[1] स्वादिष्ठयेति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाः पवमान सोमो गायत्री | (पवमान पारायण प्रथमोध्यायः){मंडल:9, सूक्त:1}{अनुवाक:1, सूक्त:1}{अष्टक:6, अध्याय:7} |
स्वादि॑ष्ठया॒मदि॑ष्ठया॒¦पव॑स्वसोम॒धार॑या | इन्द्रा᳚य॒पात॑वेसु॒तः || 1 || वर्ग:16 |
र॒क्षो॒हावि॒श्वच॑र्षणि¦र॒भियोनि॒मयो᳚हतम् | द्रुणा᳚स॒धस्थ॒मास॑दत् || 2 || |
व॒रि॒वो॒धात॑मोभव॒¦मंहि॑ष्ठोवृत्र॒हन्त॑मः | पर्षि॒राधो᳚म॒घोना᳚म् || 3 || |
अ॒भ्य॑र्षम॒हानां᳚¦दे॒वानां᳚वी॒तिमन्ध॑सा | अ॒भिवाज॑मु॒तश्रवः॑ || 4 || |
त्वामच्छा᳚चरामसि॒¦तदिदर्थं᳚दि॒वेदि॑वे | इन्दो॒त्वेन॑आ॒शसः॑ || 5 || |
पु॒नाति॑तेपरि॒स्रुतं॒¦सोमं॒सूर्य॑स्यदुहि॒ता | वारे᳚ण॒शश्व॑ता॒तना᳚ || 6 || वर्ग:17 |
तमी॒मण्वीः᳚सम॒र्यआ¦गृ॒भ्णन्ति॒योष॑णो॒दश॑ | स्वसा᳚रः॒पार्ये᳚दि॒वि || 7 || |
तमीं᳚हिन्वन्त्य॒ग्रुवो॒¦धम᳚न्तिबाकु॒रंदृति᳚म् | त्रि॒धातु॑वार॒णंमधु॑ || 8 || |
अ॒भी॒३॑(ई॒)ममघ्न्या᳚,उ॒त¦श्री॒णन्ति॑धे॒नवः॒शिशु᳚म् | सोम॒मिन्द्रा᳚य॒पात॑वे || 9 || |
अ॒स्येदिन्द्रो॒मदे॒ष्वा¦विश्वा᳚वृ॒त्राणि॑जिघ्नते | शूरो᳚म॒घाच॑मंहते || 10 || |
[2] पवस्वेति दशर्चस्य सूक्तस्य काण्वोमेधातिथिः पवमानसोमोगायत्री |{मंडल:9, सूक्त:2}{अनुवाक:1, सूक्त:2}{अष्टक:6, अध्याय:7} |
पव॑स्वदेव॒वीरति॑¦प॒वित्रं᳚सोम॒रंह्या᳚ | इन्द्र॑मिन्दो॒वृषावि॑श || 1 || वर्ग:18 |
आव॑च्यस्व॒महि॒प्सरो॒¦वृषे᳚न्दोद्यु॒म्नव॑त्तमः | आयोनिं᳚धर्ण॒सिःस॑दः || 2 || |
अधु॑क्षतप्रि॒यंमधु॒¦धारा᳚सु॒तस्य॑वे॒धसः॑ | अ॒पोव॑सिष्टसु॒क्रतुः॑ || 3 || |
म॒हान्तं᳚त्वाम॒हीर¦न्वापो᳚,अर्षन्ति॒सिन्ध॑वः | यद्गोभि᳚र्वासयि॒ष्यसे᳚ || 4 || |
स॒मु॒द्रो,अ॒प्सुमा᳚मृजे¦विष्ट॒म्भोध॒रुणो᳚दि॒वः | सोमः॑प॒वित्रे᳚,अस्म॒युः || 5 || |
अचि॑क्रद॒द्वृषा॒हरि᳚¦र्म॒हान्मि॒त्रोनद॑र्श॒तः | संसूर्ये᳚णरोचते || 6 || वर्ग:19 |
गिर॑स्तइन्द॒ओज॑सा¦मर्मृ॒ज्यन्ते᳚,अप॒स्युवः॑ | याभि॒र्मदा᳚य॒शुम्भ॑से || 7 || |
तंत्वा॒मदा᳚य॒घृष्व॑य¦उलोककृ॒त्नुमी᳚महे | तव॒प्रश॑स्तयोम॒हीः || 8 || |
अ॒स्मभ्य॑मिन्दविन्द्र॒यु¦र्मध्वः॑पवस्व॒धार॑या | प॒र्जन्यो᳚वृष्टि॒माँ,इ॑व || 9 || |
गो॒षा,इ᳚न्दोनृ॒षा,अ॑स्य¦श्व॒सावा᳚ज॒सा,उ॒त | आ॒त्माय॒ज्ञस्य॑पू॒र्व्यः || 10 || |
[3] एषदेव इति दशर्चस्य सूक्तस्याजीगर्तिः शुनःशेपः सकृत्रिमोवैश्वामित्रोदेवरातः पवमान सोमो गायत्री ।{मंडल:9, सूक्त:3}{अनुवाक:1, सूक्त:3}{अष्टक:6, अध्याय:7} |
ए॒षदे॒वो,अम॑र्त्यः¦पर्ण॒वीरि॑वदीयति | अ॒भिद्रोणा᳚न्या॒सद᳚म् || 1 || वर्ग:20 |
ए॒षदे॒वोवि॒पाकृ॒तो¦ऽति॒ह्वरां᳚सिधावति | पव॑मानो॒,अदा᳚भ्यः || 2 || |
ए॒षदे॒वोवि॑प॒न्युभिः॒¦पव॑मानऋता॒युभिः॑ | हरि॒र्वाजा᳚यमृज्यते || 3 || |
ए॒षविश्वा᳚नि॒वार्या॒¦शूरो॒यन्नि॑व॒सत्व॑भिः | पव॑मानःसिषासति || 4 || |
ए॒षदे॒वोर॑थर्यति॒¦पव॑मानोदशस्यति | आ॒विष्कृ॑णोतिवग्व॒नुम् || 5 || |
ए॒षविप्रै᳚र॒भिष्टु॑तो॒¦ऽपोदे॒वोविगा᳚हते | दध॒द्रत्ना᳚निदा॒शुषे᳚ || 6 || वर्ग:21 |
ए॒षदिवं॒विधा᳚वति¦ति॒रोरजां᳚सि॒धार॑या | पव॑मानः॒कनि॑क्रदत् || 7 || |
ए॒षदिवं॒व्यास॑रत्¦ति॒रोरजां॒स्यस्पृ॑तः | पव॑मानःस्वध्व॒रः || 8 || |
ए॒षप्र॒त्नेन॒जन्म॑ना¦दे॒वोदे॒वेभ्यः॑सु॒तः | हरिः॑प॒वित्रे᳚,अर्षति || 9 || |
ए॒षउ॒स्यपु॑रुव्र॒तो¦ज॑ज्ञा॒नोज॒नय॒न्निषः॑ | धार॑यापवतेसु॒तः || 10 || |
[4] सनाचेति दशर्चस्य सूक्तस्याङ्गिरसो हिरण्यस्तूपः पवमानसोमो गायत्री{मंडल:9, सूक्त:4}{अनुवाक:1, सूक्त:4}{अष्टक:6, अध्याय:7} |
सना᳚चसोम॒जेषि॑च॒¦पव॑मान॒महि॒श्रवः॑ | अथा᳚नो॒वस्य॑सस्कृधि || 1 || वर्ग:22 |
सना॒ज्योतिः॒सना॒स्व१॑(अ॒)¦र्विश्वा᳚चसोम॒सौभ॑गा | अथा᳚नो॒वस्य॑सस्कृधि || 2 || |
सना॒दक्ष॑मु॒तक्रतु॒¦मप॑सोम॒मृधो᳚जहि | अथा᳚नो॒वस्य॑सस्कृधि || 3 || |
पवी᳚तारःपुनी॒तन॒¦सोम॒मिन्द्रा᳚य॒पात॑वे | अथा᳚नो॒वस्य॑सस्कृधि || 4 || |
त्वंसूर्ये᳚न॒आभ॑ज॒¦तव॒क्रत्वा॒तवो॒तिभिः॑ | अथा᳚नो॒वस्य॑सस्कृधि || 5 || |
तव॒क्रत्वा॒तवो॒तिभि॒¦र्ज्योक्प॑श्येम॒सूर्य᳚म् | अथा᳚नो॒वस्य॑सस्कृधि || 6 || वर्ग:23 |
अ॒भ्य॑र्षस्वायुध॒¦सोम॑द्वि॒बर्ह॑संर॒यिम् | अथा᳚नो॒वस्य॑सस्कृधि || 7 || |
अ॒भ्य१॑(अ॒)र्षान॑पच्युतो¦र॒यिंस॒मत्सु॑सास॒हिः | अथा᳚नो॒वस्य॑सस्कृधि || 8 || |
त्वांय॒ज्ञैर॑वीवृध॒न्¦पव॑मान॒विध᳚र्मणि | अथा᳚नो॒वस्य॑सस्कृधि || 9 || |
र॒यिंन॑श्चि॒त्रम॒श्विन॒¦मिन्दो᳚वि॒श्वायु॒माभ॑र | अथा᳚नो॒वस्य॑सस्कृधि || 10 || |
[5] समिद्धइत्येकादशर्चस्य सूक्तस्य काश्यपोसितः क्रमेणेध्मस्तनूनपादिळोबर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौ तिस्रोदेव्यः सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतयोगायत्री अंत्याश्चतस्रोनुष्टुभः | ( इतआरभ्यविंशतिसूक्तेषुकाश्यपोदेवलोऽसितेन सहविकल्पते ) |{मंडल:9, सूक्त:5}{अनुवाक:1, सूक्त:5}{अष्टक:6, अध्याय:7} |
समि॑द्धोवि॒श्वत॒स्पतिः॒¦पव॑मानो॒विरा᳚जति | प्री॒णन्वृषा॒कनि॑क्रदत् || 1 || वर्ग:24 |
तनू॒नपा॒त्पव॑मानः॒¦शृङ्गे॒शिशा᳚नो,अर्षति | अ॒न्तरि॑क्षेण॒रार॑जत् || 2 || |
ई॒ळेन्यः॒पव॑मानो¦र॒यिर्विरा᳚जतिद्यु॒मान् | मधो॒र्धारा᳚भि॒रोज॑सा || 3 || |
ब॒र्हिःप्रा॒चीन॒मोज॑सा॒¦पव॑मानःस्तृ॒णन्हरिः॑ | दे॒वेषु॑दे॒वई᳚यते || 4 || |
उदातै᳚र्जिहतेबृ॒हद्¦द्वारो᳚दे॒वीर्हि॑र॒ण्ययीः᳚ | पव॑मानेन॒सुष्टु॑ताः || 5 || |
सु॒शि॒ल्पेबृ॑ह॒तीम॒ही¦पव॑मानोवृषण्यति | नक्तो॒षासा॒नद॑र्श॒ते || 6 || वर्ग:25 |
उ॒भादे॒वानृ॒चक्ष॑सा॒¦होता᳚रा॒दैव्या᳚हुवे | पव॑मान॒इन्द्रो॒वृषा᳚ || 7 || |
भार॑ती॒पव॑मानस्य॒¦सर॑स्व॒तीळा᳚म॒ही | इ॒मंनो᳚य॒ज्ञमाग॑मन्¦ति॒स्रोदे॒वीःसु॒पेश॑सः || 8 || |
त्वष्टा᳚रमग्र॒जांगो॒पां¦पु॑रो॒यावा᳚न॒माहु॑वे | इन्दु॒रिन्द्रो॒वृषा॒हरिः॒¦पव॑मानःप्र॒जाप॑तिः || 9 || |
वन॒स्पतिं᳚पवमान॒¦मध्वा॒सम᳚ङ्ग्धि॒धार॑या | स॒हस्र॑वल्शं॒हरि॑तं॒¦भ्राज॑मानंहिर॒ण्यय᳚म् || 10 || |
विश्वे᳚देवाः॒स्वाहा᳚कृतिं॒¦पव॑मान॒स्याग॑त | वा॒युर्बृह॒स्पतिः॒सूर्यो॒¦ऽग्निरिन्द्रः॑स॒जोष॑सः || 11 || |
[6] मंद्रयेति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री {मंडल:9, सूक्त:6}{अनुवाक:1, सूक्त:6}{अष्टक:6, अध्याय:7} |
म॒न्द्रया᳚सोम॒धार॑या॒¦वृषा᳚पवस्वदेव॒युः | अव्यो॒वारे᳚ष्वस्म॒युः || 1 || वर्ग:26 |
अ॒भित्यंमद्यं॒मद॒¦मिन्द॒विन्द्र॒इति॑क्षर | अ॒भिवा॒जिनो॒,अर्व॑तः || 2 || |
अ॒भित्यंपू॒र्व्यंमदं᳚¦सुवा॒नो,अ॑र्षप॒वित्र॒आ | अ॒भिवाज॑मु॒तश्रवः॑ || 3 || |
अनु॑द्र॒प्सास॒इन्द॑व॒¦आपो॒नप्र॒वता᳚सरन् | पु॒ना॒ना,इन्द्र॑माशत || 4 || |
यमत्य॑मिववा॒जिनं᳚¦मृ॒जन्ति॒योष॑णो॒दश॑ | वने॒क्रीळ᳚न्त॒मत्य॑विम् || 5 || |
तंगोभि॒र्वृष॑णं॒रसं॒¦मदा᳚यदे॒ववी᳚तये | सु॒तंभरा᳚य॒संसृ॑ज || 6 || वर्ग:27 |
दे॒वोदे॒वाय॒धार॒ये¦न्द्रा᳚यपवतेसु॒तः | पयो॒यद॑स्यपी॒पय॑त् || 7 || |
आ॒त्माय॒ज्ञस्य॒रंह्या᳚¦सुष्वा॒णःप॑वतेसु॒तः | प्र॒त्नंनिपा᳚ति॒काव्य᳚म् || 8 || |
ए॒वापु॑ना॒नइ᳚न्द्र॒यु¦र्मदं᳚मदिष्ठवी॒तये᳚ | गुहा᳚चिद्दधिषे॒गिरः॑ || 9 || |
[7] असृग्रमिति नवर्चस्य सूक्तस्य काश्यपोऽसितः पवमान सोमो गायत्री |{मंडल:9, सूक्त:7}{अनुवाक:1, सूक्त:7}{अष्टक:6, अध्याय:7} |
असृ॑ग्र॒मिन्द॑वःप॒था¦धर्म᳚न्नृ॒तस्य॑सु॒श्रियः॑ | वि॒दा॒ना,अ॑स्य॒योज॑नम् || 1 || वर्ग:28 |
प्रधारा॒मध्वो᳚,अग्रि॒यो¦म॒हीर॒पोविगा᳚हते | ह॒विर्ह॒विष्षु॒वन्द्यः॑ || 2 || |
प्रयु॒जोवा॒चो,अ॑ग्रि॒यो¦वृषाव॑चक्रद॒द्वने᳚ | सद्मा॒भिस॒त्यो,अ॑ध्व॒रः || 3 || |
परि॒यत्काव्या᳚क॒वि¦र्नृ॒म्णावसा᳚नो॒,अर्ष॑ति | स्व᳚र्वा॒जीसि॑षासति || 4 || |
पव॑मानो,अ॒भिस्पृधो॒¦विशो॒राजे᳚वसीदति | यदी᳚मृ॒ण्वन्ति॑वे॒धसः॑ || 5 || |
अव्यो॒वारे॒परि॑प्रि॒यो¦हरि॒र्वने᳚षुसीदति | रे॒भोव॑नुष्यतेम॒ती || 6 || वर्ग:29 |
सवा॒युमिन्द्र॑म॒श्विना᳚¦सा॒कंमदे᳚नगच्छति | रणा॒यो,अ॑स्य॒धर्म॑भिः || 7 || |
आमि॒त्रावरु॑णा॒भगं॒¦मध्वः॑पवन्तऊ॒र्मयः॑ | वि॒दा॒ना,अ॑स्य॒शक्म॑भिः || 8 || |
अ॒स्मभ्यं᳚रोदसीर॒यिं¦मध्वो॒वाज॑स्यसा॒तये᳚ | श्रवो॒वसू᳚नि॒संजि॑तम् || 9 || |
[8] एतेसोमा इति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री |{मंडल:9, सूक्त:8}{अनुवाक:1, सूक्त:8}{अष्टक:6, अध्याय:7} |
ए॒तेसोमा᳚,अ॒भिप्रि॒य¦मिन्द्र॑स्य॒काम॑मक्षरन् | वर्ध᳚न्तो,अस्यवी॒र्य᳚म् || 1 || वर्ग:30 |
पु॒ना॒नास॑श्चमू॒षदो॒¦गच्छ᳚न्तोवा॒युम॒श्विना᳚ | तेनो᳚धान्तुसु॒वीर्य᳚म् || 2 || |
इन्द्र॑स्यसोम॒राध॑से¦पुना॒नोहार्दि॑चोदय | ऋ॒तस्य॒योनि॑मा॒सद᳚म् || 3 || |
मृ॒जन्ति॑त्वा॒दश॒क्षिपो᳚¦हि॒न्वन्ति॑स॒प्तधी॒तयः॑ | अनु॒विप्रा᳚,अमादिषुः || 4 || |
दे॒वेभ्य॑स्त्वा॒मदा᳚य॒कं¦सृ॑जा॒नमति॑मे॒ष्यः॑ | संगोभि᳚र्वासयामसि || 5 || |
पु॒ना॒नःक॒लशे॒ष्वा¦वस्त्रा᳚ण्यरु॒षोहरिः॑ | परि॒गव्या᳚न्यव्यत || 6 || वर्ग:31 |
म॒घोन॒आप॑वस्वनो¦ज॒हिविश्वा॒,अप॒द्विषः॑ | इन्दो॒सखा᳚य॒मावि॑श || 7 || |
वृ॒ष्टिंदि॒वःपरि॑स्रव¦द्यु॒म्नंपृ॑थि॒व्या,अधि॑ | सहो᳚नःसोमपृ॒त्सुधाः᳚ || 8 || |
नृ॒चक्ष॑संत्वाव॒य¦मिन्द्र॑पीतंस्व॒र्विद᳚म् | भ॒क्षी॒महि॑प्र॒जामिष᳚म् || 9 || |
[9] परिप्रियेति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री {मंडल:9, सूक्त:9}{अनुवाक:1, सूक्त:9}{अष्टक:6, अध्याय:7} |
परि॑प्रि॒यादि॒वःक॒वि¦र्वयां᳚सिन॒प्त्यो᳚र्हि॒तः | सु॒वा॒नोया᳚तिक॒विक्र॑तुः || 1 || वर्ग:32 |
प्रप्र॒क्षया᳚य॒पन्य॑से॒¦जना᳚य॒जुष्टो᳚,अ॒द्रुहे᳚ | वी॒त्य॑र्ष॒चनि॑ष्ठया || 2 || |
ससू॒नुर्मा॒तरा॒शुचि॑¦र्जा॒तोजा॒ते,अ॑रोचयत् | म॒हान्म॒ही,ऋ॑ता॒वृधा᳚ || 3 || |
सस॒प्तधी॒तिभि᳚र्हि॒तो¦न॒द्यो᳚,अजिन्वद॒द्रुहः॑ | या,एक॒मक्षि॑वावृ॒धुः || 4 || |
ता,अ॒भिसन्त॒मस्तृ॑तं¦म॒हेयुवा᳚न॒माद॑धुः | इन्दु॑मिन्द्र॒तव᳚व्र॒ते || 5 || |
अ॒भिवह्नि॒रम॑र्त्यः¦स॒प्तप॑श्यति॒वाव॑हिः | क्रिवि॑र्दे॒वीर॑तर्पयत् || 6 || वर्ग:33 |
अवा॒कल्पे᳚षुनःपुम॒¦स्तमां᳚सिसोम॒योध्या᳚ | तानि॑पुनानजङ्घनः || 7 || |
नूनव्य॑से॒नवी᳚यसे¦सू॒क्ताय॑साधयाप॒थः | प्र॒त्न॒वद्रो᳚चया॒रुचः॑ || 8 || |
पव॑मान॒महि॒श्रवो॒¦गामश्वं᳚रासिवी॒रव॑त् | सना᳚मे॒धांसना॒स्वः॑ || 9 || |
[10] प्रस्वानास इति नवर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री |{मंडल:9, सूक्त:10}{अनुवाक:1, सूक्त:10}{अष्टक:6, अध्याय:7} |
प्रस्वा॒नासो॒रथा᳚,इ॒वा¦र्व᳚न्तो॒नश्र॑व॒स्यवः॑ | सोमा᳚सोरा॒ये,अ॑क्रमुः || 1 || वर्ग:34 |
हि॒न्वा॒नासो॒रथा᳚,इव¦दधन्वि॒रेगभ॑स्त्योः | भरा᳚सःका॒रिणा᳚मिव || 2 || |
राजा᳚नो॒नप्रश॑स्तिभिः॒¦सोमा᳚सो॒गोभि॑रञ्जते | य॒ज्ञोनस॒प्तधा॒तृभिः॑ || 3 || |
परि॑सुवा॒नास॒इन्द॑वो॒¦मदा᳚यब॒र्हणा᳚गि॒रा | सु॒ता,अ॑र्षन्ति॒धार॑या || 4 || |
आ॒पा॒नासो᳚वि॒वस्व॑तो॒¦जन᳚न्तउ॒षसो॒भग᳚म् | सूरा॒,अण्वं॒वित᳚न्वते || 5 || |
अप॒द्वारा᳚मती॒नां¦प्र॒त्ना,ऋ᳚ण्वन्तिका॒रवः॑ | वृष्णो॒हर॑सआ॒यवः॑ || 6 || वर्ग:35 |
स॒मी॒ची॒नास॑आसते॒¦होता᳚रःस॒प्तजा᳚मयः | प॒दमेक॑स्य॒पिप्र॑तः || 7 || |
नाभा॒नाभिं᳚न॒आद॑दे॒¦चक्षु॑श्चि॒त्सूर्ये॒सचा᳚ | क॒वेरप॑त्य॒मादु॑हे || 8 || |
अ॒भिप्रि॒यादि॒वस्प॒द¦म॑ध्व॒र्युभि॒र्गुहा᳚हि॒तम् | सूरः॑पश्यति॒चक्ष॑सा || 9 || |
[11] उपास्माइति नवर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री |{मंडल:9, सूक्त:11}{अनुवाक:1, सूक्त:11}{अष्टक:6, अध्याय:7} |
उपा᳚स्मैगायतानरः॒¦पव॑माना॒येन्द॑वे | अ॒भिदे॒वाँ,इय॑क्षते || 1 || वर्ग:36 |
अ॒भिते॒मधु॑ना॒पयो¦ऽथ᳚र्वाणो,अशिश्रयुः | दे॒वंदे॒वाय॑देव॒यु || 2 || |
सनः॑पवस्व॒शंगवे॒¦शंजना᳚य॒शमर्व॑ते | शंरा᳚ज॒न्नोष॑धीभ्यः || 3 || |
ब॒भ्रवे॒नुस्वत॑वसे¦ऽरु॒णाय॑दिवि॒स्पृशे᳚ | सोमा᳚यगा॒थम॑र्चत || 4 || |
हस्त॑च्युतेभि॒रद्रि॑भिः¦सु॒तंसोमं᳚पुनीतन | मधा॒वाधा᳚वता॒मधु॑ || 5 || |
नम॒सेदुप॑सीदत¦द॒ध्नेद॒भिश्री᳚णीतन | इन्दु॒मिन्द्रे᳚दधातन || 6 || वर्ग:37 |
अ॒मि॒त्र॒हाविच॑र्षणिः॒¦पव॑स्वसोम॒शंगवे᳚ | दे॒वेभ्यो᳚,अनुकाम॒कृत् || 7 || |
इन्द्रा᳚यसोम॒पात॑वे॒¦मदा᳚य॒परि॑षिच्यसे | म॒न॒श्चिन्मन॑स॒स्पतिः॑ || 8 || |
पव॑मानसु॒वीर्यं᳚¦र॒यिंसो᳚मरिरीहिनः | इन्द॒विन्द्रे᳚णनोयु॒जा || 9 || |
[12] सोमाअसृग्रमिति नवर्चस्य सूक्तस्य काश्यपोसितःपवमान सोमो गायत्री |{मंडल:9, सूक्त:12}{अनुवाक:1, सूक्त:12}{अष्टक:6, अध्याय:7} |
सोमा᳚,असृग्र॒मिन्द॑वः¦सु॒ता,ऋ॒तस्य॒साद॑ने | इन्द्रा᳚य॒मधु॑मत्तमाः || 1 || वर्ग:38 |
अ॒भिविप्रा᳚,अनूषत॒¦गावो᳚व॒त्संनमा॒तरः॑ | इन्द्रं॒सोम॑स्यपी॒तये᳚ || 2 || |
म॒द॒च्युत्क्षे᳚ति॒साद॑ने॒¦सिन्धो᳚रू॒र्मावि॑प॒श्चित् | सोमो᳚गौ॒री,अधि॑श्रि॒तः || 3 || |
दि॒वोनाभा᳚विचक्ष॒णो¦ऽव्यो॒वारे᳚महीयते | सोमो॒यःसु॒क्रतुः॑क॒विः || 4 || |
यःसोमः॑क॒लशे॒ष्वाँ¦अ॒न्तःप॒वित्र॒आहि॑तः | तमिन्दुः॒परि॑षस्वजे || 5 || |
प्रवाच॒मिन्दु॑रिष्यति¦समु॒द्रस्याधि॑वि॒ष्टपि॑ | जिन्व॒न्कोशं᳚मधु॒श्चुत᳚म् || 6 || वर्ग:39 |
नित्य॑स्तोत्रो॒वन॒स्पति॑¦र्धी॒नाम॒न्तःस॑ब॒र्दुघः॑ | हि॒न्वा॒नोमानु॑षायु॒गा || 7 || |
अ॒भिप्रि॒यादि॒वस्प॒दा¦सोमो᳚हिन्वा॒नो,अ॑र्षति | विप्र॑स्य॒धार॑याक॒विः || 8 || |
आप॑वमानधारयर॒यिं¦स॒हस्र॑वर्चसम् | अ॒स्मे,इ᳚न्दोस्वा॒भुव᳚म् || 9 || |
[13] सोमः पुनानइति नवर्चस्य सूक्तस्य काश्यपोऽसितः पवमान सोमो गायत्री | (पवमान पारायण द्वितीयोध्यायः){मंडल:9, सूक्त:13}{अनुवाक:1, सूक्त:13}{अष्टक:6, अध्याय:8} |
सोमः॑पुना॒नो,अ॑र्षति¦स॒हस्र॑धारो॒,अत्य॑विः | वा॒योरिन्द्र॑स्यनिष्कृ॒तम् || 1 || वर्ग:1 |
पव॑मानमवस्यवो॒¦विप्र॑म॒भिप्रगा᳚यत | सु॒ष्वा॒णंदे॒ववी᳚तये || 2 || |
पव᳚न्ते॒वाज॑सातये॒¦सोमाः᳚स॒हस्र॑पाजसः | गृ॒णा॒नादे॒ववी᳚तये || 3 || |
उ॒तनो॒वाज॑सातये॒¦पव॑स्वबृह॒तीरिषः॑ | द्यु॒मदि᳚न्दोसु॒वीर्य᳚म् || 4 || |
तेनः॑सह॒स्रिणं᳚र॒यिं¦पव᳚न्ता॒मासु॒वीर्य᳚म् | सु॒वा॒नादे॒वास॒इन्द॑वः || 5 || |
अत्या᳚हिया॒नानहे॒तृभि॒¦रसृ॑ग्रं॒वाज॑सातये | विवार॒मव्य॑मा॒शवः॑ || 6 || वर्ग:2 |
वा॒श्रा,अ॑र्ष॒न्तीन्द॑वो॒¦ऽभिव॒त्संनधे॒नवः॑ | द॒ध॒न्वि॒रेगभ॑स्त्योः || 7 || |
जुष्ट॒इन्द्रा᳚यमत्स॒रः¦पव॑मान॒कनि॑क्रदत् | विश्वा॒,अप॒द्विषो᳚जहि || 8 || |
अ॒प॒घ्नन्तो॒,अरा᳚व्णः॒¦पव॑मानाःस्व॒र्दृशः॑ | योना᳚वृ॒तस्य॑सीदत || 9 || |
[14] परिप्रेत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री |{मंडल:9, सूक्त:14}{अनुवाक:1, सूक्त:14}{अष्टक:6, अध्याय:8} |
परि॒प्रासि॑ष्यदत्क॒विः¦सिन्धो᳚रू॒र्मावधि॑श्रि॒तः | का॒रंबिभ्र॑त्पुरु॒स्पृह᳚म् || 1 || वर्ग:3 |
गि॒रायदी॒सब᳚न्धवः॒¦पञ्च॒व्राता᳚,अप॒स्यवः॑ | प॒रि॒ष्कृ॒ण्वन्ति॑धर्ण॒सिम् || 2 || |
आद॑स्यशु॒ष्मिणो॒रसे॒¦विश्वे᳚दे॒वा,अ॑मत्सत | यदी॒गोभि᳚र्वसा॒यते᳚ || 3 || |
नि॒रि॒णा॒नोविधा᳚वति॒¦जह॒च्छर्या᳚णि॒तान्वा᳚ | अत्रा॒संजि॑घ्रतेयु॒जा || 4 || |
न॒प्तीभि॒र्योवि॒वस्व॑तः¦शु॒भ्रोनमा᳚मृ॒जेयुवा᳚ | गाःकृ᳚ण्वा॒नोननि॒र्णिज᳚म् || 5 || |
अति॑श्रि॒तीति॑र॒श्चता᳚¦ग॒व्याजि॑गा॒त्यण्व्या᳚ | व॒ग्नुमि॑यर्ति॒यंवि॒दे || 6 || वर्ग:4 |
अ॒भिक्षिपः॒सम॑ग्मत¦म॒र्जय᳚न्तीरि॒षस्पति᳚म् | पृ॒ष्ठागृ॑भ्णतवा॒जिनः॑ || 7 || |
परि॑दि॒व्यानि॒मर्मृ॑श॒द्¦विश्वा᳚निसोम॒पार्थि॑वा | वसू᳚नियाह्यस्म॒युः || 8 || |
[15] एषधियेत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमोगायत्री |{मंडल:9, सूक्त:15}{अनुवाक:1, सूक्त:15}{अष्टक:6, अध्याय:8} |
ए॒षधि॒याया॒त्यण्व्या॒¦शूरो॒रथे᳚भिरा॒शुभिः॑ | गच्छ॒न्निन्द्र॑स्यनिष्कृ॒तम् || 1 || वर्ग:5 |
ए॒षपु॒रूधि॑यायते¦बृह॒तेदे॒वता᳚तये | यत्रा॒मृता᳚स॒आस॑ते || 2 || |
ए॒षहि॒तोविनी᳚यते॒¦ऽन्तःशु॒भ्राव॑ताप॒था | यदी᳚तु॒ञ्जन्ति॒भूर्ण॑यः || 3 || |
ए॒षशृङ्गा᳚णि॒दोधु॑व॒¦च्छिशी᳚तेयू॒थ्यो॒३॑(ओ॒)वृषा᳚ | नृ॒म्णादधा᳚न॒ओज॑सा || 4 || |
ए॒षरु॒क्मिभि॑रीयते¦वा॒जीशु॒भ्रेभि॑रं॒शुभिः॑ | पतिः॒सिन्धू᳚नां॒भव॑न् || 5 || |
ए॒षवसू᳚निपिब्द॒ना¦परु॑षाययि॒वाँ,अति॑ | अव॒शादे᳚षुगच्छति || 6 || |
ए॒तंमृ॑जन्ति॒मर्ज्य॒¦मुप॒द्रोणे᳚ष्वा॒यवः॑ | प्र॒च॒क्रा॒णंम॒हीरिषः॑ || 7 || |
ए॒तमु॒त्यंदश॒क्षिपो᳚¦मृ॒जन्ति॑स॒प्तधी॒तयः॑ | स्वा॒यु॒धंम॒दिन्त॑मम् || 8 || |
[16] प्रतेसोतारइत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री |{मंडल:9, सूक्त:16}{अनुवाक:1, सूक्त:16}{अष्टक:6, अध्याय:8} |
प्रते᳚सो॒तार॑ओ॒ण्यो॒३॑(ओ॒)¦रसं॒मदा᳚य॒घृष्व॑ये | सर्गो॒नत॒क्त्येत॑शः || 1 || वर्ग:6 |
क्रत्वा॒दक्ष॑स्यर॒थ्य॑¦म॒पोवसा᳚न॒मन्ध॑सा | गो॒षामण्वे᳚षुसश्चिम || 2 || |
अन॑प्तम॒प्सुदु॒ष्टरं॒¦सोमं᳚प॒वित्र॒आसृ॑ज | पु॒नी॒हीन्द्रा᳚य॒पात॑वे || 3 || |
प्रपु॑ना॒नस्य॒चेत॑सा॒¦सोमः॑प॒वित्रे᳚,अर्षति | क्रत्वा᳚स॒धस्थ॒मास॑दत् || 4 || |
प्रत्वा॒नमो᳚भि॒रिन्द॑व॒¦इन्द्र॒सोमा᳚,असृक्षत | म॒हेभरा᳚यका॒रिणः॑ || 5 || |
पु॒ना॒नोरू॒पे,अ॒व्यये॒¦विश्वा॒,अर्ष᳚न्न॒भिश्रियः॑ | शूरो॒नगोषु॑तिष्ठति || 6 || |
दि॒वोनसानु॑पि॒प्युषी॒¦धारा᳚सु॒तस्य॑वे॒धसः॑ | वृथा᳚प॒वित्रे᳚,अर्षति || 7 || |
त्वंसो᳚मविप॒श्चितं॒¦तना᳚पुना॒नआ॒युषु॑ | अव्यो॒वारं॒विधा᳚वसि || 8 || |
[17] प्रनिम्नेनेवेत्य ष्टर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री |{मंडल:9, सूक्त:17}{अनुवाक:1, सूक्त:17}{अष्टक:6, अध्याय:8} |
प्रनि॒म्नेने᳚व॒सिन्ध॑वो॒¦घ्नन्तो᳚वृ॒त्राणि॒भूर्ण॑यः | सोमा᳚,असृग्रमा॒शवः॑ || 1 || वर्ग:7 |
अ॒भिसु॑वा॒नास॒इन्द॑वो¦वृ॒ष्टयः॑पृथि॒वीमि॑व | इन्द्रं॒सोमा᳚सो,अक्षरन् || 2 || |
अत्यू᳚र्मिर्मत्स॒रोमदः॒¦सोमः॑प॒वित्रे᳚,अर्षति | वि॒घ्नन्रक्षां᳚सिदेव॒युः || 3 || |
आक॒लशे᳚षुधावति¦प॒वित्रे॒परि॑षिच्यते | उ॒क्थैर्य॒ज्ञेषु॑वर्धते || 4 || |
अति॒त्रीसो᳚मरोच॒ना¦रोह॒न्नभ्रा᳚जसे॒दिव᳚म् | इ॒ष्णन्त्सूर्यं॒नचो᳚दयः || 5 || |
अ॒भिविप्रा᳚,अनूषत¦मू॒र्धन्य॒ज्ञस्य॑का॒रवः॑ | दधा᳚ना॒श्चक्ष॑सिप्रि॒यम् || 6 || |
तमु॑त्वावा॒जिनं॒नरो᳚¦धी॒भिर्विप्रा᳚,अव॒स्यवः॑ | मृ॒जन्ति॑दे॒वता᳚तये || 7 || |
मधो॒र्धारा॒मनु॑क्षर¦ती॒व्रःस॒धस्थ॒मास॑दः | चारु᳚रृ॒ताय॑पी॒तये᳚ || 8 || |
[18] परिसुवानइति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री |{मंडल:9, सूक्त:18}{अनुवाक:1, सूक्त:18}{अष्टक:6, अध्याय:8} |
परि॑सुवा॒नोगि॑रि॒ष्ठाः¦प॒वित्रे॒सोमो᳚,अक्षाः | मदे᳚षुसर्व॒धा,अ॑सि || 1 || वर्ग:8 |
त्वंविप्र॒स्त्वंक॒वि¦र्मधु॒प्रजा॒तमन्ध॑सः | मदे᳚षुसर्व॒धा,अ॑सि || 2 || |
तव॒विश्वे᳚स॒जोष॑सो¦दे॒वासः॑पी॒तिमा᳚शत | मदे᳚षुसर्व॒धा,अ॑सि || 3 || |
आयोविश्वा᳚नि॒वार्या॒¦वसू᳚नि॒हस्त॑योर्द॒धे | मदे᳚षुसर्व॒धा,अ॑सि || 4 || |
यइ॒मेरोद॑सीम॒ही¦संमा॒तरे᳚व॒दोह॑ते | मदे᳚षुसर्व॒धा,अ॑सि || 5 || |
परि॒योरोद॑सी,उ॒भे¦स॒द्योवाजे᳚भि॒रर्ष॑ति | मदे᳚षुसर्व॒धा,अ॑सि || 6 || |
सशु॒ष्मीक॒लशे॒ष्वा¦पु॑ना॒नो,अ॑चिक्रदत् | मदे᳚षुसर्व॒धा,अ॑सि || 7 || |
[19] यत्सोमेति सप्तर्चस्य सूक्तस्य काश्यपोसितःपवमा नसोमो गायत्री |{मंडल:9, सूक्त:19}{अनुवाक:1, सूक्त:19}{अष्टक:6, अध्याय:8} |
यत्सो᳚मचि॒त्रमु॒क्थ्यं᳚¦दि॒व्यंपार्थि॑वं॒वसु॑ | तन्नः॑पुना॒नआभ॑र || 1 || वर्ग:9 |
यु॒वंहिस्थःस्व॑र्पती॒,¦इन्द्र॑श्चसोम॒गोप॑ती | ई॒शा॒नापि॑प्यतं॒धियः॑ || 2 || |
वृषा᳚पुना॒नआ॒युषु॑¦स्त॒नय॒न्नधि॑ब॒र्हिषि॑ | हरिः॒सन्योनि॒मास॑दत् || 3 || |
अवा᳚वशन्तधी॒तयो᳚¦वृष॒भस्याधि॒रेत॑सि | सू॒नोर्व॒त्सस्य॑मा॒तरः॑ || 4 || |
कु॒विद्वृ॑ष॒ण्यन्ती᳚भ्यः¦पुना॒नोगर्भ॑मा॒दध॑त् | याःशु॒क्रंदु॑ह॒तेपयः॑ || 5 || |
उप॑शिक्षापत॒स्थुषो᳚¦भि॒यस॒माधे᳚हि॒शत्रु॑षु | पव॑मानवि॒दार॒यिम् || 6 || |
निशत्रोः᳚सोम॒वृष्ण्यं॒¦निशुष्मं॒निवय॑स्तिर | दू॒रेवा᳚स॒तो,अन्ति॑वा || 7 || |
[20] प्रकविरिति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री |{मंडल:9, सूक्त:20}{अनुवाक:1, सूक्त:20}{अष्टक:6, अध्याय:8} |
प्रक॒विर्दे॒ववी᳚त॒ये¦ऽव्यो॒वारे᳚भिरर्षति | सा॒ह्वान्विश्वा᳚,अ॒भिस्पृधः॑ || 1 || वर्ग:10 |
सहिष्मा᳚जरि॒तृभ्य॒आ¦वाजं॒गोम᳚न्त॒मिन्व॑ति | पव॑मानःसह॒स्रिण᳚म् || 2 || |
परि॒विश्वा᳚नि॒चेत॑सा¦मृ॒शसे॒पव॑सेम॒ती | सनः॑सोम॒श्रवो᳚विदः || 3 || |
अ॒भ्य॑र्षबृ॒हद्यशो᳚¦म॒घव॑द्भ्योध्रु॒वंर॒यिम् | इषं᳚स्तो॒तृभ्य॒आभ॑र || 4 || |
त्वंराजे᳚वसुव्र॒तो¦गिरः॑सो॒मावि॑वेशिथ | पु॒ना॒नोव᳚ह्ने,अद्भुत || 5 || |
सवह्नि॑र॒प्सुदु॒ष्टरो᳚¦मृ॒ज्यमा᳚नो॒गभ॑स्त्योः | सोम॑श्च॒मूषु॑सीदति || 6 || |
क्री॒ळुर्म॒खोनमं᳚ह॒युः¦प॒वित्रं᳚सोमगच्छसि | दध॑त्स्तो॒त्रेसु॒वीर्य᳚म् || 7 || |
[21] एतेधावंतीति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री |{मंडल:9, सूक्त:21}{अनुवाक:1, सूक्त:21}{अष्टक:6, अध्याय:8} |
ए॒तेधा᳚व॒न्तीन्द॑वः॒¦सोमा॒,इन्द्रा᳚य॒घृष्व॑यः | म॒त्स॒रासः॑स्व॒र्विदः॑ || 1 || वर्ग:11 |
प्र॒वृ॒ण्वन्तो᳚,अभि॒युजः॒¦सुष्व॑येवरिवो॒विदः॑ | स्व॒यंस्तो॒त्रेव॑य॒स्कृतः॑ || 2 || |
वृथा॒क्रीळ᳚न्त॒इन्द॑वः¦स॒धस्थ॑म॒भ्येक॒मित् | सिन्धो᳚रू॒र्माव्य॑क्षरन् || 3 || |
ए॒तेविश्वा᳚नि॒वार्या॒¦पव॑मानासआशत | हि॒तानसप्त॑यो॒रथे᳚ || 4 || |
आस्मि᳚न्पि॒शङ्ग॑मिन्दवो॒¦दधा᳚तावे॒नमा॒दिशे᳚ | यो,अ॒स्मभ्य॒मरा᳚वा || 5 || |
ऋ॒भुर्नरथ्यं॒नवं॒¦दधा᳚ता॒केत॑मा॒दिशे᳚ | शु॒क्राःप॑वध्व॒मर्ण॑सा || 6 || |
ए॒तउ॒त्ये,अ॑वीवश॒न्¦काष्ठां᳚वा॒जिनो᳚,अक्रत | स॒तःप्रासा᳚विषुर्म॒तिम् || 7 || |
[22] एतेसोमासइति सप्तर्चस्य सूक्तस्य काश्यपोसितःपवमानसोमोगायत्री |{मंडल:9, सूक्त:22}{अनुवाक:1, सूक्त:22}{अष्टक:6, अध्याय:8} |
ए॒तेसोमा᳚सआ॒शवो॒¦रथा᳚,इव॒प्रवा॒जिनः॑ | सर्गाः᳚सृ॒ष्टा,अ॑हेषत || 1 || वर्ग:12 |
ए॒तेवाता᳚,इवो॒रवः॑¦प॒र्जन्य॑स्येववृ॒ष्टयः॑ | अ॒ग्नेरि॑वभ्र॒मावृथा᳚ || 2 || |
ए॒तेपू॒तावि॑प॒श्चितः॒¦सोमा᳚सो॒दध्या᳚शिरः | वि॒पाव्या᳚नशु॒र्धियः॑ || 3 || |
ए॒तेमृ॒ष्टा,अम॑र्त्याः¦ससृ॒वांसो॒नश॑श्रमुः | इय॑क्षन्तःप॒थोरजः॑ || 4 || |
ए॒तेपृ॒ष्ठानि॒रोद॑सो¦र्विप्र॒यन्तो॒व्या᳚नशुः | उ॒तेदमु॑त्त॒मंरजः॑ || 5 || |
तन्तुं᳚तन्वा॒नमु॑त्त॒म¦मनु॑प्र॒वत॑आशत | उ॒तेदमु॑त्त॒माय्य᳚म् || 6 || |
त्वंसो᳚मप॒णिभ्य॒आ¦वसु॒गव्या᳚निधारयः | त॒तंतन्तु॑मचिक्रदः || 7 || |
[23] सोमा असृग्रमिति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमोगायत्री |{मंडल:9, सूक्त:23}{अनुवाक:1, सूक्त:23}{अष्टक:6, अध्याय:8} |
सोमा᳚,असृग्रमा॒शवो॒¦मधो॒र्मद॑स्य॒धार॑या | अ॒भिविश्वा᳚नि॒काव्या᳚ || 1 || वर्ग:13 |
अनु॑प्र॒त्नास॑आ॒यवः॑¦प॒दंनवी᳚यो,अक्रमुः | रु॒चेज॑नन्त॒सूर्य᳚म् || 2 || |
आप॑वमाननोभरा॒¦र्यो,अदा᳚शुषो॒गय᳚म् | कृ॒धिप्र॒जाव॑ती॒रिषः॑ || 3 || |
अ॒भिसोमा᳚सआ॒यवः॒¦पव᳚न्ते॒मद्यं॒मद᳚म् | अ॒भिकोशं᳚मधु॒श्चुत᳚म् || 4 || |
सोमो᳚,अर्षतिधर्ण॒सि¦र्दधा᳚नइन्द्रि॒यंरस᳚म् | सु॒वीरो᳚,अभिशस्ति॒पाः || 5 || |
इन्द्रा᳚यसोमपवसे¦दे॒वेभ्यः॑सध॒माद्यः॑ | इन्दो॒वाजं᳚सिषाससि || 6 || |
अ॒स्यपी॒त्वामदा᳚ना॒¦मिन्द्रो᳚वृ॒त्राण्य॑प्र॒ति | ज॒घान॑ज॒घन॑च्च॒नु || 7 || |
[24] प्रसोमासइति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री |{मंडल:9, सूक्त:24}{अनुवाक:1, सूक्त:24}{अष्टक:6, अध्याय:8} |
प्रसोमा᳚सो,अधन्विषुः॒¦पव॑मानास॒इन्द॑वः | श्री॒णा॒ना,अ॒प्सुमृ᳚ञ्जत || 1 || वर्ग:14 |
अ॒भिगावो᳚,अधन्विषु॒¦रापो॒नप्र॒वता᳚य॒तीः | पु॒ना॒ना,इन्द्र॑माशत || 2 || |
प्रप॑वमानधन्वसि॒¦सोमेन्द्रा᳚य॒पात॑वे | नृभि᳚र्य॒तोविनी᳚यसे || 3 || |
त्वंसो᳚मनृ॒माद॑नः॒¦पव॑स्वचर्षणी॒सहे᳚ | सस्नि॒र्यो,अ॑नु॒माद्यः॑ || 4 || |
इन्दो॒यदद्रि॑भिःसु॒तः¦प॒वित्रं᳚परि॒धाव॑सि | अर॒मिन्द्र॑स्य॒धाम्ने᳚ || 5 || |
पव॑स्ववृत्रहन्तमो॒¦क्थेभि॑रनु॒माद्यः॑ | शुचिः॑पाव॒को,अद्भु॑तः || 6 || |
शुचिः॑पाव॒कउ॑च्यते॒¦सोमः॑सु॒तस्य॒मध्वः॑ | दे॒वा॒वीर॑घशंस॒हा || 7 || |
[25] पवस्वेति षडृचस्य सूक्तस्यागस्त्योदृळ्हच्युतः पवमान सोमोगायत्री |{मंडल:9, सूक्त:25}{अनुवाक:2, सूक्त:1}{अष्टक:6, अध्याय:8} |
पव॑स्वदक्ष॒साध॑नो¦दे॒वेभ्यः॑पी॒तये᳚हरे | म॒रुद्भ्यो᳚वा॒यवे॒मदः॑ || 1 || वर्ग:15 |
पव॑मानधि॒याहि॒तो॒३॑(ओ॒)¦ऽभियोनिं॒कनि॑क्रदत् | धर्म॑णावा॒युमावि॑श || 2 || |
संदे॒वैःशो᳚भते॒वृषा᳚¦क॒विर्योना॒वधि॑प्रि॒यः | वृ॒त्र॒हादे᳚व॒वीत॑मः || 3 || |
विश्वा᳚रू॒पाण्या᳚वि॒शन्¦पु॑ना॒नोया᳚तिहर्य॒तः | यत्रा॒मृता᳚स॒आस॑ते || 4 || |
अ॒रु॒षोज॒नय॒न्गिरः॒¦सोमः॑पवतआयु॒षक् | इन्द्रं॒गच्छ᳚न्क॒विक्र॑तुः || 5 || |
आप॑वस्वमदिन्तम¦प॒वित्रं॒धार॑याकवे | अ॒र्कस्य॒योनि॑मा॒सद᳚म् || 6 || |
[26] तममृक्षंतेति षडृचस्य सूक्तस्य दार्डच्युतइध्मवाहः पवमान सोमोगायत्री |{मंडल:9, सूक्त:26}{अनुवाक:2, सूक्त:2}{अष्टक:6, अध्याय:8} |
तम॑मृक्षन्तवा॒जिन॑¦मु॒पस्थे॒,अदि॑ते॒रधि॑ | विप्रा᳚सो॒,अण्व्या᳚धि॒या || 1 || वर्ग:16 |
तंगावो᳚,अ॒भ्य॑नूषत¦स॒हस्र॑धार॒मक्षि॑तम् | इन्दुं᳚ध॒र्तार॒मादि॒वः || 2 || |
तंवे॒धांमे॒धया᳚ह्य॒न्¦पव॑मान॒मधि॒द्यवि॑ | ध॒र्ण॒सिंभूरि॑धायसम् || 3 || |
तम॑ह्यन्भु॒रिजो᳚र्धि॒या¦सं॒वसा᳚नंवि॒वस्व॑तः | पतिं᳚वा॒चो,अदा᳚भ्यम् || 4 || |
तंसाना॒वधि॑जा॒मयो॒¦हरिं᳚हिन्व॒न्त्यद्रि॑भिः | ह॒र्य॒तंभूरि॑चक्षसम् || 5 || |
तंत्वा᳚हिन्वन्तिवे॒धसः॒¦पव॑मानगिरा॒वृध᳚म् | इन्द॒विन्द्रा᳚यमत्स॒रम् || 6 || |
[27] एषकविरिति षडृचस्य सूक्तस्यांगिरसो नृमेधः पवमान सोमो गायत्री |{मंडल:9, सूक्त:27}{अनुवाक:2, सूक्त:3}{अष्टक:6, अध्याय:8} |
ए॒षक॒विर॒भिष्टु॑तः¦प॒वित्रे॒,अधि॑तोशते | पु॒ना॒नोघ्नन्नप॒स्रिधः॑ || 1 || वर्ग:17 |
ए॒षइन्द्रा᳚यवा॒यवे᳚¦स्व॒र्जित्परि॑षिच्यते | प॒वित्रे᳚दक्ष॒साध॑नः || 2 || |
ए॒षनृभि॒र्विनी᳚यते¦दि॒वोमू॒र्धावृषा᳚सु॒तः | सोमो॒वने᳚षुविश्व॒वित् || 3 || |
ए॒षग॒व्युर॑चिक्रद॒त्¦पव॑मानोहिरण्य॒युः | इन्दुः॑सत्रा॒जिदस्तृ॑तः || 4 || |
ए॒षसूर्ये᳚णहासते॒¦पव॑मानो॒,अधि॒द्यवि॑ | प॒वित्रे᳚मत्स॒रोमदः॑ || 5 || |
ए॒षशु॒ष्म्य॑सिष्यद¦द॒न्तरि॑क्षे॒वृषा॒हरिः॑ | पु॒ना॒नइन्दु॒रिन्द्र॒मा || 6 || |
[28] एषवाजीति षडृचस्य सूक्तस्यांगिरसः प्रियमेधः पवमानसोमो गायत्री |{मंडल:9, सूक्त:28}{अनुवाक:2, सूक्त:4}{अष्टक:6, अध्याय:8} |
ए॒षवा॒जीहि॒तोनृभि᳚¦र्विश्व॒विन्मन॑स॒स्पतिः॑ | अव्यो॒वारं॒विधा᳚वति || 1 || वर्ग:18 |
ए॒षप॒वित्रे᳚,अक्षर॒त्¦सोमो᳚दे॒वेभ्यः॑सु॒तः | विश्वा॒धामा᳚न्यावि॒शन् || 2 || |
ए॒षदे॒वःशु॑भाय॒ते¦ऽधि॒योना॒वम॑र्त्यः | वृ॒त्र॒हादे᳚व॒वीत॑मः || 3 || |
ए॒षवृषा॒कनि॑क्रदद्¦द॒शभि॑र्जा॒मिभि᳚र्य॒तः | अ॒भिद्रोणा᳚निधावति || 4 || |
ए॒षसूर्य॑मरोचय॒त्¦पव॑मानो॒विच॑र्षणिः | विश्वा॒धामा᳚निविश्व॒वित् || 5 || |
ए॒षशु॒ष्म्यदा᳚भ्यः॒¦सोमः॑पुना॒नो,अ॑र्षति | दे॒वा॒वीर॑घशंस॒हा || 6 || |
[29] प्रास्यधाराइति षडृचस्य सूक्तस्यांगिरसोनृमेधः पवमान सोमो गायत्री{मंडल:9, सूक्त:29}{अनुवाक:2, सूक्त:5}{अष्टक:6, अध्याय:8} |
प्रास्य॒धारा᳚,अक्षर॒न्¦वृष्णः॑सु॒तस्यौज॑सा | दे॒वाँ,अनु॑प्र॒भूष॑तः || 1 || वर्ग:19 |
सप्तिं᳚मृजन्तिवे॒धसो᳚¦गृ॒णन्तः॑का॒रवो᳚गि॒रा | ज्योति॑र्जज्ञा॒नमु॒क्थ्य᳚म् || 2 || |
सु॒षहा᳚सोम॒तानि॑ते¦पुना॒नाय॑प्रभूवसो | वर्धा᳚समु॒द्रमु॒क्थ्य᳚म् || 3 || |
विश्वा॒वसू᳚निसं॒जय॒न्¦पव॑स्वसोम॒धार॑या | इ॒नुद्वेषां᳚सिस॒ध्र्य॑क् || 4 || |
रक्षा॒सुनो॒,अर॑रुषः¦स्व॒नात्स॑मस्य॒कस्य॑चित् | नि॒दोयत्र॑मुमु॒च्महे᳚ || 5 || |
एन्दो॒पार्थि॑वंर॒यिं¦दि॒व्यंप॑वस्व॒धार॑या | द्यु॒मन्तं॒शुष्म॒माभ॑र || 6 || |
[30] प्रधाराइति षडृचस्य सूक्तस्यांगिरसो बिंदुः पवमानसोमोगायत्री |{मंडल:9, सूक्त:30}{अनुवाक:2, सूक्त:6}{अष्टक:6, अध्याय:8} |
प्रधारा᳚,अस्यशु॒ष्मिणो॒¦वृथा᳚प॒वित्रे᳚,अक्षरन् | पु॒ना॒नोवाच॑मिष्यति || 1 || वर्ग:20 |
इन्दु᳚र्हिया॒नःसो॒तृभि᳚¦र्मृ॒ज्यमा᳚नः॒कनि॑क्रदत् | इय॑र्तिव॒ग्नुमि᳚न्द्रि॒यम् || 2 || |
आनः॒शुष्मं᳚नृ॒षाह्यं᳚¦वी॒रव᳚न्तंपुरु॒स्पृह᳚म् | पव॑स्वसोम॒धार॑या || 3 || |
प्रसोमो॒,अति॒धार॑या॒¦पव॑मानो,असिष्यदत् | अ॒भिद्रोणा᳚न्या॒सद᳚म् || 4 || |
अ॒प्सुत्वा॒मधु॑मत्तमं॒¦हरिं᳚हिन्व॒न्त्यद्रि॑भिः | इन्द॒विन्द्रा᳚यपी॒तये᳚ || 5 || |
सु॒नोता॒मधु॑मत्तमं॒¦सोम॒मिन्द्रा᳚यव॒ज्रिणे᳚ | चारुं॒शर्धा᳚यमत्स॒रम् || 6 || |
[31] प्रसोमासइति षडृचस्य सूक्तस्य राहूगणोगोतमःपवमान सोमोगायत्री |{मंडल:9, सूक्त:31}{अनुवाक:2, सूक्त:7}{अष्टक:6, अध्याय:8} |
प्रसोमा᳚सःस्वा॒ध्य१॑(अः॒)¦पव॑मानासो,अक्रमुः | र॒यिंकृ᳚ण्वन्ति॒चेत॑नम् || 1 || वर्ग:21 |
दि॒वस्पृ॑थि॒व्या,अधि॒¦भवे᳚न्दोद्युम्न॒वर्ध॑नः | भवा॒वाजा᳚नां॒पतिः॑ || 2 || |
तुभ्यं॒वाता᳚,अभि॒प्रिय॒¦स्तुभ्य॑मर्षन्ति॒सिन्ध॑वः | सोम॒वर्ध᳚न्तिते॒महः॑ || 3 || |
आप्या᳚यस्व॒समे᳚तुते¦वि॒श्वतः॑सोम॒वृष्ण्य᳚म् | भवा॒वाज॑स्यसंग॒थे || 4 || |
तुभ्यं॒गावो᳚घृ॒तंपयो॒¦बभ्रो᳚दुदु॒ह्रे,अक्षि॑तम् | वर्षि॑ष्ठे॒,अधि॒सान॑वि || 5 || |
स्वा॒यु॒धस्य॑तेस॒तो¦भुव॑नस्यपतेव॒यम् | इन्दो᳚सखि॒त्वमु॑श्मसि || 6 || |
[32] प्रसोमासइति षडृचस्य सूक्तस्यात्रेयः श्यावाश्वः पवमान सोमो गायत्री {मंडल:9, सूक्त:32}{अनुवाक:2, सूक्त:8}{अष्टक:6, अध्याय:8} |
प्रसोमा᳚सोमद॒च्युतः॒¦श्रव॑सेनोम॒घोनः॑ | सु॒तावि॒दथे᳚,अक्रमुः || 1 || वर्ग:22 |
आदीं᳚त्रि॒तस्य॒योष॑णो॒¦हरिं᳚हिन्व॒न्त्यद्रि॑भिः | इन्दु॒मिन्द्रा᳚यपी॒तये᳚ || 2 || |
आदीं᳚हं॒सोयथा᳚ग॒णं¦विश्व॑स्यावीवशन्म॒तिम् | अत्यो॒नगोभि॑रज्यते || 3 || |
उ॒भेसो᳚माव॒चाक॑शन्¦मृ॒गोनत॒क्तो,अ॑र्षसि | सीद᳚न्नृ॒तस्य॒योनि॒मा || 4 || |
अ॒भिगावो᳚,अनूषत॒¦योषा᳚जा॒रमि॑वप्रि॒यम् | अग᳚न्ना॒जिंयथा᳚हि॒तम् || 5 || |
अ॒स्मेधे᳚हिद्यु॒मद्यशो᳚¦म॒घव॑द्भ्यश्च॒मह्यं᳚च | स॒निंमे॒धामु॒तश्रवः॑ || 6 || |
[33] प्रसोमासइति षडृचस्य सूक्तस्याप्त्यस्त्रितः पवमान सोमोगायत्री |{मंडल:9, सूक्त:33}{अनुवाक:2, सूक्त:9}{अष्टक:6, अध्याय:8} |
प्रसोमा᳚सोविप॒श्चितो॒¦ऽपांनय᳚न्त्यू॒र्मयः॑ | वना᳚निमहि॒षा,इ॑व || 1 || वर्ग:23 |
अ॒भिद्रोणा᳚निब॒भ्रवः॑¦शु॒क्रा,ऋ॒तस्य॒धार॑या | वाजं॒गोम᳚न्तमक्षरन् || 2 || |
सु॒ता,इन्द्रा᳚यवा॒यवे॒¦वरु॑णायम॒रुद्भ्यः॑ | सोमा᳚,अर्षन्ति॒विष्ण॑वे || 3 || |
ति॒स्रोवाच॒उदी᳚रते॒¦गावो᳚मिमन्तिधे॒नवः॑ | हरि॑रेति॒कनि॑क्रदत् || 4 || |
अ॒भिब्रह्मी᳚रनूषत¦य॒ह्वीरृ॒तस्य॑मा॒तरः॑ | म॒र्मृ॒ज्यन्ते᳚दि॒वःशिशु᳚म् || 5 || |
रा॒यःस॑मु॒द्राँश्च॒तुरो॒¦ऽस्मभ्यं᳚सोमवि॒श्वतः॑ | आप॑वस्वसह॒स्रिणः॑ || 6 || |
[34] प्रसुवानइति षडृचस्य सूक्तस्याप्त्यस्त्रितः पवमान सोमोगायत्री |{मंडल:9, सूक्त:34}{अनुवाक:2, सूक्त:10}{अष्टक:6, अध्याय:8} |
प्रसु॑वा॒नोधार॑या॒तनेन्¦दु᳚र्हिन्वा॒नो,अ॑र्षति | रु॒जद्दृ॒ळ्हाव्योज॑सा || 1 || वर्ग:24 |
सु॒तइन्द्रा᳚यवा॒यवे॒¦वरु॑णायम॒रुद्भ्यः॑ | सोमो᳚,अर्षति॒विष्ण॑वे || 2 || |
वृषा᳚णं॒वृष॑भिर्य॒तं¦सु॒न्वन्ति॒सोम॒मद्रि॑भिः | दु॒हन्ति॒शक्म॑ना॒पयः॑ || 3 || |
भुव॑त्त्रि॒तस्य॒मर्ज्यो॒¦भुव॒दिन्द्रा᳚यमत्स॒रः | संरू॒पैर॑ज्यते॒¦हरिः॑ || 4 || |
अ॒भीमृ॒तस्य॑वि॒ष्टपं᳚¦दुह॒तेपृश्नि॑मातरः | चारु॑प्रि॒यत॑मंह॒विः || 5 || |
समे᳚न॒मह्रु॑ता,इ॒मा¦गिरो᳚,अर्षन्तिस॒स्रुतः॑ | धे॒नूर्वा॒श्रो,अ॑वीवशत् || 6 || |
[35] आनःपवस्वेति षडृचस्य सूक्तस्यांगिरसःप्रभूवसुः पवमानसोमोगायत्री | {मंडल:9, सूक्त:35}{अनुवाक:2, सूक्त:11}{अष्टक:6, अध्याय:8} |
आनः॑पवस्व॒धार॑या॒¦पव॑मानर॒यिंपृ॒थुम् | यया॒ज्योति᳚र्वि॒दासि॑नः || 1 || वर्ग:25 |
इन्दो᳚समुद्रमीङ्खय॒¦पव॑स्वविश्वमेजय | रा॒योध॒र्तान॒ओज॑सा || 2 || |
त्वया᳚वी॒रेण॑वीरवो॒¦ऽभिष्या᳚मपृतन्य॒तः | क्षरा᳚णो,अ॒भिवार्य᳚म् || 3 || |
प्रवाज॒मिन्दु॑रिष्यति॒¦सिषा᳚सन्वाज॒सा,ऋषिः॑ | व्र॒तावि॑दा॒नआयु॑धा || 4 || |
तंगी॒र्भिर्वा᳚चमीङ्ख॒यं¦पु॑ना॒नंवा᳚सयामसि | सोमं॒जन॑स्य॒गोप॑तिम् || 5 || |
विश्वो॒यस्य᳚व्र॒तेजनो᳚¦दा॒धार॒धर्म॑ण॒स्पतेः᳚ | पु॒ना॒नस्य॑प्र॒भूव॑सोः || 6 || |
[36] असर्जीति षडृचस्य सूक्तस्यांगिरसः प्रभूवसुः पवमानसोमोगायत्री |{मंडल:9, सूक्त:36}{अनुवाक:2, सूक्त:12}{अष्टक:6, अध्याय:8} |
अस॑र्जि॒रथ्यो᳚यथा¦प॒वित्रे᳚च॒म्वोः᳚सु॒तः | कार्ष्म᳚न्वा॒जीन्य॑क्रमीत् || 1 || वर्ग:26 |
सवह्निः॑सोम॒जागृ॑विः॒¦पव॑स्वदेव॒वीरति॑ | अ॒भिकोशं᳚मधु॒श्चुत᳚म् || 2 || |
सनो॒ज्योतीं᳚षिपूर्व्य॒¦पव॑मान॒विरो᳚चय | क्रत्वे॒दक्षा᳚यनोहिनु || 3 || |
शु॒म्भमा᳚नऋता॒युभि᳚¦र्मृ॒ज्यमा᳚नो॒गभ॑स्त्योः | पव॑ते॒वारे᳚,अ॒व्यये᳚ || 4 || |
सविश्वा᳚दा॒शुषे॒वसु॒¦सोमो᳚दि॒व्यानि॒पार्थि॑वा | पव॑ता॒मान्तरि॑क्ष्या || 5 || |
आदि॒वस्पृ॒ष्ठम॑श्व॒यु¦र्ग᳚व्य॒युःसो᳚मरोहसि | वी॒र॒युःश॑वसस्पते || 6 || |
[37] ससुतइति षडृचस्यसूक्तस्यांगिरसोरहूगणः पवमान सोमो गायत्री |{मंडल:9, सूक्त:37}{अनुवाक:2, सूक्त:13}{अष्टक:6, अध्याय:8} |
ससु॒तःपी॒तये॒वृषा॒¦सोमः॑प॒वित्रे᳚,अर्षति | वि॒घ्नन्रक्षां᳚सिदेव॒युः || 1 || वर्ग:27 |
सप॒वित्रे᳚विचक्ष॒णो¦हरि॑रर्षतिधर्ण॒सिः | अ॒भियोनिं॒कनि॑क्रदत् || 2 || |
सवा॒जीरो᳚च॒नादि॒वः¦पव॑मानो॒विधा᳚वति | र॒क्षो॒हावार॑म॒व्यय᳚म् || 3 || |
सत्रि॒तस्याधि॒सान॑वि॒¦पव॑मानो,अरोचयत् | जा॒मिभिः॒सूर्यं᳚स॒ह || 4 || |
सवृ॑त्र॒हावृषा᳚सु॒तो¦व॑रिवो॒विददा᳚भ्यः | सोमो॒वाज॑मिवासरत् || 5 || |
सदे॒वःक॒विने᳚षि॒तो॒३॑(ओ॒)¦ऽभिद्रोणा᳚निधावति | इन्दु॒रिन्द्रा᳚यमं॒हना᳚ || 6 || |
[38] एषउस्यइति षडृचस्य सूक्तस्यांगिरसोरहूगणः पवमान सोमोगायत्री |{मंडल:9, सूक्त:38}{अनुवाक:2, सूक्त:14}{अष्टक:6, अध्याय:8} |
ए॒षउ॒स्यवृषा॒रथो¦ऽव्यो॒वारे᳚भिरर्षति | गच्छ॒न्वाजं᳚सह॒स्रिण᳚म् || 1 || वर्ग:28 |
ए॒तंत्रि॒तस्य॒योष॑णो॒¦हरिं᳚हिन्व॒न्त्यद्रि॑भिः | इन्दु॒मिन्द्रा᳚यपी॒तये᳚ || 2 || |
ए॒तंत्यंह॒रितो॒दश॑¦मर्मृ॒ज्यन्ते᳚,अप॒स्युवः॑ | याभि॒र्मदा᳚य॒शुम्भ॑ते || 3 || |
ए॒षस्यमानु॑षी॒ष्वा¦श्ये॒नोनवि॒क्षुसी᳚दति | गच्छ᳚ञ्जा॒रोनयो॒षित᳚म् || 4 || |
ए॒षस्यमद्यो॒रसो¦ऽव॑चष्टेदि॒वःशिशुः॑ | यइन्दु॒र्वार॒मावि॑शत् || 5 || |
ए॒षस्यपी॒तये᳚सु॒तो¦हरि॑रर्षतिधर्ण॒सिः | क्रन्द॒न्योनि॑म॒भिप्रि॒यम् || 6 || |
[39] आशुरर्षेति षडृचस्य सूक्तस्यांगिरसो बृहन्मतिः पवमानसोमोगायत्री |{मंडल:9, सूक्त:39}{अनुवाक:2, सूक्त:15}{अष्टक:6, अध्याय:8} |
आ॒शुर॑र्षबृहन्मते॒¦परि॑प्रि॒येण॒धाम्ना᳚ | यत्र॑दे॒वा,इति॒ब्रव॑न् || 1 || वर्ग:29 |
प॒रि॒ष्कृ॒ण्वन्ननि॑ष्कृतं॒¦जना᳚यया॒तय॒न्निषः॑ | वृ॒ष्टिंदि॒वःपरि॑स्रव || 2 || |
सु॒तए᳚तिप॒वित्र॒आ¦त्विषिं॒दधा᳚न॒ओज॑सा | वि॒चक्षा᳚णोविरो॒चय॑न् || 3 || |
अ॒यंसयोदि॒वस्परि॑¦रघु॒यामा᳚प॒वित्र॒आ | सिन्धो᳚रू॒र्माव्यक्ष॑रत् || 4 || |
आ॒विवा᳚सन्परा॒वतो॒,¦अथो᳚,अर्वा॒वतः॑सु॒तः | इन्द्रा᳚यसिच्यते॒मधु॑ || 5 || |
स॒मी॒ची॒ना,अ॑नूषत॒¦हरिं᳚हिन्व॒न्त्यद्रि॑भिः | योना᳚वृ॒तस्य॑सीदत || 6 || |
[40] पुनानइति षडृचस्य सूक्तस्यांगिरसो बृहन्मतिः पवमानसोमोगायत्री |{मंडल:9, सूक्त:40}{अनुवाक:2, सूक्त:16}{अष्टक:6, अध्याय:8} |
पु॒ना॒नो,अ॑क्रमीद॒भि¦विश्वा॒मृधो॒विच॑र्षणिः | शु॒म्भन्ति॒विप्रं᳚धी॒तिभिः॑ || 1 || वर्ग:30 |
आयोनि॑मरु॒णोरु॑ह॒द्¦गम॒दिन्द्रं॒वृषा᳚सु॒तः | ध्रु॒वेसद॑सिसीदति || 2 || |
नूनो᳚र॒यिंम॒हामि᳚न्दो॒¦ऽस्मभ्यं᳚सोमवि॒श्वतः॑ | आप॑वस्वसह॒स्रिण᳚म् || 3 || |
विश्वा᳚सोमपवमान¦द्यु॒म्नानी᳚न्द॒वाभ॑र | वि॒दाःस॑ह॒स्रिणी॒रिषः॑ || 4 || |
सनः॑पुना॒नआभ॑र¦र॒यिंस्तो॒त्रेसु॒वीर्य᳚म् | ज॒रि॒तुर्व॑र्धया॒गिरः॑ || 5 || |
पु॒ना॒नइ᳚न्द॒वाभ॑र॒¦सोम॑द्वि॒बर्ह॑संर॒यिम् | वृष᳚न्निन्दोनउ॒क्थ्य᳚म् || 6 || |
[41] प्रयेगावइतिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानसोमो गायत्री |{मंडल:9, सूक्त:41}{अनुवाक:2, सूक्त:17}{अष्टक:6, अध्याय:8} |
प्रयेगावो॒नभूर्ण॑य¦स्त्वे॒षा,अ॒यासो॒,अक्र॑मुः | घ्नन्तः॑कृ॒ष्णामप॒त्वच᳚म् || 1 || वर्ग:31 |
सु॒वि॒तस्य॑मनाम॒हे¦ऽति॒सेतुं᳚दुरा॒व्य᳚म् | सा॒ह्वांसो॒दस्यु॑मव्र॒तम् || 2 || |
शृ॒ण्वेवृ॒ष्टेरि॑वस्व॒नः¦पव॑मानस्यशु॒ष्मिणः॑ | चर᳚न्तिवि॒द्युतो᳚दि॒वि || 3 || |
आप॑वस्वम॒हीमिषं॒¦गोम॑दिन्दो॒हिर᳚ण्यवत् | अश्वा᳚व॒द्वाज॑वत्सु॒तः || 4 || |
सप॑वस्वविचर्षण॒¦आम॒हीरोद॑सीपृण | उ॒षाःसूर्यो॒नर॒श्मिभिः॑ || 5 || |
परि॑णःशर्म॒यन्त्या॒¦धार॑यासोमवि॒श्वतः॑ | सरा᳚र॒सेव॑वि॒ष्टप᳚म् || 6 || |
[42] जनयन्नितिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानसोमो गायत्री |{मंडल:9, सूक्त:42}{अनुवाक:2, सूक्त:18}{अष्टक:6, अध्याय:8} |
ज॒नय᳚न्रोच॒नादि॒वो¦ज॒नय᳚न्न॒प्सुसूर्य᳚म् | वसा᳚नो॒गा,अ॒पोहरिः॑ || 1 || वर्ग:32 |
ए॒षप्र॒त्नेन॒मन्म॑ना¦दे॒वोदे॒वेभ्य॒स्परि॑ | धार॑यापवतेसु॒तः || 2 || |
वा॒वृ॒धा॒नाय॒तूर्व॑ये॒¦पव᳚न्ते॒वाज॑सातये | सोमाः᳚स॒हस्र॑पाजसः || 3 || |
दु॒हा॒नःप्र॒त्नमित्पयः॑¦प॒वित्रे॒परि॑षिच्यते | क्रन्द᳚न्दे॒वाँ,अ॑जीजनत् || 4 || |
अ॒भिविश्वा᳚नि॒वार्या॒¦भिदे॒वाँ,ऋ॑ता॒वृधः॑ | सोमः॑पुना॒नो,अ॑र्षति || 5 || |
गोम᳚न्नःसोमवी॒रव॒¦दश्वा᳚व॒द्वाज॑वत्सु॒तः | पव॑स्वबृह॒तीरिषः॑ || 6 || |
[43] योअत्यइवेतिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानसोमो गायत्री |{मंडल:9, सूक्त:43}{अनुवाक:2, सूक्त:19}{अष्टक:6, अध्याय:8} |
यो,अत्य॑इवमृ॒ज्यते॒¦गोभि॒र्मदा᳚यहर्य॒तः | तंगी॒र्भिर्वा᳚सयामसि || 1 || वर्ग:33 |
तंनो॒विश्वा᳚,अव॒स्युवो॒¦गिरः॑शुम्भन्तिपू॒र्वथा᳚ | इन्दु॒मिन्द्रा᳚यपी॒तये᳚ || 2 || |
पु॒ना॒नोया᳚तिहर्य॒तः¦सोमो᳚गी॒र्भिःपरि॑ष्कृतः | विप्र॑स्य॒मेध्या᳚तिथेः || 3 || |
पव॑मानवि॒दार॒यि¦म॒स्मभ्यं᳚सोमसु॒श्रिय᳚म् | इन्दो᳚स॒हस्र॑वर्चसम् || 4 || |
इन्दु॒रत्यो॒नवा᳚ज॒सृत्¦कनि॑क्रन्तिप॒वित्र॒आ | यदक्षा॒रति॑देव॒युः || 5 || |
पव॑स्व॒वाज॑सातये॒¦विप्र॑स्यगृण॒तोवृ॒धे | सोम॒रास्व॑सु॒वीर्य᳚म् || 6 || |
[44] प्रणइंदविति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री | (पवमान पारायण तृतीयोध्यायः){मंडल:9, सूक्त:44}{अनुवाक:2, सूक्त:20}{अष्टक:7, अध्याय:1} |
प्रण॑इन्दोम॒हेतन॑¦ऊ॒र्मिंनबिभ्र॑दर्षसि | अ॒भिदे॒वाँ,अ॒यास्यः॑ || 1 || वर्ग:1 |
म॒तीजु॒ष्टोधि॒याहि॒तः¦सोमो᳚हिन्वेपरा॒वति॑ | विप्र॑स्य॒धार॑याक॒विः || 2 || |
अ॒यंदे॒वेषु॒जागृ॑विः¦सु॒तए᳚तिप॒वित्र॒आ | सोमो᳚याति॒विच॑र्षणिः || 3 || |
सनः॑पवस्ववाज॒युश्¦च॑क्रा॒णश्चारु॑मध्व॒रम् | ब॒र्हिष्माँ॒,आवि॑वासति || 4 || |
सनो॒भगा᳚यवा॒यवे॒¦विप्र॑वीरःस॒दावृ॑धः | सोमो᳚दे॒वेष्वाय॑मत् || 5 || |
सनो᳚,अ॒द्यवसु॑त्तये¦क्रतु॒विद्गा᳚तु॒वित्त॑मः | वाजं᳚जेषि॒श्रवो᳚बृ॒हत् || 6 || |
[45] स पवस्वेति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री |{मंडल:9, सूक्त:45}{अनुवाक:2, सूक्त:21}{अष्टक:7, अध्याय:1} |
सप॑वस्व॒मदा᳚य॒कं¦नृ॒चक्षा᳚दे॒ववी᳚तये | इन्द॒विन्द्रा᳚यपी॒तये᳚ || 1 || वर्ग:2 |
सनो᳚,अर्षा॒भिदू॒त्य१॑(अं॒)¦त्वमिन्द्रा᳚यतोशसे | दे॒वान्त्सखि॑भ्य॒आवर᳚म् || 2 || |
उ॒तत्वाम॑रु॒णंव॒यं¦गोभि॑रञ्ज्मो॒मदा᳚य॒कम् | विनो᳚रा॒येदुरो᳚वृधि || 3 || |
अत्यू᳚प॒वित्र॑मक्रमीद्¦वा॒जीधुरं॒नयाम॑नि | इन्दु॑र्दे॒वेषु॑पत्यते || 4 || |
समी॒सखा᳚यो,अस्वर॒न्¦वने॒क्रीळ᳚न्त॒मत्य॑विम् | इन्दुं᳚ना॒वा,अ॑नूषत || 5 || |
तया᳚पवस्व॒धार॑या॒¦यया᳚पी॒तोवि॒चक्ष॑से | इन्दो᳚स्तो॒त्रेसु॒वीर्य᳚म् || 6 || |
[46] असृग्रनिति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री |{मंडल:9, सूक्त:46}{अनुवाक:2, सूक्त:22}{अष्टक:7, अध्याय:1} |
असृ॑ग्रन्दे॒ववी᳚त॒ये¦ऽत्या᳚सः॒कृत्व्या᳚,इव | क्षर᳚न्तःपर्वता॒वृधः॑ || 1 || वर्ग:3 |
परि॑ष्कृतास॒इन्द॑वो॒¦योषे᳚व॒पित्र्या᳚वती | वा॒युंसोमा᳚,असृक्षत || 2 || |
ए॒तेसोमा᳚स॒इन्द॑वः॒¦प्रय॑स्वन्तश्च॒मूसु॒ताः | इन्द्रं᳚वर्धन्ति॒कर्म॑भिः || 3 || |
आधा᳚वतासुहस्त्यः¦शु॒क्रागृ॑भ्णीतम॒न्थिना᳚ | गोभिः॑श्रीणीतमत्स॒रम् || 4 || |
सप॑वस्वधनंजय¦प्रय॒न्ताराध॑सोम॒हः | अ॒स्मभ्यं᳚सोमगातु॒वित् || 5 || |
ए॒तंमृ॑जन्ति॒मर्ज्यं॒¦पव॑मानं॒दश॒क्षिपः॑ | इन्द्रा᳚यमत्स॒रंमद᳚म् || 6 || |
[47] अयासोमइति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री{मंडल:9, सूक्त:47}{अनुवाक:2, सूक्त:23}{अष्टक:7, अध्याय:1} |
अ॒यासोमः॑सुकृ॒त्यया᳚¦म॒हश्चि॑द॒भ्य॑वर्धत | म॒न्दा॒नउद्वृ॑षायते || 1 || वर्ग:4 |
कृ॒तानीद॑स्य॒कर्त्वा॒¦चेत᳚न्तेदस्यु॒तर्ह॑णा | ऋ॒णाच॑धृ॒ष्णुश्च॑यते || 2 || |
आत्सोम॑इन्द्रि॒योरसो॒¦वज्रः॑सहस्र॒साभु॑वत् | उ॒क्थंयद॑स्य॒जाय॑ते || 3 || |
स्व॒यंक॒विर्वि॑ध॒र्तरि॒¦विप्रा᳚य॒रत्न॑मिच्छति | यदी᳚मर्मृ॒ज्यते॒धियः॑ || 4 || |
सि॒षा॒सतू᳚रयी॒णां¦वाजे॒ष्वर्व॑तामिव | भरे᳚षुजि॒ग्युषा᳚मसि || 5 || |
[48] तंत्वेति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री |{मंडल:9, सूक्त:48}{अनुवाक:2, सूक्त:24}{अष्टक:7, अध्याय:1} |
तंत्वा᳚नृ॒म्णानि॒बिभ्र॑तं¦स॒धस्थे᳚षुम॒होदि॒वः | चारुं᳚सुकृ॒त्यये᳚महे || 1 || वर्ग:5 |
संवृ॑क्तधृष्णुमु॒क्थ्यं᳚¦म॒हाम॑हिव्रतं॒मद᳚म् | श॒तंपुरो᳚रुरु॒क्षणि᳚म् || 2 || |
अत॑स्त्वार॒यिम॒भि¦राजा᳚नंसुक्रतोदि॒वः | सु॒प॒र्णो,अ᳚व्य॒थिर्भ॑रत् || 3 || |
विश्व॑स्मा॒,इत्स्व॑र्दृ॒शे¦साधा᳚रणंरज॒स्तुर᳚म् | गो॒पामृ॒तस्य॒विर्भ॑रत् || 4 || |
अधा᳚हिन्वा॒नइ᳚न्द्रि॒यं¦ज्यायो᳚महि॒त्वमा᳚नशे | अ॒भि॒ष्टि॒कृद्विच॑र्षणिः || 5 || |
[49] पवस्वेति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री |{मंडल:9, सूक्त:49}{अनुवाक:2, सूक्त:25}{अष्टक:7, अध्याय:1} |
पव॑स्ववृ॒ष्टिमासुनो॒¦ऽपामू॒र्मिंदि॒वस्परि॑ | अ॒य॒क्ष्माबृ॑ह॒तीरिषः॑ || 1 || वर्ग:6 |
तया᳚पवस्व॒धार॑या॒¦यया॒गाव॑इ॒हागम॑न् | जन्या᳚स॒उप॑नोगृ॒हम् || 2 || |
घृ॒तंप॑वस्व॒धार॑या¦य॒ज्ञेषु॑देव॒वीत॑मः | अ॒स्मभ्यं᳚वृ॒ष्टिमाप॑व || 3 || |
सन॑ऊ॒र्जेव्य१॑(अ॒)व्ययं᳚¦प॒वित्रं᳚धाव॒धार॑या | दे॒वासः॑शृ॒णव॒न्हिक᳚म् || 4 || |
पव॑मानो,असिष्यद॒द्¦रक्षां᳚स्यप॒जङ्घ॑नत् | प्र॒त्न॒वद्रो॒चय॒न्रुचः॑ || 5 || |
[50] उत्तेशुष्मासइति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री |{मंडल:9, सूक्त:50}{अनुवाक:2, सूक्त:26}{अष्टक:7, अध्याय:1} |
उत्ते॒शुष्मा᳚सईरते॒¦सिन्धो᳚रू॒र्मेरि॑वस्व॒नः | वा॒णस्य॑चोदयाप॒विम् || 1 || वर्ग:7 |
प्र॒स॒वेत॒उदी᳚रते¦ति॒स्रोवाचो᳚मख॒स्युवः॑ | यदव्य॒एषि॒सान॑वि || 2 || |
अव्यो॒वारे॒परि॑प्रि॒यं¦हरिं᳚हिन्व॒न्त्यद्रि॑भिः | पव॑मानंमधु॒श्चुत᳚म् || 3 || |
आप॑वस्वमदिन्तम¦प॒वित्रं॒धार॑याकवे | अ॒र्कस्य॒योनि॑मा॒सद᳚म् || 4 || |
सप॑वस्वमदिन्तम॒¦गोभि॑रञ्जा॒नो,अ॒क्तुभिः॑ | इन्द॒विन्द्रा᳚यपी॒तये᳚ || 5 || |
[51] अध्वर्यविति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री |{मंडल:9, सूक्त:51}{अनुवाक:2, सूक्त:27}{अष्टक:7, अध्याय:1} |
अध्व᳚र्यो॒,अद्रि॑भिःसु॒तं¦सोमं᳚प॒वित्र॒आसृ॑ज | पु॒नी॒हीन्द्रा᳚य॒पात॑वे || 1 || वर्ग:8 |
दि॒वःपी॒यूष॑मुत्त॒मं¦सोम॒मिन्द्रा᳚यव॒ज्रिणे᳚ | सु॒नोता॒मधु॑मत्तमम् || 2 || |
तव॒त्यइ᳚न्दो॒,अन्ध॑सो¦दे॒वामधो॒र्व्य॑श्नते | पव॑मानस्यम॒रुतः॑ || 3 || |
त्वंहिसो᳚मव॒र्धय॑न्¦त्सु॒तोमदा᳚य॒भूर्ण॑ये | वृष᳚न्त्स्तो॒तार॑मू॒तये᳚ || 4 || |
अ॒भ्य॑र्षविचक्षण¦प॒वित्रं॒धार॑यासु॒तः | अ॒भिवाज॑मु॒तश्रवः॑ || 5 || |
[52] परिद्युक्षइति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री |{मंडल:9, सूक्त:52}{अनुवाक:2, सूक्त:28}{अष्टक:7, अध्याय:1} |
परि॑द्यु॒क्षःस॒नद्र॑यि॒¦र्भर॒द्वाजं᳚नो॒,अन्ध॑सा | सु॒वा॒नो,अ॑र्षप॒वित्र॒आ || 1 || वर्ग:9 |
तव॑प्र॒त्नेभि॒रध्व॑भि॒¦रव्यो॒वारे॒परि॑प्रि॒यः | स॒हस्र॑धारोया॒त्तना᳚ || 2 || |
च॒रुर्नयस्तमी᳚ङ्ख॒येन्¦दो॒नदान॑मीङ्खय | व॒धैर्व॑धस्नवीङ्खय || 3 || |
निशुष्म॑मिन्दवेषां॒¦पुरु॑हूत॒जना᳚नाम् | यो,अ॒स्माँ,आ॒दिदे᳚शति || 4 || |
श॒तंन॑इन्दऊ॒तिभिः॑¦स॒हस्रं᳚वा॒शुची᳚नाम् | पव॑स्वमंह॒यद्र॑यिः || 5 || |
[53] उत्तेशुष्मासइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |{मंडल:9, सूक्त:53}{अनुवाक:2, सूक्त:29}{अष्टक:7, अध्याय:1} |
उत्ते॒शुष्मा᳚सो,अस्थू॒¦रक्षो᳚भि॒न्दन्तो᳚,अद्रिवः | नु॒दस्व॒याःप॑रि॒स्पृधः॑ || 1 || वर्ग:10 |
अ॒यानि॑ज॒घ्निरोज॑सा¦रथसं॒गेधने᳚हि॒ते | स्तवा॒,अबि॑भ्युषाहृ॒दा || 2 || |
अस्य᳚व्र॒तानि॒नाधृषे॒¦पव॑मानस्यदू॒ढ्या᳚ | रु॒जयस्त्वा᳚पृत॒न्यति॑ || 3 || |
तंहि᳚न्वन्तिमद॒च्युतं॒¦हरिं᳚न॒दीषु॑वा॒जिन᳚म् | इन्दु॒मिन्द्रा᳚यमत्स॒रम् || 4 || |
[54] अस्यप्रत्नामिति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |{मंडल:9, सूक्त:54}{अनुवाक:2, सूक्त:30}{अष्टक:7, अध्याय:1} |
अ॒स्यप्र॒त्नामनु॒द्युतं᳚¦शु॒क्रंदु॑दुह्रे॒,अह्र॑यः | पयः॑सहस्र॒सामृषि᳚म् || 1 || वर्ग:11 |
अ॒यंसूर्य॑इवोप॒दृग॒¦यंसरां᳚सिधावति | स॒प्तप्र॒वत॒आदिव᳚म् || 2 || |
अ॒यंविश्वा᳚नितिष्ठति¦पुना॒नोभुव॑नो॒परि॑ | सोमो᳚दे॒वोनसूर्यः॑ || 3 || |
परि॑णोदे॒ववी᳚तये॒¦वाजाँ᳚,अर्षसि॒गोम॑तः | पु॒ना॒नइ᳚न्दविन्द्र॒युः || 4 || |
[55] यवंयवमिति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |{मंडल:9, सूक्त:55}{अनुवाक:2, सूक्त:31}{अष्टक:7, अध्याय:1} |
यवं᳚यवंनो॒,अन्ध॑सा¦पु॒ष्टम्पु॑ष्टं॒परि॑स्रव | सोम॒विश्वा᳚च॒सौभ॑गा || 1 || वर्ग:12 |
इन्दो॒यथा॒तव॒स्तवो॒¦यथा᳚तेजा॒तमन्ध॑सः | निब॒र्हिषि॑प्रि॒येस॑दः || 2 || |
उ॒तनो᳚गो॒विद॑श्व॒वित्¦पव॑स्वसो॒मान्ध॑सा | म॒क्षूत॑मेभि॒रह॑भिः || 3 || |
योजि॒नाति॒नजीय॑ते॒¦हन्ति॒शत्रु॑म॒भीत्य॑ | सप॑वस्वसहस्रजित् || 4 || |
[56] परिसोमइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |{मंडल:9, सूक्त:56}{अनुवाक:2, सूक्त:32}{अष्टक:7, अध्याय:1} |
परि॒सोम॑ऋ॒तंबृ॒ह¦दा॒शुःप॒वित्रे᳚,अर्षति | वि॒घ्नन्रक्षां᳚सिदेव॒युः || 1 || वर्ग:13 |
यत्सोमो॒वाज॒मर्ष॑ति¦श॒तंधारा᳚,अप॒स्युवः॑ | इन्द्र॑स्यस॒ख्यमा᳚वि॒शन् || 2 || |
अ॒भित्वा॒योष॑णो॒दश॑¦जा॒रंनक॒न्या᳚नूषत | मृ॒ज्यसे᳚सोमसा॒तये᳚ || 3 || |
त्वमिन्द्रा᳚य॒विष्ण॑वे¦स्वा॒दुरि᳚न्दो॒परि॑स्रव | नॄन्त्स्तो॒तॄन्पा॒ह्यंह॑सः || 4 || |
[57] प्रतेधाराइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |{मंडल:9, सूक्त:57}{अनुवाक:2, सूक्त:33}{अष्टक:7, अध्याय:1} |
प्रते॒धारा᳚,अस॒श्चतो᳚¦दि॒वोनय᳚न्तिवृ॒ष्टयः॑ | अच्छा॒वाजं᳚सह॒स्रिण᳚म् || 1 || वर्ग:14 |
अ॒भिप्रि॒याणि॒काव्या॒¦विश्वा॒चक्षा᳚णो,अर्षति | हरि॑स्तुञ्जा॒नआयु॑धा || 2 || |
सम᳚र्मृजा॒नआ॒युभि॒¦रिभो॒राजे᳚वसुव्र॒तः | श्ये॒नोनवंसु॑षीदति || 3 || |
सनो॒विश्वा᳚दि॒वोवसू॒¦तोपृ॑थि॒व्या,अधि॑ | पु॒ना॒नइ᳚न्द॒वाभ॑र || 4 || |
[58] तरत्समंदीति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |{मंडल:9, सूक्त:58}{अनुवाक:2, सूक्त:34}{अष्टक:7, अध्याय:1} |
तर॒त्सम॒न्दीधा᳚वति॒¦धारा᳚सु॒तस्यान्ध॑सः | तर॒त्सम॒न्दीधा᳚वति || 1 || वर्ग:15 |
उ॒स्रावे᳚द॒वसू᳚नां॒¦मर्त॑स्यदे॒व्यव॑सः | तर॒त्सम॒न्दीधा᳚वति || 2 || |
ध्व॒स्रयोः᳚पुरु॒षन्त्यो॒¦रास॒हस्रा᳚णिदद्महे | तर॒त्सम॒न्दीधा᳚वति || 3 || |
आययो᳚स्त्रिं॒शतं॒तना᳚¦स॒हस्रा᳚णिच॒दद्म॑हे | तर॒त्सम॒न्दीधा᳚वति || 4 || |
[59] पवस्वेति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |{मंडल:9, सूक्त:59}{अनुवाक:2, सूक्त:35}{अष्टक:7, अध्याय:1} |
पव॑स्वगो॒जिद॑श्व॒जिद्¦वि॑श्व॒जित्सो᳚मरण्य॒जित् | प्र॒जाव॒द्रत्न॒माभ॑र || 1 || वर्ग:16 |
पव॑स्वा॒द्भ्यो,अदा᳚भ्यः॒¦पव॒स्वौष॑धीभ्यः | पव॑स्वधि॒षणा᳚भ्यः || 2 || |
त्वंसो᳚म॒पव॑मानो॒¦विश्वा᳚निदुरि॒तात॑र | क॒विःसी᳚द॒निब॒र्हिषि॑ || 3 || |
पव॑मान॒स्व᳚र्विदो॒¦जाय॑मानोऽभवोम॒हान् | इन्दो॒विश्वाँ᳚,अ॒भीद॑सि || 4 || |
[60] प्रगायत्रेणेति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमान सोमोगायत्री तृतीयापुरउष्णिक्{मंडल:9, सूक्त:60}{अनुवाक:2, सूक्त:36}{अष्टक:7, अध्याय:1} |
प्रगा᳚य॒त्रेण॑गायत॒¦पव॑मानं॒विच॑र्षणिम् | इन्दुं᳚स॒हस्र॑चक्षसम् || 1 || वर्ग:17 |
तंत्वा᳚स॒हस्र॑चक्षस॒¦मथो᳚स॒हस्र॑भर्णसम् | अति॒वार॑मपाविषुः || 2 || |
अति॒वारा॒न्पव॑मानो,असिष्यदत्¦क॒लशाँ᳚,अ॒भिधा᳚वति | इन्द्र॑स्य॒हार्द्या᳚वि॒शन् || 3 || |
इन्द्र॑स्यसोम॒राध॑से॒¦शंप॑वस्वविचर्षणे | प्र॒जाव॒द्रेत॒आभ॑र || 4 || |
[61] अयावीतीति त्रिंशदृचस्य सूक्तस्यांगिरसोऽमहीयुः पवमान सोमो गायत्री |{मंडल:9, सूक्त:61}{अनुवाक:3, सूक्त:1}{अष्टक:7, अध्याय:1} |
अ॒यावी॒तीपरि॑स्रव॒¦यस्त॑इन्दो॒मदे॒ष्वा | अ॒वाह᳚न्नव॒तीर्नव॑ || 1 || वर्ग:18 |
पुरः॑स॒द्यइ॒त्थाधि॑ये॒¦दिवो᳚दासाय॒शम्ब॑रम् | अध॒त्यंतु॒र्वशं॒यदु᳚म् || 2 || |
परि॑णो॒,अश्व॑मश्व॒विद्¦गोम॑दिन्दो॒हिर᳚ण्यवत् | क्षरा᳚सह॒स्रिणी॒रिषः॑ || 3 || |
पव॑मानस्यतेव॒यं¦प॒वित्र॑मभ्युन्द॒तः | स॒खि॒त्वमावृ॑णीमहे || 4 || |
येते᳚प॒वित्र॑मू॒र्मयो᳚¦ऽभि॒क्षर᳚न्ति॒धार॑या | तेभि᳚र्नःसोममृळय || 5 || |
सनः॑पुना॒नआभ॑र¦र॒यिंवी॒रव॑ती॒मिष᳚म् | ईशा᳚नःसोमवि॒श्वतः॑ || 6 || वर्ग:19 |
ए॒तमु॒त्यंदश॒क्षिपो᳚¦मृ॒जन्ति॒सिन्धु॑मातरम् | समा᳚दि॒त्येभि॑रख्यत || 7 || |
समिन्द्रे᳚णो॒तवा॒युना᳚¦सु॒तए᳚तिप॒वित्र॒आ | संसूर्य॑स्यर॒श्मिभिः॑ || 8 || |
सनो॒भगा᳚यवा॒यवे᳚¦पू॒ष्णेप॑वस्व॒मधु॑मान् | चारु᳚र्मि॒त्रेवरु॑णेच || 9 || |
उ॒च्चाते᳚जा॒तमन्ध॑सो¦दि॒विषद्भूम्याद॑दे | उ॒ग्रंशर्म॒महि॒श्रवः॑ || 10 || |
ए॒नाविश्वा᳚न्य॒र्यआ¦द्यु॒म्नानि॒मानु॑षाणाम् | सिषा᳚सन्तोवनामहे || 11 || वर्ग:20 |
सन॒इन्द्रा᳚य॒यज्य॑वे॒¦वरु॑णायम॒रुद्भ्यः॑ | व॒रि॒वो॒वित्परि॑स्रव || 12 || |
उपो॒षुजा॒तम॒प्तुरं॒¦गोभि॑र्भ॒ङ्गंपरि॑ष्कृतम् | इन्दुं᳚दे॒वा,अ॑यासिषुः || 13 || |
तमिद्व॑र्धन्तुनो॒गिरो᳚¦व॒त्संसं॒शिश्व॑रीरिव | यइन्द्र॑स्यहृदं॒सनिः॑ || 14 || |
अर्षा᳚णःसोम॒शंगवे᳚¦धु॒क्षस्व॑पि॒प्युषी॒मिष᳚म् | वर्धा᳚समु॒द्रमु॒क्थ्य᳚म् || 15 || |
पव॑मानो,अजीजनद्¦दि॒वश्चि॒त्रंनत᳚न्य॒तुम् | ज्योति᳚र्वैश्वान॒रंबृ॒हत् || 16 || वर्ग:21 |
पव॑मानस्यते॒रसो॒¦मदो᳚राजन्नदुच्छु॒नः | विवार॒मव्य॑मर्षति || 17 || |
पव॑मान॒रस॒स्तव॒¦दक्षो॒विरा᳚जतिद्यु॒मान् | ज्योति॒र्विश्वं॒स्व॑र्दृ॒शे || 18 || |
यस्ते॒मदो॒वरे᳚ण्य॒¦स्तेना᳚पव॒स्वान्ध॑सा | दे॒वा॒वीर॑घशंस॒हा || 19 || |
जघ्नि᳚र्वृ॒त्रम॑मि॒त्रियं॒¦सस्नि॒र्वाजं᳚दि॒वेदि॑वे | गो॒षा,उ॑अश्व॒सा,अ॑सि || 20 || |
सम्मि॑श्लो,अरु॒षोभ॑व¦सूप॒स्थाभि॒र्नधे॒नुभिः॑ | सीद᳚ञ्छ्ये॒नोनयोनि॒मा || 21 || वर्ग:22 |
सप॑वस्व॒यआवि॒थे¦न्द्रं᳚वृ॒त्राय॒हन्त॑वे | व॒व्रि॒वांसं᳚म॒हीर॒पः || 22 || |
सु॒वीरा᳚सोव॒यंधना॒¦जये᳚मसोममीढ्वः | पु॒ना॒नोव॑र्धनो॒गिरः॑ || 23 || |
त्वोता᳚स॒स्तवाव॑सा॒¦स्याम॑व॒न्वन्त॑आ॒मुरः॑ | सोम᳚व्र॒तेषु॑जागृहि || 24 || |
अ॒प॒घ्नन्प॑वते॒मृधो¦ऽप॒सोमो॒,अरा᳚व्णः | गच्छ॒न्निन्द्र॑स्यनिष्कृ॒तम् || 25 || |
म॒होनो᳚रा॒यआभ॑र॒¦पव॑मानज॒हीमृधः॑ | रास्वे᳚न्दोवी॒रव॒द्यशः॑ || 26 || वर्ग:23 |
नत्वा᳚श॒तंच॒नह्रुतो॒¦राधो॒दित्स᳚न्त॒मामि॑नन् | यत्पु॑ना॒नोम॑ख॒स्यसे᳚ || 27 || |
पव॑स्वेन्दो॒वृषा᳚सु॒तः¦कृ॒धीनो᳚य॒शसो॒जने᳚ | विश्वा॒,अप॒द्विषो᳚जहि || 28 || |
अस्य॑तेस॒ख्येव॒यं¦तवे᳚न्दोद्यु॒म्नउ॑त्त॒मे | सा॒स॒ह्याम॑पृतन्य॒तः || 29 || |
याते᳚भी॒मान्यायु॑धा¦ति॒ग्मानि॒सन्ति॒धूर्व॑णे | रक्षा᳚समस्यनोनि॒दः || 30 || |
[62] एतेअसृग्रमिति त्रिंशदृचस्य सूक्तस्य भार्गवोजमदग्निः पवमानसोमो गायत्री |{मंडल:9, सूक्त:62}{अनुवाक:3, सूक्त:2}{अष्टक:7, अध्याय:1} |
ए॒ते,अ॑सृग्र॒मिन्द॑व¦स्ति॒रःप॒वित्र॑मा॒शवः॑ | विश्वा᳚न्य॒भिसौभ॑गा || 1 || वर्ग:24 |
वि॒घ्नन्तो᳚दुरि॒तापु॒रु¦सु॒गातो॒काय॑वा॒जिनः॑ | तना᳚कृ॒ण्वन्तो॒,अर्व॑ते || 2 || |
कृ॒ण्वन्तो॒वरि॑वो॒गवे॒¦ऽभ्य॑र्षन्तिसुष्टु॒तिम् | इळा᳚म॒स्मभ्यं᳚सं॒यत᳚म् || 3 || |
असा᳚व्यं॒शुर्मदा᳚या॒¦ऽप्सुदक्षो᳚गिरि॒ष्ठाः | श्ये॒नोनयोनि॒मास॑दत् || 4 || |
शु॒भ्रमन्धो᳚दे॒ववा᳚त¦म॒प्सुधू॒तोनृभिः॑सु॒तः | स्वद᳚न्ति॒गावः॒पयो᳚भिः || 5 || |
आदी॒मश्वं॒नहेता॒रो¦ऽशू᳚शुभन्न॒मृता᳚य | मध्वो॒रसं᳚सध॒मादे᳚ || 6 || वर्ग:25 |
यास्ते॒धारा᳚मधु॒श्चुतो¦ऽसृ॑ग्रमिन्दऊ॒तये᳚ | ताभिः॑प॒वित्र॒मास॑दः || 7 || |
सो,अ॒र्षेन्द्रा᳚यपी॒तये᳚¦ति॒रोरोमा᳚ण्य॒व्यया᳚ | सीद॒न्योना॒वने॒ष्वा || 8 || |
त्वमि᳚न्दो॒परि॑स्रव॒¦स्वादि॑ष्ठो॒,अङ्गि॑रोभ्यः | व॒रि॒वो॒विद्घृ॒तंपयः॑ || 9 || |
अ॒यंविच॑र्षणिर्हि॒तः¦पव॑मानः॒सचे᳚तति | हि॒न्वा॒नआप्यं᳚बृ॒हत् || 10 || |
ए॒षवृषा॒वृष᳚व्रतः॒¦पव॑मानो,अशस्ति॒हा | कर॒द्वसू᳚निदा॒शुषे᳚ || 11 || वर्ग:26 |
आप॑वस्वसह॒स्रिणं᳚¦र॒यिंगोम᳚न्तम॒श्विन᳚म् | पु॒रु॒श्च॒न्द्रंपु॑रु॒स्पृह᳚म् || 12 || |
ए॒षस्यपरि॑षिच्यते¦मर्मृ॒ज्यमा᳚नआ॒युभिः॑ | उ॒रु॒गा॒यःक॒विक्र॑तुः || 13 || |
स॒हस्रो᳚तिःश॒ताम॑घो¦वि॒मानो॒रज॑सःक॒विः | इन्द्रा᳚यपवते॒मदः॑ || 14 || |
गि॒राजा॒तइ॒हस्तु॒त¦इन्दु॒रिन्द्रा᳚यधीयते | विर्योना᳚वस॒तावि॑व || 15 || |
पव॑मानःसु॒तोनृभिः॒¦सोमो॒वाज॑मिवासरत् | च॒मूषु॒शक्म॑ना॒सद᳚म् || 16 || वर्ग:27 |
तंत्रि॑पृ॒ष्ठेत्रि॑वन्धु॒रे¦रथे᳚युञ्जन्ति॒यात॑वे | ऋषी᳚णांस॒प्तधी॒तिभिः॑ || 17 || |
तंसो᳚तारोधन॒स्पृत॑¦मा॒शुंवाजा᳚य॒यात॑वे | हरिं᳚हिनोतवा॒जिन᳚म् || 18 || |
आ॒वि॒शन्क॒लशं᳚सु॒तो¦विश्वा॒,अर्ष᳚न्न॒भिश्रियः॑ | शूरो॒नगोषु॑तिष्ठति || 19 || |
आत॑इन्दो॒मदा᳚य॒कं¦पयो᳚दुहन्त्या॒यवः॑ | दे॒वादे॒वेभ्यो॒मधु॑ || 20 || |
आनः॒सोमं᳚प॒वित्र॒आ¦सृ॒जता॒मधु॑मत्तमम् | दे॒वेभ्यो᳚देव॒श्रुत्त॑मम् || 21 || वर्ग:28 |
ए॒तेसोमा᳚,असृक्षत¦गृणा॒नाःश्रव॑सेम॒हे | म॒दिन्त॑मस्य॒धार॑या || 22 || |
अ॒भिगव्या᳚निवी॒तये᳚¦नृ॒म्णापु॑ना॒नो,अ॑र्षसि | स॒नद्वा᳚जः॒परि॑स्रव || 23 || |
उ॒तनो॒गोम॑ती॒रिषो॒¦विश्वा᳚,अर्षपरि॒ष्टुभः॑ | गृ॒णा॒नोज॒मद॑ग्निना || 24 || |
पव॑स्ववा॒चो,अ॑ग्रि॒यः¦सोम॑चि॒त्राभि॑रू॒तिभिः॑ | अ॒भिविश्वा᳚नि॒काव्या᳚ || 25 || |
त्वंस॑मु॒द्रिया᳚,अ॒पो᳚¦ऽग्रि॒योवाच॑ई॒रय॑न् | पव॑स्वविश्वमेजय || 26 || वर्ग:29 |
तुभ्ये॒माभुव॑नाकवे¦महि॒म्नेसो᳚मतस्थिरे | तुभ्य॑मर्षन्ति॒सिन्ध॑वः || 27 || |
प्रते᳚दि॒वोनवृ॒ष्टयो॒¦धारा᳚यन्त्यस॒श्चतः॑ | अ॒भिशु॒क्रामु॑प॒स्तिर᳚म् || 28 || |
इन्द्रा॒येन्दुं᳚पुनीतनो॒¦ग्रंदक्षा᳚य॒साध॑नम् | ई॒शा॒नंवी॒तिरा᳚धसम् || 29 || |
पव॑मानऋ॒तःक॒विः¦सोमः॑प॒वित्र॒मास॑दत् | दध॑त्स्तो॒त्रेसु॒वीर्य᳚म् || 30 || |
[63] आपवस्वेति त्रिंशदृचस्य सूक्तस्य काश्यपोनिध्रुविः पवमान सोमो गायत्री |{मंडल:9, सूक्त:63}{अनुवाक:3, सूक्त:3}{अष्टक:7, अध्याय:1} |
आप॑वस्वसह॒स्रिणं᳚¦र॒यिंसो᳚मसु॒वीर्य᳚म् | अ॒स्मेश्रवां᳚सिधारय || 1 || वर्ग:30 |
इष॒मूर्जं᳚चपिन्वस॒¦इन्द्रा᳚यमत्स॒रिन्त॑मः | च॒मूष्वानिषी᳚दसि || 2 || |
सु॒तइन्द्रा᳚य॒विष्ण॑वे॒¦सोमः॑क॒लशे᳚,अक्षरत् | मधु॑माँ,अस्तुवा॒यवे᳚ || 3 || |
ए॒ते,अ॑सृग्रमा॒शवो¦ऽति॒ह्वरां᳚सिब॒भ्रवः॑ | सोमा᳚ऋ॒तस्य॒धार॑या || 4 || |
इन्द्रं॒वर्ध᳚न्तो,अ॒प्तुरः॑¦कृ॒ण्वन्तो॒विश्व॒मार्य᳚म् | अ॒प॒घ्नन्तो॒,अरा᳚व्णः || 5 || |
सु॒ता,अनु॒स्वमारजो॒¦ऽभ्य॑र्षन्तिब॒भ्रवः॑ | इन्द्रं॒गच्छ᳚न्त॒इन्द॑वः || 6 || वर्ग:31 |
अ॒याप॑वस्व॒धार॑या॒¦यया॒सूर्य॒मरो᳚चयः | हि॒न्वा॒नोमानु॑षीर॒पः || 7 || |
अयु॑क्त॒सूर॒एत॑शं॒¦पव॑मानोम॒नावधि॑ | अ॒न्तरि॑क्षेण॒यात॑वे || 8 || |
उ॒तत्याह॒रितो॒दश॒¦सूरो᳚,अयुक्त॒यात॑वे | इन्दु॒रिन्द्र॒इति॑ब्रु॒वन् || 9 || |
परी॒तोवा॒यवे᳚सु॒तं¦गिर॒इन्द्रा᳚यमत्स॒रम् | अव्यो॒वारे᳚षुसिञ्चत || 10 || |
पव॑मानवि॒दार॒यि¦म॒स्मभ्यं᳚सोमदु॒ष्टर᳚म् | योदू॒णाशो᳚वनुष्य॒ता || 11 || वर्ग:32 |
अ॒भ्य॑र्षसह॒स्रिणं᳚¦र॒यिंगोम᳚न्तम॒श्विन᳚म् | अ॒भिवाज॑मु॒तश्रवः॑ || 12 || |
सोमो᳚दे॒वोनसूर्यो¦ऽद्रि॑भिःपवतेसु॒तः | दधा᳚नःक॒लशे॒रस᳚म् || 13 || |
ए॒तेधामा॒न्यार्या᳚¦शु॒क्रा,ऋ॒तस्य॒धार॑या | वाजं॒गोम᳚न्तमक्षरन् || 14 || |
सु॒ता,इन्द्रा᳚यव॒ज्रिणे॒¦सोमा᳚सो॒दध्या᳚शिरः | प॒वित्र॒मत्य॑क्षरन् || 15 || |
प्रसो᳚म॒मधु॑मत्तमो¦रा॒ये,अ॑र्षप॒वित्र॒आ | मदो॒योदे᳚व॒वीत॑मः || 16 || वर्ग:33 |
तमी᳚मृजन्त्या॒यवो॒¦हरिं᳚न॒दीषु॑वा॒जिन᳚म् | इन्दु॒मिन्द्रा᳚यमत्स॒रम् || 17 || |
आप॑वस्व॒हिर᳚ण्यव॒¦दश्वा᳚वत्सोमवी॒रव॑त् | वाजं॒गोम᳚न्त॒माभ॑र || 18 || |
परि॒वाजे॒नवा᳚ज॒यु¦मव्यो॒वारे᳚षुसिञ्चत | इन्द्रा᳚य॒मधु॑मत्तमम् || 19 || |
क॒विंमृ॑जन्ति॒मर्ज्यं᳚¦धी॒भिर्विप्रा᳚,अव॒स्यवः॑ | वृषा॒कनि॑क्रदर्षति || 20 || |
वृष॑णंधी॒भिर॒प्तुरं॒¦सोम॑मृ॒तस्य॒धार॑या | म॒तीविप्राः॒सम॑स्वरन् || 21 || वर्ग:34 |
पव॑स्वदेवायु॒ष¦गिन्द्रं᳚गच्छतुते॒मदः॑ | वा॒युमारो᳚ह॒धर्म॑णा || 22 || |
पव॑मान॒नितो᳚शसे¦र॒यिंसो᳚मश्र॒वाय्य᳚म् | प्रि॒यःस॑मु॒द्रमावि॑श || 23 || |
अ॒प॒घ्नन्प॑वसे॒मृधः॑¦क्रतु॒वित्सो᳚ममत्स॒रः | नु॒दस्वादे᳚वयुं॒जन᳚म् || 24 || |
पव॑माना,असृक्षत॒¦सोमाः᳚शु॒क्रास॒इन्द॑वः | अ॒भिविश्वा᳚नि॒काव्या᳚ || 25 || |
पव॑मानासआ॒शवः॑¦शु॒भ्रा,अ॑सृग्र॒मिन्द॑वः | घ्नन्तो॒विश्वा॒,अप॒द्विषः॑ || 26 || वर्ग:35 |
पव॑मानादि॒वस्प¦र्य॒न्तरि॑क्षादसृक्षत | पृ॒थि॒व्या,अधि॒सान॑वि || 27 || |
पु॒ना॒नःसो᳚म॒धार॒ये¦न्दो॒विश्वा॒,अप॒स्रिधः॑ | ज॒हिरक्षां᳚सिसुक्रतो || 28 || |
अ॒प॒घ्नन्त्सो᳚मर॒क्षसो॒¦ऽभ्य॑र्ष॒कनि॑क्रदत् | द्यु॒मन्तं॒शुष्म॑मुत्त॒मम् || 29 || |
अ॒स्मेवसू᳚निधारय॒¦सोम॑दि॒व्यानि॒पार्थि॑वा | इन्दो॒विश्वा᳚नि॒वार्या᳚ || 30 || |
[64] वृषासोमेति त्रिंशदृचस्यसूक्तस्य मारीचः कश्यपः पवमानसोमोगायत्री |{मंडल:9, सूक्त:64}{अनुवाक:3, सूक्त:4}{अष्टक:7, अध्याय:1} |
वृषा᳚सोमद्यु॒माँ,अ॑सि॒¦वृषा᳚देव॒वृष᳚व्रतः | वृषा॒धर्मा᳚णिदधिषे || 1 || वर्ग:36 |
वृष्ण॑स्ते॒वृष्ण्यं॒शवो॒¦वृषा॒वनं॒वृषा॒मदः॑ | स॒त्यंवृ॑ष॒न्वृषेद॑सि || 2 || |
अश्वो॒नच॑क्रदो॒वृषा॒¦संगा,इ᳚न्दो॒समर्व॑तः | विनो᳚रा॒येदुरो᳚वृधि || 3 || |
असृ॑क्षत॒प्रवा॒जिनो᳚¦ग॒व्यासोमा᳚सो,अश्व॒या | शु॒क्रासो᳚वीर॒याशवः॑ || 4 || |
शु॒म्भमा᳚ना,ऋता॒युभि᳚¦र्मृ॒ज्यमा᳚ना॒गभ॑स्त्योः | पव᳚न्ते॒वारे᳚,अ॒व्यये᳚ || 5 || |
तेविश्वा᳚दा॒शुषे॒वसु॒¦सोमा᳚दि॒व्यानि॒पार्थि॑वा | पव᳚न्ता॒मान्तरि॑क्ष्या || 6 || वर्ग:37 |
पव॑मानस्यविश्ववि॒त्¦प्रते॒सर्गा᳚,असृक्षत | सूर्य॑स्येव॒नर॒श्मयः॑ || 7 || |
के॒तुंकृ॒ण्वन्दि॒वस्परि॒¦विश्वा᳚रू॒पाभ्य॑र्षसि | स॒मु॒द्रःसो᳚मपिन्वसे || 8 || |
हि॒न्वा॒नोवाच॑मिष्यसि॒¦पव॑मान॒विध᳚र्मणि | अक्रा᳚न्दे॒वोनसूर्यः॑ || 9 || |
इन्दुः॑पविष्ट॒चेत॑नः¦प्रि॒यःक॑वी॒नांम॒ती | सृ॒जदश्वं᳚र॒थीरि॑व || 10 || |
ऊ॒र्मिर्यस्ते᳚प॒वित्र॒आ¦दे᳚वा॒वीःप॒र्यक्ष॑रत् | सीद᳚न्नृ॒तस्य॒योनि॒मा || 11 || वर्ग:38 |
सनो᳚,अर्षप॒वित्र॒आ¦मदो॒योदे᳚व॒वीत॑मः | इन्द॒विन्द्रा᳚यपी॒तये᳚ || 12 || |
इ॒षेप॑वस्व॒धार॑या¦मृ॒ज्यमा᳚नोमनी॒षिभिः॑ | इन्दो᳚रु॒चाभिगा,इ॑हि || 13 || |
पु॒ना॒नोवरि॑वस्कृ॒ध्यू¦र्जं॒जना᳚यगिर्वणः | हरे᳚सृजा॒नआ॒शिर᳚म् || 14 || |
पु॒ना॒नोदे॒ववी᳚तय॒¦इन्द्र॑स्ययाहिनिष्कृ॒तम् | द्यु॒ता॒नोवा॒जिभि᳚र्य॒तः || 15 || |
प्रहि᳚न्वा॒नास॒इन्द॒वो¦ऽच्छा᳚समु॒द्रमा॒शवः॑ | धि॒याजू॒ता,अ॑सृक्षत || 16 || वर्ग:39 |
म॒र्मृ॒जा॒नास॑आ॒यवो॒¦वृथा᳚समु॒द्रमिन्द॑वः | अग्म᳚न्नृ॒तस्य॒योनि॒मा || 17 || |
परि॑णोयाह्यस्म॒यु¦र्विश्वा॒वसू॒न्योज॑सा | पा॒हिनः॒शर्म॑वी॒रव॑त् || 18 || |
मिमा᳚ति॒वह्नि॒रेत॑शः¦प॒दंयु॑जा॒नऋक्व॑भिः | प्रयत्स॑मु॒द्रआहि॑तः || 19 || |
आयद्योनिं᳚हिर॒ण्यय॑¦मा॒शुरृ॒तस्य॒सीद॑ति | जहा॒त्यप्र॑चेतसः || 20 || |
अ॒भिवे॒ना,अ॑नूष॒ते¦य॑क्षन्ति॒प्रचे᳚तसः | मज्ज॒न्त्यवि॑चेतसः || 21 || वर्ग:40 |
इन्द्रा᳚येन्दोम॒रुत्व॑ते॒¦पव॑स्व॒मधु॑मत्तमः | ऋ॒तस्य॒योनि॑मा॒सद᳚म् || 22 || |
तंत्वा॒विप्रा᳚वचो॒विदः॒¦परि॑ष्कृण्वन्तिवे॒धसः॑ | संत्वा᳚मृजन्त्या॒यवः॑ || 23 || |
रसं᳚तेमि॒त्रो,अ᳚र्य॒मा¦पिब᳚न्ति॒वरु॑णःकवे | पव॑मानस्यम॒रुतः॑ || 24 || |
त्वंसो᳚मविप॒श्चितं᳚¦पुना॒नोवाच॑मिष्यसि | इन्दो᳚स॒हस्र॑भर्णसम् || 25 || |
उ॒तोस॒हस्र॑भर्णसं॒¦वाचं᳚सोममख॒स्युव᳚म् | पु॒ना॒नइ᳚न्द॒वाभ॑र || 26 || वर्ग:41 |
पु॒ना॒नइ᳚न्दवेषां॒¦पुरु॑हूत॒जना᳚नाम् | प्रि॒यःस॑मु॒द्रमावि॑श || 27 || |
दवि॑द्युतत्यारु॒चा¦प॑रि॒ष्टोभ᳚न्त्याकृ॒पा | सोमाः᳚शु॒क्रागवा᳚शिरः || 28 || |
हि॒न्वा॒नोहे॒तृभि᳚र्य॒त¦आवाजं᳚वा॒ज्य॑क्रमीत् | सीद᳚न्तोव॒नुषो᳚यथा || 29 || |
ऋ॒धक्सो᳚मस्व॒स्तये᳚¦संजग्मा॒नोदि॒वःक॒विः | पव॑स्व॒सूर्यो᳚दृ॒शे || 30 || |
[65] हिन्वन्तीति त्रिंशदृचस्य सूक्तस्य वारुणिर्भृगुः पवमानसोमोगायत्री | (अत्रभार्गवोजमदग्निः पाक्षिकः) (पवमान पारायण चतुर्थोध्यायः){मंडल:9, सूक्त:65}{अनुवाक:3, सूक्त:5}{अष्टक:7, अध्याय:2} |
हि॒न्वन्ति॒सूर॒मुस्र॑यः॒¦स्वसा᳚रोजा॒मय॒स्पति᳚म् | म॒हामिन्दुं᳚मही॒युवः॑ || 1 || वर्ग:1 |
पव॑मानरु॒चारु॑चा¦दे॒वोदे॒वेभ्य॒स्परि॑ | विश्वा॒वसू॒न्यावि॑श || 2 || |
आप॑वमानसुष्टु॒तिं¦वृ॒ष्टिंदे॒वेभ्यो॒दुवः॑ | इ॒षेप॑वस्वसं॒यत᳚म् || 3 || |
वृषा॒ह्यसि॑भा॒नुना᳚¦द्यु॒मन्तं᳚त्वाहवामहे | पव॑मानस्वा॒ध्यः॑ || 4 || |
आप॑वस्वसु॒वीर्यं॒¦मन्द॑मानःस्वायुध | इ॒होष्वि᳚न्द॒वाग॑हि || 5 || |
यद॒द्भिःप॑रिषि॒च्यसे᳚¦मृ॒ज्यमा᳚नो॒गभ॑स्त्योः | द्रुणा᳚स॒धस्थ॑मश्नुषे || 6 || वर्ग:2 |
प्रसोमा᳚यव्यश्व॒वत्¦पव॑मानायगायत | म॒हेस॒हस्र॑चक्षसे || 7 || |
यस्य॒वर्णं᳚मधु॒श्चुतं॒¦हरिं᳚हि॒न्वन्त्यद्रि॑भिः | इन्दु॒मिन्द्रा᳚यपी॒तये᳚ || 8 || |
तस्य॑तेवा॒जिनो᳚व॒यं¦विश्वा॒धना᳚निजि॒ग्युषः॑ | स॒खि॒त्वमावृ॑णीमहे || 9 || |
वृषा᳚पवस्व॒धार॑या¦म॒रुत्व॑तेचमत्स॒रः | विश्वा॒दधा᳚न॒ओज॑सा || 10 || |
तंत्वा᳚ध॒र्तार॑मो॒ण्यो॒३॑(ओः॒)¦पव॑मानस्व॒र्दृश᳚म् | हि॒न्वेवाजे᳚षुवा॒जिन᳚म् || 11 || वर्ग:3 |
अ॒याचि॒त्तोवि॒पानया॒¦हरिः॑पवस्व॒धार॑या | युजं॒वाजे᳚षुचोदय || 12 || |
आन॑इन्दोम॒हीमिषं॒¦पव॑स्ववि॒श्वद॑र्शतः | अ॒स्मभ्यं᳚सोमगातु॒वित् || 13 || |
आक॒लशा᳚,अनूष॒ते¦न्दो॒धारा᳚भि॒रोज॑सा | एन्द्र॑स्यपी॒तये᳚विश || 14 || |
यस्य॑ते॒मद्यं॒रसं᳚¦ती॒व्रंदु॒हन्त्यद्रि॑भिः | सप॑वस्वाभिमाति॒हा || 15 || |
राजा᳚मे॒धाभि॑रीयते॒¦पव॑मानोम॒नावधि॑ | अ॒न्तरि॑क्षेण॒यात॑वे || 16 || वर्ग:4 |
आन॑इन्दोशत॒ग्विनं॒¦गवां॒पोषं॒स्वश्व्य᳚म् | वहा॒भग॑त्तिमू॒तये᳚ || 17 || |
आनः॑सोम॒सहो॒जुवो᳚¦रू॒पंनवर्च॑सेभर | सु॒ष्वा॒णोदे॒ववी᳚तये || 18 || |
अर्षा᳚सोमद्यु॒मत्त॑मो॒¦ऽभिद्रोणा᳚नि॒रोरु॑वत् | सीद᳚ञ्छ्ये॒नोनयोनि॒मा || 19 || |
अ॒प्सा,इन्द्रा᳚यवा॒यवे॒¦वरु॑णायम॒रुद्भ्यः॑ | सोमो᳚,अर्षति॒विष्ण॑वे || 20 || |
इषं᳚तो॒काय॑नो॒दध॑द॒¦स्मभ्यं᳚सोमवि॒श्वतः॑ | आप॑वस्वसह॒स्रिण᳚म् || 21 || वर्ग:5 |
येसोमा᳚सःपरा॒वति॒¦ये,अ᳚र्वा॒वति॑सुन्वि॒रे | येवा॒दःश᳚र्य॒णाव॑ति || 22 || |
यआ᳚र्जी॒केषु॒कृत्व॑सु॒¦येमध्ये᳚प॒स्त्या᳚नाम् | येवा॒जने᳚षुप॒ञ्चसु॑ || 23 || |
तेनो᳚वृ॒ष्टिंदि॒वस्परि॒¦पव᳚न्ता॒मासु॒वीर्य᳚म् | सु॒वा॒नादे॒वास॒इन्द॑वः || 24 || |
पव॑तेहर्य॒तोहरि॑¦र्गृणा॒नोज॒मद॑ग्निना | हि॒न्वा॒नोगोरधि॑त्व॒चि || 25 || |
प्रशु॒क्रासो᳚वयो॒जुवो᳚¦हिन्वा॒नासो॒नसप्त॑यः | श्री॒णा॒ना,अ॒प्सुमृ᳚ञ्जत || 26 || वर्ग:6 |
तंत्वा᳚सु॒तेष्वा॒भुवो᳚¦हिन्वि॒रेदे॒वता᳚तये | सप॑वस्वा॒नया᳚रु॒चा || 27 || |
आते॒दक्षं᳚मयो॒भुवं॒¦वह्नि॑म॒द्यावृ॑णीमहे | पान्त॒मापु॑रु॒स्पृह᳚म् || 28 || |
आम॒न्द्रमावरे᳚ण्य॒¦माविप्र॒माम॑नी॒षिण᳚म् | पान्त॒मापु॑रु॒स्पृह᳚म् || 29 || |
आर॒यिमासु॑चे॒तुन॒¦मासु॑क्रतोत॒नूष्वा | पान्त॒मापु॑रु॒स्पृह᳚म् || 30 || |
[66] पवस्वेति त्रिंशदृचस्य सूक्तस्य शतंवैखानसाः पवमानसोम एकोनविंश्यादितिसृणामग्निः पवमानोगायत्र्यष्टादश्यनुष्टुप् (शतं वैखानसाएतेस्वायंभुवाः अतएषांगोत्रंनास्तिएवमग्रेपिनारायणादयऊह्याः) |{मंडल:9, सूक्त:66}{अनुवाक:3, सूक्त:6}{अष्टक:7, अध्याय:2} |
पव॑स्वविश्वचर्षणे॒¦ऽभिविश्वा᳚नि॒काव्या᳚ | सखा॒सखि॑भ्य॒ईड्यः॑ || 1 || वर्ग:7 |
ताभ्यां॒विश्व॑स्यराजसि॒¦येप॑वमान॒धाम॑नी | प्र॒ती॒चीसो᳚मत॒स्थतुः॑ || 2 || |
परि॒धामा᳚नि॒यानि॑ते॒¦त्वंसो᳚मासिवि॒श्वतः॑ | पव॑मानऋ॒तुभिः॑कवे || 3 || |
पव॑स्वज॒नय॒न्निषो॒¦ऽभिविश्वा᳚नि॒वार्या᳚ | सखा॒सखि॑भ्यऊ॒तये᳚ || 4 || |
तव॑शु॒क्रासो᳚,अ॒र्चयो᳚¦दि॒वस्पृ॒ष्ठेवित᳚न्वते | प॒वित्रं᳚सोम॒धाम॑भिः || 5 || |
तवे॒मेस॒प्तसिन्ध॑वः¦प्र॒शिषं᳚सोमसिस्रते | तुभ्यं᳚धावन्तिधे॒नवः॑ || 6 || वर्ग:8 |
प्रसो᳚मयाहि॒धार॑या¦सु॒तइन्द्रा᳚यमत्स॒रः | दधा᳚नो॒,अक्षि॑ति॒श्रवः॑ || 7 || |
समु॑त्वाधी॒भिर॑स्वरन्¦हिन्व॒तीःस॒प्तजा॒मयः॑ | विप्र॑मा॒जावि॒वस्व॑तः || 8 || |
मृ॒जन्ति॑त्वा॒सम॒ग्रुवो¦ऽव्ये᳚जी॒रावधि॒ष्वणि॑ | रे॒भोयद॒ज्यसे॒वने᳚ || 9 || |
पव॑मानस्यतेकवे॒¦वाजि॒न्त्सर्गा᳚,असृक्षत | अर्व᳚न्तो॒नश्र॑व॒स्यवः॑ || 10 || |
अच्छा॒कोशं᳚मधु॒श्चुत॒¦मसृ॑ग्रं॒वारे᳚,अ॒व्यये᳚ | अवा᳚वशन्तधी॒तयः॑ || 11 || वर्ग:9 |
अच्छा᳚समु॒द्रमिन्द॒वो¦ऽस्तं॒गावो॒नधे॒नवः॑ | अग्म᳚न्नृ॒तस्य॒योनि॒मा || 12 || |
प्रण॑इन्दोम॒हेरण॒¦आपो᳚,अर्षन्ति॒सिन्ध॑वः | यद्गोभि᳚र्वासयि॒ष्यसे᳚ || 13 || |
अस्य॑तेस॒ख्येव॒य¦मिय॑क्षन्त॒स्त्वोत॑यः | इन्दो᳚सखि॒त्वमु॑श्मसि || 14 || |
आप॑वस्व॒गवि॑ष्टये¦म॒हेसो᳚मनृ॒चक्ष॑से | एन्द्र॑स्यज॒ठरे᳚विश || 15 || |
म॒हाँ,अ॑सिसोम॒ज्येष्ठ॑¦उ॒ग्राणा᳚मिन्द॒ओजि॑ष्ठः | युध्वा॒सञ्छश्व॑ज्जिगेथ || 16 || वर्ग:10 |
यउ॒ग्रेभ्य॑श्चि॒दोजी᳚या॒ञ्¦छूरे᳚भ्यश्चि॒च्छूर॑तरः | भू॒रि॒दाभ्य॑श्चि॒न्मंही᳚यान् || 17 || |
त्वंसो᳚म॒सूर॒एष॑¦स्तो॒कस्य॑सा॒तात॒नूना᳚म् | वृ॒णी॒महे᳚स॒ख्याय॑¦वृणी॒महे॒युज्या᳚य || 18 || |
अग्न॒आयूं᳚षिपवस॒¦आसु॒वोर्ज॒मिषं᳚चनः | आ॒रेबा᳚धस्वदु॒च्छुना᳚म् || 19 || |
अ॒ग्निरृषिः॒पव॑मानः॒¦पाञ्च॑जन्यःपु॒रोहि॑तः | तमी᳚महेमहाग॒यम् || 20 || |
अग्ने॒पव॑स्व॒स्वपा᳚,¦अ॒स्मेवर्चः॑सु॒वीर्य᳚म् | दध॑द्र॒यिंमयि॒पोष᳚म् || 21 || वर्ग:11 |
पव॑मानो॒,अति॒स्रिधो॒¦ऽभ्य॑र्षतिसुष्टु॒तिम् | सूरो॒नवि॒श्वद॑र्शतः || 22 || |
सम᳚र्मृजा॒नआ॒युभिः॒¦प्रय॑स्वा॒न्प्रय॑सेहि॒तः | इन्दु॒रत्यो᳚विचक्ष॒णः || 23 || |
पव॑मानऋ॒तंबृ॒ह¦च्छु॒क्रंज्योति॑रजीजनत् | कृ॒ष्णातमां᳚सि॒जङ्घ॑नत् || 24 || |
पव॑मानस्य॒जङ्घ्न॑तो॒¦हरे᳚श्च॒न्द्रा,अ॑सृक्षत | जी॒रा,अ॑जि॒रशो᳚चिषः || 25 || |
पव॑मानोर॒थीत॑मः¦शु॒भ्रेभिः॑शु॒भ्रश॑स्तमः | हरि॑श्चन्द्रोम॒रुद्ग॑णः || 26 || वर्ग:12 |
पव॑मानो॒व्य॑श्नवद्¦र॒श्मिभि᳚र्वाज॒सात॑मः | दध॑त्स्तो॒त्रेसु॒वीर्य᳚म् || 27 || |
प्रसु॑वा॒नइन्दु॑रक्षाः¦प॒वित्र॒मत्य॒व्यय᳚म् | पु॒ना॒नइन्दु॒रिन्द्र॒मा || 28 || |
ए॒षसोमो॒,अधि॑त्व॒चि¦गवां᳚क्रीळ॒त्यद्रि॑भिः | इन्द्रं॒मदा᳚य॒जोहु॑वत् || 29 || |
यस्य॑तेद्यु॒म्नव॒त्पयः॒¦पव॑मा॒नाभृ॑तंदि॒वः | तेन॑नोमृळजी॒वसे᳚ || 30 || |
[67] त्वंसोमासीति द्वात्रिंशदृचस्य सूक्तस्य आद्यानांसप्तानांतृचानांभरद्वाजकश्यपगोतमात्रिविश्वामित्र जमदग्निवसिष्ठा ऋषयः शिष्टानामांगिरसः पवित्रऋषिः (अत्रवसिष्ठोवापवित्रवसिष्ठौवेतिविपक्षौ) पवमानसोमोदेवता दशम्यादितिसृणांपूषावा यत्तेपवित्रमित्यादिपंचानामग्निः अंत्ययोर्द्वयोः पावमान्यधेतागायत्री षोडश्याद्यास्तिस्रोद्विपदागायत्र्यः त्रिंशीपुरउष्णिक् सप्तविंश्येकत्रिंशीद्वात्रिंश्योनुष्टुभः |( पंचविंश्यादितिसृणांक्रमात्सविताग्निसवितारौविश्वेदेवाइतिदेवताअग्निनासह विकल्पंते ) |{मंडल:9, सूक्त:67}{अनुवाक:3, सूक्त:7}{अष्टक:7, अध्याय:2} |
त्वंसो᳚मासिधार॒यु¦र्म॒न्द्रओजि॑ष्ठो,अध्व॒रे | पव॑स्वमंह॒यद्र॑यिः || 1 || वर्ग:13 |
त्वंसु॒तोनृ॒माद॑नो¦दध॒न्वान्म॑त्स॒रिन्त॑मः | इन्द्रा᳚यसू॒रिरन्ध॑सा || 2 || |
त्वंसु॑ष्वा॒णो,अद्रि॑भि¦र॒भ्य॑र्ष॒कनि॑क्रदत् | द्यु॒मन्तं॒शुष्म॑मुत्त॒मम् || 3 || |
इन्दु᳚र्हिन्वा॒नो,अ॑र्षति¦ति॒रोवारा᳚ण्य॒व्यया᳚ | हरि॒र्वाज॑मचिक्रदत् || 4 || |
इन्दो॒व्यव्य॑मर्षसि॒¦विश्रवां᳚सि॒विसौभ॑गा | विवाजा᳚न्त्सोम॒गोम॑तः || 5 || |
आन॑इन्दोशत॒ग्विनं᳚¦र॒यिंगोम᳚न्तम॒श्विन᳚म् | भरा᳚सोमसह॒स्रिण᳚म् || 6 || वर्ग:14 |
पव॑मानास॒इन्द॑व¦स्ति॒रःप॒वित्र॑मा॒शवः॑ | इन्द्रं॒यामे᳚भिराशत || 7 || |
क॒कु॒हःसो॒म्योरस॒¦इन्दु॒रिन्द्रा᳚यपू॒र्व्यः | आ॒युःप॑वतआ॒यवे᳚ || 8 || |
हि॒न्वन्ति॒सूर॒मुस्र॑यः॒¦पव॑मानंमधु॒श्चुत᳚म् | अ॒भिगि॒रासम॑स्वरन् || 9 || |
अ॒वि॒तानो᳚,अ॒जाश्वः॑¦पू॒षायाम॑नियामनि | आभ॑क्षत्क॒न्या᳚सुनः || 10 || |
अ॒यंसोमः॑कप॒र्दिने᳚¦घृ॒तंनप॑वते॒मधु॑ | आभ॑क्षत्क॒न्या᳚सुनः || 11 || वर्ग:15 |
अ॒यंत॑आघृणेसु॒तो¦घृ॒तंनप॑वते॒शुचि॑ | आभ॑क्षत्क॒न्या᳚सुनः || 12 || |
वा॒चोज॒न्तुःक॑वी॒नां¦पव॑स्वसोम॒धार॑या | दे॒वेषु॑रत्न॒धा,अ॑सि || 13 || |
आक॒लशे᳚षुधावति¦श्ये॒नोवर्म॒विगा᳚हते | अ॒भिद्रोणा॒कनि॑क्रदत् || 14 || |
परि॒प्रसो᳚मते॒रसो¦ऽस॑र्जिक॒लशे᳚सु॒तः | श्ये॒नोनत॒क्तो,अ॑र्षति || 15 || |
पव॑स्वसोमम॒न्दय॒¦न्निन्द्रा᳚य॒मधु॑मत्तमः || 16 || वर्ग:16 |
असृ॑ग्रन्दे॒ववी᳚तये¦वाज॒यन्तो॒रथा᳚,इव || 17 || |
तेसु॒तासो᳚म॒दिन्त॑माः¦शु॒क्रावा॒युम॑सृक्षत || 18 || |
ग्राव्णा᳚तु॒न्नो,अ॒भिष्टु॑तः¦प॒वित्रं᳚सोमगच्छसि | दध॑त्स्तो॒त्रेसु॒वीर्य᳚म् || 19 || |
ए॒षतु॒न्नो,अ॒भिष्टु॑तः¦प॒वित्र॒मति॑गाहते | र॒क्षो॒हावार॑म॒व्यय᳚म् || 20 || |
यदन्ति॒यच्च॑दूर॒के¦भ॒यंवि॒न्दति॒मामि॒ह | पव॑मान॒वितज्ज॑हि || 21 || वर्ग:17 |
पव॑मानः॒सो,अ॒द्यनः॑¦प॒वित्रे᳚ण॒विच॑र्षणिः | यःपो॒तासपु॑नातुनः || 22 || |
यत्ते᳚प॒वित्र॑म॒र्चि¦ष्यग्ने॒वित॑तम॒न्तरा | ब्रह्म॒तेन॑पुनीहिनः || 23 || |
यत्ते᳚प॒वित्र॑मर्चि॒व¦दग्ने॒तेन॑पुनीहिनः | ब्र॒ह्म॒स॒वैःपु॑नीहिनः || 24 || |
उ॒भाभ्यां᳚देवसवितः¦प॒वित्रे᳚णस॒वेन॑च | मांपु॑नीहिवि॒श्वतः॑ || 25 || |
त्रि॒भिष्ट्वंदे᳚वसवित॒¦र्वर्षि॑ष्ठैःसोम॒धाम॑भिः | अग्ने॒दक्षैः᳚पुनीहिनः || 26 || वर्ग:18 |
पु॒नन्तु॒मांदे᳚वज॒नाः¦पु॒नन्तु॒वस॑वोधि॒या | विश्वे᳚देवाःपुनी॒तमा॒¦जात॑वेदःपुनी॒हिमा᳚ || 27 || |
प्रप्या᳚यस्व॒प्रस्य᳚न्दस्व॒¦सोम॒विश्वे᳚भिरं॒शुभिः॑ | दे॒वेभ्य॑उत्त॒मंह॒विः || 28 || |
उप॑प्रि॒यंपनि॑प्नतं॒¦युवा᳚नमाहुती॒वृध᳚म् | अग᳚न्म॒बिभ्र॑तो॒नमः॑ || 29 || |
अ॒लाय्य॑स्यपर॒शुर्न॑नाश॒त¦माप॑वस्वदेवसोम | आ॒खुंचि॑दे॒वदे᳚वसोम || 30 || |
यःपा᳚वमा॒नीर॒ध्ये¦त्यृषि॑भिः॒सम्भृ॑तं॒रस᳚म् | सर्वं॒सपू॒तम॑श्नाति¦स्वदि॒तंमा᳚त॒रिश्व॑ना || 31 || |
पा॒व॒मा॒नीर्यो,अ॒ध्ये¦त्यृषि॑भिः॒सम्भृ॑तं॒रस᳚म् | तस्मै॒सर॑स्वतीदुहे¦क्षी॒रंस॒र्पिर्मधू᳚द॒कम् || 32 || |
[68] प्रदेवमिति दशर्चस्य सूक्तस्य भालंदनो वत्सप्रिः पवमानसोमोजगत्यंत्यात्रिष्टुप् |{मंडल:9, सूक्त:68}{अनुवाक:4, सूक्त:1}{अष्टक:7, अध्याय:2} |
प्रदे॒वमच्छा॒मधु॑मन्त॒इन्द॒वोऽसि॑ष्यदन्त॒गाव॒आनधे॒नवः॑ | ब॒र्हि॒षदो᳚वच॒नाव᳚न्त॒ऊध॑भिःपरि॒स्रुत॑मु॒स्रिया᳚नि॒र्णिजं᳚धिरे || 1 || वर्ग:19 |
सरोरु॑वद॒भिपूर्वा᳚,अचिक्रददुपा॒रुहः॑श्र॒थय᳚न्त्स्वादते॒हरिः॑ | ति॒रःप॒वित्रं᳚परि॒यन्नु॒रुज्रयो॒निशर्या᳚णिदधतेदे॒वआवर᳚म् || 2 || |
वियोम॒मेय॒म्या᳚संय॒तीमदः॑साकं॒वृधा॒पय॑सापिन्व॒दक्षि॑ता | म॒ही,अ॑पा॒रेरज॑सीवि॒वेवि॑ददभि॒व्रज॒न्नक्षि॑तं॒पाज॒आद॑दे || 3 || |
समा॒तरा᳚वि॒चर᳚न्वा॒जय᳚न्न॒पःप्रमेधि॑रःस्व॒धया᳚पिन्वतेप॒दम् | अं॒शुर्यवे᳚नपिपिशेय॒तोनृभिः॒संजा॒मिभि॒र्नस॑ते॒रक्ष॑ते॒शिरः॑ || 4 || |
संदक्षे᳚ण॒मन॑साजायतेक॒विरृ॒तस्य॒गर्भो॒निहि॑तोय॒माप॒रः | यूना᳚ह॒सन्ता᳚प्रथ॒मंविज॑ज्ञतु॒र्गुहा᳚हि॒तंजनि॑म॒नेम॒मुद्य॑तम् || 5 || |
म॒न्द्रस्य॑रू॒पंवि॑विदुर्मनी॒षिणः॑श्ये॒नोयदन्धो॒,अभ॑रत्परा॒वतः॑ | तंम॑र्जयन्तसु॒वृधं᳚न॒दीष्वाँ,उ॒शन्त॑मं॒शुंप॑रि॒यन्त॑मृ॒ग्मिय᳚म् || 6 || वर्ग:20 |
त्वांमृ॑जन्ति॒दश॒योष॑णःसु॒तंसोम॒ऋषि॑भिर्म॒तिभि॑र्धी॒तिभि᳚र्हि॒तम् | अव्यो॒वारे᳚भिरु॒तदे॒वहू᳚तिभि॒र्नृभि᳚र्य॒तोवाज॒माद॑र्षिसा॒तये᳚ || 7 || |
प॒रि॒प्र॒यन्तं᳚व॒य्यं᳚सुषं॒सदं॒सोमं᳚मनी॒षा,अ॒भ्य॑नूषत॒स्तुभः॑ | योधार॑या॒मधु॑माँ,ऊ॒र्मिणा᳚दि॒वइय॑र्ति॒वाचं᳚रयि॒षाळम॑र्त्यः || 8 || |
अ॒यंदि॒वइ॑यर्ति॒विश्व॒मारजः॒सोमः॑पुना॒नःक॒लशे᳚षुसीदति | अ॒द्भिर्गोभि᳚र्मृज्यते॒,अद्रि॑भिःसु॒तःपु॑ना॒नइन्दु॒र्वरि॑वोविदत्प्रि॒यम् || 9 || |
ए॒वानः॑सोमपरिषि॒च्यमा᳚नो॒वयो॒दध॑च्चि॒त्रत॑मंपवस्व | अ॒द्वे॒षेद्यावा᳚पृथि॒वीहु॑वेम॒देवा᳚ध॒त्तर॒यिम॒स्मेसु॒वीर᳚म् || 10 || |
[69] इषुर्नेति दशर्चस्य सूक्तस्यांगिरसोहिरण्यस्तूपः पवमानसोमोजगत्यंत्येद्वेत्रिष्टुभौ |{मंडल:9, सूक्त:69}{अनुवाक:4, सूक्त:2}{अष्टक:7, अध्याय:2} |
इषु॒र्नधन्व॒न्प्रति॑धीयतेम॒तिर्व॒त्सोनमा॒तुरुप॑स॒र्ज्यूध॑नि | उ॒रुधा᳚रेवदुहे॒,अग्र॑आय॒त्यस्य᳚व्र॒तेष्वपि॒सोम॑इष्यते || 1 || वर्ग:21 |
उपो᳚म॒तिःपृ॒च्यते᳚सि॒च्यते॒मधु॑म॒न्द्राज॑नीचोदते,अ॒न्तरा॒सनि॑ | पव॑मानःसंत॒निःप्र॑घ्न॒तामि॑व॒मधु॑मान्द्र॒प्सःपरि॒वार॑मर्षति || 2 || |
अव्ये᳚वधू॒युःप॑वते॒परि॑त्व॒चिश्र॑थ्नी॒तेन॒प्तीरदि॑तेरृ॒तंय॒ते | हरि॑रक्रान्यज॒तःसं᳚य॒तोमदो᳚नृ॒म्णाशिशा᳚नोमहि॒षोनशो᳚भते || 3 || |
उ॒क्षामि॑माति॒प्रति॑यन्तिधे॒नवो᳚दे॒वस्य॑दे॒वीरुप॑यन्तिनिष्कृ॒तम् | अत्य॑क्रमी॒दर्जु॑नं॒वार॑म॒व्यय॒मत्कं॒ननि॒क्तंपरि॒सोमो᳚,अव्यत || 4 || |
अमृ॑क्तेन॒रुश॑ता॒वास॑सा॒हरि॒रम॑र्त्योनिर्णिजा॒नःपरि᳚व्यत | दि॒वस्पृ॒ष्ठंब॒र्हणा᳚नि॒र्णिजे᳚कृतोप॒स्तर॑णंच॒म्वो᳚र्नभ॒स्मय᳚म् || 5 || |
सूर्य॑स्येवर॒श्मयो᳚द्रावयि॒त्नवो᳚मत्स॒रासः॑प्र॒सुपः॑सा॒कमी᳚रते | तन्तुं᳚त॒तंपरि॒सर्गा᳚सआ॒शवो॒नेन्द्रा᳚दृ॒तेप॑वते॒धाम॒किंच॒न || 6 || वर्ग:22 |
सिन्धो᳚रिवप्रव॒णेनि॒म्नआ॒शवो॒वृष॑च्युता॒मदा᳚सोगा॒तुमा᳚शत | शंनो᳚निवे॒शेद्वि॒पदे॒चतु॑ष्पदे॒ऽस्मेवाजाः᳚सोमतिष्ठन्तुकृ॒ष्टयः॑ || 7 || |
आनः॑पवस्व॒वसु॑म॒द्धिर᳚ण्यव॒दश्वा᳚व॒द्गोम॒द्यव॑मत्सु॒वीर्य᳚म् | यू॒यंहिसो᳚मपि॒तरो॒मम॒स्थन॑दि॒वोमू॒र्धानः॒प्रस्थि॑तावय॒स्कृतः॑ || 8 || |
ए॒तेसोमाः॒पव॑मानास॒इन्द्रं॒रथा᳚,इव॒प्रय॑युःसा॒तिमच्छ॑ | सु॒ताःप॒वित्र॒मति॑य॒न्त्यव्यं᳚हि॒त्वीव॒व्रिंह॒रितो᳚वृ॒ष्टिमच्छ॑ || 9 || |
इन्द॒विन्द्रा᳚यबृह॒तेप॑वस्वसुमृळी॒को,अ॑नव॒द्योरि॒शादाः᳚ | भरा᳚च॒न्द्राणि॑गृण॒तेवसू᳚निदे॒वैर्द्या᳚वापृथिवी॒प्राव॑तंनः || 10 || |
[70] त्रिरस्माइति दशर्चस्यक्तसूस्य वैश्वामित्रोरेणुः पवमानसोमोजगत्यंत्यात्रिष्टुप् |{मंडल:9, सूक्त:70}{अनुवाक:4, सूक्त:3}{अष्टक:7, अध्याय:2} |
त्रिर॑स्मैस॒प्तधे॒नवो᳚दुदुह्रेस॒त्यामा॒शिरं᳚पू॒र्व्येव्यो᳚मनि | च॒त्वार्य॒न्याभुव॑नानिनि॒र्णिजे॒चारू᳚णिचक्रे॒यदृ॒तैरव॑र्धत || 1 || वर्ग:23 |
सभिक्ष॑माणो,अ॒मृत॑स्य॒चारु॑णउ॒भेद्यावा॒काव्ये᳚ना॒विश॑श्रथे | तेजि॑ष्ठा,अ॒पोमं॒हना॒परि᳚व्यत॒यदी᳚दे॒वस्य॒श्रव॑सा॒सदो᳚वि॒दुः || 2 || |
ते,अ॑स्यसन्तुके॒तवोऽमृ॑त्य॒वोऽदा᳚भ्यासोज॒नुषी᳚,उ॒भे,अनु॑ | येभि᳚र्नृ॒म्णाच॑दे॒व्या᳚चपुन॒तआदिद्राजा᳚नंम॒नना᳚,अगृभ्णत || 3 || |
समृ॒ज्यमा᳚नोद॒शभिः॑सु॒कर्म॑भिः॒प्रम॑ध्य॒मासु॑मा॒तृषु॑प्र॒मेसचा᳚ | व्र॒तानि॑पा॒नो,अ॒मृत॑स्य॒चारु॑णउ॒भेनृ॒चक्षा॒,अनु॑पश्यते॒विशौ᳚ || 4 || |
सम᳚र्मृजा॒नइ᳚न्द्रि॒याय॒धाय॑स॒ओभे,अ॒न्तारोद॑सीहर्षतेहि॒तः | वृषा॒शुष्मे᳚णबाधते॒विदु᳚र्म॒तीरा॒देदि॑शानःशर्य॒हेव॑शु॒रुधः॑ || 5 || |
समा॒तरा॒नददृ॑शानउ॒स्रियो॒नान॑ददेतिम॒रुता᳚मिवस्व॒नः | जा॒नन्नृ॒तंप्र॑थ॒मंयत्स्व᳚र्णरं॒प्रश॑स्तये॒कम॑वृणीतसु॒क्रतुः॑ || 6 || वर्ग:24 |
रु॒वति॑भी॒मोवृ॑ष॒भस्त॑वि॒ष्यया॒शृङ्गे॒शिशा᳚नो॒हरि॑णीविचक्ष॒णः | आयोनिं॒सोमः॒सुकृ॑तं॒निषी᳚दतिग॒व्ययी॒त्वग्भ॑वतिनि॒र्णिग॒व्ययी᳚ || 7 || |
शुचिः॑पुना॒नस्त॒न्व॑मरे॒पस॒मव्ये॒हरि॒र्न्य॑धाविष्ट॒सान॑वि | जुष्टो᳚मि॒त्राय॒वरु॑णायवा॒यवे᳚त्रि॒धातु॒मधु॑क्रियतेसु॒कर्म॑भिः || 8 || |
पव॑स्वसोमदे॒ववी᳚तये॒वृषेन्द्र॑स्य॒हार्दि॑सोम॒धान॒मावि॑श | पु॒रानो᳚बा॒धाद्दु॑रि॒ताति॑पारयक्षेत्र॒विद्धिदिश॒आहा᳚विपृच्छ॒ते || 9 || |
हि॒तोनसप्ति॑र॒भिवाज॑म॒र्षेन्द्र॑स्येन्दोज॒ठर॒माप॑वस्व | ना॒वानसिन्धु॒मति॑पर्षिवि॒द्वाञ्छूरो॒नयुध्य॒न्नव॑नोनि॒दःस्पः॑ || 10 || |
[71] आदक्षिणेति नवर्चस्य सूक्तस्य वैश्वामित्र ऋषभः पवमानसोमोजगत्यंत्यान्त्रिष्टुप् |{मंडल:9, सूक्त:71}{अनुवाक:4, सूक्त:4}{अष्टक:7, अध्याय:2} |
आदक्षि॑णासृज्यतेशु॒ष्म्या॒३॑(आ॒)सदं॒वेति॑द्रु॒होर॒क्षसः॑पाति॒जागृ॑विः | हरि॑रोप॒शंकृ॑णुते॒नभ॒स्पय॑उप॒स्तिरे᳚च॒म्वो॒३॑(ओ॒)र्ब्रह्म॑नि॒र्णिजे᳚ || 1 || वर्ग:25 |
प्रकृ॑ष्टि॒हेव॑शू॒षए᳚ति॒रोरु॑वदसु॒र्य१॑(अं॒)वर्णं॒निरि॑णीते,अस्य॒तम् | जहा᳚तिव॒व्रिंपि॒तुरे᳚तिनिष्कृ॒तमु॑प॒प्रुतं᳚कृणुतेनि॒र्णिजं॒तना᳚ || 2 || |
अद्रि॑भिःसु॒तःप॑वते॒गभ॑स्त्योर्वृषा॒यते॒नभ॑सा॒वेप॑तेम॒ती | समो᳚दते॒नस॑ते॒साध॑तेगि॒राने᳚नि॒क्ते,अ॒प्सुयज॑ते॒परी᳚मणि || 3 || |
परि॑द्यु॒क्षंसह॑सःपर्वता॒वृधं॒मध्वः॑सिञ्चन्तिह॒र्म्यस्य॑स॒क्षणि᳚म् | आयस्मि॒न्गावः॑सुहु॒ताद॒ऊध॑निमू॒र्धञ्छ्री॒णन्त्य॑ग्रि॒यंवरी᳚मभिः || 4 || |
समी॒रथं॒नभु॒रिजो᳚रहेषत॒दश॒स्वसा᳚रो॒,अदि॑तेरु॒पस्थ॒आ | जिगा॒दुप॑ज्रयति॒गोर॑पी॒च्यं᳚प॒दंयद॑स्यम॒तुथा॒,अजी᳚जनन् || 5 || |
श्ये॒नोनयोनिं॒सद॑नंधि॒याकृ॒तंहि॑र॒ण्यय॑मा॒सदं᳚दे॒वएष॑ति | एरि॑णन्तिब॒र्हिषि॑प्रि॒यंगि॒राश्वो॒नदे॒वाँ,अप्ये᳚तिय॒ज्ञियः॑ || 6 || वर्ग:26 |
परा॒व्य॑क्तो,अरु॒षोदि॒वःक॒विर्वृषा᳚त्रिपृ॒ष्ठो,अ॑नविष्ट॒गा,अ॒भि | स॒हस्र॑णीति॒र्यतिः॑परा॒यती᳚रे॒भोनपू॒र्वीरु॒षसो॒विरा᳚जति || 7 || |
त्वे॒षंरू॒पंकृ॑णुते॒वर्णो᳚,अस्य॒सयत्राश॑य॒त्समृ॑ता॒सेध॑तिस्रि॒धः | अ॒प्साया᳚तिस्व॒धया॒दैव्यं॒जनं॒संसु॑ष्टु॒तीनस॑ते॒संगो,अ॑ग्रया || 8 || |
उ॒क्षेव॑यू॒थाप॑रि॒यन्न॑रावी॒दधि॒त्विषी᳚रधित॒सूर्य॑स्य | दि॒व्यःसु॑प॒र्णोऽव॑चक्षत॒क्षांसोमः॒परि॒क्रतु॑नापश्यते॒जाः || 9 || |
[72] हरिंमृजंतीति नवर्चस्य सूक्तस्य आंगिरसोहरिमंतः पवमानसोमोजगती |{मंडल:9, सूक्त:72}{अनुवाक:4, सूक्त:5}{अष्टक:7, अध्याय:2} |
हरिं᳚मृजन्त्यरु॒षोनयु॑ज्यते॒संधे॒नुभिः॑क॒लशे॒सोमो᳚,अज्यते | उद्वाच॑मी॒रय॑तिहि॒न्वते᳚म॒तीपु॑रुष्टु॒तस्य॒कति॑चित्परि॒प्रियः॑ || 1 || वर्ग:27 |
सा॒कंव॑दन्तिब॒हवो᳚मनी॒षिण॒इन्द्र॑स्य॒सोमं᳚ज॒ठरे॒यदा᳚दु॒हुः | यदी᳚मृ॒जन्ति॒सुग॑भस्तयो॒नरः॒सनी᳚ळाभिर्द॒शभिः॒काम्यं॒मधु॑ || 2 || |
अर॑ममाणो॒,अत्ये᳚ति॒गा,अ॒भिसूर्य॑स्यप्रि॒यंदु॑हि॒तुस्ति॒रोरव᳚म् | अन्व॑स्मै॒जोष॑मभरद्विनंगृ॒सःसंद्व॒यीभिः॒स्वसृ॑भिः,क्षेतिजा॒मिभिः॑ || 3 || |
नृधू᳚तो॒,अद्रि॑षुतोब॒र्हिषि॑प्रि॒यःपति॒र्गवां᳚प्र॒दिव॒इन्दु᳚रृ॒त्वियः॑ | पुरं᳚धिवा॒न्मनु॑षोयज्ञ॒साध॑नः॒शुचि॑र्धि॒याप॑वते॒सोम॑इन्द्रते || 4 || |
नृबा॒हुभ्यां᳚चोदि॒तोधार॑यासु॒तो᳚ऽनुष्व॒धंप॑वते॒सोम॑इन्द्रते | आप्राः॒क्रतू॒न्त्सम॑जैरध्व॒रेम॒तीर्वेर्नद्रु॒षच्च॒म्वो॒३॑(ओ॒)रास॑द॒द्धरिः॑ || 5 || |
अं॒शुंदु॑हन्तिस्त॒नय᳚न्त॒मक्षि॑तंक॒विंक॒वयो॒ऽपसो᳚मनी॒षिणः॑ | समी॒गावो᳚म॒तयो᳚यन्तिसं॒यत॑ऋ॒तस्य॒योना॒सद॑नेपुन॒र्भुवः॑ || 6 || वर्ग:28 |
नाभा᳚पृथि॒व्याध॒रुणो᳚म॒होदि॒वो॒३॑(ओ॒)ऽपामू॒र्मौसिन्धु॑ष्व॒न्तरु॑क्षि॒तः | इन्द्र॑स्य॒वज्रो᳚वृष॒भोवि॒भूव॑सुः॒सोमो᳚हृ॒देप॑वते॒चारु॑मत्स॒रः || 7 || |
सतूप॑वस्व॒परि॒पार्थि॑वं॒रजः॑स्तो॒त्रेशिक्ष᳚न्नाधून्व॒तेच॑सुक्रतो | मानो॒निर्भा॒ग्वसु॑नःसादन॒स्पृशो᳚र॒यिंपि॒शङ्गं᳚बहु॒लंव॑सीमहि || 8 || |
आतून॑इन्दोश॒तदा॒त्वश्व्यं᳚स॒हस्र॑दातुपशु॒मद्धिर᳚ण्यवत् | उप॑मास्वबृह॒तीरे॒वती॒रिषोऽधि॑स्तो॒त्रस्य॑पवमाननोगहि || 9 || |
[73] स्रक्वेद्रप्सस्येति नवर्चस्य सूक्तस्यांगिरसः पवित्रः पवमान सोमो जगती |{मंडल:9, सूक्त:73}{अनुवाक:4, सूक्त:6}{अष्टक:7, अध्याय:2} |
स्रक्वे᳚द्र॒प्सस्य॒धम॑तः॒सम॑स्वरन्नृ॒तस्य॒योना॒सम॑रन्त॒नाभ॑यः | त्रीन्त्समू॒र्ध्नो,असु॑रश्चक्रआ॒रभे᳚स॒त्यस्य॒नावः॑सु॒कृत॑मपीपरन् || 1 || वर्ग:29 |
स॒म्यक्स॒म्यञ्चो᳚महि॒षा,अ॑हेषत॒सिन्धो᳚रू॒र्मावधि॑वे॒ना,अ॑वीविपन् | मधो॒र्धारा᳚भिर्ज॒नय᳚न्तो,अ॒र्कमित्प्रि॒यामिन्द्र॑स्यत॒न्व॑मवीवृधन् || 2 || |
प॒वित्र॑वन्तः॒परि॒वाच॑मासतेपि॒तैषां᳚प्र॒त्नो,अ॒भिर॑क्षतिव्र॒तम् | म॒हःस॑मु॒द्रंवरु॑णस्ति॒रोद॑धे॒धीरा॒,इच्छे᳚कुर्ध॒रुणे᳚ष्वा॒रभ᳚म् || 3 || |
स॒हस्र॑धा॒रेऽव॒तेसम॑स्वरन्दि॒वोनाके॒मधु॑जिह्वा,अस॒श्चतः॑ | अस्य॒स्पशो॒ननिमि॑षन्ति॒भूर्ण॑यःप॒देप॑देपा॒शिनः॑सन्ति॒सेत॑वः || 4 || |
पि॒तुर्मा॒तुरध्यायेस॒मस्व॑रन्नृ॒चाशोच᳚न्तःसं॒दह᳚न्तो,अव्र॒तान् | इन्द्र॑द्विष्टा॒मप॑धमन्तिमा॒यया॒त्वच॒मसि॑क्नीं॒भूम॑नोदि॒वस्परि॑ || 5 || |
प्र॒त्नान्माना॒दध्यायेस॒मस्व॑र॒ञ्छ्लोक॑यन्त्रासोरभ॒सस्य॒मन्त॑वः | अपा᳚न॒क्षासो᳚बधि॒रा,अ॑हासतऋ॒तस्य॒पन्थां॒नत॑रन्तिदु॒ष्कृतः॑ || 6 || वर्ग:30 |
स॒हस्र॑धारे॒वित॑तेप॒वित्र॒आवाचं᳚पुनन्तिक॒वयो᳚मनी॒षिणः॑ | रु॒द्रास॑एषामिषि॒रासो᳚,अ॒द्रुहः॒स्पशः॒स्वञ्चः॑सु॒दृशो᳚नृ॒चक्ष॑सः || 7 || |
ऋ॒तस्य॑गो॒पानदभा᳚यसु॒क्रतु॒स्त्रीषप॒वित्रा᳚हृ॒द्य१॑(अ॒)न्तराद॑धे | वि॒द्वान्त्सविश्वा॒भुव॑ना॒भिप॑श्य॒त्यवाजु॑ष्टान्विध्यतिक॒र्ते,अ᳚व्र॒तान् || 8 || |
ऋ॒तस्य॒तन्तु॒र्वित॑तःप॒वित्र॒आजि॒ह्वाया॒,अग्रे॒वरु॑णस्यमा॒यया᳚ | धीरा᳚श्चि॒त्तत्स॒मिन॑क्षन्तआश॒तात्रा᳚क॒र्तमव॑पदा॒त्यप्र॑भुः || 9 || |
[74] शिशुर्नेति नवर्चस्य सूक्तस्य दैर्घतमसः कक्षीवान्पवमान सोमोजगत्यष्टमीत्रिष्टुप् |{मंडल:9, सूक्त:74}{अनुवाक:4, सूक्त:7}{अष्टक:7, अध्याय:2} |
शिशु॒र्नजा॒तोऽव॑चक्रद॒द्वने॒स्व१॑(अ॒)र्यद्वा॒ज्य॑रु॒षःसिषा᳚सति | दि॒वोरेत॑सासचतेपयो॒वृधा॒तमी᳚महेसुम॒तीशर्म॑स॒प्रथः॑ || 1 || वर्ग:31 |
दि॒वोयःस्क॒म्भोध॒रुणः॒स्वा᳚तत॒आपू᳚र्णो,अं॒शुःप॒र्येति॑वि॒श्वतः॑ | सेमेम॒हीरोद॑सीयक्षदा॒वृता᳚समीची॒नेदा᳚धार॒समिषः॑क॒विः || 2 || |
महि॒प्सरः॒सुकृ॑तंसो॒म्यंमधू॒र्वीगव्यू᳚ति॒रदि॑तेरृ॒तंय॒ते | ईशे॒योवृ॒ष्टेरि॒तउ॒स्रियो॒वृषा॒पांने॒तायइ॒तऊ᳚तिरृ॒ग्मियः॑ || 3 || |
आ॒त्म॒न्वन्नभो᳚दुह्यतेघृ॒तंपय॑ऋ॒तस्य॒नाभि॑र॒मृतं॒विजा᳚यते | स॒मी॒ची॒नाःसु॒दान॑वःप्रीणन्ति॒तंनरो᳚हि॒तमव॑मेहन्ति॒पेर॑वः || 4 || |
अरा᳚वीदं॒शुःसच॑मानऊ॒र्मिणा᳚देवा॒व्य१॑(अं॒)मनु॑षेपिन्वति॒त्वच᳚म् | दधा᳚ति॒गर्भ॒मदि॑तेरु॒पस्थ॒आयेन॑तो॒कंच॒तन॑यंच॒धाम॑हे || 5 || |
स॒हस्र॑धा॒रेऽव॒ता,अ॑स॒श्चत॑स्तृ॒तीये᳚सन्तु॒रज॑सिप्र॒जाव॑तीः | चत॑स्रो॒नाभो॒निहि॑ता,अ॒वोदि॒वोह॒विर्भ॑रन्त्य॒मृतं᳚घृत॒श्चुतः॑ || 6 || वर्ग:32 |
श्वे॒तंरू॒पंकृ॑णुते॒यत्सिषा᳚सति॒सोमो᳚मी॒ढ्वाँ,असु॑रोवेद॒भूम॑नः | धि॒याशमी᳚सचते॒सेम॒भिप्र॒वद्दि॒वस्कव᳚न्ध॒मव॑दर्षदु॒द्रिण᳚म् || 7 || |
अध॑श्वे॒तंक॒लशं॒गोभि॑र॒क्तंकार्ष्म॒न्नावा॒ज्य॑क्रमीत्सस॒वान् | आहि᳚न्विरे॒मन॑सादेव॒यन्तः॑क॒क्षीव॑तेश॒तहि॑माय॒गोना᳚म् || 8 || |
अ॒द्भिःसो᳚मपपृचा॒नस्य॑ते॒रसोऽव्यो॒वारं॒विप॑वमानधावति | समृ॒ज्यमा᳚नःक॒विभि᳚र्मदिन्तम॒स्वद॒स्वेन्द्रा᳚यपवमानपी॒तये᳚ || 9 || |
[75] अभिप्रियाणीति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती |{मंडल:9, सूक्त:75}{अनुवाक:4, सूक्त:8}{अष्टक:7, अध्याय:2} |
अ॒भिप्रि॒याणि॑पवते॒चनो᳚हितो॒नामा᳚निय॒ह्वो,अधि॒येषु॒वर्ध॑ते | आसूर्य॑स्यबृह॒तोबृ॒हन्नधि॒रथं॒विष्व᳚ञ्चमरुहद्विचक्ष॒णः || 1 || वर्ग:33 |
ऋ॒तस्य॑जि॒ह्वाप॑वते॒मधु॑प्रि॒यंव॒क्तापति॑र्धि॒यो,अ॒स्या,अदा᳚भ्यः | दधा᳚तिपु॒त्रःपि॒त्रोर॑पी॒च्य१॑(अं॒)नाम॑तृ॒तीय॒मधि॑रोच॒नेदि॒वः || 2 || |
अव॑द्युता॒नःक॒लशाँ᳚,अचिक्रद॒न्नृभि᳚र्येमा॒नःकोश॒आहि॑र॒ण्यये᳚ | अ॒भीमृ॒तस्य॑दो॒हना᳚,अनूष॒ताधि॑त्रिपृ॒ष्ठउ॒षसो॒विरा᳚जति || 3 || |
अद्रि॑भिःसु॒तोम॒तिभि॒श्चनो᳚हितःप्ररो॒चय॒न्रोद॑सीमा॒तरा॒शुचिः॑ | रोमा॒ण्यव्या᳚स॒मया॒विधा᳚वति॒मधो॒र्धारा॒पिन्व॑मानादि॒वेदि॑वे || 4 || |
परि॑सोम॒प्रध᳚न्वास्व॒स्तये॒नृभिः॑पुना॒नो,अ॒भिवा᳚सया॒शिर᳚म् | येते॒मदा᳚,आह॒नसो॒विहा᳚यस॒स्तेभि॒रिन्द्रं᳚चोदय॒दात॑वेम॒घम् || 5 || |
[76] धर्तेति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती |{मंडल:9, सूक्त:76}{अनुवाक:4, सूक्त:9}{अष्टक:7, अध्याय:3} |
ध॒र्तादि॒वःप॑वते॒कृत्व्यो॒रसो॒दक्षो᳚दे॒वाना᳚मनु॒माद्यो॒नृभिः॑ | हरिः॑सृजा॒नो,अत्यो॒नसत्व॑भि॒र्वृथा॒पाजां᳚सिकृणुतेन॒दीष्वा || 1 || वर्ग:1 |
शूरो॒नध॑त्त॒आयु॑धा॒गभ॑स्त्योः॒स्व१॑(अः॒)सिषा᳚सन्रथि॒रोगवि॑ष्टिषु | इन्द्र॑स्य॒शुष्म॑मी॒रय᳚न्नप॒स्युभि॒रिन्दु᳚र्हिन्वा॒नो,अ॑ज्यतेमनी॒षिभिः॑ || 2 || |
इन्द्र॑स्यसोम॒पव॑मानऊ॒र्मिणा᳚तवि॒ष्यमा᳚णोज॒ठरे॒ष्वावि॑श | प्रणः॑पिन्ववि॒द्युद॒भ्रेव॒रोद॑सीधि॒यानवाजाँ॒,उप॑मासि॒शश्व॑तः || 3 || |
विश्व॑स्य॒राजा᳚पवतेस्व॒र्दृश॑ऋ॒तस्य॑धी॒तिमृ॑षि॒षाळ॑वीवशत् | यःसूर्य॒स्यासि॑रेणमृ॒ज्यते᳚पि॒ताम॑ती॒नामस॑मष्टकाव्यः || 4 || |
वृषे᳚वयू॒थापरि॒कोश॑मर्षस्य॒पामु॒पस्थे᳚वृष॒भःकनि॑क्रदत् | सइन्द्रा᳚यपवसेमत्स॒रिन्त॑मो॒यथा॒जेषा᳚मसमि॒थेत्वोत॑यः || 5 || |
[77] एषइति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमान सोमोजगती |{मंडल:9, सूक्त:77}{अनुवाक:4, सूक्त:10}{अष्टक:7, अध्याय:3} |
ए॒षप्रकोशे॒मधु॑माँ,अचिक्रद॒दिन्द्र॑स्य॒वज्रो॒वपु॑षो॒वपु॑ष्टरः | अ॒भीमृ॒तस्य॑सु॒दुघा᳚घृत॒श्चुतो᳚वा॒श्रा,अ॑र्षन्ति॒पय॑सेवधे॒नवः॑ || 1 || वर्ग:2 |
सपू॒र्व्यःप॑वते॒यंदि॒वस्परि॑श्ये॒नोम॑था॒यदि॑षि॒तस्ति॒रोरजः॑ | समध्व॒आयु॑वते॒वेवि॑जान॒इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑बि॒भ्युषा᳚ || 2 || |
तेनः॒पूर्वा᳚स॒उप॑रास॒इन्द॑वोम॒हेवाजा᳚यधन्वन्तु॒गोम॑ते | ई॒क्षे॒ण्या᳚सो,अ॒ह्यो॒३॑(ओ॒)नचार॑वो॒ब्रह्म॑ब्रह्म॒येजु॑जु॒षुर्ह॒विर्ह॑विः || 3 || |
अ॒यंनो᳚वि॒द्वान्व॑नवद्वनुष्य॒तइन्दुः॑स॒त्राचा॒मन॑सापुरुष्टु॒तः | इ॒नस्य॒यःसद॑ने॒गर्भ॑माद॒धेगवा᳚मुरु॒ब्जम॒भ्यर्ष॑तिव्र॒जम् || 4 || |
चक्रि॑र्दि॒वःप॑वते॒कृत्व्यो॒रसो᳚म॒हाँ,अद॑ब्धो॒वरु॑णोहु॒रुग्य॒ते | असा᳚विमि॒त्रोवृ॒जने᳚षुय॒ज्ञियोऽत्यो॒नयू॒थेवृ॑ष॒युःकनि॑क्रदत् || 5 || |
[78] प्रराजेति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमान सोमो जगती |{मंडल:9, सूक्त:78}{अनुवाक:4, सूक्त:11}{अष्टक:7, अध्याय:3} |
प्रराजा॒वाचं᳚ज॒नय᳚न्नसिष्यदद॒पोवसा᳚नो,अ॒भिगा,इ॑यक्षति | गृ॒भ्णाति॑रि॒प्रमवि॑रस्य॒तान्वा᳚शु॒द्धोदे॒वाना॒मुप॑यातिनिष्कृ॒तम् || 1 || वर्ग:3 |
इन्द्रा᳚यसोम॒परि॑षिच्यसे॒नृभि᳚र्नृ॒चक्षा᳚,ऊ॒र्मिःक॒विर॑ज्यसे॒वने᳚ | पू॒र्वीर्हिते᳚स्रु॒तयः॒सन्ति॒यात॑वेस॒हस्र॒मश्वा॒हर॑यश्चमू॒षदः॑ || 2 || |
स॒मु॒द्रिया᳚,अप्स॒रसो᳚मनी॒षिण॒मासी᳚ना,अ॒न्तर॒भिसोम॑मक्षरन् | ता,ईं᳚हिन्वन्तिह॒र्म्यस्य॑स॒क्षणिं॒याच᳚न्तेसु॒म्नंपव॑मान॒मक्षि॑तम् || 3 || |
गो॒जिन्नः॒सोमो᳚रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वतेसहस्र॒जित् | यंदे॒वास॑श्चक्रि॒रेपी॒तये॒मदं॒स्वादि॑ष्ठंद्र॒प्सम॑रु॒णंम॑यो॒भुव᳚म् || 4 || |
ए॒तानि॑सोम॒पव॑मानो,अस्म॒युःस॒त्यानि॑कृ॒ण्वन्द्रवि॑णान्यर्षसि | ज॒हिशत्रु॑मन्ति॒केदू᳚र॒केच॒यउ॒र्वींगव्यू᳚ति॒मभ॑यंचनस्कृधि || 5 || |
[79] अचोदसइति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती |{मंडल:9, सूक्त:79}{अनुवाक:4, सूक्त:12}{अष्टक:7, अध्याय:3} |
अ॒चो॒दसो᳚नोधन्व॒न्त्विन्द॑वः॒प्रसु॑वा॒नासो᳚बृ॒हद्दि॑वेषु॒हर॑यः | विच॒नश᳚न्नइ॒षो,अरा᳚तयो॒ऽर्योन॑शन्त॒सनि॑षन्तनो॒धियः॑ || 1 || वर्ग:4 |
प्रणो᳚धन्व॒न्त्विन्द॑वोमद॒च्युतो॒धना᳚वा॒येभि॒रर्व॑तोजुनी॒मसि॑ | ति॒रोमर्त॑स्य॒कस्य॑चि॒त्परि॑ह्वृतिंव॒यंधना᳚निवि॒श्वधा᳚भरेमहि || 2 || |
उ॒तस्वस्या॒,अरा᳚त्या,अ॒रिर्हिषउ॒तान्यस्या॒,अरा᳚त्या॒वृको॒हिषः | धन्व॒न्नतृष्णा॒सम॑रीत॒ताँ,अ॒भिसोम॑ज॒हिप॑वमानदुरा॒ध्यः॑ || 3 || |
दि॒विते॒नाभा᳚पर॒मोयआ᳚द॒देपृ॑थि॒व्यास्ते᳚रुरुहुः॒सान॑वि॒क्षिपः॑ | अद्र॑यस्त्वाबप्सति॒गोरधि॑त्व॒च्य१॑(अ॒)प्सुत्वा॒हस्तै᳚र्दुदुहुर्मनी॒षिणः॑ || 4 || |
ए॒वात॑इन्दोसु॒भ्वं᳚सु॒पेश॑सं॒रसं᳚तुञ्जन्तिप्रथ॒मा,अ॑भि॒श्रियः॑ | निदं᳚निदंपवमान॒निता᳚रिषआ॒विस्ते॒शुष्मो᳚भवतुप्रि॒योमदः॑ || 5 || |
[80] सोमस्येति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगती |{मंडल:9, सूक्त:80}{अनुवाक:4, सूक्त:13}{अष्टक:7, अध्याय:3} |
सोम॑स्य॒धारा᳚पवतेनृ॒चक्ष॑सऋ॒तेन॑दे॒वान्ह॑वतेदि॒वस्परि॑ | बृह॒स्पते᳚र॒वथे᳚ना॒विदि॑द्युतेसमु॒द्रासो॒नसव॑नानिविव्यचुः || 1 || वर्ग:5 |
यंत्वा᳚वाजिन्न॒घ्न्या,अ॒भ्यनू᳚ष॒तायो᳚हतं॒योनि॒मारो᳚हसिद्यु॒मान् | म॒घोना॒मायुः॑प्रति॒रन्महि॒श्रव॒इन्द्रा᳚यसोमपवसे॒वृषा॒मदः॑ || 2 || |
एन्द्र॑स्यकु॒क्षाप॑वतेम॒दिन्त॑म॒ऊर्जं॒वसा᳚नः॒श्रव॑सेसुम॒ङ्गलः॑ | प्र॒त्यङ्सविश्वा॒भुव॑ना॒भिप॑प्रथे॒क्रीळ॒न्हरि॒रत्यः॑स्यन्दते॒वृषा᳚ || 3 || |
तंत्वा᳚दे॒वेभ्यो॒मधु॑मत्तमं॒नरः॑स॒हस्र॑धारंदुहते॒दश॒क्षिपः॑ | नृभिः॑सोम॒प्रच्यु॑तो॒ग्राव॑भिःसु॒तोविश्वा᳚न्दे॒वाँ,आप॑वस्वासहस्रजित् || 4 || |
तंत्वा᳚ह॒स्तिनो॒मधु॑मन्त॒मद्रि॑भिर्दु॒हन्त्य॒प्सुवृ॑ष॒भंदश॒क्षिपः॑ | इन्द्रं᳚सोममा॒दय॒न्दैव्यं॒जनं॒सिन्धो᳚रिवो॒र्मिःपव॑मानो,अर्षसि || 5 || |
[81] प्रसोमस्येति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगत्यंत्यात्रिष्टुप् |{मंडल:9, सूक्त:81}{अनुवाक:4, सूक्त:14}{अष्टक:7, अध्याय:3} |
प्रसोम॑स्य॒पव॑मानस्यो॒र्मय॒इन्द्र॑स्ययन्तिज॒ठरं᳚सु॒पेश॑सः | द॒ध्नायदी॒मुन्नी᳚ताय॒शसा॒गवां᳚दा॒नाय॒शूर॑मु॒दम᳚न्दिषुःसु॒ताः || 1 || वर्ग:6 |
अच्छा॒हिसोमः॑क॒लशाँ॒,असि॑ष्यद॒दत्यो॒नवोळ्हा᳚र॒घुव॑र्तनि॒र्वृषा᳚ | अथा᳚दे॒वाना᳚मु॒भय॑स्य॒जन्म॑नोवि॒द्वाँ,अ॑श्नोत्य॒मुत॑इ॒तश्च॒यत् || 2 || |
आनः॑सोम॒पव॑मानःकिरा॒वस्विन्दो॒भव॑म॒घवा॒राध॑सोम॒हः | शिक्षा᳚वयोधो॒वस॑वे॒सुचे॒तुना॒मानो॒गय॑मा॒रे,अ॒स्मत्परा᳚सिचः || 3 || |
आनः॑पू॒षापव॑मानःसुरा॒तयो᳚मि॒त्रोग॑च्छन्तु॒वरु॑णःस॒जोष॑सः | बृह॒स्पति᳚र्म॒रुतो᳚वा॒युर॒श्विना॒त्वष्टा᳚सवि॒तासु॒यमा॒सर॑स्वती || 4 || |
उ॒भेद्यावा᳚पृथि॒वीवि॑श्वमि॒न्वे,अ᳚र्य॒मादे॒वो,अदि॑तिर्विधा॒ता | भगो॒नृशंस॑उ॒र्व१॑(अ॒)न्तरि॑क्षं॒विश्वे᳚दे॒वाःपव॑मानंजुषन्त || 5 || |
[82] असावीति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगत्यंत्यात्रिष्टुप् |{मंडल:9, सूक्त:82}{अनुवाक:4, सूक्त:15}{अष्टक:7, अध्याय:3} |
असा᳚वि॒सोमो᳚,अरु॒षोवृषा॒हरी॒राजे᳚वद॒स्मो,अ॒भिगा,अ॑चिक्रदत् | पु॒ना॒नोवारं॒पर्ये᳚त्य॒व्ययं᳚श्ये॒नोनयोनिं᳚घृ॒तव᳚न्तमा॒सद᳚म् || 1 || वर्ग:7 |
क॒विर्वे᳚ध॒स्यापर्ये᳚षि॒माहि॑न॒मत्यो॒नमृ॒ष्टो,अ॒भिवाज॑मर्षसि | अ॒प॒सेध᳚न्दुरि॒तासो᳚ममृळयघृ॒तंवसा᳚नः॒परि॑यासिनि॒र्णिज᳚म् || 2 || |
प॒र्जन्यः॑पि॒ताम॑हि॒षस्य॑प॒र्णिनो॒नाभा᳚पृथि॒व्यागि॒रिषु॒क्षयं᳚दधे | स्वसा᳚र॒आपो᳚,अ॒भिगा,उ॒तास॑र॒न्त्संग्राव॑भिर्नसतेवी॒ते,अ॑ध्व॒रे || 3 || |
जा॒येव॒पत्या॒वधि॒शेव॑मंहसे॒पज्रा᳚यागर्भशृणु॒हिब्रवी᳚मिते | अ॒न्तर्वाणी᳚षु॒प्रच॑रा॒सुजी॒वसे᳚ऽनि॒न्द्योवृ॒जने᳚सोमजागृहि || 4 || |
यथा॒पूर्वे᳚भ्यःशत॒सा,अमृ॑ध्रःसहस्र॒साःप॒र्यया॒वाज॑मिन्दो | ए॒वाप॑वस्वसुवि॒ताय॒नव्य॑से॒तव᳚व्र॒तमन्वापः॑सचन्ते || 5 || |
[83] पवित्रंतइति पंचर्चस्य सूक्तस्यांगिरसः पवित्रः पवमानसोमोजगती |{मंडल:9, सूक्त:83}{अनुवाक:4, सूक्त:16}{अष्टक:7, अध्याय:3} |
प॒वित्रं᳚ते॒वित॑तंब्रह्मणस्पतेप्र॒भुर्गात्रा᳚णि॒पर्ये᳚षिवि॒श्वतः॑ | अत॑प्ततनू॒र्नतदा॒मो,अ॑श्नुतेशृ॒तास॒इद्वह᳚न्त॒स्तत्समा᳚शत || 1 || वर्ग:8 |
तपो᳚ष्प॒वित्रं॒वित॑तंदि॒वस्प॒देशोच᳚न्तो,अस्य॒तन्त॑वो॒व्य॑स्थिरन् | अव᳚न्त्यस्यपवी॒तार॑मा॒शवो᳚दि॒वस्पृ॒ष्ठमधि॑तिष्ठन्ति॒चेत॑सा || 2 || |
अरू᳚रुचदु॒षसः॒पृश्नि॑रग्रि॒यउ॒क्षाबि॑भर्ति॒भुव॑नानिवाज॒युः | मा॒या॒विनो᳚ममिरे,अस्यमा॒यया᳚नृ॒चक्ष॑सःपि॒तरो॒गर्भ॒माद॑धुः || 3 || |
ग॒न्ध॒र्वइ॒त्थाप॒दम॑स्यरक्षति॒पाति॑दे॒वानां॒जनि॑मा॒न्यद्भु॑तः | गृ॒भ्णाति॑रि॒पुंनि॒धया᳚नि॒धाप॑तिःसु॒कृत्त॑मा॒मधु॑नोभ॒क्षमा᳚शत || 4 || |
ह॒विर्ह॑विष्मो॒महि॒सद्म॒दैव्यं॒नभो॒वसा᳚नः॒परि॑यास्यध्व॒रम् | राजा᳚प॒वित्र॑रथो॒वाज॒मारु॑हःस॒हस्र॑भृष्टिर्जयसि॒श्रवो᳚बृ॒हत् || 5 || |
[84] पवस्वेति पंचर्चस्य सूक्तस्य वाच्यः प्रजापतिः पवमान सोमोजगती |{मंडल:9, सूक्त:84}{अनुवाक:4, सूक्त:17}{अष्टक:7, अध्याय:3} |
पव॑स्वदेव॒माद॑नो॒विच॑र्षणिर॒प्सा,इन्द्रा᳚य॒वरु॑णायवा॒यवे᳚ | कृ॒धीनो᳚,अ॒द्यवरि॑वःस्वस्ति॒मदु॑रुक्षि॒तौगृ॑णीहि॒दैव्यं॒जन᳚म् || 1 || वर्ग:9 |
आयस्त॒स्थौभुव॑ना॒न्यम॑र्त्यो॒विश्वा᳚नि॒सोमः॒परि॒तान्य॑र्षति | कृ॒ण्वन्त्सं॒चृतं᳚वि॒चृत॑म॒भिष्ट॑य॒इन्दुः॑सिषक्त्यु॒षसं॒नसूर्यः॑ || 2 || |
आयोगोभिः॑सृ॒ज्यत॒ओष॑धी॒ष्वादे॒वानां᳚सु॒म्नइ॒षय॒न्नुपा᳚वसुः | आवि॒द्युता᳚पवते॒धार॑यासु॒तइन्द्रं॒सोमो᳚मा॒दय॒न्दैव्यं॒जन᳚म् || 3 || |
ए॒षस्यसोमः॑पवतेसहस्र॒जिद्धि᳚न्वा॒नोवाच॑मिषि॒रामु॑ष॒र्बुध᳚म् | इन्दुः॑समु॒द्रमुदि॑यर्तिवा॒युभि॒रेन्द्र॑स्य॒हार्दि॑क॒लशे᳚षुसीदति || 4 || |
अ॒भित्यंगावः॒पय॑सापयो॒वृधं॒सोमं᳚श्रीणन्तिम॒तिभिः॑स्व॒र्विद᳚म् | ध॒नं॒ज॒यःप॑वते॒कृत्व्यो॒रसो॒विप्रः॑क॒विःकाव्ये᳚ना॒स्व॑र्चनाः || 5 || |
[85] इंद्रायेति द्वादशर्चस्य सूक्तस्य भार्गवोवेनः पवमानसोमो जगत्यंत्येद्वेत्रिष्टुभौ |{मंडल:9, सूक्त:85}{अनुवाक:4, सूक्त:18}{अष्टक:7, अध्याय:3} |
इन्द्रा᳚यसोम॒सुषु॑तः॒परि॑स्र॒वापामी᳚वाभवतु॒रक्ष॑सास॒ह | माते॒रस॑स्यमत्सतद्वया॒विनो॒द्रवि॑णस्वन्तइ॒हस॒न्त्विन्द॑वः || 1 || वर्ग:10 |
अ॒स्मान्त्स॑म॒र्येप॑वमानचोदय॒दक्षो᳚दे॒वाना॒मसि॒हिप्रि॒योमदः॑ | ज॒हिशत्रूँ᳚र॒भ्याभ᳚न्दनाय॒तःपिबे᳚न्द्र॒सोम॒मव॑नो॒मृधो᳚जहि || 2 || |
अद॑ब्धइन्दोपवसेम॒दिन्त॑मआ॒त्मेन्द्र॑स्यभवसिधा॒सिरु॑त्त॒मः | अ॒भिस्व॑रन्तिब॒हवो᳚मनी॒षिणो॒राजा᳚नम॒स्यभुव॑नस्यनिंसते || 3 || |
स॒हस्र॑णीथःश॒तधा᳚रो॒,अद्भु॑त॒इन्द्रा॒येन्दुः॑पवते॒काम्यं॒मधु॑ | जय॒न्क्षेत्र॑म॒भ्य॑र्षा॒जय᳚न्न॒पउ॒रुंनो᳚गा॒तुंकृ॑णुसोममीढ्वः || 4 || |
कनि॑क्रदत्क॒लशे॒गोभि॑रज्यसे॒व्य१॑(अ॒)व्ययं᳚स॒मया॒वार॑मर्षसि | म॒र्मृ॒ज्यमा᳚नो॒,अत्यो॒नसा᳚न॒सिरिन्द्र॑स्यसोमज॒ठरे॒सम॑क्षरः || 5 || |
स्वा॒दुःप॑वस्वदि॒व्याय॒जन्म॑ने¦स्वा॒दुरिन्द्रा᳚यसु॒हवी᳚तुनाम्ने | स्वा॒दुर्मि॒त्राय॒वरु॑णायवा॒यवे॒¦बृह॒स्पत॑ये॒मधु॑माँ॒,अदा᳚भ्यः || 6 || वर्ग:11 |
अत्यं᳚मृजन्तिक॒लशे॒दश॒क्षिपः॒प्रविप्रा᳚णांम॒तयो॒वाच॑ईरते | पव॑माना,अ॒भ्य॑र्षन्तिसुष्टु॒तिमेन्द्रं᳚विशन्तिमदि॒रास॒इन्द॑वः || 7 || |
पव॑मानो,अ॒भ्य॑र्षासु॒वीर्य॑मु॒र्वींगव्यू᳚तिं॒महि॒शर्म॑स॒प्रथः॑ | माकि᳚र्नो,अ॒स्यपरि॑षूतिरीश॒तेन्दो॒जये᳚म॒त्वया॒धनं᳚धनम् || 8 || |
अधि॒द्याम॑स्थाद्वृष॒भोवि॑चक्ष॒णोऽरू᳚रुच॒द्विदि॒वोरो᳚च॒नाक॒विः | राजा᳚प॒वित्र॒मत्ये᳚ति॒रोरु॑वद्दि॒वःपी॒यूषं᳚दुहतेनृ॒चक्ष॑सः || 9 || |
दि॒वोनाके॒मधु॑जिह्वा,अस॒श्चतो᳚वे॒नादु॑हन्त्यु॒क्षणं᳚गिरि॒ष्ठाम् | अ॒प्सुद्र॒प्संवा᳚वृधा॒नंस॑मु॒द्रआसिन्धो᳚रू॒र्मामधु॑मन्तंप॒वित्र॒आ || 10 || |
नाके᳚सुप॒र्णमु॑पपप्ति॒वांसं॒गिरो᳚वे॒नाना᳚मकृपन्तपू॒र्वीः | शिशुं᳚रिहन्तिम॒तयः॒पनि॑प्नतंहिर॒ण्ययं᳚शकु॒नंक्षाम॑णि॒स्थाम् || 11 || |
ऊ॒र्ध्वोग᳚न्ध॒र्वो,अधि॒नाके᳚,अस्था॒द्विश्वा᳚रू॒पाप्र॑ति॒चक्षा᳚णो,अस्य | भा॒नुःशु॒क्रेण॑शो॒चिषा॒व्य॑द्यौ॒त्प्रारू᳚रुच॒द्रोद॑सीमा॒तरा॒शुचिः॑ || 12 || |
[86] प्रतआशवइत्यष्टाचत्वारिंशदृचस्य सूक्तस्य आद्यानांदशानामकृष्टामाषाऋषयः एकादश्यादिदशानांसिकतानिवावरी एकविंश्यादिदशानां पृश्नियोजाः एकत्रिंश्यादिदशानामत्रेयः एकचत्वारिंश्यादिपंचानांभौमोत्रिः अत्यानांतिसृणां शौनकोगृत्समदः पवमान सोमोजगती |{मंडल:9, सूक्त:86}{अनुवाक:5, सूक्त:1}{अष्टक:7, अध्याय:3} |
प्रत॑आ॒शवः॑पवमानधी॒जवो॒मदा᳚,अर्षन्तिरघु॒जा,इ॑व॒त्मना᳚ | दि॒व्याःसु॑प॒र्णामधु॑मन्त॒इन्द॑वोम॒दिन्त॑मासः॒परि॒कोश॑मासते || 1 || वर्ग:12 |
प्रते॒मदा᳚सोमदि॒रास॑आ॒शवोऽसृ॑क्षत॒रथ्या᳚सो॒यथा॒पृथ॑क् | धे॒नुर्नव॒त्संपय॑सा॒भिव॒ज्रिण॒मिन्द्र॒मिन्द॑वो॒मधु॑मन्तऊ॒र्मयः॑ || 2 || |
अत्यो॒नहि॑या॒नो,अ॒भिवाज॑मर्षस्व॒र्वित्कोशं᳚दि॒वो,अद्रि॑मातरम् | वृषा᳚प॒वित्रे॒,अधि॒सानो᳚,अ॒व्यये॒सोमः॑पुना॒नइ᳚न्द्रि॒याय॒धाय॑से || 3 || |
प्रत॒आश्वि॑नीःपवमानधी॒जुवो᳚दि॒व्या,अ॑सृग्र॒न्पय॑सा॒धरी᳚मणि | प्रान्तरृष॑यः॒स्थावि॑रीरसृक्षत॒येत्वा᳚मृ॒जन्त्यृ॑षिषाणवे॒धसः॑ || 4 || |
विश्वा॒धामा᳚निविश्वचक्ष॒ऋभ्व॑सःप्र॒भोस्ते᳚स॒तःपरि॑यन्तिके॒तवः॑ | व्या॒न॒शिःप॑वसेसोम॒धर्म॑भिः॒पति॒र्विश्व॑स्य॒भुव॑नस्यराजसि || 5 || |
उ॒भ॒यतः॒पव॑मानस्यर॒श्मयो᳚ध्रु॒वस्य॑स॒तःपरि॑यन्तिके॒तवः॑ | यदी᳚प॒वित्रे॒,अधि॑मृ॒ज्यते॒हरिः॒सत्ता॒नियोना᳚क॒लशे᳚षुसीदति || 6 || वर्ग:13 |
य॒ज्ञस्य॑के॒तुःप॑वतेस्वध्व॒रःसोमो᳚दे॒वाना॒मुप॑यातिनिष्कृ॒तम् | स॒हस्र॑धारः॒परि॒कोश॑मर्षति॒वृषा᳚प॒वित्र॒मत्ये᳚ति॒रोरु॑वत् || 7 || |
राजा᳚समु॒द्रंन॒द्यो॒३॑(ओ॒)विगा᳚हते॒ऽपामू॒र्मिंस॑चते॒सिन्धु॑षुश्रि॒तः | अध्य॑स्था॒त्सानु॒पव॑मानो,अ॒व्ययं॒नाभा᳚पृथि॒व्याध॒रुणो᳚म॒होदि॒वः || 8 || |
दि॒वोनसानु॑स्त॒नय᳚न्नचिक्रद॒द्द्यौश्च॒यस्य॑पृथि॒वीच॒धर्म॑भिः | इन्द्र॑स्यस॒ख्यंप॑वतेवि॒वेवि॑द॒त्सोमः॑पुना॒नःक॒लशे᳚षुसीदति || 9 || |
ज्योति᳚र्य॒ज्ञस्य॑पवते॒मधु॑प्रि॒यंपि॒तादे॒वानां᳚जनि॒तावि॒भूव॑सुः | दधा᳚ति॒रत्नं᳚स्व॒धयो᳚रपी॒च्यं᳚म॒दिन्त॑मोमत्स॒रइ᳚न्द्रि॒योरसः॑ || 10 || |
अ॒भि॒क्रन्द᳚न्क॒लशं᳚वा॒ज्य॑र्षति॒पति॑र्दि॒वःश॒तधा᳚रोविचक्ष॒णः | हरि᳚र्मि॒त्रस्य॒सद॑नेषुसीदतिमर्मृजा॒नोऽवि॑भिः॒सिन्धु॑भि॒र्वृषा᳚ || 11 || वर्ग:14 |
अग्रे॒सिन्धू᳚नां॒पव॑मानो,अर्ष॒त्यग्रे᳚वा॒चो,अ॑ग्रि॒योगोषु॑गच्छति | अग्रे॒वाज॑स्यभजतेमहाध॒नंस्वा᳚यु॒धःसो॒तृभिः॑पूयते॒वृषा᳚ || 12 || |
अ॒यंम॒तवा᳚ञ्छकु॒नोयथा᳚हि॒तोऽव्ये᳚ससार॒पव॑मानऊ॒र्मिणा᳚ | तव॒क्रत्वा॒रोद॑सी,अन्त॒राक॑वे॒शुचि॑र्धि॒याप॑वते॒सोम॑इन्द्रते || 13 || |
द्रा॒पिंवसा᳚नोयज॒तोदि॑वि॒स्पृश॑मन्तरिक्ष॒प्राभुव॑ने॒ष्वर्पि॑तः | स्व॑र्जज्ञा॒नोनभ॑सा॒भ्य॑क्रमीत्प्र॒त्नम॑स्यपि॒तर॒मावि॑वासति || 14 || |
सो,अ॑स्यवि॒शेमहि॒शर्म॑यच्छति॒यो,अ॑स्य॒धाम॑प्रथ॒मंव्या᳚न॒शे | प॒दंयद॑स्यपर॒मेव्यो᳚म॒न्यतो॒विश्वा᳚,अ॒भिसंया᳚तिसं॒यतः॑ || 15 || |
प्रो,अ॑यासी॒दिन्दु॒रिन्द्र॑स्यनिष्कृ॒तंसखा॒सख्यु॒र्नप्रमि॑नातिसं॒गिर᳚म् | मर्य॑इवयुव॒तिभिः॒सम॑र्षति॒सोमः॑क॒लशे᳚श॒तया᳚म्नाप॒था || 16 || वर्ग:15 |
प्रवो॒धियो᳚मन्द्र॒युवो᳚विप॒न्युवः॑पन॒स्युवः॑सं॒वस॑नेष्वक्रमुः | सोमं᳚मनी॒षा,अ॒भ्य॑नूषत॒स्तुभो॒ऽभिधे॒नवः॒पय॑सेमशिश्रयुः || 17 || |
आनः॑सोमसं॒यतं᳚पि॒प्युषी॒मिष॒मिन्दो॒पव॑स्व॒पव॑मानो,अ॒स्रिध᳚म् | यानो॒दोह॑ते॒त्रिरह॒न्नस॑श्चुषीक्षु॒मद्वाज॑व॒न्मधु॑मत्सु॒वीर्य᳚म् || 18 || |
वृषा᳚मती॒नांप॑वतेविचक्ष॒णःसोमो॒,अह्नः॑प्रतरी॒तोषसो᳚दि॒वः | क्रा॒णासिन्धू᳚नांक॒लशाँ᳚,अवीवश॒दिन्द्र॑स्य॒हार्द्या᳚वि॒शन्म॑नी॒षिभिः॑ || 19 || |
म॒नी॒षिभिः॑पवतेपू॒र्व्यःक॒विर्नृभि᳚र्य॒तःपरि॒कोशाँ᳚,अचिक्रदत् | त्रि॒तस्य॒नाम॑ज॒नय॒न्मधु॑क्षर॒दिन्द्र॑स्यवा॒योःस॒ख्याय॒कर्त॑वे || 20 || |
अ॒यंपु॑ना॒नउ॒षसो॒विरो᳚चयद॒यंसिन्धु॑भ्यो,अभवदुलोक॒कृत् | अ॒यंत्रिःस॒प्तदु॑दुहा॒नआ॒शिरं॒सोमो᳚हृ॒देप॑वते॒चारु॑मत्स॒रः || 21 || वर्ग:16 |
पव॑स्वसोमदि॒व्येषु॒धाम॑सुसृजा॒नइ᳚न्दोक॒लशे᳚प॒वित्र॒आ | सीद॒न्निन्द्र॑स्यज॒ठरे॒कनि॑क्रद॒न्नृभि᳚र्य॒तःसूर्य॒मारो᳚हयोदि॒वि || 22 || |
अद्रि॑भिःसु॒तःप॑वसेप॒वित्र॒आँ,इन्द॒विन्द्र॑स्यज॒ठरे᳚ष्वावि॒शन् | त्वंनृ॒चक्षा᳚,अभवोविचक्षण॒सोम॑गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रप॑ || 23 || |
त्वांसो᳚म॒पव॑मानंस्वा॒ध्योऽनु॒विप्रा᳚सो,अमदन्नव॒स्यवः॑ | त्वांसु॑प॒र्णआभ॑रद्दि॒वस्परीन्दो॒विश्वा᳚भिर्म॒तिभिः॒परि॑ष्कृतम् || 24 || |
अव्ये᳚पुना॒नंपरि॒वार॑ऊ॒र्मिणा॒हरिं᳚नवन्ते,अ॒भिस॒प्तधे॒नवः॑ | अ॒पामु॒पस्थे॒,अध्या॒यवः॑क॒विमृ॒तस्य॒योना᳚महि॒षा,अ॑हेषत || 25 || |
इन्दुः॑पुना॒नो,अति॑गाहते॒मृधो॒विश्वा᳚निकृ॒ण्वन्त्सु॒पथा᳚नि॒यज्य॑वे | गाःकृ᳚ण्वा॒नोनि॒र्णिजं᳚हर्य॒तःक॒विरत्यो॒नक्रीळ॒न्परि॒वार॑मर्षति || 26 || वर्ग:17 |
अ॒स॒श्चतः॑श॒तधा᳚रा,अभि॒श्रियो॒हरिं᳚नव॒न्तेऽव॒ता,उ॑द॒न्युवः॑ | क्षिपो᳚मृजन्ति॒परि॒गोभि॒रावृ॑तंतृ॒तीये᳚पृ॒ष्ठे,अधि॑रोच॒नेदि॒वः || 27 || |
तवे॒माःप्र॒जादि॒व्यस्य॒रेत॑स॒स्त्वंविश्व॑स्य॒भुव॑नस्यराजसि | अथे॒दंविश्वं᳚पवमानते॒वशे॒त्वमि᳚न्दोप्रथ॒मोधा᳚म॒धा,अ॑सि || 28 || |
त्वंस॑मु॒द्रो,अ॑सिविश्व॒वित्क॑वे॒तवे॒माःपञ्च॑प्र॒दिशो॒विध᳚र्मणि | त्वंद्यांच॑पृथि॒वींचाति॑जभ्रिषे॒तव॒ज्योतीं᳚षिपवमान॒सूर्यः॑ || 29 || |
त्वंप॒वित्रे॒रज॑सो॒विध᳚र्मणिदे॒वेभ्यः॑सोमपवमानपूयसे | त्वामु॒शिजः॑प्रथ॒मा,अ॑गृभ्णत॒तुभ्ये॒माविश्वा॒भुव॑नानियेमिरे || 30 || |
प्ररे॒भए॒त्यति॒वार॑म॒व्ययं॒वृषा॒वने॒ष्वव॑चक्रद॒द्धरिः॑ | संधी॒तयो᳚वावशा॒ना,अ॑नूषत॒शिशुं᳚रिहन्तिम॒तयः॒पनि॑प्नतम् || 31 || वर्ग:18 |
ससूर्य॑स्यर॒श्मिभिः॒परि᳚व्यत॒तन्तुं᳚तन्वा॒नस्त्रि॒वृतं॒यथा᳚वि॒दे | नय᳚न्नृ॒तस्य॑प्र॒शिषो॒नवी᳚यसीः॒पति॒र्जनी᳚ना॒मुप॑यातिनिष्कृ॒तम् || 32 || |
राजा॒सिन्धू᳚नांपवते॒पति॑र्दि॒वऋ॒तस्य॑यातिप॒थिभिः॒कनि॑क्रदत् | स॒हस्र॑धारः॒परि॑षिच्यते॒हरिः॑पुना॒नोवाचं᳚ज॒नय॒न्नुपा᳚वसुः || 33 || |
पव॑मान॒मह्यर्णो॒विधा᳚वसि॒सूरो॒नचि॒त्रो,अव्य॑यानि॒पव्य॑या | गभ॑स्तिपूतो॒नृभि॒रद्रि॑भिःसु॒तोम॒हेवाजा᳚य॒धन्या᳚यधन्वसि || 34 || |
इष॒मूर्जं᳚पवमाना॒भ्य॑र्षसिश्ये॒नोनवंसु॑क॒लशे᳚षुसीदसि | इन्द्रा᳚य॒मद्वा॒मद्यो॒मदः॑सु॒तोदि॒वोवि॑ष्ट॒म्भउ॑प॒मोवि॑चक्ष॒णः || 35 || |
स॒प्तस्वसा᳚रो,अ॒भिमा॒तरः॒शिशुं॒नवं᳚जज्ञा॒नंजेन्यं᳚विप॒श्चित᳚म् | अ॒पांग᳚न्ध॒र्वंदि॒व्यंनृ॒चक्ष॑सं॒सोमं॒विश्व॑स्य॒भुव॑नस्यरा॒जसे᳚ || 36 || वर्ग:19 |
ई॒शा॒नइ॒माभुव॑नानि॒वीय॑सेयुजा॒नइ᳚न्दोह॒रितः॑सुप॒र्ण्यः॑ | तास्ते᳚क्षरन्तु॒मधु॑मद्घृ॒तंपय॒स्तव᳚व्र॒तेसो᳚मतिष्ठन्तुकृ॒ष्टयः॑ || 37 || |
त्वंनृ॒चक्षा᳚,असिसोमवि॒श्वतः॒पव॑मानवृषभ॒ताविधा᳚वसि | सनः॑पवस्व॒वसु॑म॒द्धिर᳚ण्यवद्व॒यंस्या᳚म॒भुव॑नेषुजी॒वसे᳚ || 38 || |
गो॒वित्प॑वस्ववसु॒विद्धि॑रण्य॒विद्रे᳚तो॒धा,इ᳚न्दो॒भुव॑ने॒ष्वर्पि॑तः | त्वंसु॒वीरो᳚,असिसोमविश्व॒वित्तंत्वा॒विप्रा॒,उप॑गि॒रेमआ᳚सते || 39 || |
उन्मध्व॑ऊ॒र्मिर्व॒नना᳚,अतिष्ठिपद॒पोवसा᳚नोमहि॒षोविगा᳚हते | राजा᳚प॒वित्र॑रथो॒वाज॒मारु॑हत्स॒हस्र॑भृष्टिर्जयति॒श्रवो᳚बृ॒हत् || 40 || |
सभ॒न्दना॒,उदि॑यर्तिप्र॒जाव॑तीर्वि॒श्वायु॒र्विश्वाः᳚सु॒भरा॒,अह॑र्दिवि | ब्रह्म॑प्र॒जाव॑द्र॒यिमश्व॑पस्त्यंपी॒तइ᳚न्द॒विन्द्र॑म॒स्मभ्यं᳚याचतात् || 41 || वर्ग:20 |
सो,अग्रे॒,अह्नां॒हरि᳚र्हर्य॒तोमदः॒प्रचेत॑साचेतयते॒,अनु॒द्युभिः॑ | द्वाजना᳚या॒तय᳚न्न॒न्तरी᳚यते॒नरा᳚च॒शंसं॒दैव्यं᳚चध॒र्तरि॑ || 42 || |
अ॒ञ्जते॒व्य᳚ञ्जते॒सम᳚ञ्जते॒क्रतुं᳚रिहन्ति॒मधु॑ना॒भ्य᳚ञ्जते | सिन्धो᳚रुच्छ्वा॒सेप॒तय᳚न्तमु॒क्षणं᳚हिरण्यपा॒वाःप॒शुमा᳚सुगृभ्णते || 43 || |
वि॒प॒श्चिते॒पव॑मानायगायतम॒हीनधारात्यन्धो᳚,अर्षति | अहि॒र्नजू॒र्णामति॑सर्पति॒त्वच॒मत्यो॒नक्रीळ᳚न्नसर॒द्वृषा॒हरिः॑ || 44 || |
अ॒ग्रे॒गोराजाप्य॑स्तविष्यतेवि॒मानो॒,अह्नां॒भुव॑ने॒ष्वर्पि॑तः | हरि॑र्घृ॒तस्नुः॑सु॒दृशी᳚को,अर्ण॒वोज्यो॒तीर॑थःपवतेरा॒यओ॒क्यः॑ || 45 || |
अस॑र्जिस्क॒म्भोदि॒वउद्य॑तो॒मदः॒परि॑त्रि॒धातु॒र्भुव॑नान्यर्षति | अं॒शुंरि॑हन्तिम॒तयः॒पनि॑प्नतंगि॒रायदि॑नि॒र्णिज॑मृ॒ग्मिणो᳚य॒युः || 46 || वर्ग:21 |
प्रते॒धारा॒,अत्यण्वा᳚निमे॒ष्यः॑पुना॒नस्य॑सं॒यतो᳚यन्ति॒रंह॑यः | यद्गोभि॑रिन्दोच॒म्वोः᳚सम॒ज्यस॒आसु॑वा॒नःसो᳚मक॒लशे᳚षुसीदसि || 47 || |
पव॑स्वसोमक्रतु॒विन्न॑उ॒क्थ्योऽव्यो॒वारे॒परि॑धाव॒मधु॑प्रि॒यम् | ज॒हिविश्वा᳚न्र॒क्षस॑इन्दो,अ॒त्रिणो᳚बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || 48 || |
[87] प्रतुद्रवेति नवर्चस्य सूक्तस्य काव्यउशना पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:87}{अनुवाक:5, सूक्त:2}{अष्टक:7, अध्याय:3} |
प्रतुद्र॑व॒परि॒कोशं॒निषी᳚द॒नृभिः॑पुना॒नो,अ॒भिवाज॑मर्ष | अश्वं॒नत्वा᳚वा॒जिनं᳚म॒र्जय॒न्तोऽच्छा᳚ब॒र्हीर॑श॒नाभि᳚र्नयन्ति || 1 || वर्ग:22 |
स्वा॒यु॒धःप॑वतेदे॒वइन्दु॑रशस्ति॒हावृ॒जनं॒रक्ष॑माणः | पि॒तादे॒वानां᳚जनि॒तासु॒दक्षो᳚विष्ट॒म्भोदि॒वोध॒रुणः॑पृथि॒व्याः || 2 || |
ऋषि॒र्विप्रः॑पुरए॒ताजना᳚नामृ॒भुर्धीर॑उ॒शना॒काव्ये᳚न | सचि॑द्विवेद॒निहि॑तं॒यदा᳚सामपी॒च्य१॑(अं॒)गुह्यं॒नाम॒गोना᳚म् || 3 || |
ए॒षस्यते॒मधु॑माँ,इन्द्र॒सोमो॒वृषा॒वृष्णे॒परि॑प॒वित्रे᳚,अक्षाः | स॒ह॒स्र॒साःश॑त॒साभू᳚रि॒दावा᳚शश्वत्त॒मंब॒र्हिरावा॒ज्य॑स्थात् || 4 || |
ए॒तेसोमा᳚,अ॒भिग॒व्यास॒हस्रा᳚म॒हेवाजा᳚या॒मृता᳚य॒श्रवां᳚सि | प॒वित्रे᳚भिः॒पव॑माना,असृग्रञ्छ्रव॒स्यवो॒नपृ॑त॒नाजो॒,अत्याः᳚ || 5 || |
परि॒हिष्मा᳚पुरुहू॒तोजना᳚नां॒विश्वास॑र॒द्भोज॑नापू॒यमा᳚नः | अथाभ॑रश्येनभृत॒प्रयां᳚सिर॒यिंतुञ्जा᳚नो,अ॒भिवाज॑मर्ष || 6 || वर्ग:23 |
ए॒षसु॑वा॒नःपरि॒सोमः॑प॒वित्रे॒सर्गो॒नसृ॒ष्टो,अ॑दधाव॒दर्वा᳚ | ति॒ग्मेशिशा᳚नोमहि॒षोनशृङ्गे॒गाग॒व्यन्न॒भिशूरो॒नसत्वा᳚ || 7 || |
ए॒षाय॑यौपर॒माद॒न्तरद्रेः॒कूचि॑त्स॒तीरू॒र्वेगावि॑वेद | दि॒वोनवि॒द्युत्स्त॒नय᳚न्त्य॒भ्रैःसोम॑स्यतेपवतइन्द्र॒धारा᳚ || 8 || |
उ॒तस्म॑रा॒शिंपरि॑यासि॒गोना॒मिन्द्रे᳚णसोमस॒रथं᳚पुना॒नः | पू॒र्वीरिषो᳚बृह॒तीर्जी᳚रदानो॒शिक्षा᳚शचीव॒स्तव॒ता,उ॑प॒ष्टुत् || 9 || |
[88] अयंसोमइत्यष्टर्चस्य सूक्तस्य काव्य उशना पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:88}{अनुवाक:5, सूक्त:3}{अष्टक:7, अध्याय:3} |
अ॒यंसोम॑इन्द्र॒तुभ्यं᳚सुन्वे॒तुभ्यं᳚पवते॒त्वम॑स्यपाहि | त्वंह॒यंच॑कृ॒षेत्वंव॑वृ॒षइन्दुं॒मदा᳚य॒युज्या᳚य॒सोम᳚म् || 1 || वर्ग:24 |
सईं॒रथो॒नभु॑रि॒षाळ॑योजिम॒हःपु॒रूणि॑सा॒तये॒वसू᳚नि | आदीं॒विश्वा᳚नहु॒ष्या᳚णिजा॒तास्व॑र्षाता॒वन॑ऊ॒र्ध्वान॑वन्त || 2 || |
वा॒युर्नयोनि॒युत्वाँ᳚,इ॒ष्टया᳚मा॒नास॑त्येव॒हव॒आशम्भ॑विष्ठः | वि॒श्ववा᳚रोद्रविणो॒दा,इ॑व॒त्मन्पू॒षेव॑धी॒जव॑नोऽसिसोम || 3 || |
इन्द्रो॒नयोम॒हाकर्मा᳚णि॒चक्रि᳚र्ह॒न्तावृ॒त्राणा᳚मसिसोमपू॒र्भित् | पै॒द्वोनहित्वमहि॑नाम्नांह॒न्ताविश्व॑स्यासिसोम॒दस्योः᳚ || 4 || |
अ॒ग्निर्नयोवन॒आसृ॒ज्यमा᳚नो॒वृथा॒पाजां᳚सिकृणुतेन॒दीषु॑ | जनो॒नयुध्वा᳚मह॒तउ॑प॒ब्दिरिय॑र्ति॒सोमः॒पव॑मानऊ॒र्मिम् || 5 || |
ए॒तेसोमा॒,अति॒वारा॒ण्यव्या᳚दि॒व्यानकोशा᳚सो,अ॒भ्रव॑र्षाः | वृथा᳚समु॒द्रंसिन्ध॑वो॒ननीचीः᳚सु॒तासो᳚,अ॒भिक॒लशाँ᳚,असृग्रन् || 6 || |
शु॒ष्मीशर्धो॒नमारु॑तंपव॒स्वान॑भिशस्तादि॒व्यायथा॒विट् | आपो॒नम॒क्षूसु॑म॒तिर्भ॑वानःस॒हस्रा᳚प्साःपृतना॒षाण्नय॒ज्ञः || 7 || |
राज्ञो॒नुते॒वरु॑णस्यव्र॒तानि॑बृ॒हद्ग॑भी॒रंतव॑सोम॒धाम॑ | शुचि॒ष्ट्वम॑सिप्रि॒योनमि॒त्रोद॒क्षाय्यो᳚,अर्य॒मेवा᳚सिसोम || 8 || |
[89] प्रोस्यवह्निरिति सप्तर्चस्य सूक्तस्य काव्य उशना पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:89}{अनुवाक:5, सूक्त:4}{अष्टक:7, अध्याय:3} |
प्रोस्यवह्निः॑प॒थ्या᳚भिरस्यान्दि॒वोनवृ॒ष्टिःपव॑मानो,अक्षाः | स॒हस्र॑धारो,असद॒न्न्य१॑(अ॒)स्मेमा॒तुरु॒पस्थे॒वन॒आच॒सोमः॑ || 1 || वर्ग:25 |
राजा॒सिन्धू᳚नामवसिष्ट॒वास॑ऋ॒तस्य॒नाव॒मारु॑ह॒द्रजि॑ष्ठाम् | अ॒प्सुद्र॒प्सोवा᳚वृधेश्ये॒नजू᳚तोदु॒हईं᳚पि॒तादु॒हईं᳚पि॒तुर्जाम् || 2 || |
सिं॒हंन॑सन्त॒मध्वो᳚,अ॒यासं॒हरि॑मरु॒षंदि॒वो,अ॒स्यपति᳚म् | शूरो᳚यु॒त्सुप्र॑थ॒मःपृ॑च्छते॒गा,अस्य॒चक्ष॑सा॒परि॑पात्यु॒क्षा || 3 || |
मधु॑पृष्ठंघो॒रम॒यास॒मश्वं॒रथे᳚युञ्जन्त्युरुच॒क्रऋ॒ष्वम् | स्वसा᳚रईंजा॒मयो᳚मर्जयन्ति॒सना᳚भयोवा॒जिन॑मूर्जयन्ति || 4 || |
चत॑स्रईंघृत॒दुहः॑सचन्तेसमा॒ने,अ॒न्तर्ध॒रुणे॒निष॑त्ताः | ता,ई᳚मर्षन्ति॒नम॑सापुना॒नास्ता,ईं᳚वि॒श्वतः॒परि॑षन्तिपू॒र्वीः || 5 || |
वि॒ष्ट॒म्भोदि॒वोध॒रुणः॑पृथि॒व्याविश्वा᳚,उ॒तक्षि॒तयो॒हस्ते᳚,अस्य | अस॑त्त॒उत्सो᳚गृण॒तेनि॒युत्वा॒न्मध्वो᳚,अं॒शुःप॑वतइन्द्रि॒याय॑ || 6 || |
व॒न्वन्नवा᳚तो,अ॒भिदे॒ववी᳚ति॒मिन्द्रा᳚यसोमवृत्र॒हाप॑वस्व | श॒ग्धिम॒हःपु॑रुश्च॒न्द्रस्य॑रा॒यःसु॒वीर्य॑स्य॒पत॑यःस्याम || 7 || |
[90] प्रहिन्वानइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:90}{अनुवाक:5, सूक्त:5}{अष्टक:7, अध्याय:3} |
प्रहि᳚न्वा॒नोज॑नि॒तारोद॑स्यो॒रथो॒नवाजं᳚सनि॒ष्यन्न॑यासीत् | इन्द्रं॒गच्छ॒न्नायु॑धासं॒शिशा᳚नो॒विश्वा॒वसु॒हस्त॑योरा॒दधा᳚नः || 1 || वर्ग:26 |
अ॒भित्रि॑पृ॒ष्ठंवृष॑णंवयो॒धामा᳚ङ्गू॒षाणा᳚मवावशन्त॒वाणीः᳚ | वना॒वसा᳚नो॒वरु॑णो॒नसिन्धू॒न्विर॑त्न॒धाद॑यते॒वार्या᳚णि || 2 || |
शूर॑ग्रामः॒सर्व॑वीरः॒सहा᳚वा॒ञ्जेता᳚पवस्व॒सनि॑ता॒धना᳚नि | ति॒ग्मायु॑धः,क्षि॒प्रध᳚न्वास॒मत्स्वषा᳚ळ्हःसा॒ह्वान्पृत॑नासु॒शत्रू॑न् || 3 || |
उ॒रुग᳚व्यूति॒रभ॑यानिकृ॒ण्वन्त्स॑मीची॒ने,आप॑वस्वा॒पुरं᳚धी | अ॒पःसिषा᳚सन्नु॒षसः॒स्व१॑(अ॒)र्गाःसंचि॑क्रदोम॒हो,अ॒स्मभ्यं॒वाजा॑न् || 4 || |
मत्सि॑सोम॒वरु॑णं॒मत्सि॑मि॒त्रंमत्सीन्द्र॑मिन्दोपवमान॒विष्णु᳚म् | मत्सि॒शर्धो॒मारु॑तं॒मत्सि॑दे॒वान्मत्सि॑म॒हामिन्द्र॑मिन्दो॒मदा᳚य || 5 || |
ए॒वाराजे᳚व॒क्रतु॑माँ॒,अमे᳚न॒विश्वा॒घनि॑घ्नद्दुरि॒ताप॑वस्व | इन्दो᳚सू॒क्ताय॒वच॑से॒वयो᳚धायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || 6 || |
[91] असर्जीति षडृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:91}{अनुवाक:5, सूक्त:6}{अष्टक:7, अध्याय:4} |
अस॑र्जि॒वक्वा॒रथ्ये॒यथा॒जौधि॒याम॒नोता᳚प्रथ॒मोम॑नी॒षी | दश॒स्वसा᳚रो॒,अधि॒सानो॒,अव्येऽज᳚न्ति॒वह्निं॒सद॑ना॒न्यच्छ॑ || 1 || वर्ग:1 |
वी॒तीजन॑स्यदि॒व्यस्य॑क॒व्यैरधि॑सुवा॒नोन॑हु॒ष्ये᳚भि॒रिन्दुः॑ | प्रयोनृभि॑र॒मृतो॒मर्त्ये᳚भिर्मर्मृजा॒नोऽवि॑भि॒र्गोभि॑र॒द्भिः || 2 || |
वृषा॒वृष्णे॒रोरु॑वदं॒शुर॑स्मै॒पव॑मानो॒रुश॑दीर्ते॒पयो॒गोः | स॒हस्र॒मृक्वा᳚प॒थिभि᳚र्वचो॒विद॑ध्व॒स्मभिः॒सूरो॒,अण्वं॒विया᳚ति || 3 || |
रु॒जादृ॒ळ्हाचि॑द्र॒क्षसः॒सदां᳚सिपुना॒नइ᳚न्दऊर्णुहि॒विवाजा॑न् | वृ॒श्चोपरि॑ष्टात्तुज॒ताव॒धेन॒ये,अन्ति॑दू॒रादु॑पना॒यमे᳚षाम् || 4 || |
सप्र॑त्न॒वन्नव्य॑सेविश्ववारसू॒क्ताय॑प॒थःकृ॑णुहि॒प्राचः॑ | येदुः॒षहा᳚सोव॒नुषा᳚बृ॒हन्त॒स्ताँस्ते᳚,अश्यामपुरुकृत्पुरुक्षो || 5 || |
ए॒वापु॑ना॒नो,अ॒पःस्व१॑(अ॒)र्गा,अ॒स्मभ्यं᳚तो॒कातन॑यानि॒भूरि॑ | शंनः॒,क्षेत्र॑मु॒रुज्योतीं᳚षिसोम॒ज्योङ्नः॒सूर्यं᳚दृ॒शये᳚रिरीहि || 6 || |
[92] परिसुवानइति षडृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:92}{अनुवाक:5, सूक्त:7}{अष्टक:7, अध्याय:4} |
परि॑सुवा॒नोहरि॑रं॒शुःप॒वित्रे॒रथो॒नस॑र्जिस॒नये᳚हिया॒नः | आप॒च्छ्लोक॑मिन्द्रि॒यंपू॒यमा᳚नः॒प्रति॑दे॒वाँ,अ॑जुषत॒प्रयो᳚भिः || 1 || वर्ग:2 |
अच्छा᳚नृ॒चक्षा᳚,असरत्प॒वित्रे॒नाम॒दधा᳚नःक॒विर॑स्य॒योनौ᳚ | सीद॒न्होते᳚व॒सद॑नेच॒मूषूपे᳚मग्म॒न्नृष॑यःस॒प्तविप्राः᳚ || 2 || |
प्रसु॑मे॒धागा᳚तु॒विद्वि॒श्वदे᳚वः॒सोमः॑पुना॒नःसद॑एति॒नित्य᳚म् | भुव॒द्विश्वे᳚षु॒काव्ये᳚षु॒रन्तानु॒जना᳚न्यतते॒पञ्च॒धीरः॑ || 3 || |
तव॒त्येसो᳚मपवमाननि॒ण्येविश्वे᳚दे॒वास्त्रय॑एकाद॒शासः॑ | दश॑स्व॒धाभि॒रधि॒सानो॒,अव्ये᳚मृ॒जन्ति॑त्वान॒द्यः॑स॒प्तय॒ह्वीः || 4 || |
तन्नुस॒त्यंपव॑मानस्यास्तु॒यत्र॒विश्वे᳚का॒रवः॑सं॒नस᳚न्त | ज्योति॒र्यदह्ने॒,अकृ॑णोदुलो॒कंप्राव॒न्मनुं॒दस्य॑वेकर॒भीक᳚म् || 5 || |
परि॒सद्मे᳚वपशु॒मान्ति॒होता॒राजा॒नस॒त्यःसमि॑तीरिया॒नः | सोमः॑पुना॒नःक॒लशाँ᳚,अयासी॒त्सीद᳚न्मृ॒गोनम॑हि॒षोवने᳚षु || 6 || |
[93] साकमुक्षइति पंचर्चस्य सूक्तस्य गौतमो नोधाः पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:93}{अनुवाक:5, सूक्त:8}{अष्टक:7, अध्याय:4} |
सा॒क॒मुक्षो᳚मर्जयन्त॒स्वसा᳚रो॒दश॒धीर॑स्यधी॒तयो॒धनु॑त्रीः | हरिः॒पर्य॑द्रव॒ज्जाःसूर्य॑स्य॒द्रोणं᳚ननक्षे॒,अत्यो॒नवा॒जी || 1 || वर्ग:3 |
संमा॒तृभि॒र्नशिशु᳚र्वावशा॒नोवृषा᳚दधन्वेपुरु॒वारो᳚,अ॒द्भिः | मर्यो॒नयोषा᳚म॒भिनि॑ष्कृ॒तंयन्त्संग॑च्छतेक॒लश॑उ॒स्रिया᳚भिः || 2 || |
उ॒तप्रपि॑प्य॒ऊध॒रघ्न्या᳚या॒,इन्दु॒र्धारा᳚भिःसचतेसुमे॒धाः | मू॒र्धानं॒गावः॒पय॑साच॒मूष्व॒भिश्री᳚णन्ति॒वसु॑भि॒र्ननि॒क्तैः || 3 || |
सनो᳚दे॒वेभिः॑पवमानर॒देन्दो᳚र॒यिम॒श्विनं᳚वावशा॒नः | र॒थि॒रा॒यता᳚मुश॒तीपुरं᳚धिरस्म॒द्र्य१॑(अ॒)गादा॒वने॒वसू᳚नाम् || 4 || |
नूनो᳚र॒यिमुप॑मास्वनृ॒वन्तं᳚पुना॒नोवा॒ताप्यं᳚वि॒श्वश्च᳚न्द्रम् | प्रव᳚न्दि॒तुरि᳚न्दोता॒र्यायुः॑प्रा॒तर्म॒क्षूधि॒याव॑सुर्जगम्यात् || 5 || |
[94] अधियदिति पंचर्चस्य सूक्तस्य घौरः कण्वः पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:94}{अनुवाक:5, सूक्त:9}{अष्टक:7, अध्याय:4} |
अधि॒यद॑स्मिन्वा॒जिनी᳚व॒शुभः॒स्पर्ध᳚न्ते॒धियः॒सूर्ये॒नविशः॑ | अ॒पोवृ॑णा॒नःप॑वतेकवी॒यन्व्र॒जंनप॑शु॒वर्ध॑नाय॒मन्म॑ || 1 || वर्ग:4 |
द्वि॒ताव्यू॒र्ण्वन्न॒मृत॑स्य॒धाम॑स्व॒र्विदे॒भुव॑नानिप्रथन्त | धियः॑पिन्वा॒नाःस्वस॑रे॒नगाव॑ऋता॒यन्ती᳚र॒भिवा᳚वश्र॒इन्दु᳚म् || 2 || |
परि॒यत्क॒विःकाव्या॒भर॑ते॒शूरो॒नरथो॒भुव॑नानि॒विश्वा᳚ | दे॒वेषु॒यशो॒मर्ता᳚य॒भूष॒न्दक्षा᳚यरा॒यःपु॑रु॒भूषु॒नव्यः॑ || 3 || |
श्रि॒येजा॒तःश्रि॒यआनिरि॑याय॒¦श्रियं॒वयो᳚जरि॒तृभ्यो᳚दधाति | श्रियं॒वसा᳚ना,अमृत॒त्वमा᳚य॒न्¦भव᳚न्तिस॒त्यास॑मि॒थामि॒तद्रौ᳚ || 4 || |
इष॒मूर्ज॑म॒भ्य१॑(अ॒)र्षाश्वं॒गामु॒रुज्योतिः॑कृणुहि॒मत्सि॑दे॒वान् | विश्वा᳚नि॒हिसु॒षहा॒तानि॒तुभ्यं॒पव॑मान॒बाध॑सेसोम॒शत्रू॑न् || 5 || |
[95] कनिक्रंतीति पंचर्चस्य सूक्तस्य कण्वः प्रस्कण्वः पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:95}{अनुवाक:5, सूक्त:10}{अष्टक:7, अध्याय:4} |
कनि॑क्रन्ति॒हरि॒रासृ॒ज्यमा᳚नः॒सीद॒न्वन॑स्यज॒ठरे᳚पुना॒नः | नृभि᳚र्य॒तःकृ॑णुतेनि॒र्णिजं॒गा,अतो᳚म॒तीर्ज॑नयतस्व॒धाभिः॑ || 1 || वर्ग:5 |
हरिः॑सृजा॒नःप॒थ्या᳚मृ॒तस्येय॑र्ति॒वाच॑मरि॒तेव॒नाव᳚म् | दे॒वोदे॒वानां॒गुह्या᳚नि॒नामा॒विष्कृ॑णोतिब॒र्हिषि॑प्र॒वाचे᳚ || 2 || |
अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणाः॒प्रम॑नी॒षा,ई᳚रते॒सोम॒मच्छ॑ | न॒म॒स्यन्ती॒रुप॑च॒यन्ति॒संचाच॑विशन्त्युश॒तीरु॒शन्त᳚म् || 3 || |
तंम᳚र्मृजा॒नंम॑हि॒षंनसाना᳚वं॒शुंदु॑हन्त्यु॒क्षणं᳚गिरि॒ष्ठाम् | तंवा᳚वशा॒नंम॒तयः॑सचन्तेत्रि॒तोबि॑भर्ति॒वरु॑णंसमु॒द्रे || 4 || |
इष्य॒न्वाच॑मुपव॒क्तेव॒होतुः॑पुना॒नइ᳚न्दो॒विष्या᳚मनी॒षाम् | इन्द्र॑श्च॒यत्क्षय॑थः॒सौभ॑गायसु॒वीर्य॑स्य॒पत॑यःस्याम || 5 || |
[96] प्रसेनानीरिति चतुर्विंशत्यृचस्य सूक्तस्य दैवोदासिः प्रतर्दनः पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:96}{अनुवाक:5, सूक्त:11}{अष्टक:7, अध्याय:4} |
प्रसे᳚ना॒नीःशूरो॒,अग्रे॒रथा᳚नांग॒व्यन्ने᳚ति॒हर्ष॑ते,अस्य॒सेना᳚ | भ॒द्रान्कृ॒ण्वन्नि᳚न्द्रह॒वान्त्सखि॑भ्य॒आसोमो॒वस्त्रा᳚रभ॒सानि॑दत्ते || 1 || वर्ग:6 |
सम॑स्य॒हरिं॒हर॑योमृजन्त्यश्वह॒यैरनि॑शितं॒नमो᳚भिः | आति॑ष्ठति॒रथ॒मिन्द्र॑स्य॒सखा᳚वि॒द्वाँ,ए᳚नासुम॒तिंया॒त्यच्छ॑ || 2 || |
सनो᳚देवदे॒वता᳚तेपवस्वम॒हेसो᳚म॒प्सर॑सइन्द्र॒पानः॑ | कृ॒ण्वन्न॒पोव॒र्षय॒न्द्यामु॒तेमामु॒रोरानो᳚वरिवस्यापुना॒नः || 3 || |
अजी᳚त॒येऽह॑तयेपवस्वस्व॒स्तये᳚स॒र्वता᳚तयेबृह॒ते | तदु॑शन्ति॒विश्व॑इ॒मेसखा᳚य॒स्तद॒हंव॑श्मिपवमानसोम || 4 || |
सोमः॑पवतेजनि॒ताम॑ती॒नांज॑नि॒तादि॒वोज॑नि॒तापृ॑थि॒व्याः | ज॒नि॒ताग्नेर्ज॑नि॒तासूर्य॑स्यजनि॒तेन्द्र॑स्यजनि॒तोतविष्णोः᳚ || 5 || |
ब्र॒ह्मादे॒वानां᳚पद॒वीःक॑वी॒नामृषि॒र्विप्रा᳚णांमहि॒षोमृ॒गाणा᳚म् | श्ये॒नोगृध्रा᳚णां॒स्वधि॑ति॒र्वना᳚नां॒सोमः॑प॒वित्र॒मत्ये᳚ति॒रेभ॑न् || 6 || वर्ग:7 |
प्रावी᳚विपद्वा॒चऊ॒र्मिंनसिन्धु॒र्गिरः॒सोमः॒पव॑मानोमनी॒षाः | अ॒न्तःपश्य᳚न्वृ॒जने॒माव॑रा॒ण्याति॑ष्ठतिवृष॒भोगोषु॑जा॒नन् || 7 || |
सम॑त्स॒रःपृ॒त्सुव॒न्वन्नवा᳚तःस॒हस्र॑रेता,अ॒भिवाज॑मर्ष | इन्द्रा᳚येन्दो॒पव॑मानोमनी॒ष्य१॑(अं॒)शोरू॒र्मिमी᳚रय॒गा,इ॑ष॒ण्यन् || 8 || |
परि॑प्रि॒यःक॒लशे᳚दे॒ववा᳚त॒इन्द्रा᳚य॒सोमो॒रण्यो॒मदा᳚य | स॒हस्र॑धारःश॒तवा᳚ज॒इन्दु᳚र्वा॒जीनसप्तिः॒सम॑नाजिगाति || 9 || |
सपू॒र्व्योव॑सु॒विज्जाय॑मानोमृजा॒नो,अ॒प्सुदु॑दुहा॒नो,अद्रौ᳚ | अ॒भि॒श॒स्ति॒पाभुव॑नस्य॒राजा᳚वि॒दद्गा॒तुंब्रह्म॑णेपू॒यमा᳚नः || 10 || |
त्वया॒हिनः॑पि॒तरः॑सोम॒पूर्वे॒कर्मा᳚णिच॒क्रुःप॑वमान॒धीराः᳚ | व॒न्वन्नवा᳚तःपरि॒धीँरपो᳚र्णुवी॒रेभि॒रश्वै᳚र्म॒घवा᳚भवानः || 11 || वर्ग:8 |
यथाप॑वथा॒मन॑वेवयो॒धा,अ॑मित्र॒हाव॑रिवो॒विद्ध॒विष्मा॑न् | ए॒वाप॑वस्व॒द्रवि॑णं॒दधा᳚न॒इन्द्रे॒संति॑ष्ठज॒नयायु॑धानि || 12 || |
पव॑स्वसोम॒मधु॑माँ,ऋ॒तावा॒पोवसा᳚नो॒,अधि॒सानो॒,अव्ये᳚ | अव॒द्रोणा᳚निघृ॒तवा᳚न्तिसीदम॒दिन्त॑मोमत्स॒रइ᳚न्द्र॒पानः॑ || 13 || |
वृ॒ष्टिंदि॒वःश॒तधा᳚रःपवस्वसहस्र॒सावा᳚ज॒युर्दे॒ववी᳚तौ | संसिन्धु॑भिःक॒लशे᳚वावशा॒नःसमु॒स्रिया᳚भिःप्रति॒रन्न॒आयुः॑ || 14 || |
ए॒षस्यसोमो᳚म॒तिभिः॑पुना॒नोऽत्यो॒नवा॒जीतर॒तीदरा᳚तीः | पयो॒नदु॒ग्धमदि॑तेरिषि॒रमु॒र्वि॑वगा॒तुःसु॒यमो॒नवोळ्हा᳚ || 15 || |
स्वा॒यु॒धःसो॒तृभिः॑पू॒यमा᳚नो॒ऽभ्य॑र्ष॒गुह्यं॒चारु॒नाम॑ | अ॒भिवाजं॒सप्ति॑रिवश्रव॒स्याभिवा॒युम॒भिगादे᳚वसोम || 16 || वर्ग:9 |
शिशुं᳚जज्ञा॒नंह᳚र्य॒तंमृ॑जन्तिशु॒म्भन्ति॒वह्निं᳚म॒रुतो᳚ग॒णेन॑ | क॒विर्गी॒र्भिःकाव्ये᳚नाक॒विःसन्त्सोमः॑प॒वित्र॒मत्ये᳚ति॒रेभ॑न् || 17 || |
ऋषि॑मना॒यऋ॑षि॒कृत्स्व॒र्षाःस॒हस्र॑णीथःपद॒वीःक॑वी॒नाम् | तृ॒तीयं॒धाम॑महि॒षःसिषा᳚स॒न्त्सोमो᳚वि॒राज॒मनु॑राजति॒ष्टुप् || 18 || |
च॒मू॒षच्छ्ये॒नःश॑कु॒नोवि॒भृत्वा᳚गोवि॒न्दुर्द्र॒प्सआयु॑धानि॒बिभ्र॑त् | अ॒पामू॒र्मिंसच॑मानःसमु॒द्रंतु॒रीयं॒धाम॑महि॒षोवि॑वक्ति || 19 || |
मर्यो॒नशु॒भ्रस्त॒न्वं᳚मृजा॒नोऽत्यो॒नसृत्वा᳚स॒नये॒धना᳚नाम् | वृषे᳚वयू॒थापरि॒कोश॒मर्ष॒न्कनि॑क्रदच्च॒म्वो॒३॑(ओ॒)रावि॑वेश || 20 || |
पव॑स्वेन्दो॒पव॑मानो॒महो᳚भिः॒कनि॑क्रद॒त्परि॒वारा᳚ण्यर्ष | क्रीळ᳚ञ्च॒म्वो॒३॑(ओ॒)रावि॑शपू॒यमा᳚न॒इन्द्रं᳚ते॒रसो᳚मदि॒रोम॑मत्तु || 21 || वर्ग:10 |
प्रास्य॒धारा᳚बृह॒तीर॑सृग्रन्न॒क्तोगोभिः॑क॒लशाँ॒,आवि॑वेश | साम॑कृ॒ण्वन्त्सा᳚म॒न्यो᳚विप॒श्चित्क्रन्द᳚न्नेत्य॒भिसख्यु॒र्नजा॒मिम् || 22 || |
अ॒प॒घ्नन्ने᳚षिपवमान॒शत्रू᳚न्प्रि॒यांनजा॒रो,अ॒भिगी᳚त॒इन्दुः॑ | सीद॒न्वने᳚षुशकु॒नोनपत्वा॒सोमः॑पुना॒नःक॒लशे᳚षु॒सत्ता᳚ || 23 || |
आते॒रुचः॒पव॑मानस्यसोम॒योषे᳚वयन्तिसु॒दुघाः᳚सुधा॒राः | हरि॒रानी᳚तःपुरु॒वारो᳚,अ॒प्स्वचि॑क्रदत्क॒लशे᳚देवयू॒नाम् || 24 || |
[97] अस्यप्रेपेत्यष्टपंचाशदृचस्य सूक्तस्याद्यानांतिसृणांमैत्रावरुणिर्वसिष्ठः चतुर्थ्यादितिसृणांवासिष्ठइंद्रप्रमतिः सप्तम्यादितिसृणांवासिष्ठोवृषगणः दशम्यादितिसृणांवासिष्टोमन्युः त्रयोदश्यादितिसृणां वासिष्ठ उपमन्युः षोडश्यादितिसृणांवासिष्ठोव्याघ्रपादः एकोनविंश्यादितिसृणां वासिष्ठःशक्तिः द्वाविंश्यादितिसृणां वासिष्ठःकर्णश्रुतः पंचविंश्यादितिसृणां वासिष्ठो मृळीकः अष्टविंश्यादितिसृणां वासिष्ठोवसुक्र एकत्रिंश्यादि चतुर्दशानां शाक्त्यः पराशरः पंचचत्वारिंश्यादिचतुर्दशानामांगिरसः कुत्स ऋषयः पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:97}{अनुवाक:6, सूक्त:1}{अष्टक:7, अध्याय:4} |
अ॒स्यप्रे॒षाहे॒मना᳚पू॒यमा᳚नोदे॒वोदे॒वेभिः॒सम॑पृक्त॒रस᳚म् | सु॒तःप॒वित्रं॒पर्ये᳚ति॒रेभ᳚न्मि॒तेव॒सद्म॑पशु॒मान्ति॒होता᳚ || 1 || वर्ग:11 |
भ॒द्रावस्त्रा᳚सम॒न्या॒३॑(आ॒)वसा᳚नोम॒हान्क॒विर्नि॒वच॑नानि॒शंस॑न् | आव॑च्यस्वच॒म्वोः᳚पू॒यमा᳚नोविचक्ष॒णोजागृ॑विर्दे॒ववी᳚तौ || 2 || |
समु॑प्रि॒योमृ॑ज्यते॒सानो॒,अव्ये᳚य॒शस्त॑रोय॒शसां॒क्षैतो᳚,अ॒स्मे | अ॒भिस्व॑र॒धन्वा᳚पू॒यमा᳚नोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || 3 || |
प्रगा᳚यता॒भ्य॑र्चामदे॒वान्त्सोमं᳚हिनोतमह॒तेधना᳚य | स्वा॒दुःप॑वाते॒,अति॒वार॒मव्य॒मासी᳚दातिक॒लशं᳚देव॒युर्नः॑ || 4 || |
इन्दु॑र्दे॒वाना॒मुप॑स॒ख्यमा॒यन्त्स॒हस्र॑धारःपवते॒मदा᳚य | नृभिः॒स्तवा᳚नो॒,अनु॒धाम॒पूर्व॒मग॒न्निन्द्रं᳚मह॒तेसौभ॑गाय || 5 || |
स्तो॒त्रेरा॒येहरि॑रर्षापुना॒नइन्द्रं॒मदो᳚गच्छतुते॒भरा᳚य | दे॒वैर्या᳚हिस॒रथं॒राधो॒,अच्छा᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || 6 || वर्ग:12 |
प्रकाव्य॑मु॒शने᳚वब्रुवा॒णोदे॒वोदे॒वानां॒जनि॑माविवक्ति | महि᳚व्रतः॒शुचि॑बन्धुःपाव॒कःप॒दाव॑रा॒हो,अ॒भ्ये᳚ति॒रेभ॑न् || 7 || |
प्रहं॒सास॑स्तृ॒पलं᳚म॒न्युमच्छा॒मादस्तं॒वृष॑गणा,अयासुः | आ॒ङ्गू॒ष्य१॑(अं॒)पव॑मानं॒सखा᳚योदु॒र्मर्षं᳚सा॒कंप्रव॑दन्तिवा॒णम् || 8 || |
सरं᳚हतउरुगा॒यस्य॑जू॒तिंवृथा॒क्रीळ᳚न्तंमिमते॒नगावः॑ | प॒री॒ण॒संकृ॑णुतेति॒ग्मशृ᳚ङ्गो॒दिवा॒हरि॒र्ददृ॑शे॒नक्त॑मृ॒ज्रः || 9 || |
इन्दु᳚र्वा॒जीप॑वते॒गोन्यो᳚घा॒,इन्द्रे॒सोमः॒सह॒इन्व॒न्मदा᳚य | हन्ति॒रक्षो॒बाध॑ते॒पर्यरा᳚ती॒र्वरि॑वःकृ॒ण्वन्वृ॒जन॑स्य॒राजा᳚ || 10 || |
अध॒धार॑या॒मध्वा᳚पृचा॒नस्ति॒रोरोम॑पवते॒,अद्रि॑दुग्धः | इन्दु॒रिन्द्र॑स्यस॒ख्यंजु॑षा॒णोदे॒वोदे॒वस्य॑मत्स॒रोमदा᳚य || 11 || वर्ग:13 |
अ॒भिप्रि॒याणि॑पवतेपुना॒नोदे॒वोदे॒वान्त्स्वेन॒रसे᳚नपृ॒ञ्चन् | इन्दु॒र्धर्मा᳚ण्यृतु॒थावसा᳚नो॒दश॒क्षिपो᳚,अव्यत॒सानो॒,अव्ये᳚ || 12 || |
वृषा॒शोणो᳚,अभि॒कनि॑क्रद॒द्गान॒दय᳚न्नेतिपृथि॒वीमु॒तद्याम् | इन्द्र॑स्येवव॒ग्नुराशृ᳚ण्वआ॒जौप्र॑चे॒तय᳚न्नर्षति॒वाच॒मेमाम् || 13 || |
र॒साय्यः॒पय॑सा॒पिन्व॑मानई॒रय᳚न्नेषि॒मधु॑मन्तमं॒शुम् | पव॑मानःसंत॒निमे᳚षिकृ॒ण्वन्निन्द्रा᳚यसोमपरिषि॒च्यमा᳚नः || 14 || |
ए॒वाप॑वस्वमदि॒रोमदा᳚योदग्रा॒भस्य॑न॒मय᳚न्वध॒स्नैः | परि॒वर्णं॒भर॑माणो॒रुश᳚न्तंग॒व्युर्नो᳚,अर्ष॒परि॑सोमसि॒क्तः || 15 || |
जु॒ष्ट्वीन॑इन्दोसु॒पथा᳚सु॒गान्यु॒रौप॑वस्व॒वरि॑वांसिकृ॒ण्वन् | घ॒नेव॒विष्व॑ग्दुरि॒तानि॑वि॒घ्नन्नधि॒ष्णुना᳚धन्व॒सानो॒,अव्ये᳚ || 16 || वर्ग:14 |
वृ॒ष्टिंनो᳚,अर्षदि॒व्यांजि॑ग॒त्नुमिळा᳚वतींशं॒गयीं᳚जी॒रदा᳚नुम् | स्तुके᳚ववी॒ताध᳚न्वाविचि॒न्वन्बन्धूँ᳚रि॒माँ,अव॑राँ,इन्दोवा॒यून् || 17 || |
ग्र॒न्थिंनविष्य॑ग्रथि॒तंपु॑ना॒नऋ॒जुंच॑गा॒तुंवृ॑जि॒नंच॑सोम | अत्यो॒नक्र॑दो॒हरि॒रासृ॑जा॒नोमर्यो᳚देवधन्वप॒स्त्या᳚वान् || 18 || |
जुष्टो॒मदा᳚यदे॒वता᳚तइन्दो॒परि॒ष्णुना᳚धन्व॒सानो॒,अव्ये᳚ | स॒हस्र॑धारःसुर॒भिरद॑ब्धः॒परि॑स्रव॒वाज॑सातौनृ॒षह्ये᳚ || 19 || |
अ॒र॒श्मानो॒ये᳚ऽर॒था,अयु॑क्ता॒,अत्या᳚सो॒नस॑सृजा॒नास॑आ॒जौ | ए॒तेशु॒क्रासो᳚धन्वन्ति॒सोमा॒देवा᳚स॒स्ताँ,उप॑याता॒पिब॑ध्यै || 20 || |
ए॒वान॑इन्दो,अ॒भिदे॒ववी᳚तिं॒परि॑स्रव॒नभो॒,अर्ण॑श्च॒मूषु॑ | सोमो᳚,अ॒स्मभ्यं॒काम्यं᳚बृ॒हन्तं᳚र॒यिंद॑दातुवी॒रव᳚न्तमु॒ग्रम् || 21 || वर्ग:15 |
तक्ष॒द्यदी॒मन॑सो॒वेन॑तो॒वाग्ज्येष्ठ॑स्यवा॒धर्म॑णि॒क्षोरनी᳚के | आदी᳚माय॒न्वर॒मावा᳚वशा॒नाजुष्टं॒पतिं᳚क॒लशे॒गाव॒इन्दु᳚म् || 22 || |
प्रदा᳚नु॒दोदि॒व्योदा᳚नुपि॒न्वऋ॒तमृ॒ताय॑पवतेसुमे॒धाः | ध॒र्माभु॑वद्वृज॒न्य॑स्य॒राजा॒प्रर॒श्मिभि॑र्द॒शभि॑र्भारि॒भूम॑ || 23 || |
प॒वित्रे᳚भिः॒पव॑मानोनृ॒चक्षा॒राजा᳚दे॒वाना᳚मु॒तमर्त्या᳚नाम् | द्वि॒ताभु॑वद्रयि॒पती᳚रयी॒णामृ॒तंभ॑र॒त्सुभृ॑तं॒चार्विन्दुः॑ || 24 || |
अर्वाँ᳚,इव॒श्रव॑सेसा॒तिमच्छेन्द्र॑स्यवा॒योर॒भिवी॒तिम॑र्ष | सनः॑स॒हस्रा᳚बृह॒तीरिषो᳚दा॒भवा᳚सोमद्रविणो॒वित्पु॑ना॒नः || 25 || |
दे॒वा॒व्यो᳚नःपरिषि॒च्यमा᳚नाः॒,क्षयं᳚सु॒वीरं᳚धन्वन्तु॒सोमाः᳚ | आ॒य॒ज्यवः॑सुम॒तिंवि॒श्ववा᳚रा॒होता᳚रो॒नदि॑वि॒यजो᳚म॒न्द्रत॑माः || 26 || वर्ग:16 |
ए॒वादे᳚वदे॒वता᳚तेपवस्वम॒हेसो᳚म॒प्सर॑सेदेव॒पानः॑ | म॒हश्चि॒द्धिष्मसि॑हि॒ताःस॑म॒र्येकृ॒धिसु॑ष्ठा॒नेरोद॑सीपुना॒नः || 27 || |
अश्वो॒नोक्र॑दो॒वृष॑भिर्युजा॒नःसिं॒होनभी॒मोमन॑सो॒जवी᳚यान् | अ॒र्वा॒चीनैः᳚प॒थिभि॒र्येरजि॑ष्ठा॒,आप॑वस्वसौमन॒संन॑इन्दो || 28 || |
श॒तंधारा᳚दे॒वजा᳚ता,असृग्रन्त्स॒हस्र॑मेनाःक॒वयो᳚मृजन्ति | इन्दो᳚स॒नित्रं᳚दि॒वआप॑वस्वपुरए॒तासि॑मह॒तोधन॑स्य || 29 || |
दि॒वोनसर्गा᳚,अससृग्र॒मह्नां॒राजा॒नमि॒त्रंप्रमि॑नाति॒धीरः॑ | पि॒तुर्नपु॒त्रःक्रतु॑भिर्यता॒नआप॑वस्ववि॒शे,अ॒स्या,अजी᳚तिम् || 30 || |
प्रते॒धारा॒मधु॑मतीरसृग्र॒न्वारा॒न्यत्पू॒तो,अ॒त्येष्यव्या॑न् | पव॑मान॒पव॑से॒धाम॒गोनां᳚जज्ञा॒नःसूर्य॑मपिन्वो,अ॒र्कैः || 31 || वर्ग:17 |
कनि॑क्रद॒दनु॒पन्था᳚मृ॒तस्य॑शु॒क्रोविभा᳚स्य॒मृत॑स्य॒धाम॑ | सइन्द्रा᳚यपवसेमत्स॒रवा᳚न्हिन्वा॒नोवाचं᳚म॒तिभिः॑कवी॒नाम् || 32 || |
दि॒व्यःसु॑प॒र्णोऽव॑चक्षिसोम॒पिन्व॒न्धाराः॒कर्म॑णादे॒ववी᳚तौ | एन्दो᳚विशक॒लशं᳚सोम॒धानं॒क्रन्द᳚न्निहि॒सूर्य॒स्योप॑र॒श्मिम् || 33 || |
ति॒स्रोवाच॑ईरयति॒प्रवह्नि᳚रृ॒तस्य॑धी॒तिंब्रह्म॑णोमनी॒षाम् | गावो᳚यन्ति॒गोप॑तिंपृ॒च्छमा᳚नाः॒सोमं᳚यन्तिम॒तयो᳚वावशा॒नाः || 34 || |
सोमं॒गावो᳚धे॒नवो᳚वावशा॒नाःसोमं॒विप्रा᳚म॒तिभिः॑पृ॒च्छमा᳚नाः | सोमः॑सु॒तःपू᳚यते,अ॒ज्यमा᳚नः॒सोमे᳚,अ॒र्कास्त्रि॒ष्टुभः॒संन॑वन्ते || 35 || |
ए॒वानः॑सोमपरिषि॒च्यमा᳚न॒आप॑वस्वपू॒यमा᳚नःस्व॒स्ति | इन्द्र॒मावि॑शबृह॒तारवे᳚णव॒र्धया॒वाचं᳚ज॒नया॒पुरं᳚धिम् || 36 || वर्ग:18 |
आजागृ॑वि॒र्विप्र॑ऋ॒ताम॑ती॒नांसोमः॑पुना॒नो,अ॑सदच्च॒मूषु॑ | सप᳚न्ति॒यंमि॑थु॒नासो॒निका᳚मा,अध्व॒र्यवो᳚रथि॒रासः॑सु॒हस्ताः᳚ || 37 || |
सपु॑ना॒नउप॒सूरे॒नधातोभे,अ॑प्रा॒रोद॑सी॒विषआ᳚वः | प्रि॒याचि॒द्यस्य॑प्रिय॒सास॑ऊ॒तीसतूधनं᳚का॒रिणे॒नप्रयं᳚सत् || 38 || |
सव॑र्धि॒तावर्ध॑नःपू॒यमा᳚नः॒सोमो᳚मी॒ढ्वाँ,अ॒भिनो॒ज्योति॑षावीत् | येना᳚नः॒पूर्वे᳚पि॒तरः॑पद॒ज्ञाःस्व॒र्विदो᳚,अ॒भिगा,अद्रि॑मु॒ष्णन् || 39 || |
अक्रा᳚न्त्समु॒द्रःप्र॑थ॒मेविध᳚र्मञ्ज॒नय᳚न्प्र॒जाभुव॑नस्य॒राजा᳚ | वृषा᳚प॒वित्रे॒,अधि॒सानो॒,अव्ये᳚बृ॒हत्सोमो᳚वावृधेसुवा॒नइन्दुः॑ || 40 || |
म॒हत्तत्सोमो᳚महि॒षश्च॑कारा॒पांयद्गर्भोऽवृ॑णीतदे॒वान् | अद॑धा॒दिन्द्रे॒पव॑मान॒ओजोऽज॑नय॒त्सूर्ये॒ज्योति॒रिन्दुः॑ || 41 || वर्ग:19 |
मत्सि॑वा॒युमि॒ष्टये॒राध॑सेच॒मत्सि॑मि॒त्रावरु॑णापू॒यमा᳚नः | मत्सि॒शर्धो॒मारु॑तं॒मत्सि॑दे॒वान्मत्सि॒द्यावा᳚पृथि॒वीदे᳚वसोम || 42 || |
ऋ॒जुःप॑वस्ववृजि॒नस्य॑ह॒न्तापामी᳚वां॒बाध॑मानो॒मृध॑श्च | अ॒भि॒श्री॒णन्पयः॒पय॑सा॒भिगोना॒मिन्द्र॑स्य॒त्वंतव॑व॒यंसखा᳚यः || 43 || |
मध्वः॒सूदं᳚पवस्व॒वस्व॒उत्सं᳚वी॒रंच॑न॒आप॑वस्वा॒भगं᳚च | स्वद॒स्वेन्द्रा᳚य॒पव॑मानइन्दोर॒यिंच॑न॒आप॑वस्वासमु॒द्रात् || 44 || |
सोमः॑सु॒तोधार॒यात्यो॒नहित्वा॒सिन्धु॒र्ननि॒म्नम॒भिवा॒ज्य॑क्षाः | आयोनिं॒वन्य॑मसदत्पुना॒नःसमिन्दु॒र्गोभि॑रसर॒त्सम॒द्भिः || 45 || |
ए॒षस्यते᳚पवतइन्द्र॒सोम॑श्च॒मूषु॒धीर॑उश॒तेतव॑स्वान् | स्व॑र्चक्षारथि॒रःस॒त्यशु॑ष्मः॒कामो॒नयोदे᳚वय॒तामस॑र्जि || 46 || वर्ग:20 |
ए॒षप्र॒त्नेन॒वय॑सापुना॒नस्ति॒रोवर्पां᳚सिदुहि॒तुर्दधा᳚नः | वसा᳚नः॒शर्म॑त्रि॒वरू᳚थम॒प्सुहोते᳚वयाति॒सम॑नेषु॒रेभ॑न् || 47 || |
नून॒स्त्वंर॑थि॒रोदे᳚वसोम॒परि॑स्रवच॒म्वोः᳚पू॒यमा᳚नः | अ॒प्सुस्वादि॑ष्ठो॒मधु॑माँ,ऋ॒तावा᳚दे॒वोनयःस॑वि॒तास॒त्यम᳚न्मा || 48 || |
अ॒भिवा॒युंवी॒त्य॑र्षागृणा॒नो॒३॑(ओ॒)ऽभिमि॒त्रावरु॑णापू॒यमा᳚नः | अ॒भीनरं᳚धी॒जव॑नंरथे॒ष्ठाम॒भीन्द्रं॒वृष॑णं॒वज्र॑बाहुम् || 49 || |
अ॒भिवस्त्रा᳚सुवस॒नान्य॑र्षा॒भिधे॒नूःसु॒दुघाः᳚पू॒यमा᳚नः | अ॒भिच॒न्द्राभर्त॑वेनो॒हिर᳚ण्या॒भ्यश्वा᳚न्र॒थिनो᳚देवसोम || 50 || |
अ॒भीनो᳚,अर्षदि॒व्यावसू᳚न्य॒भिविश्वा॒पार्थि॑वापू॒यमा᳚नः | अ॒भियेन॒द्रवि॑णम॒श्नवा᳚मा॒भ्या᳚र्षे॒यंज॑मदग्नि॒वन्नः॑ || 51 || वर्ग:21 |
अ॒याप॒वाप॑वस्वै॒नावसू᳚निमाँश्च॒त्वइ᳚न्दो॒सर॑सि॒प्रध᳚न्व | ब्र॒ध्नश्चि॒दत्र॒वातो॒नजू॒तःपु॑रु॒मेध॑श्चि॒त्तक॑वे॒नरं᳚दात् || 52 || |
उ॒तन॑ए॒नाप॑व॒याप॑व॒स्वाधि॑श्रु॒तेश्र॒वाय्य॑स्यती॒र्थे | ष॒ष्टिंस॒हस्रा᳚नैगु॒तोवसू᳚निवृ॒क्षंनप॒क्वंधू᳚नव॒द्रणा᳚य || 53 || |
मही॒मे,अ॑स्य॒वृष॒नाम॑शू॒षेमाँश्च॑त्वेवा॒पृश॑नेवा॒वध॑त्रे | अस्वा᳚पयन्नि॒गुतः॑स्ने॒हय॒च्चापा॒मित्राँ॒,अपा॒चितो᳚,अचे॒तः || 54 || |
संत्रीप॒वित्रा॒वित॑तान्ये॒ष्यन्वेकं᳚धावसिपू॒यमा᳚नः | असि॒भगो॒,असि॑दा॒त्रस्य॑दा॒तासि॑म॒घवा᳚म॒घव॑द्भ्यइन्दो || 55 || |
ए॒षवि॑श्व॒वित्प॑वतेमनी॒षीसोमो॒विश्व॑स्य॒भुव॑नस्य॒राजा᳚ | द्र॒प्साँ,ई॒रय᳚न्वि॒दथे॒ष्विन्दु॒र्विवार॒मव्यं᳚स॒मयाति॑याति || 56 || वर्ग:22 |
इन्दुं᳚रिहन्तिमहि॒षा,अद॑ब्धाःप॒देरे᳚भन्तिक॒वयो॒नगृध्राः᳚ | हि॒न्वन्ति॒धीरा᳚द॒शभिः॒,क्षिपा᳚भिः॒सम᳚ञ्जतेरू॒पम॒पांरसे᳚न || 57 || |
त्वया᳚व॒यंपव॑मानेनसोम॒भरे᳚कृ॒तंविचि॑नुयाम॒शश्व॑त् | तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || 58 || |
[98] अभिनइति द्वादशर्चस्य सूक्तस्यांबरीषऋजिश्वानौ पवमानसोमोनुष्टुबेकादशीबृहती |{मंडल:9, सूक्त:98}{अनुवाक:6, सूक्त:2}{अष्टक:7, अध्याय:4} |
अ॒भिनो᳚वाज॒सात॑मंर॒यिम॑र्षपुरु॒स्पृह᳚म् | इन्दो᳚स॒हस्र॑भर्णसंतुविद्यु॒म्नंवि॑भ्वा॒सह᳚म् || 1 || वर्ग:23 |
परि॒ष्यसु॑वा॒नो,अ॒व्ययं॒रथे॒नवर्मा᳚व्यत | इन्दु॑र॒भिद्रुणा᳚हि॒तोहि॑या॒नोधारा᳚भिरक्षाः || 2 || |
परि॒ष्यसु॑वा॒नो,अ॑क्षा॒,इन्दु॒रव्ये॒मद॑च्युतः | धारा॒यऊ॒र्ध्वो,अ॑ध्व॒रेभ्रा॒जानैति॑गव्य॒युः || 3 || |
सहित्वंदे᳚व॒शश्व॑ते॒वसु॒मर्ता᳚यदा॒शुषे᳚ | इन्दो᳚सह॒स्रिणं᳚र॒यिंश॒तात्मा᳚नंविवाससि || 4 || |
व॒यंते᳚,अ॒स्यवृ॑त्रह॒न्वसो॒वस्वः॑पुरु॒स्पृहः॑ | निनेदि॑ष्ठतमा,इ॒षःस्याम॑सु॒म्नस्या᳚ध्रिगो || 5 || |
द्विर्यंपञ्च॒स्वय॑शसं॒स्वसा᳚रो॒,अद्रि॑संहतम् | प्रि॒यमिन्द्र॑स्य॒काम्यं᳚प्रस्ना॒पय᳚न्त्यू॒र्मिण᳚म् || 6 || |
परि॒त्यंह᳚र्य॒तंहरिं᳚ब॒भ्रुंपु॑नन्ति॒वारे᳚ण | योदे॒वान्विश्वाँ॒,इत्परि॒मदे᳚नस॒हगच्छ॑ति || 7 || वर्ग:24 |
अ॒स्यवो॒ह्यव॑सा॒पान्तो᳚दक्ष॒साध॑नम् | यःसू॒रिषु॒श्रवो᳚बृ॒हद्द॒धेस्व१॑(अ॒)र्णह᳚र्य॒तः || 8 || |
सवां᳚य॒ज्ञेषु॑मानवी॒,इन्दु॑र्जनिष्टरोदसी | दे॒वोदे᳚वीगिरि॒ष्ठा,अस्रे᳚ध॒न्तंतु॑वि॒ष्वणि॑ || 9 || |
इन्द्रा᳚यसोम॒पात॑वेवृत्र॒घ्नेपरि॑षिच्यसे | नरे᳚च॒दक्षि॑णावतेदे॒वाय॑सदना॒सदे᳚ || 10 || |
तेप्र॒त्नासो॒व्यु॑ष्टिषु॒सोमाः᳚प॒वित्रे᳚,अक्षरन् | अ॒प॒प्रोथ᳚न्तःसनु॒तर्हु॑र॒श्चितः॑प्रा॒तस्ताँ,अप्र॑चेतसः || 11 || |
तंस॑खायःपुरो॒रुचं᳚यू॒यंव॒यंच॑सू॒रयः॑ | अ॒श्याम॒वाज॑गन्ध्यंस॒नेम॒वाज॑पस्त्यम् || 12 || |
[99] आहर्यतायेत्यष्टर्चस्य सूक्तस्य काश्यपौ रेभसूनु पवमानसोमोनुष्ठुबाद्याबृहती |{मंडल:9, सूक्त:99}{अनुवाक:6, सूक्त:3}{अष्टक:7, अध्याय:4} |
आह᳚र्य॒ताय॑धृ॒ष्णवे॒धनु॑स्तन्वन्ति॒पौंस्य᳚म् | शु॒क्रांव॑य॒न्त्यसु॑रायनि॒र्णिजं᳚वि॒पामग्रे᳚मही॒युवः॑ || 1 || वर्ग:25 |
अध॑क्ष॒पापरि॑ष्कृतो॒वाजाँ᳚,अ॒भिप्रगा᳚हते | यदी᳚वि॒वस्व॑तो॒धियो॒हरिं᳚हि॒न्वन्ति॒यात॑वे || 2 || |
तम॑स्यमर्जयामसि॒मदो॒यइ᳚न्द्र॒पात॑मः | यंगाव॑आ॒सभि॑र्द॒धुःपु॒रानू॒नंच॑सू॒रयः॑ || 3 || |
तंगाथ॑यापुरा॒ण्यापु॑ना॒नम॒भ्य॑नूषत | उ॒तोकृ॑पन्तधी॒तयो᳚दे॒वानां॒नाम॒बिभ्र॑तीः || 4 || |
तमु॒क्षमा᳚णम॒व्यये॒वारे᳚पुनन्तिधर्ण॒सिम् | दू॒तंनपू॒र्वचि॑त्तय॒आशा᳚सतेमनी॒षिणः॑ || 5 || |
सपु॑ना॒नोम॒दिन्त॑मः॒सोम॑श्च॒मूषु॑सीदति | प॒शौनरेत॑आ॒दध॒त्पति᳚र्वचस्यतेधि॒यः || 6 || वर्ग:26 |
समृ॑ज्यतेसु॒कर्म॑भिर्दे॒वोदे॒वेभ्यः॑सु॒तः | वि॒देयदा᳚सुसंद॒दिर्म॒हीर॒पोविगा᳚हते || 7 || |
सु॒तइ᳚न्दोप॒वित्र॒आनृभि᳚र्य॒तोविनी᳚यसे | इन्द्रा᳚यमत्स॒रिन्त॑मश्च॒मूष्वानिषी᳚दसि || 8 || |
[100] अभीनवंतइति नवर्चस्य सूक्तस्य काश्यपौ रेभसूनू पवमान सोमोनुष्टुप् |{मंडल:9, सूक्त:100}{अनुवाक:6, सूक्त:4}{अष्टक:7, अध्याय:4} |
अ॒भीन॑वन्ते,अ॒द्रुहः॑प्रि॒यमिन्द्र॑स्य॒काम्य᳚म् | व॒त्संनपूर्व॒आयु॑निजा॒तंरि॑हन्तिमा॒तरः॑ || 1 || वर्ग:27 |
पु॒ना॒नइ᳚न्द॒वाभ॑र॒सोम॑द्वि॒बर्ह॑संर॒यिम् | त्वंवसू᳚निपुष्यसि॒विश्वा᳚निदा॒शुषो᳚गृ॒हे || 2 || |
त्वंधियं᳚मनो॒युजं᳚सृ॒जावृ॒ष्टिंनत᳚न्य॒तुः | त्वंवसू᳚नि॒पार्थि॑वादि॒व्याच॑सोमपुष्यसि || 3 || |
परि॑तेजि॒ग्युषो᳚यथा॒धारा᳚सु॒तस्य॑धावति | रंह॑माणा॒व्य१॑(अ॒)व्ययं॒वारं᳚वा॒जीव॑सान॒सिः || 4 || |
क्रत्वे॒दक्षा᳚यनःकवे॒पव॑स्वसोम॒धार॑या | इन्द्रा᳚य॒पात॑वेसु॒तोमि॒त्राय॒वरु॑णायच || 5 || |
पव॑स्ववाज॒सात॑मःप॒वित्रे॒धार॑यासु॒तः | इन्द्रा᳚यसोम॒विष्ण॑वेदे॒वेभ्यो॒मधु॑मत्तमः || 6 || वर्ग:28 |
त्वांरि॑हन्तिमा॒तरो॒हरिं᳚प॒वित्रे᳚,अ॒द्रुहः॑ | व॒त्संजा॒तंनधे॒नवः॒पव॑मान॒विध᳚र्मणि || 7 || |
पव॑मान॒महि॒श्रव॑श्चि॒त्रेभि᳚र्यासिर॒श्मिभिः॑ | शर्ध॒न्तमां᳚सिजिघ्नसे॒विश्वा᳚निदा॒शुषो᳚गृ॒हे || 8 || |
त्वंद्यांच॑महिव्रतपृथि॒वींचाति॑जभ्रिषे | प्रति॑द्रा॒पिम॑मुञ्चथाः॒पव॑मानमहित्व॒ना || 9 || |
[101] पुरोजितीति षोळशर्चस्य सूक्तस्याद्यानांतिसृणांश्यावाश्विरंधीगुः चतुर्थ्यादितिसृणांनाहुषोययातिः सप्तम्यादितिसृणांमानवोनहुषः दशम्यादितिसृणांसांवरणोमनुः त्रयोदश्यादिचतसृणां वैश्वामित्रः प्रजापतिः पवमान सोमोनुष्टुप् द्वितीयातृतीये गायत्र्यौ |{मंडल:9, सूक्त:101}{अनुवाक:6, सूक्त:5}{अष्टक:7, अध्याय:5} |
पु॒रोजि॑तीवो॒,अन्ध॑सःसु॒ताय॑मादयि॒त्नवे᳚ | अप॒श्वानं᳚श्नथिष्टन॒सखा᳚योदीर्घजि॒ह्व्य᳚म् || 1 || वर्ग:1 |
योधार॑यापाव॒कया᳚परिप्र॒स्यन्द॑तेसु॒तः | इन्दु॒रश्वो॒नकृत्व्यः॑ || 2 || |
तंदु॒रोष॑म॒भीनरः॒सोमं᳚वि॒श्वाच्या᳚धि॒या | य॒ज्ञंहि᳚न्व॒न्त्यद्रि॑भिः || 3 || |
सु॒तासो॒मधु॑मत्तमाः॒सोमा॒,इन्द्रा᳚यम॒न्दिनः॑ | प॒वित्र॑वन्तो,अक्षरन्दे॒वान्ग॑च्छन्तुवो॒मदाः᳚ || 4 || |
इन्दु॒रिन्द्रा᳚यपवत॒इति॑दे॒वासो᳚,अब्रुवन् | वा॒चस्पति᳚र्मखस्यते॒विश्व॒स्येशा᳚न॒ओज॑सा || 5 || |
स॒हस्र॑धारःपवतेसमु॒द्रोवा᳚चमीङ्ख॒यः | सोमः॒पती᳚रयी॒णांसखेन्द्र॑स्यदि॒वेदि॑वे || 6 || वर्ग:2 |
अ॒यंपू॒षार॒यिर्भगः॒सोमः॑पुना॒नो,अ॑र्षति | पति॒र्विश्व॑स्य॒भूम॑नो॒व्य॑ख्य॒द्रोद॑सी,उ॒भे || 7 || |
समु॑प्रि॒या,अ॑नूषत॒गावो॒मदा᳚य॒घृष्व॑यः | सोमा᳚सःकृण्वतेप॒थःपव॑मानास॒इन्द॑वः || 8 || |
यओजि॑ष्ठ॒स्तमाभ॑र॒पव॑मानश्र॒वाय्य᳚म् | यःपञ्च॑चर्ष॒णीर॒भिर॒यिंयेन॒वना᳚महै || 9 || |
सोमाः᳚पवन्त॒इन्द॑वो॒ऽस्मभ्यं᳚गातु॒वित्त॑माः | मि॒त्राःसु॑वा॒ना,अ॑रे॒पसः॑स्वा॒ध्यः॑स्व॒र्विदः॑ || 10 || |
सु॒ष्वा॒णासो॒व्यद्रि॑भि॒श्चिता᳚ना॒गोरधि॑त्व॒चि | इष॑म॒स्मभ्य॑म॒भितः॒सम॑स्वरन्वसु॒विदः॑ || 11 || वर्ग:3 |
ए॒तेपू॒तावि॑प॒श्चितः॒सोमा᳚सो॒दध्या᳚शिरः | सूर्या᳚सो॒नद॑र्श॒तासो᳚जिग॒त्नवो᳚ध्रु॒वाघृ॒ते || 12 || |
प्रसु᳚न्वा॒नस्यान्ध॑सो॒मर्तो॒नवृ॑त॒तद्वचः॑ | अप॒श्वान॑मरा॒धसं᳚ह॒ताम॒खंनभृग॑वः || 13 || |
आजा॒मिरत्के᳚,अव्यतभु॒जेनपु॒त्रओ॒ण्योः᳚ | सर॑ज्जा॒रोनयोष॑णांव॒रोनयोनि॑मा॒सद᳚म् || 14 || |
सवी॒रोद॑क्ष॒साध॑नो॒वियस्त॒स्तम्भ॒रोद॑सी | हरिः॑प॒वित्रे᳚,अव्यतवे॒धानयोनि॑मा॒सद᳚म् || 15 || |
अव्यो॒वारे᳚भिःपवते॒सोमो॒गव्ये॒,अधि॑त्व॒चि | कनि॑क्रद॒द्वृषा॒हरि॒रिन्द्र॑स्या॒भ्ये᳚तिनिष्कृ॒तम् || 16 || |
[102] क्राणाशिशुरित्यष्टर्चस्य सूक्तस्याप्त्यस्त्रितः पवमानसोमउष्णिक् |{मंडल:9, सूक्त:102}{अनुवाक:6, सूक्त:6}{अष्टक:7, अध्याय:5} |
क्रा॒णाशिशु᳚र्म॒हीनां᳚हि॒न्वन्नृ॒तस्य॒दीधि॑तिम् | विश्वा॒परि॑प्रि॒याभु॑व॒दध॑द्वि॒ता || 1 || वर्ग:4 |
उप॑त्रि॒तस्य॑पा॒ष्यो॒३॑(ओ॒)रभ॑क्त॒यद्गुहा᳚प॒दम् | य॒ज्ञस्य॑स॒प्तधाम॑भि॒रध॑प्रि॒यम् || 2 || |
त्रीणि॑त्रि॒तस्य॒धार॑यापृ॒ष्ठेष्वेर॑यार॒यिम् | मिमी᳚ते,अस्य॒योज॑ना॒विसु॒क्रतुः॑ || 3 || |
ज॒ज्ञा॒नंस॒प्तमा॒तरो᳚वे॒धाम॑शासतश्रि॒ये | अ॒यंध्रु॒वोर॑यी॒णांचिके᳚त॒यत् || 4 || |
अ॒स्यव्र॒तेस॒जोष॑सो॒विश्वे᳚दे॒वासो᳚,अ॒द्रुहः॑ | स्पा॒र्हाभ॑वन्ति॒रन्त॑योजु॒षन्त॒यत् || 5 || |
यमी॒गर्भ॑मृता॒वृधो᳚दृ॒शेचारु॒मजी᳚जनन् | क॒विंमंहि॑ष्ठमध्व॒रेपु॑रु॒स्पृह᳚म् || 6 || वर्ग:5 |
स॒मी॒ची॒ने,अ॒भित्मना᳚य॒ह्वी,ऋ॒तस्य॑मा॒तरा᳚ | त॒न्वा॒नाय॒ज्ञमा᳚नु॒षग्यद᳚ञ्ज॒ते || 7 || |
क्रत्वा᳚शु॒क्रेभि॑र॒क्षभि᳚रृ॒णोरप᳚व्र॒जंदि॒वः | हि॒न्वन्नृ॒तस्य॒दीधि॑तिं॒प्राध्व॒रे || 8 || |
[103] प्रपुनानायेति षडृचस्य सूक्तस्याप्त्योद्वितः पवमानसोमउष्णिक् |{मंडल:9, सूक्त:103}{अनुवाक:6, सूक्त:7}{अष्टक:7, अध्याय:5} |
प्रपु॑ना॒नाय॑वे॒धसे॒सोमा᳚य॒वच॒उद्य॑तम् | भृ॒तिंनभ॑राम॒तिभि॒र्जुजो᳚षते || 1 || वर्ग:6 |
परि॒वारा᳚ण्य॒व्यया॒गोभि॑रञ्जा॒नो,अ॑र्षति | त्रीष॒धस्था᳚पुना॒नःकृ॑णुते॒हरिः॑ || 2 || |
परि॒कोशं᳚मधु॒श्चुत॑म॒व्यये॒वारे᳚,अर्षति | अ॒भिवाणी॒रृषी᳚णांस॒प्तनू᳚षत || 3 || |
परि॑णे॒ताम॑ती॒नांवि॒श्वदे᳚वो॒,अदा᳚भ्यः | सोमः॑पुना॒नश्च॒म्वो᳚र्विश॒द्धरिः॑ || 4 || |
परि॒दैवी॒रनु॑स्व॒धा,इन्द्रे᳚णयाहिस॒रथ᳚म् | पु॒ना॒नोवा॒घद्वा॒घद्भि॒रम॑र्त्यः || 5 || |
परि॒सप्ति॒र्नवा᳚ज॒युर्दे॒वोदे॒वेभ्यः॑सु॒तः | व्या॒न॒शिःपव॑मानो॒विधा᳚वति || 6 || |
[104] सखायइति षडृचस्य सूक्तस्य काश्यपौपर्वतनारदौ पवमान सोमउष्णिक् (शिखंडिन्यावप्सरसौऋषिकेत्रपाक्षिकं किंचपर्वतनारदौकाण्वावपि) |{मंडल:9, सूक्त:104}{अनुवाक:7, सूक्त:1}{अष्टक:7, अध्याय:5} |
सखा᳚य॒आनिषी᳚दतपुना॒नाय॒प्रगा᳚यत | शिशुं॒नय॒ज्ञैःपरि॑भूषतश्रि॒ये || 1 || वर्ग:7 |
समी᳚व॒त्संनमा॒तृभिः॑सृ॒जता᳚गय॒साध॑नम् | दे॒वा॒व्य१॑(अं॒)मद॑म॒भिद्विश॑वसम् || 2 || |
पु॒नाता᳚दक्ष॒साध॑नं॒यथा॒शर्धा᳚यवी॒तये᳚ | यथा᳚मि॒त्राय॒वरु॑णाय॒शंत॑मः || 3 || |
अ॒स्मभ्यं᳚त्वावसु॒विद॑म॒भिवाणी᳚रनूषत | गोभि॑ष्टे॒वर्ण॑म॒भिवा᳚सयामसि || 4 || |
सनो᳚मदानांपत॒इन्दो᳚दे॒वप्स॑रा,असि | सखे᳚व॒सख्ये᳚गातु॒वित्त॑मोभव || 5 || |
सने᳚मिकृ॒ध्य१॑(अ॒)स्मदार॒क्षसं॒कंचि॑द॒त्रिण᳚म् | अपादे᳚वंद्व॒युमंहो᳚युयोधिनः || 6 || |
[105] तंवइति षडृचस्य सूक्तस्य पर्वतनारदौ पवमानसोमउष्णिक् |{मंडल:9, सूक्त:105}{अनुवाक:7, सूक्त:2}{अष्टक:7, अध्याय:5} |
तंवः॑सखायो॒मदा᳚यपुना॒नम॒भिगा᳚यत | शिशुं॒नय॒ज्ञैःस्व॑दयन्तगू॒र्तिभिः॑ || 1 || वर्ग:8 |
संव॒त्सइ॑वमा॒तृभि॒रिन्दु᳚र्हिन्वा॒नो,अ॑ज्यते | दे॒वा॒वीर्मदो᳚म॒तिभिः॒परि॑ष्कृतः || 2 || |
अ॒यंदक्षा᳚य॒साध॑नो॒ऽयंशर्धा᳚यवी॒तये᳚ | अ॒यंदे॒वेभ्यो॒मधु॑मत्तमःसु॒तः || 3 || |
गोम᳚न्नइन्दो॒,अश्व॑वत्सु॒तःसु॑दक्षधन्व | शुचिं᳚ते॒वर्ण॒मधि॒गोषु॑दीधरम् || 4 || |
सनो᳚हरीणांपत॒इन्दो᳚दे॒वप्स॑रस्तमः | सखे᳚व॒सख्ये॒नर्यो᳚रु॒चेभ॑व || 5 || |
सने᳚मि॒त्वम॒स्मदाँ,अदे᳚वं॒कंचि॑द॒त्रिण᳚म् | सा॒ह्वाँ,इ᳚न्दो॒परि॒बाधो॒,अप॑द्व॒युम् || 6 || |
[106] इंद्रमच्छेति चतुर्दशर्चस्यसूक्तस्याद्यानांतिसृणां चाक्षुषोग्निः चतुर्थ्यादितिसृणां मानवश्चक्षुः सप्तम्यादितिसृणामाप्सवोमनुः दशम्यादिपंचानां चाक्षुषोग्निः पवमान सोमउष्णिक् |{मंडल:9, सूक्त:106}{अनुवाक:7, सूक्त:3}{अष्टक:7, अध्याय:5} |
इन्द्र॒मच्छ॑सु॒ता,इ॒मेवृष॑णंयन्तु॒हर॑यः | श्रु॒ष्टीजा॒तास॒इन्द॑वःस्व॒र्विदः॑ || 1 || वर्ग:9 |
अ॒यंभरा᳚यसान॒सिरिन्द्रा᳚यपवतेसु॒तः | सोमो॒जैत्र॑स्यचेतति॒यथा᳚वि॒दे || 2 || |
अ॒स्येदिन्द्रो॒मदे॒ष्वाग्रा॒भंगृ॑भ्णीतसान॒सिम् | वज्रं᳚च॒वृष॑णंभर॒त्सम॑प्सु॒जित् || 3 || |
प्रध᳚न्वासोम॒जागृ॑वि॒रिन्द्रा᳚येन्दो॒परि॑स्रव | द्यु॒मन्तं॒शुष्म॒माभ॑रास्व॒र्विद᳚म् || 4 || |
इन्द्रा᳚य॒वृष॑णं॒मदं॒पव॑स्ववि॒श्वद॑र्शतः | स॒हस्र॑यामापथि॒कृद्वि॑चक्ष॒णः || 5 || |
अ॒स्मभ्यं᳚गातु॒वित्त॑मोदे॒वेभ्यो॒मधु॑मत्तमः | स॒हस्रं᳚याहिप॒थिभिः॒कनि॑क्रदत् || 6 || वर्ग:10 |
पव॑स्वदे॒ववी᳚तय॒इन्दो॒धारा᳚भि॒रोज॑सा | आक॒लशं॒मधु॑मान्त्सोमनःसदः || 7 || |
तव॑द्र॒प्सा,उ॑द॒प्रुत॒इन्द्रं॒मदा᳚यवावृधुः | त्वांदे॒वासो᳚,अ॒मृता᳚य॒कंप॑पुः || 8 || |
आनः॑सुतासइन्दवःपुना॒नाधा᳚वतार॒यिम् | वृ॒ष्टिद्या᳚वोरीत्यापःस्व॒र्विदः॑ || 9 || |
सोमः॑पुना॒नऊ॒र्मिणाव्यो॒वारं॒विधा᳚वति | अग्रे᳚वा॒चःपव॑मानः॒कनि॑क्रदत् || 10 || |
धी॒भिर्हि᳚न्वन्तिवा॒जिनं॒वने॒क्रीळ᳚न्त॒मत्य॑विम् | अ॒भित्रि॑पृ॒ष्ठंम॒तयः॒सम॑स्वरन् || 11 || वर्ग:11 |
अस॑र्जिक॒लशाँ᳚,अ॒भिमी॒ळ्हेसप्ति॒र्नवा᳚ज॒युः | पु॒ना॒नोवाचं᳚ज॒नय᳚न्नसिष्यदत् || 12 || |
पव॑तेहर्य॒तोहरि॒रति॒ह्वरां᳚सि॒रंह्या᳚ | अ॒भ्यर्ष᳚न्त्स्तो॒तृभ्यो᳚वी॒रव॒द्यशः॑ || 13 || |
अ॒याप॑वस्वदेव॒युर्मधो॒र्धारा᳚,असृक्षत | रेभ᳚न्प॒वित्रं॒पर्ये᳚षिवि॒श्वतः॑ || 14 || |
[107] परीतइति षड्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजो मारीचः कश्यपो राहूगणो गोतमोभौमोत्रिर्गाथिनो विश्वामित्रो भार्गवोजमदग्निः मैत्रावरुणिर्वसिष्ट ऋषयः पवमान सोमोदेवता आद्याचतुर्थीषष्ट्यष्टमी नवमीदशमी द्वादशी चतुर्दश्यः सप्तदश्यायश्चयुजः बृहत्यः द्वितीयापंचमी सप्तम्येकादशी त्रयोदशी पंचदश्योष्टादश्यादि युजश्चसतोबृहत्यः षोडशीचद्विपदाविराट् |{मंडल:9, सूक्त:107}{अनुवाक:7, सूक्त:4}{अष्टक:7, अध्याय:5} |
परी॒तोषि᳚ञ्चतासु॒तंसोमो॒यउ॑त्त॒मंह॒विः | द॒ध॒न्वाँऽयोनर्यो᳚,अ॒प्स्व१॑(अ॒)न्तरासु॒षाव॒सोम॒मद्रि॑भिः || 1 || वर्ग:12 |
नू॒नंपु॑ना॒नोऽवि॑भिः॒परि॑स्र॒वाद॑ब्धःसुर॒भिन्त॑रः | सु॒तेचि॑त्त्वा॒प्सुम॑दामो॒,अन्ध॑साश्री॒णन्तो॒गोभि॒रुत्त॑रम् || 2 || |
परि॑सुवा॒नश्चक्ष॑सेदेव॒माद॑नः॒क्रतु॒रिन्दु᳚र्विचक्ष॒णः || 3 || |
पु॒ना॒नःसो᳚म॒धार॑या॒पोवसा᳚नो,अर्षसि | आर॑त्न॒धायोनि॑मृ॒तस्य॑सीद॒स्युत्सो᳚देवहिर॒ण्ययः॑ || 4 || |
दु॒हा॒नऊध॑र्दि॒व्यंमधु॑प्रि॒यंप्र॒त्नंस॒धस्थ॒मास॑दत् | आ॒पृच्छ्यं᳚ध॒रुणं᳚वा॒ज्य॑र्षति॒नृभि॑र्धू॒तोवि॑चक्ष॒णः || 5 || |
पु॒ना॒नःसो᳚म॒जागृ॑वि॒रव्यो॒वारे॒परि॑प्रि॒यः | त्वंविप्रो᳚,अभ॒वोऽङ्गि॑रस्तमो॒मध्वा᳚य॒ज्ञंमि॑मिक्षनः || 6 || वर्ग:13 |
सोमो᳚मी॒ढ्वान्प॑वतेगातु॒वित्त॑म॒ऋषि॒र्विप्रो᳚विचक्ष॒णः | त्वंक॒विर॑भवोदेव॒वीत॑म॒आसूर्यं᳚रोहयोदि॒वि || 7 || |
सोम॑उषुवा॒णःसो॒तृभि॒रधि॒ष्णुभि॒रवी᳚नाम् | अश्व॑येवह॒रिता᳚याति॒धार॑याम॒न्द्रया᳚याति॒धार॑या || 8 || |
अ॒नू॒पेगोमा॒न्गोभि॑रक्षाः॒सोमो᳚दु॒ग्धाभि॑रक्षाः | स॒मु॒द्रंनसं॒वर॑णान्यग्मन्म॒न्दीमदा᳚यतोशते || 9 || |
आसो᳚मसुवा॒नो,अद्रि॑भिस्ति॒रोवारा᳚ण्य॒व्यया᳚ | जनो॒नपु॒रिच॒म्वो᳚र्विश॒द्धरिः॒सदो॒वने᳚षुदधिषे || 10 || |
समा᳚मृजेति॒रो,अण्वा᳚निमे॒ष्यो᳚मी॒ळ्हेसप्ति॒र्नवा᳚ज॒युः | अ॒नु॒माद्यः॒पव॑मानोमनी॒षिभिः॒सोमो॒विप्रे᳚भि॒रृक्व॑भिः || 11 || वर्ग:14 |
प्रसो᳚मदे॒ववी᳚तये॒सिन्धु॒र्नपि॑प्ये॒,अर्ण॑सा | अं॒शोःपय॑सामदि॒रोनजागृ॑वि॒रच्छा॒कोशं᳚मधु॒श्चुत᳚म् || 12 || |
आह᳚र्य॒तो,अर्जु॑ने॒,अत्के᳚,अव्यतप्रि॒यःसू॒नुर्नमर्ज्यः॑ | तमीं᳚हिन्वन्त्य॒पसो॒यथा॒रथं᳚न॒दीष्वागभ॑स्त्योः || 13 || |
अ॒भिसोमा᳚सआ॒यवः॒पव᳚न्ते॒मद्यं॒मद᳚म् | स॒मु॒द्रस्याधि॑वि॒ष्टपि॑मनी॒षिणो᳚मत्स॒रासः॑स्व॒र्विदः॑ || 14 || |
तर॑त्समु॒द्रंपव॑मानऊ॒र्मिणा॒राजा᳚दे॒वऋ॒तंबृ॒हत् | अर्ष᳚न्मि॒त्रस्य॒वरु॑णस्य॒धर्म॑णा॒प्रहि᳚न्वा॒नऋ॒तंबृ॒हत् || 15 || |
नृभि᳚र्येमा॒नोह᳚र्य॒तोवि॑चक्ष॒णोराजा᳚दे॒वःस॑मु॒द्रियः॑ || 16 || वर्ग:15 |
इन्द्रा᳚यपवते॒मदः॒सोमो᳚म॒रुत्व॑तेसु॒तः | स॒हस्र॑धारो॒,अत्यव्य॑मर्षति॒तमी᳚मृजन्त्या॒यवः॑ || 17 || |
पु॒ना॒नश्च॒मूज॒नय᳚न्म॒तिंक॒विःसोमो᳚दे॒वेषु॑रण्यति | अ॒पोवसा᳚नः॒परि॒गोभि॒रुत्त॑रः॒सीद॒न्वने᳚ष्वव्यत || 18 || |
तवा॒हंसो᳚मरारणस॒ख्यइ᳚न्दोदि॒वेदि॑वे | पु॒रूणि॑बभ्रो॒निच॑रन्ति॒मामव॑परि॒धीँरति॒ताँ,इ॑हि || 19 || |
उ॒ताहंनक्त॑मु॒तसो᳚मते॒दिवा᳚स॒ख्याय॑बभ्र॒ऊध॑नि | घृ॒णातप᳚न्त॒मति॒सूर्यं᳚प॒रःश॑कु॒ना,इ॑वपप्तिम || 20 || |
मृ॒ज्यमा᳚नःसुहस्त्यसमु॒द्रेवाच॑मिन्वसि | र॒यिंपि॒शङ्गं᳚बहु॒लंपु॑रु॒स्पृहं॒पव॑माना॒भ्य॑र्षसि || 21 || वर्ग:16 |
मृ॒जा॒नोवारे॒पव॑मानो,अ॒व्यये॒वृषाव॑चक्रदो॒वने᳚ | दे॒वानां᳚सोमपवमाननिष्कृ॒तंगोभि॑रञ्जा॒नो,अ॑र्षसि || 22 || |
पव॑स्व॒वाज॑सातये॒ऽभिविश्वा᳚नि॒काव्या᳚ | त्वंस॑मु॒द्रंप्र॑थ॒मोविधा᳚रयोदे॒वेभ्यः॑सोममत्स॒रः || 23 || |
सतूप॑वस्व॒परि॒पार्थि॑वं॒रजो᳚दि॒व्याच॑सोम॒धर्म॑भिः | त्वांविप्रा᳚सोम॒तिभि᳚र्विचक्षणशु॒भ्रंहि᳚न्वन्तिधी॒तिभिः॑ || 24 || |
पव॑माना,असृक्षतप॒वित्र॒मति॒धार॑या | म॒रुत्व᳚न्तोमत्स॒रा,इ᳚न्द्रि॒याहया᳚मे॒धाम॒भिप्रयां᳚सिच || 25 || |
अ॒पोवसा᳚नः॒परि॒कोश॑मर्ष॒तीन्दु᳚र्हिया॒नःसो॒तृभिः॑ | ज॒नय॒ञ्ज्योति᳚र्म॒न्दना᳚,अवीवश॒द्गाःकृ᳚ण्वा॒नोननि॒र्णिज᳚म् || 26 || |
[108] पवस्वेति षोळशर्चस्य सूक्तस्याद्ययोर्द्वयोः शाक्तयोगौरिवीतिः तृतीयायावसिष्ठःशक्तिः चतुर्थ्यादिद्वयोरांगिरसउरुः षष्ठ्यादिद्वयोर्भारद्वाजऋजिश्वः अष्टम्यादिद्वयोरांगिरस ऊर्ध्वसद्मः दशम्यादिद्वयोरांगिरसः कृतयशः द्वादश्यादिद्वयोरृणंचयः चतुर्दश्यादितिसृणांवासिष्ठःशक्तिः इत्य ऋषयः पवमानसोमोदेवता अयुजः ककुभो युजःसतोबृहत्यः ससुन्वेय इति यवमध्यागायत्री |{मंडल:9, सूक्त:108}{अनुवाक:7, सूक्त:5}{अष्टक:7, अध्याय:5} |
पव॑स्व॒मधु॑मत्तम॒इन्द्रा᳚यसोमक्रतु॒वित्त॑मो॒मदः॑ | महि॑द्यु॒क्षत॑मो॒मदः॑ || 1 || वर्ग:17 |
यस्य॑तेपी॒त्वावृ॑ष॒भोवृ॑षा॒यते॒ऽस्यपी॒तास्व॒र्विदः॑ | ससु॒प्रके᳚तो,अ॒भ्य॑क्रमी॒दिषोऽच्छा॒वाजं॒नैत॑शः || 2 || |
त्वंह्य१॑(अ॒)ङ्गदैव्या॒पव॑मान॒जनि॑मानिद्यु॒मत्त॑मः | अ॒मृ॒त॒त्वाय॑घो॒षयः॑ || 3 || |
येना॒नव॑ग्वोद॒ध्यङ्ङ॑पोर्णु॒तेयेन॒विप्रा᳚सआपि॒रे | दे॒वानां᳚सु॒म्ने,अ॒मृत॑स्य॒चारु॑णो॒येन॒श्रवां᳚स्यान॒शुः || 4 || |
ए॒षस्यधार॑यासु॒तोऽव्यो॒वारे᳚भिःपवतेम॒दिन्त॑मः | क्रीळ᳚न्नू॒र्मिर॒पामि॑व || 5 || |
यउ॒स्रिया॒,अप्या᳚,अ॒न्तरश्म॑नो॒निर्गा,अकृ᳚न्त॒दोज॑सा | अ॒भिव्र॒जंत॑त्निषे॒गव्य॒मश्व्यं᳚व॒र्मीव॑धृष्ण॒वारु॑ज || 6 || वर्ग:18 |
आसो᳚ता॒परि॑षिञ्च॒ताश्वं॒नस्तोम॑म॒प्तुरं᳚रज॒स्तुर᳚म् | व॒न॒क्र॒क्षमु॑द॒प्रुत᳚म् || 7 || |
स॒हस्र॑धारंवृष॒भंप॑यो॒वृधं᳚प्रि॒यंदे॒वाय॒जन्म॑ने | ऋ॒तेन॒यऋ॒तजा᳚तोविवावृ॒धेराजा᳚दे॒वऋ॒तंबृ॒हत् || 8 || |
अ॒भिद्यु॒म्नंबृ॒हद्यश॒इष॑स्पतेदिदी॒हिदे᳚वदेव॒युः | विकोशं᳚मध्य॒मंयु॑व || 9 || |
आव॑च्यस्वसुदक्षच॒म्वोः᳚सु॒तोवि॒शांवह्नि॒र्नवि॒श्पतिः॑ | वृ॒ष्टिंदि॒वःप॑वस्वरी॒तिम॒पांजिन्वा॒गवि॑ष्टये॒धियः॑ || 10 || |
ए॒तमु॒त्यंम॑द॒च्युतं᳚स॒हस्र॑धारंवृष॒भंदिवो᳚दुहुः | विश्वा॒वसू᳚नि॒बिभ्र॑तम् || 11 || वर्ग:19 |
वृषा॒विज॑ज्ञेज॒नय॒न्नम॑र्त्यःप्र॒तप॒ञ्ज्योति॑षा॒तमः॑ | ससुष्टु॑तःक॒विभि᳚र्नि॒र्णिजं᳚दधेत्रि॒धात्व॑स्य॒दंस॑सा || 12 || |
ससु᳚न्वे॒योवसू᳚नां॒योरा॒यामा᳚ने॒तायइळा᳚नाम् | सोमो॒यःसु॑क्षिती॒नाम् || 13 || |
यस्य॑न॒इन्द्रः॒पिबा॒द्यस्य॑म॒रुतो॒यस्य॑वार्य॒मणा॒भगः॑ | आयेन॑मि॒त्रावरु॑णा॒करा᳚मह॒एन्द्र॒मव॑सेम॒हे || 14 || |
इन्द्रा᳚यसोम॒पात॑वे॒नृभि᳚र्य॒तःस्वा᳚यु॒धोम॒दिन्त॑मः | पव॑स्व॒मधु॑मत्तमः || 15 || |
इन्द्र॑स्य॒हार्दि॑सोम॒धान॒मावि॑शसमु॒द्रमि॑व॒सिन्ध॑वः | जुष्टो᳚मि॒त्राय॒वरु॑णायवा॒यवे᳚दि॒वोवि॑ष्ट॒म्भउ॑त्त॒मः || 16 || |
[109] परिप्रेतिद्वाविंशत्यृचस्य सूक्तस्यैश्वरयोधिष्ण्याग्नयः पवमान सोमोद्विपदा विराट् |{मंडल:9, सूक्त:109}{अनुवाक:7, सूक्त:6}{अष्टक:7, अध्याय:5} |
परि॒प्रध॒न्वेन्द्रा᳚यसोमस्वा॒दुर्मि॒त्राय॑पू॒ष्णेभगा᳚य || 1 || वर्ग:20 |
इन्द्र॑स्तेसोमसु॒तस्य॑पेयाः॒क्रत्वे॒दक्षा᳚य॒विश्वे᳚चदे॒वाः || 2 || |
ए॒वामृता᳚यम॒हेक्षया᳚य॒सशु॒क्रो,अ॑र्षदि॒व्यःपी॒यूषः॑ || 3 || |
पव॑स्वसोमम॒हान्त्स॑मु॒द्रःपि॒तादे॒वानां॒विश्वा॒भिधाम॑ || 4 || |
शु॒क्रःप॑वस्वदे॒वेभ्यः॑सोमदि॒वेपृ॑थि॒व्यैशंच॑प्र॒जायै᳚ || 5 || |
दि॒वोध॒र्तासि॑शु॒क्रःपी॒यूषः॑स॒त्येविध᳚र्मन्वा॒जीप॑वस्व || 6 || |
पव॑स्वसोमद्यु॒म्नीसु॑धा॒रोम॒हामवी᳚ना॒मनु॑पू॒र्व्यः || 7 || |
नृभि᳚र्येमा॒नोज॑ज्ञा॒नःपू॒तः,क्षर॒द्विश्वा᳚निम॒न्द्रःस्व॒र्वित् || 8 || |
इन्दुः॑पुना॒नःप्र॒जामु॑रा॒णःकर॒द्विश्वा᳚नि॒द्रवि॑णानिनः || 9 || |
पव॑स्वसोम॒क्रत्वे॒दक्षा॒याश्वो॒ननि॒क्तोवा॒जीधना᳚य || 10 || |
तंते᳚सो॒तारो॒रसं॒मदा᳚यपु॒नन्ति॒सोमं᳚म॒हेद्यु॒म्नाय॑ || 11 || वर्ग:21 |
शिशुं᳚जज्ञा॒नंहरिं᳚मृजन्तिप॒वित्रे॒सोमं᳚दे॒वेभ्य॒इन्दु᳚म् || 12 || |
इन्दुः॑पविष्ट॒चारु॒र्मदा᳚या॒पामु॒पस्थे᳚क॒विर्भगा᳚य || 13 || |
बिभ॑र्ति॒चार्विन्द्र॑स्य॒नाम॒येन॒विश्वा᳚निवृ॒त्राज॒घान॑ || 14 || |
पिब᳚न्त्यस्य॒विश्वे᳚दे॒वासो॒गोभिः॑श्री॒तस्य॒नृभिः॑सु॒तस्य॑ || 15 || |
प्रसु॑वा॒नो,अ॑क्षाःस॒हस्र॑धारस्ति॒रःप॒वित्रं॒विवार॒मव्य᳚म् || 16 || |
सवा॒ज्य॑क्षाःस॒हस्र॑रेता,अ॒द्भिर्मृ॑जा॒नोगोभिः॑श्रीणा॒नः || 17 || |
प्रसो᳚मया॒हीन्द्र॑स्यकु॒क्षानृभि᳚र्येमा॒नो,अद्रि॑भिःसु॒तः || 18 || |
अस॑र्जिवा॒जीति॒रःप॒वित्र॒मिन्द्रा᳚य॒सोमः॑स॒हस्र॑धारः || 19 || |
अ॒ञ्जन्त्ये᳚नं॒मध्वो॒रसे॒नेन्द्रा᳚य॒वृष्ण॒इन्दुं॒मदा᳚य || 20 || |
दे॒वेभ्य॑स्त्वा॒वृथा॒पाज॑से॒ऽपोवसा᳚नं॒हरिं᳚मृजन्ति || 21 || |
इन्दु॒रिन्द्रा᳚यतोशते॒नितो᳚शतेश्री॒णन्नु॒ग्रोरि॒णन्न॒पः || 22 || |
[110] पर्यूष्विति द्वादशर्चस्य सूक्तस्य त्र्यरुणत्रसदस्यू राजानौ पवमान सोमः आद्यास्तिस्रोनुष्टुभः पिपीलिकमध्याः चतुर्थ्यादिषळूर्ध्व बृहत्योंऽत्यास्तिस्रोविराजः |{मंडल:9, सूक्त:110}{अनुवाक:7, सूक्त:7}{अष्टक:7, अध्याय:5} |
पर्यू॒षुप्रध᳚न्व॒वाज॑सातये॒परि॑वृ॒त्राणि॑स॒क्षणिः॑ | द्वि॒षस्त॒रध्या᳚ऋण॒यान॑ईयसे || 1 || वर्ग:22 |
अनु॒हित्वा᳚सु॒तंसो᳚म॒मदा᳚मसिम॒हेस॑मर्य॒राज्ये᳚ | वाजाँ᳚,अ॒भिप॑वमान॒प्रगा᳚हसे || 2 || |
अजी᳚जनो॒हिप॑वमान॒सूर्यं᳚वि॒धारे॒शक्म॑ना॒पयः॑ | गोजी᳚रया॒रंह॑माणः॒पुरं᳚ध्या || 3 || |
अजी᳚जनो,अमृत॒मर्त्ये॒ष्वाँ,ऋ॒तस्य॒धर्म᳚न्न॒मृत॑स्य॒चारु॑णः | सदा᳚सरो॒वाज॒मच्छा॒सनि॑ष्यदत् || 4 || |
अ॒भ्य॑भि॒हिश्रव॑सात॒तर्दि॒थोत्सं॒नकंचि॑ज्जन॒पान॒मक्षि॑तम् | शर्या᳚भि॒र्नभर॑माणो॒गभ॑स्त्योः || 5 || |
आदीं॒केचि॒त्पश्य॑मानास॒आप्यं᳚वसु॒रुचो᳚दि॒व्या,अ॒भ्य॑नूषत | वारं॒नदे॒वःस॑वि॒ताव्यू᳚र्णुते || 6 || |
त्वेसो᳚मप्रथ॒मावृ॒क्तब᳚र्हिषोम॒हेवाजा᳚य॒श्रव॑से॒धियं᳚दधुः | सत्वंनो᳚वीरवी॒र्या᳚यचोदय || 7 || वर्ग:23 |
दि॒वःपी॒यूषं᳚पू॒र्व्यंयदु॒क्थ्यं᳚म॒होगा॒हाद्दि॒वआनिर॑धुक्षत | इन्द्र॑म॒भिजाय॑मानं॒सम॑स्वरन् || 8 || |
अध॒यदि॒मेप॑वमान॒रोद॑सी,इ॒माच॒विश्वा॒भुव॑ना॒भिम॒ज्मना᳚ | यू॒थेननि॒ष्ठावृ॑ष॒भोविति॑ष्ठसे || 9 || |
सोमः॑पुना॒नो,अ॒व्यये॒वारे॒शिशु॒र्नक्रीळ॒न्पव॑मानो,अक्षाः | स॒हस्र॑धारःश॒तवा᳚ज॒इन्दुः॑ || 10 || |
ए॒षपु॑ना॒नोमधु॑माँ,ऋ॒तावेन्द्रा॒येन्दुः॑पवतेस्वा॒दुरू॒र्मिः | वा॒ज॒सनि᳚र्वरिवो॒विद्व॑यो॒धाः || 11 || |
सप॑वस्व॒सह॑मानःपृत॒न्यून्त्सेध॒न्रक्षां॒स्यप॑दु॒र्गहा᳚णि | स्वा॒यु॒धःसा᳚स॒ह्वान्त्सो᳚म॒शत्रू॑न् || 12 || |
[111] अयारुचेति तृचस्य सूक्तस्य पारुच्छेपिरनानतः पवमान सोमोत्यष्टिः |{मंडल:9, सूक्त:111}{अनुवाक:7, सूक्त:8}{अष्टक:7, अध्याय:5} |
अ॒यारु॒चाहरि᳚ण्यापुना॒नोविश्वा॒द्वेषां᳚सितरतिस्व॒युग्व॑भिः॒सूरो॒नस्व॒युग्व॑भिः | धारा᳚सु॒तस्य॑रोचतेपुना॒नो,अ॑रु॒षोहरिः॑ | विश्वा॒यद्रू॒पाप॑रि॒यात्यृक्व॑भिःस॒प्तास्ये᳚भि॒रृक्व॑भिः || 1 || वर्ग:24 |
त्वंत्यत्प॑णी॒नांवि॑दो॒वसु॒संमा॒तृभि᳚र्मर्जयसि॒स्वआदम॑ऋ॒तस्य॑धी॒तिभि॒र्दमे᳚ | प॒रा॒वतो॒नसाम॒तद्यत्रा॒रण᳚न्तिधी॒तयः॑ | त्रि॒धातु॑भि॒ररु॑षीभि॒र्वयो᳚दधे॒रोच॑मानो॒वयो᳚दधे || 2 || |
पूर्वा॒मनु॑प्र॒दिशं᳚याति॒चेकि॑त॒त्संर॒श्मिभि᳚र्यततेदर्श॒तोरथो॒दैव्यो᳚दर्श॒तोरथः॑ | अग्म᳚न्नु॒क्थानि॒पौंस्येन्द्रं॒जैत्रा᳚यहर्षयन् | वज्र॑श्च॒यद्भव॑थो॒,अन॑पच्युतास॒मत्स्वन॑पच्युता || 3 || |
[112] नानानमिति चतुरृचस्य सूक्तस्यांगिरसः शिशुः पवमानसोमःपंक्तिः |{मंडल:9, सूक्त:112}{अनुवाक:7, सूक्त:9}{अष्टक:7, अध्याय:5} |
ना॒ना॒नंवा,उ॑नो॒धियो॒विव्र॒तानि॒जना᳚नाम् | तक्षा᳚रि॒ष्टंरु॒तंभि॒षग्ब्र॒ह्मासु॒न्वन्त॑मिच्छ॒तीन्द्रा᳚येन्दो॒परि॑स्रव || 1 || वर्ग:25 |
जर॑तीभि॒रोष॑धीभिःप॒र्णेभिः॑शकु॒नाना᳚म् | का॒र्मा॒रो,अश्म॑भि॒र्द्युभि॒र्हिर᳚ण्यवन्तमिच्छ॒तीन्द्रा᳚येन्दो॒परि॑स्रव || 2 || |
का॒रुर॒हंत॒तोभि॒षगु॑पलप्र॒क्षिणी᳚न॒ना | नाना᳚धियोवसू॒यवोऽनु॒गा,इ॑वतस्थि॒मेन्द्रा᳚येन्दो॒परि॑स्रव || 3 || |
अश्वो॒वोळ्हा᳚सु॒खंरथं᳚हस॒नामु॑पम॒न्त्रिणः॑ | शेपो॒रोम᳚ण्वन्तौभे॒दौवारिन्म॒ण्डूक॑इच्छ॒तीन्द्रा᳚येन्दो॒परि॑स्रव || 4 || |
[113] शर्यणावतीत्येकादशर्चस्य सूक्तस्य मारीचः कश्यपः पवमानसोमः पंक्तिः |{मंडल:9, सूक्त:113}{अनुवाक:7, सूक्त:10}{अष्टक:7, अध्याय:5} |
श॒र्य॒णाव॑ति॒सोम॒मिन्द्रः॑पिबतुवृत्र॒हा | बलं॒दधा᳚नआ॒त्मनि॑करि॒ष्यन्वी॒र्यं᳚म॒हदिन्द्रा᳚येन्दो॒परि॑स्रव || 1 || वर्ग:26 |
आप॑वस्वदिशांपतआर्जी॒कात्सो᳚ममीढ्वः | ऋ॒त॒वा॒केन॑स॒त्येन॑श्र॒द्धया॒तप॑सासु॒तइन्द्रा᳚येन्दो॒परि॑स्रव || 2 || |
प॒र्जन्य॑वृद्धंमहि॒षंतंसूर्य॑स्यदुहि॒ताभ॑रत् | तंग᳚न्ध॒र्वाःप्रत्य॑गृभ्ण॒न्तंसोमे॒रस॒माद॑धु॒रिन्द्रा᳚येन्दो॒परि॑स्रव || 3 || |
ऋ॒तंवद᳚न्नृतद्युम्नस॒त्यंवद᳚न्त्सत्यकर्मन् | श्र॒द्धांवद᳚न्त्सोमराजन्धा॒त्रासो᳚म॒परि॑ष्कृत॒इन्द्रा᳚येन्दो॒परि॑स्रव || 4 || |
स॒त्यमु॑ग्रस्यबृह॒तःसंस्र॑वन्तिसंस्र॒वाः | संय᳚न्तिर॒सिनो॒रसाः᳚पुना॒नोब्रह्म॑णाहर॒इन्द्रा᳚येन्दो॒परि॑स्रव || 5 || |
यत्र॑ब्र॒ह्माप॑वमानछन्द॒स्या॒३॑(आं॒)वाचं॒वद॑न् | ग्राव्णा॒सोमे᳚मही॒यते॒सोमे᳚नान॒न्दंज॒नय॒न्निन्द्रा᳚येन्दो॒परि॑स्रव || 6 || वर्ग:27 |
यत्र॒ज्योति॒रज॑स्रं॒यस्मिँ᳚ल्लो॒केस्व᳚र्हि॒तम् | तस्मि॒न्मांधे᳚हिपवमाना॒मृते᳚लो॒के,अक्षि॑त॒इन्द्रा᳚येन्दो॒परि॑स्रव || 7 || |
यत्र॒राजा᳚वैवस्व॒तोयत्रा᳚व॒रोध॑नंदि॒वः | यत्रा॒मूर्य॒ह्वती॒राप॒स्तत्र॒माम॒मृतं᳚कृ॒धीन्द्रा᳚येन्दो॒परि॑स्रव || 8 || |
यत्रा᳚नुका॒मंचर॑णंत्रिना॒केत्रि॑दि॒वेदि॒वः | लो॒कायत्र॒ज्योति॑ष्मन्त॒स्तत्र॒माम॒मृतं᳚कृ॒धीन्द्रा᳚येन्दो॒परि॑स्रव || 9 || |
यत्र॒कामा᳚निका॒माश्च॒यत्र॑ब्र॒ध्नस्य॑वि॒ष्टप᳚म् | स्व॒धाच॒यत्र॒तृप्ति॑श्च॒तत्र॒माम॒मृतं᳚कृ॒धीन्द्रा᳚येन्दो॒परि॑स्रव || 10 || |
यत्रा᳚न॒न्दाश्च॒मोदा᳚श्च॒मुदः॑प्र॒मुद॒आस॑ते | काम॑स्य॒यत्रा॒प्ताःकामा॒स्तत्र॒माम॒मृतं᳚कृ॒धीन्द्रा᳚येन्दो॒परि॑स्रव || 11 || |
[114] यइंदोरिति चतुरृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमःपंक्तिः |{मंडल:9, सूक्त:114}{अनुवाक:7, सूक्त:11}{अष्टक:7, अध्याय:5} |
यइन्दोः॒पव॑मान॒स्यानु॒धामा॒न्यक्र॑मीत् | तमा᳚हुःसुप्र॒जा,इति॒यस्ते᳚सो॒मावि॑ध॒न्मन॒इन्द्रा᳚येन्दो॒परि॑स्रव || 1 || वर्ग:28 |
ऋषे᳚मन्त्र॒कृतां॒स्तोमैः॒कश्य॑पोद्व॒र्धय॒न्गिरः॑ | सोमं᳚नमस्य॒राजा᳚नं॒योज॒ज्ञेवी॒रुधां॒पति॒रिन्द्रा᳚येन्दो॒परि॑स्रव || 2 || |
स॒प्तदिशो॒नाना᳚सूर्याःस॒प्तहोता᳚रऋ॒त्विजः॑ | दे॒वा,आ᳚दि॒त्यायेस॒प्ततेभिः॑सोमा॒भिर॑क्षन॒इन्द्रा᳚येन्दो॒परि॑स्रव || 3 || |
यत्ते᳚राजञ्छृ॒तंह॒विस्तेन॑सोमा॒भिर॑क्षनः | अ॒रा॒ती॒वामान॑स्तारी॒न्मोच॑नः॒किंच॒नाम॑म॒दिन्द्रा᳚येन्दो॒परि॑स्रव || 4 || |