व१॑(अ॒)स्यवृ॑ष॒भोयुवा᳚तुवि॒ग्रीवो॒,अना᳚नतः | ब्र॒ह्माकस्तंस॑पर्यति || 7 || वर्ग:45 |
कस्य॑स्वि॒त्सव॑नं॒वृषा᳚जुजु॒ष्वाँ,अव॑गच्छति | इन्द्रं॒कउ॑स्वि॒दाच॑के || 8 || |
कंते᳚दा॒ना,अ॑सक्षत॒वृत्र॑ह॒न्कंसु॒वीर्या᳚ | उ॒क्थेकउ॑स्वि॒दन्त॑मः || 9 || |
अ॒यंते॒मानु॑षे॒जने॒सोमः॑पू॒रुषु॑सूयते | तस्येहि॒प्रद्र॑वा॒पिब॑ || 10 || |
अ॒यंते᳚शर्य॒णाव॑तिसु॒षोमा᳚या॒मधि॑प्रि॒यः | आ॒र्जी॒कीये᳚म॒दिन्त॑मः || 11 || |
तम॒द्यराध॑सेम॒हेचारुं॒मदा᳚य॒घृष्व॑ये | एही᳚मिन्द्र॒द्रवा॒पिब॑ || 12 || |
[65] यदिंद्रेति द्वादशर्चस्य सूक्तस्य काण्वःप्रगाथइंद्रोगायत्री |{मंडल:8, सूक्त:65}{अनुवाक:7, सूक्त:6}{अष्टक:6, अध्याय:4} |
यदि᳚न्द्र॒प्रागपा॒गुद॒ङ्न्य॑ग्वाहू॒यसे॒नृभिः॑ | आया᳚हि॒तूय॑मा॒शुभिः॑ || 1 || वर्ग:46 |
यद्वा᳚प्र॒स्रव॑णेदि॒वोमा॒दया᳚से॒स्व᳚र्णरे | यद्वा᳚समु॒द्रे,अन्ध॑सः || 2 || |
आत्वा᳚गी॒र्भिर्म॒हामु॒रुंहु॒वेगामि॑व॒भोज॑से | इन्द्र॒सोम॑स्यपी॒तये᳚ || 3 || |
आत॑इन्द्रमहि॒मानं॒हर॑योदेवते॒महः॑ | रथे᳚वहन्तु॒बिभ्र॑तः || 4 || |
इन्द्र॑गृणी॒षउ॑स्तु॒षेम॒हाँ,उ॒ग्रई᳚शान॒कृत् | एहि॑नःसु॒तंपिब॑ || 5 || |
सु॒ताव᳚न्तस्त्वाव॒यंप्रय॑स्वन्तोहवामहे | इ॒दंनो᳚ब॒र्हिरा॒सदे᳚ || 6 || |
यच्चि॒द्धिशश्व॑ता॒मसीन्द्र॒साधा᳚रण॒स्त्वम् | तंत्वा᳚व॒यंह॑वामहे || 7 || वर्ग:47 |
इ॒दंते᳚सो॒म्यंमध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ | जु॒षा॒णइ᳚न्द्र॒तत्पि॑ब || 8 || |
विश्वाँ᳚,अ॒र्योवि॑प॒श्चितोऽति॑ख्य॒स्तूय॒माग॑हि | अ॒स्मेधे᳚हि॒श्रवो᳚बृ॒हत् || 9 || |
दा॒तामे॒पृष॑तीनां॒राजा᳚हिरण्य॒वीना᳚म् | मादे᳚वाम॒घवा᳚रिषत् || 10 || |
स॒हस्रे॒पृष॑तीना॒मधि॑श्च॒न्द्रंबृ॒हत्पृ॒थु | शु॒क्रंहिर᳚ण्य॒माद॑दे || 11 || |
नपा᳚तोदु॒र्गह॑स्यमेस॒हस्रे᳚णसु॒राध॑सः | श्रवो᳚दे॒वेष्व॑क्रत || 12 || |
[66] तरोभिरिति पंचदशर्चस्य सूक्तस्य प्रागाथः कलिरिंद्रः प्रथमादित्रयोदश्यंताअयुजोवृहत्यः द्वितीयादियुजःसतोबृहत्योंत्यानुष्टुप् |{मंडल:8, सूक्त:66}{अनुवाक:7, सूक्त:7}{अष्टक:6, अध्याय:4} |
तरो᳚भिर्वोवि॒दद्व॑सु॒मिन्द्रं᳚स॒बाध॑ऊ॒तये᳚ | बृ॒हद्गाय᳚न्तःसु॒तसो᳚मे,अध्व॒रेहु॒वेभरं॒नका॒रिण᳚म् || 1 || वर्ग:48 |
नयंदु॒ध्रावर᳚न्ते॒नस्थि॒रामुरो॒मदे᳚सुशि॒प्रमन्ध॑सः | यआ॒दृत्या᳚शशमा॒नाय॑सुन्व॒तेदाता᳚जरि॒त्रउ॒क्थ्य᳚म् || 2 || |
यःश॒क्रोमृ॒क्षो,अश्व्यो॒योवा॒कीजो᳚हिर॒ण्ययः॑ | सऊ॒र्वस्य॑रेजय॒त्यपा᳚वृति॒मिन्द्रो॒गव्य॑स्यवृत्र॒हा || 3 || |
निखा᳚तंचि॒द्यःपु॑रुसम्भृ॒तंवसूदिद्वप॑तिदा॒शुषे᳚ | व॒ज्रीसु॑शि॒प्रोहर्य॑श्व॒इत्क॑र॒दिन्द्रः॒क्रत्वा॒यथा॒वश॑त् || 4 || |
यद्वा॒वन्थ॑पुरुष्टुतपु॒राचि॑च्छूरनृ॒णाम् | व॒यंतत्त॑इन्द्र॒संभ॑रामसिय॒ज्ञमु॒क्थंतु॒रंवचः॑ || 5 || |
सचा॒सोमे᳚षुपुरुहूतवज्रिवो॒मदा᳚यद्युक्षसोमपाः | त्वमिद्धिब्र᳚ह्म॒कृते॒काम्यं॒वसु॒देष्ठः॑सुन्व॒तेभुवः॑ || 6 || वर्ग:49 |
व॒यमे᳚नमि॒दाह्योऽपी᳚पेमे॒हव॒ज्रिण᳚म् | तस्मा᳚,उअ॒द्यस॑म॒नासु॒तंभ॒रानू॒नंभू᳚षतश्रु॒ते || 7 || |
वृक॑श्चिदस्यवार॒णउ॑रा॒मथि॒राव॒युने᳚षुभूषति | सेमंनः॒स्तोमं᳚जुजुषा॒णआग॒हीन्द्र॒प्रचि॒त्रया᳚धि॒या || 8 || |
कदू॒न्व१॑(अ॒)स्याकृ॑त॒मिन्द्र॑स्यास्ति॒पौंस्य᳚म् | केनो॒नुकं॒श्रोम॑तेन॒नशु॑श्रुवेज॒नुषः॒परि॑वृत्र॒हा || 9 || |
कदू᳚म॒हीरधृ॑ष्टा,अस्य॒तवि॑षीः॒कदु॑वृत्र॒घ्नो,अस्तृ॑तम् | इन्द्रो॒विश्वा᳚न्बेक॒नाटाँ᳚,अह॒र्दृश॑उ॒तक्रत्वा᳚प॒णीँर॒भि || 10 || |
व॒यंघा᳚ते॒,अपू॒र्व्येन्द्र॒ब्रह्मा᳚णिवृत्रहन् | पु॒रू॒तमा᳚सःपुरुहूतवज्रिवोभृ॒तिंनप्रभ॑रामसि || 11 || वर्ग:50 |
पू॒र्वीश्चि॒द्धित्वेतु॑विकूर्मिन्ना॒शसो॒हव᳚न्तइन्द्रो॒तयः॑ | ति॒रश्चि॑द॒र्यःसव॒नाव॑सोगहि॒शवि॑ष्ठश्रु॒धिमे॒हव᳚म् || 12 || |
व॒यंघा᳚ते॒त्वे,इद्विन्द्र॒विप्रा॒,अपि॑ष्मसि | न॒हित्वद॒न्यःपु॑रुहूत॒कश्च॒नमघ॑व॒न्नस्ति॑मर्डि॒ता || 13 || |
त्वंनो᳚,अ॒स्या,अम॑तेरु॒तक्षु॒धो॒३॑(ओ॒)ऽभिश॑स्ते॒रव॑स्पृधि | त्वंन॑ऊ॒तीतव॑चि॒त्रया᳚धि॒याशिक्षा᳚शचिष्ठगातु॒वित् || 14 || |
सोम॒इद्वः॑सु॒तो,अ॑स्तु॒कल॑यो॒माबि॑भीतन | अपेदे॒षध्व॒स्माय॑तिस्व॒यंघै॒षो,अपा᳚यति || 15 || |
[67] त्यान्न्वित्येकविंशत्यृचस्य सूक्तस्य सांमदोमत्स्य आदित्या दशम्यादितिसृणामदितिर्गायत्री (मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाऋष) |{मंडल:8, सूक्त:67}{अनुवाक:7, सूक्त:8}{अष्टक:6, अध्याय:4} |
त्यान्नुक्ष॒त्रियाँ॒,अव॑आदि॒त्यान्या᳚चिषामहे | सु॒मृ॒ळी॒काँ,अ॒भिष्ट॑ये || 1 || वर्ग:51 |
मि॒त्रोनो॒,अत्यं᳚ह॒तिंवरु॑णःपर्षदर्य॒मा | आ॒दि॒त्यासो॒यथा᳚वि॒दुः || 2 || |
तेषां॒हिचि॒त्रमु॒क्थ्य१॑(अं॒)वरू᳚थ॒मस्ति॑दा॒शुषे᳚ | आ॒दि॒त्याना᳚मरं॒कृते᳚ || 3 || |
महि॑वोमह॒तामवो॒वरु॑ण॒मित्रार्य॑मन् | अवां॒स्यावृ॑णीमहे || 4 || |
जी॒वान्नो᳚,अ॒भिधे᳚त॒नादि॑त्यासःपु॒राहथा᳚त् | कद्ध॑स्थहवनश्रुतः || 5 || |
यद्वः॑श्रा॒न्ताय॑सुन्व॒तेवरू᳚थ॒मस्ति॒यच्छ॒र्दिः | तेना᳚नो॒,अधि॑वोचत || 6 || वर्ग:52 |
अस्ति॑देवा,अं॒होरु॒र्वस्ति॒रत्न॒मना᳚गसः | आदि॑त्या॒,अद्भु॑तैनसः || 7 || |
मानः॒सेतुः॑सिषेद॒यंम॒हेवृ॑णक्तुन॒स्परि॑ | इन्द्र॒इद्धिश्रु॒तोव॒शी || 8 || |
मानो᳚मृ॒चारि॑पू॒णांवृ॑जि॒नाना᳚मविष्यवः | देवा᳚,अ॒भिप्रमृ॑क्षत || 9 || |
उ॒तत्वाम॑दितेमह्य॒हंदे॒व्युप॑ब्रुवे | सु॒मृ॒ळी॒काम॒भिष्ट॑ये || 10 || |
पर्षि॑दी॒नेग॑भी॒रआँ,उग्र॑पुत्रे॒जिघां᳚सतः | माकि॑स्तो॒कस्य॑नोरिषत् || 11 || वर्ग:53 |
अ॒ने॒होन॑उरुव्रज॒उरू᳚चि॒विप्रस॑र्तवे | कृ॒धितो॒काय॑जी॒वसे᳚ || 12 || |
येमू॒र्धानः॑,क्षिती॒नामद॑ब्धासः॒स्वय॑शसः | व्र॒तारक्ष᳚न्ते,अ॒द्रुहः॑ || 13 || |
तेन॑आ॒स्नोवृका᳚णा॒मादि॑त्यासोमु॒मोच॑त | स्ते॒नंब॒द्धमि॑वादिते || 14 || |
अपो॒षुण॑इ॒यंशरु॒रादि॑त्या॒,अप॑दुर्म॒तिः | अ॒स्मदे॒त्वज॑घ्नुषी || 15 || |
शश्व॒द्धिवः॑सुदानव॒आदि॑त्या,ऊ॒तिभि᳚र्व॒यम् | पु॒रानू॒नंबु॑भु॒ज्महे᳚ || 16 || वर्ग:54 |
शश्व᳚न्तं॒हिप्र॑चेतसःप्रति॒यन्तं᳚चि॒देन॑सः | देवाः᳚कृणु॒थजी॒वसे᳚ || 17 || |
तत्सुनो॒नव्यं॒सन्य॑स॒आदि॑त्या॒यन्मुमो᳚चति | ब॒न्धाद्ब॒द्धमि॑वादिते || 18 || |
नास्माक॑मस्ति॒तत्तर॒आदि॑त्यासो,अति॒ष्कदे᳚ | यू॒यम॒स्मभ्यं᳚मृळत || 19 || |
मानो᳚हे॒तिर्वि॒वस्व॑त॒आदि॑त्याःकृ॒त्रिमा॒शरुः॑ | पु॒रानुज॒रसो᳚वधीत् || 20 || |
विषुद्वेषो॒व्यं᳚ह॒तिमादि॑त्यासो॒विसंहि॑तम् | विष्व॒ग्विवृ॑हता॒रपः॑ || 21 || |
[68] आत्वेत्येकोनविंशत्यृचस्य सूक्तस्यांगिरसः प्रियमेधइंद्रश्चतुर्दश्यादिषण्णामृक्षाश्वमेधौगायत्री आद्याचतुर्थी सप्तमीदम्योनुष्टुभः |{मंडल:8, सूक्त:68}{अनुवाक:7, सूक्त:9}{अष्टक:6, अध्याय:5} |
आत्वा॒रथं॒यथो॒तये᳚सु॒म्नाय॑वर्तयामसि | तु॒वि॒कू॒र्मिमृ॑ती॒षह॒मिन्द्र॒शवि॑ष्ठ॒सत्प॑ते || 1 || वर्ग:1 |
तुवि॑शुष्म॒तुवि॑क्रतो॒शची᳚वो॒विश्व॑यामते | आप॑प्राथमहित्व॒ना || 2 || |
यस्य॑तेमहि॒नाम॒हःपरि॑ज्मा॒यन्त॑मी॒यतुः॑ | हस्ता॒वज्रं᳚हिर॒ण्यय᳚म् || 3 || |
वि॒श्वान॑रस्यव॒स्पति॒मना᳚नतस्य॒शव॑सः | एवै᳚श्चचर्षणी॒नामू॒तीहु॑वे॒रथा᳚नाम् || 4 || |
अ॒भिष्ट॑येस॒दावृ॑धं॒स्व᳚र्मीळ्हेषु॒यंनरः॑ | नाना॒हव᳚न्तऊ॒तये᳚ || 5 || |
प॒रोमा᳚त्र॒मृची᳚षम॒मिन्द्र॑मु॒ग्रंसु॒राध॑सम् | ईशा᳚नंचि॒द्वसू᳚नाम् || 6 || वर्ग:2 |
तंत॒मिद्राध॑सेम॒हइन्द्रं᳚चोदामिपी॒तये᳚ | यःपू॒र्व्यामनु॑ष्टुति॒मीशे᳚कृष्टी॒नांनृ॒तुः || 7 || |
नयस्य॑तेशवसानस॒ख्यमा॒नंश॒मर्त्यः॑ | नकिः॒शवां᳚सितेनशत् || 8 || |
त्वोता᳚स॒स्त्वायु॒जाप्सुसूर्ये᳚म॒हद्धन᳚म् | जये᳚मपृ॒त्सुव॑ज्रिवः || 9 || |
तंत्वा᳚य॒ज्ञेभि॑रीमहे॒तंगी॒र्भिर्गि᳚र्वणस्तम | इन्द्र॒यथा᳚चि॒दावि॑थ॒वाजे᳚षुपुरु॒माय्य᳚म् || 10 || |
यस्य॑तेस्वा॒दुस॒ख्यंस्वा॒द्वीप्रणी᳚तिरद्रिवः | य॒ज्ञोवि॑तन्त॒साय्यः॑ || 11 || वर्ग:3 |
उ॒रुण॑स्त॒न्वे॒३॑(ए॒)तन॑उ॒रुक्षया᳚यनस्कृधि | उ॒रुणो᳚यन्धिजी॒वसे᳚ || 12 || |
उ॒रुंनृभ्य॑उ॒रुंगव॑उ॒रुंरथा᳚य॒पन्था᳚म् | दे॒ववी᳚तिंमनामहे || 13 || |
उप॑मा॒षड्द्वाद्वा॒नरः॒सोम॑स्य॒हर्ष्या᳚ | तिष्ठ᳚न्तिस्वादुरा॒तयः॑ || 14 || |
ऋ॒ज्रावि᳚न्द्रो॒तआद॑दे॒हरी॒ऋक्ष॑स्यसू॒नवि॑ | आ॒श्व॒मे॒धस्य॒रोहि॑ता || 15 || |
सु॒रथाँ᳚,आतिथि॒ग्वेस्व॑भी॒शूँरा॒र्क्षे | आ॒श्व॒मे॒धेसु॒पेश॑सः || 16 || वर्ग:4 |
षळश्वाँ᳚,आतिथि॒ग्वइ᳚न्द्रो॒तेव॒धूम॑तः | सचा᳚पू॒तक्र॑तौसनम् || 17 || |
ऐषु॑चेत॒द्वृष᳚ण्वत्य॒न्तरृ॒ज्रेष्वरु॑षी | स्व॒भी॒शुःकशा᳚वती || 18 || |
नयु॒ष्मेवा᳚जबन्धवोनिनि॒त्सुश्च॒नमर्त्यः॑ | अ॒व॒द्यमधि॑दीधरत् || 19 || |
[69] प्रप्रवइत्यष्टादशर्चस्य सूक्तस्यांगिरसः प्रियमेधइंद्रः अपादिंद्रइत्यस्यविश्वेदेववरुणादेवताः सुदेवइत्यस्यवरुणोनुष्टुप् द्वितीयोष्णिक् चतुर्थ्याद्यास्तिस्रोगायत्र्यः एकादशीषोळश्यौपंक्ती अंत्येद्वेबृहत्यौ |{मंडल:8, सूक्त:69}{अनुवाक:7, सूक्त:10}{अष्टक:6, अध्याय:5} |
प्रप्र॑वस्त्रि॒ष्टुभ॒मिषं᳚म॒न्दद्वी᳚रा॒येन्द॑वे | धि॒यावो᳚मे॒धसा᳚तये॒पुरं॒ध्यावि॑वासति || 1 || वर्ग:5 |
न॒दंव॒ओद॑तीनांन॒दंयोयु॑वतीनाम् | पतिं᳚वो॒,अघ्न्या᳚नांधेनू॒नामि॑षुध्यसि || 2 || |
ता,अ॑स्य॒सूद॑दोहसः॒सोमं᳚श्रीणन्ति॒पृश्न॑यः | जन्म᳚न्दे॒वानां॒विश॑स्त्रि॒ष्वारो᳚च॒नेदि॒वः || 3 || |
अ॒भिप्रगोप॑तिंगि॒रेन्द्र॑मर्च॒यथा᳚वि॒दे | सू॒नुंस॒त्यस्य॒सत्प॑तिम् || 4 || |
आहर॑यःससृज्रि॒रेऽरु॑षी॒रधि॑ब॒र्हिषि॑ | यत्रा॒भिसं॒नवा᳚महे || 5 || |
इन्द्रा᳚य॒गाव॑आ॒शिरं᳚दुदु॒ह्रेव॒ज्रिणे॒मधु॑ | यत्सी᳚मुपह्व॒रेवि॒दत् || 6 || वर्ग:6 |
उद्यद्ब्र॒ध्नस्य॑वि॒ष्टपं᳚गृ॒हमिन्द्र॑श्च॒गन्व॑हि | मध्वः॑पी॒त्वास॑चेवहि॒त्रिःस॒प्तसख्युः॑प॒दे || 7 || |
अर्च॑त॒प्रार्च॑त॒¦प्रिय॑मेधासो॒,अर्च॑त | अर्च᳚न्तुपुत्र॒का,उ॒त¦पुरं॒नधृ॒ष्ण्व॑र्चत || 8 || |
अव॑स्वराति॒गर्ग॑रोगो॒धापरि॑सनिष्वणत् | पिङ्गा॒परि॑चनिष्कद॒दिन्द्रा᳚य॒ब्रह्मोद्य॑तम् || 9 || |
आयत्पत᳚न्त्ये॒न्यः॑सु॒दुघा॒,अन॑पस्फुरः | अ॒प॒स्फुरं᳚गृभायत॒सोम॒मिन्द्रा᳚य॒पात॑वे || 10 || |
अपा॒दिन्द्रो॒,अपा᳚द॒ग्निर्विश्वे᳚दे॒वा,अ॑मत्सत | वरु॑ण॒इदि॒हक्ष॑य॒त्तमापो᳚,अ॒भ्य॑नूषतव॒त्संसं॒शिश्व॑रीरिव || 11 || वर्ग:7 |
सु॒दे॒वो,अ॑सिवरुण॒यस्य॑तेस॒प्तसिन्ध॑वः | अ॒नु॒क्षर᳚न्तिका॒कुदं᳚सू॒र्म्यं᳚सुषि॒रामि॑व || 12 || |
योव्यतीँ॒रफा᳚णय॒त्सुयु॑क्ताँ॒,उप॑दा॒शुषे᳚ | त॒क्वोने॒तातदिद्वपु॑रुप॒मायो,अमु॑च्यत || 13 || |
अतीदु॑श॒क्रओ᳚हत॒इन्द्रो॒विश्वा॒,अति॒द्विषः॑ | भि॒नत्क॒नीन॑ओद॒नंप॒च्यमा᳚नंप॒रोगि॒रा || 14 || |
अ॒र्भ॒कोनकु॑मार॒कोऽधि॑तिष्ठ॒न्नवं॒रथ᳚म् | सप॑क्षन्महि॒षंमृ॒गंपि॒त्रेमा॒त्रेवि॑भु॒क्रतु᳚म् || 15 || |
आतूसु॑शिप्रदम्पते॒रथं᳚तिष्ठाहिर॒ण्यय᳚म् | अध॑द्यु॒क्षंस॑चेवहिस॒हस्र॑पादमरु॒षंस्व॑स्ति॒गाम॑ने॒हस᳚म् || 16 || |
तंघे᳚मि॒त्थान॑म॒स्विन॒उप॑स्व॒राज॑मासते | अर्थं᳚चिदस्य॒सुधि॑तं॒यदेत॑वआव॒र्तय᳚न्तिदा॒वने᳚ || 17 || |
अनु॑प्र॒त्नस्यौक॑सःप्रि॒यमे᳚धासएषाम् | पूर्वा॒मनु॒प्रय॑तिंवृ॒क्तब᳚र्हिषोहि॒तप्र॑यसआशत || 18 || |
[70] योराजेति पंचदशर्चस्य सूक्तस्यांगिरसः पुरुहन्मेंद्रो बृहती द्वितीयाचतुर्थीषष्ट्यः सतोबृहत्यः त्रयोदश्युष्णिक् चतुर्दश्यनुष्टुबंत्या पुरउष्णिक् |{मंडल:8, सूक्त:70}{अनुवाक:8, सूक्त:1}{अष्टक:6, अध्याय:5} |
योराजा᳚चर्षणी॒नांयाता॒रथे᳚भि॒रध्रि॑गुः | विश्वा᳚सांतरु॒तापृत॑नानां॒ज्येष्ठो॒योवृ॑त्र॒हागृ॒णे || 1 || वर्ग:8 |
इन्द्रं॒तंशु᳚म्भपुरुहन्म॒न्नव॑से॒यस्य॑द्वि॒तावि॑ध॒र्तरि॑ | हस्ता᳚य॒वज्रः॒प्रति॑धायिदर्श॒तोम॒होदि॒वेनसूर्यः॑ || 2 || |
नकि॒ष्टंकर्म॑णानश॒द्यश्च॒कार॑स॒दावृ॑धम् | इन्द्रं॒नय॒ज्ञैर्वि॒श्वगू᳚र्त॒मृभ्व॑स॒मधृ॑ष्टंधृ॒ष्ण्वो᳚जसम् || 3 || |
अषा᳚ळ्हमु॒ग्रंपृत॑नासुसास॒हिंयस्मि᳚न्म॒हीरु॑रु॒ज्रयः॑ | संधे॒नवो॒जाय॑माने,अनोनवु॒र्द्यावः॒,क्षामो᳚,अनोनवुः || 4 || |
यद्द्याव॑इन्द्रतेश॒तंश॒तंभूमी᳚रु॒तस्युः | नत्वा᳚वज्रिन्त्स॒हस्रं॒सूर्या॒,अनु॒नजा॒तम॑ष्ट॒रोद॑सी || 5 || |
आप॑प्राथमहि॒नावृष्ण्या᳚वृष॒न्विश्वा᳚शविष्ठ॒शव॑सा | अ॒स्माँ,अ॑वमघव॒न्गोम॑तिव्र॒जेवज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑ || 6 || वर्ग:9 |
नसी॒मदे᳚वआप॒दिषं᳚दीर्घायो॒मर्त्यः॑ | एत॑ग्वाचि॒द्यएत॑शायु॒योज॑ते॒हरी॒,इन्द्रो᳚यु॒योज॑ते || 7 || |
तंवो᳚म॒होम॒हाय्य॒मिन्द्रं᳚दा॒नाय॑स॒क्षणि᳚म् | योगा॒धेषु॒यआर॑णेषु॒हव्यो॒वाजे॒ष्वस्ति॒हव्यः॑ || 8 || |
उदू॒षुणो᳚वसोम॒हेमृ॒शस्व॑शूर॒राध॑से | उदू॒षुम॒ह्यैम॑घवन्म॒घत्त॑य॒उदि᳚न्द्र॒श्रव॑सेम॒हे || 9 || |
त्वंन॑इन्द्रऋत॒युस्त्वा॒निदो॒नितृ᳚म्पसि | मध्ये᳚वसिष्वतुविनृम्णो॒र्वोर्निदा॒संशि॑श्नथो॒हथैः᳚ || 10 || |
अ॒न्यव्र॑त॒ममा᳚नुष॒मय॑ज्वान॒मदे᳚वयुम् | अव॒स्वःसखा᳚दुधुवीत॒पर्व॑तःसु॒घ्नाय॒दस्युं॒पर्व॑तः || 11 || वर्ग:10 |
त्वंन॑इन्द्रासां॒हस्ते᳚शविष्ठदा॒वने᳚ | धा॒नानां॒नसंगृ॑भायास्म॒युर्द्विःसंगृ॑भायास्म॒युः || 12 || |
सखा᳚यः॒क्रतु॑मिच्छतक॒थारा᳚धामश॒रस्य॑ | उप॑स्तुतिंभो॒जःसू॒रिर्यो,अह्र॑यः || 13 || |
भूरि॑भिःसमह॒ऋषि॑भिर्ब॒र्हिष्म॑द्भिःस्तविष्यसे | यदि॒त्थमेक॑मेक॒मिच्छर॑व॒त्सान्प॑रा॒ददः॑ || 14 || |
क॒र्ण॒गृह्या᳚म॒घवा᳚शौरदे॒व्योव॒त्संन॑स्त्रि॒भ्यआन॑यत् | अ॒जांसू॒रिर्नधात॑वे || 15 || |
[71] त्वंनोअग्नइति पंचदशर्चस्य सूक्तस्य सुदीतिपुरुमीळ्हावाग्निर्गायत्री दशमीद्वादशीचतुर्दश्योबृहत्यः एकादशीत्रयोदशीपंचदश्यः सतोबृहत्यः | (अत्रसुदीतिपुरुमीळ्हयोरन्यतरोवाऋषिः) |{मंडल:8, सूक्त:71}{अनुवाक:8, सूक्त:2}{अष्टक:6, अध्याय:5} |
त्वंनो᳚,अग्ने॒महो᳚भिःपा॒हिविश्व॑स्या॒,अरा᳚तेः | उ॒तद्वि॒षोमर्त्य॑स्य || 1 || वर्ग:11 |
न॒हिम॒न्युःपौरु॑षेय॒ईशे॒हिवः॑प्रियजात | त्वमिद॑सि॒क्षपा᳚वान् || 2 || |
सनो॒विश्वे᳚भिर्दे॒वेभि॒रूर्जो᳚नपा॒द्भद्र॑शोचे | र॒यिंदे᳚हिवि॒श्ववा᳚रम् || 3 || |
नतम॑ग्ने॒,अरा᳚तयो॒मर्तं᳚युवन्तरा॒यः | यंत्राय॑सेदा॒श्वांस᳚म् || 4 || |
यंत्वंवि॑प्रमे॒धसा᳚ता॒वग्ने᳚हि॒नोषि॒धना᳚य | सतवो॒तीगोषु॒गन्ता᳚ || 5 || |
त्वंर॒यिंपु॑रु॒वीर॒मग्ने᳚दा॒शुषे॒मर्ता᳚य | प्रणो᳚नय॒वस्यो॒,अच्छ॑ || 6 || वर्ग:12 |
उ॒रु॒ष्याणो॒मापरा᳚दा,अघाय॒तेजा᳚तवेदः | दु॒रा॒ध्ये॒३॑(ए॒)मर्ता᳚य || 7 || |
अग्ने॒माकि॑ष्टेदे॒वस्य॑रा॒तिमदे᳚वोयुयोत | त्वमी᳚शिषे॒वसू᳚नाम् || 8 || |
सनो॒वस्व॒उप॑मा॒स्यूर्जो᳚नपा॒न्माहि॑नस्य | सखे᳚वसोजरि॒तृभ्यः॑ || 9 || |
अच्छा᳚नःशी॒रशो᳚चिषं॒गिरो᳚यन्तुदर्श॒तम् | अच्छा᳚य॒ज्ञासो॒नम॑सापुरू॒वसुं᳚पुरुप्रश॒स्तमू॒तये᳚ || 10 || |
अ॒ग्निंसू॒नुंसह॑सोजा॒तवे᳚दसंदा॒नाय॒वार्या᳚णाम् | द्वि॒तायोभूद॒मृतो॒मर्त्ये॒ष्वाहोता᳚म॒न्द्रत॑मोवि॒शि || 11 || वर्ग:13 |
अ॒ग्निंवो᳚देवय॒ज्यया॒ग्निंप्र॑य॒त्य॑ध्व॒रे | अ॒ग्निंधी॒षुप्र॑थ॒मम॒ग्निमर्व॑त्य॒ग्निंक्षैत्रा᳚य॒साध॑से || 12 || |
अ॒ग्निरि॒षांस॒ख्येद॑दातुन॒ईशे॒योवार्या᳚णाम् | अ॒ग्निंतो॒केतन॑ये॒शश्व॑दीमहे॒वसुं॒सन्तं᳚तनू॒पाम् || 13 || |
अ॒ग्निमी᳚ळि॒ष्वाव॑से॒गाथा᳚भिःशी॒रशो᳚चिषम् | अ॒ग्निंरा॒येपु॑रुमीळ्हश्रु॒तंनरो॒ऽग्निंसु॑दी॒तये᳚छ॒र्दिः || 14 || |
अ॒ग्निंद्वेषो॒योत॒वैनो᳚गृणीमस्य॒ग्निंशंयोश्च॒दात॑वे | विश्वा᳚सुवि॒क्ष्व॑वि॒तेव॒हव्यो॒भुव॒द्वस्तु᳚रृषू॒णाम् || 15 || |
[72] हरिरित्यष्टादशर्चस्य सूक्तस्य प्रागाथोहर्यतोग्निर्गायत्री | (हविषांस्तुतिर्वादेवता){मंडल:8, सूक्त:72}{अनुवाक:8, सूक्त:3}{अष्टक:6, अध्याय:5} |
ह॒विष्कृ॑णुध्व॒माग॑मदध्व॒र्युर्व॑नते॒पुनः॑ | वि॒द्वाँ,अ॑स्यप्र॒शास॑नम् || 1 || वर्ग:14 |
निति॒ग्मम॒भ्य१॑(अं॒)शुंसीद॒द्धोता᳚म॒नावधि॑ | जु॒षा॒णो,अ॑स्यस॒ख्यम् || 2 || |
अ॒न्तरि॑च्छन्ति॒तंजने᳚रु॒द्रंप॒रोम॑नी॒षया᳚ | गृ॒भ्णन्ति॑जि॒ह्वया᳚स॒सम् || 3 || |
जा॒म्य॑तीतपे॒धनु᳚र्वयो॒धा,अ॑रुह॒द्वन᳚म् | दृ॒षदं᳚जि॒ह्वयाव॑धीत् || 4 || |
चर᳚न्व॒त्सोरुश᳚न्नि॒हनि॑दा॒तारं॒नवि᳚न्दते | वेति॒स्तोत॑वअ॒म्ब्य᳚म् || 5 || |
उ॒तोन्व॑स्य॒यन्म॒हदश्वा᳚व॒द्योज॑नंबृ॒हद् | दा॒मारथ॑स्य॒ददृ॑शे || 6 || वर्ग:15 |
दु॒हन्ति॑स॒प्तैका॒मुप॒द्वापञ्च॑सृजतः | ती॒र्थेसिन्धो॒रधि॑स्व॒रे || 7 || |
आद॒शभि᳚र्वि॒वस्व॑त॒इन्द्रः॒कोश॑मचुच्यवीत् | खेद॑यात्रि॒वृता᳚दि॒वः || 8 || |
परि॑त्रि॒धातु॑रध्व॒रंजू॒र्णिरे᳚ति॒नवी᳚यसी | मध्वा॒होता᳚रो,अञ्जते || 9 || |
सि॒ञ्चन्ति॒नम॑साव॒तमु॒च्चाच॑क्रं॒परि॑ज्मानम् | नी॒चीन॑बार॒मक्षि॑तम् || 10 || |
अ॒भ्यार॒मिदद्र॑यो॒निषि॑क्तं॒पुष्क॑रे॒मधु॑ | अ॒व॒तस्य॑वि॒सर्ज॑ने || 11 || वर्ग:16 |
गाव॒उपा᳚वताव॒तंम॒हीय॒ज्ञस्य॑र॒प्सुदा᳚ | उ॒भाकर्णा᳚हिर॒ण्यया᳚ || 12 || |
आसु॒तेसि᳚ञ्चत॒श्रियं॒रोद॑स्योरभि॒श्रिय᳚म् | र॒साद॑धीतवृष॒भम् || 13 || |
तेजा᳚नत॒स्वमो॒क्य१॑(अं॒)संव॒त्सासो॒नमा॒तृभिः॑ | मि॒थोन॑सन्तजा॒मिभिः॑ || 14 || |
उप॒स्रक्वे᳚षु॒बप्स॑तःकृण्व॒तेध॒रुणं᳚दि॒वि | इन्द्रे᳚,अ॒ग्नानमः॒स्वः॑ || 15 || |
अधु॑क्षत्पि॒प्युषी॒मिष॒मूर्जं᳚स॒प्तप॑दीम॒रिः | सूर्य॑स्यस॒प्तर॒श्मिभिः॑ || 16 || वर्ग:17 |
सोम॑स्यमित्रावरु॒णोदि॑ता॒सूर॒आद॑दे | तदातु॑रस्यभेष॒जम् || 17 || |
उ॒तोन्व॑स्य॒यत्प॒दंह᳚र्य॒तस्य॑निधा॒न्य᳚म् | परि॒द्यांजि॒ह्वया᳚तनत् || 18 || |
[73] उदीराथामित्यष्टादशर्चस्य सूक्तस्यात्रेयोगोपवनोश्विनौगायत्री | ( सप्तवध्निर्वाऋषिः){मंडल:8, सूक्त:73}{अनुवाक:8, सूक्त:4}{अष्टक:6, अध्याय:5} |
उदी᳚राथामृताय॒तेयु॒ञ्जाथा᳚मश्विना॒रथ᳚म् | अन्ति॒षद्भू᳚तुवा॒मवः॑ || 1 || वर्ग:18 |
नि॒मिष॑श्चि॒ज्जवी᳚यसा॒रथे॒नाया᳚तमश्विना | अन्ति॒षद्भू᳚तुवा॒मवः॑ || 2 || |
उप॑स्तृणीत॒मत्र॑येहि॒मेन॑घ॒र्मम॑श्विना | अन्ति॒षद्भू᳚तुवा॒मवः॑ || 3 || |
कुह॑स्थः॒कुह॑जग्मथुः॒कुह॑श्ये॒नेव॑पेतथुः | अन्ति॒षद्भू᳚तुवा॒मवः॑ || 4 || |
यद॒द्यकर्हि॒कर्हि॑चिच्छुश्रू॒यात॑मि॒मंहव᳚म् | अन्ति॒षद्भू᳚तुवा॒मवः॑ || 5 || |
अ॒श्विना᳚याम॒हूत॑मा॒नेदि॑ष्ठंया॒म्याप्य᳚म् | अन्ति॒षद्भू᳚तुवा॒मवः॑ || 6 || वर्ग:19 |
अव᳚न्त॒मत्र॑येगृ॒हंकृ॑णु॒तंयु॒वम॑श्विना | अन्ति॒षद्भू᳚तुवा॒मवः॑ || 7 || |
वरे᳚थे,अ॒ग्निमा॒तपो॒वद॑तेव॒ल्ग्वत्र॑ये | अन्ति॒षद्भू᳚तुवा॒मवः॑ || 8 || |
प्रस॒प्तव॑ध्रिरा॒शसा॒धारा᳚म॒ग्नेर॑शायत | अन्ति॒षद्भू᳚तुवा॒मवः॑ || 9 || |
इ॒हाग॑तंवृषण्वसूशृणु॒तंम॑इ॒मंहव᳚म् | अन्ति॒षद्भू᳚तुवा॒मवः॑ || 10 || |
किमि॒दंवां᳚पुराण॒वज्जर॑तोरिवशस्यते | अन्ति॒षद्भू᳚तुवा॒मवः॑ || 11 || वर्ग:20 |
स॒मा॒नंवां᳚सजा॒त्यं᳚समा॒नोबन्धु॑रश्विना | अन्ति॒षद्भू᳚तुवा॒मवः॑ || 12 || |
योवां॒रजां᳚स्यश्विना॒रथो᳚वि॒याति॒रोद॑सी | अन्ति॒षद्भू᳚तुवा॒मवः॑ || 13 || |
आनो॒गव्ये᳚भि॒रश्व्यैः᳚स॒हस्रै॒रुप॑गच्छतम् | अन्ति॒षद्भू᳚तुवा॒मवः॑ || 14 || |
मानो॒गव्ये᳚भि॒रश्व्यैः᳚स॒हस्रे᳚भि॒रति॑ख्यतम् | अन्ति॒षद्भू᳚तुवा॒मवः॑ || 15 || |
अ॒रु॒णप्सु॑रु॒षा,अ॑भू॒दक॒र्ज्योति᳚रृ॒ताव॑री | अन्ति॒षद्भू᳚तुवा॒मवः॑ || 16 || |
अ॒श्विना॒सुवि॒चाक॑शद्वृ॒क्षंप॑रशु॒माँ,इ॑व | अन्ति॒षद्भू᳚तुवा॒मवः॑ || 17 || |
पुरं॒नधृ॑ष्ण॒वारु॑जकृ॒ष्णया᳚बाधि॒तोवि॒शा | अन्ति॒षद्भू᳚तुवा॒मवः॑ || 18 || |
[74] विशोविशइति पंचदशर्चस्य सूक्तस्यात्रेयोगोपवनोग्निरंत्यतिसृणां श्रुतर्वागायत्री आद्याचतुर्थीसप्तमीदशम्यस्त्रयोदश्यादितिस्रश्चानुष्टुभः |{मंडल:8, सूक्त:74}{अनुवाक:8, सूक्त:5}{अष्टक:6, अध्याय:5} |
वि॒शोवि॑शोवो॒,अति॑थिंवाज॒यन्तः॑पुरुप्रि॒यम् | अ॒ग्निंवो॒दुर्यं॒वचः॑स्तु॒षेशू॒षस्य॒मन्म॑भिः || 1 || वर्ग:21 |
यंजना᳚सोह॒विष्म᳚न्तोमि॒त्रंनस॒र्पिरा᳚सुतिम् | प्र॒शंस᳚न्ति॒प्रश॑स्तिभिः || 2 || |
पन्यां᳚संजा॒तवे᳚दसं॒योदे॒वता॒त्युद्य॑ता | ह॒व्यान्यैर॑यद्दि॒वि || 3 || |
आग᳚न्मवृत्र॒हन्त॑मं॒ज्येष्ठ॑म॒ग्निमान॑वम् | यस्य॑श्रु॒तर्वा᳚बृ॒हन्ना॒र्क्षो,अनी᳚क॒एध॑ते || 4 || |
अ॒मृतं᳚जा॒तवे᳚दसंति॒रस्तमां᳚सिदर्श॒तम् | घृ॒ताह॑वन॒मीड्य᳚म् || 5 || |
स॒बाधो॒यंजना᳚,इ॒मे॒३॑(ए॒)ऽग्निंह॒व्येभि॒रीळ॑ते | जुह्वा᳚नासोय॒तस्रु॑चः || 6 || वर्ग:22 |
इ॒यंते॒नव्य॑सीम॒तिरग्ने॒,अधा᳚य्य॒स्मदा | मन्द्र॒सुजा᳚त॒सुक्र॒तोऽमू᳚र॒दस्माति॑थे || 7 || |
साते᳚,अग्ने॒शंत॑मा॒चनि॑ष्ठाभवतुप्रि॒या | तया᳚वर्धस्व॒सुष्टु॑तः || 8 || |
साद्यु॒म्नैर्द्यु॒म्निनी᳚बृ॒हदुपो᳚प॒श्रव॑सि॒श्रवः॑ | दधी᳚तवृत्र॒तूर्ये᳚ || 9 || |
अश्व॒मिद्गांर॑थ॒प्रांत्वे॒षमिन्द्रं॒नसत्प॑तिम् | यस्य॒श्रवां᳚सि॒तूर्व॑थ॒पन्य᳚म्पन्यंचकृ॒ष्टयः॑ || 10 || |
यंत्वा᳚गो॒पव॑नोगि॒राचनि॑ष्ठदग्ने,अङ्गिरः | सपा᳚वकश्रुधी॒हव᳚म् || 11 || वर्ग:23 |
यंत्वा॒जना᳚स॒ईळ॑तेस॒बाधो॒वाज॑सातये | सबो᳚धिवृत्र॒तूर्ये᳚ || 12 || |
अ॒हंहु॑वा॒नआ॒र्क्षेश्रु॒तर्व॑णिमद॒च्युति॑ | शर्धां᳚सीवस्तुका॒विनां᳚मृ॒क्षाशी॒र्षाच॑तु॒र्णाम् || 13 || |
मांच॒त्वार॑आ॒शवः॒शवि॑ष्ठस्यद्रवि॒त्नवः॑ | सु॒रथा᳚सो,अ॒भिप्रयो॒वक्ष॒न्वयो॒नतुग्र्य᳚म् || 14 || |
स॒त्यमित्त्वा᳚महेनदि॒परु॒ष्ण्यव॑देदिशम् | नेमा᳚पो,अश्व॒दात॑रः॒शवि॑ष्ठादस्ति॒मर्त्यः॑ || 15 || |
[75] युक्ष्वाहीति षोळशर्चस्य सूक्तस्यांगिरसो विरूपोग्निर्गायत्री |{मंडल:8, सूक्त:75}{अनुवाक:8, सूक्त:6}{अष्टक:6, अध्याय:5} |
यु॒क्ष्वाहिदे᳚व॒हूत॑माँ॒,अश्वाँ᳚,अग्नेर॒थीरि॑व | निहोता᳚पू॒र्व्यःस॑दः || 1 || वर्ग:24 |
उ॒तनो᳚देवदे॒वाँ,अच्छा᳚वोचोवि॒दुष्ट॑रः | श्रद्विश्वा॒वार्या᳚कृधि || 2 || |
त्वंह॒यद्य॑विष्ठ्य॒सह॑सःसूनवाहुत | ऋ॒तावा᳚य॒ज्ञियो॒भुवः॑ || 3 || |
अ॒यम॒ग्निःस॑ह॒स्रिणो॒वाज॑स्यश॒तिन॒स्पतिः॑ | मू॒र्धाक॒वीर॑यी॒णाम् || 4 || |
तंने॒मिमृ॒भवो᳚य॒थान॑मस्व॒सहू᳚तिभिः | नेदी᳚योय॒ज्ञम᳚ङ्गिरः || 5 || |
तस्मै᳚नू॒नम॒भिद्य॑वेवा॒चावि॑रूप॒नित्य॑या | वृष्णे᳚चोदस्वसुष्टु॒तिम् || 6 || वर्ग:25 |
कमु॑ष्विदस्य॒सेन॑या॒ग्नेरपा᳚कचक्षसः | प॒णिंगोषु॑स्तरामहे || 7 || |
मानो᳚दे॒वानां॒विशः॑प्रस्ना॒तीरि॑वो॒स्राः | कृ॒शंनहा᳚सु॒रघ्न्याः᳚ || 8 || |
मानः॑समस्यदू॒ढ्य१॑(अः॒)परि॑द्वेषसो,अंह॒तिः | ऊ॒र्मिर्ननाव॒माव॑धीत् || 9 || |
नम॑स्ते,अग्न॒ओज॑सेगृ॒णन्ति॑देवकृ॒ष्टयः॑ | अमै᳚र॒मित्र॑मर्दय || 10 || |
कु॒वित्सुनो॒गवि॑ष्ट॒येऽग्ने᳚सं॒वेषि॑षोर॒यिम् | उरु॑कृदु॒रुण॑स्कृधि || 11 || वर्ग:26 |
मानो᳚,अ॒स्मिन्म॑हाध॒नेपरा᳚वर्ग्भार॒भृद्य॑था | सं॒वर्गं॒संर॒यिंज॑य || 12 || |
अ॒न्यम॒स्मद्भि॒या,इ॒यमग्ने॒सिष॑क्तुदु॒च्छुना᳚ | वर्धा᳚नो॒,अम॑व॒च्छवः॑ || 13 || |
यस्याजु॑षन्नम॒स्विनः॒शमी॒मदु᳚र्मखस्यवा | तंघेद॒ग्निर्वृ॒धाव॑ति || 14 || |
पर॑स्या॒,अधि॑सं॒वतोऽव॑राँ,अ॒भ्यात॑र | यत्रा॒हमस्मि॒ताँ,अ॑व || 15 || |
वि॒द्माहिते᳚पु॒राव॒यमग्ने᳚पि॒तुर्यथाव॑सः | अधा᳚तेसु॒म्नमी᳚महे || 16 || |
[76] इमंन्विति द्वादशर्चस्य सूक्तस्य काण्वः कुरुसुतिरिंद्रोगायत्री |{मंडल:8, सूक्त:76}{अनुवाक:8, सूक्त:7}{अष्टक:6, अध्याय:5} |
इ॒मंनुमा॒यिनं᳚हुव॒इन्द्र॒मीशा᳚न॒मोज॑सा | म॒रुत्व᳚न्तं॒नवृ॒ञ्जसे᳚ || 1 || वर्ग:27 |
अ॒यमिन्द्रो᳚म॒रुत्स॑खा॒विवृ॒त्रस्या᳚भिन॒च्छिरः॑ | वज्रे᳚णश॒तप᳚र्वणा || 2 || |
वा॒वृ॒धा॒नोम॒रुत्स॒खेन्द्रो॒विवृ॒त्रमै᳚रयत् | सृ॒जन्त्स॑मु॒द्रिया᳚,अ॒पः || 3 || |
अ॒यंह॒येन॒वा,इ॒दंस्व᳚र्म॒रुत्व॑ताजि॒तम् | इन्द्रे᳚ण॒सोम॑पीतये || 4 || |
म॒रुत्व᳚न्तमृजी॒षिण॒मोज॑स्वन्तंविर॒प्शिन᳚म् | इन्द्रं᳚गी॒र्भिर्ह॑वामहे || 5 || |
इन्द्रं᳚प्र॒त्नेन॒मन्म॑नाम॒रुत्व᳚न्तंहवामहे | अ॒स्यसोम॑स्यपी॒तये᳚ || 6 || |
म॒रुत्वाँ᳚,इन्द्रमीढ्वः॒पिबा॒सोमं᳚शतक्रतो | अ॒स्मिन्य॒ज्ञेपु॑रुष्टुत || 7 || वर्ग:28 |
तुभ्येदि᳚न्द्रम॒रुत्व॑तेसु॒ताःसोमा᳚सो,अद्रिवः | हृ॒दाहू᳚यन्तउ॒क्थिनः॑ || 8 || |
पिबेदि᳚न्द्रम॒रुत्स॑खासु॒तंसोमं॒दिवि॑ष्टिषु | वज्रं॒शिशा᳚न॒ओज॑सा || 9 || |
उ॒त्तिष्ठ॒न्नोज॑सास॒हपी॒त्वीशिप्रे᳚,अवेपयः | सोम॑मिन्द्रच॒मूसु॒तम् || 10 || |
अनु॑त्वा॒रोद॑सी,उ॒भेक्रक्ष॑माणमकृपेताम् | इन्द्र॒यद्द॑स्यु॒हाभ॑वः || 11 || |
वाच॑म॒ष्टाप॑दीम॒हंनव॑स्रक्तिमृत॒स्पृश᳚म् | इन्द्रा॒त्परि॑त॒न्वं᳚ममे || 12 || |
[77] जज्ञानइत्येकादशर्चस्य सूक्तस्य काण्वः कुरुसुतिरिंद्रोगायत्री अंत्येद्वेबृहती सतोबृहत्यौ |{मंडल:8, सूक्त:77}{अनुवाक:8, सूक्त:8}{अष्टक:6, अध्याय:5} |
ज॒ज्ञा॒नोनुश॒तक्र॑तु॒र्विपृ॑च्छ॒दिति॑मा॒तर᳚म् | कउ॒ग्राःकेह॑शृण्विरे || 1 || वर्ग:29 |
आदीं᳚शव॒स्य॑ब्रवीदौर्णवा॒भम॑ही॒शुव᳚म् | तेपु॑त्रसन्तुनि॒ष्टुरः॑ || 2 || |
समित्तान्वृ॑त्र॒हाखि॑द॒त्खे,अ॒राँ,इ॑व॒खेद॑या | प्रवृ॑द्धोदस्यु॒हाभ॑वत् || 3 || |
एक॑याप्रति॒धापि॑बत्सा॒कंसरां᳚सित्रिं॒शत᳚म् | इन्द्रः॒सोम॑स्यकाणु॒का || 4 || |
अ॒भिग᳚न्ध॒र्वम॑तृणदबु॒ध्नेषु॒रज॒स्स्वा | इन्द्रो᳚ब्र॒ह्मभ्य॒इद्वृ॒धे || 5 || |
निरा᳚विध्यद्गि॒रिभ्य॒आधा॒रय॑त्प॒क्वमो᳚द॒नम् | इन्द्रो᳚बु॒न्दंस्वा᳚ततम् || 6 || वर्ग:30 |
श॒तब्र॑ध्न॒इषु॒स्तव॑स॒हस्र॑पर्ण॒एक॒इत् | यमि᳚न्द्रचकृ॒षेयुज᳚म् || 7 || |
तेन॑स्तो॒तृभ्य॒आभ॑र॒नृभ्यो॒नारि॑भ्यो॒,अत्त॑वे | स॒द्योजा॒तऋ॑भुष्ठिर || 8 || |
ए॒ताच्यौ॒त्नानि॑तेकृ॒तावर्षि॑ष्ठानि॒परी᳚णसा | हृ॒दावी॒ड्व॑धारयः || 9 || |
विश्वेत्ताविष्णु॒राभ॑रदुरुक्र॒मस्त्वेषि॑तः | श॒तंम॑हि॒षान्क्षी᳚रपा॒कमो᳚द॒नंव॑रा॒हमिन्द्र॑एमु॒षम् || 10 || |
तु॒वि॒क्षंते॒सुकृ॑तंसू॒मयं॒धनुः॑सा॒धुर्बु॒न्दोहि॑र॒ण्ययः॑ | उ॒भाते᳚बा॒हूरण्या॒सुसं᳚स्कृतऋदू॒पेचि॑दृदू॒वृधा᳚ || 11 || |
[78] पुरोळाशमिति दशर्चस्य सूक्तस्य काण्वःकुरुसुतिरिंद्रोगायत्र्यंत्या बृहती |{मंडल:8, सूक्त:78}{अनुवाक:8, सूक्त:9}{अष्टक:6, अध्याय:5} |
पु॒रो॒ळाशं᳚नो॒,अन्ध॑स॒इन्द्र॑स॒हस्र॒माभ॑र | श॒ताच॑शूर॒गोना᳚म् || 1 || वर्ग:31 |
आनो᳚भर॒व्यञ्ज॑नं॒गामश्व॑म॒भ्यञ्ज॑नम् | सचा᳚म॒नाहि॑र॒ण्यया᳚ || 2 || |
उ॒तनः॑कर्ण॒शोभ॑नापु॒रूणि॑धृष्ण॒वाभ॑र | त्वंहिशृ᳚ण्वि॒षेव॑सो || 3 || |
नकीं᳚वृधी॒कइ᳚न्द्रते॒नसु॒षानसु॒दा,उ॒त | नान्यस्त्वच्छू᳚रवा॒घतः॑ || 4 || |
नकी॒मिन्द्रो॒निक॑र्तवे॒नश॒क्रःपरि॑शक्तवे | विश्वं᳚शृणोति॒पश्य॑ति || 5 || |
सम॒न्युंमर्त्या᳚ना॒मद॑ब्धो॒निचि॑कीषते | पु॒रानि॒दश्चि॑कीषते || 6 || वर्ग:32 |
क्रत्व॒इत्पू॒र्णमु॒दरं᳚तु॒रस्या᳚स्तिविध॒तः | वृ॒त्र॒घ्नःसो᳚म॒पाव्नः॑ || 7 || |
त्वेवसू᳚नि॒संग॑ता॒विश्वा᳚चसोम॒सौभ॑गा | सु॒दात्वप॑रिह्वृता || 8 || |
त्वामिद्य॑व॒युर्मम॒कामो᳚ग॒व्युर्हि॑रण्य॒युः | त्वाम॑श्व॒युरेष॑ते || 9 || |
तवेदि᳚न्द्रा॒हमा॒शसा॒हस्ते॒दात्रं᳚च॒नाद॑दे | दि॒नस्य॑वामघव॒न्त्सम्भृ॑तस्यवापू॒र्धियव॑स्यका॒शिना᳚ || 10 || |
[79] अयंकृत्नुरिति नवर्चस्य सूक्तस्य कृत्नुर्भार्गवः सोमोगायत्र्यंत्यानुष्टुप् |{मंडल:8, सूक्त:79}{अनुवाक:8, सूक्त:10}{अष्टक:6, अध्याय:5} |
अ॒यंकृ॒त्नुरगृ॑भीतोविश्व॒जिदु॒द्भिदित्सोमः॑ | ऋषि॒र्विप्रः॒काव्ये᳚न || 1 || वर्ग:33 |
अ॒भ्यू᳚र्णोति॒यन्न॒ग्नंभि॒षक्ति॒विश्वं॒यत्तु॒रम् | प्रेम॒न्धःख्य॒न्निःश्रो॒णोभू᳚त् || 2 || |
त्वंसो᳚मतनू॒कृद्भ्यो॒द्वेषो᳚भ्यो॒ऽन्यकृ॑तेभ्यः | उ॒रुय॒न्तासि॒वरू᳚थम् || 3 || |
त्वंचि॒त्तीतव॒दक्षै᳚र्दि॒वआपृ॑थि॒व्या,ऋ॑जीषिन् | यावी᳚र॒घस्य॑चि॒द्द्वेषः॑ || 4 || |
अ॒र्थिनो॒यन्ति॒चेदर्थं॒गच्छा॒निद्द॒दुषो᳚रा॒तिम् | व॒वृ॒ज्युस्तृष्य॑तः॒काम᳚म् || 5 || |
वि॒दद्यत्पू॒र्व्यंन॒ष्टमुदी᳚मृता॒युमी᳚रयत् | प्रेमायु॑स्तारी॒दती᳚र्णम् || 6 || वर्ग:34 |
सु॒शेवो᳚नोमृळ॒याकु॒रदृ॑प्तक्रतुरवा॒तः | भवा᳚नःसोम॒शंहृ॒दे || 7 || |
मानः॑सोम॒संवी᳚विजो॒माविबी᳚भिषथाराजन् | मानो॒हार्दि॑त्वि॒षाव॑धीः || 8 || |
अव॒यत्स्वेस॒धस्थे᳚दे॒वानां᳚दुर्म॒तीरीक्षे᳚ | राज॒न्नप॒द्विषः॑सेध॒मीढ्वो॒,अप॒स्रिधः॑सेध || 9 || |
[80] नह्यान्यमिति दशर्चस्य सूक्तस्य नौधस एकद्यूरिंद्रोंत्यायादेवागायत्र्यंत्यात्रिष्टुप् |{मंडल:8, सूक्त:80}{अनुवाक:8, सूक्त:11}{अष्टक:6, अध्याय:5} |
न॒ह्य१॑(अ॒)न्यंब॒ळाक॑रंमर्डि॒तारं᳚शतक्रतो | त्वंन॑इन्द्रमृळय || 1 || वर्ग:35 |
योनः॒शश्व॑त्पु॒रावि॒थामृ॑ध्रो॒वाज॑सातये | सत्वंन॑इन्द्रमृळय || 2 || |
किम॒ङ्गर॑ध्र॒चोद॑नःसुन्वा॒नस्या᳚वि॒तेद॑सि | कु॒वित्स्वि᳚न्द्रणः॒शकः॑ || 3 || |
इन्द्र॒प्रणो॒रथ॑मवप॒श्चाच्चि॒त्सन्त॑मद्रिवः | पु॒रस्ता᳚देनंमेकृधि || 4 || |
हन्तो॒नुकिमा᳚ससेप्रथ॒मंनो॒रथं᳚कृधि | उ॒प॒मंवा᳚ज॒युश्रवः॑ || 5 || |
अवा᳚नोवाज॒युंरथं᳚सु॒करं᳚ते॒किमित्परि॑ | अ॒स्मान्त्सुजि॒ग्युष॑स्कृधि || 6 || वर्ग:36 |
इन्द्र॒दृह्य॑स्व॒पूर॑सिभ॒द्रात॑एतिनिष्कृ॒तम् | इ॒यंधीरृ॒त्विया᳚वती || 7 || |
मासी᳚मव॒द्यआभा᳚गु॒र्वीकाष्ठा᳚हि॒तंधन᳚म् | अ॒पावृ॑क्ता,अर॒त्नयः॑ || 8 || |
तु॒रीयं॒नाम॑य॒ज्ञियं᳚य॒दाकर॒स्तदु॑श्मसि | आदित्पति᳚र्नओहसे || 9 || |
अवी᳚वृधद्वो,अमृता॒,अम᳚न्दीदेक॒द्यूर्दे᳚वा,उ॒तयाश्च॑देवीः | तस्मा᳚,उ॒राधः॑कृणुतप्रश॒स्तंप्रा॒तर्म॒क्षूधि॒याव॑सुर्जगम्यात् || 10 || |
[81] आतूनइति नवर्चस्य सूक्तस्य काण्वः कुसीदींद्रो गायत्री |{मंडल:8, सूक्त:81}{अनुवाक:9, सूक्त:1}{अष्टक:6, अध्याय:5} |
आतून॑इन्द्रक्षु॒मन्तं᳚¦चि॒त्रंग्रा॒भंसंगृ॑भाय | म॒हा॒ह॒स्तीदक्षि॑णेन || 1 || वर्ग:37 |
वि॒द्माहित्वा᳚तुविकू॒र्मिं¦तु॒विदे᳚ष्णंतु॒वीम॑घम् | तु॒वि॒मा॒त्रमवो᳚भिः || 2 || |
न॒हित्वा᳚शूरदे॒वा¦नमर्ता᳚सो॒दित्स᳚न्तम् | भी॒मंनगांवा॒रय᳚न्ते || 3 || |
एतो॒न्विन्द्रं॒स्तवा॒मे¦शा᳚नं॒वस्वः॑स्व॒राज᳚म् | नराध॑सामर्धिषन्नः || 4 || |
प्रस्तो᳚ष॒दुप॑गासिष॒¦च्छ्रव॒त्साम॑गी॒यमा᳚नम् | अ॒भिराध॑साजुगुरत् || 5 || |
आनो᳚भर॒दक्षि॑णेना॒¦भिस॒व्येन॒प्रमृ॑श | इन्द्र॒मानो॒वसो॒र्निर्भा᳚क् || 6 || वर्ग:38 |
उप॑क्रम॒स्वाभ॑र¦धृष॒ताधृ॑ष्णो॒जना᳚नाम् | अदा᳚शूष्टरस्य॒वेदः॑ || 7 || |
इन्द्र॒यउ॒नुते॒,अस्ति॒¦वाजो॒विप्रे᳚भिः॒सनि॑त्वः | अ॒स्माभिः॒सुतंस॑नुहि || 8 || |
स॒द्यो॒जुव॑स्ते॒वाजा᳚,¦अ॒स्मभ्यं᳚वि॒श्वश्च᳚न्द्राः | वशै᳚श्चम॒क्षूज॑रन्ते || 9 || |
[82] आप्रद्रवइति नवर्चस्य सूक्तस्य काण्वः कुसीदींद्रो गायत्री |{मंडल:8, सूक्त:82}{अनुवाक:9, सूक्त:2}{अष्टक:6, अध्याय:6} |
आप्रद्र॑वपरा॒वतो᳚ऽर्वा॒वत॑श्चवृत्रहन् | मध्वः॒प्रति॒प्रभ᳚र्मणि || 1 || वर्ग:1 |
ती॒व्राःसोमा᳚स॒आग॑हिसु॒तासो᳚मादयि॒ष्णवः॑ | पिबा᳚द॒धृग्यथो᳚चि॒षे || 2 || |
इ॒षाम᳚न्द॒स्वादु॒तेऽरं॒वरा᳚यम॒न्यवे᳚ | भुव॑त्तइन्द्र॒शंहृ॒दे || 3 || |
आत्व॑शत्र॒वाग॑हि॒न्यु१॑(उ॒)क्थानि॑चहूयसे | उ॒प॒मेरो᳚च॒नेदि॒वः || 4 || |
तुभ्या॒यमद्रि॑भिःसु॒तोगोभिः॑श्री॒तोमदा᳚य॒कम् | प्रसोम॑इन्द्रहूयते || 5 || |
इन्द्र॑श्रु॒धिसुमे॒हव॑म॒स्मेसु॒तस्य॒गोम॑तः | विपी॒तिंतृ॒प्तिम॑श्नुहि || 6 || वर्ग:2 |
यइ᳚न्द्रचम॒सेष्वासोम॑श्च॒मूषु॑तेसु॒तः | पिबेद॑स्य॒त्वमी᳚शिषे || 7 || |
यो,अ॒प्सुच॒न्द्रमा᳚,इव॒सोम॑श्च॒मूषु॒ददृ॑शे | पिबेद॑स्य॒त्वमी᳚शिषे || 8 || |
यंते᳚श्ये॒नःप॒दाभ॑रत्ति॒रोरजां॒स्यस्पृ॑तम् | पिबेद॑स्य॒त्वमी᳚शिषे || 9 || |
[83] देवानामिति नवर्चस्य सूक्तस्य काण्वः कुसीदीविश्वेदेवा गायत्री | (भेदपक्षे - विश्वेदेवाः ३ अर्यमवरुणौ १ विश्वेदेवाः ५ एवं ९) |{मंडल:8, सूक्त:83}{अनुवाक:9, सूक्त:3}{अष्टक:6, अध्याय:6} |
दे॒वाना॒मिदवो᳚म॒हत्तदावृ॑णीमहेव॒यम् | वृष्णा᳚म॒स्मभ्य॑मू॒तये᳚ || 1 || वर्ग:3 |
तेनः॑सन्तु॒युजः॒सदा॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा | वृ॒धास॑श्च॒प्रचे᳚तसः || 2 || |
अति॑नोविष्पि॒तापु॒रुनौ॒भिर॒पोनप॑र्षथ | यू॒यमृ॒तस्य॑रथ्यः || 3 || |
वा॒मंनो᳚,अस्त्वर्यमन्वा॒मंव॑रुण॒शंस्य᳚म् | वा॒मंह्या᳚वृणी॒महे᳚ || 4 || |
वा॒मस्य॒हिप्र॑चेतस॒ईशा᳚नाशोरिशादसः | नेमा᳚दित्या,अ॒घस्य॒यत् || 5 || |
व॒यमिद्वः॑सुदानवः,क्षि॒यन्तो॒यान्तो॒,अध्व॒न्ना | देवा᳚वृ॒धाय॑हूमहे || 6 || वर्ग:4 |
अधि॑नइन्द्रैषां॒विष्णो᳚सजा॒त्या᳚नाम् | इ॒तामरु॑तो॒,अश्वि॑ना || 7 || |
प्रभ्रा᳚तृ॒त्वंसु॑दान॒वोऽध॑द्वि॒तास॑मा॒न्या | मा॒तुर्गर्भे᳚भरामहे || 8 || |
यू॒यंहिष्ठासु॑दानव॒इन्द्र॑ज्येष्ठा,अ॒भिद्य॑वः | अधा᳚चिद्वउ॒तब्रु॑वे || 9 || |
[84] प्रेष्ठंवइति नवर्चस्य सूक्तस्य काव्य उशनाअग्निर्गायत्री |{मंडल:8, सूक्त:84}{अनुवाक:9, सूक्त:4}{अष्टक:6, अध्याय:6} |
प्रेष्ठं᳚वो॒,अति॑थिंस्तु॒षेमि॒त्रमि॑वप्रि॒यम् | अ॒ग्निंरथं॒नवेद्य᳚म् || 1 || वर्ग:5 |
क॒विमि॑व॒प्रचे᳚तसं॒यंदे॒वासो॒,अध॑द्वि॒ता | निमर्त्ये᳚ष्वाद॒धुः || 2 || |
त्वंय॑विष्ठदा॒शुषो॒नॄँःपा᳚हिशृणु॒धीगिरः॑ | रक्षा᳚तो॒कमु॒तत्मना᳚ || 3 || |
कया᳚ते,अग्ने,अङ्गिर॒ऊर्जो᳚नपा॒दुप॑स्तुतिम् | वरा᳚यदेवम॒न्यवे᳚ || 4 || |
दाशे᳚म॒कस्य॒मन॑साय॒ज्ञस्य॑सहसोयहो | कदु॑वोचइ॒दंनमः॑ || 5 || |
अधा॒त्वंहिन॒स्करो॒विश्वा᳚,अ॒स्मभ्यं᳚सुक्षि॒तीः | वाज॑द्रविणसो॒गिरः॑ || 6 || वर्ग:6 |
कस्य॑नू॒नंपरी᳚णसो॒धियो᳚जिन्वसिदम्पते | गोषा᳚ता॒यस्य॑ते॒गिरः॑ || 7 || |
तंम॑र्जयन्तसु॒क्रतुं᳚पुरो॒यावा᳚नमा॒जिषु॑ | स्वेषु॒क्षये᳚षुवा॒जिन᳚म् || 8 || |
क्षेति॒क्षेमे᳚भिःसा॒धुभि॒र्नकि॒र्यंघ्नन्ति॒हन्ति॒यः | अग्ने᳚सु॒वीर॑एधते || 9 || |
[85] आमेहवमिति नवर्चस्य सूक्तस्यांगिरसः कृष्णोश्विनौ गायत्री |{मंडल:8, सूक्त:85}{अनुवाक:9, सूक्त:5}{अष्टक:6, अध्याय:6} |
आमे॒हवं᳚नास॒त्याश्वि॑ना॒गच्छ॑तंयु॒वम् | मध्वः॒सोम॑स्यपी॒तये᳚ || 1 || वर्ग:7 |
इ॒मंमे॒स्तोम॑मश्विने॒मंमे᳚शृणुतं॒हव᳚म् | मध्वः॒सोम॑स्यपी॒तये᳚ || 2 || |
अ॒यंवां॒कृष्णो᳚,अश्विना॒हव॑तेवाजिनीवसू | मध्वः॒सोम॑स्यपी॒तये᳚ || 3 || |
शृ॒णु॒तंज॑रि॒तुर्हवं॒कृष्ण॑स्यस्तुव॒तोन॑रा | मध्वः॒सोम॑स्यपी॒तये᳚ || 4 || |
छ॒र्दिर्य᳚न्त॒मदा᳚भ्यं॒विप्रा᳚यस्तुव॒तेन॑रा | मध्वः॒सोम॑स्यपी॒तये᳚ || 5 || |
गच्छ॑तंदा॒शुषो᳚गृ॒हमि॒त्थास्तु॑व॒तो,अ॑श्विना | मध्वः॒सोम॑स्यपी॒तये᳚ || 6 || वर्ग:8 |
यु॒ञ्जाथां॒रास॑भं॒रथे᳚वी॒ड्व᳚ङ्गेवृषण्वसू | मध्वः॒सोम॑स्यपी॒तये᳚ || 7 || |
त्रि॒व॒न्धु॒रेण॑त्रि॒वृता॒रथे॒नाया᳚तमश्विना | मध्वः॒सोम॑स्यपी॒तये᳚ || 8 || |
नूमे॒गिरो᳚नास॒त्याश्वि॑ना॒प्राव॑तंयु॒वम् | मध्वः॒सोम॑स्यपी॒तये᳚ || 9 || |
[86] उभाहीति पंचर्चस्य सूक्तस्यांगिरसः कृष्णोश्विनौजगती | (अत्रकाणिर्विश्वकऋषिः पाक्षिकः){मंडल:8, सूक्त:86}{अनुवाक:9, सूक्त:6}{अष्टक:6, अध्याय:6} |
उ॒भाहिद॒स्राभि॒षजा᳚मयो॒भुवो॒भादक्ष॑स्य॒वच॑सोबभू॒वथुः॑ | तावां॒विश्व॑कोहवतेतनूकृ॒थेमानो॒वियौ᳚ष्टंस॒ख्यामु॒मोच॑तम् || 1 || वर्ग:9 |
क॒थानू॒नंवां॒विम॑ना॒,उप॑स्तवद्यु॒वंधियं᳚ददथु॒र्वस्य॑इष्टये | तावां॒विश्व॑कोहवतेतनूकृ॒थेमानो॒वियौ᳚ष्टंस॒ख्यामु॒मोच॑तम् || 2 || |
यु॒वंहिष्मा᳚पुरुभुजे॒ममे᳚ध॒तुंवि॑ष्णा॒प्वे᳚द॒दथु॒र्वस्य॑इष्टये | तावां॒विश्व॑कोहवतेतनूकृ॒थेमानो॒वियौ᳚ष्टंस॒ख्यामु॒मोच॑तम् || 3 || |
उ॒तत्यंवी॒रंध॑न॒सामृ॑जी॒षिणं᳚दू॒रेचि॒त्सन्त॒मव॑सेहवामहे | यस्य॒स्वादि॑ष्ठासुम॒तिःपि॒तुर्य॑था॒मानो॒वियौ᳚ष्टंस॒ख्यामु॒मोच॑तम् || 4 || |
ऋ॒तेन॑दे॒वःस॑वि॒ताश॑मायतऋ॒तस्य॒शृङ्ग॑मुर्वि॒याविप॑प्रथे | ऋ॒तंसा᳚साह॒महि॑चित्पृतन्य॒तोमानो॒वियौ᳚ष्टंस॒ख्यामु॒मोच॑तम् || 5 || |
[87] द्युम्नीवामिति षडृचस्य सूक्तस्यांगिरसः कृष्णोश्विनौअयुजोबृहत्योयुजः सतोबृहत्यः | ( अत्रवासिष्ठोद्युम्नीकआंगिरसः प्रियमेधश्चेत्युभावृषीवैकल्पिकौ) |{मंडल:8, सूक्त:87}{अनुवाक:9, सूक्त:7}{अष्टक:6, अध्याय:6} |
द्यु॒म्नीवां॒स्तोमो᳚,अश्विना॒क्रिवि॒र्नसेक॒आग॑तम् | मध्वः॑सु॒तस्य॒सदि॒विप्रि॒योन॑रापा॒तंगौ॒रावि॒वेरि॑णे || 1 || वर्ग:10 |
पिब॑तंघ॒र्मंमधु॑मन्तमश्वि॒नाब॒र्हिःसी᳚दतंनरा | ताम᳚न्दसा॒नामनु॑षोदुरो॒णआनिपा᳚तं॒वेद॑सा॒वयः॑ || 2 || |
आवां॒विश्वा᳚भिरू॒तिभिः॑प्रि॒यमे᳚धा,अहूषत | ताव॒र्तिर्या᳚त॒मुप॑वृ॒क्तब᳚र्हिषो॒जुष्टं᳚य॒ज्ञंदिवि॑ष्टिषु || 3 || |
पिब॑तं॒सोमं॒मधु॑मन्तमश्वि॒नाब॒र्हिःसी᳚दतंसु॒मत् | तावा᳚वृधा॒ना,उप॑सुष्टु॒तिंदि॒वोग॒न्तंगौ॒रावि॒वेरि॑णम् || 4 || |
आनू॒नंया᳚तमश्वि॒नाश्वे᳚भिःप्रुषि॒तप्सु॑भिः | दस्रा॒हिर᳚ण्यवर्तनीशुभस्पतीपा॒तंसोम॑मृतावृधा || 5 || |
व॒यंहिवां॒हवा᳚महेविप॒न्यवो॒विप्रा᳚सो॒वाज॑सातये | ताव॒ल्गूद॒स्रापु॑रु॒दंस॑साधि॒याश्वि॑नाश्रु॒ष्ट्याग॑तम् || 6 || |
[88] तंवोदस्ममिति षडृचस्य सूक्तस्य गौतमोनोधाइंद्रः अयुजोबृहत्योयुजःसतोबृहत्यः |{मंडल:8, सूक्त:88}{अनुवाक:9, सूक्त:8}{अष्टक:6, अध्याय:6} |
तंवो᳚द॒स्ममृ॑ती॒षहं॒वसो᳚र्मन्दा॒नमन्ध॑सः | अ॒भिव॒त्संनस्वस॑रेषुधे॒नव॒इन्द्रं᳚गी॒र्भिर्न॑वामहे || 1 || वर्ग:11 |
द्यु॒क्षंसु॒दानुं॒तवि॑षीभि॒रावृ॑तंगि॒रिंनपु॑रु॒भोज॑सम् | क्षु॒मन्तं॒वाजं᳚श॒तिनं᳚सह॒स्रिणं᳚म॒क्षूगोम᳚न्तमीमहे || 2 || |
नत्वा᳚बृ॒हन्तो॒,अद्र॑यो॒वर᳚न्तइन्द्रवी॒ळवः॑ | यद्दित्स॑सिस्तुव॒तेमाव॑ते॒वसु॒नकि॒ष्टदामि॑नातिते || 3 || |
योद्धा᳚सि॒क्रत्वा॒शव॑सो॒तदं॒सना॒विश्वा᳚जा॒ताभिम॒ज्मना᳚ | आत्वा॒यम॒र्कऊ॒तये᳚ववर्तति॒यंगोत॑मा॒,अजी᳚जनन् || 4 || |
प्रहिरि॑रि॒क्षओज॑सादि॒वो,अन्ते᳚भ्य॒स्परि॑ | नत्वा᳚विव्याच॒रज॑इन्द्र॒पार्थि॑व॒मनु॑स्व॒धांव॑वक्षिथ || 5 || |
नकिः॒परि॑ष्टिर्मघवन्म॒घस्य॑ते॒यद्दा॒शुषे᳚दश॒स्यसि॑ | अ॒स्माकं᳚बोध्यु॒चथ॑स्यचोदि॒तामंहि॑ष्ठो॒वाज॑सातये || 6 || |
[89] बृहदिंद्रायेति सप्तर्चस्य सूक्तस्यांगिरसौ नृमेधपुरुमेधाविंद्रो बृहती द्वितीयाचतुर्थ्यौसतोबृहत्यौ पंचमीषष्ठ्यावनुष्टुभौ |{मंडल:8, सूक्त:89}{अनुवाक:9, सूक्त:9}{अष्टक:6, अध्याय:6} |
बृ॒हदिन्द्रा᳚यगायत॒मरु॑तोवृत्र॒हन्त॑मम् | येन॒ज्योति॒रज॑नयन्नृता॒वृधो᳚दे॒वंदे॒वाय॒जागृ॑वि || 1 || वर्ग:12 |
अपा᳚धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो᳚द्यु॒म्न्याभ॑वत् | दे॒वास्त॑इन्द्रस॒ख्याय॑येमिरे॒बृह॑द्भानो॒मरु॑द्गण || 2 || |
प्रव॒इन्द्रा᳚यबृह॒तेमरु॑तो॒ब्रह्मा᳚र्चत | वृ॒त्रंह॑नतिवृत्र॒हाश॒तक्र॑तु॒र्वज्रे᳚णश॒तप᳚र्वणा || 3 || |
अ॒भिप्रभ॑रधृष॒ताधृ॑षन्मनः॒श्रव॑श्चित्ते,असद्बृ॒हत् | अर्ष॒न्त्वापो॒जव॑सा॒विमा॒तरो॒हनो᳚वृ॒त्रंजया॒स्वः॑ || 4 || |
यज्जाय॑था,अपूर्व्य॒मघ॑वन्वृत्र॒हत्या᳚य | तत्पृ॑थि॒वीम॑प्रथय॒स्तद॑स्तभ्ना,उ॒तद्याम् || 5 || |
तत्ते᳚य॒ज्ञो,अ॑जायत॒तद॒र्कउ॒तहस्कृ॑तिः | तद्विश्व॑मभि॒भूर॑सि॒यज्जा॒तंयच्च॒जन्त्व᳚म् || 6 || |
आ॒मासु॑प॒क्वमैर॑य॒आसूर्यं᳚रोहयोदि॒वि | घ॒र्मंनसाम᳚न्तपतासुवृ॒क्तिभि॒र्जुष्टं॒गिर्व॑णसेबृ॒हत् || 7 || |
[90] आनोविश्वास्थिति षडृचस्य सूक्तस्यांगिरसौ नृमेधपुरुमेधाविंद्रः अयुजोबृहत्योयुजःसतोबृहत्यः |{मंडल:8, सूक्त:90}{अनुवाक:9, सूक्त:10}{अष्टक:6, अध्याय:6} |
आनो॒विश्वा᳚सु॒हव्य॒इन्द्रः॑स॒मत्सु॑भूषतु | उप॒ब्रह्मा᳚णि॒सव॑नानिवृत्र॒हाप॑रम॒ज्या,ऋची᳚षमः || 1 || वर्ग:13 |
त्वंदा॒ताप्र॑थ॒मोराध॑साम॒स्यसि॑स॒त्यई᳚शान॒कृत् | तु॒वि॒द्यु॒म्नस्य॒युज्यावृ॑णीमहेपु॒त्रस्य॒शव॑सोम॒हः || 2 || |
ब्रह्मा᳚तइन्द्रगिर्वणःक्रि॒यन्ते॒,अन॑तिद्भुता | इ॒माजु॑षस्वहर्यश्व॒योज॒नेन्द्र॒याते॒,अम᳚न्महि || 3 || |
त्वंहिस॒त्योम॑घव॒न्नना᳚नतोवृ॒त्राभूरि॑न्यृ॒ञ्जसे᳚ | सत्वंश॑विष्ठवज्रहस्तदा॒शुषे॒ऽर्वाञ्चं᳚र॒यिमाकृ॑धि || 4 || |
त्वमि᳚न्द्रय॒शा,अ॑स्यृजी॒षीश॑वसस्पते | त्वंवृ॒त्राणि॑हंस्यप्र॒तीन्येक॒इदनु॑त्ताचर्षणी॒धृता᳚ || 5 || |
तमु॑त्वानू॒नम॑सुर॒प्रचे᳚तसं॒राधो᳚भा॒गमि॑वेमहे | म॒हीव॒कृत्तिः॑शर॒णात॑इन्द्र॒प्रते᳚सु॒म्नानो᳚,अश्नवन् || 6 || |
[91] कन्यावारिति सप्तर्चस्य सूक्तस्यात्रेय्यपालेंद्रोनुष्टुबाद्येद्वेपंक्ती |{मंडल:8, सूक्त:91}{अनुवाक:9, सूक्त:11}{अष्टक:6, अध्याय:6} |
क॒न्या॒३॑(आ॒)वार॑वाय॒तीसोम॒मपि॑स्रु॒तावि॑दत् | अस्तं॒भर᳚न्त्यब्रवी॒दिन्द्रा᳚यसुनवैत्वाश॒क्राय॑सुनवैत्वा || 1 || वर्ग:14 |
अ॒सौयएषि॑वीर॒कोगृ॒हंगृ॑हंवि॒चाक॑शद् | इ॒मंजम्भ॑सुतंपिबधा॒नाव᳚न्तंकर॒म्भिण॑मपू॒पव᳚न्तमु॒क्थिन᳚म् || 2 || |
आच॒नत्वा᳚चिकित्सा॒मोऽधि॑च॒नत्वा॒नेम॑सि | शनै᳚रिवशन॒कैरि॒वेन्द्रा᳚येन्दो॒परि॑स्रव || 3 || |
कु॒विच्छक॑त्कु॒वित्कर॑त्कु॒विन्नो॒वस्य॑स॒स्कर॑त् | कु॒वित्प॑ति॒द्विषो᳚य॒तीरिन्द्रे᳚णसं॒गमा᳚महै || 4 || |
इ॒मानि॒त्रीणि॑वि॒ष्टपा॒तानी᳚न्द्र॒विरो᳚हय | शिर॑स्त॒तस्यो॒र्वरा॒मादि॒दंम॒उपो॒दरे᳚ || 5 || |
अ॒सौच॒यान॑उ॒र्वरादि॒मांत॒न्व१॑(अं॒)मम॑ | अथो᳚त॒तस्य॒यच्छिरः॒सर्वा॒तारो᳚म॒शाकृ॑धि || 6 || |
खेरथ॑स्य॒खेऽन॑सः॒खेयु॒गस्य॑शतक्रतो | अ॒पा॒लामि᳚न्द्र॒त्रिष्पू॒त्व्यकृ॑णोः॒सूर्य॑त्वचम् || 7 || |
[92] पांतमिति त्रयस्त्रिंशदृचस्य सूक्तस्यांगिरसः श्रुतकक्ष इंद्रोगायत्र्याद्यानुष्टुप् (सुकक्षोवाऋषिः ) |{मंडल:8, सूक्त:92}{अनुवाक:9, सूक्त:12}{अष्टक:6, अध्याय:6} |
पान्त॒मावो॒,अन्ध॑स॒इन्द्र॑म॒भिप्रगा᳚यत | वि॒श्वा॒साहं᳚श॒तक्र॑तुं॒मंहि॑ष्ठंचर्षणी॒नाम् || 1 || वर्ग:15 |
पु॒रु॒हू॒तंपु॑रुष्टु॒तंगा᳚था॒न्य१॑(अं॒)सन॑श्रुतम् | इन्द्र॒इति॑ब्रवीतन || 2 || |
इन्द्र॒इन्नो᳚म॒हानां᳚दा॒तावाजा᳚नांनृ॒तुः | म॒हाँ,अ॑भि॒ज्ञ्वाय॑मत् || 3 || |
अपा᳚दुशि॒प्र्यन्ध॑सःसु॒दक्ष॑स्यप्रहो॒षिणः॑ | इन्दो॒रिन्द्रो॒यवा᳚शिरः || 4 || |
तम्व॒भिप्रार्च॒तेन्द्रं॒सोम॑स्यपी॒तये᳚ | तदिद्ध्य॑स्य॒वर्ध॑नम् || 5 || |
अ॒स्यपी॒त्वामदा᳚नांदे॒वोदे॒वस्यौज॑सा | विश्वा॒भिभुव॑नाभुवत् || 6 || वर्ग:16 |
त्यमु॑वःसत्रा॒साहं॒विश्वा᳚सुगी॒र्ष्वाय॑तम् | आच्या᳚वयस्यू॒तये᳚ || 7 || |
यु॒ध्मंसन्त॑मन॒र्वाणं᳚सोम॒पामन॑पच्युतम् | नर॑मवा॒र्यक्र॑तुम् || 8 || |
शिक्षा᳚णइन्द्ररा॒यआपु॒रुवि॒द्वाँ,ऋ॑चीषम | अवा᳚नः॒पार्ये॒धने᳚ || 9 || |
अत॑श्चिदिन्द्रण॒उपाया᳚हिश॒तवा᳚जया | इ॒षास॒हस्र॑वाजया || 10 || |
अया᳚म॒धीव॑तो॒धियोऽर्व॑द्भिःशक्रगोदरे | जये᳚मपृ॒त्सुव॑ज्रिवः || 11 || वर्ग:17 |
व॒यमु॑त्वाशतक्रतो॒गावो॒नयव॑से॒ष्वा | उ॒क्थेषु॑रणयामसि || 12 || |
विश्वा॒हिम॑र्त्यत्व॒नानु॑का॒माश॑तक्रतो | अग᳚न्मवज्रिन्ना॒शसः॑ || 13 || |
त्वेसुपु॑त्रशव॒सोऽवृ॑त्र॒न्काम॑कातयः | नत्वामि॒न्द्राति॑रिच्यते || 14 || |
सनो᳚वृष॒न्त्सनि॑ष्ठया॒संघो॒रया᳚द्रवि॒त्न्वा | धि॒यावि॑ड्ढि॒पुरं᳚ध्या || 15 || |
यस्ते᳚नू॒नंश॑तक्रत॒विन्द्र॑द्यु॒म्नित॑मो॒मदः॑ | तेन॑नू॒नंमदे᳚मदेः || 16 || वर्ग:18 |
यस्ते᳚चि॒त्रश्र॑वस्तमो॒यइ᳚न्द्रवृत्र॒हन्त॑मः | यओ᳚जो॒दात॑मो॒मदः॑ || 17 || |
वि॒द्माहियस्ते᳚,अद्रिव॒स्त्वाद॑त्तःसत्यसोमपाः | विश्वा᳚सुदस्मकृ॒ष्टिषु॑ || 18 || |
इन्द्रा᳚य॒मद्व॑नेसु॒तंपरि॑ष्टोभन्तुनो॒गिरः॑ | अ॒र्कम॑र्चन्तुका॒रवः॑ || 19 || |
यस्मि॒न्विश्वा॒,अधि॒श्रियो॒रण᳚न्तिस॒प्तसं॒सदः॑ | इन्द्रं᳚सु॒तेह॑वामहे || 20 || |
त्रिक॑द्रुकेषु॒चेत॑नंदे॒वासो᳚य॒ज्ञम॑त्नत | तमिद्व॑र्धन्तुनो॒गिरः॑ || 21 || वर्ग:19 |
आत्वा᳚विश॒न्त्विन्द॑वःसमु॒द्रमि॑व॒सिन्ध॑वः | नत्वामि॒न्द्राति॑रिच्यते || 22 || |
वि॒व्यक्थ॑महि॒नावृ॑षन्भ॒क्षंसोम॑स्यजागृवे | यइ᳚न्द्रज॒ठरे᳚षुते || 23 || |
अरं᳚तइन्द्रकु॒क्षये॒सोमो᳚भवतुवृत्रहन् | अरं॒धाम॑भ्य॒इन्द॑वः || 24 || |
अर॒मश्वा᳚यगायतिश्रु॒तक॑क्षो॒,अरं॒गवे᳚ | अर॒मिन्द्र॑स्य॒धाम्ने᳚ || 25 || |
अरं॒हिष्म॑सु॒तेषु॑णः॒सोमे᳚ष्विन्द्र॒भूष॑सि | अरं᳚तेशक्रदा॒वने᳚ || 26 || |
प॒रा॒कात्ता᳚च्चिदद्रिव॒स्त्वांन॑क्षन्तनो॒गिरः॑ | अरं᳚गमामतेव॒यम् || 27 || वर्ग:20 |
ए॒वाह्यसि॑वीर॒युरे॒वाशूर॑उ॒तस्थि॒रः | ए॒वाते॒राध्यं॒मनः॑ || 28 || |
ए॒वारा॒तिस्तु॑वीमघ॒विश्वे᳚भिर्धायिधा॒तृभिः॑ | अधा᳚चिदिन्द्रमे॒सचा᳚ || 29 || |
मोषुब्र॒ह्मेव॑तन्द्र॒युर्भुवो᳚वाजानांपते | मत्स्वा᳚सु॒तस्य॒गोम॑तः || 30 || |
मान॑इन्द्रा॒भ्या॒३॑(आ॒)दिशः॒सूरो᳚,अ॒क्तुष्वाय॑मन् | त्वायु॒जाव॑नेम॒तत् || 31 || |
त्वयेदि᳚न्द्रयु॒जाव॒यंप्रति॑ब्रुवीमहि॒स्पृधः॑ | त्वम॒स्माकं॒तव॑स्मसि || 32 || |
त्वामिद्धित्वा॒यवो᳚ऽनु॒नोनु॑वत॒श्चरा॑न् | सखा᳚यइन्द्रका॒रवः॑ || 33 || |
[93] उद्घेदभीति चतुस्त्रिंशदृचस्य सूक्तस्यांगिरसः सुकक्ष इंद्रोंत्याया इंद्रर्भवो गायत्री |{मंडल:8, सूक्त:93}{अनुवाक:9, सूक्त:13}{अष्टक:6, अध्याय:6} |
उद्घेद॒भिश्रु॒ताम॑घं¦वृष॒भंनर्या᳚पसम् | अस्ता᳚रमेषिसूर्य || 1 || वर्ग:21 |
नव॒योन॑व॒तिंपुरो᳚बि॒भेद॑बा॒ह्वो᳚जसा | अहिं᳚चवृत्र॒हाव॑धीत् || 2 || |
सन॒इन्द्रः॑शि॒वःसखाश्वा᳚व॒द्गोम॒द्यव॑मत् | उ॒रुधा᳚रेवदोहते || 3 || |
यद॒द्यकच्च॑वृत्रह¦न्नु॒दगा᳚,अ॒भिसू᳚र्य | सर्वं॒तदि᳚न्द्रते॒वशे᳚ || 4 || |
यद्वा᳚प्रवृद्धसत्पते॒नम॑रा॒,इति॒मन्य॑से | उ॒तोतत्स॒त्यमित्तव॑ || 5 || |
येसोमा᳚सःपरा॒वति॒ये,अ᳚र्वा॒वति॑सुन्वि॒रे | सर्वाँ॒स्ताँ,इ᳚न्द्रगच्छसि || 6 || वर्ग:22 |
तमिन्द्रं᳚वाजयामसिम॒हेवृ॒त्राय॒हन्त॑वे | सवृषा᳚वृष॒भोभु॑वत् || 7 || |
इन्द्रः॒सदाम॑नेकृ॒तओजि॑ष्ठः॒समदे᳚हि॒तः | द्यु॒म्नीश्लो॒कीससो॒म्यः || 8 || |
गि॒रावज्रो॒नसम्भृ॑तः॒सब॑लो॒,अन॑पच्युतः | व॒व॒क्षऋ॒ष्वो,अस्तृ॑तः || 9 || |
दु॒र्गेचि᳚न्नःसु॒गंकृ॑धिगृणा॒नइ᳚न्द्रगिर्वणः | त्वंच॑मघव॒न्वशः॑ || 10 || |
यस्य॑ते॒नूचि॑दा॒दिशं॒नमि॒नन्ति॑स्व॒राज्य᳚म् | नदे॒वोनाध्रि॑गु॒र्जनः॑ || 11 || वर्ग:23 |
अधा᳚ते॒,अप्र॑तिष्कुतंदे॒वीशुष्मं᳚सपर्यतः | उ॒भेसु॑शिप्र॒रोद॑सी || 12 || |
त्वमे॒तद॑धारयःकृ॒ष्णासु॒रोहि॑णीषुच | परु॑ष्णीषु॒रुश॒त्पयः॑ || 13 || |
वियदहे॒रध॑त्वि॒षोविश्वे᳚दे॒वासो॒,अक्र॑मुः | वि॒दन्मृ॒गस्य॒ताँ,अमः॑ || 14 || |
आदु॑मेनिव॒रोभु॑वद्वृत्र॒हादि॑ष्ट॒पौंस्य᳚म् | अजा᳚तशत्रु॒रस्तृ॑तः || 15 || |
श्रु॒तंवो᳚वृत्र॒हन्त॑मं॒प्रशर्धं᳚चर्षणी॒नाम् | आशु॑षे॒राध॑सेम॒हे || 16 || वर्ग:24 |
अ॒याधि॒याच॑गव्य॒यापुरु॑णाम॒न्पुरु॑ष्टुत | यत्सोमे᳚सोम॒आभ॑वः || 17 || |
बो॒धिन्म॑ना॒,इद॑स्तुनोवृत्र॒हाभूर्या᳚सुतिः | शृ॒णोतु॑श॒क्रआ॒शिष᳚म् || 18 || |
कया॒त्वंन॑ऊ॒त्याभिप्रम᳚न्दसेवृषन् | कया᳚स्तो॒तृभ्य॒आभ॑र || 19 || |
कस्य॒वृषा᳚सु॒तेसचा᳚नि॒युत्वा᳚न्वृष॒भोर॑णत् | वृ॒त्र॒हासोम॑पीतये || 20 || |
अ॒भीषुण॒स्त्वंर॒यिंम᳚न्दसा॒नःस॑ह॒स्रिण᳚म् | प्र॒य॒न्ताबो᳚धिदा॒शुषे᳚ || 21 || वर्ग:25 |
पत्नी᳚वन्तःसु॒ता,इ॒मउ॒शन्तो᳚यन्तिवी॒तये᳚ | अ॒पांजग्मि᳚र्निचुम्पु॒णः || 22 || |
इ॒ष्टाहोत्रा᳚,असृक्ष॒तेन्द्रं᳚वृ॒धासो᳚,अध्व॒रे | अच्छा᳚वभृ॒थमोज॑सा || 23 || |
इ॒हत्यास॑ध॒माद्या॒हरी॒हिर᳚ण्यकेश्या | वो॒ळ्हाम॒भिप्रयो᳚हि॒तम् || 24 || |
तुभ्यं॒सोमाः᳚सु॒ता,इ॒मेस्ती॒र्णंब॒र्हिर्वि॑भावसो | स्तो॒तृभ्य॒इन्द्र॒माव॑ह || 25 || |
आते॒दक्षं॒विरो᳚च॒नादध॒द्रत्ना॒विदा॒शुषे᳚ | स्तो॒तृभ्य॒इन्द्र॑मर्चत || 26 || वर्ग:26 |
आते᳚दधामीन्द्रि॒यमु॒क्थाविश्वा᳚शतक्रतो | स्तो॒तृभ्य॑इन्द्रमृळय || 27 || |
भ॒द्रम्भ॑द्रंन॒आभ॒रेष॒मूर्जं᳚शतक्रतो | यदि᳚न्द्रमृ॒ळया᳚सिनः || 28 || |
सनो॒विश्वा॒न्याभ॑रसुवि॒तानि॑शतक्रतो | यदि᳚न्द्रमृ॒ळया᳚सिनः || 29 || |
त्वामिद्वृ॑त्रहन्तमसु॒ताव᳚न्तोहवामहे | यदि᳚न्द्रमृ॒ळया᳚सिनः || 30 || |
उप॑नो॒हरि॑भिःसु॒तंया॒हिम॑दानांपते | उप॑नो॒हरि॑भिःसु॒तम् || 31 || वर्ग:27 |
द्वि॒तायोवृ॑त्र॒हन्त॑मोवि॒दइन्द्रः॑श॒तक्र॑तुः | उप॑नो॒हरि॑भिःसु॒तम् || 32 || |
त्वंहिवृ॑त्रहन्नेषांपा॒तासोमा᳚ना॒मसि॑ | उप॑नो॒हरि॑भिःसु॒तम् || 33 || |
इन्द्र॑इ॒षेद॑दातुनऋभु॒क्षण॑मृ॒भुंर॒यिम् | वा॒जीद॑दातुवा॒जिन᳚म् || 34 || |
[94] गौर्धयतीति द्वादशर्चस्य सूक्तस्यांगिरसोबिंदुर्मरुतोगायत्री (पूतदक्षोवाऋषिः) |{मंडल:8, सूक्त:94}{अनुवाक:10, सूक्त:1}{अष्टक:6, अध्याय:6} |
गौर्ध॑यतिम॒रुतां᳚श्रव॒स्युर्मा॒ताम॒घोना᳚म् | यु॒क्तावह्नी॒रथा᳚नाम् || 1 || वर्ग:28 |
यस्या᳚दे॒वा,उ॒पस्थे᳚व्र॒ताविश्वे᳚धा॒रय᳚न्ते | सूर्या॒मासा᳚दृ॒शेकम् || 2 || |
तत्सुनो॒विश्वे᳚,अ॒र्यआसदा᳚गृणन्तिका॒रवः॑ | म॒रुतः॒सोम॑पीतये || 3 || |
अस्ति॒सोमो᳚,अ॒यंसु॒तःपिब᳚न्त्यस्यम॒रुतः॑ | उ॒तस्व॒राजो᳚,अ॒श्विना᳚ || 4 || |
पिब᳚न्तिमि॒त्रो,अ᳚र्य॒मातना᳚पू॒तस्य॒वरु॑णः | त्रि॒ष॒ध॒स्थस्य॒जाव॑तः || 5 || |
उ॒तोन्व॑स्य॒जोष॒माँ,इन्द्रः॑सु॒तस्य॒गोम॑तः | प्रा॒तर्होते᳚वमत्सति || 6 || |
कद॑त्विषन्तसू॒रय॑स्ति॒रआप॑इव॒स्रिधः॑ | अर्ष᳚न्तिपू॒तद॑क्षसः || 7 || वर्ग:29 |
कद्वो᳚,अ॒द्यम॒हानां᳚दे॒वाना॒मवो᳚वृणे | त्मना᳚चद॒स्मव॑र्चसाम् || 8 || |
आयेविश्वा॒पार्थि॑वानिप॒प्रथ᳚न्रोच॒नादि॒वः | म॒रुतः॒सोम॑पीतये || 9 || |
त्यान्नुपू॒तद॑क्षसोदि॒वोवो᳚मरुतोहुवे | अ॒स्यसोम॑स्यपी॒तये᳚ || 10 || |
त्यान्नुयेविरोद॑सीतस्त॒भुर्म॒रुतो᳚हुवे | अ॒स्यसोम॑स्यपी॒तये᳚ || 11 || |
त्यंनुमारु॑तंग॒णंगि॑रि॒ष्ठांवृष॑णंहुवे | अ॒स्यसोम॑स्यपी॒तये᳚ || 12 || |
[95] आत्वागिरइति नवर्चस्य सूक्तस्याङ्गिरसस्तिरश्चीरिंद्रोनुष्टुप् |{मंडल:8, सूक्त:95}{अनुवाक:10, सूक्त:2}{अष्टक:6, अध्याय:6} |
आत्वा॒गिरो᳚र॒थीरि॒वास्थुः॑सु॒तेषु॑गिर्वणः | अ॒भित्वा॒सम॑नूष॒तेन्द्र॑व॒त्संनमा॒तरः॑ || 1 || वर्ग:30 |
आत्वा᳚शु॒क्रा,अ॑चुच्यवुःसु॒तास॑इन्द्रगिर्वणः | पिबा॒त्व१॑(अ॒)स्यान्ध॑स॒इन्द्र॒विश्वा᳚सुतेहि॒तम् || 2 || |
पिबा॒सोमं॒मदा᳚य॒कमिन्द्र॑श्ये॒नाभृ॑तंसु॒तम् | त्वंहिशश्व॑तीनां॒पती॒राजा᳚वि॒शामसि॑ || 3 || |
श्रु॒धीहवं᳚तिर॒श्च्या,इन्द्र॒यस्त्वा᳚सप॒र्यति॑ | सु॒वीर्य॑स्य॒गोम॑तोरा॒यस्पू᳚र्धिम॒हाँ,अ॑सि || 4 || |
इन्द्र॒यस्ते॒नवी᳚यसीं॒गिरं᳚म॒न्द्रामजी᳚जनत् | चि॒कि॒त्विन्म॑नसं॒धियं᳚प्र॒त्नामृ॒तस्य॑पि॒प्युषी᳚म् || 5 || |
तमु॑ष्टवाम॒यंगिर॒इन्द्र॑मु॒क्थानि॑वावृ॒धुः | पु॒रूण्य॑स्य॒पौंस्या॒सिषा᳚सन्तोवनामहे || 6 || वर्ग:31 |
एतो॒न्विन्द्रं॒स्तवा᳚मशु॒द्धंशु॒द्धेन॒साम्ना᳚ | शु॒द्धैरु॒क्थैर्वा᳚वृ॒ध्वांसं᳚शु॒द्धआ॒शीर्वा᳚न्ममत्तु || 7 || |
इन्द्र॑शु॒द्धोन॒आग॑हिशु॒द्धःशु॒द्धाभि॑रू॒तिभिः॑ | शु॒द्धोर॒यिंनिधा᳚रयशु॒द्धोम॑मद्धिसो॒म्यः || 8 || |
इन्द्र॑शु॒द्धोहिनो᳚र॒यिंशु॒द्धोरत्ना᳚निदा॒शुषे᳚ | शु॒द्धोवृ॒त्राणि॑जिघ्नसेशु॒द्धोवाजं᳚सिषाससि || 9 || |
[96] अस्माइत्येकविंशत्यृचस्य सूक्तस्याङ्गिरसस्तिरश्चीरिंद्रश्चतुर्दश्याइंद्रामरुतः पंचदश्याइंद्राबृहस्पतीत्रिष्टुप् चतुर्थीविराट् (द्युतानोवाऋषिः) |{मंडल:8, सूक्त:96}{अनुवाक:10, सूक्त:3}{अष्टक:6, अध्याय:6} |
अ॒स्मा,उ॒षास॒आति॑रन्त॒याम॒मिन्द्रा᳚य॒नक्त॒मूर्म्याः᳚सु॒वाचः॑ | अ॒स्मा,आपो᳚मा॒तरः॑स॒प्तत॑स्थु॒र्नृभ्य॒स्तरा᳚य॒सिन्ध॑वःसुपा॒राः || 1 || वर्ग:32 |
अति॑विद्धाविथु॒रेणा᳚चि॒दस्त्रा॒त्रिःस॒प्तसानु॒संहि॑तागिरी॒णाम् | नतद्दे॒वोनमर्त्य॑स्तुतुर्या॒द्यानि॒प्रवृ॑द्धोवृष॒भश्च॒कार॑ || 2 || |
इन्द्र॑स्य॒वज्र॑आय॒सोनिमि॑श्ल॒इन्द्र॑स्यबा॒ह्वोर्भूयि॑ष्ठ॒मोजः॑ | शी॒र्षन्निन्द्र॑स्य॒क्रत॑वोनिरे॒कआ॒सन्नेष᳚न्त॒श्रुत्या᳚,उपा॒के || 3 || |
मन्ये᳚त्वाय॒ज्ञियं᳚य॒ज्ञिया᳚नां॒मन्ये᳚त्वा॒च्यव॑न॒मच्यु॑तानाम् | मन्ये᳚त्वा॒सत्व॑नामिन्द्रके॒तुंमन्ये᳚त्वावृष॒भंच॑र्षणी॒नाम् || 4 || |
आयद्वज्रं᳚बा॒ह्वोरि᳚न्द्र॒धत्से᳚मद॒च्युत॒मह॑ये॒हन्त॒वा,उ॑ | प्रपर्व॑ता॒,अन॑वन्त॒प्रगावः॒प्रब्र॒ह्माणो᳚,अभि॒नक्ष᳚न्त॒इन्द्र᳚म् || 5 || |
तमु॑ष्टवाम॒यइ॒माज॒जान॒विश्वा᳚जा॒तान्यव॑राण्यस्मात् | इन्द्रे᳚णमि॒त्रंदि॑धिषेमगी॒र्भिरुपो॒नमो᳚भिर्वृष॒भंवि॑शेम || 6 || वर्ग:33 |
वृ॒त्रस्य॑त्वाश्व॒सथा॒दीष॑माणा॒विश्वे᳚दे॒वा,अ॑जहु॒र्येसखा᳚यः | म॒रुद्भि॑रिन्द्रस॒ख्यंते᳚,अ॒स्त्वथे॒माविश्वाः॒पृत॑नाजयासि || 7 || |
त्रिःष॒ष्टिस्त्वा᳚म॒रुतो᳚वावृधा॒ना,उ॒स्रा,इ॑वरा॒शयो᳚य॒ज्ञिया᳚सः | उप॒त्वेमः॑कृ॒धिनो᳚भाग॒धेयं॒शुष्मं᳚तए॒नाह॒विषा᳚विधेम || 8 || |
ति॒ग्ममायु॑धंम॒रुता॒मनी᳚कं॒कस्त॑इन्द्र॒प्रति॒वज्रं᳚दधर्ष | अ॒ना॒यु॒धासो॒,असु॑रा,अदे॒वाश्च॒क्रेण॒ताँ,अप॑वपऋजीषिन् || 9 || |
म॒हउ॒ग्राय॑त॒वसे᳚सुवृ॒क्तिंप्रेर॑यशि॒वत॑मायप॒श्वः | गिर्वा᳚हसे॒गिर॒इन्द्रा᳚यपू॒र्वीर्धे॒हित॒न्वे᳚कु॒विद॒ङ्गवेद॑त् || 10 || |
उ॒क्थवा᳚हसेवि॒भ्वे᳚मनी॒षांद्रुणा॒नपा॒रमी᳚रयान॒दीना᳚म् | निस्पृ॑शधि॒यात॒न्वि॑श्रु॒तस्य॒जुष्ट॑तरस्यकु॒विद॒ङ्गवेद॑त् || 11 || वर्ग:34 |
तद्वि॑विड्ढि॒यत्त॒इन्द्रो॒जुजो᳚षत्स्तु॒हिसु॑ष्टु॒तिंनम॒सावि॑वास | उप॑भूषजरित॒र्मारु॑वण्यःश्रा॒वया॒वाचं᳚कु॒विद॒ङ्गवेद॑त् || 12 || |
अव॑द्र॒प्सो,अं᳚शु॒मती᳚मतिष्ठदिया॒नःकृ॒ष्णोद॒शभिः॑स॒हस्रैः᳚ | आव॒त्तमिन्द्रः॒शच्या॒धम᳚न्त॒मप॒स्नेहि॑तीर्नृ॒मणा᳚,अधत्त || 13 || |
द्र॒प्सम॑पश्यं॒विषु॑णे॒चर᳚न्तमुपह्व॒रेन॒द्यो᳚,अंशु॒मत्याः᳚ | नभो॒नकृ॒ष्णम॑वतस्थि॒वांस॒मिष्या᳚मिवोवृषणो॒युध्य॑ता॒जौ || 14 || |
अध॑द्र॒प्सो,अं᳚शु॒मत्या᳚,उ॒पस्थेऽधा᳚रयत्त॒न्वं᳚तित्विषा॒णः | विशो॒,अदे᳚वीर॒भ्या॒३॑(आ॒)चर᳚न्ती॒र्बृह॒स्पति॑नायु॒जेन्द्रः॑ससाहे || 15 || |
त्वंह॒त्यत्स॒प्तभ्यो॒जाय॑मानोऽश॒त्रुभ्यो᳚,अभवः॒शत्रु॑रिन्द्र | गू॒ळ्हेद्यावा᳚पृथि॒वी,अन्व॑विन्दोविभु॒मद्भ्यो॒भुव॑नेभ्यो॒रणं᳚धाः || 16 || वर्ग:35 |
त्वंह॒त्यद॑प्रतिमा॒नमोजो॒वज्रे᳚णवज्रिन्धृषि॒तोज॑घन्थ | त्वंशुष्ण॒स्यावा᳚तिरो॒वध॑त्रै॒स्त्वंगा,इ᳚न्द्र॒शच्येद॑विन्दः || 17 || |
त्वंह॒त्यद्वृ॑षभचर्षणी॒नांघ॒नोवृ॒त्राणां᳚तवि॒षोब॑भूथ | त्वंसिन्धूँ᳚रसृजस्तस्तभा॒नान्त्वम॒पो,अ॑जयोदा॒सप॑त्नीः || 18 || |
ससु॒क्रतू॒रणि॑ता॒यःसु॒तेष्वनु॑त्तमन्यु॒र्यो,अहे᳚वरे॒वान् | यएक॒इन्नर्यपां᳚सि॒कर्ता॒सवृ॑त्र॒हाप्रतीद॒न्यमा᳚हुः || 19 || |
सवृ॑त्र॒हेन्द्र॑श्चर्षणी॒धृत्तंसु॑ष्टु॒त्याहव्यं᳚हुवेम | सप्रा᳚वि॒ताम॒घवा᳚नोऽधिव॒क्तासवाज॑स्यश्रव॒स्य॑स्यदा॒ता || 20 || |
सवृ॑त्र॒हेन्द्र॑ऋभु॒क्षाःस॒द्योज॑ज्ञा॒नोहव्यो᳚बभूव | कृ॒ण्वन्नपां᳚सि॒नर्या᳚पु॒रूणि॒सोमो॒नपी॒तोहव्यः॒सखि॑भ्यः || 21 || |
[97] याइंद्रेति पंचदशर्चस्य सूक्तस्य काश्यपोरेभइंद्रो बृहती दशम्याद्याः क्रमेणातिजगत्युपरिष्टाद्बृहत्योजगतीत्रिष्टुप्जगत्यः |{मंडल:8, सूक्त:97}{अनुवाक:10, सूक्त:4}{अष्टक:6, अध्याय:6} |
या,इ᳚न्द्र॒भुज॒आभ॑रः॒स्व᳚र्वाँ॒,असु॑रेभ्यः | स्तो॒तार॒मिन्म॑घवन्नस्यवर्धय॒येच॒त्वेवृ॒क्तब᳚र्हिषः || 1 || वर्ग:36 |
यमि᳚न्द्रदधि॒षेत्वमश्वं॒गांभा॒गमव्य॑यम् | यज॑मानेसुन्व॒तिदक्षि॑णावति॒तस्मि॒न्तंधे᳚हि॒माप॒णौ || 2 || |
यइ᳚न्द्र॒सस्त्य᳚व्र॒तो᳚ऽनु॒ष्वाप॒मदे᳚वयुः | स्वैःषएवै᳚र्मुमुर॒त्पोष्यं᳚र॒यिंस॑नु॒तर्धे᳚हि॒तंततः॑ || 3 || |
यच्छ॒क्रासि॑परा॒वति॒यद᳚र्वा॒वति॑वृत्रहन् | अत॑स्त्वागी॒र्भिर्द्यु॒गदि᳚न्द्रके॒शिभिः॑सु॒तावाँ॒,आवि॑वासति || 4 || |
यद्वासि॑रोच॒नेदि॒वःस॑मु॒द्रस्याधि॑वि॒ष्टपि॑ | यत्पार्थि॑वे॒सद॑नेवृत्रहन्तम॒यद॒न्तरि॑क्ष॒आग॑हि || 5 || |
सनः॒सोमे᳚षुसोमपाःसु॒तेषु॑शवसस्पते | मा॒दय॑स्व॒राध॑सासू॒नृता᳚व॒तेन्द्र॑रा॒यापरी᳚णसा || 6 || वर्ग:37 |
मान॑इन्द्र॒परा᳚वृण॒ग्भवा᳚नःसध॒माद्यः॑ | त्वंन॑ऊ॒तीत्वमिन्न॒आप्यं॒मान॑इन्द्र॒परा᳚वृणक् || 7 || |
अ॒स्मे,इ᳚न्द्र॒सचा᳚सु॒तेनिष॑दापी॒तये॒मधु॑ | कृ॒धीज॑रि॒त्रेम॑घव॒न्नवो᳚म॒हद॒स्मे,इ᳚न्द्र॒सचा᳚सु॒ते || 8 || |
नत्वा᳚दे॒वास॑आशत॒नमर्त्या᳚सो,अद्रिवः | विश्वा᳚जा॒तानि॒शव॑साभि॒भूर॑सि॒नत्वा᳚दे॒वास॑आशत || 9 || |
विश्वाः॒पृत॑ना,अभि॒भूत॑रं॒नरं᳚स॒जूस्त॑तक्षु॒रिन्द्रं᳚जज॒नुश्च॑रा॒जसे᳚ | क्रत्वा॒वरि॑ष्ठं॒वर॑आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठंत॒वसं᳚तर॒स्विन᳚म् || 10 || |
समीं᳚रे॒भासो᳚,अस्वर॒न्निन्द्रं॒सोम॑स्यपी॒तये᳚ | स्व॑र्पतिं॒यदीं᳚वृ॒धेधृ॒तव्र॑तो॒ह्योज॑सा॒समू॒तिभिः॑ || 11 || वर्ग:38 |
ने॒मिंन॑मन्ति॒चक्ष॑सामे॒षंविप्रा᳚,अभि॒स्वरा᳚ | सु॒दी॒तयो᳚वो,अ॒द्रुहोऽपि॒कर्णे᳚तर॒स्विनः॒समृक्व॑भिः || 12 || |
तमिन्द्रं᳚जोहवीमिम॒घवा᳚नमु॒ग्रंस॒त्रादधा᳚न॒मप्र॑तिष्कुतं॒शवां᳚सि | मंहि॑ष्ठोगी॒र्भिराच॑य॒ज्ञियो᳚व॒वर्त॑द्रा॒येनो॒विश्वा᳚सु॒पथा᳚कृणोतुव॒ज्री || 13 || |
त्वंपुर॑इन्द्रचि॒किदे᳚ना॒व्योज॑साशविष्ठशक्रनाश॒यध्यै᳚ | त्वद्विश्वा᳚नि॒भुव॑नानिवज्रि॒न्द्यावा᳚रेजेतेपृथि॒वीच॑भी॒षा || 14 || |
तन्म॑ऋ॒तमि᳚न्द्रशूरचित्रपात्व॒पोनव॑ज्रिन्दुरि॒ताति॑पर्षि॒भूरि॑ | क॒दान॑इन्द्ररा॒यआद॑शस्येर्वि॒श्वप्स्न्य॑स्यस्पृह॒याय्य॑स्यराजन् || 15 || |
[98] इंद्रायसामेति द्वादशर्चस्यसूक्तस्यांगिरसोनृमेधइंद्र उष्णिक् सप्तमीदशम्येकादश्यः ककुभो नवम्यंत्येपुरउष्णिहौ |{मंडल:8, सूक्त:98}{अनुवाक:10, सूक्त:5}{अष्टक:6, अध्याय:7} |
इन्द्रा᳚य॒साम॑गायत॒विप्रा᳚यबृह॒तेबृ॒हत् | ध॒र्म॒कृते᳚विप॒श्चिते᳚पन॒स्यवे᳚ || 1 || वर्ग:1 |
त्वमि᳚न्द्राभि॒भूर॑सि॒त्वंसूर्य॑मरोचयः | वि॒श्वक᳚र्मावि॒श्वदे᳚वोम॒हाँ,अ॑सि || 2 || |
वि॒भ्राज॒ञ्ज्योति॑षा॒स्व१॑(अ॒)रग॑च्छोरोच॒नंदि॒वः | दे॒वास्त॑इन्द्रस॒ख्याय॑येमिरे || 3 || |
एन्द्र॑नोगधिप्रि॒यःस॑त्रा॒जिदगो᳚ह्यः | गि॒रिर्नवि॒श्वत॑स्पृ॒थुःपति॑र्दि॒वः || 4 || |
अ॒भिहिस॑त्यसोमपा,उ॒भेब॒भूथ॒रोद॑सी | इन्द्रासि॑सुन्व॒तोवृ॒धःपति॑र्दि॒वः || 5 || |
त्वंहिशश्व॑तीना॒मिन्द्र॑द॒र्तापु॒रामसि॑ | ह॒न्तादस्यो॒र्मनो᳚र्वृ॒धःपति॑र्दि॒वः || 6 || |
अधा॒ही᳚न्द्रगिर्वण॒उप॑त्वा॒कामा᳚न्म॒हःस॑सृ॒ज्महे᳚ | उ॒देव॒यन्त॑उ॒दभिः॑ || 7 || वर्ग:2 |
वार्णत्वा᳚य॒व्याभि॒र्वर्ध᳚न्तिशूर॒ब्रह्मा᳚णि | वा॒वृ॒ध्वांसं᳚चिदद्रिवोदि॒वेदि॑वे || 8 || |
यु॒ञ्जन्ति॒हरी᳚,इषि॒रस्य॒गाथ॑यो॒रौरथ॑उ॒रुयु॑गे | इ॒न्द्र॒वाहा᳚वचो॒युजा᳚ || 9 || |
त्वंन॑इ॒न्द्राभ॑रँ॒,ओजो᳚नृ॒म्णंश॑तक्रतोविचर्षणे | आवी॒रंपृ॑तना॒षह᳚म् || 10 || |
त्वंहिनः॑पि॒ताव॑सो॒त्वंमा॒ताश॑तक्रतोब॒भूवि॑थ | अधा᳚तेसु॒म्नमी᳚महे || 11 || |
त्वांशु॑ष्मिन्पुरुहूतवाज॒यन्त॒मुप॑ब्रुवेशतक्रतो | सनो᳚रास्वसु॒वीर्य᳚म् || 12 || |
[99] त्वामिदेत्यष्टर्चस्य सूक्तस्यांगिरसोनृमेधइंद्रः अयुजोबृहत्योयुजः सतोबृहत्यः |{मंडल:8, सूक्त:99}{अनुवाक:10, सूक्त:6}{अष्टक:6, अध्याय:7} |
त्वामि॒दाह्योनरोऽपी᳚प्यन्वज्रि॒न्भूर्ण॑यः | सइ᳚न्द्र॒स्तोम॑वाहसामि॒हश्रु॒ध्युप॒स्वस॑र॒माग॑हि || 1 || वर्ग:3 |
मत्स्वा᳚सुशिप्रहरिव॒स्तदी᳚महे॒त्वे,आभू᳚षन्तिवे॒धसः॑ | तव॒श्रवां᳚स्युप॒मान्यु॒क्थ्या᳚सु॒तेष्वि᳚न्द्रगिर्वणः || 2 || |
श्राय᳚न्तइव॒सूर्यं॒विश्वेदिन्द्र॑स्यभक्षत | वसू᳚निजा॒तेजन॑मान॒ओज॑सा॒प्रति॑भा॒गंनदी᳚धिम || 3 || |
अन॑र्शरातिंवसु॒दामुप॑स्तुहिभ॒द्रा,इन्द्र॑स्यरा॒तयः॑ | सो,अ॑स्य॒कामं᳚विध॒तोनरो᳚षति॒मनो᳚दा॒नाय॑चो॒दय॑न् || 4 || |
त्वमि᳚न्द्र॒प्रतू᳚र्तिष्व॒भिविश्वा᳚,असि॒स्पृधः॑ | अ॒श॒स्ति॒हाज॑नि॒तावि॑श्व॒तूर॑सि॒त्वंतू᳚र्यतरुष्य॒तः || 5 || |
अनु॑ते॒शुष्मं᳚तु॒रय᳚न्तमीयतुः,क्षो॒णीशिशुं॒नमा॒तरा᳚ | विश्वा᳚स्ते॒स्पृधः॑श्नथयन्तम॒न्यवे᳚वृ॒त्रंयदि᳚न्द्र॒तूर्व॑सि || 6 || |
इ॒तऊ॒तीवो᳚,अ॒जरं᳚प्रहे॒तार॒मप्र॑हितम् | आ॒शुंजेता᳚रं॒हेता᳚रंर॒थीत॑म॒मतू᳚र्तंतुग्र्या॒वृध᳚म् || 7 || |
इ॒ष्क॒र्तार॒मनि॑ष्कृतं॒सह॑स्कृतंश॒तमू᳚तिंश॒तक्र॑तुम् | स॒मा॒नमिन्द्र॒मव॑सेहवामहे॒वस॑वानंवसू॒जुव᳚म् || 8 || |
[100] अयंतइति द्वादशर्चस्य सूक्तस्य भार्गवोनेमऋषिः अयंतइतिद्वयोरिंद्रऋषिः इंद्रोदेवतामनोजवाइत्यस्याः सुपर्णोदेवता समुद्रेइत्यस्यावज्रं यद्वाग्वदंती तिद्वयोर्वाग्देवतात्रिष्टुप् षष्ठीजगती सप्तम्याद्यास्तिस्रोनुष्टुभः |{मंडल:8, सूक्त:100}{अनुवाक:10, सूक्त:7}{अष्टक:6, अध्याय:7} |
अ॒यंत॑एमित॒न्वा᳚पु॒रस्ता॒द्विश्वे᳚दे॒वा,अ॒भिमा᳚यन्तिप॒श्चात् | य॒दामह्यं॒दीध॑रोभा॒गमि॒न्द्रादिन्मया᳚कृणवोवी॒र्या᳚णि || 1 || वर्ग:4 |
दधा᳚मिते॒मधु॑नोभ॒क्षमग्रे᳚हि॒तस्ते᳚भा॒गःसु॒तो,अ॑स्तु॒सोमः॑ | अस॑श्च॒त्वंद॑क्षिण॒तःसखा॒मेऽधा᳚वृ॒त्राणि॑जङ्घनाव॒भूरि॑ || 2 || |
प्रसुस्तोमं᳚भरतवाज॒यन्त॒इन्द्रा᳚यस॒त्यंयदि॑स॒त्यमस्ति॑ | नेन्द्रो᳚,अ॒स्तीति॒नेम॑उत्वआह॒कईं᳚ददर्श॒कम॒भिष्ट॑वाम || 3 || |
अ॒यम॑स्मिजरितः॒पश्य॑मे॒हविश्वा᳚जा॒तान्य॒भ्य॑स्मिम॒ह्ना | ऋ॒तस्य॑माप्र॒दिशो᳚वर्धयन्त्यादर्दि॒रोभुव॑नादर्दरीमि || 4 || |
आयन्मा᳚वे॒ना,अरु॑हन्नृ॒तस्यँ॒,एक॒मासी᳚नंहर्य॒तस्य॑पृ॒ष्ठे | मन॑श्चिन्मेहृ॒दआप्रत्य॑वोच॒दचि॑क्रद॒ञ्छिशु॑मन्तः॒सखा᳚यः || 5 || |
विश्वेत्ताते॒सव॑नेषुप्र॒वाच्या॒याच॒कर्थ॑मघवन्निन्द्रसुन्व॒ते | पारा᳚वतं॒यत्पु॑रुसम्भृ॒तंवस्व॒पावृ॑णोःशर॒भाय॒ऋषि॑बन्धवे || 6 || |
प्रनू॒नंधा᳚वता॒पृथ॒ङ्नेहयोवो॒,अवा᳚वरीत् | निषीं᳚वृ॒त्रस्य॒मर्म॑णि॒वज्र॒मिन्द्रो᳚,अपीपतत् || 7 || वर्ग:5 |
मनो᳚जवा॒,अय॑मानआय॒सीम॑तर॒त्पुर᳚म् | दिवं᳚सुप॒र्णोग॒त्वाय॒सोमं᳚व॒ज्रिण॒आभ॑रत् || 8 || |
स॒मु॒द्रे,अ॒न्तःश॑यतउ॒द्नावज्रो᳚,अ॒भीवृ॑तः | भर᳚न्त्यस्मैसं॒यतः॑पु॒रःप्र॑स्रवणाब॒लिम् || 9 || |
यद्वाग्वद᳚न्त्यविचेत॒नानि॒राष्ट्री᳚दे॒वानां᳚निष॒साद॑म॒न्द्रा | चत॑स्र॒ऊर्जं᳚दुदुहे॒पयां᳚सि॒क्व॑स्विदस्याःपर॒मंज॑गाम || 10 || |
दे॒वींवाच॑मजनयन्तदे॒वास्तांवि॒श्वरू᳚पाःप॒शवो᳚वदन्ति | सानो᳚म॒न्द्रेष॒मूर्जं॒दुहा᳚नाधे॒नुर्वाग॒स्मानुप॒सुष्टु॒तैतु॑ || 11 || |
सखे᳚विष्णोवित॒रंविक्र॑मस्व॒द्यौर्दे॒हिलो॒कंवज्रा᳚यवि॒ष्कभे᳚ | हना᳚ववृ॒त्रंरि॒णचा᳚व॒सिन्धू॒निन्द्र॑स्ययन्तुप्रस॒वेविसृ॑ष्टाः || 12 || |
[101] ऋधगित्थेति षोळशर्चस्य सूक्तस्य भार्गवोजमदग्निरृषिर्मित्रावरुणौदेवते पंचम्यामित्रावरुणादित्यादेवताः षष्ठ्या आदित्याः सप्तम्यष्टम्योरश्विनौ नवमीदशम्योर्वायुरेकादशीद्वादश्योः सूर्यस्त्रयोदश्या उषाश्चतुर्दश्याः पवमानस्ततोद्वयोर्गौर्बृहती द्वितीयाचतुर्थी षष्ठ्यष्ठम्यः सतोबृहत्यः तृतीयागायत्र्यंत्यास्तिस्रत्रिष्टुभः{मंडल:8, सूक्त:101}{अनुवाक:10, सूक्त:8}{अष्टक:6, अध्याय:7} |
ऋध॑गि॒त्थासमर्त्यः॑शश॒मेदे॒वता᳚तये | योनू॒नंमि॒त्रावरु॑णाव॒भिष्ट॑यआच॒क्रेह॒व्यदा᳚तये || 1 || वर्ग:6 |
वर्षि॑ष्ठक्षत्रा,उरु॒चक्ष॑सा॒नरा॒राजा᳚नादीर्घ॒श्रुत्त॑मा | ताबा॒हुता॒नदं॒सना᳚रथर्यतःसा॒कंसूर्य॑स्यर॒श्मिभिः॑ || 2 || |
प्रयोवां᳚मित्रावरुणाजि॒रोदू॒तो,अद्र॑वत् | अयः॑शीर्षा॒मदे᳚रघुः || 3 || |
नयःस॒म्पृच्छे॒नपुन॒र्हवी᳚तवे॒नसं᳚वा॒दाय॒रम॑ते | तस्मा᳚न्नो,अ॒द्यसमृ॑तेरुरुष्यतंबा॒हुभ्यां᳚नउरुष्यतम् || 4 || |
प्रमि॒त्राय॒प्रार्य॒म्णेस॑च॒थ्य॑मृतावसो | व॒रू॒थ्य१॑(अं॒)वरु॑णे॒छन्द्यं॒वचः॑स्तो॒त्रंराज॑सुगायत || 5 || |
तेहि᳚न्विरे,अरु॒णंजेन्यं॒वस्वेकं᳚पु॒त्रंति॑सॄ॒णाम् | तेधामा᳚न्य॒मृता॒मर्त्या᳚ना॒मद॑ब्धा,अ॒भिच॑क्षते || 6 || वर्ग:7 |
आमे॒वचां॒स्युद्य॑ताद्यु॒मत्त॑मानि॒कर्त्वा᳚ | उ॒भाया᳚तंनासत्यास॒जोष॑सा॒प्रति॑ह॒व्यानि॑वी॒तये᳚ || 7 || |
रा॒तिंयद्वा᳚मर॒क्षसं॒हवा᳚महेयु॒वाभ्यां᳚वाजिनीवसू | प्राचीं॒होत्रां᳚प्रति॒रन्ता᳚वितंनरागृणा॒नाज॒मद॑ग्निना || 8 || |
आनो᳚य॒ज्ञंदि॑वि॒स्पृशं॒वायो᳚या॒हिसु॒मन्म॑भिः | अ॒न्तःप॒वित्र॑उ॒परि॑श्रीणा॒नो॒३॑(ओ॒)ऽयंशु॒क्रो,अ॑यामिते || 9 || |
वेत्य॑ध्व॒र्युःप॒थिभी॒रजि॑ष्ठैः॒प्रति॑ह॒व्यानि॑वी॒तये᳚ | अधा᳚नियुत्वउ॒भय॑स्यनःपिब॒शुचिं॒सोमं॒गवा᳚शिरम् || 10 || |
बण्म॒हाँ,अ॑सिसूर्य॒¦बळा᳚दित्यम॒हाँ,अ॑सि | म॒हस्ते᳚स॒तोम॑हि॒माप॑नस्यते॒¦ऽद्धादे᳚वम॒हाँ,अ॑सि || 11 || वर्ग:8 |
बट्सू᳚र्य॒श्रव॑साम॒हाँ,अ॑सि¦स॒त्रादे᳚वम॒हाँ,अ॑सि | म॒ह्नादे॒वाना᳚मसु॒र्यः॑¦पु॒रोहि॑तोवि॒भुज्योति॒रदा᳚भ्यम् || 12 || |
इ॒यंयानीच्य॒र्किणी᳚रू॒पारोहि᳚ण्याकृ॒ता | चि॒त्रेव॒प्रत्य॑दर्श्याय॒त्य१॑(अ॒)न्तर्द॒शसु॑बा॒हुषु॑ || 13 || |
प्र॒जाह॑ति॒स्रो,अ॒त्याय॑मीयु॒र्न्य१॑(अ॒)न्या,अ॒र्कम॒भितो᳚विविश्रे | बृ॒हद्ध॑तस्थौ॒भुव॑नेष्व॒न्तःपव॑मानोह॒रित॒आवि॑वेश || 14 || |
मा॒तारु॒द्राणां᳚दुहि॒तावसू᳚नां॒स्वसा᳚दि॒त्याना᳚म॒मृत॑स्य॒नाभिः॑ | प्रनुवो᳚चंचिकि॒तुषे॒जना᳚य॒मागामना᳚गा॒मदि॑तिंवधिष्ट || 15 || |
व॒चो॒विदं॒वाच॑मुदी॒रय᳚न्तीं॒विश्वा᳚भिर्धी॒भिरु॑प॒तिष्ठ॑मानाम् | दे॒वींदे॒वेभ्यः॒पर्ये॒युषीं॒गामामा᳚वृक्त॒मर्त्यो᳚द॒भ्रचे᳚ताः || 16 || |
[102] त्वमग्नइति द्वाविंशत्यृचस्य सूक्तस्य भार्गवःप्रयोगोग्निर्गायत्री | (अस्मिन्सूक्तेएतऋषयोविकल्प्यंते - बार्हस्पत्योग्निः पावकः यद्वासहसः पुत्रौगृहपतियविष्ठौ अनयोरन्यतरोवा ) |{मंडल:8, सूक्त:102}{अनुवाक:10, सूक्त:9}{अष्टक:6, अध्याय:7} |
त्वम॑ग्नेबृ॒हद्वयो॒दधा᳚सिदेवदा॒शुषे᳚ | क॒विर्गृ॒हप॑ति॒र्युवा᳚ || 1 || वर्ग:9 |
सन॒ईळा᳚नयास॒हदे॒वाँ,अ॑ग्नेदुव॒स्युवा᳚ | चि॒किद्वि॑भान॒वाव॑ह || 2 || |
त्वया᳚हस्विद्यु॒जाव॒यंचोदि॑ष्ठेनयविष्ठ्य | अ॒भिष्मो॒वाज॑सातये || 3 || |
औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदाहु॑वे | अ॒ग्निंस॑मु॒द्रवा᳚ससम् || 4 || |
हु॒वेवात॑स्वनंक॒विंप॒र्जन्य॑क्रन्द्यं॒सहः॑ | अ॒ग्निंस॑मु॒द्रवा᳚ससम् || 5 || |
आस॒वंस॑वि॒तुर्य॑था॒भग॑स्येवभु॒जिंहु॑वे | अ॒ग्निंस॑मु॒द्रवा᳚ससम् || 6 || वर्ग:10 |
अ॒ग्निंवो᳚वृ॒धन्त॑मध्व॒राणां᳚पुरू॒तम᳚म् | अच्छा॒नप्त्रे॒सह॑स्वते || 7 || |
अ॒यंयथा᳚नआ॒भुव॒त्त्वष्टा᳚रू॒पेव॒तक्ष्या᳚ | अ॒स्यक्रत्वा॒यश॑स्वतः || 8 || |
अ॒यंविश्वा᳚,अ॒भिश्रियो॒ऽग्निर्दे॒वेषु॑पत्यते | आवाजै॒रुप॑नोगमत् || 9 || |
विश्वे᳚षामि॒हस्तु॑हि॒होतॄ᳚णांय॒शस्त॑मम् | अ॒ग्निंय॒ज्ञेषु॑पू॒र्व्यम् || 10 || |
शी॒रंपा᳚व॒कशो᳚चिषं॒ज्येष्ठो॒योदमे॒ष्वा | दी॒दाय॑दीर्घ॒श्रुत्त॑मः || 11 || वर्ग:11 |
तमर्व᳚न्तं॒नसा᳚न॒सिंगृ॑णी॒हिवि॑प्रशु॒ष्मिण᳚म् | मि॒त्रंनया᳚त॒यज्ज॑नम् || 12 || |
उप॑त्वाजा॒मयो॒गिरो॒देदि॑शतीर्हवि॒ष्कृतः॑ | वा॒योरनी᳚के,अस्थिरन् || 13 || |
यस्य॑त्रि॒धात्ववृ॑तंब॒र्हिस्त॒स्थावसं᳚दिनम् | आप॑श्चि॒न्निद॑धाप॒दम् || 14 || |
प॒दंदे॒वस्य॑मी॒ळ्हुषोऽना᳚धृष्टाभिरू॒तिभिः॑ | भ॒द्रासूर्य॑इवोप॒दृक् || 15 || |
अग्ने᳚घृ॒तस्य॑धी॒तिभि॑स्तेपा॒नोदे᳚वशो॒चिषा᳚ | आदे॒वान्व॑क्षि॒यक्षि॑च || 16 || वर्ग:12 |
तंत्वा᳚जनन्तमा॒तरः॑क॒विंदे॒वासो᳚,अङ्गिरः | ह॒व्य॒वाह॒मम॑र्त्यम् || 17 || |
प्रचे᳚तसंत्वाक॒वेऽग्ने᳚दू॒तंवरे᳚ण्यम् | ह॒व्य॒वाहं॒निषे᳚दिरे || 18 || |
न॒हिमे॒,अस्त्यघ्न्या॒नस्वधि॑ति॒र्वन᳚न्वति | अथै᳚ता॒दृग्भ॑रामिते || 19 || |
यद॑ग्ने॒कानि॒कानि॑चि॒दाते॒दारू᳚णिद॒ध्मसि॑ | ताजु॑षस्वयविष्ठ्य || 20 || |
यदत्त्यु॑प॒जिह्वि॑का॒यद्व॒म्रो,अ॑ति॒सर्प॑ति | सर्वं॒तद॑स्तुतेघृ॒तम् || 21 || |
अ॒ग्निमिन्धा᳚नो॒मन॑सा॒धियं᳚सचेत॒मर्त्यः॑ | अ॒ग्निमी᳚धेवि॒वस्व॑भिः || 22 || |
[103] अदर्शीति चतुर्दशर्चस्य सूक्तस्य काण्वः सोभरिरग्निरंत्याया अग्नामरुतोबृहती पंचमीविराड्रूपा सप्तम्याद्ययुजःसतोबृहत्योऽष्टम्यादियुजः क्रमेणककुब्हसीयसीककुबनुष्टुभः |{मंडल:8, सूक्त:103}{अनुवाक:10, सूक्त:10}{अष्टक:6, अध्याय:7} |
अद॑र्शिगातु॒वित्त॑मो॒यस्मि᳚न्व्र॒तान्या᳚द॒धुः | उपो॒षुजा॒तमार्य॑स्य॒वर्ध॑नम॒ग्निंन॑क्षन्तनो॒गिरः॑ || 1 || वर्ग:13 |
प्रदैवो᳚दासो,अ॒ग्निर्दे॒वाँ,अच्छा॒नम॒ज्मना᳚ | अनु॑मा॒तरं᳚पृथि॒वींविवा᳚वृतेत॒स्थौनाक॑स्य॒सान॑वि || 2 || |
यस्मा॒द्रेज᳚न्तकृ॒ष्टय॑श्च॒र्कृत्या᳚निकृण्व॒तः | स॒ह॒स्र॒सांमे॒धसा᳚ताविव॒त्मना॒ग्निंधी॒भिःस॑पर्यत || 3 || |
प्रयंरा॒येनिनी᳚षसि॒मर्तो॒यस्ते᳚वसो॒दाश॑त् | सवी॒रंध॑त्ते,अग्नउक्थशं॒सिनं॒त्मना᳚सहस्रपो॒षिण᳚म् || 4 || |
सदृ॒ळ्हेचि॑द॒भितृ॑णत्ति॒वाज॒मर्व॑ता॒सध॑त्ते॒,अक्षि॑ति॒श्रवः॑ | त्वेदे᳚व॒त्रासदा᳚पुरूवसो॒विश्वा᳚वा॒मानि॑धीमहि || 5 || |
योविश्वा॒दय॑ते॒वसु॒होता᳚म॒न्द्रोजना᳚नाम् | मधो॒र्नपात्रा᳚प्रथ॒मान्य॑स्मै॒प्रस्तोमा᳚यन्त्य॒ग्नये᳚ || 6 || वर्ग:14 |
अश्वं॒नगी॒र्भीर॒थ्यं᳚सु॒दान॑वोमर्मृ॒ज्यन्ते᳚देव॒यवः॑ | उ॒भेतो॒केतन॑येदस्मविश्पते॒पर्षि॒राधो᳚म॒घोना᳚म् || 7 || |
प्रमंहि॑ष्ठायगायतऋ॒ताव्ने᳚बृह॒तेशु॒क्रशो᳚चिषे | उप॑स्तुतासो,अ॒ग्नये᳚ || 8 || |
आवं᳚सतेम॒घवा᳚वी॒रव॒द्यशः॒समि॑द्धोद्यु॒म्न्याहु॑तः | कु॒विन्नो᳚,अस्यसुम॒तिर्नवी᳚य॒स्यच्छा॒वाजे᳚भिरा॒गम॑त् || 9 || |
प्रेष्ठ॑मुप्रि॒याणां᳚स्तु॒ह्या᳚सा॒वाति॑थिम् | अ॒ग्निंरथा᳚नां॒यम᳚म् || 10 || |
उदि॑ता॒योनिदि॑ता॒वेदि॑ता॒वस्वाय॒ज्ञियो᳚व॒वर्त॑ति | दु॒ष्टरा॒यस्य॑प्रव॒णेनोर्मयो᳚धि॒यावाजं॒सिषा᳚सतः || 11 || वर्ग:15 |
मानो᳚हृणीता॒मति॑थि॒र्वसु॑र॒ग्निःपु॑रुप्रश॒स्तए॒षः | यःसु॒होता᳚स्वध्व॒रः || 12 || |
मोतेरि॑ष॒न्ये,अच्छो᳚क्तिभिर्व॒सोऽग्ने॒केभि॑श्चि॒देवैः᳚ | की॒रिश्चि॒द्धित्वामीट्टे᳚दू॒त्या᳚यरा॒तह᳚व्यःस्वध्व॒रः || 13 || |
आग्ने᳚याहिम॒रुत्स॑खारु॒द्रेभिः॒सोम॑पीतये | सोभ᳚र्या॒,उप॑सुष्टु॒तिंमा॒दय॑स्व॒स्व᳚र्णरे || 14 || |