|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (मंडल: 10) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
[Last updated on: 16-Mar-2025]

[1] अग्नेबृहन्निति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् |{मंडल:10, सूक्त:1}{अनुवाक:1, सूक्त:1}{अष्टक:7, अध्याय:5}
अग्रे᳚बृ॒हन्नु॒षसा᳚मू॒र्ध्वो,अ॑स्थान्निर्जग॒न्वान्‌तम॑सो॒ज्योति॒षागा᳚त् |

अ॒ग्निर्भा॒नुना॒रुश॑ता॒स्वङ्ग॒आजा॒तोविश्वा॒सद्मा᳚न्यप्राः || 1 || वर्ग:29

सजा॒तोगर्भो᳚,असि॒रोद॑स्यो॒रग्ने॒चारु॒र्विभृ॑त॒ओष॑धीषु |

चि॒त्रःशिशुः॒परि॒तमां᳚स्य॒क्तून्‌प्रमा॒तृभ्यो॒,अधि॒कनि॑क्रदद्गाः || 2 ||

विष्णु॑रि॒त्थाप॑र॒मम॑स्यवि॒द्वाञ्जा॒तोबृ॒हन्न॒भिपा᳚तितृ॒तीय᳚म् |

आ॒सायद॑स्य॒पयो॒,अक्र॑त॒स्वंसचे᳚तसो,अ॒भ्य॑र्च॒न्त्यत्र॑ || 3 ||

अत॑उत्वापितु॒भृतो॒जनि॑त्रीरन्ना॒वृधं॒प्रति॑चर॒न्त्यन्नैः᳚ |

ता,ईं॒प्रत्ये᳚षि॒पुन॑र॒न्यरू᳚पा॒,असि॒त्वंवि॒क्षुमानु॑षीषु॒होता᳚ || 4 ||

होता᳚रंचि॒त्रर॑थमध्व॒रस्य॑य॒ज्ञस्य॑यज्ञस्यके॒तुंरुश᳚न्तम् |

प्रत्य॑र्धिंदे॒वस्य॑देवस्यम॒ह्नाश्रि॒यात्व१॑(अ॒)ग्निमति॑थिं॒जना᳚नाम् || 5 ||

सतुवस्त्रा॒ण्यध॒पेश॑नानि॒वसा᳚नो,अ॒ग्निर्नाभा᳚पृथि॒व्याः |

अ॒रु॒षोजा॒तःप॒दइळा᳚याःपु॒रोहि॑तोराजन्यक्षी॒हदे॒वान् || 6 ||

आहिद्यावा᳚पृथि॒वी,अ॑ग्नउ॒भेसदा᳚पु॒त्रोनमा॒तरा᳚त॒तन्थ॑ |

प्रया॒ह्यच्छो᳚श॒तोय॑वि॒ष्ठाथाव॑हसहस्ये॒हदे॒वान् || 7 ||

[2] पिप्रीहीति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् | (१ नात्रस्वाहाकारः किंतुमंत्रांत एव हविः प्रक्षेपः)|{मंडल:10, सूक्त:2}{अनुवाक:1, सूक्त:2}{अष्टक:7, अध्याय:5}
पि॒प्री॒हिदे॒वाँ,उ॑श॒तोय॑विष्ठवि॒द्वाँ,ऋ॒तूँरृ॑तुपतेयजे॒ह |

येदैव्या᳚ऋ॒त्विज॒स्तेभि॑रग्ने॒त्वंहोतॄ᳚णाम॒स्याय॑जिष्ठः || 1 || वर्ग:30

वेषि॑हो॒त्रमु॒तपो॒त्रंजना᳚नांमन्धा॒तासि॑द्रविणो॒दा,ऋ॒तावा᳚ |

स्वाहा᳚व॒यंकृ॒णवा᳚माह॒वींषि॑दे॒वोदे॒वान्‌य॑जत्व॒ग्निरर्ह॑न् || 2 ||

आदे॒वाना॒मपि॒पन्था᳚मगन्म॒यच्छ॒क्नवा᳚म॒तदनु॒प्रवो᳚ळ्हुम् |

अ॒ग्निर्वि॒द्वान्‌त्सय॑जा॒त्सेदु॒होता॒सो,अ॑ध्व॒रान्‌त्सऋ॒तून्‌क॑ल्पयाति || 3 ||

यद्वो᳚व॒यंप्र॑मि॒नाम᳚व्र॒तानि॑वि॒दुषां᳚देवा॒,अवि॑दुष्टरासः |

अ॒ग्निष्टद्विश्व॒मापृ॑णातिवि॒द्वान्‌येभि॑र्दे॒वाँ,ऋ॒तुभिः॑क॒ल्पया᳚ति || 4 ||

यत्पा᳚क॒त्रामन॑सादी॒नद॑क्षा॒नय॒ज्ञस्य॑मन्व॒तेमर्त्या᳚सः |

अ॒ग्निष्टद्धोता᳚क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठोदे॒वाँ,ऋ॑तु॒शोय॑जाति || 5 ||

विश्वे᳚षां॒ह्य॑ध्व॒राणा॒मनी᳚कंचि॒त्रंके॒तुंजनि॑तात्वाज॒जान॑ |

सआय॑जस्वनृ॒वती॒रनु॒क्षाःस्पा॒र्हा,इषः॑,क्षु॒मती᳚र्वि॒श्वज᳚न्याः || 6 ||

यंत्वा॒द्यावा᳚पृथि॒वीयंत्वाप॒स्त्वष्टा॒यंत्वा᳚सु॒जनि॑माज॒जान॑ |

पन्था॒मनु॑प्रवि॒द्वान्‌पि॑तृ॒याणं᳚द्यु॒मद॑ग्नेसमिधा॒नोविभा᳚हि || 7 ||

[3] इनोराजन्निति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् |{मंडल:10, सूक्त:3}{अनुवाक:1, सूक्त:3}{अष्टक:7, अध्याय:5}
इ॒नोरा᳚जन्नर॒तिःसमि॑द्धो॒रौद्रो॒दक्षा᳚यसुषु॒माँ,अ॑दर्शि |

चि॒किद्विभा᳚तिभा॒साबृ॑ह॒तासि॑क्नीमेति॒रुश॑तीम॒पाज॑न् || 1 || वर्ग:31

कृ॒ष्णांयदेनी᳚म॒भिवर्प॑सा॒भूज्ज॒नय॒न्योषां᳚बृह॒तःपि॒तुर्जाम् |

ऊ॒र्ध्वंभा॒नुंसूर्य॑स्यस्तभा॒यन्दि॒वोवसु॑भिरर॒तिर्विभा᳚ति || 2 ||

भ॒द्रोभ॒द्रया॒सच॑मान॒आगा॒त्स्वसा᳚रंजा॒रो,अ॒भ्ये᳚तिप॒श्चात् |

सु॒प्र॒के॒तैर्द्युभि॑र॒ग्निर्वि॒तिष्ठ॒न्‌रुश॑द्भि॒र्वर्णै᳚र॒भिरा॒मम॑स्थात् || 3 ||

अ॒स्ययामा᳚सोबृह॒तोनव॒ग्नूनिन्धा᳚ना,अ॒ग्नेःसख्युः॑शि॒वस्य॑ |

ईड्य॑स्य॒वृष्णो᳚बृह॒तःस्वासो॒भामा᳚सो॒याम᳚न्न॒क्तव॑श्चिकित्रे || 4 ||

स्व॒नानयस्य॒भामा᳚सः॒पव᳚न्ते॒रोच॑मानस्यबृह॒तःसु॒दिवः॑ |

ज्येष्ठे᳚भि॒र्यस्तेजि॑ष्ठैःक्रीळु॒मद्भि॒र्वर्षि॑ष्ठेभिर्भा॒नुभि॒र्नक्ष॑ति॒द्याम् || 5 ||

अ॒स्यशुष्मा᳚सोददृशा॒नप॑वे॒र्जेह॑मानस्यस्वनयन्नि॒युद्भिः॑ |

प्र॒त्नेभि॒र्योरुश॑द्भिर्दे॒वत॑मो॒विरेभ॑द्भिरर॒तिर्भाति॒विभ्वा᳚ || 6 ||

सआव॑क्षि॒महि॑न॒आच॑सत्सिदि॒वस्पृ॑थि॒व्योर॑र॒तिर्यु॑व॒त्योः |

अ॒ग्निःसु॒तुकः॑सु॒तुके᳚भि॒रश्वै॒रभ॑स्वद्भी॒रभ॑स्वाँ॒,एहग᳚म्याः || 7 ||

[4] प्रतइति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् |{मंडल:10, सूक्त:4}{अनुवाक:1, सूक्त:4}{अष्टक:7, अध्याय:5}
प्रते᳚यक्षि॒प्रत॑इयर्मि॒मन्म॒भुवो॒यथा॒वन्द्यो᳚नो॒हवे᳚षु |

धन्व᳚न्निवप्र॒पा,अ॑सि॒त्वम॑ग्नइय॒क्षवे᳚पू॒रवे᳚प्रत्नराजन् || 1 || वर्ग:32

यंत्वा॒जना᳚सो,अ॒भिसं॒चर᳚न्ति॒गाव॑उ॒ष्णमि॑वव्र॒जंय॑विष्ठ |

दू॒तोदे॒वाना᳚मसि॒मर्त्या᳚नाम॒न्तर्म॒हाँश्च॑रसिरोच॒नेन॑ || 2 ||

शिशुं॒नत्वा॒जेन्यं᳚व॒र्धय᳚न्तीमा॒ताबि॑भर्तिसचन॒स्यमा᳚ना |

धनो॒रधि॑प्र॒वता᳚यासि॒हर्य॒ञ्जिगी᳚षसेप॒शुरि॒वाव॑सृष्टः || 3 ||

मू॒रा,अ॑मूर॒नव॒यंचि॑कित्वोमहि॒त्वम॑ग्ने॒त्वम॒ङ्गवि॑त्से |

शये᳚व॒व्रिश्चर॑तिजि॒ह्वया॒दन्‌रे᳚रि॒ह्यते᳚युव॒तिंवि॒श्पतिः॒सन् || 4 ||

कूचि॑ज्जायते॒सन॑यासु॒नव्यो॒वने᳚तस्थौपलि॒तोधू॒मके᳚तुः |

अ॒स्ना॒तापो᳚वृष॒भोनप्रवे᳚ति॒सचे᳚तसो॒यंप्र॒णय᳚न्त॒मर्ताः᳚ || 5 ||

त॒नू॒त्यजे᳚व॒तस्क॑रावन॒र्गूर॑श॒नाभि॑र्द॒शभि॑र॒भ्य॑धीताम् |

इ॒यंते᳚,अग्ने॒नव्य॑सीमनी॒षायु॒क्ष्वारथं॒नशु॒चय॑द्भि॒रङ्गैः᳚ || 6 ||

ब्रह्म॑चतेजातवेदो॒नम॑श्चे॒यंच॒गीःसद॒मिद्वर्ध॑नीभूत् |

रक्षा᳚णो,अग्ने॒तन॑यानितो॒कारक्षो॒तन॑स्त॒न्वो॒३॑(ओ॒)अप्र॑युच्छन् || 7 ||

[5] एकःसमुद्रइति सप्तर्चस्य सूक्तस्यात्यस्त्रितोग्नित्रिष्टुप् |{मंडल:10, सूक्त:5}{अनुवाक:1, सूक्त:5}{अष्टक:7, अध्याय:5}
एकः॑समु॒द्रोध॒रुणो᳚रयी॒णाम॒स्मद्धृ॒दोभूरि॑जन्मा॒विच॑ष्टे |

सिष॒क्त्यूध᳚र्नि॒ण्योरु॒पस्थ॒उत्स॑स्य॒मध्ये॒निहि॑तंप॒दंवेः || 1 || वर्ग:33

स॒मा॒नंनी॒ळंवृष॑णो॒वसा᳚नाः॒संज॑ग्मिरेमहि॒षा,अर्व॑तीभिः |

ऋ॒तस्य॑प॒दंक॒वयो॒निपा᳚न्ति॒गुहा॒नामा᳚निदधिरे॒परा᳚णि || 2 ||

ऋ॒ता॒यिनी᳚मा॒यिनी॒संद॑धातेमि॒त्वाशिशुं᳚जज्ञतुर्व॒र्धय᳚न्ती |

विश्व॑स्य॒नाभिं॒चर॑तोध्रु॒वस्य॑क॒वेश्चि॒त्तन्तुं॒मन॑सावि॒यन्तः॑ || 3 ||

ऋ॒तस्य॒हिव॑र्त॒नयः॒सुजा᳚त॒मिषो॒वाजा᳚यप्र॒दिवः॒सच᳚न्ते |

अ॒धी॒वा॒संरोद॑सीवावसा॒नेघृ॒तैरन्नै᳚र्वावृधाते॒मधू᳚नाम् || 4 ||

स॒प्तस्वसॄ॒ररु॑षीर्वावशा॒नोवि॒द्वान्‌मध्व॒उज्ज॑भारादृ॒शेकम् |

अ॒न्तर्ये᳚मे,अ॒न्तरि॑क्षेपुरा॒जा,इ॒च्छन्व॒व्रिम॑विदत्पूष॒णस्य॑ || 5 ||

स॒प्तम॒र्यादाः᳚क॒वय॑स्ततक्षु॒स्तासा॒मेका॒मिद॒भ्यं᳚हु॒रोगा᳚त् |

आ॒योर्ह॑स्क॒म्भउ॑प॒मस्य॑नी॒ळेप॒थांवि॑स॒र्गेध॒रुणे᳚षुतस्थौ || 6 ||

अस॑च्च॒सच्च॑पर॒मेव्यो᳚म॒न्दक्ष॑स्य॒जन्म॒न्नदि॑तेरु॒पस्थे᳚ |

अ॒ग्निर्ह॑नःप्रथम॒जा,ऋ॒तस्य॒पूर्व॒आयु॑निवृष॒भश्च॑धे॒नुः || 7 ||

[6] अयंसइति सप्तर्चस्य सूक्तस्यात्यस्त्रितोग्नित्रिष्टुप् |{मंडल:10, सूक्त:6}{अनुवाक:1, सूक्त:6}{अष्टक:7, अध्याय:6}
अ॒यंसयस्य॒शर्म॒न्नवो᳚भिर॒ग्नेरेध॑तेजरि॒ताभिष्टौ᳚ |

ज्येष्ठे᳚भि॒र्योभा॒नुभि᳚रृषू॒णांप॒र्येति॒परि॑वीतोवि॒भावा᳚ || 1 || वर्ग:1

योभा॒नुभि᳚र्वि॒भावा᳚वि॒भात्य॒ग्निर्दे॒वेभि᳚रृ॒तावाज॑स्रः |

आयोवि॒वाय॑स॒ख्यासखि॒भ्योऽप॑रिह्वृतो॒,अत्यो॒नसप्तिः॑ || 2 ||

ईशे॒योविश्व॑स्यादे॒ववी᳚ते॒रीशे᳚वि॒श्वायु॑रु॒षसो॒व्यु॑ष्टौ |

आयस्मि᳚न्म॒नाह॒वींष्य॒ग्नावरि॑ष्टरथःस्क॒भ्नाति॑शू॒षैः || 3 ||

शू॒षेभि᳚र्वृ॒धोजु॑षा॒णो,अ॒र्कैर्दे॒वाँ,अच्छा᳚रघु॒पत्वा᳚जिगाति |

म॒न्द्रोहोता॒सजु॒ह्वा॒३॑(आ॒)यजि॑ष्ठः॒सम्मि॑श्लो,अ॒ग्निराजि॑घर्तिदे॒वान् || 4 ||

तमु॒स्रामिन्द्रं॒नरेज॑मानम॒ग्निंगी॒र्भिर्नमो᳚भि॒राकृ॑णुध्वम् |

आयंविप्रा᳚सोम॒तिभि॑र्गृ॒णन्ति॑जा॒तवे᳚दसंजु॒ह्वं᳚स॒हाना᳚म् || 5 ||

संयस्मि॒न्‌विश्वा॒वसू᳚निज॒ग्मुर्वाजे॒नाश्वाः॒सप्ती᳚वन्त॒एवैः᳚ |

अ॒स्मे,ऊ॒तीरिन्द्र॑वाततमा,अर्वाची॒ना,अ॑ग्न॒आकृ॑णुष्व || 6 ||

अधा॒ह्य॑ग्नेम॒ह्नानि॒षद्या᳚स॒द्योज॑ज्ञा॒नोहव्यो᳚ब॒भूथ॑ |

तंते᳚दे॒वासो॒,अनु॒केत॑माय॒न्नधा᳚वर्धन्तप्रथ॒मास॒ऊमाः᳚ || 7 ||

[7] स्वस्तिनइति सप्तर्चस्य सूक्तस्यात्यस्त्रितोग्नित्रिष्टुप् |{मंडल:10, सूक्त:7}{अनुवाक:1, सूक्त:7}{अष्टक:7, अध्याय:6}
स्व॒स्तिनो᳚दि॒वो,अ॑ग्नेपृथि॒व्यावि॒श्वायु॑र्धेहिय॒जथा᳚यदेव |

सचे᳚महि॒तव॑दस्मप्रके॒तैरु॑रु॒ष्याण॑उ॒रुभि॑र्देव॒शंसैः᳚ || 1 || वर्ग:2

इ॒मा,अ॑ग्नेम॒तय॒स्तुभ्यं᳚जा॒तागोभि॒रश्वै᳚र॒भिगृ॑णन्ति॒राधः॑ |

य॒दाते॒मर्तो॒,अनु॒भोग॒मान॒ड्वसो॒दधा᳚नोम॒तिभिः॑सुजात || 2 ||

अ॒ग्निंम᳚न्येपि॒तर॑म॒ग्निमा॒पिम॒ग्निंभ्रात॑रं॒सद॒मित्सखा᳚यम् |

अ॒ग्नेरनी᳚कंबृह॒तःस॑पर्यंदि॒विशु॒क्रंय॑ज॒तंसूर्य॑स्य || 3 ||

सि॒ध्रा,अ॑ग्ने॒धियो᳚,अ॒स्मेसनु॑त्री॒र्यंत्राय॑से॒दम॒आनित्य॑होता |

ऋ॒तावा॒सरो॒हिद॑श्वःपुरु॒क्षुर्द्युभि॑रस्मा॒,अह॑भिर्वा॒मम॑स्तु || 4 ||

द्युभि᳚र्हि॒तंमि॒त्रमि॑वप्र॒योगं᳚प्र॒त्नमृ॒त्विज॑मध्व॒रस्य॑जा॒रम् |

बा॒हुभ्या᳚म॒ग्निमा॒यवो᳚ऽजनन्तवि॒क्षुहोता᳚रं॒न्य॑सादयन्त || 5 ||

स्व॒यंय॑जस्वदि॒विदे᳚वदे॒वान्‌किंते॒पाकः॑कृणव॒दप्र॑चेताः |

यथाय॑जऋ॒तुभि॑र्देवदे॒वाने॒वाय॑जस्वत॒न्वं᳚सुजात || 6 ||

भवा᳚नो,अग्नेऽवि॒तोतगो॒पाभवा᳚वय॒स्कृदु॒तनो᳚वयो॒धाः |

रास्वा᳚चनःसुमहोह॒व्यदा᳚तिं॒त्रास्वो॒तन॑स्त॒न्वो॒३॑(ओ॒)अप्र॑युच्छन् || 7 ||

[8] प्रकेतुनेति नवर्चस्य सूक्तस्यत्वाष्ट्रस्त्रिशिराअग्निः अंत्यतृचस्येंद्रस्त्रिष्टुप् |{मंडल:10, सूक्त:8}{अनुवाक:1, सूक्त:8}{अष्टक:7, अध्याय:6}
प्रके॒तुना᳚बृह॒ताया᳚त्य॒ग्निरारोद॑सीवृष॒भोरो᳚रवीति |

दि॒वश्चि॒दन्ताँ᳚,उप॒माँ,उदा᳚नळ॒पामु॒पस्थे᳚महि॒षोव॑वर्ध || 1 || वर्ग:3

मु॒मोद॒गर्भो᳚वृष॒भःक॒कुद्मा᳚नस्रे॒माव॒त्सःशिमी᳚वाँ,अरावीत् |

सदे॒वता॒त्युद्य॑तानिकृ॒ण्वन्‌त्स्वेषु॒क्षये᳚षुप्रथ॒मोजि॑गाति || 2 ||

आयोमू॒र्धानं᳚पि॒त्रोरर॑ब्ध॒न्य॑ध्व॒रेद॑धिरे॒सूरो॒,अर्णः॑ |

अस्य॒पत्म॒न्नरु॑षी॒रश्व॑बुध्ना,ऋ॒तस्य॒योनौ᳚त॒न्वो᳚जुषन्त || 3 ||

उ॒षौ᳚षो॒हिव॑सो॒,अग्र॒मेषि॒त्वंय॒मयो᳚रभवोवि॒भावा᳚ |

ऋ॒ताय॑स॒प्तद॑धिषेप॒दानि॑ज॒नय᳚न्मि॒त्रंत॒न्वे॒३॑(ए॒)स्वायै᳚ || 4 ||

भुव॒श्चक्षु᳚र्म॒हऋ॒तस्य॑गो॒पाभुवो॒वरु॑णो॒यदृ॒ताय॒वेषि॑ |

भुवो᳚,अ॒पांनपा᳚ज्जातवेदो॒भुवो᳚दू॒तोयस्य॑ह॒व्यंजुजो᳚षः || 5 ||

भुवो᳚य॒ज्ञस्य॒रज॑सश्चने॒तायत्रा᳚नि॒युद्भिः॒सच॑सेशि॒वाभिः॑ |

दि॒विमू॒र्धानं᳚दधिषेस्व॒र्षांजि॒ह्वाम॑ग्नेचकृषेहव्य॒वाह᳚म् || 6 || वर्ग:4

अ॒स्यत्रि॒तःक्रतु॑नाव॒व्रे,अ॒न्तरि॒च्छन्धी॒तिंपि॒तुरेवैः॒पर॑स्य |

स॒च॒स्यमा᳚नःपि॒त्रोरु॒पस्थे᳚जा॒मिब्रु॑वा॒णआयु॑धानिवेति || 7 ||

सपित्र्या॒ण्यायु॑धानिवि॒द्वानिन्द्रे᳚षितआ॒प्त्यो,अ॒भ्य॑युध्यत् |

त्रि॒शी॒र्षाणं᳚स॒प्तर॑श्मिंजघ॒न्वान्‌त्वा॒ष्ट्रस्य॑चि॒न्निःस॑सृजेत्रि॒तोगाः || 8 ||

भूरीदिन्द्र॑उ॒दिन॑क्षन्त॒मोजोऽवा᳚भिन॒त्सत्प॑ति॒र्मन्य॑मानम् |

त्वा॒ष्ट्रस्य॑चिद्वि॒श्वरू᳚पस्य॒गोना᳚माचक्रा॒णस्त्रीणि॑शी॒र्षापरा᳚वर्क् || 9 ||

[9] आपोहिष्ठेति नवर्चस्य सूक्तस्य आंबरीषः सिंधुद्वीप आपो गायत्री पंचमीवर्धमाना सप्तमीप्रतिष्ठांत्येद्वेअनुष्टुभौ | आपोहिसिंधुद्वीपोवांबरीष इत्येवमनुक्रमण्यां सिंधुद्वीपस्य पाक्षिकत्व स्वीकारे पूर्वोक्तस्त्रिशिराः प्राप्नोतितथापि प्रयोक्तृभिः सिंधुद्वीप एवाद्रियते |{मंडल:10, सूक्त:9}{अनुवाक:1, सूक्त:9}{अष्टक:7, अध्याय:6}
आपो॒हिष्ठाम॑यो॒भुव॒¦स्तान॑ऊ॒र्जेद॑धातन | म॒हेरणा᳚य॒चक्ष॑से || 1 || वर्ग:5
योवः॑शि॒वत॑मो॒रस॒¦स्तस्य॑भाजयते॒हनः॑ | उ॒श॒तीरि॑वमा॒तरः॑ || 2 ||
तस्मा॒,अरं᳚गमामवो॒¦यस्य॒क्षया᳚य॒जिन्व॑थ | आपो᳚ज॒नय॑थाचनः || 3 ||
शंनो᳚दे॒वीर॒भिष्ट॑य॒¦आपो᳚भवन्तुपी॒तये᳚ | शंयोर॒भिस्र॑वन्तुनः || 4 ||
ईशा᳚ना॒वार्या᳚णां॒¦क्षय᳚न्तीश्चर्षणी॒नाम् | अ॒पोया᳚चामिभेष॒जम् || 5 ||
अ॒प्सुमे॒सोमो᳚,अब्रवी¦द॒न्तर्विश्वा᳚निभेष॒जा | अ॒ग्निंच॑वि॒श्वश᳚म्भुवम् || 6 ||
आपः॑पृणी॒तभे᳚ष॒जं¦वरू᳚थंत॒न्वे॒३॑(ए॒)मम॑ | ज्योक्‌च॒सूर्यं᳚दृ॒शे || 7 ||
इ॒दमा᳚पः॒प्रव॑हत॒¦यत्‌किंच॑दुरि॒तंमयि॑ | यद्वा॒हम॑भिदु॒द्रोह॒¦यद्वा᳚शे॒पउ॒तानृ॑तम् || 8 ||
आपो᳚,अ॒द्यान्व॑चारिषं॒¦रसे᳚न॒सम॑गस्महि | पय॑स्वानग्न॒आग॑हि॒¦तंमा॒संसृ॑ज॒वर्च॑सा || 9 ||
[10] ओचिदिति चतुर्दशर्चस्य सूक्तस्य नवमी वर्ज्यानामयुजां षष्ठ्याश्च वैवस्वतीयमी ऋषिका यमोदेवता षष्ठीवर्ज्यानांयुजां नवम्याश्च वैवस्वतोयमीत्रिष्टुप् |{मंडल:10, सूक्त:10}{अनुवाक:1, सूक्त:10}{अष्टक:7, अध्याय:6}
ओचि॒त्सखा᳚यंस॒ख्याव॑वृत्यांति॒रःपु॒रूचि॑दर्ण॒वंज॑ग॒न्वान् |

पि॒तुर्नपा᳚त॒माद॑धीतवे॒धा,अधि॒क्षमि॑प्रत॒रंदीध्या᳚नः || 1 || वर्ग:6

नते॒सखा᳚स॒ख्यंव॑ष्ट्ये॒तत्सल॑क्ष्मा॒यद्विषु॑रूपा॒भवा᳚ति |

म॒हस्पु॒त्रासो॒,असु॑रस्यवी॒रादि॒वोध॒र्तार॑उर्वि॒यापरि॑ख्यन् || 2 ||

उ॒शन्ति॑घा॒ते,अ॒मृता᳚सए॒तदेक॑स्यचित्‌त्य॒जसं॒मर्त्य॑स्य |

निते॒मनो॒मन॑सिधाय्य॒स्मेजन्युः॒पति॑स्त॒न्व१॑(अ॒)मावि॑विश्याः || 3 ||

नयत्पु॒राच॑कृ॒माकद्ध॑नू॒नमृ॒तावद᳚न्तो॒,अनृ॑तंरपेम |

ग॒न्ध॒र्वो,अ॒प्स्वप्या᳚च॒योषा॒सानो॒नाभिः॑पर॒मंजा॒मितन्नौ᳚ || 4 ||

गर्भे॒नुनौ᳚जनि॒तादम्प॑तीकर्दे॒वस्त्वष्टा᳚सवि॒तावि॒श्वरू᳚पः |

नकि॑रस्य॒प्रमि॑नन्तिव्र॒तानि॒वेद॑नाव॒स्यपृ॑थि॒वी,उ॒तद्यौः || 5 ||

को,अ॒स्यवे᳚दप्रथ॒मस्याह्नः॒कईं᳚ददर्श॒कइ॒हप्रवो᳚चत् |

बृ॒हन्मि॒त्रस्य॒वरु॑णस्य॒धाम॒कदु॑ब्रवआहनो॒वीच्या॒नॄन् || 6 || वर्ग:7

य॒मस्य॑माय॒म्य१॑(अं॒)काम॒आग᳚न्‌त्समा॒नेयोनौ᳚सह॒शेय्या᳚य |

जा॒येव॒पत्ये᳚त॒न्वं᳚रिरिच्यां॒विचि॑द्वृहेव॒रथ्ये᳚वच॒क्रा || 7 ||

नति॑ष्ठन्ति॒ननिमि॑षन्त्ये॒तेदे॒वानां॒स्पश॑इ॒हयेचर᳚न्ति |

अ॒न्येन॒मदा᳚हनोयाहि॒तूयं॒तेन॒विवृ॑ह॒रथ्ये᳚वच॒क्रा || 8 ||

रात्री᳚भिरस्मा॒,अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒चक्षु॒र्मुहु॒रुन्मि॑मीयात् |

दि॒वापृ॑थि॒व्यामि॑थु॒नासब᳚न्धूय॒मीर्य॒मस्य॑बिभृया॒दजा᳚मि || 9 ||

आघा॒ताग॑च्छा॒नुत्त॑रायु॒गानि॒यत्र॑जा॒मयः॑कृ॒णव॒न्नजा᳚मि |

उप॑बर्बृहिवृष॒भाय॑बा॒हुम॒न्यमि॑च्छस्वसुभगे॒पतिं॒मत् || 10 ||

किंभ्राता᳚स॒द्यद॑ना॒थंभवा᳚ति॒किमु॒स्वसा॒यन्निरृ॑तिर्नि॒गच्छा᳚त् |

काम॑मूताब॒ह्वे॒३॑(ए॒)तद्र॑पामित॒न्वा᳚मेत॒न्व१॑(अं॒)संपि॑पृग्धि || 11 || वर्ग:8

नवा,उ॑तेत॒न्वा᳚त॒न्व१॑(अं॒)संप॑पृच्यांपा॒पमा᳚हु॒र्यःस्वसा᳚रंनि॒गच्छा᳚त् |

अ॒न्येन॒मत्प्र॒मुदः॑कल्पयस्व॒नते॒भ्राता᳚सुभगेवष्ट्ये॒तत् || 12 ||

ब॒तोब॑तासियम॒नैवते॒मनो॒हृद॑यंचाविदाम |

अ॒न्याकिल॒त्वांक॒क्ष्ये᳚वयु॒क्तंपरि॑ष्वजाते॒लिबु॑जेववृ॒क्षम् || 13 ||

अ॒न्यमू॒षुत्वंय᳚म्य॒न्यउ॒त्वांपरि॑ष्वजाते॒लिबु॑जेववृ॒क्षम् |

तस्य॑वा॒त्वंमन॑इ॒च्छासवा॒तवाधा᳚कृणुष्वसं॒विदं॒सुभ॑द्राम् || 14 ||

[11] वृषावृष्ण इति नवर्चस्य सूक्तस्यांगिर्हविर्धानोऽग्निर्जगती अंत्यास्तिस्रत्रिष्टुभः |{मंडल:10, सूक्त:11}{अनुवाक:1, सूक्त:11}{अष्टक:7, अध्याय:6}
वृषा॒वृष्णे᳚दुदुहे॒दोह॑सादि॒वःपयां᳚सिय॒ह्वो,अदि॑ते॒रदा᳚भ्यः |

विश्वं॒सवे᳚द॒वरु॑णो॒यथा᳚धि॒यासय॒ज्ञियो᳚यजतुय॒ज्ञियाँ᳚,ऋ॒तून् || 1 || वर्ग:9

रप॑द्गन्ध॒र्वीरप्या᳚च॒योष॑णान॒दस्य॑ना॒देपरि॑पातुमे॒मनः॑ |

इ॒ष्टस्य॒मध्ये॒,अदि॑ति॒र्निधा᳚तुनो॒भ्राता᳚नोज्ये॒ष्ठःप्र॑थ॒मोविवो᳚चति || 2 ||

सोचि॒न्नुभ॒द्राक्षु॒मती॒यश॑स्वत्यु॒षा,उ॑वास॒मन॑वे॒स्व᳚र्वती |

यदी᳚मु॒शन्त॑मुश॒तामनु॒क्रतु॑म॒ग्निंहोता᳚रंवि॒दथा᳚य॒जीज॑नन् || 3 ||

अध॒त्यंद्र॒प्संवि॒भ्वं᳚विचक्ष॒णंविराभ॑रदिषि॒तःश्ये॒नो,अ॑ध्व॒रे |

यदी॒विशो᳚वृ॒णते᳚द॒स्ममार्या᳚,अ॒ग्निंहोता᳚र॒मध॒धीर॑जायत || 4 ||

सदा᳚सिर॒ण्वोयव॑सेव॒पुष्य॑ते॒होत्रा᳚भिरग्ने॒मनु॑षःस्वध्व॒रः |

विप्र॑स्यवा॒यच्छ॑शमा॒नउ॒क्थ्य१॑(अं॒)वाजं᳚सस॒वाँ,उ॑प॒यासि॒भूरि॑भिः || 5 ||

उदी᳚रयपि॒तरा᳚जा॒रआभग॒मिय॑क्षतिहर्य॒तोहृ॒त्तइ॑ष्यति |

विव॑क्ति॒वह्निः॑स्वप॒स्यते᳚म॒खस्त॑वि॒ष्यते॒,असु॑रो॒वेप॑तेम॒ती || 6 || वर्ग:10

यस्ते᳚,अग्नेसुम॒तिंमर्तो॒,अक्ष॒त्सह॑सःसूनो॒,अति॒सप्रशृ᳚ण्वे |

इषं॒दधा᳚नो॒वह॑मानो॒,अश्वै॒रासद्यु॒माँ,अम॑वान्‌भूषति॒द्यून् || 7 ||

यद॑ग्नए॒षासमि॑ति॒र्भवा᳚तिदे॒वीदे॒वेषु॑यज॒ताय॑जत्र |

रत्ना᳚च॒यद्वि॒भजा᳚सिस्वधावोभा॒गंनो॒,अत्र॒वसु॑मन्तंवीतात् || 8 ||

श्रु॒धीनो᳚,अग्ने॒सद॑नेस॒धस्थे᳚यु॒क्ष्वारथ॑म॒मृत॑स्यद्रवि॒त्नुम् |

आनो᳚वह॒रोद॑सीदे॒वपु॑त्रे॒माकि॑र्दे॒वाना॒मप॑भूरि॒हस्याः᳚ || 9 ||

[12] द्यावाहेति नवर्चस्य सूक्तस्यहविर्धानोग्निस्त्रिष्टुप् |{मंडल:10, सूक्त:12}{अनुवाक:1, सूक्त:12}{अष्टक:7, अध्याय:6}
द्यावा᳚ह॒क्षामा᳚प्रथ॒मे,ऋ॒तेना᳚भिश्रा॒वेभ॑वतःसत्य॒वाचा᳚ |

दे॒वोयन्मर्ता᳚न्य॒जथा᳚यकृ॒ण्वन्‌त्सीद॒द्धोता᳚प्र॒त्यङ्स्वमसुं॒यन् || 1 || वर्ग:11

दे॒वोदे॒वान्‌प॑रि॒भूरृ॒तेन॒वहा᳚नोह॒व्यंप्र॑थ॒मश्चि॑कि॒त्वान् |

धू॒मके᳚तुःस॒मिधा॒भा,ऋ॑जीकोम॒न्द्रोहोता॒नित्यो᳚वा॒चायजी᳚यान् || 2 ||

स्वावृ॑ग्दे॒वस्या॒मृतं॒यदी॒गोरतो᳚जा॒तासो᳚धारयन्तउ॒र्वी |

विश्वे᳚दे॒वा,अनु॒तत्ते॒यजु॑र्गुर्दु॒हेयदेनी᳚दि॒व्यंघृ॒तंवाः || 3 ||

अर्चा᳚मिवां॒वर्धा॒यापो᳚घृतस्नू॒द्यावा᳚भूमीशृणु॒तंरो᳚दसीमे |

अहा॒यद्द्यावोऽसु॑नीति॒मय॒न्मध्वा᳚नो॒,अत्र॑पि॒तरा᳚शिशीताम् || 4 ||

किंस्वि᳚न्नो॒राजा᳚जगृहे॒कद॒स्याति᳚व्र॒तंच॑कृमा॒कोविवे᳚द |

मि॒त्रश्चि॒द्धिष्मा᳚जुहुरा॒णोदे॒वाञ्छ्लोको॒नया॒तामपि॒वाजो॒,अस्ति॑ || 5 ||

दु॒र्मन्त्वत्रा॒मृत॑स्य॒नाम॒सल॑क्ष्मा॒यद्विषु॑रूपा॒भवा᳚ति |

य॒मस्य॒योम॒नव॑तेसु॒मन्त्वग्ने॒तमृ॑ष्वपा॒ह्यप्र॑युच्छन् || 6 || वर्ग:12

यस्मि᳚न्दे॒वावि॒दथे᳚मा॒दय᳚न्तेवि॒वस्व॑तः॒सद॑नेधा॒रय᳚न्ते |

सूर्ये॒ज्योति॒रद॑धुर्मा॒स्य१॑(अ॒)क्तून्‌परि॑द्योत॒निंच॑रतो॒,अज॑स्रा || 7 ||

यस्मि᳚न्दे॒वामन्म॑निसं॒चर᳚न्त्यपी॒च्ये॒३॑(ए॒)नव॒यम॑स्यविद्म |

मि॒त्रोनो॒,अत्रादि॑ति॒रना᳚गान्‌त्सवि॒तादे॒वोवरु॑णायवोचत् || 8 ||

श्रु॒धीनो᳚,अग्ने॒सद॑नेस॒धस्थे᳚यु॒क्ष्वारथ॑म॒मृत॑स्यद्रवि॒त्नुम् |

आनो᳚वह॒रोद॑सीदे॒वपु॑त्रे॒माकि॑र्दे॒वाना॒मप॑भूरि॒हस्याः᳚ || 9 ||

[13] युजेवामिति पंचर्चस्य सूक्तस्यादित्योविवस्वान्हविर्धानस्त्रिष्टुबंत्याजगती |{मंडल:10, सूक्त:13}{अनुवाक:1, सूक्त:13}{अष्टक:7, अध्याय:6}
यु॒जेवां॒ब्रह्म॑पू॒र्व्यंनमो᳚भि॒र्विश्लोक॑एतुप॒थ्ये᳚वसू॒रेः |

शृ॒ण्वन्तु॒विश्वे᳚,अ॒मृत॑स्यपु॒त्रा,आयेधामा᳚निदि॒व्यानि॑त॒स्थुः || 1 || वर्ग:13

य॒मे,इ॑व॒यत॑माने॒यदैतं॒प्रवां᳚भर॒न्मानु॑षादेव॒यन्तः॑ |

आसी᳚दतं॒स्वमु॑लो॒कंविदा᳚नेस्वास॒स्थेभ॑वत॒मिन्द॑वेनः || 2 ||

पञ्च॑प॒दानि॑रु॒पो,अन्व॑रोहं॒चतु॑ष्पदी॒मन्वे᳚मिव्र॒तेन॑ |

अ॒क्षरे᳚ण॒प्रति॑मिमए॒तामृ॒तस्य॒नाभा॒वधि॒संपु॑नामि || 3 ||

दे॒वेभ्यः॒कम॑वृणीतमृ॒त्युंप्र॒जायै॒कम॒मृतं॒नावृ॑णीत |

बृह॒स्पतिं᳚य॒ज्ञम॑कृण्वत॒ऋषिं᳚प्रि॒यांय॒मस्त॒न्व१॑(अं॒)प्रारि॑रेचीत् || 4 ||

स॒प्तक्ष॑रन्ति॒शिश॑वेम॒रुत्व॑तेपि॒त्रेपु॒त्रासो॒,अप्य॑वीवतन्नृ॒तम् |

उ॒भे,इद॑स्यो॒भय॑स्यराजतउ॒भेय॑तेते,उ॒भय॑स्यपुष्यतः || 5 ||

[14] परेयिवांसमिति षोळशर्चस्य सूक्तस्य वैवस्वतोयमऋषिः यमोदेवता षष्ठ्यांगिरःपित्रथर्वभृगुसोमाः दशम्यादितिसृणांश्वानौ त्रिष्टुप् त्रयोदशीचतुर्दशीषोडश्योनुष्टुभः पंचदशीबृहती ( प्रेहिप्रेहीत्यादितिसृणां पितृदेवतावैकल्पिकी ) |{मंडल:10, सूक्त:14}{अनुवाक:1, सूक्त:14}{अष्टक:7, अध्याय:6}
प॒रे॒यि॒वांसं᳚प्र॒वतो᳚म॒हीरनु॑ब॒हुभ्यः॒पन्था᳚मनुपस्पशा॒नम् |

वै॒व॒स्व॒तंसं॒गम॑नं॒जना᳚नांय॒मंराजा᳚नंह॒विषा᳚दुवस्य || 1 || वर्ग:14

य॒मोनो᳚गा॒तुंप्र॑थ॒मोवि॑वेद॒नैषागव्यू᳚ति॒रप॑भर्त॒वा,उ॑ |

यत्रा᳚नः॒पूर्वे᳚पि॒तरः॑परे॒युरे॒नाज॑ज्ञा॒नाःप॒थ्या॒३॑(आ॒)अनु॒स्वाः || 2 ||

मात॑लीक॒व्यैर्य॒मो,अङ्गि॑रोभि॒र्बृह॒स्पति॒रृक्व॑भिर्वावृधा॒नः |

याँश्च॑दे॒वावा᳚वृ॒धुर्येच॑दे॒वान्‌त्स्वाहा॒न्येस्व॒धया॒न्येम॑दन्ति || 3 ||

इ॒मंय॑मप्रस्त॒रमाहिसीदाङ्गि॑रोभिःपि॒तृभिः॑संविदा॒नः |

आत्वा॒मन्त्राः᳚कविश॒स्ताव॑हन्त्वे॒नारा᳚जन्ह॒विषा᳚मादयस्व || 4 ||

अङ्गि॑रोभि॒राग॑हिय॒ज्ञिये᳚भि॒र्यम॑वैरू॒पैरि॒हमा᳚दयस्व |

विव॑स्वन्तंहुवे॒यःपि॒ताते॒ऽस्मिन्‌य॒ज्ञेब॒र्हिष्यानि॒षद्य॑ || 5 ||

अङ्गि॑रसोनःपि॒तरो॒नव॑ग्वा॒,अथ᳚र्वाणो॒भृग॑वःसो॒म्यासः॑ |

तेषां᳚व॒यंसु॑म॒तौय॒ज्ञिया᳚ना॒मपि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म || 6 || वर्ग:15

प्रेहि॒प्रेहि॑प॒थिभिः॑पू॒र्व्येभि॒र्यत्रा᳚नः॒पूर्वे᳚पि॒तरः॑परे॒युः |

उ॒भाराजा᳚नास्व॒धया॒मद᳚न्ताय॒मंप॑श्यासि॒वरु॑णंचदे॒वम् || 7 ||

संग॑च्छस्वपि॒तृभिः॒संय॒मेने᳚ष्टापू॒र्तेन॑पर॒मेव्यो᳚मन् |

हि॒त्वाया᳚व॒द्यंपुन॒रस्त॒मेहि॒संग॑च्छस्वत॒न्वा᳚सु॒वर्चाः᳚ || 8 ||

अपे᳚त॒वी᳚त॒विच॑सर्प॒तातो॒ऽस्मा,ए॒तंपि॒तरो᳚लो॒कम॑क्रन् |

अहो᳚भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तंय॒मोद॑दात्यव॒सान॑मस्मै || 9 ||

अति॑द्रवसारमे॒यौश्वानौ᳚चतुर॒क्षौश॒बलौ᳚सा॒धुना᳚प॒था |

अथा᳚पि॒तॄन्‌त्सु॑वि॒दत्राँ॒,उपे᳚हिय॒मेन॒येस॑ध॒मादं॒मद᳚न्ति || 10 ||

यौते॒श्वानौ᳚यमरक्षि॒तारौ᳚चतुर॒क्षौप॑थि॒रक्षी᳚नृ॒चक्ष॑सौ |

ताभ्या᳚मेनं॒परि॑देहिराजन्‌त्स्व॒स्तिचा᳚स्मा,अनमी॒वंच॑धेहि || 11 || वर्ग:16

उ॒रू॒ण॒साव॑सु॒तृपा᳚,उदुम्ब॒लौय॒मस्य॑दू॒तौच॑रतो॒जनाँ॒,अनु॑ |

ताव॒स्मभ्यं᳚दृ॒शये॒सूर्या᳚य॒पुन॑र्दाता॒मसु॑म॒द्येहभ॒द्रम् || 12 ||

य॒माय॒सोमं᳚सुनुत¦य॒माय॑जुहुताह॒विः | य॒मंह॑य॒ज्ञोग॑च्छ¦त्य॒ग्निदू᳚तो॒,अरं᳚कृतः || 13 ||
य॒माय॑घृ॒तव॑द्ध॒विर्जु॒होत॒प्रच॑तिष्ठत | सनो᳚दे॒वेष्वाय॑मद्दी॒र्घमायुः॒प्रजी॒वसे᳚ || 14 ||
य॒माय॒मधु॑मत्तमं॒राज्ञे᳚ह॒व्यंजु॑होतन |

इ॒दंनम॒ऋषि॑भ्यःपूर्व॒जेभ्यः॒पूर्वे᳚भ्यःपथि॒कृद्भ्यः॑ || 15 ||

त्रिक॑द्रुकेभिःपतति॒षळु॒र्वीरेक॒मिद्बृ॒हत् | त्रि॒ष्टुब्गा᳚य॒त्रीछन्दां᳚सि॒सर्वा॒ताय॒मआहि॑ता || 16 ||
[15] उदीरतामिति चतुर्दशर्चस्य सूक्तस्य यामायनः शंखः पितरस्त्रिष्टुप् एकादशीजगती |{मंडल:10, सूक्त:15}{अनुवाक:1, सूक्त:15}{अष्टक:7, अध्याय:6}
उदी᳚रता॒मव॑र॒उत्परा᳚स॒उन्म॑ध्य॒माःपि॒तरः॑सो॒म्यासः॑ |

असुं॒यई॒युर॑वृ॒का,ऋ॑त॒ज्ञास्तेनो᳚ऽवन्तुपि॒तरो॒हवे᳚षु || 1 || वर्ग:17

इ॒दंपि॒तृभ्यो॒नमो᳚,अस्त्व॒द्ययेपूर्वा᳚सो॒यउप॑रासई॒युः |

येपार्थि॑वे॒रज॒स्यानिष॑त्ता॒येवा᳚नू॒नंसु॑वृ॒जना᳚सुवि॒क्षु || 2 ||

आहंपि॒तॄन्‌त्सु॑वि॒दत्राँ᳚,अवित्सि॒नपा᳚तंचवि॒क्रम॑णंच॒विष्णोः᳚ |

ब॒र्हि॒षदो॒येस्व॒धया᳚सु॒तस्य॒भज᳚न्तपि॒त्वस्तइ॒हाग॑मिष्ठाः || 3 ||

बर्हि॑षदःपितरऊ॒त्य१॑(अ॒)र्वागि॒मावो᳚ह॒व्याच॑कृमाजु॒षध्व᳚म् |

तआग॒ताव॑सा॒शंत॑मे॒नाथा᳚नः॒शंयोर॑र॒पोद॑धात || 4 ||

उप॑हूताःपि॒तरः॑सो॒म्यासो᳚बर्हि॒ष्ये᳚षुनि॒धिषु॑प्रि॒येषु॑ |

तआग॑मन्तु॒तइ॒हश्रु॑व॒न्त्वधि॑ब्रुवन्तु॒ते᳚ऽवन्त्व॒स्मान् || 5 ||

आच्या॒जानु॑दक्षिण॒तोनि॒षद्ये॒मंय॒ज्ञम॒भिगृ॑णीत॒विश्वे᳚ |

माहिं᳚सिष्टपितरः॒केन॑चिन्नो॒यद्व॒आगः॑पुरु॒षता॒करा᳚म || 6 || वर्ग:18

आसी᳚नासो,अरु॒णीना᳚मु॒पस्थे᳚र॒यिंध॑त्तदा॒शुषे॒मर्त्या᳚य |

पु॒त्रेभ्यः॑पितर॒स्तस्य॒वस्वः॒प्रय॑च्छत॒तइ॒होर्जं᳚दधात || 7 ||

येनः॒पूर्वे᳚पि॒तरः॑सो॒म्यासो᳚ऽनूहि॒रेसो᳚मपी॒थंवसि॑ष्ठाः |

तेभि᳚र्य॒मःसं᳚ररा॒णोह॒वींष्यु॒शन्नु॒शद्भिः॑प्रतिका॒मम॑त्तु || 8 ||

येता᳚तृ॒षुर्दे᳚व॒त्राजेह॑मानाहोत्रा॒विदः॒स्तोम॑तष्टासो,अ॒र्कैः |

आग्ने᳚याहिसुवि॒दत्रे᳚भिर॒र्वाङ्स॒त्यैःक॒व्यैःपि॒तृभि॑र्घर्म॒सद्भिः॑ || 9 ||

येस॒त्यासो᳚हवि॒रदो᳚हवि॒ष्पा,इन्द्रे᳚णदे॒वैःस॒रथं॒दधा᳚नाः |

आग्ने᳚याहिस॒हस्रं᳚देवव॒न्दैःपरैः॒पूर्वैः᳚पि॒तृभि॑र्घर्म॒सद्भिः॑ || 10 ||

अग्नि॑ष्वात्ताःपितर॒एहग॑च्छत॒सदः॑सदःसदतसुप्रणीतयः |

अ॒त्ताह॒वींषि॒प्रय॑तानिब॒र्हिष्यथा᳚र॒यिंसर्व॑वीरंदधातन || 11 || वर्ग:19

त्वम॑ग्नईळि॒तोजा᳚तवे॒दोऽवा᳚ड्ढ॒व्यानि॑सुर॒भीणि॑कृ॒त्वी |

प्रादाः᳚पि॒तृभ्यः॑स्व॒धया॒ते,अ॑क्षन्न॒द्धित्वंदे᳚व॒प्रय॑ताह॒वींषि॑ || 12 ||

येचे॒हपि॒तरो॒येच॒नेहयाँश्च॑वि॒द्मयाँ,उ॑च॒नप्र॑वि॒द्म |

त्वंवे᳚त्थ॒यति॒तेजा᳚तवेदःस्व॒धाभि᳚र्य॒ज्ञंसुकृ॑तंजुषस्व || 13 ||

ये,अ॑ग्निद॒ग्धाये,अन॑ग्निदग्धा॒मध्ये᳚दि॒वःस्व॒धया᳚मा॒दय᳚न्ते |

तेभिः॑स्व॒राळसु॑नीतिमे॒तांय॑थाव॒शंत॒न्वं᳚कल्पयस्व || 14 ||

[16] मैनमिति चतुर्दशर्चस्य सूक्तस्य यामायनोदमनोग्निस्त्रिष्टुबंत्याञ्चतस्रोनुष्टुभः |{मंडल:10, सूक्त:16}{अनुवाक:1, सूक्त:16}{अष्टक:7, अध्याय:6}
मैन॑मग्ने॒विद॑हो॒माभिशो᳚चो॒मास्य॒त्वचं᳚चिक्षिपो॒माशरी᳚रम् |

य॒दाशृ॒तंकृ॒णवो᳚जातवे॒दोऽथे᳚मेनं॒प्रहि॑णुतात्पि॒तृभ्यः॑ || 1 || वर्ग:20

शृ॒तंय॒दाकर॑सिजातवे॒दोऽथे᳚मेनं॒परि॑दत्तात्पि॒तृभ्यः॑ |

य॒दागच्छा॒त्यसु॑नीतिमे॒तामथा᳚दे॒वानां᳚वश॒नीर्भ॑वाति || 2 ||

सूर्यं॒चक्षु॑र्गच्छतु॒वात॑मा॒त्माद्यांच॑गच्छपृथि॒वींच॒धर्म॑णा |

अ॒पोवा᳚गच्छ॒यदि॒तत्र॑तेहि॒तमोष॑धीषु॒प्रति॑तिष्ठा॒शरी᳚रैः || 3 ||

अ॒जोभा॒गस्तप॑सा॒तंत॑पस्व॒तंते᳚शो॒चिस्त॑पतु॒तंते᳚,अ॒र्चिः |

यास्ते᳚शि॒वास्त॒न्वो᳚जातवेद॒स्ताभि᳚र्वहैनंसु॒कृता᳚मुलो॒कम् || 4 ||

अव॑सृज॒पुन॑रग्नेपि॒तृभ्यो॒यस्त॒आहु॑त॒श्चर॑तिस्व॒धाभिः॑ |

आयु॒र्वसा᳚न॒उप॑वेतु॒शेषः॒संग॑च्छतांत॒न्वा᳚जातवेदः || 5 ||

यत्ते᳚कृ॒ष्णःश॑कु॒नआ᳚तु॒तोद॑पिपी॒लःस॒र्पउ॒तवा॒श्वाप॑दः |

अ॒ग्निष्टद्वि॒श्वाद॑ग॒दंकृ॑णोतु॒सोम॑श्च॒योब्रा᳚ह्म॒णाँ,आ᳚वि॒वेश॑ || 6 || वर्ग:21

अ॒ग्नेर्वर्म॒परि॒गोभि᳚र्व्ययस्व॒संप्रोर्णु॑ष्व॒पीव॑सा॒मेद॑साच |

नेत्‌त्वा᳚धृ॒ष्णुर्हर॑सा॒जर्हृ॑षाणोद॒धृग्वि॑ध॒क्ष्यन्‌प᳚र्य॒ङ्खया᳚ते || 7 ||

इ॒मम॑ग्नेचम॒संमाविजि॑ह्वरःप्रि॒योदे॒वाना᳚मु॒तसो॒म्याना᳚म् |

ए॒षयश्च॑म॒सोदे᳚व॒पान॒स्तस्मि᳚न्दे॒वा,अ॒मृता᳚मादयन्ते || 8 ||

क्र॒व्याद॑म॒ग्निंप्रहि॑णोमिदू॒रंय॒मरा᳚ज्ञोगच्छतुरिप्रवा॒हः |

इ॒हैवायमित॑रोजा॒तवे᳚दादे॒वेभ्यो᳚ह॒व्यंव॑हतुप्रजा॒नन् || 9 ||

यो,अ॒ग्निःक्र॒व्यात्प्र॑वि॒वेश॑वोगृ॒हमि॒मंपश्य॒न्नित॑रंजा॒तवे᳚दसम् |

तंह॑रामिपितृय॒ज्ञाय॑दे॒वंसघ॒र्ममि᳚न्वात्पर॒मेस॒धस्थे᳚ || 10 ||

यो,अ॒ग्निःक्र᳚व्य॒वाह॑नःपि॒तॄन्यक्ष॑दृता॒वृधः॑ | प्रेदु॑ह॒व्यानि॑वोचतिदे॒वेभ्य॑श्चपि॒तृभ्य॒आ || 11 || वर्ग:22
उ॒शन्त॑स्त्वा॒निधी᳚मह्यु॒शन्तः॒समि॑धीमहि | उ॒शन्नु॑श॒तआव॑हपि॒तॄन्ह॒विषे॒,अत्त॑वे || 12 ||
यंत्वम॑ग्नेस॒मद॑ह॒स्तमु॒निर्वा᳚पया॒पुनः॑ | कि॒याम्ब्वत्र॑रोहतुपाकदू॒र्वाव्य॑ल्कशा || 13 ||
शीति॑के॒शीति॑कावति॒ह्लादि॑के॒ह्लादि॑कावति | म॒ण्डू॒क्या॒३॑(आ॒)सुसंग॑मइ॒मंस्व१॑(अ॒)ग्निंह॑र्षय || 14 ||
[17] त्वष्टादुहित्र इति चतुर्दशर्चस्य सूक्तस्य यामायनोवेदश्रवाऋषिः आद्ययोर्द्वयोः सरण्यूदेवता ततश्चतसृणांपूषा ततस्तिसृणांसरस्वती ततःपंचानामापस्त्रिष्टुप् अंत्येद्वेअनुष्टुभौ (द्रप्सश्चस्कन्देति तिसृणां सोमोदेवतावाउपांत्यापुरस्ताद्बृहतीवेतिच) |{मंडल:10, सूक्त:17}{अनुवाक:2, सूक्त:1}{अष्टक:7, अध्याय:6}
त्वष्टा᳚दुहि॒त्रेव॑ह॒तुंकृ॑णो॒तीती॒दंविश्वं॒भुव॑नं॒समे᳚ति |

य॒मस्य॑मा॒ताप᳚र्यु॒ह्यमा᳚नाम॒होजा॒याविव॑स्वतोननाश || 1 || वर्ग:23

अपा᳚गूहन्न॒मृतां॒मर्त्ये᳚भ्यःकृ॒त्वीसव᳚र्णामददु॒र्विव॑स्वते |

उ॒ताश्विना᳚वभर॒द्यत्तदासी॒दज॑हादु॒द्वामि॑थु॒नास॑र॒ण्यूः || 2 ||

पू॒षात्वे॒तश्च्या᳚वयतु॒प्रवि॒द्वानन॑ष्टपशु॒र्भुव॑नस्यगो॒पाः |

सत्वै॒तेभ्यः॒परि॑ददत्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑सुविद॒त्रिये᳚भ्यः || 3 ||

आयु᳚र्वि॒श्वायुः॒परि॑पासतित्वापू॒षात्वा᳚पातु॒प्रप॑थेपु॒रस्ता᳚त् |

यत्रास॑तेसु॒कृतो॒यत्र॒तेय॒युस्तत्र॑त्वादे॒वःस॑वि॒ताद॑धातु || 4 ||

पू॒षेमा,आशा॒,अनु॑वेद॒सर्वाः॒सो,अ॒स्माँ,अभ॑यतमेननेषत् |

स्व॒स्ति॒दा,आघृ॑णिः॒सर्व॑वी॒रोऽप्र॑युच्छन्‌पु॒रए᳚तुप्रजा॒नन् || 5 ||

प्रप॑थेप॒थाम॑जनिष्टपू॒षाप्रप॑थेदि॒वःप्रप॑थेपृथि॒व्याः |

उ॒भे,अ॒भिप्रि॒यत॑मेस॒धस्थे॒,आच॒परा᳚चचरतिप्रजा॒नन् || 6 || वर्ग:24

सर॑स्वतींदेव॒यन्तो᳚हवन्ते॒¦सर॑स्वतीमध्व॒रेता॒यमा᳚ने |

सर॑स्वतींसु॒कृतो᳚,अह्वयन्त॒¦सर॑स्वतीदा॒शुषे॒वार्यं᳚दात् || 7 ||

सर॑स्वति॒यास॒रथं᳚य॒याथ॑¦स्व॒धाभि॑र्देविपि॒तृभि॒र्मद᳚न्ती |

आ॒सद्या॒स्मिन्‌ब॒र्हिषि॑मादयस्वा¦नमी॒वा,इष॒आधे᳚ह्य॒स्मे || 8 ||

सर॑स्वतीं॒यांपि॒तरो॒हव᳚न्ते¦दक्षि॒णाय॒ज्ञम॑भि॒नक्ष॑माणाः |

स॒ह॒स्रा॒र्घमि॒ळो,अत्र॑भा॒गं¦रा॒यस्पोषं॒यज॑मानेषुधेहि || 9 ||

आपो᳚,अ॒स्मान्मा॒तरः॑शुन्धयन्तुघृ॒तेन॑नोघृत॒प्वः॑पुनन्तु |

विश्वं॒हिरि॒प्रंप्र॒वह᳚न्तिदे॒वीरुदिदा᳚भ्यः॒शुचि॒रापू॒तए᳚मि || 10 ||

द्र॒प्सश्च॑स्कन्दप्रथ॒माँ,अनु॒द्यूनि॒मंच॒योनि॒मनु॒यश्च॒पूर्वः॑ |

स॒मा॒नंयोनि॒मनु॑सं॒चर᳚न्तंद्र॒प्संजु॑हो॒म्यनु॑स॒प्तहोत्राः᳚ || 11 || वर्ग:25

यस्ते᳚द्र॒प्सःस्कन्द॑ति॒यस्ते᳚,अं॒शुर्बा॒हुच्यु॑तोधि॒षणा᳚या,उ॒पस्था᳚त् |

अ॒ध्व॒र्योर्वा॒परि॑वा॒यःप॒वित्रा॒त्तंते᳚जुहोमि॒मन॑सा॒वष॑ट्कृतम् || 12 ||

यस्ते᳚द्र॒प्सःस्क॒न्नोयस्ते᳚,अं॒शुर॒वश्च॒यःप॒रःस्रु॒चा |

अ॒यंदे॒वोबृह॒स्पतिः॒संतंसि᳚ञ्चतु॒राध॑से || 13 ||

पय॑स्वती॒रोष॑धयः॒पय॑स्वन्माम॒कंवचः॑ | अ॒पांपय॑स्व॒दित्पय॒स्तेन॑मास॒हशु᳚न्धत || 14 ||
[18] परंमृत्योइति चतुर्दशर्चस्य सूक्तस्य यामायनः संकुसुकः आद्यानांचतसृणांमृत्युः पंचम्याधाता षष्ठ्यास्त्वष्टा शिष्टानां पितृमेधास्त्रिष्टुप् एकादशीप्रस्तारपंक्तिः त्रयोदशीजगत्यंत्येनुष्टुभौ (अंत्यायाः प्रजापतिर्वादेवता) |{मंडल:10, सूक्त:18}{अनुवाक:2, सूक्त:2}{अष्टक:7, अध्याय:6}
परं᳚मृत्यो॒,अनु॒परे᳚हि॒पन्थां॒¦यस्ते॒स्वइत॑रोदेव॒याना᳚त् |

चक्षु॑ष्मतेशृण्व॒तेते᳚ब्रवीमि॒¦मानः॑प्र॒जांरी᳚रिषो॒मोतवी॒रान् || 1 || वर्ग:26

मृ॒त्योःप॒दंयो॒पय᳚न्तो॒यदैत॒द्राघी᳚य॒आयुः॑प्रत॒रंदधा᳚नाः |

आ॒प्याय॑मानाःप्र॒जया॒धने᳚नशु॒द्धाःपू॒ताभ॑वतयज्ञियासः || 2 ||

इ॒मेजी॒वाविमृ॒तैराव॑वृत्र॒न्नभू᳚द्भ॒द्रादे॒वहू᳚तिर्नो,अ॒द्य |

प्राञ्चो᳚,अगामनृ॒तये॒हसा᳚य॒द्राघी᳚य॒आयुः॑प्रत॒रंदधा᳚नाः || 3 ||

इ॒मंजी॒वेभ्यः॑परि॒धिंद॑धामि॒मैषां॒नुगा॒दप॑रो॒,अर्थ॑मे॒तम् |

श॒तंजी᳚वन्तुश॒रदः॑पुरू॒चीर॒न्तर्मृ॒त्युंद॑धतां॒पर्व॑तेन || 4 ||

यथाहा᳚न्यनुपू॒र्वंभव᳚न्ति॒यथ॑ऋ॒तव॑ऋ॒तुभि॒र्यन्ति॑सा॒धु |

यथा॒नपूर्व॒मप॑रो॒जहा᳚त्ये॒वाधा᳚त॒रायूं᳚षिकल्पयैषाम् || 5 ||

आरो᳚ह॒तायु॑र्ज॒रसं᳚वृणा॒ना,अ॑नुपू॒र्वंयत॑माना॒यति॒ष्ठ |

इ॒हत्वष्टा᳚सु॒जनि॑मास॒जोषा᳚दी॒र्घमायुः॑करतिजी॒वसे᳚वः || 6 || वर्ग:27

इ॒मानारी᳚रविध॒वाःसु॒पत्नी॒राञ्ज॑नेनस॒र्पिषा॒संवि॑शन्तु |

अ॒न॒श्रवो᳚ऽनमी॒वाःसु॒रत्ना॒,आरो᳚हन्तु॒जन॑यो॒योनि॒मग्रे᳚ || 7 ||

उदी᳚र्ष्वनार्य॒भिजी᳚वलो॒कंग॒तासु॑मे॒तमुप॑शेष॒एहि॑ |

ह॒स्त॒ग्रा॒भस्य॑दिधि॒षोस्तवे॒दंपत्यु॑र्जनि॒त्वम॒भिसंब॑भूथ || 8 ||

धनु॒र्हस्ता᳚दा॒ददा᳚नोमृ॒तस्या॒स्मेक्ष॒त्राय॒वर्च॑से॒बला᳚य |

अत्रै॒वत्वमि॒हव॒यंसु॒वीरा॒विश्वाः॒स्पृधो᳚,अ॒भिमा᳚तीर्जयेम || 9 ||

उप॑सर्पमा॒तरं॒भूमि॑मे॒तामु॑रु॒व्यच॑संपृथि॒वींसु॒शेवा᳚म् |

ऊर्ण᳚म्रदायुव॒तिर्दक्षि॑णावतए॒षात्वा᳚पातु॒निरृ॑तेरु॒पस्था᳚त् || 10 ||

उच्छ्व᳚ञ्चस्वपृथिवि॒मानिबा᳚धथाःसूपाय॒नास्मै᳚भवसूपवञ्च॒ना |

मा॒तापु॒त्रंयथा᳚सि॒चाभ्ये᳚नंभूमऊर्णुहि || 11 || वर्ग:28

उ॒च्छ्वञ्च॑मानापृथि॒वीसुति॑ष्ठतुस॒हस्रं॒मित॒उप॒हिश्रय᳚न्ताम् |

तेगृ॒हासो᳚घृत॒श्चुतो᳚भवन्तुवि॒श्वाहा᳚स्मैशर॒णाःस॒न्त्वत्र॑ || 12 ||

उत्ते᳚स्तभ्नामिपृथि॒वींत्वत्परी॒मंलो॒गंनि॒दध॒न्मो,अ॒हंरि॑षम् |

ए॒तांस्थूणां᳚पि॒तरो᳚धारयन्तु॒तेऽत्रा᳚य॒मःसाद॑नातेमिनोतु || 13 ||

प्र॒ती॒चीने॒मामह॒नीष्वाः᳚प॒र्णमि॒वाद॑धुः | प्र॒तीचीं᳚जग्रभा॒वाच॒मश्वं᳚रश॒नया᳚यथा || 14 ||
[19] निवर्तध्वमित्यष्टर्चस्य सूक्तस्य यामायनोमथितऋषिः आपोदेवताः आद्यायाअग्नीषोमा अनुष्टुप् षष्ठीगायत्री | (अत्रसूक्ते वारुणिर्भृगुर्भार्गवश्च यवनश्चेमौ पाक्षिकावृषीगौर्वादेवता) |{मंडल:10, सूक्त:19}{अनुवाक:2, सूक्त:3}{अष्टक:7, अध्याय:7}
निव॑र्तध्वं॒मानु॑गाता॒स्मान्‌त्सि॑षक्तरेवतीः | अग्नी᳚षोमापुनर्वसू,अ॒स्मेधा᳚रयतंर॒यिम् || 1 || वर्ग:1
पुन॑रेना॒निव॑र्तय॒पुन॑रेना॒न्याकु॑रु | इन्द्र॑एणा॒निय॑च्छत्व॒ग्निरे᳚ना,उ॒पाज॑तु || 2 ||
पुन॑रे॒तानिव॑र्तन्ताम॒स्मिन्‌पु॑ष्यन्तु॒गोप॑तौ | इ॒हैवाग्ने॒निधा᳚रये॒हति॑ष्ठतु॒यार॒यिः || 3 ||
यन्नि॒यानं॒न्यय॑नंसं॒ज्ञानं॒यत्प॒राय॑णम् | आ॒वर्त॑नंनि॒वर्त॑नं॒योगो॒पा,अपि॒तंहु॑वे || 4 ||
यउ॒दान॒ड्व्यय॑नं॒यउ॒दान॑ट्प॒राय॑णम् | आ॒वर्त॑नंनि॒वर्त॑न॒मपि॑गो॒पानिव॑र्तताम् || 5 ||
आनि॑वर्त॒निव॑र्तय॒पुन᳚र्नइन्द्र॒गादे᳚हि | जी॒वाभि॑र्भुनजामहै || 6 ||
परि॑वोवि॒श्वतो᳚दधऊ॒र्जाघृ॒तेन॒पय॑सा | येदे॒वाःकेच॑य॒ज्ञिया॒स्तेर॒य्यासंसृ॑जन्तुनः || 7 ||
आनि॑वर्तनवर्तय॒निनि॑वर्तनवर्तय | भूम्या॒श्चत॑स्रःप्र॒दिश॒स्ताभ्य॑एना॒निव॑र्तय || 8 ||
[20] भद्रमिति दशर्चस्य सूक्तस्यैंद्रो विमदोग्निर्गायत्री आद्यैकपदाविराट् द्वितीयानुष्टुबंत्येविराट् त्रिष्टुभौ (भद्रंनःप्रभृति सप्तसूक्तेषु य एंद्रोविमदः सप्राजापत्योर्वैकल्पिकः किंचवासुक्रोवसुकृद्वा) |{मंडल:10, सूक्त:20}{अनुवाक:2, सूक्त:4}{अष्टक:7, अध्याय:7}
भ॒द्रंनो॒,अपि॑वातय॒मनः॑ || 1 || वर्ग:2
अ॒ग्निमी᳚ळेभु॒जांयवि॑ष्ठंशा॒सामि॒त्रंदु॒र्धरी᳚तुम् | यस्य॒धर्म॒न्‌त्स्व१॑(अ॒)रेनीः᳚सप॒र्यन्ति॑मा॒तुरूधः॑ || 2 ||
यमा॒साकृ॒पनी᳚ळंभा॒साके᳚तुंव॒र्धय᳚न्ति | भ्राज॑ते॒श्रेणि॑दन् || 3 ||
अ॒र्योवि॒शांगा॒तुरे᳚ति॒प्रयदान॑ड्दि॒वो,अन्ता॑न् | क॒विर॒भ्रंदीद्या᳚नः || 4 ||
जु॒षद्ध॒व्यामानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा᳚य॒ज्ञे | मि॒न्वन्‌त्सद्म॑पु॒रए᳚ति || 5 ||
सहिक्षेमो᳚ह॒विर्य॒ज्ञःश्रु॒ष्टीद॑स्यगा॒तुरे᳚ति | अ॒ग्निंदे॒वावाशी᳚मन्तम् || 6 ||
य॒ज्ञा॒साहं॒दुव॑इषे॒ऽग्निंपूर्व॑स्य॒शेव॑स्य | अद्रेः᳚सू॒नुमा॒युमा᳚हुः || 7 || वर्ग:3
नरो॒येकेचा॒स्मदाविश्वेत्तेवा॒मआस्युः॑ | अ॒ग्निंह॒विषा॒वर्ध᳚न्तः || 8 ||
कृ॒ष्णःश्वे॒तो᳚ऽरु॒षोयामो᳚,अस्यब्र॒ध्नऋ॒ज्रउ॒तशोणो॒यश॑स्वान् | हिर᳚ण्यरूपं॒जनि॑ताजजान || 9 ||
ए॒वाते᳚,अग्नेविम॒दोम॑नी॒षामूर्जो᳚नपाद॒मृते᳚भिःस॒जोषाः᳚ |

गिर॒आव॑क्षत्सुम॒तीरि॑या॒नइष॒मूर्जं᳚सुक्षि॒तिंविश्व॒माभाः᳚ || 10 ||

[21] आग्निंनेत्यष्टर्चस्य सूक्तस्यैंद्रो विमदोग्निरास्तारपंक्तिः |{मंडल:10, सूक्त:21}{अनुवाक:2, सूक्त:5}{अष्टक:7, अध्याय:7}
आग्निंनस्ववृ॑क्तिभि॒र्होता᳚रंत्वावृणीमहे |

य॒ज्ञाय॑स्ती॒र्णब᳚र्हिषे॒विवो॒मदे᳚शी॒रंपा᳚व॒कशो᳚चिषं॒विव॑क्षसे || 1 || वर्ग:4

त्वामु॒तेस्वा॒भुवः॑शु॒म्भन्त्यश्व॑राधसः |

वेति॒त्वामु॑प॒सेच॑नी॒विवो॒मद॒ऋजी᳚तिरग्न॒आहु॑ति॒र्विव॑क्षसे || 2 ||

त्वेध॒र्माण॑आसतेजु॒हूभिः॑सिञ्च॒तीरि॑व |

कृ॒ष्णारू॒पाण्यर्जु॑ना॒विवो॒मदे॒विश्वा॒,अधि॒श्रियो᳚धिषे॒विव॑क्षसे || 3 ||

यम॑ग्ने॒मन्य॑सेर॒यिंसह॑सावन्नमर्त्य |

तमानो॒वाज॑सातये॒विवो॒मदे᳚य॒ज्ञेषु॑चि॒त्रमाभ॑रा॒विव॑क्षसे || 4 ||

अ॒ग्निर्जा॒तो,अथ᳚र्वणावि॒दद्विश्वा᳚नि॒काव्या᳚ |

भुव॑द्दू॒तोवि॒वस्व॑तो॒विवो॒मदे᳚प्रि॒योय॒मस्य॒काम्यो॒विव॑क्षसे || 5 ||

त्वांय॒ज्ञेष्वी᳚ळ॒तेऽग्ने᳚प्रय॒त्य॑ध्व॒रे |

त्वंवसू᳚नि॒काम्या॒विवो॒मदे॒विश्वा᳚दधासिदा॒शुषे॒विव॑क्षसे || 6 || वर्ग:5

त्वांय॒ज्ञेष्वृ॒त्विजं॒चारु॑मग्ने॒निषे᳚दिरे |

घृ॒तप्र॑तीकं॒मनु॑षो॒विवो॒मदे᳚शु॒क्रंचेति॑ष्ठम॒क्षभि॒र्विव॑क्षसे || 7 ||

अग्ने᳚शु॒क्रेण॑शो॒चिषो॒रुप्र॑थयसेबृ॒हत् |

अ॒भि॒क्रन्द᳚न्‌वृषायसे॒विवो॒मदे॒गर्भं᳚दधासिजा॒मिषु॒विव॑क्षसे || 8 ||

[22] कुहश्रुतइति पंचदशर्चस्य सूक्तस्यैंद्रोविमदइंद्रः पुरस्ताद्बहती पंचमी सप्तमी नवम्योनुष्टुभोंत्यात्रिष्टुप् |{मंडल:10, सूक्त:22}{अनुवाक:2, सूक्त:6}{अष्टक:7, अध्याय:7}
कुह॑श्रु॒तइन्द्रः॒कस्मि᳚न्न॒द्यजने᳚मि॒त्रोनश्रू᳚यते |

ऋषी᳚णांवा॒यः,क्षये॒गुहा᳚वा॒चर्कृ॑षेगि॒रा || 1 || वर्ग:6

इ॒हश्रु॒तइन्द्रो᳚,अ॒स्मे,अ॒द्यस्तवे᳚व॒ज्र्यृची᳚षमः |

मि॒त्रोनयोजने॒ष्वायश॑श्च॒क्रे,असा॒म्या || 2 ||

म॒होयस्पतिः॒शव॑सो॒,असा॒म्याम॒होनृ॒म्णस्य॑तूतु॒जिः |

भ॒र्तावज्र॑स्यधृ॒ष्णोःपि॒तापु॒त्रमि॑वप्रि॒यम् || 3 ||

यु॒जा॒नो,अश्वा॒वात॑स्य॒धुनी᳚दे॒वोदे॒वस्य॑वज्रिवः |

स्यन्ता᳚प॒थावि॒रुक्म॑तासृजा॒नःस्तो॒ष्यध्व॑नः || 4 ||

त्वंत्याचि॒द्वात॒स्याश्वागा᳚ऋ॒ज्रात्मना॒वह॑ध्यै | ययो᳚र्दे॒वोनमर्त्यो᳚य॒न्तानकि᳚र्वि॒दाय्यः॑ || 5 ||
अध॒ग्मन्तो॒शना᳚पृच्छतेवां॒कद॑र्थान॒आगृ॒हम् |

आज॑ग्मथुःपरा॒काद्दि॒वश्च॒ग्मश्च॒मर्त्य᳚म् || 6 || वर्ग:7

आन॑इन्द्रपृक्षसे॒ऽस्माकं॒ब्रह्मोद्य॑तम् | तत्‌त्वा᳚याचाम॒हेऽवः॒शुष्णं॒यद्धन्नमा᳚नुषम् || 7 ||
अ॒क॒र्मादस्यु॑र॒भिनो᳚,अम॒न्तुर॒न्यव्र॑तो॒,अमा᳚नुषः |

त्वंतस्या᳚मित्रह॒न्वध॑र्दा॒सस्य॑दम्भय || 8 ||

त्वंन॑इन्द्रशूर॒शूरै᳚रु॒तत्वोता᳚सोब॒र्हणा᳚ | पु॒रु॒त्राते॒विपू॒र्तयो॒नव᳚न्तक्षो॒णयो᳚यथा || 9 ||
त्वंतान्‌वृ॑त्र॒हत्ये᳚चोदयो॒नॄन्‌का᳚र्पा॒णेशू᳚रवज्रिवः |

गुहा॒यदी᳚कवी॒नांवि॒शांनक्ष॑त्रशवसाम् || 10 ||

म॒क्षूतात॑इन्द्रदा॒नाप्न॑सआक्षा॒णेशू᳚रवज्रिवः |

यद्ध॒शुष्ण॑स्यद॒म्भयो᳚जा॒तंविश्वं᳚स॒याव॑भिः || 11 || वर्ग:8

माकु॒ध्र्य॑गिन्द्रशूर॒वस्वी᳚र॒स्मेभू᳚वन्न॒भिष्ट॑यः |

व॒यंव॑यंतआसांसु॒म्नेस्या᳚मवज्रिवः || 12 ||

अ॒स्मेतात॑इन्द्रसन्तुस॒त्याहिं᳚सन्तीरुप॒स्पृशः॑ |

वि॒द्याम॒यासां॒भुजो᳚धेनू॒नांनव॑ज्रिवः || 13 ||

अ॒ह॒स्तायद॒पदी॒वर्ध॑त॒क्षाःशची᳚भिर्वे॒द्याना᳚म् |

शुष्णं॒परि॑प्रदक्षि॒णिद्वि॒श्वाय॑वे॒निशि॑श्नथः || 14 ||

पिबा᳚पि॒बेदि᳚न्द्रशूर॒सोमं॒मारि॑षण्योवसवान॒वसुः॒सन् |

उ॒तत्रा᳚यस्वगृण॒तोम॒घोनो᳚म॒हश्च॑रा॒योरे॒वत॑स्कृधीनः || 15 ||

[23] यजामहइति सप्तर्चस्य सूक्तस्यैंद्रो विमदइंद्रोजगत्याद्यांत्येत्रिष्टुभौ पंचम्यभिसारिणी |{मंडल:10, सूक्त:23}{अनुवाक:2, सूक्त:7}{अष्टक:7, अध्याय:7}
यजा᳚मह॒इन्द्रं॒वज्र॑दक्षिणं॒हरी᳚णांर॒थ्य१॑(अं॒)विव्र॑तानाम् |

प्रश्मश्रु॒दोधु॑वदू॒र्ध्वथा᳚भू॒द्विसेना᳚भि॒र्दय॑मानो॒विराध॑सा || 1 || वर्ग:9

हरी॒न्व॑स्य॒यावने᳚वि॒देवस्विन्द्रो᳚म॒घैर्म॒घवा᳚वृत्र॒हाभु॑वत् |

ऋ॒भुर्वाज॑ऋभु॒क्षाःप॑त्यते॒शवोऽव॑क्ष्णौमि॒दास॑स्य॒नाम॑चित् || 2 ||

य॒दावज्रं॒हिर᳚ण्य॒मिदथा॒रथं॒हरी॒यम॑स्य॒वह॑तो॒विसू॒रिभिः॑ |

आति॑ष्ठतिम॒घवा॒सन॑श्रुत॒इन्द्रो॒वाज॑स्यदी॒र्घश्र॑वस॒स्पतिः॑ || 3 ||

सोचि॒न्नुवृ॒ष्टिर्यू॒थ्या॒३॑(आ॒)स्वासचाँ॒,इन्द्रः॒श्मश्रू᳚णि॒हरि॑ता॒भिप्रु॑ष्णुते |

अव॑वेतिसु॒क्षयं᳚सु॒तेमधूदिद्धू᳚नोति॒वातो॒यथा॒वन᳚म् || 4 ||

योवा॒चाविवा᳚चोमृ॒ध्रवा᳚चःपु॒रूस॒हस्राशि॑वाज॒घान॑ |

तत्त॒दिद॑स्य॒पौंस्यं᳚गृणीमसिपि॒तेव॒यस्तवि॑षींवावृ॒धेशवः॑ || 5 ||

स्तोमं᳚तइन्द्रविम॒दा,अ॑जीजन॒न्नपू᳚र्व्यंपुरु॒तमं᳚सु॒दान॑वे |

वि॒द्माह्य॑स्य॒भोज॑नमि॒नस्य॒यदाप॒शुंनगो॒पाःक॑रामहे || 6 ||

माकि᳚र्नए॒नास॒ख्यावियौ᳚षु॒स्तव॑चेन्द्रविम॒दस्य॑च॒ऋषेः᳚ |

वि॒द्माहिते॒प्रम॑तिंदेवजामि॒वद॒स्मेते᳚सन्तुस॒ख्याशि॒वानि॑ || 7 ||

[24] इंद्रसोममिति षडृचस्य सूक्तस्यैंद्रो विमदइंद्रोंत्यस्तिसृणामश्विनावास्तारपंक्तिः अंत्यास्तिस्रोनुष्टुभः |{मंडल:10, सूक्त:24}{अनुवाक:2, सूक्त:8}{अष्टक:7, अध्याय:7}
इन्द्र॒सोम॑मि॒मंपि॑ब॒मधु॑मन्तंच॒मूसु॒तम् |

अ॒स्मेर॒यिंनिधा᳚रय॒विवो॒मदे᳚सह॒स्रिणं᳚पुरूवसो॒विव॑क्षसे || 1 || वर्ग:10

त्वांय॒ज्ञेभि॑रु॒क्थैरुप॑ह॒व्येभि॑रीमहे |

शची᳚पतेशचीनां॒विवो॒मदे॒श्रेष्ठं᳚नोधेहि॒वार्यं॒विव॑क्षसे || 2 ||

यस्पति॒र्वार्या᳚णा॒मसि॑र॒ध्रस्य॑चोदि॒ता |

इन्द्र॑स्तोतॄ॒णाम॑वि॒ताविवो॒मदे᳚द्वि॒षोनः॑पा॒ह्यंह॑सो॒विव॑क्षसे || 3 ||

यु॒वंश॑क्रामाया॒विना᳚समी॒चीनिर॑मन्थतम् | वि॒म॒देन॒यदी᳚ळि॒तानास॑त्यानि॒रम᳚न्थतम् || 4 ||
विश्वे᳚दे॒वा,अ॑कृपन्तसमी॒च्योर्नि॒ष्पत᳚न्त्योः | नास॑त्यावब्रुवन्दे॒वाःपुन॒राव॑हता॒दिति॑ || 5 ||
मधु॑मन्मेप॒राय॑णं॒मधु॑म॒त्पुन॒राय॑नम् | तानो᳚देवादे॒वत॑यायु॒वंमधु॑मतस्कृतम् || 6 ||
[25] भद्रमित्येकादशर्चस्य सूक्तस्यैंद्रोविमदः सोमआस्तारपंक्तिः |{मंडल:10, सूक्त:25}{अनुवाक:2, सूक्त:9}{अष्टक:7, अध्याय:7}
भ॒द्रंनो॒,अपि॑वातय॒मनो॒दक्ष॑मु॒तक्रतु᳚म् |

अधा᳚तेस॒ख्ये,अन्ध॑सो॒विवो॒मदे॒रण॒न्‌गावो॒नयव॑से॒विव॑क्षसे || 1 || वर्ग:11

हृ॒दि॒स्पृश॑स्तआसते॒विश्वे᳚षुसोम॒धाम॑सु |

अधा॒कामा᳚,इ॒मेमम॒विवो॒मदे॒विति॑ष्ठन्तेवसू॒यवो॒विव॑क्षसे || 2 ||

उ॒तव्र॒तानि॑सोमते॒प्राहंमि॑नामिपा॒क्या᳚ |

अधा᳚पि॒तेव॑सू॒नवे॒विवो॒मदे᳚मृ॒ळानो᳚,अ॒भिचि॑द्व॒धाद्विव॑क्षसे || 3 ||

समु॒प्रय᳚न्तिधी॒तयः॒सर्गा᳚सोऽव॒ताँ,इ॑व |

क्रतुं᳚नःसोमजी॒वसे॒विवो॒मदे᳚धा॒रया᳚चम॒साँ,इ॑व॒विव॑क्षसे || 4 ||

तव॒त्येसो᳚म॒शक्ति॑भि॒र्निका᳚मासो॒व्यृ᳚ण्विरे |

गृत्स॑स्य॒धीरा᳚स्त॒वसो॒विवो॒मदे᳚व्र॒जंगोम᳚न्तम॒श्विनं॒विव॑क्षसे || 5 ||

प॒शुंनः॑सोमरक्षसिपुरु॒त्राविष्ठि॑तं॒जग॑त् |

स॒माकृ॑णोषिजी॒वसे॒विवो॒मदे॒विश्वा᳚स॒म्पश्य॒न्‌भुव॑ना॒विव॑क्षसे || 6 || वर्ग:12

त्वंनः॑सोमवि॒श्वतो᳚गो॒पा,अदा᳚भ्योभव |

सेध॑राज॒न्नप॒स्रिधो॒विवो॒मदे॒मानो᳚दुः॒शंस॑ईशता॒विव॑क्षसे || 7 ||

त्वंनः॑सोमसु॒क्रतु᳚र्वयो॒धेया᳚यजागृहि |

क्षे॒त्र॒वित्त॑रो॒मनु॑षो॒विवो॒मदे᳚द्रु॒होनः॑पा॒ह्यंह॑सो॒विव॑क्षसे || 8 ||

त्वंनो᳚वृत्रहन्त॒मेन्द्र॑स्येन्दोशि॒वःसखा᳚ |

यत्सीं॒हव᳚न्तेसमि॒थेविवो॒मदे॒युध्य॑मानास्तो॒कसा᳚तौ॒विव॑क्षसे || 9 ||

अ॒यंघ॒सतु॒रोमद॒इन्द्र॑स्यवर्धतप्रि॒यः |

अ॒यंक॒क्षीव॑तोम॒होविवो॒मदे᳚म॒तिंविप्र॑स्यवर्धय॒द्विव॑क्षसे || 10 ||

अ॒यंविप्रा᳚यदा॒शुषे॒वाजाँ᳚,इयर्ति॒गोम॑तः |

अ॒यंस॒प्तभ्य॒आवरं॒विवो॒मदे॒प्रान्धंश्रो॒णंच॑तारिष॒द्विव॑क्षसे || 11 ||

[26] प्रह्यच्छेति नवर्चस्य सूक्तस्यैंद्रो विमदः पूषानुष्टुप् आद्याचतुर्थ्यावुष्णिहौ |{मंडल:10, सूक्त:26}{अनुवाक:2, सूक्त:10}{अष्टक:7, अध्याय:7}
प्रह्यच्छा᳚मनी॒षास्पा॒र्हायन्ति॑नि॒युतः॑ | प्रद॒स्रानि॒युद्र॑थःपू॒षा,अ॑विष्टु॒माहि॑नः || 1 || वर्ग:13
यस्य॒त्यन्म॑हि॒त्वंवा॒ताप्य॑म॒यंजनः॑ | विप्र॒आवं᳚सद्धी॒तिभि॒श्चिके᳚तसुष्टुती॒नाम् || 2 ||
सवे᳚दसुष्टुती॒नामिन्दु॒र्नपू॒षावृषा᳚ | अ॒भिप्सुरः॑प्रुषायतिव्र॒जंन॒आप्रु॑षायति || 3 ||
मं॒सी॒महि॑त्वाव॒यम॒स्माकं᳚देवपूषन् | म॒ती॒नांच॒साध॑नं॒विप्रा᳚णांचाध॒वम् || 4 ||
प्रत्य॑र्धिर्य॒ज्ञाना᳚मश्वह॒योरथा᳚नाम् | ऋषिः॒सयोमनु᳚र्हितो॒विप्र॑स्ययावयत्स॒खः || 5 ||
आ॒धीष॑माणायाः॒पतिः॑शु॒चाया᳚श्चशु॒चस्य॑च | वा॒सो॒वा॒योऽवी᳚ना॒मावासां᳚सि॒मर्मृ॑जत् || 6 || वर्ग:14
इ॒नोवाजा᳚नां॒पति॑रि॒नःपु॑ष्टी॒नांसखा᳚ | प्रश्मश्रु॑हर्य॒तोदू᳚धो॒द्विवृथा॒यो,अदा᳚भ्यः || 7 ||
आते॒रथ॑स्यपूषन्न॒जाधुरं᳚ववृत्युः | विश्व॑स्या॒र्थिनः॒सखा᳚सनो॒जा,अन॑पच्युतः || 8 ||
अ॒स्माक॑मू॒र्जारथं᳚पू॒षा,अ॑विष्टु॒माहि॑नः | भुव॒द्वाजा᳚नांवृ॒धइ॒मंनः॑शृणव॒द्धव᳚म् || 9 ||
[27] असत्स्विति चतुर्विंशत्यृचस्य सूक्तस्यैंद्रोवसुक्रइंद्रस्त्रिष्टुप् |{मंडल:10, सूक्त:27}{अनुवाक:2, सूक्त:11}{अष्टक:7, अध्याय:7}
अस॒त्सुमे᳚जरितः॒साभि॑वे॒गोयत्सु᳚न्व॒तेयज॑मानाय॒शिक्ष᳚म् |

अना᳚शीर्दाम॒हम॑स्मिप्रह॒न्तास॑त्य॒ध्वृतं᳚वृजिना॒यन्त॑मा॒भुम् || 1 || वर्ग:15

यदीद॒हंयु॒धये᳚सं॒नया॒न्यदे᳚वयून्त॒न्वा॒३॑(आ॒)शूशु॑जानान् |

अ॒माते॒तुम्रं᳚वृष॒भंप॑चानिती॒व्रंसु॒तंप᳚ञ्चद॒शंनिषि᳚ञ्चम् || 2 ||

नाहंतंवे᳚द॒यइति॒ब्रवी॒त्यदे᳚वयून्‌त्स॒मर॑णेजघ॒न्वान् |

य॒दावाख्य॑त्स॒मर॑ण॒मृघा᳚व॒दादिद्ध॑मेवृष॒भाप्रब्रु॑वन्ति || 3 ||

यदज्ञा᳚तेषुवृ॒जने॒ष्वासं॒विश्वे᳚स॒तोम॒घवा᳚नोमआसन् |

जि॒नामि॒वेत्‌क्षेम॒आसन्त॑मा॒भुंप्रतंक्षि॑णां॒पर्व॑तेपाद॒गृह्य॑ || 4 ||

नवा,उ॒मांवृ॒जने᳚वारयन्ते॒नपर्व॑तासो॒यद॒हंम॑न॒स्ये |

मम॑स्व॒नात्कृ॑धु॒कर्णो᳚भयातए॒वेदनु॒द्यून्‌कि॒रणः॒समे᳚जात् || 5 ||

दर्श॒न्न्वत्र॑शृत॒पाँ,अ॑नि॒न्द्रान्‌बा᳚हु॒क्षदः॒शर॑वे॒पत्य॑मानान् |

घृषुं᳚वा॒येनि॑नि॒दुःसखा᳚य॒मध्यू॒न्वे᳚षुप॒वयो᳚ववृत्युः || 6 || वर्ग:16

अभू॒र्वौक्षी॒र्व्यु१॑(उ॒)आयु॑रान॒ड्दर्ष॒न्नुपूर्वो॒,अप॑रो॒नुद॑र्षत् |

द्वेप॒वस्ते॒परि॒तंनभू᳚तो॒यो,अ॒स्यपा॒रेरज॑सोवि॒वेष॑ || 7 ||

गावो॒यवं॒प्रयु॑ता,अ॒र्यो,अ॑क्ष॒न्ता,अ॑पश्यंस॒हगो᳚पा॒श्चर᳚न्तीः |

हवा॒,इद॒र्यो,अ॒भितः॒समा᳚य॒न्‌किय॑दासु॒स्वप॑तिश्छन्दयाते || 8 ||

संयद्वयं᳚यव॒सादो॒जना᳚नाम॒हंय॒वाद॑उ॒र्वज्रे᳚,अ॒न्तः |

अत्रा᳚यु॒क्तो᳚ऽवसा॒तार॑मिच्छा॒दथो॒,अयु॑क्तंयुनजद्वव॒न्वान् || 9 ||

अत्रेदु॑मेमंससेस॒त्यमु॒क्तंद्वि॒पाच्च॒यच्चतु॑ष्पात्संसृ॒जानि॑ |

स्त्री॒भिर्यो,अत्र॒वृष॑णंपृत॒न्यादयु॑द्धो,अस्य॒विभ॑जानि॒वेदः॑ || 10 ||

यस्या᳚न॒क्षादु॑हि॒ताजात्वास॒कस्तांवि॒द्वाँ,अ॒भिम᳚न्याते,अ॒न्धाम् |

क॒त॒रोमे॒निंप्रति॒तंमु॑चाते॒यईं॒वहा᳚ते॒यईं᳚वावरे॒यात् || 11 || वर्ग:17

किय॑ती॒योषा᳚मर्य॒तोव॑धू॒योःपरि॑प्रीता॒पन्य॑सा॒वार्ये᳚ण |

भ॒द्राव॒धूर्भ॑वति॒यत्सु॒पेशाः᳚स्व॒यंसामि॒त्रंव॑नुते॒जने᳚चित् || 12 ||

प॒त्तोज॑गारप्र॒त्यञ्च॑मत्तिशी॒र्ष्णाशिरः॒प्रति॑दधौ॒वरू᳚थम् |

आसी᳚नऊ॒र्ध्वामु॒पसि॑क्षिणाति॒न्य᳚ङ्ङुत्ता॒नामन्वे᳚ति॒भूमि᳚म् || 13 ||

बृ॒हन्न॑च्छा॒यो,अ॑पला॒शो,अर्वा᳚त॒स्थौमा॒ताविषि॑तो,अत्ति॒गर्भः॑ |

अ॒न्यस्या᳚व॒त्संरि॑ह॒तीमि॑माय॒कया᳚भु॒वानिद॑धेधे॒नुरूधः॑ || 14 ||

स॒प्तवी॒रासो᳚,अध॒रादुदा᳚यन्न॒ष्टोत्त॒रात्ता॒त्सम॑जग्मिर॒न्ते |

नव॑प॒श्चाता᳚त्‌स्थिवि॒मन्त॑आय॒न्दश॒प्राक्सानु॒विति॑र॒न्त्यश्नः॑ || 15 ||

द॒शा॒नामेकं᳚कपि॒लंस॑मा॒नंतंहि᳚न्वन्ति॒क्रत॑वे॒पार्या᳚य |

गर्भं᳚मा॒तासुधि॑तंव॒क्षणा॒स्ववे᳚नन्तंतु॒षय᳚न्तीबिभर्ति || 16 || वर्ग:18

पीवा᳚नंमे॒षम॑पचन्तवी॒रान्यु॑प्ता,अ॒क्षा,अनु॑दी॒वआ᳚सन् |

द्वाधनुं᳚बृह॒तीम॒प्स्व१॑(अ॒)न्तःप॒वित्र॑वन्ताचरतःपु॒नन्ता᳚ || 17 ||

विक्रो᳚श॒नासो॒विष्व᳚ञ्चआय॒न्‌पचा᳚ति॒नेमो᳚न॒हिपक्ष॑द॒र्धः |

अ॒यंमे᳚दे॒वःस॑वि॒तातदा᳚ह॒द्र्व᳚न्न॒इद्व॑नवत्स॒र्पिर᳚न्नः || 18 ||

अप॑श्यं॒ग्रामं॒वह॑मानमा॒राद॑च॒क्रया᳚स्व॒धया॒वर्त॑मानम् |

सिष॑क्त्य॒र्यःप्रयु॒गाजना᳚नांस॒द्यःशि॒श्नाप्र॑मिना॒नोनवी᳚यान् || 19 ||

ए॒तौमे॒गावौ᳚प्रम॒रस्य॑यु॒क्तौमोषुप्रसे᳚धी॒र्मुहु॒रिन्म॑मन्धि |

आप॑श्चिदस्य॒विन॑श॒न्त्यर्थं॒सूर॑श्चम॒र्कउप॑रोबभू॒वान् || 20 ||

अ॒यंयोवज्रः॑पुरु॒धाविवृ॑त्तो॒ऽवःसूर्य॑स्यबृह॒तःपुरी᳚षात् |

श्रव॒इदे॒नाप॒रो,अ॒न्यद॑स्ति॒तद᳚व्य॒थीज॑रि॒माण॑स्तरन्ति || 21 || वर्ग:19

वृ॒क्षेवृ॑क्षे॒निय॑तामीमय॒द्गौस्ततो॒वयः॒प्रप॑तान्‌पूरु॒षादः॑ |

अथे॒दंविश्वं॒भुव॑नंभयात॒इन्द्रा᳚यसु॒न्वदृष॑येच॒शिक्ष॑त् || 22 ||

दे॒वानां॒माने᳚प्रथ॒मा,अ॑तिष्ठन्‌कृ॒न्तत्रा᳚देषा॒मुप॑रा॒,उदा᳚यन् |

त्रय॑स्तपन्तिपृथि॒वीम॑नू॒पाद्वाबृबू᳚कंवहतः॒पुरी᳚षम् || 23 ||

साते᳚जी॒वातु॑रु॒ततस्य॑विद्धि॒मास्मै᳚ता॒दृगप॑गूहःसम॒र्ये |

आ॒विःस्वः॑कृणु॒तेगूह॑तेबु॒संसपा॒दुर॑स्यनि॒र्णिजो॒नमु॑च्यते || 24 ||

[28] विश्वेहीति द्वादशर्चस्य सूक्तस्य आद्यायाइंद्रस्नुषाऋषिका द्वितीयादिचतुर्थीवर्जानां युजामिंद्रऋषिः चतुर्थीसहितानामयुजांवसुक्रऋषिः चतुर्थीवर्ज्यानांयुजांवसुक्रोदेवता शिष्टानामिंद्रस्त्रिष्टुप् | (अत्रसूक्तेप्रथमर्चींद्रस्नुषार्षत्वे विकल्पं शौनकोमन्यते तत्‌पक्षे तत्रवसुक्रोविज्ञेयः) |{मंडल:10, सूक्त:28}{अनुवाक:2, सूक्त:12}{अष्टक:7, अध्याय:7}
विश्वो॒ह्य१॑(अ॒)न्यो,अ॒रिरा᳚ज॒गाम॒ममेदह॒श्वशु॑रो॒नाज॑गाम |

ज॒क्षी॒याद्धा॒ना,उ॒तसोमं᳚पपीया॒त्स्वा᳚शितः॒पुन॒रस्तं᳚जगायात् || 1 || वर्ग:20

सरोरु॑वद्वृष॒भस्ति॒ग्मशृ᳚ङ्गो॒वर्ष्म᳚न्तस्थौ॒वरि॑म॒न्नापृ॑थि॒व्याः |

विश्वे᳚ष्वेनंवृ॒जने᳚षुपामि॒योमे᳚कु॒क्षीसु॒तसो᳚मःपृ॒णाति॑ || 2 ||

अद्रि॑णातेम॒न्दिन॑इन्द्र॒तूया᳚न्‌त्सु॒न्वन्ति॒सोमा॒न्‌पिब॑सि॒त्वमे᳚षाम् |

पच᳚न्तितेवृष॒भाँ,अत्सि॒तेषां᳚पृ॒क्षेण॒यन्म॑घवन्हू॒यमा᳚नः || 3 ||

इ॒दंसुमे᳚जरित॒राचि॑किद्धिप्रती॒पंशापं᳚न॒द्यो᳚वहन्ति |

लो॒पा॒शःसिं॒हंप्र॒त्यञ्च॑मत्साःक्रो॒ष्टाव॑रा॒हंनिर॑तक्त॒कक्षा᳚त् || 4 ||

क॒थात॑ए॒तद॒हमाचि॑केतं॒गृत्स॑स्य॒पाक॑स्त॒वसो᳚मनी॒षाम् |

त्वंनो᳚वि॒द्वाँ,ऋ॑तु॒थाविवो᳚चो॒यमर्धं᳚तेमघवन्‌क्षे॒म्याधूः || 5 ||

ए॒वाहिमांत॒वसं᳚व॒र्धय᳚न्तिदि॒वश्चि᳚न्मेबृह॒तउत्त॑रा॒धूः |

पु॒रूस॒हस्रा॒निशि॑शामिसा॒कम॑श॒त्रुंहिमा॒जनि॑ताज॒जान॑ || 6 ||

ए॒वाहिमांत॒वसं᳚ज॒ज्ञुरु॒ग्रंकर्म᳚न्‌कर्म॒न्‌वृष॑णमिन्द्रदे॒वाः |

वधीं᳚वृ॒त्रंवज्रे᳚णमन्दसा॒नोऽप᳚व्र॒जंम॑हि॒नादा॒शुषे᳚वम् || 7 || वर्ग:21

दे॒वास॑आयन्‌पर॒शूँर॑बिभ्र॒न्वना᳚वृ॒श्चन्तो᳚,अ॒भिवि॒ड्भिरा᳚यन् |

निसु॒द्र्व१॑(अं॒)दध॑तोव॒क्षणा᳚सु॒यत्रा॒कृपी᳚ट॒मनु॒तद्द॑हन्ति || 8 ||

श॒शः,क्षु॒रंप्र॒त्यञ्चं᳚जगा॒राद्रिं᳚लो॒गेन॒व्य॑भेदमा॒रात् |

बृ॒हन्तं᳚चिदृह॒तेर᳚न्धयानि॒वय॑द्व॒त्सोवृ॑ष॒भंशूशु॑वानः || 9 ||

सु॒प॒र्णइ॒त्थान॒खमासि॑षा॒याव॑रुद्धःपरि॒पदं॒नसिं॒हः |

नि॒रु॒द्धश्चि᳚न्महि॒षस्त॒र्ष्यावा᳚न्‌गो॒धातस्मा᳚,अ॒यथं᳚कर्षदे॒तत् || 10 ||

तेभ्यो᳚गो॒धा,अ॒यथं᳚कर्षदे॒तद्येब्र॒ह्मणः॑प्रति॒पीय॒न्त्यन्नैः᳚ |

सि॒मउ॒क्ष्णो᳚ऽवसृ॒ष्टाँ,अ॑दन्तिस्व॒यंबला᳚नित॒न्वः॑शृणा॒नाः || 11 ||

ए॒तेशमी᳚भिःसु॒शमी᳚,अभूव॒न्येहि᳚न्‌वि॒रेत॒न्व१॑(अः॒)सोम॑उ॒क्थैः |

नृ॒वद्वद॒न्नुप॑नोमाहि॒वाजा᳚न्दि॒विश्रवो᳚दधिषे॒नाम॑वी॒रः || 12 ||

[29] वनेनेत्यष्टर्चस्य सूक्तस्यैंद्रोवसुक्रइंद्रस्त्रिष्टुप् |{मंडल:10, सूक्त:29}{अनुवाक:2, सूक्त:13}{अष्टक:7, अध्याय:7}
वने॒नवा॒योन्य॑धायिचा॒कञ्छुचि᳚र्वां॒स्तोमो᳚भुरणावजीगः |

यस्येदिन्द्रः॑पुरु॒दिने᳚षु॒होता᳚नृ॒णांनर्यो॒नृत॑मः,क्ष॒पावा॑न् || 1 || वर्ग:22

प्रते᳚,अ॒स्या,उ॒षसः॒प्राप॑रस्यानृ॒तौस्या᳚म॒नृत॑मस्यनृ॒णाम् |

अनु॑त्रि॒शोकः॑श॒तमाव॑ह॒न्नॄन्‌कुत्से᳚न॒रथो॒यो,अस॑त्सस॒वान् || 2 ||

कस्ते॒मद॑इन्द्र॒रन्त्यो᳚भू॒द्दुरो॒गिरो᳚,अ॒भ्यु१॑(उ॒)ग्रोविधा᳚व |

कद्वाहो᳚,अ॒र्वागुप॑मामनी॒षा,आत्वा᳚शक्यामुप॒मंराधो॒,अन्नैः᳚ || 3 ||

कदु॑द्यु॒म्नमि᳚न्द्र॒त्वाव॑तो॒नॄन्‌कया᳚धि॒याक॑रसे॒कन्न॒आग॑न् |

मि॒त्रोनस॒त्यउ॑रुगायभृ॒त्या,अन्ने᳚समस्य॒यदस᳚न्मनी॒षाः || 4 ||

प्रेर॑य॒सूरो॒,अर्थं॒नपा॒रंये,अ॑स्य॒कामं᳚जनि॒धा,इ॑व॒ग्मन् |

गिर॑श्च॒येते᳚तुविजातपू॒र्वीर्नर॑इन्द्रप्रति॒शिक्ष॒न्त्यन्नैः᳚ || 5 ||

मात्रे॒नुते॒सुमि॑ते,इन्द्रपू॒र्वीद्यौर्म॒ज्मना᳚पृथि॒वीकाव्ये᳚न |

वरा᳚यतेघृ॒तव᳚न्तःसु॒तासः॒स्वाद्म᳚न्‌भवन्तुपी॒तये॒मधू᳚नि || 6 || वर्ग:23

आमध्वो᳚,अस्मा,असिच॒न्नम॑त्र॒मिन्द्रा᳚यपू॒र्णंसहिस॒त्यरा᳚धाः |

सवा᳚वृधे॒वरि॑म॒न्नापृ॑थि॒व्या,अ॒भिक्रत्वा॒नर्यः॒पौंस्यै᳚श्च || 7 ||

व्या᳚न॒ळिन्द्रः॒पृत॑नाः॒स्वोजा॒,आस्मै᳚यतन्तेस॒ख्याय॑पू॒र्वीः |

आस्मा॒रथं॒नपृत॑नासुतिष्ठ॒यंभ॒द्रया᳚सुम॒त्याचो॒दया᳚से || 8 ||

[30] प्रदेवत्रेति पंचदशर्चस्य सूक्तस्यैलूषः कवषआपस्त्रिष्टुप् |{मंडल:10, सूक्त:30}{अनुवाक:3, सूक्त:1}{अष्टक:7, अध्याय:7}
प्रदे᳚व॒त्राब्रह्म॑णेगा॒तुरे᳚त्व॒पो,अच्छा॒मन॑सो॒नप्रयु॑क्ति |

म॒हींमि॒त्रस्य॒वरु॑णस्यधा॒सिंपृ॑थु॒ज्रय॑सेरीरधासुवृ॒क्तिम् || 1 || वर्ग:24

अध्व᳚र्यवोह॒विष्म᳚न्तो॒हिभू॒ताच्छा॒पइ॑तोश॒तीरु॑शन्तः |

अव॒याश्चष्टे᳚,अरु॒णःसु॑प॒र्णस्तमास्य॑ध्वमू॒र्मिम॒द्यासु॑हस्ताः || 2 ||

अध्व᳚र्यवो॒ऽपइ॑तासमु॒द्रम॒पांनपा᳚तंह॒विषा᳚यजध्वम् |

सवो᳚दददू॒र्मिम॒द्यासुपू᳚तं॒तस्मै॒सोमं॒मधु॑मन्तंसुनोत || 3 ||

यो,अ॑नि॒ध्मोदीद॑यद॒प्स्व१॑(अ॒)न्तर्यंविप्रा᳚स॒ईळ॑ते,अध्व॒रेषु॑ |

अपां᳚नपा॒न्मधु॑मतीर॒पोदा॒याभि॒रिन्द्रो᳚वावृ॒धेवी॒र्या᳚य || 4 ||

याभिः॒सोमो॒मोद॑ते॒हर्ष॑तेचकल्या॒णीभि᳚र्युव॒तिभि॒र्नमर्यः॑ |

ता,अ॑ध्वर्यो,अ॒पो,अच्छा॒परे᳚हि॒यदा᳚सि॒ञ्चा,ओष॑धीभिःपुनीतात् || 5 ||

ए॒वेद्यूने᳚युव॒तयो᳚नमन्त॒यदी᳚मु॒शन्नु॑श॒तीरेत्यच्छ॑ |

संजा᳚नते॒मन॑सा॒संचि॑कित्रेऽध्व॒र्यवो᳚धि॒षणाप॑श्चदे॒वीः || 6 || वर्ग:25

योवो᳚वृ॒ताभ्यो॒,अकृ॑णोदुलो॒कंयोवो᳚म॒ह्या,अ॒भिश॑स्ते॒रमु᳚ञ्चत् |

तस्मा॒,इन्द्रा᳚य॒मधु॑मन्तमू॒र्मिंदे᳚व॒माद॑नं॒प्रहि॑णोतनापः || 7 ||

प्रास्मै᳚हिनोत॒मधु॑मन्तमू॒र्मिंगर्भो॒योवः॑सिन्धवो॒मध्व॒उत्सः॑ |

घृ॒तपृ॑ष्ठ॒मीड्य॑मध्व॒रेष्वापो᳚रेवतीःशृणु॒ताहवं᳚मे || 8 ||

तंसि᳚न्धवोमत्स॒रमि᳚न्द्र॒पान॑मू॒र्मिंप्रहे᳚त॒यउ॒भे,इय॑र्ति |

म॒द॒च्युत॑मौशा॒नंन॑भो॒जांपरि॑त्रि॒तन्तुं᳚वि॒चर᳚न्त॒मुत्स᳚म् || 9 ||

आ॒वर्वृ॑तती॒रध॒नुद्वि॒धारा᳚गोषु॒युधो॒ननि॑य॒वंचर᳚न्तीः |

ऋषे॒जनि॑त्री॒र्भुव॑नस्य॒पत्नी᳚र॒पोव᳚न्दस्वस॒वृधः॒सयो᳚नीः || 10 ||

हि॒नोता᳚नो,अध्व॒रंदे᳚वय॒ज्याहि॒नोत॒ब्रह्म॑स॒नये॒धना᳚नाम् |

ऋ॒तस्य॒योगे॒विष्य॑ध्व॒मूधः॑श्रुष्टी॒वरी᳚र्भूतना॒स्मभ्य॑मापः || 11 || वर्ग:26

आपो᳚रेवतीः॒,क्षय॑था॒हिवस्वः॒क्रतुं᳚चभ॒द्रंबि॑भृ॒थामृतं᳚च |

रा॒यश्च॒स्थस्व॑प॒त्यस्य॒पत्नीः॒सर॑स्वती॒तद्गृ॑ण॒तेवयो᳚धात् || 12 ||

प्रति॒यदापो॒,अदृ॑श्रमाय॒तीर्घृ॒तंपयां᳚सि॒बिभ्र॑ती॒र्मधू᳚नि |

अ॒ध्व॒र्युभि॒र्मन॑सासंविदा॒ना,इन्द्रा᳚य॒सोमं॒सुषु॑तं॒भर᳚न्तीः || 13 ||

एमा,अ॑ग्मन्‌रे॒वती᳚र्जी॒वध᳚न्या॒,अध्व᳚र्यवःसा॒दय॑तासखायः |

निब॒र्हिषि॑धत्तनसोम्यासो॒ऽपांनप्त्रा᳚संविदा॒नास॑एनाः || 14 ||

आग्म॒न्नाप॑उश॒तीर्ब॒र्हिरेदंन्य॑ध्व॒रे,अ॑सदन्देव॒यन्तीः᳚ |

अध्व᳚र्यवःसुनु॒तेन्द्रा᳚य॒सोम॒मभू᳚दुवःसु॒शका᳚देवय॒ज्या || 15 ||

[31] आनोदेवानामित्येकादशर्चस्य सूक्तस्यैलूषःकवषो विश्वेदेवात्रिष्टुप् (भेदपक्षे- विश्वेदेवाः ९ अश्वत्थगर्भाशमी १ उषोग्नी १ एवं ११) |{मंडल:10, सूक्त:31}{अनुवाक:3, सूक्त:2}{अष्टक:7, अध्याय:7}
आनो᳚दे॒वाना॒मुप॑वेतु॒शंसो॒विश्वे᳚भिस्तु॒रैरव॑से॒यज॑त्रः |

तेभि᳚र्व॒यंसु॑ष॒खायो᳚भवेम॒तर᳚न्तो॒विश्वा᳚दुरि॒तास्या᳚म || 1 || वर्ग:27

परि॑चि॒न्मर्तो॒द्रवि॑णंममन्यादृ॒तस्य॑प॒थानम॒सावि॑वासेत् |

उ॒तस्वेन॒क्रतु॑ना॒संव॑देत॒श्रेयां᳚सं॒दक्षं॒मन॑साजगृभ्यात् || 2 ||

अधा᳚यिधी॒तिरस॑सृग्र॒मंशा᳚स्ती॒र्थेनद॒स्ममुप॑य॒न्त्यूमाः᳚ |

अ॒भ्या᳚नश्मसुवि॒तस्य॑शू॒षंनवे᳚दसो,अ॒मृता᳚नामभूम || 3 ||

नित्य॑श्चाकन्या॒त्स्वप॑ति॒र्दमू᳚ना॒यस्मा᳚,उदे॒वःस॑वि॒ताज॒जान॑ |

भगो᳚वा॒गोभि॑रर्य॒मेम॑नज्या॒त्सो,अ॑स्मै॒चारु॑श्छदयदु॒तस्या᳚त् || 4 ||

इ॒यंसाभू᳚या,उ॒षसा᳚मिव॒क्षायद्ध॑क्षु॒मन्तः॒शव॑सास॒माय॑न् |

अ॒स्यस्तु॒तिंज॑रि॒तुर्भिक्ष॑माणा॒,आनः॑श॒ग्मास॒उप॑यन्तु॒वाजाः᳚ || 5 ||

अ॒स्येदे॒षासु॑म॒तिःप॑प्रथा॒नाभ॑वत्पू॒र्व्याभूम॑ना॒गौः |

अ॒स्यसनी᳚ळा॒,असु॑रस्य॒योनौ᳚समा॒नआभर॑णे॒बिभ्र॑माणाः || 6 || वर्ग:28

किंस्वि॒द्वनं॒कउ॒सवृ॒क्षआ᳚स॒यतो॒द्यावा᳚पृथि॒वीनि॑ष्टत॒क्षुः |

सं॒त॒स्था॒ने,अ॒जरे᳚,इ॒तऊ᳚ती॒,अहा᳚निपू॒र्वीरु॒षसो᳚जरन्त || 7 ||

नैताव॑दे॒नाप॒रो,अ॒न्यद॑स्त्यु॒क्षासद्यावा᳚पृथि॒वीबि॑भर्ति |

त्वचं᳚प॒वित्रं᳚कृणुतस्व॒धावा॒न्यदीं॒सूर्यं॒नह॒रितो॒वह᳚न्ति || 8 ||

स्ते॒गोनक्षामत्ये᳚तिपृ॒थ्वींमिहं॒नवातो॒विह॑वाति॒भूम॑ |

मि॒त्रोयत्र॒वरु॑णो,अ॒ज्यमा᳚नो॒ऽग्निर्वने॒नव्यसृ॑ष्ट॒शोक᳚म् || 9 ||

स्त॒रीर्यत्सूत॑स॒द्यो,अ॒ज्यमा᳚ना॒व्यथि॑रव्य॒थीःकृ॑णुत॒स्वगो᳚पा |

पु॒त्रोयत्पूर्वः॑पि॒त्रोर्जनि॑ष्टश॒म्यांगौर्ज॑गार॒यद्ध॑पृ॒च्छान् || 10 ||

उ॒तकण्वं᳚नृ॒षदः॑पु॒त्रमा᳚हुरु॒तश्या॒वोधन॒माद॑त्तवा॒जी |

प्रकृ॒ष्णाय॒रुश॑दपिन्व॒तोध᳚रृ॒तमत्र॒नकि॑रस्मा,अपीपेत् || 11 ||

[32] प्रसुग्मंतेति नवर्चस्य सूक्तस्यैलूषः कवषइंद्रोजगती अंत्याश्चतस्रस्त्रिष्टुभः |{मंडल:10, सूक्त:32}{अनुवाक:3, सूक्त:3}{अष्टक:7, अध्याय:7}
प्रसुग्मन्ता᳚धियसा॒नस्य॑स॒क्षणि॑व॒रेभि᳚र्व॒राँ,अ॒भिषुप्र॒सीद॑तः |

अ॒स्माक॒मिन्द्र॑उ॒भयं᳚जुजोषति॒यत्सो॒म्यस्यान्ध॑सो॒बुबो᳚धति || 1 || वर्ग:29

वी᳚न्द्रयासिदि॒व्यानि॑रोच॒नाविपार्थि॑वानि॒रज॑सापुरुष्टुत |

येत्वा॒वह᳚न्ति॒मुहु॑रध्व॒राँ,उप॒तेसुव᳚न्वन्तुवग्व॒नाँ,अ॑रा॒धसः॑ || 2 ||

तदिन्मे᳚छन्‌त्स॒द्वपु॑षो॒वपु॑ष्टरंपु॒त्रोयज्जानं᳚पि॒त्रोर॒धीय॑ति |

जा॒यापतिं᳚वहतिव॒ग्नुना᳚सु॒मत्पुं॒सइद्भ॒द्रोव॑ह॒तुःपरि॑ष्कृतः || 3 ||

तदित्स॒धस्थ॑म॒भिचारु॑दीधय॒गावो॒यच्छास᳚न्वह॒तुंनधे॒नवः॑ |

मा॒तायन्मन्तु᳚र्यू॒थस्य॑पू॒र्व्याभिवा॒णस्य॑स॒प्तधा᳚तु॒रिज्जनः॑ || 4 ||

प्रवोऽच्छा᳚रिरिचेदेव॒युष्प॒दमेको᳚रु॒द्रेभि᳚र्यातितु॒र्वणिः॑ |

ज॒रावा॒येष्व॒मृते᳚षुदा॒वने॒परि॑व॒ऊमे᳚भ्यःसिञ्चता॒मधु॑ || 5 ||

नि॒धी॒यमा᳚न॒मप॑गूळ्हम॒प्सुप्रमे᳚दे॒वानां᳚व्रत॒पा,उ॑वाच |

इन्द्रो᳚वि॒द्वाँ,अनु॒हित्वा᳚च॒चक्ष॒तेना॒हम॑ग्ने॒,अनु॑शिष्ट॒आगा᳚म् || 6 || वर्ग:30

अक्षे᳚त्रवित्‌क्षेत्र॒विदं॒ह्यप्रा॒ट्सप्रैति॑क्षेत्र॒विदानु॑शिष्टः |

ए॒तद्वैभ॒द्रम॑नु॒शास॑नस्यो॒तस्रु॒तिंवि᳚न्दत्यञ्ज॒सीना᳚म् || 7 ||

अ॒द्येदु॒प्राणी॒दम॑मन्नि॒माहापी᳚वृतो,अधयन्मा॒तुरूधः॑ |

एमे᳚नमापजरि॒मायुवा᳚न॒महे᳚ळ॒न्वसुः॑सु॒मना᳚बभूव || 8 ||

ए॒तानि॑भ॒द्राक॑लशक्रियाम॒कुरु॑श्रवण॒दद॑तोम॒घानि॑ |

दा॒नइद्वो᳚मघवानः॒सो,अ॑स्त्व॒यंच॒सोमो᳚हृ॒दियंबिभ᳚र्मि || 9 ||

[33] प्रमायुयुज्रइति नवर्चस्य सूक्तस्यैलूषःकवषऋषिः आद्याया विश्वेदेवाः ततोद्वयोरिंद्रः चतुर्थीपंचम्योः कुरुश्रवणः षष्ठ्यदादिचतसृणामुपश्र वा आद्यात्रिष्टुप् द्वितीयाबृहती तृतीया सतोबृहती शेषाः षड्‌गायत्र्यः |{मंडल:10, सूक्त:33}{अनुवाक:3, सूक्त:4}{अष्टक:7, अध्याय:8}
प्रमा᳚युयुज्रेप्र॒युजो॒जना᳚नां॒वहा᳚मिस्मपू॒षण॒मन्त॑रेण |

विश्वे᳚दे॒वासो॒,अध॒माम॑रक्षन्दुः॒शासु॒रागा॒दिति॒घोष॑आसीत् || 1 || वर्ग:1

संमा᳚तपन्त्य॒भितः॑स॒पत्नी᳚रिव॒पर्श॑वः |

निबा᳚धते॒,अम॑तिर्न॒ग्नता॒जसु॒र्वेर्नवे᳚वीयतेम॒तिः || 2 ||

मूषो॒नशि॒श्नाव्य॑दन्तिमा॒ध्यः॑स्तो॒तारं᳚तेशतक्रतो |

स॒कृत्सुनो᳚मघवन्निन्द्रमृळ॒याधा᳚पि॒तेव॑नोभव || 3 ||

कु॒रु॒श्रव॑णमावृणि॒राजा᳚नं॒त्रास॑दस्यवम् | मंहि॑ष्ठंवा॒घता॒मृषिः॑ || 4 ||
यस्य॑माह॒रितो॒रथे᳚ति॒स्रोवह᳚न्तिसाधु॒या | स्तवै᳚स॒हस्र॑दक्षिणे || 5 ||
यस्य॒प्रस्वा᳚दसो॒गिर॑उप॒मश्र॑वसःपि॒तुः | क्षेत्रं॒नर॒ण्वमू॒चुषे᳚ || 6 || वर्ग:2
अधि॑पुत्रोपमश्रवो॒नपा᳚न्मित्रातिथेरिहि | पि॒तुष्टे᳚,अस्मिवन्दि॒ता || 7 ||
यदीशी᳚या॒मृता᳚नामु॒तवा॒मर्त्या᳚नाम् | जीवे॒दिन्म॒घवा॒मम॑ || 8 ||
नदे॒वाना॒मति᳚व्र॒तंश॒तात्मा᳚च॒नजी᳚वति | तथा᳚यु॒जाविवा᳚वृते || 9 ||
[34] प्रावेपाइति चतुर्दशर्चस्य सूक्तस्य मौजवानक्ष ऋषिः आद्या सप्तमी नवमीद्वादशीनामक्षादेवताः त्रयोदश्याः कृषिः शिष्टानामक्षनिंदा देवता त्रिष्टुप् सप्तमी जगती |{मंडल:10, सूक्त:34}{अनुवाक:3, सूक्त:5}{अष्टक:7, अध्याय:8}
प्रा॒वे॒पामा᳚बृह॒तोमा᳚दयन्तिप्रवाते॒जा,इरि॑णे॒वर्वृ॑तानाः |

सोम॑स्येवमौजव॒तस्य॑भ॒क्षोवि॒भीद॑को॒जागृ॑वि॒र्मह्य॑मच्छान् || 1 || वर्ग:3

नमा᳚मिमेथ॒नजि॑हीळए॒षाशि॒वासखि॑भ्यउ॒तमह्य॑मासीत् |

अ॒क्षस्या॒हमे᳚कप॒रस्य॑हे॒तोरनु᳚व्रता॒मप॑जा॒याम॑रोधम् || 2 ||

द्वेष्टि॑श्व॒श्रूरप॑जा॒यारु॑णद्धि॒नना᳚थि॒तोवि᳚न्दतेमर्डि॒तार᳚म् |

अश्व॑स्येव॒जर॑तो॒वस्न्य॑स्य॒नाहंवि᳚न्दामिकित॒वस्य॒भोग᳚म् || 3 ||

अ॒न्येजा॒यांपरि॑मृशन्त्यस्य॒यस्यागृ॑ध॒द्वेद॑नेवा॒ज्य१॑(अ॒)क्षः |

पि॒तामा॒ताभ्रात॑रएनमाहु॒र्नजा᳚नीमो॒नय॑ताब॒द्धमे॒तम् || 4 ||

यदा॒दीध्ये॒नद॑विषाण्येभिःपरा॒यद्भ्योऽव॑हीये॒सखि॑भ्यः |

न्यु॑प्ताश्चब॒भ्रवो॒वाच॒मक्र॑तँ॒,एमीदे᳚षांनिष्कृ॒तंजा॒रिणी᳚व || 5 ||

स॒भामे᳚तिकित॒वःपृ॒च्छमा᳚नोजे॒ष्यामीति॑त॒न्वा॒३॑(आ॒)शूशु॑जानः |

अ॒क्षासो᳚,अस्य॒विति॑रन्ति॒कामं᳚प्रति॒दीव्ने॒दध॑त॒आकृ॒तानि॑ || 6 || वर्ग:4

अ॒क्षास॒इद᳚ङ्कु॒शिनो᳚नितो॒दिनो᳚नि॒कृत्वा᳚न॒स्तप॑नास्तापयि॒ष्णवः॑ |

कु॒मा॒रदे᳚ष्णा॒जय॑तःपुन॒र्हणो॒मध्वा॒सम्पृ॑क्ताःकित॒वस्य॑ब॒र्हणा᳚ || 7 ||

त्रि॒प॒ञ्चा॒शःक्री᳚ळति॒व्रात॑एषांदे॒वइ॑वसवि॒तास॒त्यध᳚र्मा |

उ॒ग्रस्य॑चिन्म॒न्यवे॒नान॑मन्ते॒राजा᳚चिदेभ्यो॒नम॒इत्कृ॑णोति || 8 ||

नी॒चाव॑र्तन्तउ॒परि॑स्फुरन्त्यह॒स्तासो॒हस्त॑वन्तंसहन्ते |

दि॒व्या,अङ्गा᳚रा॒,इरि॑णे॒न्यु॑प्ताःशी॒ताःसन्तो॒हृद॑यं॒निर्द॑हन्ति || 9 ||

जा॒यात॑प्यतेकित॒वस्य॑ही॒नामा॒तापु॒त्रस्य॒चर॑तः॒क्व॑स्वित् |

ऋ॒णा॒वाबिभ्य॒द्धन॑मि॒च्छमा᳚नो॒ऽन्येषा॒मस्त॒मुप॒नक्त॑मेति || 10 ||

स्त्रियं᳚दृ॒ष्ट्वाय॑कित॒वंत॑तापा॒न्येषां᳚जा॒यांसुकृ॑तंच॒योनि᳚म् |

पू॒र्वा॒ह्णे,अश्वा᳚न्युयु॒जेहिब॒भ्रून्‌त्सो,अ॒ग्नेरन्ते᳚वृष॒लःप॑पाद || 11 || वर्ग:5

योवः॑सेना॒नीर्म॑ह॒तोग॒णस्य॒राजा॒व्रात॑स्यप्रथ॒मोब॒भूव॑ |

तस्मै᳚कृणोमि॒नधना᳚रुणध्मि॒दशा॒हंप्राची॒स्तदृ॒तंव॑दामि || 12 ||

अ॒क्षैर्मादी᳚व्यःकृ॒षिमित्कृ॑षस्ववि॒त्तेर॑मस्वब॒हुमन्य॑मानः |

तत्र॒गावः॑कितव॒तत्र॑जा॒यातन्मे॒विच॑ष्टेसवि॒तायम॒र्यः || 13 ||

मि॒त्रंकृ॑णुध्वं॒खलु॑मृ॒ळता᳚नो॒मानो᳚घो॒रेण॑चरता॒भिधृ॒ष्णु |

निवो॒नुम॒न्युर्वि॑शता॒मरा᳚तिर॒न्योब॑भ्रू॒णांप्रसि॑तौ॒न्व॑स्तु || 14 ||

[35] अबुध्रमिति चतुर्दशर्चस्य सूक्तस्य धानाकोलुशोविश्वेदेवाजगत्यंत्येद्वेत्रिष्टुभौ (भेद - विश्वेदेवाः ३ उषसोग्निः २ विश्वेदेवाः ९ एवं १४) |{मंडल:10, सूक्त:35}{अनुवाक:3, सूक्त:6}{अष्टक:7, अध्याय:8}
अबु॑ध्रमु॒त्यइन्द्र॑वन्तो,अ॒ग्नयो॒ज्योति॒र्भर᳚न्तउ॒षसो॒व्यु॑ष्टिषु |

म॒हीद्यावा᳚पृथि॒वीचे᳚तता॒मपो॒ऽद्यादे॒वाना॒मव॒आवृ॑णीमहे || 1 || वर्ग:6

दि॒वस्पृ॑थि॒व्योरव॒आवृ॑णीमहेमा॒तॄन्‌त्सिन्धू॒न्‌पर्व॑ताञ्छर्य॒णाव॑तः |

अ॒ना॒गा॒स्त्वंसूर्य॑मु॒षास॑मीमहेभ॒द्रंसोमः॑सुवा॒नो,अ॒द्याकृ॑णोतुनः || 2 ||

द्यावा᳚नो,अ॒द्यपृ॑थि॒वी,अना᳚गसोम॒हीत्रा᳚येतांसुवि॒ताय॑मा॒तरा᳚ |

उ॒षा,उ॒च्छन्त्यप॑बाधताम॒घंस्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || 3 ||

इ॒यंन॑उ॒स्राप्र॑थ॒मासु॑दे॒व्यं᳚रे॒वत्स॒निभ्यो᳚रे॒वती॒व्यु॑च्छतु |

आ॒रेम॒न्युंदु᳚र्वि॒दत्र॑स्यधीमहिस्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || 4 ||

प्रयाःसिस्र॑ते॒सूर्य॑स्यर॒श्मिभि॒र्ज्योति॒र्भर᳚न्तीरु॒षसो॒व्यु॑ष्टिषु |

भ॒द्रानो᳚,अ॒द्यश्रव॑से॒व्यु॑च्छतस्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || 5 ||

अ॒न॒मी॒वा,उ॒षस॒आच॑रन्तुन॒उद॒ग्नयो᳚जिहतां॒ज्योति॑षाबृ॒हत् |

आयु॑क्षाताम॒श्विना॒तूतु॑जिं॒रथं᳚स्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || 6 || वर्ग:7

श्रेष्ठं᳚नो,अ॒द्यस॑वित॒र्वरे᳚ण्यंभा॒गमासु॑व॒सहिर॑त्न॒धा,असि॑ |

रा॒योजनि॑त्रींधि॒षणा॒मुप॑ब्रुवेस्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || 7 ||

पिप॑र्तुमा॒तदृ॒तस्य॑प्र॒वाच॑नंदे॒वानां॒यन्म॑नु॒ष्या॒३॑(आ॒)अम᳚न्महि |

विश्वा॒,इदु॒स्राःस्पळुदे᳚ति॒सूर्यः॑स्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || 8 ||

अ॒द्वे॒षो,अ॒द्यब॒र्हिषः॒स्तरी᳚मणि॒ग्राव्णां॒योगे॒मन्म॑नः॒साध॑ईमहे |

आ॒दि॒त्यानां॒शर्म॑णि॒स्थाभु॑रण्यसिस्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || 9 ||

आनो᳚ब॒र्हिःस॑ध॒मादे᳚बृ॒हद्दि॒विदे॒वाँ,ई᳚ळेसा॒दया᳚स॒प्तहोतॄ॑न् |

इन्द्रं᳚मि॒त्रंवरु॑णंसा॒तये॒भगं᳚स्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || 10 ||

तआ᳚दित्या॒,आग॑तास॒र्वता᳚तयेवृ॒धेनो᳚य॒ज्ञम॑वतासजोषसः |

बृह॒स्पतिं᳚पू॒षण॑म॒श्विना॒भगं᳚स्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || 11 || वर्ग:8

तन्नो᳚देवायच्छतसुप्रवाच॒नंछ॒र्दिरा᳚दित्याःसु॒भरं᳚नृ॒पाय्य᳚म् |

पश्वे᳚तो॒काय॒तन॑यायजी॒वसे᳚स्व॒स्त्य१॑(अ॒)ग्निंस॑मिधा॒नमी᳚महे || 12 ||

विश्वे᳚,अ॒द्यम॒रुतो॒विश्व॑ऊ॒तीविश्वे᳚भवन्त्व॒ग्नयः॒समि॑द्धाः |

विश्वे᳚नोदे॒वा,अव॒साग॑मन्तु॒विश्व॑मस्तु॒द्रवि॑णं॒वाजो᳚,अ॒स्मे || 13 ||

यंदे᳚वा॒सोऽव॑थ॒वाज॑सातौ॒यंत्राय॑ध्वे॒यंपि॑पृ॒थात्यंहः॑ |

योवो᳚गोपी॒थेनभ॒यस्य॒वेद॒तेस्या᳚मदे॒ववी᳚तयेतुरासः || 14 ||

[36] उषासानक्तेति चतुर्दशर्चस्य सूक्तस्य धानाकोलुशोविश्वेदेवाजगत्यंत्येद्वे त्रिष्टुभौ (भेदपक्षे - विश्वेदेवाः १३ सविता १ एवं १४) |{मंडल:10, सूक्त:36}{अनुवाक:3, सूक्त:7}{अष्टक:7, अध्याय:8}
उ॒षासा॒नक्ता᳚बृह॒तीसु॒पेश॑सा॒द्यावा॒क्षामा॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा |

इन्द्रं᳚हुवेम॒रुतः॒पर्व॑ताँ,अ॒पआ᳚दि॒त्यान्द्यावा᳚पृथि॒वी,अ॒पःस्वः॑ || 1 || वर्ग:9

द्यौश्च॑नःपृथि॒वीच॒प्रचे᳚तसऋ॒ताव॑रीरक्षता॒मंह॑सोरि॒षः |

मादु᳚र्वि॒दत्रा॒निरृ॑तिर्नईशत॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || 2 ||

विश्व॑स्मान्नो॒,अदि॑तिःपा॒त्वंह॑सोमा॒तामि॒त्रस्य॒वरु॑णस्यरे॒वतः॑ |

स्व᳚र्व॒ज्ज्योति॑रवृ॒कंन॑शीमहि॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || 3 ||

ग्रावा॒वद॒न्नप॒रक्षां᳚सिसेधतुदु॒ष्ष्वप्न्यं॒निरृ॑तिं॒विश्व॑म॒त्रिण᳚म् |

आ॒दि॒त्यंशर्म॑म॒रुता᳚मशीमहि॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || 4 ||

एन्द्रो᳚ब॒र्हिःसीद॑तु॒पिन्व॑ता॒मिळा॒बृह॒स्पतिः॒साम॑भिरृ॒क्वो,अ॑र्चतु |

सु॒प्र॒के॒तंजी॒वसे॒मन्म॑धीमहि॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || 5 ||

दि॒वि॒स्पृशं᳚य॒ज्ञम॒स्माक॑मश्विनाजी॒राध्व॑रंकृणुतंसु॒म्नमि॒ष्टये᳚ |

प्रा॒चीन॑रश्मि॒माहु॑तंघृ॒तेन॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || 6 || वर्ग:10

उप॑ह्वयेसु॒हवं॒मारु॑तंग॒णंपा᳚व॒कमृ॒ष्वंस॒ख्याय॑श॒म्भुव᳚म् |

रा॒यस्पोषं᳚सौश्रव॒साय॑धीमहि॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || 7 ||

अ॒पांपेरुं᳚जी॒वध᳚न्यंभरामहेदेवा॒व्यं᳚सु॒हव॑मध्वर॒श्रिय᳚म् |

सु॒र॒श्मिंसोम॑मिन्द्रि॒यंय॑मीमहि॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || 8 ||

स॒नेम॒तत्सु॑स॒निता᳚स॒नित्व॑भिर्व॒यंजी॒वाजी॒वपु॑त्रा॒,अना᳚गसः |

ब्र॒ह्म॒द्विषो॒विष्व॒गेनो᳚भरेरत॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || 9 ||

येस्थामनो᳚र्य॒ज्ञिया॒स्तेशृ॑णोतन॒यद्वो᳚देवा॒,ईम॑हे॒तद्द॑दातन |

जैत्रं॒क्रतुं᳚रयि॒मद्वी॒रव॒द्यश॒स्तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || 10 ||

म॒हद॒द्यम॑ह॒तामावृ॑णीम॒हेऽवो᳚दे॒वानां᳚बृह॒ताम॑न॒र्वणा᳚म् |

यथा॒वसु॑वी॒रजा᳚तं॒नशा᳚महै॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || 11 || वर्ग:11

म॒हो,अ॒ग्नेःस॑मिधा॒नस्य॒शर्म॒ण्यना᳚गामि॒त्रेवरु॑णेस्व॒स्तये᳚ |

श्रेष्ठे᳚स्यामसवि॒तुःसवी᳚मनि॒तद्दे॒वाना॒मवो᳚,अ॒द्यावृ॑णीमहे || 12 ||

येस॑वि॒तुःस॒त्यस॑वस्य॒विश्वे᳚मि॒त्रस्य᳚व्र॒तेवरु॑णस्यदे॒वाः |

तेसौभ॑गंवी॒रव॒द्गोम॒दप्नो॒दधा᳚तन॒द्रवि॑णंचि॒त्रम॒स्मे || 13 ||

स॒वि॒ताप॒श्चाता᳚त्सवि॒तापु॒रस्ता᳚त्सवि॒तोत्त॒रात्ता᳚त्सवि॒ताध॒रात्ता᳚त् |

स॒वि॒तानः॑सुवतुस॒र्वता᳚तिंसवि॒तानो᳚रासतांदी॒र्घमायुः॑ || 14 ||

[37] नमोमित्रस्येति द्वादशर्चस्य सूक्तस्य सौर्योभितपाः सूर्योजगती दशमी त्रिष्टुप् |{मंडल:10, सूक्त:37}{अनुवाक:3, सूक्त:8}{अष्टक:7, अध्याय:8}
नमो᳚मि॒त्रस्य॒वरु॑णस्य॒चक्ष॑से¦म॒होदे॒वाय॒तदृ॒तंस॑पर्यत |

दू॒रे॒दृशे᳚दे॒वजा᳚तायके॒तवे᳚¦दि॒वस्पु॒त्राय॒सूर्या᳚यशंसत || 1 || वर्ग:12

सामा᳚स॒त्योक्तिः॒परि॑पातुवि॒श्वतो॒¦द्यावा᳚च॒यत्र॑त॒तन॒न्नहा᳚निच |

विश्व॑म॒न्यन्निवि॑शते॒यदेज॑ति¦वि॒श्वाहापो᳚वि॒श्वाहोदे᳚ति॒सूर्यः॑ || 2 ||

नते॒,अदे᳚वःप्र॒दिवो॒निवा᳚सते॒¦यदे᳚त॒शेभिः॑पत॒रैर॑थ॒र्यसि॑ |

प्रा॒चीन॑म॒न्यदनु॑वर्तते॒रज॒¦उद॒न्येन॒ज्योति॑षायासिसूर्य || 3 ||

येन॑सूर्य॒ज्योति॑षा॒बाध॑से॒तमो॒¦जग॑च्च॒विश्व॑मुदि॒यर्षि॑भा॒नुना᳚ |

तेना॒स्मद्विश्वा॒मनि॑रा॒मना᳚हुति॒¦मपामी᳚वा॒मप॑दु॒ष्ष्वप्न्यं᳚सुव || 4 ||

विश्व॑स्य॒हिप्रेषि॑तो॒रक्ष॑सिव्र॒त¦महे᳚ळयन्नु॒च्चर॑सिस्व॒धा,अनु॑ |

यद॒द्यत्वा᳚सूर्योप॒ब्रवा᳚महै॒¦तंनो᳚दे॒वा,अनु॑मंसीरत॒क्रतु᳚म् || 5 ||

तंनो॒द्यावा᳚पृथि॒वीतन्न॒आप॒¦इन्द्रः॑शृण्वन्तुम॒रुतो॒हवं॒वचः॑ |

माशूने᳚भूम॒सूर्य॑स्यसं॒दृशि॑¦भ॒द्रंजीव᳚न्तोजर॒णाम॑शीमहि || 6 ||

वि॒श्वाहा᳚त्वासु॒मन॑सःसु॒चक्ष॑सः¦प्र॒जाव᳚न्तो,अनमी॒वा,अना᳚गसः |

उ॒द्यन्तं᳚त्वामित्रमहोदि॒वेदि॑वे॒¦ज्योग्जी॒वाःप्रति॑पश्येमसूर्य || 7 || वर्ग:13

महि॒ज्योति॒र्बिभ्र॑तंत्वाविचक्षण॒¦भास्व᳚न्तं॒चक्षु॑षेचक्षुषे॒मयः॑ |

आ॒रोह᳚न्तंबृह॒तःपाज॑स॒स्परि॑¦व॒यंजी॒वाःप्रति॑पश्येमसूर्य || 8 ||

यस्य॑ते॒विश्वा॒भुव॑नानिके॒तुना॒¦प्रचेर॑ते॒निच॑वि॒शन्ते᳚,अ॒क्तुभिः॑ |

अ॒ना॒गा॒स्त्वेन॑हरिकेशसू॒र्या¦ह्ना᳚ह्नानो॒वस्य॑सावस्य॒सोदि॑हि || 9 ||

शंनो᳚भव॒चक्ष॑सा॒शंनो॒,अह्ना॒¦शंभा॒नुना॒शंहि॒माशंघृ॒णेन॑ |

यथा॒शमध्व॒ञ्छमस॑द्दुरो॒णे¦तत्‌सू᳚र्य॒द्रवि॑णंधेहिचि॒त्रम् || 10 ||

अ॒स्माकं᳚देवा,उ॒भया᳚य॒जन्म॑ने॒¦शर्म॑यच्छतद्वि॒पदे॒चतु॑ष्पदे |

अ॒दत्‌पिब॑दू॒र्जय॑मान॒माशि॑तं॒¦तद॒स्मेशंयोर॑र॒पोद॑धातन || 11 ||

यद्वो᳚देवाश्चकृ॒मजि॒ह्वया᳚गु॒रु¦मन॑सोवा॒प्रयु॑तीदेव॒हेळ॑नम् |

अरा᳚वा॒योनो᳚,अ॒भिदु॑च्छुना॒यते॒¦तस्मि॒न्‌तदेनो᳚वसवो॒निधे᳚तन || 12 ||

[38] अस्मिन्नइति पंचर्चस्य सूक्तस्य मुष्कवानिंद्रइंद्रोजगती |{मंडल:10, सूक्त:38}{अनुवाक:3, सूक्त:9}{अष्टक:7, अध्याय:8}
अ॒स्मिन्न॑इन्द्रपृत्सु॒तौयश॑स्वति॒शिमी᳚वति॒क्रन्द॑सि॒प्राव॑सा॒तये᳚ |

यत्र॒गोषा᳚ताधृषि॒तेषु॑खा॒दिषु॒विष्व॒क्पत᳚न्तिदि॒द्यवो᳚नृ॒षाह्ये᳚ || 1 || वर्ग:14

सनः॑,क्षु॒मन्तं॒सद॑ने॒व्यू᳚र्णुहि॒गो,अ᳚र्णसंर॒यिमि᳚न्द्रश्र॒वाय्य᳚म् |

स्याम॑ते॒जय॑तःशक्रमे॒दिनो॒यथा᳚व॒यमु॒श्मसि॒तद्व॑सोकृधि || 2 ||

योनो॒दास॒आर्यो᳚वापुरुष्टु॒तादे᳚वइन्द्रयु॒धये॒चिके᳚तति |

अ॒स्माभि॑ष्टेसु॒षहाः᳚सन्तु॒शत्र॑व॒स्त्वया᳚व॒यंतान्व॑नुयामसंग॒मे || 3 ||

योद॒भ्रेभि॒र्हव्यो॒यश्च॒भूरि॑भि॒र्यो,अ॒भीके᳚वरिवो॒विन्नृ॒षाह्ये᳚ |

तंवि॑खा॒देसस्नि॑म॒द्यश्रु॒तंनर॑म॒र्वाञ्च॒मिन्द्र॒मव॑सेकरामहे || 4 ||

स्व॒वृजं॒हित्वाम॒हमि᳚न्द्रशु॒श्रवा᳚नानु॒दंवृ॑षभरध्र॒चोद॑नम् |

प्रमु᳚ञ्चस्व॒परि॒कुत्सा᳚दि॒हाग॑हि॒किमु॒त्वावा᳚न्मु॒ष्कयो᳚र्ब॒द्धआ᳚सते || 5 ||

[39] योवामिति चतुर्दशर्चस्य सूक्तस्य काक्षीवतीघोषाश्विनौ जगत्यंत्यात्रिष्टुप् |{मंडल:10, सूक्त:39}{अनुवाक:3, सूक्त:10}{अष्टक:7, अध्याय:8}
योवां॒परि॑ज्मासु॒वृद॑श्विना॒रथो᳚दो॒षामु॒षासो॒हव्यो᳚ह॒विष्म॑ता |

श॒श्व॒त्त॒मास॒स्तमु॑वामि॒दंव॒यंपि॒तुर्ननाम॑सु॒हवं᳚हवामहे || 1 || वर्ग:15

चो॒दय॑तंसू॒नृताः॒पिन्व॑तं॒धिय॒उत्पुरं᳚धीरीरयतं॒तदु॑श्मसि |

य॒शसं᳚भा॒गंकृ॑णुतंनो,अश्विना॒सोमं॒नचारुं᳚म॒घव॑त्सुनस्कृतम् || 2 ||

अ॒मा॒जुर॑श्चिद्भवथोयु॒वंभगो᳚ऽना॒शोश्चि॑दवि॒तारा᳚प॒मस्य॑चित् |

अ॒न्धस्य॑चिन्नासत्याकृ॒शस्य॑चिद्यु॒वामिदा᳚हुर्भि॒षजा᳚रु॒तस्य॑चित् || 3 ||

यु॒वंच्यवा᳚नंस॒नयं॒यथा॒रथं॒पुन॒र्युवा᳚नंच॒रथा᳚यतक्षथुः |

निष्टौ॒ग्र्यमू᳚हथुर॒द्भ्यस्परि॒विश्वेत्तावां॒सव॑नेषुप्र॒वाच्या᳚ || 4 ||

पु॒रा॒णावां᳚वी॒र्या॒३॑(आ॒)प्रब्र॑वा॒जनेऽथो᳚हासथुर्भि॒षजा᳚मयो॒भुवा᳚ |

तावां॒नुनव्या॒वव॑सेकरामहे॒ऽयंना᳚सत्या॒श्रद॒रिर्यथा॒दध॑त् || 5 ||

इ॒यंवा᳚मह्वेशृणु॒तंमे᳚,अश्विनापु॒त्राये᳚वपि॒तरा॒मह्यं᳚शिक्षतम् |

अना᳚पि॒रज्ञा᳚,असजा॒त्याम॑तिःपु॒रातस्या᳚,अ॒भिश॑स्ते॒रव॑स्पृतम् || 6 || वर्ग:16

यु॒वंरथे᳚नविम॒दाय॑शु॒न्ध्युवं॒न्यू᳚हथुःपुरुमि॒त्रस्य॒योष॑णाम् |

यु॒वंहवं᳚वध्रिम॒त्या,अ॑गच्छतंयु॒वंसुषु॑तिंचक्रथुः॒पुरं᳚धये || 7 ||

यु॒वंविप्र॑स्यजर॒णामु॑पे॒युषः॒पुनः॑क॒लेर॑कृणुतं॒युव॒द्वयः॑ |

यु॒वंवन्द॑नमृश्य॒दादुदू᳚पथुर्यु॒वंस॒द्योवि॒श्पला॒मेत॑वेकृथः || 8 ||

यु॒वंह॑रे॒भंवृ॑षणा॒गुहा᳚हि॒तमुदै᳚रयतंममृ॒वांस॑मश्विना |

यु॒वमृ॒बीस॑मु॒तत॒प्तमत्र॑य॒ओम᳚न्वन्तंचक्रथुःस॒प्तव॑ध्रये || 9 ||

यु॒वंश्वे॒तंपे॒दवे᳚ऽश्वि॒नाश्वं᳚न॒वभि॒र्वाजै᳚र्नव॒तीच॑वा॒जिन᳚म् |

च॒र्कृत्यं᳚ददथुर्द्राव॒यत्स॑खं॒भगं॒ननृभ्यो॒हव्यं᳚मयो॒भुव᳚म् || 10 ||

नतंरा᳚जानावदिते॒कुत॑श्च॒ननांहो᳚,अश्नोतिदुरि॒तंनकि॑र्भ॒यम् |

यम॑श्विनासुहवारुद्रवर्तनीपुरोर॒थंकृ॑णु॒थःपत्न्या᳚स॒ह || 11 || वर्ग:17

आतेन॑यातं॒मन॑सो॒जवी᳚यसा॒रथं॒यंवा᳚मृ॒भव॑श्च॒क्रुर॑श्विना |

यस्य॒योगे᳚दुहि॒ताजाय॑तेदि॒वउ॒भे,अह॑नीसु॒दिने᳚वि॒वस्व॑तः || 12 ||

ताव॒र्तिर्या᳚तंज॒युषा॒विपर्व॑त॒मपि᳚न्वतंश॒यवे᳚धे॒नुम॑श्विना |

वृक॑स्यचि॒द्वर्ति॑काम॒न्तरा॒स्या᳚द्यु॒वंशची᳚भिर्ग्रसि॒ताम॑मुञ्चतम् || 13 ||

ए॒तंवां॒स्तोम॑मश्विनावक॒र्मात॑क्षाम॒भृग॑वो॒नरथ᳚म् |

न्य॑मृक्षाम॒योष॑णां॒नमर्ये॒नित्यं॒नसू॒नुंतन॑यं॒दधा᳚नाः || 14 ||

[40] रथंयांतमिति चतुर्दशर्चस्य सूक्तस्य काक्षीवतीघोषाश्विनौजगती |{मंडल:10, सूक्त:40}{अनुवाक:3, सूक्त:11}{अष्टक:7, अध्याय:8}
रथं॒यान्तं॒कुह॒कोह॑वांनरा॒प्रति॑द्यु॒मन्तं᳚सुवि॒ताय॑भूषति |

प्रा॒त॒र्यावा᳚णंवि॒भ्वं᳚वि॒शेवि॑शे॒वस्तो᳚र्वस्तो॒र्वह॑मानंधि॒याशमि॑ || 1 || वर्ग:18

कुह॑स्विद्दो॒षाकुह॒वस्तो᳚र॒श्विना॒कुहा᳚भिपि॒त्वंक॑रतः॒कुहो᳚षतुः |

कोवां᳚शयु॒त्रावि॒धवे᳚वदे॒वरं॒मर्यं॒नयोषा᳚कृणुतेस॒धस्थ॒आ || 2 ||

प्रा॒तर्ज॑रेथेजर॒णेव॒काप॑या॒वस्तो᳚र्वस्तोर्यज॒ताग॑च्छथोगृ॒हम् |

कस्य॑ध्व॒स्राभ॑वथः॒कस्य॑वानराराजपु॒त्रेव॒सव॒नाव॑गच्छथः || 3 ||

यु॒वांमृ॒गेव॑वार॒णामृ॑ग॒ण्यवो᳚दो॒षावस्तो᳚र्ह॒विषा॒निह्व॑यामहे |

यु॒वंहोत्रा᳚मृतु॒थाजुह्व॑तेन॒रेषं॒जना᳚यवहथःशुभस्पती || 4 ||

यु॒वांह॒घोषा॒पर्य॑श्विनाय॒तीराज्ञ॑ऊचेदुहि॒तापृ॒च्छेवां᳚नरा |

भू॒तंमे॒,अह्न॑उ॒तभू᳚तम॒क्तवेऽश्वा᳚वतेर॒थिने᳚शक्त॒मर्व॑ते || 5 ||

यु॒वंक॒वीष्ठः॒पर्य॑श्विना॒रथं॒विशो॒नकुत्सो᳚जरि॒तुर्न॑शायथः |

यु॒वोर्ह॒मक्षा॒पर्य॑श्विना॒मध्वा॒साभ॑रतनिष्कृ॒तंनयोष॑णा || 6 || वर्ग:19

यु॒वंह॑भु॒ज्युंयु॒वम॑श्विना॒वशं᳚यु॒वंशि॒ञ्जार॑मु॒शना॒मुपा᳚रथुः |

यु॒वोररा᳚वा॒परि॑स॒ख्यमा᳚सतेयु॒वोर॒हमव॑सासु॒म्नमाच॑के || 7 ||

यु॒वंह॑कृ॒शंयु॒वम॑श्विनाश॒युंयु॒वंवि॒धन्तं᳚वि॒धवा᳚मुरुष्यथः |

यु॒वंस॒निभ्यः॑स्त॒नय᳚न्तमश्वि॒नाप᳚व्र॒जमू᳚र्णुथःस॒प्तास्य᳚म् || 8 ||

जनि॑ष्ट॒योषा᳚प॒तय॑त्कनीन॒कोविचारु॑हन्वी॒रुधो᳚दं॒सना॒,अनु॑ |

आस्मै᳚रीयन्तेनिव॒नेव॒सिन्ध॑वो॒ऽस्मा,अह्ने᳚भवति॒तत्‌प॑तित्व॒नम् || 9 ||

जी॒वंरु॑दन्ति॒विम॑यन्ते,अध्व॒रेदी॒र्घामनु॒प्रसि॑तिंदीधियु॒र्नरः॑ |

वा॒मंपि॒तृभ्यो॒यइ॒दंस॑मेरि॒रेमयः॒पति॑भ्यो॒जन॑यःपरि॒ष्वजे᳚ || 10 ||

नतस्य॑विद्म॒तदु॒षुप्रवो᳚चत॒युवा᳚ह॒यद्यु॑व॒त्याः,क्षेति॒योनि॑षु |

प्रि॒योस्रि॑यस्यवृष॒भस्य॑रे॒तिनो᳚गृ॒हंग॑मेमाश्विना॒तदु॑श्मसि || 11 || वर्ग:20

आवा᳚मगन्‌त्सुम॒तिर्वा᳚जिनीवसू॒न्य॑श्विनाहृ॒त्सुकामा᳚,अयंसत |

अभू᳚तंगो॒पामि॑थु॒नाशु॑भस्पतीप्रि॒या,अ᳚र्य॒म्णोदुर्याँ᳚,अशीमहि || 12 ||

ताम᳚न्दसा॒नामनु॑षोदुरो॒णआध॒त्तंर॒यिंस॒हवी᳚रंवच॒स्यवे᳚ |

कृ॒तंती॒र्थंसु॑प्रपा॒णंशु॑भस्पतीस्था॒णुंप॑थे॒ष्ठामप॑दुर्म॒तिंह॑तम् || 13 ||

क्व॑स्विद॒द्यक॑त॒मास्व॒श्विना᳚वि॒क्षुद॒स्रामा᳚दयेतेशु॒भस्पती᳚ |

कईं॒निये᳚मेकत॒मस्य॑जग्मतु॒र्विप्र॑स्यवा॒यज॑मानस्यवागृ॒हम् || 14 ||

[41] समानमिति तृचस्य सूक्तस्य घौषेयः सुहस्त्योश्विनौजगती |{मंडल:10, सूक्त:41}{अनुवाक:3, सूक्त:12}{अष्टक:7, अध्याय:8}
स॒मा॒नमु॒त्यंपु॑रुहू॒तमु॒क्थ्य१॑(अं॒)रथं᳚त्रिच॒क्रंसव॑ना॒गनि॑ग्मतम् |

परि॑ज्मानंविद॒थ्यं᳚सुवृ॒क्तिभि᳚र्व॒यंव्यु॑ष्टा,उ॒षसो᳚हवामहे || 1 || वर्ग:21

प्रा॒त॒र्युजं᳚नास॒त्याधि॑तिष्ठथःप्रात॒र्यावा᳚णंमधु॒वाह॑नं॒रथ᳚म् |

विशो॒येन॒गच्छ॑थो॒यज्व॑रीर्नराकी॒रेश्चि॑द्‌य॒ज्ञंहोतृ॑मन्तमश्विना || 2 ||

अ॒ध्व॒र्युंवा॒मधु॑पाणिंसु॒हस्त्य॑म॒ग्निधं᳚वाधृ॒तद॑क्षं॒दमू᳚नसम् |

विप्र॑स्यवा॒यत्सव॑नानि॒गच्छ॒थोऽत॒आया᳚तंमधु॒पेय॑मश्विना || 3 ||

[42] अस्तेवेत्येकादशर्चस्य सूक्तस्यांगिरसः कृष्णइंद्रस्त्रिष्टुप् |{मंडल:10, सूक्त:42}{अनुवाक:3, सूक्त:13}{अष्टक:7, अध्याय:8}
अस्ते᳚व॒सुप्र॑त॒रंलाय॒मस्य॒न्‌भूष᳚न्निव॒प्रभ॑रा॒स्तोम॑मस्मै |

वा॒चावि॑प्रास्तरत॒वाच॑म॒र्योनिरा᳚मयजरितः॒सोम॒इन्द्र᳚म् || 1 || वर्ग:22

दोहे᳚न॒गामुप॑शिक्षा॒सखा᳚यं॒प्रबो᳚धयजरितर्जा॒रमिन्द्र᳚म् |

कोशं॒नपू॒र्णंवसु॑ना॒न्यृ॑ष्ट॒माच्या᳚वयमघ॒देया᳚य॒शूर᳚म् || 2 ||

किम॒ङ्गत्वा᳚मघवन्‌भो॒जमा᳚हुःशिशी॒हिमा᳚शिश॒यंत्वा᳚शृणोमि |

अप्न॑स्वती॒मम॒धीर॑स्तुशक्रवसु॒विदं॒भग॑मि॒न्द्राभ॑रानः || 3 ||

त्वांजना᳚ममस॒त्येष्वि᳚न्द्रसंतस्था॒नाविह्व॑यन्तेसमी॒के |

अत्रा॒युजं᳚कृणुते॒योह॒विष्मा॒न्नासु᳚न्वतास॒ख्यंव॑ष्टि॒शूरः॑ || 4 ||

धनं॒नस्य॒न्द्रंब॑हु॒लंयो,अ॑स्मैती॒व्रान्‌त्सोमाँ᳚,आसु॒नोति॒प्रय॑स्वान् |

तस्मै॒शत्रू᳚न्‌त्सु॒तुका᳚न्‌प्रा॒तरह्नो॒निस्वष्ट्रा᳚न्यु॒वति॒हन्ति॑वृ॒त्रम् || 5 ||

यस्मि᳚न्व॒यंद॑धि॒माशंस॒मिन्द्रे॒यःशि॒श्राय॑म॒घवा॒काम॑म॒स्मे |

आ॒राच्चि॒त्सन्‌भ॑यतामस्य॒शत्रु॒र्न्य॑स्मैद्यु॒म्नाजन्या᳚नमन्ताम् || 6 || वर्ग:23

आ॒राच्छत्रु॒मप॑बाधस्वदू॒रमु॒ग्रोयःशम्बः॑पुरुहूत॒तेन॑ |

अ॒स्मेधे᳚हि॒यव॑म॒द्गोम॑दिन्द्रकृ॒धीधियं᳚जरि॒त्रेवाज॑रत्नाम् || 7 ||

प्रयम॒न्तर्वृ॑षस॒वासो॒,अग्म᳚न्ती॒व्राःसोमा᳚बहु॒लान्ता᳚स॒इन्द्र᳚म् |

नाह॑दा॒मानं᳚म॒घवा॒नियं᳚स॒न्निसु᳚न्व॒तेव॑हति॒भूरि॑वा॒मम् || 8 ||

उ॒तप्र॒हाम॑ति॒दीव्या᳚जयातिकृ॒तंयच्छ्व॒घ्नीवि॑चि॒नोति॑का॒ले |

योदे॒वका᳚मो॒नधना᳚रुणद्धि॒समित्तंरा॒यासृ॑जतिस्व॒धावा॑न् || 9 ||

गोभि॑ष्टरे॒माम॑तिंदु॒रेवां॒यवे᳚न॒क्षुधं᳚पुरुहूत॒विश्वा᳚म् |

व॒यंराज॑भिःप्रथ॒माधना᳚न्य॒स्माके᳚नवृ॒जने᳚नाजयेम || 10 ||

बृह॒स्पति᳚र्नः॒परि॑पातुप॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः |

इन्द्रः॑पु॒रस्ता᳚दु॒तम॑ध्य॒तोनः॒सखा॒सखि॑भ्यो॒वरि॑वःकृणोतु || 11 ||

[43] अच्छामइत्येकादशर्चस्य सूक्तस्यांगिरसः कृष्णइंद्रोजगत्यंत्येद्वेत्रिष्टुभौ |{मंडल:10, सूक्त:43}{अनुवाक:4, सूक्त:1}{अष्टक:7, अध्याय:8}
अच्छा᳚म॒इन्द्रं᳚म॒तयः॑स्व॒र्विदः॑स॒ध्रीची॒र्विश्वा᳚,उश॒तीर॑नूषत |

परि॑ष्वजन्ते॒जन॑यो॒यथा॒पतिं॒मर्यं॒नशु॒न्ध्युंम॒घवा᳚नमू॒तये᳚ || 1 || वर्ग:24

नघा᳚त्व॒द्रिगप॑वेतिमे॒मन॒स्त्वे,इत्कामं᳚पुरुहूतशिश्रय |

राजे᳚वदस्म॒निष॒दोऽधि॑ब॒र्हिष्य॒स्मिन्‌त्सुसोमे᳚ऽव॒पान॑मस्तुते || 2 ||

वि॒षू॒वृदिन्द्रो॒,अम॑तेरु॒तक्षु॒धःसइद्रा॒योम॒घवा॒वस्व॑ईशते |

तस्येदि॒मेप्र॑व॒णेस॒प्तसिन्ध॑वो॒वयो᳚वर्धन्तिवृष॒भस्य॑शु॒ष्मिणः॑ || 3 ||

वयो॒नवृ॒क्षंसु॑पला॒शमास॑द॒न्‌त्सोमा᳚स॒इन्द्रं᳚म॒न्दिन॑श्चमू॒षदः॑ |

प्रैषा॒मनी᳚कं॒शव॑सा॒दवि॑द्युतद्वि॒दत्स्व१॑(अ॒)र्मन॑वे॒ज्योति॒रार्य᳚म् || 4 ||

कृ॒तंनश्व॒घ्नीविचि॑नोति॒देव॑नेसं॒वर्गं॒यन्म॒घवा॒सूर्यं॒जय॑त् |

नतत्ते᳚,अ॒न्यो,अनु॑वी॒र्यं᳚शक॒न्नपु॑रा॒णोम॑घव॒न्नोतनूत॑नः || 5 ||

विशं᳚विशंम॒घवा॒पर्य॑शायत॒जना᳚नां॒धेना᳚,अव॒चाक॑श॒द्वृषा᳚ |

यस्याह॑श॒क्रःसव॑नेषु॒रण्य॑ति॒सती॒व्रैःसोमैः᳚सहतेपृतन्य॒तः || 6 || वर्ग:25

आपो॒नसिन्धु॑म॒भियत्स॒मक्ष॑र॒न्‌त्सोमा᳚स॒इन्द्रं᳚कु॒ल्या,इ॑वह्र॒दम् |

वर्ध᳚न्ति॒विप्रा॒महो᳚,अस्य॒साद॑ने॒यवं॒नवृ॒ष्टिर्दि॒व्येन॒दानु॑ना || 7 ||

वृषा॒नक्रु॒द्धःप॑तय॒द्रज॒स्स्वायो,अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा,अ॒पः |

ससु᳚न्व॒तेम॒घवा᳚जी॒रदा᳚न॒वेऽवि᳚न्द॒ज्ज्योति॒र्मन॑वेह॒विष्म॑ते || 8 ||

उज्जा᳚यतांपर॒शुर्ज्योति॑षास॒हभू॒या,ऋ॒तस्य॑सु॒दुघा᳚पुराण॒वत् |

विरो᳚चतामरु॒षोभा॒नुना॒शुचिः॒स्व१॑(अ॒)र्णशु॒क्रंशु॑शुचीत॒सत्प॑तिः || 9 ||

गोभि॑ष्टरे॒माम॑तिंदु॒रेवां॒यवे᳚न॒क्षुधं᳚पुरुहूत॒विश्वा᳚म् |

व॒यंराज॑भिःप्रथ॒माधना᳚न्य॒स्माके᳚नवृ॒जने᳚नाजयेम || 10 ||

बृह॒स्पति᳚र्नः॒परि॑पातुप॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः |

इन्द्रः॑पु॒रस्ता᳚दु॒तम॑ध्य॒तोनः॒सखा॒सखि॑भ्यो॒वरि॑वःकृणोतु || 11 ||

[44] आयात्वित्येकादशर्चस्य सूक्तस्यांगिरसः कृष्णइंद्रोजगती आद्यास्तिस्रोंत्येद्वेचत्रिष्टुभः |{मंडल:10, सूक्त:44}{अनुवाक:4, सूक्त:2}{अष्टक:7, अध्याय:8}
आया॒त्विन्द्रः॒स्वप॑ति॒र्मदा᳚य॒योधर्म॑णातूतुजा॒नस्तुवि॑ष्मान् |

प्र॒त्व॒क्षा॒णो,अति॒विश्वा॒सहां᳚स्यपा॒रेण॑मह॒तावृष्ण्ये᳚न || 1 || वर्ग:26

सु॒ष्ठामा॒रथः॑सु॒यमा॒हरी᳚तेमि॒म्यक्ष॒वज्रो᳚नृपते॒गभ॑स्तौ |

शीभं᳚राजन्‌त्सु॒पथाया᳚ह्य॒र्वाङ्वर्धा᳚मतेप॒पुषो॒वृष्ण्या᳚नि || 2 ||

एन्द्र॒वाहो᳚नृ॒पतिं॒वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑एनम् |

प्रत्व॑क्षसंवृष॒भंस॒त्यशु॑ष्म॒मेम॑स्म॒त्रास॑ध॒मादो᳚वहन्तु || 3 ||

ए॒वापतिं᳚द्रोण॒साचं॒सचे᳚तसमू॒र्जःस्क॒म्भंध॒रुण॒आवृ॑षायसे |

ओजः॑कृष्व॒संगृ॑भाय॒त्वे,अप्यसो॒यथा᳚केनि॒पाना᳚मि॒नोवृ॒धे || 4 ||

गम᳚न्न॒स्मेवसू॒न्याहिशंसि॑षंस्वा॒शिषं॒भर॒माया᳚हिसो॒मिनः॑ |

त्वमी᳚शिषे॒सास्मिन्नास॑त्सिब॒र्हिष्य॑नाधृ॒ष्यातव॒पात्रा᳚णि॒धर्म॑णा || 5 ||

पृथ॒क्प्राय᳚न्‌प्रथ॒मादे॒वहू᳚त॒योऽकृ᳚ण्वतश्रव॒स्या᳚निदु॒ष्टरा᳚ |

नयेशे॒कुर्य॒ज्ञियां॒नाव॑मा॒रुह॑मी॒र्मैवतेन्य॑विशन्त॒केप॑यः || 6 || वर्ग:27

ए॒वैवापा॒गप॑रेसन्तुदू॒ढ्योऽश्वा॒येषां᳚दु॒र्युज॑आयुयु॒ज्रे |

इ॒त्थायेप्रागुप॑रे॒सन्ति॑दा॒वने᳚पु॒रूणि॒यत्र॑व॒युना᳚नि॒भोज॑ना || 7 ||

गि॒रीँरज्रा॒न्‌रेज॑मानाँ,अधारय॒द्द्यौःक्र᳚न्दद॒न्तरि॑क्षाणिकोपयत् |

स॒मी॒ची॒नेधि॒षणे॒विष्क॑भायति॒वृष्णः॑पी॒त्वामद॑उ॒क्थानि॑शंसति || 8 ||

इ॒मंबि॑भर्मि॒सुकृ॑तंते,अङ्कु॒शंयेना᳚रु॒जासि॑मघवञ्छफा॒रुजः॑ |

अ॒स्मिन्‌त्सुते॒सव॑ने,अस्त्वो॒क्यं᳚सु॒तइ॒ष्टौम॑घवन्‌बो॒ध्याभ॑गः || 9 ||

गोभि॑ष्टरे॒माम॑तिंदु॒रेवां॒यवे᳚न॒क्षुधं᳚पुरुहूत॒विश्वा᳚म् |

व॒यंराज॑भिःप्रथ॒माधना᳚न्य॒स्माके᳚नवृ॒जने᳚नाजयेम || 10 ||

बृह॒स्पति᳚र्नः॒परि॑पातुप॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः |

इन्द्रः॑पु॒रस्ता᳚दु॒तम॑ध्य॒तोनः॒सखा॒सखि॑भ्यो॒वरि॑वःकृणोतु || 11 ||

[45] दिवस्परीति द्वादशर्चस्य सूक्तस्य भालंदनो वत्सप्रिरग्निस्त्रिष्टुप् |{मंडल:10, सूक्त:45}{अनुवाक:4, सूक्त:3}{अष्टक:7, अध्याय:8}
दि॒वस्परि॑प्रथ॒मंज॑ज्ञे,अ॒ग्निर॒स्मद्द्वि॒तीयं॒परि॑जा॒तवे᳚दाः |

तृ॒तीय॑म॒प्सुनृ॒मणा॒,अज॑स्र॒मिन्धा᳚नएनंजरतेस्वा॒धीः || 1 || वर्ग:28

वि॒द्माते᳚,अग्नेत्रे॒धात्र॒याणि॑वि॒द्माते॒धाम॒विभृ॑तापुरु॒त्रा |

वि॒द्माते॒नाम॑पर॒मंगुहा॒यद्वि॒द्मातमुत्सं॒यत॑आज॒गन्थ॑ || 2 ||

स॒मु॒द्रेत्वा᳚नृ॒मणा᳚,अ॒प्स्व१॑(अ॒)न्तर्नृ॒चक्षा᳚,ईधेदि॒वो,अ॑ग्न॒ऊध॑न् |

तृ॒तीये᳚त्वा॒रज॑सितस्थि॒वांस॑म॒पामु॒पस्थे᳚महि॒षा,अ॑वर्धन् || 3 ||

अक्र᳚न्दद॒ग्निःस्त॒नय᳚न्निव॒द्यौः,क्षामा॒रेरि॑हद्वी॒रुधः॑सम॒ञ्जन् |

स॒द्योज॑ज्ञा॒नोविहीमि॒द्धो,अख्य॒दारोद॑सीभा॒नुना᳚भात्य॒न्तः || 4 ||

श्री॒णामु॑दा॒रोध॒रुणो᳚रयी॒णांम॑नी॒षाणां॒प्रार्प॑णः॒सोम॑गोपाः |

वसुः॑सू॒नुःसह॑सो,अ॒प्सुराजा॒विभा॒त्यग्र॑उ॒षसा᳚मिधा॒नः || 5 ||

विश्व॑स्यके॒तुर्भुव॑नस्य॒गर्भ॒आरोद॑सी,अपृणा॒ज्जाय॑मानः |

वी॒ळुंचि॒दद्रि॑मभिनत्परा॒यञ्जना॒यद॒ग्निमय॑जन्त॒पञ्च॑ || 6 ||

उ॒शिक्‌पा᳚व॒को,अ॑र॒तिःसु॑मे॒धामर्ते᳚ष्व॒ग्निर॒मृतो॒निधा᳚यि |

इय॑र्तिधू॒मम॑रु॒षंभरि॑भ्र॒दुच्छु॒क्रेण॑शो॒चिषा॒द्यामिन॑क्षन् || 7 || वर्ग:29

दृ॒शा॒नोरु॒क्मउ᳚र्वि॒याव्य॑द्यौद्दु॒र्मर्ष॒मायुः॑श्रि॒येरु॑चा॒नः |

अ॒ग्निर॒मृतो᳚,अभव॒द्वयो᳚भि॒र्यदे᳚नं॒द्यौर्ज॒नय॑त्सु॒रेताः᳚ || 8 ||

यस्ते᳚,अ॒द्यकृ॒णव॑द्भद्रशोचेऽपू॒पंदे᳚वघृ॒तव᳚न्तमग्ने |

प्रतंन॑यप्रत॒रंवस्यो॒,अच्छा॒भिसु॒म्नंदे॒वभ॑क्तंयविष्ठ || 9 ||

आतंभ॑जसौश्रव॒सेष्व॑ग्नउ॒क्थौ᳚क्थ॒आभ॑जश॒स्यमा᳚ने |

प्रि॒यःसूर्ये᳚प्रि॒यो,अ॒ग्नाभ॑वा॒त्युज्जा॒तेन॑भि॒नद॒दुज्जनि॑त्वैः || 10 ||

त्वाम॑ग्ने॒यज॑माना॒,अनु॒द्यून्‌विश्वा॒वसु॑दधिरे॒वार्या᳚णि |

त्वया᳚स॒हद्रवि॑णमि॒च्छमा᳚नाव्र॒जंगोम᳚न्तमु॒शिजो॒विव᳚व्रुः || 11 ||

अस्ता᳚व्य॒ग्निर्न॒रांसु॒शेवो᳚वैश्वान॒रऋषि॑भिः॒सोम॑गोपाः |

अ॒द्वे॒षेद्यावा᳚पृथि॒वीहु॑वेम॒देवा᳚ध॒त्तर॒यिम॒स्मेसु॒वीर᳚म् || 12 ||

[46] प्रहोतेति दशर्चस्य सूक्तस्य भालंदनो वत्सप्रिरग्निस्त्रिष्टुप् |{मंडल:10, सूक्त:46}{अनुवाक:4, सूक्त:4}{अष्टक:8, अध्याय:1}
प्रहोता᳚जा॒तोम॒हान्न॑भो॒विन्नृ॒षद्वा᳚सीदद॒पामु॒पस्थे᳚ |

दधि॒र्योधायि॒सते॒वयां᳚सिय॒न्तावसू᳚निविध॒तेत॑नू॒पाः || 1 || वर्ग:1

इ॒मंवि॒धन्तो᳚,अ॒पांस॒धस्थे᳚प॒शुंनन॒ष्टंप॒दैरनु॑ग्मन् |

गुहा॒चत᳚न्तमु॒शिजो॒नमो᳚भिरि॒च्छन्तो॒धीरा॒भृग॑वोऽविन्दन् || 2 ||

इ॒मंत्रि॒तोभूर्य॑विन्ददि॒च्छन्वै᳚भूव॒सोमू॒र्धन्यघ्न्या᳚याः |

सशेवृ॑धोजा॒तआह॒र्म्येषु॒नाभि॒र्युवा᳚भवतिरोच॒नस्य॑ || 3 ||

म॒न्द्रंहोता᳚रमु॒शिजो॒नमो᳚भिः॒प्राञ्चं᳚य॒ज्ञंने॒तार॑मध्व॒राणा᳚म् |

वि॒शाम॑कृण्वन्नर॒तिंपा᳚व॒कंह᳚व्य॒वाहं॒दध॑तो॒मानु॑षेषु || 4 ||

प्रभू॒र्जय᳚न्तंम॒हांवि॑पो॒धांमू॒रा,अमू᳚रंपु॒रांद॒र्माण᳚म् |

नय᳚न्तो॒गर्भं᳚व॒नांधियं᳚धु॒र्हिरि॑श्मश्रुं॒नार्वा᳚णं॒धन॑र्चम् || 5 ||

निप॒स्त्या᳚सुत्रि॒तःस्त॑भू॒यन्‌परि॑वीतो॒योनौ᳚सीदद॒न्तः |

अतः॑सं॒गृभ्या᳚वि॒शांदमू᳚ना॒विध᳚र्मणाय॒न्त्रैरी᳚यते॒नॄन् || 6 || वर्ग:2

अ॒स्याजरा᳚सोद॒माम॒रित्रा᳚,अ॒र्चद्धू᳚मासो,अ॒ग्नयः॑पाव॒काः |

श्वि॒ती॒चयः॑श्वा॒त्रासो᳚भुर॒ण्यवो᳚वन॒र्षदो᳚वा॒यवो॒नसोमाः᳚ || 7 ||

प्रजि॒ह्वया᳚भरते॒वेपो᳚,अ॒ग्निःप्रव॒युना᳚नि॒चेत॑सापृथि॒व्याः |

तमा॒यवः॑शु॒चय᳚न्तंपाव॒कंम॒न्द्रंहोता᳚रंदधिरे॒यजि॑ष्ठम् || 8 ||

द्यावा॒यम॒ग्निंपृ॑थि॒वीजनि॑ष्टा॒माप॒स्त्वष्टा॒भृग॑वो॒यंसहो᳚भिः |

ई॒ळेन्यं᳚प्रथ॒मंमा᳚त॒रिश्वा᳚दे॒वास्त॑तक्षु॒र्मन॑वे॒यज॑त्रम् || 9 ||

यंत्वा᳚दे॒वाद॑धि॒रेह᳚व्य॒वाहं᳚पुरु॒स्पृहो॒मानु॑षासो॒यज॑त्रम् |

सयाम᳚न्नग्नेस्तुव॒तेवयो᳚धाः॒प्रदे᳚व॒यन्य॒शसः॒संहिपू॒र्वीः || 10 ||

[47] जगृ‌भ्मेत्यष्टर्चस्य सूक्तस्य सप्तगुर्वैकुंठइंद्रत्रिष्टुप् |{मंडल:10, सूक्त:47}{अनुवाक:4, सूक्त:5}{अष्टक:8, अध्याय:1}
ज॒गृ॒भ्माते॒दक्षि॑णमिन्द्र॒हस्तं᳚वसू॒यवो᳚वसुपते॒वसू᳚नाम् |

वि॒द्माहित्वा॒गोप॑तिंशूर॒गोना᳚म॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || 1 || वर्ग:3

स्वा॒यु॒धंस्वव॑संसुनी॒थंचतुः॑समुद्रंध॒रुणं᳚रयी॒णाम् |

च॒र्कृत्यं॒शंस्यं॒भूरि॑वारम॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || 2 ||

सु॒ब्रह्मा᳚णंदे॒वव᳚न्तंबृ॒हन्त॑मु॒रुंग॑भी॒रंपृ॒थुबु॑ध्नमिन्द्र |

श्रु॒तऋ॑षिमु॒ग्रम॑भिमाति॒षाह॑म॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || 3 ||

स॒नद्वा᳚जं॒विप्र॑वीरं॒तरु॑त्रंधन॒स्पृतं᳚शूशु॒वांसं᳚सु॒दक्ष᳚म् |

द॒स्यु॒हनं᳚पू॒र्भिद॑मिन्द्रस॒त्यम॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || 4 ||

अश्वा᳚वन्तंर॒थिनं᳚वी॒रव᳚न्तंसह॒स्रिणं᳚श॒तिनं॒वाज॑मिन्द्र |

भ॒द्रव्रा᳚तं॒विप्र॑वीरंस्व॒र्षाम॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || 5 ||

प्रस॒प्तगु॑मृ॒तधी᳚तिंसुमे॒धांबृह॒स्पतिं᳚म॒तिरच्छा᳚जिगाति |

यआ᳚ङ्गिर॒सोनम॑सोप॒सद्यो॒ऽस्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || 6 || वर्ग:4

वनी᳚वानो॒मम॑दू॒तास॒इन्द्रं॒स्तोमा᳚श्चरन्तिसुम॒तीरि॑या॒नाः |

हृ॒दि॒स्पृशो॒मन॑साव॒च्यमा᳚ना,अ॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || 7 ||

यत्‌त्वा॒यामि॑द॒द्धितन्न॑इन्द्रबृ॒हन्तं॒क्षय॒मस॑मं॒जना᳚नाम् |

अ॒भितद्द्यावा᳚पृथि॒वीगृ॑णीताम॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || 8 ||

[48] अहंभुवमित्येकादशर्चस्य सूक्तस्य वैकुंठइंद्रो वैकुंठइंद्रो जगती सप्तमीदशम्येकादश्यस्त्रिष्टुभः |{मंडल:10, सूक्त:48}{अनुवाक:4, सूक्त:6}{अष्टक:8, अध्याय:1}
अ॒हंभु॑वं॒वसु॑नःपू॒र्व्यस्पति॑र॒हंधना᳚नि॒संज॑यामि॒शश्व॑तः |

मांह॑वन्तेपि॒तरं॒नज॒न्तवो॒ऽहंदा॒शुषे॒विभ॑जामि॒भोज॑नम् || 1 || वर्ग:5

अ॒हमिन्द्रो॒रोधो॒वक्षो॒,अथ᳚र्वणस्त्रि॒ताय॒गा,अ॑जनय॒महे॒रधि॑ |

अ॒हंदस्यु॑भ्यः॒परि॑नृ॒म्णमाद॑देगो॒त्राशिक्ष᳚न्दधी॒चेमा᳚त॒रिश्व॑ने || 2 ||

मह्यं॒त्वष्टा॒वज्र॑मतक्षदाय॒संमयि॑दे॒वासो᳚ऽवृज॒न्नपि॒क्रतु᳚म् |

ममानी᳚कं॒सूर्य॑स्येवदु॒ष्टरं॒मामार्य᳚न्तिकृ॒तेन॒कर्त्वे᳚नच || 3 ||

अ॒हमे॒तंग॒व्यय॒मश्व्यं᳚प॒शुंपु॑री॒षिणं॒साय॑केनाहिर॒ण्यय᳚म् |

पु॒रूस॒हस्रा॒निशि॑शामिदा॒शुषे॒यन्मा॒सोमा᳚सउ॒क्थिनो॒,अम᳚न्दिषुः || 4 ||

अ॒हमिन्द्रो॒नपरा᳚जिग्य॒इद्धनं॒नमृ॒त्यवेऽव॑तस्थे॒कदा᳚च॒न |

सोम॒मिन्मा᳚सु॒न्वन्तो᳚याचता॒वसु॒नमे᳚पूरवःस॒ख्येरि॑षाथन || 5 ||

अ॒हमे॒ताञ्छाश्व॑सतो॒द्वाद्वेन्द्रं॒येवज्रं᳚यु॒धयेऽकृ᳚ण्वत |

आ॒ह्वय॑मानाँ॒,अव॒हन्म॑नाहनंदृ॒ळ्हावद॒न्नन॑मस्युर्नम॒स्विनः॑ || 6 || वर्ग:6

अ॒भी॒३॑(ई॒)दमेक॒मेको᳚,अस्मिनि॒ष्षाळ॒भीद्वाकिमु॒त्रयः॑करन्ति |

खले॒नप॒र्षान्‌प्रति॑हन्मि॒भूरि॒किंमा᳚निन्दन्ति॒शत्र॑वोऽनि॒न्द्राः || 7 ||

अ॒हंगु॒ङ्गुभ्यो᳚,अतिथि॒ग्वमिष्क॑र॒मिषं॒नवृ॑त्र॒तुरं᳚वि॒क्षुधा᳚रयम् |

यत्प᳚र्णय॒घ्नउ॒तवा᳚करञ्ज॒हेप्राहंम॒हेवृ॑त्र॒हत्ये॒,अशु॑श्रवि || 8 ||

प्रमे॒नमी᳚सा॒प्यइ॒षेभु॒जेभू॒द्गवा॒मेषे᳚स॒ख्याकृ॑णुतद्वि॒ता |

दि॒द्युंयद॑स्यसमि॒थेषु॑मं॒हय॒मादिदे᳚नं॒शंस्य॑मु॒क्थ्यं᳚करम् || 9 ||

प्रनेम॑स्मिन्ददृशे॒सोमो᳚,अ॒न्तर्गो॒पानेम॑मा॒विर॒स्थाकृ॑णोति |

सति॒ग्मशृ᳚ङ्गंवृष॒भंयुयु॑त्सन्द्रु॒हस्त॑स्थौबहु॒लेब॒द्धो,अ॒न्तः || 10 ||

आ॒दि॒त्यानां॒वसू᳚नांरु॒द्रिया᳚णांदे॒वोदे॒वानां॒नमि॑नामि॒धाम॑ |

तेमा᳚भ॒द्राय॒शव॑सेततक्षु॒रप॑राजित॒मस्तृ॑त॒मषा᳚ळ्हम् || 11 ||

[49] अहंदामित्येकादशर्चस्य सूक्तस्य वैकुंठ इंद्रो वैकुंठइंद्रो जगती द्वितीयांत्येत्रिष्टुभौ |{मंडल:10, सूक्त:49}{अनुवाक:4, सूक्त:7}{अष्टक:8, अध्याय:1}
अ॒हंदां᳚गृण॒तेपूर्व्यं॒वस्व॒हंब्रह्म॑कृणवं॒मह्यं॒वर्ध॑नम् |

अ॒हंभु॑वं॒यज॑मानस्यचोदि॒ताय॑ज्वनःसाक्षि॒विश्व॑स्मि॒न्‌भरे᳚ || 1 || वर्ग:7

मांधु॒रिन्द्रं॒नाम॑दे॒वता᳚दि॒वश्च॒ग्मश्चा॒पांच॑ज॒न्तवः॑ |

अ॒हंहरी॒वृष॑णा॒विव्र॑तार॒घू,अ॒हंवज्रं॒शव॑सेधृ॒ष्ण्वाद॑दे || 2 ||

अ॒हमत्कं᳚क॒वये᳚शिश्नथं॒हथै᳚र॒हंकुत्स॑मावमा॒भिरू॒तिभिः॑ |

अ॒हंशुष्ण॑स्य॒श्नथि॑ता॒वध᳚र्यमं॒नयोर॒रआर्यं॒नाम॒दस्य॑वे || 3 ||

अ॒हंपि॒तेव॑वेत॒सूँर॒भिष्ट॑ये॒तुग्रं॒कुत्सा᳚य॒स्मदि॑भंचरन्धयम् |

अ॒हंभु॑वं॒यज॑मानस्यरा॒जनि॒प्रयद्भरे॒तुज॑ये॒नप्रि॒याधृषे᳚ || 4 ||

अ॒हंर᳚न्धयं॒मृग॑यंश्रु॒तर्व॑णे॒यन्माजि॑हीतव॒युना᳚च॒नानु॒षक् |

अ॒हंवे॒शंन॒म्रमा॒यवे᳚ऽकरम॒हंसव्या᳚य॒पड्गृ॑भिमरन्धयम् || 5 ||

अ॒हंसयोनव॑वास्त्वंबृ॒हद्र॑थं॒संवृ॒त्रेव॒दासं᳚वृत्र॒हारु॑जम् |

यद्व॒र्धय᳚न्तंप्र॒थय᳚न्तमानु॒षग्‌दू॒रेपा॒रेरज॑सोरोच॒नाक॑रम् || 6 || वर्ग:8

अ॒हंसूर्य॑स्य॒परि॑याम्या॒शुभिः॒प्रैत॒शेभि॒र्वह॑मान॒ओज॑सा |

यन्मा᳚सा॒वोमनु॑ष॒आह॑नि॒र्णिज॒ऋध॑क्कृषे॒दासं॒कृत्व्यं॒हथैः᳚ || 7 ||

अ॒हंस॑प्त॒हानहु॑षो॒नहु॑ष्टरः॒प्राश्रा᳚वयं॒शव॑सातु॒र्वशं॒यदु᳚म् |

अ॒हंन्य१॑(अ॒)न्यंसह॑सा॒सह॑स्करं॒नव॒व्राध॑तोनव॒तिंच॑वक्षयम् || 8 ||

अ॒हंस॒प्तस्र॒वतो᳚धारयं॒वृषा᳚द्रवि॒त्न्वः॑पृथि॒व्यांसी॒रा,अधि॑ |

अ॒हमर्णां᳚सि॒विति॑रामिसु॒क्रतु᳚र्यु॒धावि॑दं॒मन॑वेगा॒तुमि॒ष्टये᳚ || 9 ||

अ॒हंतदा᳚सुधारयं॒यदा᳚सु॒नदे॒वश्च॒नत्वष्टाधा᳚रय॒द्रुश॑त् |

स्पा॒र्हंगवा॒मूध॑स्सुव॒क्षणा॒स्वामधो॒र्मधु॒श्वात्र्यं॒सोम॑मा॒शिर᳚म् || 10 ||

ए॒वादे॒वाँ,इन्द्रो᳚विव्ये॒नॄन्‌प्रच्यौ॒त्नेन॑म॒घवा᳚स॒त्यरा᳚धाः |

विश्वेत्ताते᳚हरिवःशचीवो॒ऽभितु॒रासः॑स्वयशोगृणन्ति || 11 ||

[50] प्रवोमहइति सप्तर्चस्य सूक्तस्य वैकुंठ इंद्रो वैकुंठ इंद्रो जगती तृतीया चतुर्थ्यावभिसारिण्यौ पंचमीत्रिष्टुप् |{मंडल:10, सूक्त:50}{अनुवाक:4, सूक्त:8}{अष्टक:8, अध्याय:1}
प्रवो᳚म॒हेमन्द॑माना॒यान्ध॒सोऽर्चा᳚वि॒श्वान॑रायविश्वा॒भुवे᳚ |

इन्द्र॑स्य॒यस्य॒सुम॑खं॒सहो॒महि॒श्रवो᳚नृ॒म्णंच॒रोद॑सीसप॒र्यतः॑ || 1 || वर्ग:9

सोचि॒न्नुसख्या॒नर्य॑इ॒नःस्तु॒तश्च॒र्कृत्य॒इन्द्रो॒माव॑ते॒नरे᳚ |

विश्वा᳚सुधू॒र्षुवा᳚ज॒कृत्ये᳚षुसत्पतेवृ॒त्रेवा॒प्स्व१॑(अ॒)भिशू᳚रमन्दसे || 2 ||

केतेनर॑इन्द्र॒येत॑इ॒षेयेते᳚सु॒म्नंस॑ध॒न्य१॑(अ॒)मिय॑क्षान् |

केते॒वाजा᳚यासु॒र्या᳚यहिन्‌विरे॒के,अ॒प्सुस्वासू॒र्वरा᳚सु॒पौंस्ये᳚ || 3 ||

भुव॒स्त्वमि᳚न्द्र॒ब्रह्म॑णाम॒हान्‌भुवो॒विश्वे᳚षु॒सव॑नेषुय॒ज्ञियः॑ |

भुवो॒नॄँश्च्यौ॒त्नोविश्व॑स्मि॒न्‌भरे॒ज्येष्ठ॑श्च॒मन्त्रो᳚विश्वचर्षणे || 4 ||

अवा॒नुकं॒ज्याया᳚न्‌य॒ज्ञव॑नसोम॒हींत॒ओमा᳚त्रांकृ॒ष्टयो᳚विदुः |

असो॒नुक॑म॒जरो॒वर्धा᳚श्च॒विश्वेदे॒तासव॑नातूतु॒माकृ॑षे || 5 ||

ए॒ताविश्वा॒सव॑नातूतु॒माकृ॑षेस्व॒यंसू᳚नोसहसो॒यानि॑दधि॒षे |

वरा᳚यते॒पात्रं॒धर्म॑णे॒तना᳚य॒ज्ञोमन्त्रो॒ब्रह्मोद्य॑तं॒वचः॑ || 6 ||

येते᳚विप्रब्रह्म॒कृतः॑सु॒तेसचा॒वसू᳚नांच॒वसु॑नश्चदा॒वने᳚ |

प्रतेसु॒म्नस्य॒मन॑साप॒थाभु॑व॒न्मदे᳚सु॒तस्य॑सो॒म्यस्यान्ध॑सः || 7 ||

[51] महत्तदिति नवर्चस्य सूक्तस्य द्वितीयादियुगृचां सौचीकोग्निऋषिः अयुजांदेवाऋषयः युजांदेवादेवताः अयुजामग्निर्देवतात्रिष्टुप् |{मंडल:10, सूक्त:51}{अनुवाक:4, सूक्त:9}{अष्टक:8, अध्याय:1}
म॒हत्तदुल्बं॒स्थवि॑रं॒तदा᳚सी॒द्येनावि॑ष्टितःप्रवि॒वेशि॑था॒पः |

विश्वा᳚,अपश्यद्बहु॒धाते᳚,अग्ने॒जात॑वेदस्त॒न्वो᳚दे॒वएकः॑ || 1 || वर्ग:10

कोमा᳚ददर्शकत॒मःसदे॒वोयोमे᳚त॒न्वो᳚बहु॒धाप॒र्यप॑श्यत् |

क्वाह॑मित्रावरुणाक्षियन्त्य॒ग्नेर्विश्वाः᳚स॒मिधो᳚देव॒यानीः᳚ || 2 ||

ऐच्छा᳚मत्वाबहु॒धाजा᳚तवेदः॒प्रवि॑ष्टमग्ने,अ॒प्स्वोष॑धीषु |

तंत्वा᳚य॒मो,अ॑चिकेच्चित्रभानोदशान्तरु॒ष्याद॑ति॒रोच॑मानम् || 3 ||

हो॒त्राद॒हंव॑रुण॒बिभ्य॑दायं॒नेदे॒वमा᳚यु॒नज॒न्नत्र॑दे॒वाः |

तस्य॑मेत॒न्वो᳚बहु॒धानिवि॑ष्टा,ए॒तमर्थं॒नचि॑केता॒हम॒ग्निः || 4 ||

एहि॒मनु॑र्देव॒युर्य॒ज्ञका᳚मोऽरं॒कृत्या॒तम॑सिक्षेष्यग्ने |

सु॒गान्‌प॒थःकृ॑णुहिदेव॒याना॒न्वह॑ह॒व्यानि॑सुमन॒स्यमा᳚नः || 5 ||

अ॒ग्नेःपूर्वे॒भ्रात॑रो॒,अर्थ॑मे॒तंर॒थीवाध्वा᳚न॒मन्वाव॑रीवुः |

तस्मा᳚द्भि॒याव॑रुणदू॒रमा᳚यंगौ॒रोनक्षे॒प्नोर॑विजे॒ज्यायाः᳚ || 6 || वर्ग:11

कु॒र्मस्त॒आयु॑र॒जरं॒यद॑ग्ने॒यथा᳚यु॒क्तोजा᳚तवेदो॒नरिष्याः᳚ |

अथा᳚वहासिसुमन॒स्यमा᳚नोभा॒गंदे॒वेभ्यो᳚ह॒विषः॑सुजात || 7 ||

प्र॒या॒जान्मे᳚,अनुया॒जाँश्च॒केव॑ला॒नूर्ज॑स्वन्तंह॒विषो᳚दत्तभा॒गम् |

घृ॒तंचा॒पांपुरु॑षं॒चौष॑धीनाम॒ग्नेश्च॑दी॒र्घमायु॑रस्तुदेवाः || 8 ||

तव॑प्रया॒जा,अ॑नुया॒जाश्च॒केव॑ल॒ऊर्ज॑स्वन्तोह॒विषः॑सन्तुभा॒गाः |

तवा᳚ग्नेय॒ज्ञो॒३॑(ओ॒)ऽयम॑स्तु॒सर्व॒स्तुभ्यं᳚नमन्तांप्र॒दिश॒श्चत॑स्रः || 9 ||

[52] विश्वेदेवाइति षडृचस्य सूक्तस्यसौचीकोग्निर्देवास्त्रिष्टुप् |{मंडल:10, सूक्त:52}{अनुवाक:4, सूक्त:10}{अष्टक:8, अध्याय:1}
विश्वे᳚देवाःशा॒स्तन॑मा॒यथे॒हहोता᳚वृ॒तोम॒नवै॒यन्नि॒षद्य॑ |

प्रमे᳚ब्रूतभाग॒धेयं॒यथा᳚वो॒येन॑प॒थाह॒व्यमावो॒वहा᳚नि || 1 || वर्ग:12

अ॒हंहोता॒न्य॑सीदं॒यजी᳚या॒न्‌विश्वे᳚दे॒वाम॒रुतो᳚माजुनन्ति |

अह॑रहरश्वि॒नाध्व᳚र्यवंवांब्र॒ह्मास॒मिद्भ॑वति॒साहु॑तिर्वाम् || 2 ||

अ॒यंयोहोता॒किरु॒सय॒मस्य॒कमप्यू᳚हे॒यत्स॑म॒ञ्जन्ति॑दे॒वाः |

अह॑रहर्जायतेमा॒सिमा॒स्यथा᳚दे॒वाद॑धिरेहव्य॒वाह᳚म् || 3 ||

मांदे॒वाद॑धिरेहव्य॒वाह॒मप᳚म्लुक्तंब॒हुकृ॒च्छ्राचर᳚न्तम् |

अ॒ग्निर्वि॒द्वान्‌य॒ज्ञंनः॑कल्पयाति॒पञ्च॑यामंत्रि॒वृतं᳚स॒प्तत᳚न्तुम् || 4 ||

आवो᳚यक्ष्यमृत॒त्वंसु॒वीरं॒यथा᳚वोदेवा॒वरि॑वः॒करा᳚णि |

आबा॒ह्वोर्वज्र॒मिन्द्र॑स्यधेया॒मथे॒माविश्वाः॒पृत॑नाजयाति || 5 ||

त्रीणि॑श॒तात्रीस॒हस्रा᳚ण्य॒ग्निंत्रिं॒शच्च॑दे॒वानव॑चासपर्यन् |

औक्ष॑न्‌घृ॒तैरस्तृ॑णन्‌ब॒र्हिर॑स्मा॒,आदिद्धोता᳚रं॒न्य॑सादयन्त || 6 ||

[53] यमैच्छामेत्येकादशर्चस्य सूक्तस्य देवाऋषयः चतुर्थीपंचम्योः सौचीकोग्निरृषिः अग्निर्देवता चतुर्थीपंचम्योर्देवादेवता जगती अश्मन्वतीरितित्रिष्टुप् |{मंडल:10, सूक्त:53}{अनुवाक:4, सूक्त:11}{अष्टक:8, अध्याय:1}
यमैच्छा᳚म॒मन॑सा॒सो॒३॑(ओ॒)ऽयमागा᳚द्‌य॒ज्ञस्य॑वि॒द्वान्‌परु॑षश्चिकि॒त्वान् |

सनो᳚यक्षद्दे॒वता᳚ता॒यजी᳚या॒न्निहिषत्स॒दन्त॑रः॒पूर्वो᳚,अ॒स्मत् || 1 || वर्ग:13

अरा᳚धि॒होता᳚नि॒षदा॒यजी᳚यान॒भिप्रयां᳚सि॒सुधि॑तानि॒हिख्यत् |

यजा᳚महैय॒ज्ञिया॒न्हन्त॑दे॒वाँ,ईळा᳚महा॒,ईड्याँ॒,आज्ये᳚न || 2 ||

सा॒ध्वीम॑कर्दे॒ववी᳚तिंनो,अ॒द्यय॒ज्ञस्य॑जि॒ह्वाम॑विदाम॒गुह्या᳚म् |

सआयु॒रागा᳚त्सुर॒भिर्वसा᳚नोभ॒द्राम॑कर्दे॒वहू᳚तिंनो,अ॒द्य || 3 ||

तद॒द्यवा॒चःप्र॑थ॒मंम॑सीय॒येनासु॑राँ,अ॒भिदे॒वा,असा᳚म |

ऊर्जा᳚दउ॒तय॑ज्ञियासः॒पञ्च॑जना॒मम॑हो॒त्रंजु॑षध्वम् || 4 ||

पञ्च॒जना॒मम॑हो॒त्रंजु॑षन्तां॒गोजा᳚ता,उ॒तयेय॒ज्ञिया᳚सः |

पृ॒थि॒वीनः॒पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षंदि॒व्यात्पा᳚त्व॒स्मान् || 5 ||

तन्तुं᳚त॒न्वन्‌रज॑सोभा॒नुमन्‌वि॑हि॒ज्योति॑ष्मतःप॒थोर॑क्षधि॒याकृ॒तान् |

अ॒नु॒ल्ब॒णंव॑यत॒जोगु॑वा॒मपो॒मनु॑र्भवज॒नया॒दैव्यं॒जन᳚म् || 6 || वर्ग:14

अ॒क्षा॒नहो᳚नह्यतनो॒तसो᳚म्या॒,इष्कृ॑णुध्वंरश॒ना,ओतपिं᳚शत |

अ॒ष्टाव᳚न्धुरंवहता॒भितो॒रथं॒येन॑दे॒वासो॒,अन॑यन्न॒भिप्रि॒यम् || 7 ||

अश्म᳚न्वतीरीयते॒संर॑भध्व॒मुत्ति॑ष्ठत॒प्रत॑रतासखायः |

अत्रा᳚जहाम॒ये,अस॒न्नशे᳚वाःशि॒वान्‌व॒यमुत्त॑रेमा॒भिवाजा॑न् || 8 ||

त्वष्टा᳚मा॒यावे᳚द॒पसा᳚म॒पस्त॑मो॒बिभ्र॒त्पात्रा᳚देव॒पाना᳚नि॒शंत॑मा |

शिशी᳚तेनू॒नंप॑र॒शुंस्वा᳚य॒संयेन॑वृ॒श्चादेत॑शो॒ब्रह्म॑ण॒स्पतिः॑ || 9 ||

स॒तोनू॒नंक॑वयः॒संशि॑शीत॒वाशी᳚भि॒र्याभि॑र॒मृता᳚य॒तक्ष॑थ |

वि॒द्वांसः॑प॒दागुह्या᳚निकर्तन॒येन॑दे॒वासो᳚,अमृत॒त्वमा᳚न॒शुः || 10 ||

गर्भे॒योषा॒मद॑धुर्व॒त्समा॒सन्य॑पी॒च्ये᳚न॒मन॑सो॒तजि॒ह्वया᳚ |

सवि॒श्वाहा᳚सु॒मना᳚यो॒ग्या,अ॒भिसि॑षा॒सनि᳚र्वनतेका॒रइज्जिति᳚म् || 11 ||

[54] तांसुतइति षडृचस्य सूक्तस्य वामदेव्यो बृहदुक्थ इंद्रस्त्रिष्टुप् |{मंडल:10, सूक्त:54}{अनुवाक:4, सूक्त:12}{अष्टक:8, अध्याय:1}
तांसुते᳚की॒र्तिंम॑घवन्महि॒त्वायत्‌त्वा᳚भी॒तेरोद॑सी॒,अह्व॑येताम् |

प्रावो᳚दे॒वाँ,आति॑रो॒दास॒मोजः॑प्र॒जायै᳚त्वस्यै॒यदशि॑क्षइन्द्र || 1 || वर्ग:15

यदच॑रस्त॒न्वा᳚वावृधा॒नोबला᳚नीन्द्रप्रब्रुवा॒णोजने᳚षु |

मा॒येत्साते॒यानि॑यु॒द्धान्या॒हुर्नाद्यशत्रुं᳚न॒नुपु॒रावि॑वित्से || 2 ||

कउ॒नुते᳚महि॒मनः॑समस्या॒स्मत्पूर्व॒ऋष॒योऽन्त॑मापुः |

यन्मा॒तरं᳚चपि॒तरं᳚चसा॒कमज॑नयथास्त॒न्व१॑(अः॒)स्वायाः᳚ || 3 ||

च॒त्वारि॑ते,असु॒र्या᳚णि॒नामादा᳚भ्यानिमहि॒षस्य॑सन्ति |

त्वम॒ङ्गतानि॒विश्वा᳚निवित्से॒येभिः॒कर्मा᳚णिमघवञ्च॒कर्थ॑ || 4 ||

त्वंविश्वा᳚दधिषे॒केव॑लानि॒यान्या॒विर्याच॒गुहा॒वसू᳚नि |

काम॒मिन्मे᳚मघव॒न्माविता᳚री॒स्त्वमा᳚ज्ञा॒तात्वमि᳚न्द्रासिदा॒ता || 5 ||

यो,अद॑धा॒ज्ज्योति॑षि॒ज्योति॑र॒न्तर्यो,असृ॑ज॒न्मधु॑ना॒संमधू᳚नि |

अध॑प्रि॒यंशू॒षमिन्द्रा᳚य॒मन्म॑ब्रह्म॒कृतो᳚बृ॒हदु॑क्थादवाचि || 6 ||

[55] दूरेतदित्यष्टर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थइंद्रत्रिष्टुप् |{मंडल:10, सूक्त:55}{अनुवाक:4, सूक्त:13}{अष्टक:8, अध्याय:1}
दू॒रेतन्नाम॒गुह्यं᳚परा॒चैर्यत्‌त्वा᳚भी॒ते,अह्व॑येतांवयो॒धै |

उद॑स्तभ्नाःपृथि॒वींद्याम॒भीके॒भ्रातुः॑पु॒त्रान्म॑घवन्तित्विषा॒णः || 1 || वर्ग:16

म॒हत्तन्नाम॒गुह्यं᳚पुरु॒स्पृग्येन॑भू॒तंज॒नयो॒येन॒भव्य᳚म् |

प्र॒त्नंजा॒तंज्योति॒र्यद॑स्यप्रि॒यंप्रि॒याःसम॑विशन्त॒पञ्च॑ || 2 ||

आरोद॑सी,अपृणा॒दोतमध्यं॒पञ्च॑दे॒वाँ,ऋ॑तु॒शःस॒प्तस॑प्त |

चतु॑स्त्रिंशतापुरु॒धाविच॑ष्टे॒सरू᳚पेण॒ज्योति॑षा॒विव्र॑तेन || 3 ||

यदु॑ष॒औच्छः॑प्रथ॒मावि॒भाना॒मज॑नयो॒येन॑पु॒ष्टस्य॑पु॒ष्टम् |

यत्ते᳚जामि॒त्वमव॑रं॒पर॑स्याम॒हन्म॑ह॒त्या,अ॑सुर॒त्वमेक᳚म् || 4 ||

वि॒धुंद॑द्रा॒णंसम॑नेबहू॒नांयुवा᳚नं॒सन्तं᳚पलि॒तोज॑गार |

दे॒वस्य॑पश्य॒काव्यं᳚महि॒त्वाद्याम॒मार॒सह्यःसमा᳚न || 5 ||

शाक्म॑नाशा॒को,अ॑रु॒णःसु॑प॒र्णआयोम॒हःशूरः॑स॒नादनी᳚ळः |

यच्चि॒केत॑स॒त्यमित्तन्नमोघं॒वसु॑स्पा॒र्हमु॒तजेतो॒तदाता᳚ || 6 || वर्ग:17

ऐभि॑र्ददे॒वृष्ण्या॒पौंस्या᳚नि॒येभि॒रौक्ष॑द्वृत्र॒हत्या᳚यव॒ज्री |

येकर्म॑णःक्रि॒यमा᳚णस्यम॒ह्नऋ॑तेक॒र्ममु॒दजा᳚यन्तदे॒वाः || 7 ||

यु॒जाकर्मा᳚णिज॒नय᳚न्‌वि॒श्वौजा᳚,अशस्ति॒हावि॒श्वम॑नास्तुरा॒षाट् |

पी॒त्वीसोम॑स्यदि॒वआवृ॑धा॒नःशूरो॒निर्यु॒धाध॑म॒द्दस्यू॑न् || 8 ||

[56] इदंतइति सप्तर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थो विश्वेदेवास्त्रिष्टुप्‌ चतुर्थ्यादितिस्रोजगत्यः |{मंडल:10, सूक्त:56}{अनुवाक:4, सूक्त:14}{अष्टक:8, अध्याय:1}
इ॒दंत॒एकं᳚प॒रऊ᳚त॒एकं᳚तृ॒तीये᳚न॒ज्योति॑षा॒संवि॑शस्व |

सं॒वेश॑नेत॒न्व१॑(अ॒)श्चारु॑रेधिप्रि॒योदे॒वानां᳚पर॒मेज॒नित्रे᳚ || 1 || वर्ग:18

त॒नूष्टे᳚वाजिन्त॒न्व१॑(अं॒)नय᳚न्तीवा॒मम॒स्मभ्यं॒धातु॒शर्म॒तुभ्य᳚म् |

अह्रु॑तोम॒होध॒रुणा᳚यदे॒वान्दि॒वी᳚व॒ज्योतिः॒स्वमामि॑मीयाः || 2 ||

वा॒ज्य॑सि॒वाजि॑नेनासुवे॒नीःसु॑वि॒तःस्तोमं᳚सुवि॒तोदिवं᳚गाः |

सु॒वि॒तोधर्म॑प्रथ॒मानु॑स॒त्यासु॑वि॒तोदे॒वान्‌त्सु॑वि॒तोऽनु॒पत्म॑ || 3 ||

म॒हि॒म्नए᳚षांपि॒तर॑श्च॒नेशि॑रेदे॒वादे॒वेष्व॑दधु॒रपि॒क्रतु᳚म् |

सम॑विव्यचुरु॒तयान्यत्वि॑षु॒रैषां᳚त॒नूषु॒निवि॑विशुः॒पुनः॑ || 4 ||

सहो᳚भि॒र्विश्वं॒परि॑चक्रमू॒रजः॒पूर्वा॒धामा॒न्यमि॑ता॒मिमा᳚नाः |

त॒नूषु॒विश्वा॒भुव॑ना॒निये᳚मिरे॒प्रासा᳚रयन्तपुरु॒धप्र॒जा,अनु॑ || 5 ||

द्विधा᳚सू॒नवोऽसु॑रंस्व॒र्विद॒मास्था᳚पयन्ततृ॒तीये᳚न॒कर्म॑णा |

स्वांप्र॒जांपि॒तरः॒पित्र्यं॒सह॒आव॑रेष्वदधु॒स्तन्तु॒मात॑तम् || 6 ||

ना॒वानक्षोदः॑प्र॒दिशः॑पृथि॒व्याःस्व॒स्तिभि॒रति॑दु॒र्गाणि॒विश्वा᳚ |

स्वांप्र॒जांबृ॒हदु॑क्थोमहि॒त्वाव॑रेष्वदधा॒दापरे᳚षु || 7 ||

[57] माप्रगामेति षडृचस्य सूक्तस्य गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुर्विश्वेदेवागायत्री | (भेदपक्षे - इंद्रः १ अग्निस्तंतुः १ विश्वेदेवाः ३ सोमः १ एवं ६ माप्रगामेति सूक्तानां बंध्वाध्याऋषयइत्यार्षानुक्रमण्यां शौनकः) | (अत्रैषांगौपायनत्वमेवनलौपायनत्वं तथासुबंधोर्लोपश्च सर्वा । भा। ) |{मंडल:10, सूक्त:57}{अनुवाक:4, सूक्त:15}{अष्टक:8, अध्याय:1}
माप्रगा᳚मप॒थोव॒यंमाय॒ज्ञादि᳚न्द्रसो॒मिनः॑ | मान्तःस्थु᳚र्नो॒,अरा᳚तयः || 1 || वर्ग:19
योय॒ज्ञस्य॑प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः | तमाहु॑तंनशीमहि || 2 ||
मनो॒न्वाहु॑वामहेनाराशं॒सेन॒सोमे᳚न | पि॒तॄ॒णांच॒मन्म॑भिः || 3 ||
आत॑एतु॒मनः॒पुनः॒क्रत्वे॒दक्षा᳚यजी॒वसे᳚ | ज्योक्च॒सूर्यं᳚दृ॒शे || 4 ||
पुन᳚र्नःपितरो॒मनो॒ददा᳚तु॒दैव्यो॒जनः॑ | जी॒वंव्रातं᳚सचेमहि || 5 ||
व॒यंसो᳚मव्र॒तेतव॒मन॑स्त॒नूषु॒बिभ्र॑तः | प्र॒जाव᳚न्तःसचेमहि || 6 ||
[58] यत्तेयममिति द्वादशर्चस्य सूक्तस्य गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुर्मनोनुष्टुप् |{मंडल:10, सूक्त:58}{अनुवाक:4, सूक्त:16}{अष्टक:8, अध्याय:1}
यत्ते᳚य॒मंवै᳚वस्व॒तंमनो᳚ज॒गाम॑दूर॒कम् | तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || 1 || वर्ग:20
यत्ते॒दिवं॒यत्‌पृ॑थि॒वींमनो᳚ज॒गाम॑दूर॒कम् | तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || 2 ||
यत्ते॒भूमिं॒चतु॑र्भृष्टिं॒मनो᳚ज॒गाम॑दूर॒कम् | तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || 3 ||
यत्ते॒चत॑स्रःप्र॒दिशो॒मनो᳚ज॒गाम॑दूर॒कम् | तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || 4 ||
यत्ते᳚समु॒द्रम᳚र्ण॒वंमनो᳚ज॒गाम॑दूर॒कम् | तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || 5 ||
यत्ते॒मरी᳚चीःप्र॒वतो॒मनो᳚ज॒गाम॑दूर॒कम् | तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || 6 ||
यत्ते᳚,अ॒पोयदोष॑धी॒र्मनो᳚ज॒गाम॑दूर॒कम् | तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || 7 || वर्ग:21
यत्ते॒सूर्यं॒यदु॒षसं॒मनो᳚ज॒गाम॑दूर॒कम् | तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || 8 ||
यत्ते॒पर्व॑तान्‌बृह॒तोमनो᳚ज॒गाम॑दूर॒कम् | तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || 9 ||
यत्ते॒विश्व॑मि॒दंजग॒न्मनो᳚ज॒गाम॑दूर॒कम् | तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || 10 ||
यत्ते॒पराः᳚परा॒वतो॒मनो᳚ज॒गाम॑दूर॒कम् | तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || 11 ||
यत्ते᳚भू॒तंच॒भव्यं᳚च॒मनो᳚ज॒गाम॑दूर॒कम् | तत्त॒आव॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || 12 ||
[59] प्रतार्यायुरिति दशर्चस्य सूक्तस्य गौपायनाबंध्वादय ऋषयः आद्यानांचतसृणां निरृतिर्देवता चतुर्थ्यानिरृतिसोमौ पंचमीषष्ठयोरसुनीतिदेवी सप्तम्याः पृथिवीद्यावंतरिक्षसोमपूषपथ्यास्वस्तयोदेवताः अंत्यानांतिसृणां द्यावापृथिव्यौत्रिष्टुप् अंत्यार्धर्चस्येंद्रः अंत्यास्तिस्रःक्रमेणपंक्तिमहा पंक्तिपंक्त्युत्तराः ।{मंडल:10, सूक्त:59}{अनुवाक:4, सूक्त:17}{अष्टक:8, अध्याय:1}
प्रता॒र्यायुः॑प्रत॒रंनवी᳚यः॒स्थाता᳚रेव॒क्रतु॑मता॒रथ॑स्य |

अध॒च्यवा᳚न॒उत्त॑वी॒त्यर्थं᳚परात॒रंसुनिरृ॑तिर्जिहीताम् || 1 || वर्ग:22

साम॒न्नुरा॒येनि॑धि॒मन्न्वन्नं॒करा᳚महे॒सुपु॑रु॒धश्रवां᳚सि |

तानो॒विश्वा᳚निजरि॒ताम॑मत्तुपरात॒रंसुनिरृ॑तिर्जिहीताम् || 2 ||

अ॒भीष्व१॑(अ॒)र्यःपौंस्यै᳚र्भवेम॒द्यौर्नभूमिं᳚गि॒रयो॒नाज्रा॑न् |

तानो॒विश्वा᳚निजरि॒ताचि॑केतपरात॒रंसुनिरृ॑तिर्जिहीताम् || 3 ||

मोषुणः॑सोममृ॒त्यवे॒परा᳚दाः॒पश्ये᳚म॒नुसूर्य॑मु॒च्चर᳚न्तम् |

द्युभि᳚र्हि॒तोज॑रि॒मासूनो᳚,अस्तुपरात॒रंसुनिरृ॑तिर्जिहीताम् || 4 ||

असु॑नीते॒मनो᳚,अ॒स्मासु॑धारयजी॒वात॑वे॒सुप्रति॑रान॒आयुः॑ |

रा॒र॒न्धिनः॒सूर्य॑स्यसं॒दृशि॑घृ॒तेन॒त्वंत॒न्वं᳚वर्धयस्व || 5 ||

असु॑नीते॒पुन॑र॒स्मासु॒चक्षुः॒पुनः॑प्रा॒णमि॒हनो᳚धेहि॒भोग᳚म् |

ज्योक्प॑श्येम॒सूर्य॑मु॒च्चर᳚न्त॒मनु॑मतेमृ॒ळया᳚नःस्व॒स्ति || 6 || वर्ग:23

पुन᳚र्नो॒,असुं᳚पृथि॒वीद॑दातु॒पुन॒र्द्यौर्दे॒वीपुन॑र॒न्तरि॑क्षम् |

पुन᳚र्नः॒सोम॑स्त॒न्वं᳚ददातु॒पुनः॑पू॒षाप॒थ्या॒३॑(आं॒)यास्व॒स्तिः || 7 ||

शंरोद॑सीसु॒बन्ध॑वेय॒ह्वी,ऋ॒तस्य॑मा॒तरा᳚ |

भर॑ता॒मप॒यद्रपो॒द्यौःपृ॑थिविक्ष॒मारपो॒मोषुते॒किंच॒नाम॑मत् || 8 ||

अव॑द्व॒के,अव॑त्रि॒कादि॒वश्च॑रन्तिभेष॒जा |

क्ष॒माच॑रि॒ष्ण्वे᳚क॒कंभर॑ता॒मप॒यद्रपो॒द्यौःपृ॑थिविक्ष॒मारपो॒मोषुते॒किंच॒नाम॑मत् || 9 ||

समि᳚न्द्रेरय॒गाम॑न॒ड्वाहं॒यआव॑हदुशी॒नरा᳚ण्या॒,अनः॑ |

भर॑ता॒मप॒यद्रपो॒द्यौःपृ॑थिविक्ष॒मारपो॒मोषुते॒किंच॒नाम॑मत् || 10 ||

[60] आजमिति द्वादशर्चस्य सूक्तस्य गौपायनाबंध्वादय ऋषयः षष्ठ्याअगस्त्यस्वसा ऋषिका आद्यानांचतसृणांषष्ठ्याश्च समातिर्देवता पंचम्याइंद्रः सप्तम्यादिपंचानांजीवः द्वादश्याहस्तोऽनुष्टुप् आद्याःपंचगायत्र्यः अष्टमीनवम्यौपंक्ती |{मंडल:10, सूक्त:60}{अनुवाक:4, सूक्त:18}{अष्टक:8, अध्याय:1}
आजनं᳚त्वे॒षसं᳚दृशं॒माही᳚नाना॒मुप॑स्तुतम् | अग᳚न्म॒बिभ्र॑तो॒नमः॑ || 1 || वर्ग:24
अस॑मातिंनि॒तोश॑नंत्वे॒षंनि॑य॒यिनं॒रथ᳚म् | भ॒जेर॑थस्य॒सत्प॑तिम् || 2 ||
योजना᳚न्महि॒षाँ,इ॑वातित॒स्थौपवी᳚रवान् | उ॒ताप॑वीरवान्‌यु॒धा || 3 ||
यस्ये᳚क्ष्वा॒कुरुप᳚व्र॒तेरे॒वान्‌म॑रा॒य्येध॑ते | दि॒वी᳚व॒पञ्च॑कृ॒ष्टयः॑ || 4 ||
इन्द्र॑क्ष॒त्रास॑मातिषु॒रथ॑प्रोष्ठेषुधारय | दि॒वी᳚व॒सूर्यं᳚दृ॒शे || 5 ||
अ॒गस्त्य॑स्य॒नद्भ्यः॒सप्ती᳚युनक्षि॒रोहि॑ता | प॒णीन्न्य॑क्रमीर॒भिविश्वा᳚न्‌राजन्नरा॒धसः॑ || 6 ||
अ॒यंमा॒तायंपि॒तायंजी॒वातु॒राग॑मत् | इ॒दंतव॑प्र॒सर्प॑णं॒सुब᳚न्ध॒वेहि॒निरि॑हि || 7 || वर्ग:25
यथा᳚यु॒गंव॑र॒त्रया॒नह्य᳚न्तिध॒रुणा᳚य॒कम् |

ए॒वादा᳚धारते॒मनो᳚जी॒वात॑वे॒नमृ॒त्यवेऽथो᳚,अरि॒ष्टता᳚तये || 8 ||

यथे॒यंपृ॑थि॒वीम॒हीदा॒धारे॒मान्वन॒स्पती॑न् |

ए॒वादा᳚धारते॒मनो᳚जी॒वात॑वे॒नमृ॒त्यवेऽथो᳚,अरि॒ष्टता᳚तये || 9 ||

य॒माद॒हंवै᳚वस्व॒तात्सु॒बन्धो॒र्मन॒आभ॑रम् | जी॒वात॑वे॒नमृ॒त्यवेऽथो᳚,अरि॒ष्टता᳚तये || 10 ||
न्य१॑(अ॒)ग्वातोऽव॑वाति॒न्य॑क्तपति॒सूर्यः॑ | नी॒चीन॑म॒घ्न्यादु॑हे॒न्य॑ग्भवतुते॒रपः॑ || 11 ||
अ॒यंमे॒हस्तो॒भग॑वा¦न॒यंमे॒भग॑वत्तरः | अ॒यंमे᳚वि॒श्वभे᳚षजो॒¦ऽयंशि॒वाभि॑मर्शनः || 12 ||
[61] इदमित्थेति सप्तविंशत्यृचस्य सूक्तस्य मानवो नाभानेदिष्ठो विश्वेदेवास्त्रिष्टुप् (भेदपक्षे - रुद्रः २ अश्विनौ २ रुद्रः २ विश्वेदेवाः १ वास्तोष्पतिरुद्रौ १ वास्तोष्पत्यग्नी १ अंगिरसः १ इंद्रः ३ अग्निः १ नासत्येंद्राः १ सोमः १ अग्निः १ आदित्यनाभानेदिष्ठौ १ नाभानेदिष्ठथेनू १ अग्निः १ इंद्राग्नी १ इंद्र: १ मित्रावरुणनाभानेदिष्ठाः १ वरुणः १ मित्रावरुणौ १वरुणः १ देवाः १ एवं २७ ) |{मंडल:10, सूक्त:61}{अनुवाक:5, सूक्त:1}{अष्टक:8, अध्याय:1}
इ॒दमि॒त्थारौद्रं᳚गू॒र्तव॑चा॒ब्रह्म॒क्रत्वा॒शच्या᳚म॒न्तरा॒जौ |

क्रा॒णायद॑स्यपि॒तरा᳚मंहने॒ष्ठाःपर्ष॑त्प॒क्थे,अह॒न्नास॒प्तहोतॄ॑न् || 1 || वर्ग:26

सइद्दा॒नाय॒दभ्या᳚यव॒न्वञ्च्यवा᳚नः॒सूदै᳚रमिमीत॒वेदि᳚म् |

तूर्व॑याणोगू॒र्तव॑चस्तमः॒,क्षोदो॒नरेत॑इ॒तऊ᳚तिसिञ्चत् || 2 ||

मनो॒नयेषु॒हव॑नेषुति॒ग्मंविपः॒शच्या᳚वनु॒थोद्रव᳚न्ता |

आयःशर्या᳚भिस्तुविनृ॒म्णो,अ॒स्याश्री᳚णीता॒दिशं॒गभ॑स्तौ || 3 ||

कृ॒ष्णायद्गोष्व॑रु॒णीषु॒सीद॑द्दि॒वोनपा᳚ताश्विनाहुवेवाम् |

वी॒तंमे᳚य॒ज्ञमाग॑तंमे॒,अन्नं᳚वव॒न्वांसा॒नेष॒मस्मृ॑तध्रू || 4 ||

प्रथि॑ष्ट॒यस्य॑वी॒रक᳚र्ममि॒ष्णदनु॑ष्ठितं॒नुनर्यो॒,अपौ᳚हत् |

पुन॒स्तदावृ॑हति॒यत्क॒नाया᳚दुहि॒तुरा,अनु॑भृतमन॒र्वा || 5 ||

म॒ध्यायत्कर्त्व॒मभ॑वद॒भीके॒कामं᳚कृण्वा॒नेपि॒तरि॑युव॒त्याम् |

म॒ना॒नग्रेतो᳚जहतुर्वि॒यन्ता॒सानौ॒निषि॑क्तंसुकृ॒तस्य॒योनौ᳚ || 6 || वर्ग:27

पि॒तायत्स्वांदु॑हि॒तर॑मधि॒ष्कन्‌क्ष्म॒यारेतः॑संजग्मा॒नोनिषि᳚ञ्चत् |

स्वा॒ध्यो᳚ऽजनय॒न्‌ब्रह्म॑दे॒वावास्तो॒ष्पतिं᳚व्रत॒पांनिर॑तक्षन् || 7 ||

सईं॒वृषा॒नफेन॑मस्यदा॒जौस्मदापरै॒दप॑द॒भ्रचे᳚ताः |

सर॑त्प॒दानदक्षि॑णापरा॒वृङ्नतानुमे᳚पृश॒न्यो᳚जगृभ्रे || 8 ||

म॒क्षूनवह्निः॑प्र॒जाया᳚,उप॒ब्दिर॒ग्निंनन॒ग्नउप॑सीद॒दूधः॑ |

सनि॑ते॒ध्मंसनि॑तो॒तवाजं॒सध॒र्ताज॑ज्ञे॒सह॑सायवी॒युत् || 9 ||

म॒क्षूक॒नायाः᳚स॒ख्यंनव॑ग्वा,ऋ॒तंवद᳚न्तऋ॒तयु॑क्तिमग्मन् |

द्वि॒बर्ह॑सो॒यउप॑गो॒पमागु॑रदक्षि॒णासो॒,अच्यु॑तादुदुक्षन् || 10 ||

म॒क्षूक॒नायाः᳚स॒ख्यंनवी᳚यो॒राधो॒नरेत॑ऋ॒तमित्तु॑रण्यन् |

शुचि॒यत्ते॒रेक्ण॒आय॑जन्तसब॒र्दुघा᳚याः॒पय॑उ॒स्रिया᳚याः || 11 || वर्ग:28

प॒श्वायत्प॒श्चावियु॑ताबु॒धन्तेति॑ब्रवीतिव॒क्तरी॒ररा᳚णः |

वसो᳚र्वसु॒त्वाका॒रवो᳚ऽने॒हाविश्वं᳚विवेष्टि॒द्रवि॑ण॒मुप॒क्षु || 12 ||

तदिन्न्व॑स्यपरि॒षद्वा᳚नो,अग्मन्‌पु॒रूसद᳚न्तोनार्ष॒दंबि॑भित्सन् |

विशुष्ण॑स्य॒संग्र॑थितमन॒र्वावि॒दत्पु॑रुप्रजा॒तस्य॒गुहा॒यत् || 13 ||

भर्गो᳚ह॒नामो॒तयस्य॑दे॒वाःस्व१॑(अ॒)र्णयेत्रि॑षध॒स्थेनि॑षे॒दुः |

अ॒ग्निर्ह॒नामो॒तजा॒तवे᳚दाःश्रु॒धीनो᳚होतरृ॒तस्य॒होता॒ध्रुक् || 14 ||

उ॒तत्यामे॒रौद्रा᳚वर्चि॒मन्ता॒नास॑त्याविन्द्रगू॒र्तये॒यज॑ध्यै |

म॒नु॒ष्वद्वृ॒क्तब᳚र्हिषे॒ररा᳚णाम॒न्दूहि॒तप्र॑यसावि॒क्षुयज्यू᳚ || 15 ||

अ॒यंस्तु॒तोराजा᳚वन्दिवे॒धा,अ॒पश्च॒विप्र॑स्तरति॒स्वसे᳚तुः |

सक॒क्षीव᳚न्तंरेजय॒त्सो,अ॒ग्निंने॒मिंनच॒क्रमर्व॑तोरघु॒द्रु || 16 || वर्ग:29

सद्वि॒बन्धु᳚र्वैतर॒णोयष्टा᳚सब॒र्धुंधे॒नुम॒स्वं᳚दु॒हध्यै᳚ |

संयन्मि॒त्रावरु॑णावृ॒ञ्जउ॒क्थैर्ज्येष्ठे᳚भिरर्य॒मणं॒वरू᳚थैः || 17 ||

तद्‌ब᳚न्धुःसू॒रिर्दि॒विते᳚धियं॒धानाभा॒नेदि॑ष्ठोरपति॒प्रवेन॑न् |

सानो॒नाभिः॑पर॒मास्यवा᳚घा॒हंतत्‌प॒श्चाक॑ति॒थश्चि॑दास || 18 ||

इ॒यंमे॒नाभि॑रि॒हमे᳚स॒धस्थ॑मि॒मेमे᳚दे॒वा,अ॒यम॑स्मि॒सर्वः॑ |

द्वि॒जा,अह॑प्रथम॒जा,ऋ॒तस्ये॒दंधे॒नुर॑दुह॒ज्जाय॑माना || 19 ||

अधा᳚सुम॒न्द्रो,अ॑र॒तिर्वि॒भावाव॑स्यतिद्विवर्त॒निर्व॑ने॒षाट् |

ऊ॒र्ध्वायच्छ्रेणि॒र्नशिशु॒र्दन्म॒क्षूस्थि॒रंशे᳚वृ॒धंसू᳚तमा॒ता || 20 ||

अधा॒गाव॒उप॑मातिंक॒नाया॒,अनु॑श्वा॒न्तस्य॒कस्य॑चि॒त्परे᳚युः |

श्रु॒धित्वंसु॑द्रविणोन॒स्त्वंया᳚ळाश्व॒घ्नस्य॑वावृधेसू॒नृता᳚भिः || 21 || वर्ग:30

अध॒त्वमि᳚न्द्रवि॒द्ध्य१॑(अ॒)स्मान्म॒होरा॒येनृ॑पते॒वज्र॑बाहुः |

रक्षा᳚चनोम॒घोनः॑पा॒हिसू॒रीन॑ने॒हस॑स्तेहरिवो,अ॒भिष्टौ᳚ || 22 ||

अध॒यद्रा᳚जाना॒गवि॑ष्टौ॒सर॑त्सर॒ण्युःका॒रवे᳚जर॒ण्युः |

विप्रः॒प्रेष्ठः॒सह्ये᳚षांब॒भूव॒परा᳚च॒वक्ष॑दु॒तप॑र्षदेनान् || 23 ||

अधा॒न्व॑स्य॒जेन्य॑स्यपु॒ष्टौवृथा॒रेभ᳚न्तईमहे॒तदू॒नु |

स॒र॒ण्युर॑स्यसू॒नुरश्वो॒विप्र॑श्चासि॒श्रव॑सश्चसा॒तौ || 24 ||

यु॒वोर्यदि॑स॒ख्याया॒स्मेशर्धा᳚य॒स्तोमं᳚जुजु॒षेनम॑स्वान् |

वि॒श्वत्र॒यस्मि॒न्नागिरः॑समी॒चीःपू॒र्वीव॑गा॒तुर्दाश॑त्सू॒नृता᳚यै || 25 ||

सगृ॑णा॒नो,अ॒द्भिर्दे॒ववा॒निति॑सु॒बन्धु॒र्नम॑सासू॒क्तैः |

वर्ध॑दु॒क्थैर्वचो᳚भि॒राहिनू॒नंव्यध्वै᳚ति॒पय॑सउ॒स्रिया᳚याः || 26 ||

तऊ॒षुणो᳚म॒होय॑जत्राभू॒तदे᳚वासऊ॒तये᳚स॒जोषाः᳚ |

येवाजाँ॒,अन॑यतावि॒यन्तो॒येस्थानि॑चे॒तारो॒,अमू᳚राः || 27 ||

[62] येयज्ञेनेत्येकादशर्चस्य सूक्तस्य मानवोनाभानेदिष्ठो विश्वेदेवाः प्रनूनमित्यादिचतसृणां सावर्णिर्जगती पंचम्यष्टमीनवम्योनुष्टुभः षष्टी बृहती सप्तमीसतोबृहती दशमीगायत्री अंत्यात्रिष्टुप् (भेदपक्षे - अंगिरसः ६ विश्वेदेवाः १ सावर्णिः ४ एवं ११ | अंगिरसोनुक्रमण्यांपाक्षिकाउक्ताः) | येयज्ञेनेतिचतसृणां त्रिष्टुप् छंदस्त्वं कश्चिद्भूतेतद्बहुविरुद्धं | विरोधास्तु - षळंगिरसां स्तुतिर्वांत्यात्रिष्टुबित्यनुक्रमाच्छेष जगत्यइति परिभाषाव्याघात एकः । तासां त्रिष्टुप् छंदस्त्वेनादेशपरिभाषयातासामंत्यायाश्चत्रिष्टुब्वे सिद्धेत्यात्रिष्टुबिति सिद्धानुवादलक्षणदोषा विष्करणद्वितीयः | दशमीत्वस्य गायत्री जगत्यन्याविनोत्तमामिति शौनकवचनाज्ञानेनस्वेच्छयाव्याख्यानमिति तृतीयश्चेति) |{मंडल:10, सूक्त:62}{अनुवाक:5, सूक्त:2}{अष्टक:8, अध्याय:2}
येय॒ज्ञेन॒दक्षि॑णया॒सम॑क्ता॒,इन्द्र॑स्यस॒ख्यम॑मृत॒त्वमा᳚न॒श |

तेभ्यो᳚भ॒द्रम᳚ङ्गिरसोवो,अस्तु॒प्रति॑गृभ्णीतमान॒वंसु॑मेधसः || 1 || वर्ग:1

यउ॒दाज᳚न्‌पि॒तरो᳚गो॒मयं॒वस्वृ॒तेनाभि᳚न्दन्‌परिवत्स॒रेव॒लम् |

दी॒र्घा॒यु॒त्वम᳚ङ्गिरसोवो,अस्तु॒प्रति॑गृभ्णीतमान॒वंसु॑मेधसः || 2 ||

यऋ॒तेन॒सूर्य॒मारो᳚हयन्दि॒व्यप्र॑थयन्‌पृथि॒वींमा॒तरं॒वि |

सु॒प्र॒जा॒स्त्वम᳚ङ्गिरसोवो,अस्तु॒प्रति॑गृभ्णीतमान॒वंसु॑मेधसः || 3 ||

अ॒यंनाभा᳚वदतिव॒ल्गुवो᳚गृ॒हेदेव॑पुत्रा,ऋषय॒स्तच्छृ॑णोतन |

सु॒ब्र॒ह्म॒ण्यम᳚ङ्गिरसोवो,अस्तु॒प्रति॑गृभ्णीतमान॒वंसु॑मेधसः || 4 ||

विरू᳚पास॒इदृष॑य॒स्तइद्ग᳚म्भी॒रवे᳚पसः | ते,अङ्गि॑रसःसू॒नव॒स्ते,अ॒ग्नेःपरि॑जज्ञिरे || 5 ||
ये,अ॒ग्नेःपरि॑जज्ञि॒रेविरू᳚पासोदि॒वस्परि॑ |

नव॑ग्वो॒नुदश॑ग्वो॒,अङ्गि॑रस्तमो॒सचा᳚दे॒वेषु॑मंहते || 6 || वर्ग:2

इन्द्रे᳚णयु॒जानिःसृ॑जन्तवा॒घतो᳚व्र॒जंगोम᳚न्तम॒श्विन᳚म् |

स॒हस्रं᳚मे॒दद॑तो,अष्टक॒र्ण्य१॑(अः॒)श्रवो᳚दे॒वेष्व॑क्रत || 7 ||

प्रनू॒नंजा᳚यताम॒यंमनु॒स्तोक्मे᳚वरोहतु | यःस॒हस्रं᳚श॒ताश्वं᳚स॒द्योदा॒नाय॒मंह॑ते || 8 ||
नतम॑श्नोति॒कश्च॒नदि॒वइ॑व॒सान्वा॒रभ᳚म् | सा॒व॒र्ण्यस्य॒दक्षि॑णा॒विसिन्धु॑रिवपप्रथे || 9 ||
उ॒तदा॒साप॑रि॒विषे॒स्मद्दि॑ष्टी॒गोप॑रीणसा | यदु॑स्तु॒र्वश्च॑मामहे || 10 ||
स॒ह॒स्र॒दाग्रा᳚म॒णीर्मारि॑ष॒न्मनुः॒सूर्ये᳚णास्य॒यत॑मानैतु॒दक्षि॑णा |

साव᳚र्णेर्दे॒वाःप्रति॑र॒न्त्वायु॒र्यस्मि॒न्नश्रा᳚न्ता॒,अस॑नाम॒वाज᳚म् || 11 ||

[63] परावतइति सप्तदशर्चस्य सूक्तस्य गयःप्लातो विश्वेदेवाः पंचदशीषोडश्योः पथ्यास्वस्तिर्जगत्यंत्येद्वेत्रिष्टुभौ स्वस्तिस्त्रिष्टुब्वा | (भेदपक्षे - विश्वेदेवाः९ दिवः १ विश्वेदेवाः४ पथ्यास्वस्ति २ विश्वेदेवाः १ एवं १७) । गयः प्लातइत्यत्र प्लातोगयो विश्वेदेवा इत्यपिकचित्प्रयुंजते ) |{मंडल:10, सूक्त:63}{अनुवाक:5, सूक्त:3}{अष्टक:8, अध्याय:2}
प॒रा॒वतो॒येदिधि॑षन्त॒आप्यं॒मनु॑प्रीतासो॒जनि॑मावि॒वस्व॑तः |

य॒याते॒र्येन॑हु॒ष्य॑स्यब॒र्हिषि॑दे॒वा,आस॑ते॒ते,अधि॑ब्रुवन्तुनः || 1 || वर्ग:3

विश्वा॒हिवो᳚नम॒स्या᳚नि॒वन्द्या॒नामा᳚निदेवा,उ॒तय॒ज्ञिया᳚निवः |

येस्थजा॒ता,अदि॑तेर॒द्भ्यस्परि॒येपृ॑थि॒व्यास्तेम॑इ॒हश्रु॑ता॒हव᳚म् || 2 ||

येभ्यो᳚मा॒तामधु॑म॒त्‌पिन्व॑ते॒पयः॑¦पी॒यूषं॒द्यौरदि॑ति॒रद्रि॑बर्हाः |

उ॒क्थशु॑ष्मान्‌वृषभ॒रान्‌त्स्वप्न॑स॒¦स्ताँ,आ᳚दि॒त्याँ,अनु॑मदास्व॒स्तये᳚ || 3 ||

नृ॒चक्ष॑सो॒,अनि॑मिषन्तो,अ॒र्हणा᳚बृ॒हद्दे॒वासो᳚,अमृत॒त्वमा᳚नशुः |

ज्यो॒तीर॑था॒,अहि॑माया॒,अना᳚गसोदि॒वोव॒र्ष्माणं᳚वसतेस्व॒स्तये᳚ || 4 ||

स॒म्राजो॒येसु॒वृधो᳚य॒ज्ञमा᳚य॒युरप॑रिह्वृतादधि॒रेदि॒विक्षय᳚म् |

ताँ,आवि॑वास॒नम॑सासुवृ॒क्तिभि᳚र्म॒हो,आ᳚दि॒त्याँ,अदि॑तिंस्व॒स्तये᳚ || 5 ||

कोवः॒स्तोमं᳚राधति॒यंजुजो᳚षथ॒विश्वे᳚देवासोमनुषो॒यति॒ष्ठन॑ |

कोवो᳚ऽध्व॒रंतु॑विजाता॒,अरं᳚कर॒द्योनः॒पर्ष॒दत्यंहः॑स्व॒स्तये᳚ || 6 || वर्ग:4

येभ्यो॒होत्रां᳚प्रथ॒मामा᳚ये॒जेमनुः॒समि॑द्धाग्नि॒र्मन॑सास॒प्तहोतृ॑भिः |

तआ᳚दित्या॒,अभ॑यं॒शर्म॑यच्छतसु॒गानः॑कर्तसु॒पथा᳚स्व॒स्तये᳚ || 7 ||

यईशि॑रे॒भुव॑नस्य॒प्रचे᳚तसो॒विश्व॑स्यस्था॒तुर्जग॑तश्च॒मन्त॑वः |

तेनः॑कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्यादे᳚वासःपिपृतास्व॒स्तये᳚ || 8 ||

भरे॒ष्विन्द्रं᳚सु॒हवं᳚हवामहेंऽहो॒मुचं᳚सु॒कृतं॒दैव्यं॒जन᳚म् |

अ॒ग्निंमि॒त्रंवरु॑णंसा॒तये॒भगं॒द्यावा᳚पृथि॒वीम॒रुतः॑स्व॒स्तये᳚ || 9 ||

सु॒त्रामा᳚णंपृथि॒वींद्याम॑ने॒हसं᳚सु॒शर्मा᳚ण॒मदि॑तिंसु॒प्रणी᳚तिम् |

दैवीं॒नावं᳚स्वरि॒त्रामना᳚गस॒मस्र॑वन्ती॒मारु॑हेमास्व॒स्तये᳚ || 10 ||

विश्वे᳚यजत्रा॒,अधि॑वोचतो॒तये॒त्राय॑ध्वंनोदु॒रेवा᳚या,अभि॒ह्रुतः॑ |

स॒त्यया᳚वोदे॒वहू᳚त्याहुवेमशृण्व॒तोदे᳚वा॒,अव॑सेस्व॒स्तये᳚ || 11 || वर्ग:5

अपामी᳚वा॒मप॒विश्वा॒मना᳚हुति॒मपारा᳚तिंदुर्वि॒दत्रा᳚मघाय॒तः |

आ॒रेदे᳚वा॒द्वेषो᳚,अ॒स्मद्यु॑योतनो॒रुणः॒शर्म॑यच्छतास्व॒स्तये᳚ || 12 ||

अरि॑ष्टः॒समर्तो॒विश्व॑एधते॒प्रप्र॒जाभि॑र्जायते॒धर्म॑ण॒स्परि॑ |

यमा᳚दित्यासो॒नय॑थासुनी॒तिभि॒रति॒विश्वा᳚निदुरि॒तास्व॒स्तये᳚ || 13 ||

यंदे᳚वा॒सोऽव॑थ॒वाज॑सातौ॒यंशूर॑सातामरुतोहि॒तेधने᳚ |

प्रा॒त॒र्यावा᳚णं॒रथ॑मिन्द्रसान॒सिमरि॑ष्यन्त॒मारु॑हेमास्व॒स्तये᳚ || 14 ||

स्व॒स्तिनः॑प॒थ्या᳚सु॒धन्व॑सुस्व॒स्त्य१॑(अ॒)प्सुवृ॒जने॒स्व᳚र्वति |

स्व॒स्तिनः॑पुत्रकृ॒थेषु॒योनि॑षुस्व॒स्तिरा॒येम॑रुतोदधातन || 15 ||

स्व॒स्तिरिद्धिप्रप॑थे॒श्रेष्ठा॒रेक्ण॑स्वत्य॒भियावा॒ममेति॑ |

सानो᳚,अ॒मासो,अर॑णे॒निपा᳚तुस्वावे॒शाभ॑वतुदे॒वगो᳚पा || 16 ||

ए॒वाप्ल॒तेःसू॒नुर॑वीवृधद्वो॒विश्व॑आदित्या,अदितेमनी॒षी |

ई॒शा॒नासो॒नरो॒,अम॑र्त्ये॒नास्ता᳚वि॒जनो᳚दि॒व्योगये᳚न || 17 ||

[64] कथादेवानामिति सप्तदशर्चस्य सूक्तस्य गयःप्लातोविश्वेदेवाजगती द्वादशीषोडशीसप्तदृश्यस्त्रिष्टुभः ( भेदपक्षे - विश्वे - देवाः ४ आदित्यार्यमणः १ विश्वेदेवाः ३ नद्यः १ विश्वेदेवाः ४ द्यावापृथिव्यौ १ विश्वेदेवाः ३ एवं १७ ) |{मंडल:10, सूक्त:64}{अनुवाक:5, सूक्त:4}{अष्टक:8, अध्याय:2}
क॒थादे॒वानां᳚कत॒मस्य॒याम॑निसु॒मन्तु॒नाम॑शृण्व॒तांम॑नामहे |

कोमृ॑ळातिकत॒मोनो॒मय॑स्करत्कत॒मऊ॒ती,अ॒भ्याव॑वर्तति || 1 || वर्ग:6

क्र॒तू॒यन्ति॒क्रत॑वोहृ॒त्सुधी॒तयो॒वेन᳚न्तिवे॒नाःप॒तय॒न्त्यादिशः॑ |

नम॑र्डि॒तावि॑द्यते,अ॒न्यए᳚भ्योदे॒वेषु॑मे॒,अधि॒कामा᳚,अयंसत || 2 ||

नरा᳚वा॒शंसं᳚पू॒षण॒मगो᳚ह्यम॒ग्निंदे॒वेद्ध॑म॒भ्य॑र्चसेगि॒रा |

सूर्या॒मासा᳚च॒न्द्रम॑साय॒मंदि॒वित्रि॒तंवात॑मु॒षस॑म॒क्तुम॒श्विना᳚ || 3 ||

क॒थाक॒विस्तु॑वी॒रवा॒न्‌कया᳚गि॒राबृह॒स्पति᳚र्वावृधतेसुवृ॒क्तिभिः॑ |

अ॒जएक॑पात्सु॒हवे᳚भि॒रृक्व॑भि॒रहिः॑शृणोतुबु॒ध्न्यो॒३॑(ओ॒)हवी᳚मनि || 4 ||

दक्ष॑स्यवादिते॒जन्म॑निव्र॒तेराजा᳚नामि॒त्रावरु॒णावि॑वाससि |

अतू᳚र्तपन्थाःपुरु॒रथो᳚,अर्य॒मास॒प्तहो᳚ता॒विषु॑रूपेषु॒जन्म॑सु || 5 ||

तेनो॒,अर्व᳚न्तोहवन॒श्रुतो॒हवं॒विश्वे᳚शृण्वन्तुवा॒जिनो᳚मि॒तद्र॑वः |

स॒ह॒स्र॒सामे॒धसा᳚ताविव॒त्मना᳚म॒होयेधनं᳚समि॒थेषु॑जभ्रि॒रे || 6 || वर्ग:7

प्रवो᳚वा॒युंर॑थ॒युजं॒पुरं᳚धिं॒स्तोमैः᳚कृणुध्वंस॒ख्याय॑पू॒षण᳚म् |

तेहिदे॒वस्य॑सवि॒तुःसवी᳚मनि॒क्रतुं॒सच᳚न्तेस॒चितः॒सचे᳚तसः || 7 ||

त्रिःस॒प्तस॒स्रान॒द्यो᳚म॒हीर॒पोवन॒स्पती॒न्‌पर्व॑ताँ,अ॒ग्निमू॒तये᳚ |

कृ॒शानु॒मस्तॄ᳚न्ति॒ष्यं᳚स॒धस्थ॒आरु॒द्रंरु॒द्रेषु॑रु॒द्रियं᳚हवामहे || 8 ||

सर॑स्वतीस॒रयुः॒सिन्धु॑रू॒र्मिभि᳚र्म॒होम॒हीरव॒साय᳚न्तु॒वक्ष॑णीः |

दे॒वीरापो᳚मा॒तरः॑सूदयि॒त्न्वो᳚घृ॒तव॒त्पयो॒मधु॑मन्नो,अर्चत || 9 ||

उ॒तमा॒ताबृ॑हद्दि॒वाशृ॑णोतुन॒स्त्वष्टा᳚दे॒वेभि॒र्जनि॑भिःपि॒तावचः॑ |

ऋ॒भु॒क्षावाजो॒रथ॒स्पति॒र्भगो᳚र॒ण्वःशंसः॑शशमा॒नस्य॑पातुनः || 10 ||

र॒ण्वःसंदृ॑ष्टौपितु॒माँ,इ॑व॒क्षयो᳚भ॒द्रारु॒द्राणां᳚म॒रुता॒मुप॑स्तुतिः |

गोभिः॑ष्यामय॒शसो॒जने॒ष्वासदा᳚देवास॒इळ॑यासचेमहि || 11 || वर्ग:8

यांमे॒धियं॒मरु॑त॒इन्द्र॒देवा॒,अद॑दातवरुणमित्रयू॒यम् |

तांपी᳚पयत॒पय॑सेवधे॒नुंकु॒विद्गिरो॒,अधि॒रथे॒वहा᳚थ || 12 ||

कु॒विद॒ङ्गप्रति॒यथा᳚चिद॒स्यनः॑सजा॒त्य॑स्यमरुतो॒बुबो᳚धथ |

नाभा॒यत्र॑प्रथ॒मंसं॒नसा᳚महे॒तत्र॑जामि॒त्वमदि॑तिर्दधातुनः || 13 ||

तेहिद्यावा᳚पृथि॒वीमा॒तरा᳚म॒हीदे॒वीदे॒वाञ्जन्म॑नाय॒ज्ञिये᳚,इ॒तः |

उ॒भेबि॑भृतउ॒भयं॒भरी᳚मभिःपु॒रूरेतां᳚सिपि॒तृभि॑श्चसिञ्चतः || 14 ||

विषाहोत्रा॒विश्व॑मश्नोति॒वार्यं॒बृह॒स्पति॑र॒रम॑तिः॒पनी᳚यसी |

ग्रावा॒यत्र॑मधु॒षुदु॒च्यते᳚बृ॒हदवी᳚वशन्तम॒तिभि᳚र्मनी॒षिणः॑ || 15 ||

ए॒वाक॒विस्तु॑वी॒रवाँ᳚,ऋत॒ज्ञाद्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः |

उ॒क्थेभि॒रत्र॑म॒तिभि॑श्च॒विप्रोऽपी᳚पय॒द्गयो᳚दि॒व्यानि॒जन्म॑ || 16 ||

ए॒वाप्ल॒तेःसू॒नुर॑वीवृधद्वो॒विश्व॑आदित्या,अदितेमनी॒षी |

ई॒शा॒नासो॒नरो॒,अम॑र्त्ये॒नास्ता᳚वि॒जनो᳚दि॒व्योगये᳚न || 17 ||

[65] अग्निरिंद्रइति पंचदशर्चस्य सूक्तस्य वासुक्रोव सुकर्णो विश्वेदेवाजगत्यंव्यात्रिष्टुप् | ( भेदपक्षे –विश्वेदेवाः ४ मित्रावरुणौ १ गौः१ विश्वेदेवाः १ द्यावापृथिव्यौ १ विश्वेदेवाः ३ अश्विनौ १ विश्वेदेवाः ३ एवं १५ ) |{मंडल:10, सूक्त:65}{अनुवाक:5, सूक्त:5}{अष्टक:8, अध्याय:2}
अ॒ग्निरिन्द्रो॒वरु॑णोमि॒त्रो,अ᳚र्य॒मावा॒युःपू॒षासर॑स्वतीस॒जोष॑सः |

आ॒दि॒त्याविष्णु᳚र्म॒रुतः॒स्व॑र्बृ॒हत्सोमो᳚रु॒द्रो,अदि॑ति॒र्ब्रह्म॑ण॒स्पतिः॑ || 1 || वर्ग:9

इ॒न्द्रा॒ग्नीवृ॑त्र॒हत्ये᳚षु॒सत्प॑तीमि॒थोहि᳚न्वा॒नात॒न्वा॒३॑(आ॒)समो᳚कसा |

अ॒न्तरि॑क्षं॒मह्याप॑प्रु॒रोज॑सा॒सोमो᳚घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् || 2 ||

तेषां॒हिम॒ह्नाम॑ह॒ताम॑न॒र्वणां॒स्तोमाँ॒,इय᳚र्म्यृत॒ज्ञा,ऋ॑ता॒वृधा᳚म् |

ये,अ॑प्स॒वम᳚र्ण॒वंचि॒त्ररा᳚धस॒स्तेनो᳚रासन्तांम॒हये᳚सुमि॒त्र्याः || 3 ||

स्व᳚र्णरम॒न्तरि॑क्षाणिरोच॒नाद्यावा॒भूमी᳚पृथि॒वींस्क᳚म्भु॒रोज॑सा |

पृ॒क्षा,इ॑वम॒हय᳚न्तःसुरा॒तयो᳚दे॒वाःस्त॑वन्ते॒मनु॑षायसू॒रयः॑ || 4 ||

मि॒त्राय॑शिक्ष॒वरु॑णायदा॒शुषे॒यास॒म्राजा॒मन॑सा॒नप्र॒युच्छ॑तः |

ययो॒र्धाम॒धर्म॑णा॒रोच॑तेबृ॒हद्ययो᳚रु॒भेरोद॑सी॒नाध॑सी॒वृतौ᳚ || 5 ||

यागौर्व॑र्त॒निंप॒र्येति॑निष्कृ॒तंपयो॒दुहा᳚नाव्रत॒नीर॑वा॒रतः॑ |

साप्र॑ब्रुवा॒णावरु॑णायदा॒शुषे᳚दे॒वेभ्यो᳚दाशद्ध॒विषा᳚वि॒वस्व॑ते || 6 || वर्ग:10

दि॒वक्ष॑सो,अग्निजि॒ह्वा,ऋ॑ता॒वृध॑ऋ॒तस्य॒योनिं᳚विमृ॒शन्त॑आसते |

द्यांस्क॑भि॒त्व्य१॑(अ॒)पआच॑क्रु॒रोज॑साय॒ज्ञंज॑नि॒त्वीत॒न्वी॒३॑(ई॒)निमा᳚मृजुः || 7 ||

प॒रि॒क्षिता᳚पि॒तरा᳚पूर्व॒जाव॑री,ऋ॒तस्य॒योना᳚क्षयतः॒समो᳚कसा |

द्यावा᳚पृथि॒वीवरु॑णाय॒सव्र॑तेघृ॒तव॒त्पयो᳚महि॒षाय॑पिन्वतः || 8 ||

प॒र्जन्या॒वाता᳚वृष॒भापु॑री॒षिणे᳚न्द्रवा॒यूवरु॑णोमि॒त्रो,अ᳚र्य॒मा |

दे॒वाँ,आ᳚दि॒त्याँ,अदि॑तिंहवामहे॒येपार्थि॑वासोदि॒व्यासो᳚,अ॒प्सुये || 9 ||

त्वष्टा᳚रंवा॒युमृ॑भवो॒यओह॑ते॒दैव्या॒होता᳚रा,उ॒षसं᳚स्व॒स्तये᳚ |

बृह॒स्पतिं᳚वृत्रखा॒दंसु॑मे॒धस॑मिन्द्रि॒यंसोमं᳚धन॒सा,उ॑ईमहे || 10 ||

ब्रह्म॒गामश्वं᳚ज॒नय᳚न्त॒ओष॑धी॒र्वन॒स्पती᳚न्‌पृथि॒वींपर्व॑ताँ,अ॒पः |

सूर्यं᳚दि॒विरो॒हय᳚न्तःसु॒दान॑व॒आर्या᳚व्र॒तावि॑सृ॒जन्तो॒,अधि॒क्षमि॑ || 11 || वर्ग:11

भु॒ज्युमंह॑सःपिपृथो॒निर॑श्विना॒श्यावं᳚पु॒त्रंव॑ध्रिम॒त्या,अ॑जिन्वतम् |

क॒म॒द्युवं᳚विम॒दायो᳚हथुर्यु॒वंवि॑ष्णा॒प्व१॑(अं॒)विश्व॑का॒याव॑सृजथः || 12 ||

पावी᳚रवीतन्य॒तुरेक॑पाद॒जोदि॒वोध॒र्तासिन्धु॒रापः॑समु॒द्रियः॑ |

विश्वे᳚दे॒वासः॑शृणव॒न्वचां᳚सिमे॒सर॑स्वतीस॒हधी॒भिःपुरं᳚ध्या || 13 ||

विश्वे᳚दे॒वाःस॒हधी॒भिःपुरं᳚ध्या॒मनो॒र्यज॑त्रा,अ॒मृता᳚ऋत॒ज्ञाः |

रा॒ति॒षाचो᳚,अभि॒षाचः॑स्व॒र्विदः॒स्व१॑(अ॒)र्गिरो॒ब्रह्म॑सू॒क्तंजु॑षेरत || 14 ||

दे॒वान्‌वसि॑ष्ठो,अ॒मृता᳚न्ववन्दे॒येविश्वा॒भुव॑ना॒भिप्र॑त॒स्थुः |

तेनो᳚रासन्तामुरुगा॒यम॒द्ययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || 15 ||

[66] देवान्हुवइति पंचदशर्चस्य सूक्तस्य वासुक्रोवसुकर्णो विश्वेदेवाजगत्यंत्यात्रिष्टुप् (पक्षे-विश्वेदेवाः ६ अग्नीषोमौ १ विश्वेदेवाः ८ एवं १५) |{मंडल:10, सूक्त:66}{अनुवाक:5, सूक्त:6}{अष्टक:8, अध्याय:2}
दे॒वान्‌हु॑वेबृ॒हच्छ्र॑वसःस्व॒स्तये᳚ज्योति॒ष्कृतो᳚,अध्व॒रस्य॒प्रचे᳚तसः |

येवा᳚वृ॒धुःप्र॑त॒रंवि॒श्ववे᳚दस॒इन्द्र॑ज्येष्ठासो,अ॒मृता᳚ऋता॒वृधः॑ || 1 || वर्ग:12

इन्द्र॑प्रसूता॒वरु॑णप्रशिष्टा॒येसूर्य॑स्य॒ज्योति॑षोभा॒गमा᳚न॒शुः |

म॒रुद्ग॑णेवृ॒जने॒मन्म॑धीमहि॒माघो᳚नेय॒ज्ञंज॑नयन्तसू॒रयः॑ || 2 ||

इन्द्रो॒वसु॑भिः॒परि॑पातुनो॒गय॑मादि॒त्यैर्नो॒,अदि॑तिः॒शर्म॑यच्छतु |

रु॒द्रोरु॒द्रेभि॑र्दे॒वोमृ॑ळयातिन॒स्त्वष्टा᳚नो॒ग्नाभिः॑सुवि॒ताय॑जिन्वतु || 3 ||

अदि॑ति॒र्द्यावा᳚पृथि॒वी,ऋ॒तंम॒हदिन्द्रा॒विष्णू᳚म॒रुतः॒स्व॑र्बृ॒हत् |

दे॒वाँ,आ᳚दि॒त्याँ,अव॑सेहवामहे॒वसू᳚न्‌रु॒द्रान्‌त्स॑वि॒तारं᳚सु॒दंस॑सम् || 4 ||

सर॑स्वान्धी॒भिर्वरु॑णोधृ॒तव्र॑तःपू॒षाविष्णु᳚र्महि॒मावा॒युर॒श्विना᳚ |

ब्र॒ह्म॒कृतो᳚,अ॒मृता᳚वि॒श्ववे᳚दसः॒शर्म॑नोयंसन्त्रि॒वरू᳚थ॒मंह॑सः || 5 ||

वृषा᳚य॒ज्ञोवृष॑णःसन्तुय॒ज्ञिया॒वृष॑णोदे॒वावृष॑णोहवि॒ष्कृतः॑ |

वृष॑णा॒द्यावा᳚पृथि॒वी,ऋ॒ताव॑री॒वृषा᳚प॒र्जन्यो॒वृष॑णोवृष॒स्तुभः॑ || 6 || वर्ग:13

अ॒ग्नीषोमा॒वृष॑णा॒वाज॑सातयेपुरुप्रश॒स्तावृष॑णा॒,उप॑ब्रुवे |

यावी᳚जि॒रेवृष॑णोदेवय॒ज्यया॒तानः॒शर्म॑त्रि॒वरू᳚थं॒वियं᳚सतः || 7 ||

धृ॒तव्र॑ताः,क्ष॒त्रिया᳚यज्ञनि॒ष्कृतो᳚बृहद्दि॒वा,अ॑ध्व॒राणा᳚मभि॒श्रियः॑ |

अ॒ग्निहो᳚तारऋत॒सापो᳚,अ॒द्रुहो॒ऽपो,अ॑सृज॒न्ननु॑वृत्र॒तूर्ये᳚ || 8 ||

द्यावा᳚पृथि॒वीज॑नयन्न॒भिव्र॒ताप॒ओष॑धीर्व॒निना᳚निय॒ज्ञिया᳚ |

अ॒न्तरि॑क्षं॒स्व१॑(अ॒)राप॑प्रुरू॒तये॒वशं᳚दे॒वास॑स्त॒न्वी॒३॑(ई॒)निमा᳚मृजुः || 9 ||

ध॒र्तारो᳚दि॒वऋ॒भवः॑सु॒हस्ता᳚वातापर्ज॒न्याम॑हि॒षस्य॑तन्य॒तोः |

आप॒ओष॑धीः॒प्रति॑रन्तुनो॒गिरो॒भगो᳚रा॒तिर्वा॒जिनो᳚यन्तुमे॒हव᳚म् || 10 ||

स॒मु॒द्रःसिन्धू॒रजो᳚,अ॒न्तरि॑क्षम॒जएक॑पात्तनयि॒त्नुर᳚र्ण॒वः |

अहि॑र्बु॒ध्न्यः॑शृणव॒द्वचां᳚सिमे॒विश्वे᳚दे॒वास॑उ॒तसू॒रयो॒मम॑ || 11 || वर्ग:14

स्याम॑वो॒मन॑वोदे॒ववी᳚तये॒प्राञ्चं᳚नोय॒ज्ञंप्रण॑यतसाधु॒या |

आदि॑त्या॒रुद्रा॒वस॑वः॒सुदा᳚नवइ॒माब्रह्म॑श॒स्यमा᳚नानिजिन्वत || 12 ||

दैव्या॒होता᳚राप्रथ॒मापु॒रोहि॑तऋ॒तस्य॒पन्था॒मन्वे᳚मिसाधु॒या |

क्षेत्र॑स्य॒पतिं॒प्रति॑वेशमीमहे॒विश्वा᳚न्दे॒वाँ,अ॒मृताँ॒,अप्र॑युच्छतः || 13 ||

वसि॑ष्ठासःपितृ॒वद्वाच॑मक्रतदे॒वाँ,ईळा᳚ना,ऋषि॒वत्स्व॒स्तये᳚ |

प्री॒ता,इ॑वज्ञा॒तयः॒काम॒मेत्या॒स्मेदे᳚वा॒सोऽव॑धूनुता॒वसु॑ || 14 ||

दे॒वान्‌वसि॑ष्ठो,अ॒मृता᳚न्ववन्दे॒येविश्वा॒भुव॑ना॒भिप्र॑त॒स्थुः |

तेनो᳚रासन्तामुरुगा॒यम॒द्ययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || 15 ||

[67] इमांधियमिति द्वादशर्चस्य सूक्तस्यांगिरसोऽयास्यो बृहस्पतिस्त्रिष्टुप् |{मंडल:10, सूक्त:67}{अनुवाक:5, सूक्त:7}{अष्टक:8, अध्याय:2}
इ॒मांधियं᳚स॒प्तशी᳚र्ष्णींपि॒तान॑ऋ॒तप्र॑जातांबृह॒तीम॑विन्दत् |

तु॒रीयं᳚स्विज्जनयद्वि॒श्वज᳚न्यो॒ऽयास्य॑उ॒क्थमिन्द्रा᳚य॒शंस॑न् || 1 || वर्ग:15

ऋ॒तंशंस᳚न्तऋ॒जुदीध्या᳚नादि॒वस्पु॒त्रासो॒,असु॑रस्यवी॒राः |

विप्रं᳚प॒दमङ्गि॑रसो॒दधा᳚नाय॒ज्ञस्य॒धाम॑प्रथ॒मंम॑नन्त || 2 ||

हं॒सैरि॑व॒सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया᳚नि॒नह॑ना॒व्यस्य॑न् |

बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा,उ॒तप्रास्तौ॒दुच्च॑वि॒द्वाँ,अ॑गायत् || 3 ||

अ॒वोद्वाभ्यां᳚प॒रएक॑या॒गागुहा॒तिष्ठ᳚न्ती॒रनृ॑तस्य॒सेतौ᳚ |

बृह॒स्पति॒स्तम॑सि॒ज्योति॑रि॒च्छन्नुदु॒स्रा,आक॒र्विहिति॒स्रआवः॑ || 4 ||

वि॒भिद्या॒पुरं᳚श॒यथे॒मपा᳚चीं॒निस्त्रीणि॑सा॒कमु॑द॒धेर॑कृन्तत् |

बृह॒स्पति॑रु॒षसं॒सूर्यं॒गाम॒र्कंवि॑वेदस्त॒नय᳚न्निव॒द्यौः || 5 ||

इन्द्रो᳚व॒लंर॑क्षि॒तारं॒दुघा᳚नांक॒रेणे᳚व॒विच॑कर्ता॒रवे᳚ण |

स्वेदा᳚ञ्जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो᳚दयत्प॒णिमागा,अ॑मुष्णात् || 6 ||

सईं᳚स॒त्येभिः॒सखि॑भिःशु॒चद्भि॒र्गोधा᳚यसं॒विध॑न॒सैर॑दर्दः |

ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै᳚र्घ॒र्मस्वे᳚देभि॒र्द्रवि॑णं॒व्या᳚नट् || 7 || वर्ग:16

तेस॒त्येन॒मन॑सा॒गोप॑तिं॒गा,इ॑या॒नास॑इषणयन्तधी॒भिः |

बृह॒स्पति᳚र्मि॒थो,अ॑वद्यपेभि॒रुदु॒स्रिया᳚,असृजतस्व॒युग्भिः॑ || 8 ||

तंव॒र्धय᳚न्तोम॒तिभिः॑शि॒वाभिः॑सिं॒हमि॑व॒नान॑दतंस॒धस्थे᳚ |

बृह॒स्पतिं॒वृष॑णं॒शूर॑सातौ॒भरे᳚भरे॒,अनु॑मदेमजि॒ष्णुम् || 9 ||

य॒दावाज॒मस॑नद्वि॒श्वरू᳚प॒माद्यामरु॑क्ष॒दुत्त॑राणि॒सद्म॑ |

बृह॒स्पतिं॒वृष॑णंव॒र्धय᳚न्तो॒नाना॒सन्तो॒बिभ्र॑तो॒ज्योति॑रा॒सा || 10 ||

स॒त्यामा॒शिषं᳚कृणुतावयो॒धैकी॒रिंचि॒द्ध्यव॑थ॒स्वेभि॒रेवैः᳚ |

प॒श्चामृधो॒,अप॑भवन्तु॒विश्वा॒स्तद्रो᳚दसीशृणुतंविश्वमि॒न्वे || 11 ||

इन्द्रो᳚म॒ह्नाम॑ह॒तो,अ᳚र्ण॒वस्य॒विमू॒र्धान॑मभिनदर्बु॒दस्य॑ |

अह॒न्नहि॒मरि॑णात्स॒प्तसिन्धू᳚न्दे॒वैर्द्या᳚वापृथिवी॒प्राव॑तंनः || 12 ||

[68] उदप्रुतइति द्वादशर्चस्य सूक्तस्यांगिरसोयास्योबृहस्पतिस्त्रिष्टुप् |{मंडल:10, सूक्त:68}{अनुवाक:5, सूक्त:8}{अष्टक:8, अध्याय:2}
उ॒द॒प्रुतो॒नवयो॒रक्ष॑माणा॒वाव॑दतो,अ॒भ्रिय॑स्येव॒घोषाः᳚ |

गि॒रि॒भ्रजो॒नोर्मयो॒मद᳚न्तो॒बृह॒स्पति॑म॒भ्य१॑(अ॒)र्का,अ॑नावन् || 1 || वर्ग:17

संगोभि॑राङ्गिर॒सोनक्ष॑माणो॒भग॑इ॒वेद᳚र्य॒मणं᳚निनाय |

जने᳚मि॒त्रोनदम्प॑ती,अनक्ति॒बृह॑स्पतेवा॒जया॒शूँरि॑वा॒जौ || 2 ||

सा॒ध्व॒र्या,अ॑ति॒थिनी᳚रिषि॒राःस्पा॒र्हाःसु॒वर्णा᳚,अनव॒द्यरू᳚पाः |

बृह॒स्पतिः॒पर्व॑तेभ्योवि॒तूर्या॒निर्गा,ऊ᳚पे॒यव॑मिवस्थि॒विभ्यः॑ || 3 ||

आ॒प्रु॒षा॒यन्मधु॑नऋ॒तस्य॒योनि॑मवक्षि॒पन्न॒र्कउ॒ल्कामि॑व॒द्योः |

बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒गाभूम्या᳚,उ॒द्नेव॒वित्वचं᳚बिभेद || 4 ||

अप॒ज्योति॑षा॒तमो᳚,अ॒न्तरि॑क्षादु॒द्नःशीपा᳚लमिव॒वात॑आजत् |

बृह॒स्पति॑रनु॒मृश्या᳚व॒लस्या॒भ्रमि॑व॒वात॒आच॑क्र॒आगाः || 5 ||

य॒दाव॒लस्य॒पीय॑तो॒जसुं॒भेद्बृह॒स्पति॑रग्नि॒तपो᳚भिर॒र्कैः |

द॒द्भिर्नजि॒ह्वापरि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया᳚णाम् || 6 ||

बृह॒स्पति॒रम॑त॒हित्यदा᳚सां॒नाम॑स्व॒रीणां॒सद॑ने॒गुहा॒यत् |

आ॒ण्डेव॑भि॒त्‌त्वाश॑कु॒नस्य॒गर्भ॒मुदु॒स्रियाः॒पर्व॑तस्य॒त्मना᳚जत् || 7 || वर्ग:18

अश्नापि॑नद्धं॒मधु॒पर्य॑पश्य॒न्मत्स्यं॒नदी॒नउ॒दनि॑क्षि॒यन्त᳚म् |

निष्टज्ज॑भारचम॒संनवृ॒क्षाद्बृह॒स्पति᳚र्विर॒वेणा᳚वि॒कृत्य॑ || 8 ||

सोषाम॑विन्द॒त्सस्व१॑(अः॒)सो,अ॒ग्निंसो,अ॒र्केण॒विब॑बाधे॒तमां᳚सि |

बृह॒स्पति॒र्गोव॑पुषोव॒लस्य॒निर्म॒ज्जानं॒नपर्व॑णोजभार || 9 ||

हि॒मेव॑प॒र्णामु॑षि॒तावना᳚नि॒बृह॒स्पति॑नाकृपयद्व॒लोगाः |

अ॒ना॒नु॒कृ॒त्यम॑पु॒नश्च॑कार॒यात्सूर्या॒मासा᳚मि॒थउ॒च्चरा᳚तः || 10 ||

अ॒भिश्या॒वंनकृश॑नेभि॒रश्वं॒नक्ष॑त्रेभिःपि॒तरो॒द्याम॑पिंशन् |

रात्र्यां॒तमो॒,अद॑धु॒र्ज्योति॒रह॒न्‌बृह॒स्पति॑र्भि॒नदद्रिं᳚वि॒दद्गाः || 11 ||

इ॒दम॑कर्म॒नमो᳚,अभ्रि॒याय॒यःपू॒र्वीरन्वा॒नोन॑वीति |

बृह॒स्पतिः॒सहिगोभिः॒सो,अश्वैः॒सवी॒रेभिः॒सनृभि᳚र्नो॒वयो᳚धात् || 12 ||

[69] भद्राअग्नेरिति द्वादशर्चस्य सूक्तस्य वाध्र्यश्वः सुमित्रोग्निस्त्रिष्टुबाद्येद्वेजगत्यौ |{मंडल:10, सूक्त:69}{अनुवाक:6, सूक्त:1}{अष्टक:8, अध्याय:2}
भ॒द्रा,अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑सं॒दृशो᳚वा॒मीप्रणी᳚तिःसु॒रणा॒,उपे᳚तयः |

यदीं᳚सुमि॒त्राविशो॒,अग्र॑इ॒न्धते᳚घृ॒तेनाहु॑तोजरते॒दवि॑द्युतत् || 1 || वर्ग:19

घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒वर्ध॑नंघृ॒तमन्नं᳚घृ॒तम्व॑स्य॒मेद॑नम् |

घृ॒तेनाहु॑तउर्वि॒याविप॑प्रथे॒सूर्य॑इवरोचतेस॒र्पिरा᳚सुतिः || 2 ||

यत्ते॒मनु॒र्यदनी᳚कंसुमि॒त्रःस॑मी॒धे,अ॑ग्ने॒तदि॒दंनवी᳚यः |

सरे॒वच्छो᳚च॒सगिरो᳚जुषस्व॒सवाजं᳚दर्षि॒सइ॒हश्रवो᳚धाः || 3 ||

यंत्वा॒पूर्व॑मीळि॒तोव॑ध्र्य॒श्वःस॑मी॒धे,अ॑ग्ने॒सइ॒दंजु॑षस्व |

सनः॑स्ति॒पा,उ॒तभ॑वातनू॒पादा॒त्रंर॑क्षस्व॒यदि॒दंते᳚,अ॒स्मे || 4 ||

भवा᳚द्यु॒म्नीवा᳚ध्र्यश्वो॒तगो॒पामात्वा᳚तारीद॒भिमा᳚ति॒र्जना᳚नाम् |

शूर॑इवधृ॒ष्णुश्च्यव॑नःसुमि॒त्रःप्रनुवो᳚चं॒वाध्र्य॑श्वस्य॒नाम॑ || 5 ||

सम॒ज्र्या᳚पर्व॒त्या॒३॑(आ॒)वसू᳚नि॒दासा᳚वृ॒त्राण्यार्या᳚जिगेथ |

शूर॑इवधृ॒ष्णुश्च्यव॑नो॒जना᳚नां॒त्वम॑ग्नेपृतना॒यूँर॒भिष्याः᳚ || 6 ||

दी॒र्घत᳚न्तुर्बृ॒हदु॑क्षा॒यम॒ग्निःस॒हस्र॑स्तरीःश॒तनी᳚थ॒ऋभ्वा᳚ |

द्यु॒मान्द्यु॒मत्सु॒नृभि᳚र्मृ॒ज्यमा᳚नःसुमि॒त्रेषु॑दीदयोदेव॒यत्सु॑ || 7 || वर्ग:20

त्वेधे॒नुःसु॒दुघा᳚जातवेदोऽस॒श्चते᳚वसम॒नास॑ब॒र्धुक् |

त्वंनृभि॒र्दक्षि॑णावद्भिरग्नेसुमि॒त्रेभि॑रिध्यसेदेव॒यद्भिः॑ || 8 ||

दे॒वाश्चि॑त्ते,अ॒मृता᳚जातवेदोमहि॒मानं᳚वाध्र्यश्व॒प्रवो᳚चन् |

यत्स॒म्पृच्छं॒मानु॑षी॒र्विश॒आय॒न्त्वंनृभि॑रजय॒स्त्वावृ॑धेभिः || 9 ||

पि॒तेव॑पु॒त्रम॑बिभरु॒पस्थे॒त्वाम॑ग्नेवध्र्य॒श्वःस॑प॒र्यन् |

जु॒षा॒णो,अ॑स्यस॒मिधं᳚यविष्ठो॒तपूर्वाँ᳚,अवनो॒र्व्राध॑तश्चित् || 10 ||

शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒शत्रू॒न्नृभि॑र्जिगायसु॒तसो᳚मवद्भिः |

सम॑नंचिददहश्चित्रभा॒नोऽव॒व्राध᳚न्तमभिनद्वृ॒धश्चि॑त् || 11 ||

अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑वृत्र॒हास॑न॒कात्प्रेद्धो॒नम॑सोपवा॒क्यः॑ |

सनो॒,अजा᳚मीँरु॒तवा॒विजा᳚मीन॒भिति॑ष्ठ॒शर्ध॑तोवाध्र्यश्व || 12 ||

[70] इमांमइत्येकादशर्चस्य सूक्तस्य वाध्र्यश्वः सुमित्रइध्मोनराशंस इळो बर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौप्रचेतसौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतयस्त्रिष्टुप् |{मंडल:10, सूक्त:70}{अनुवाक:6, सूक्त:2}{अष्टक:8, अध्याय:2}
इ॒मांमे᳚,अग्नेस॒मिधं᳚जुषस्वे॒ळस्प॒देप्रति॑हर्याघृ॒ताची᳚म् |

वर्ष्म᳚न्‌पृथि॒व्याःसु॑दिन॒त्वे,अह्ना᳚मू॒र्ध्वोभ॑वसुक्रतोदेवय॒ज्या || 1 || वर्ग:21

आदे॒वाना᳚मग्र॒यावे॒हया᳚तु॒नरा॒शंसो᳚वि॒श्वरू᳚पेभि॒रश्वैः᳚ |

ऋ॒तस्य॑प॒थानम॑सामि॒येधो᳚दे॒वेभ्यो᳚दे॒वत॑मःसुषूदत् || 2 ||

श॒श्व॒त्त॒ममी᳚ळतेदू॒त्या᳚यह॒विष्म᳚न्तोमनु॒ष्या᳚सो,अ॒ग्निम् |

वहि॑ष्ठै॒रश्वैः᳚सु॒वृता॒रथे॒नादे॒वान्‌व॑क्षि॒निष॑दे॒हहोता᳚ || 3 ||

विप्र॑थतांदे॒वजु॑ष्टंतिर॒श्चादी॒र्घंद्रा॒घ्मासु॑र॒भिभू᳚त्व॒स्मे |

अहे᳚ळता॒मन॑सादेवबर्हि॒रिन्द्र॑ज्येष्ठाँ,उश॒तोय॑क्षिदे॒वान् || 4 ||

दि॒वोवा॒सानु॑स्पृ॒शता॒वरी᳚यःपृथि॒व्यावा॒मात्र॑या॒विश्र॑यध्वम् |

उ॒श॒तीर्द्वा᳚रोमहि॒नाम॒हद्भि॑र्दे॒वंरथं᳚रथ॒युर्धा᳚रयध्वम् || 5 ||

दे॒वीदि॒वोदु॑हि॒तरा᳚सुशि॒ल्पे,उ॒षासा॒नक्ता᳚सदतां॒नियोनौ᳚ |

आवां᳚दे॒वास॑उशती,उ॒शन्त॑उ॒रौसी᳚दन्तुसुभगे,उ॒पस्थे᳚ || 6 || वर्ग:22

ऊ॒र्ध्वोग्रावा᳚बृ॒हद॒ग्निःसमि॑द्धःप्रि॒याधामा॒न्यदि॑तेरु॒पस्थे᳚ |

पु॒रोहि॑तावृत्विजाय॒ज्ञे,अ॒स्मिन्‌वि॒दुष्ट॑रा॒द्रवि॑ण॒माय॑जेथाम् || 7 ||

तिस्रो᳚देवीर्ब॒र्हिरि॒दंवरी᳚य॒आसी᳚दतचकृ॒मावः॑स्यो॒नम् |

म॒नु॒ष्वद्‌य॒ज्ञंसुधि॑ताह॒वींषीळा᳚दे॒वीघृ॒तप॑दीजुषन्त || 8 ||

देव॑त्वष्ट॒र्यद्ध॑चारु॒त्वमान॒ड्यदङ्गि॑रसा॒मभ॑वःसचा॒भूः |

सदे॒वानां॒पाथ॒उप॒प्रवि॒द्वाँ,उ॒शन्य॑क्षिद्रविणोदःसु॒रत्नः॑ || 9 ||

वन॑स्पतेरश॒नया᳚नि॒यूया᳚दे॒वानां॒पाथ॒उप॑वक्षिवि॒द्वान् |

स्वदा᳚तिदे॒वःकृ॒णव॑द्ध॒वींष्यव॑तां॒द्यावा᳚पृथि॒वीहवं᳚मे || 10 ||

आग्ने᳚वह॒वरु॑णमि॒ष्टये᳚न॒इन्द्रं᳚दि॒वोम॒रुतो᳚,अ॒न्तरि॑क्षात् |

सीद᳚न्तुब॒र्हिर्विश्व॒आयज॑त्राः॒स्वाहा᳚दे॒वा,अ॒मृता᳚मादयन्ताम् || 11 ||

[71] बृहस्पतइत्येकादशर्चस्य सूक्तस्यांगिरसो बृहस्पतिर्ज्ञानंत्रिष्टुप् नवमी जगती |{मंडल:10, सूक्त:71}{अनुवाक:6, सूक्त:3}{अष्टक:8, अध्याय:2}
बृह॑स्पतेप्रथ॒मंवा॒चो,अग्रं॒यत्प्रैर॑तनाम॒धेयं॒दधा᳚नाः |

यदे᳚षां॒श्रेष्ठं॒यद॑रि॒प्रमासी᳚त्प्रे॒णातदे᳚षां॒निहि॑तं॒गुहा॒विः || 1 || वर्ग:23

सक्तु॑मिव॒तित॑उनापु॒नन्तो॒¦यत्र॒धीरा॒मन॑सा॒वाच॒मक्र॑त |

अत्रा॒सखा᳚यःस॒ख्यानि॑जानते¦भ॒द्रैषां᳚ल॒क्ष्मीर्निहि॒ताधि॑वा॒चि || 2 ||

य॒ज्ञेन॑वा॒चःप॑द॒वीय॑माय॒न्तामन्व॑विन्द॒न्नृषि॑षु॒प्रवि॑ष्टाम् |

तामा॒भृत्या॒व्य॑दधुःपुरु॒त्रातांस॒प्तरे॒भा,अ॒भिसंन॑वन्ते || 3 ||

उ॒तत्वः॒पश्य॒न्नद॑दर्श॒वाच॑मु॒तत्वः॑शृ॒ण्वन्नशृ॑णोत्येनाम् |

उ॒तोत्व॑स्मैत॒न्व१॑(अं॒)विस॑स्रेजा॒येव॒पत्य॑उश॒तीसु॒वासाः᳚ || 4 ||

उ॒तत्वं᳚स॒ख्येस्थि॒रपी᳚तमाहु॒र्नैनं᳚हिन्व॒न्त्यपि॒वाजि॑नेषु |

अधे᳚न्वाचरतिमा॒ययै॒षवाचं᳚शुश्रु॒वाँ,अ॑फ॒लाम॑पु॒ष्पाम् || 5 ||

यस्ति॒त्याज॑सचि॒विदं॒सखा᳚यं॒नतस्य॑वा॒च्यपि॑भा॒गो,अ॑स्ति |

यदीं᳚शृ॒णोत्यल॑कंशृणोतिन॒हिप्र॒वेद॑सुकृ॒तस्य॒पन्था᳚म् || 6 || वर्ग:24

अ॒क्ष॒ण्वन्तः॒कर्ण॑वन्तः॒सखा᳚योमनोज॒वेष्वस॑माबभूवुः |

आ॒द॒घ्नास॑उपक॒क्षास॑उत्वेह्र॒दा,इ॑व॒स्नात्वा᳚,उत्वेददृश्रे || 7 ||

हृ॒दात॒ष्टेषु॒मन॑सोज॒वेषु॒यद्ब्रा᳚ह्म॒णाःसं॒यज᳚न्ते॒सखा᳚यः |

अत्राह॑त्वं॒विज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒विच॑रन्त्युत्वे || 8 ||

इ॒मेयेनार्वाङ्नप॒रश्चर᳚न्ति॒नब्रा᳚ह्म॒णासो॒नसु॒तेक॑रासः |

तए॒तेवाच॑मभि॒पद्य॑पा॒पया᳚सि॒रीस्तन्त्रं᳚तन्वते॒,अप्र॑जज्ञयः || 9 ||

सर्वे᳚नन्दन्तिय॒शसाग॑तेनसभासा॒हेन॒सख्या॒सखा᳚यः |

कि॒ल्बि॒ष॒स्पृत्पि॑तु॒षणि॒र्ह्ये᳚षा॒मरं᳚हि॒तोभव॑ति॒वाजि॑नाय || 10 ||

ऋ॒चांत्वः॒पोष॑मास्तेपुपु॒ष्वान्‌गा᳚य॒त्रंत्वो᳚गायति॒शक्व॑रीषु |

ब्र॒ह्मात्वो॒वद॑तिजातवि॒द्यांय॒ज्ञस्य॒मात्रां॒विमि॑मीतउत्वः || 11 ||

[72] देवानामिति नवर्चस्य सूक्तस्य लौक्योबृहस्पतिर्देवाअनुष्टुप् | (आंगिरसोवा बृहस्पतिऋषिर्दाक्षायण्यदितिर्वाऋषिका)|{मंडल:10, सूक्त:72}{अनुवाक:6, सूक्त:4}{अष्टक:8, अध्याय:3}
दे॒वानां॒नुव॒यंजाना॒प्रवो᳚चामविप॒न्यया᳚ | उ॒क्थेषु॑श॒स्यमा᳚नेषु॒यःपश्या॒दुत्त॑रेयु॒गे || 1 || वर्ग:1
ब्रह्म॑ण॒स्पति॑रे॒तासंक॒र्मार॑इवाधमत् | दे॒वानां᳚पू॒र्व्येयु॒गेऽस॑तः॒सद॑जायत || 2 ||
दे॒वानां᳚यु॒गेप्र॑थ॒मेऽस॑तः॒सद॑जायत | तदाशा॒,अन्व॑जायन्त॒तदु॑त्ता॒नप॑द॒स्परि॑ || 3 ||
भूर्ज॑ज्ञउत्ता॒नप॑दोभु॒वआशा᳚,अजायन्त | अदि॑ते॒र्दक्षो᳚,अजायत॒दक्षा॒द्वदि॑तिः॒परि॑ || 4 ||
अदि॑ति॒र्ह्यज॑निष्ट॒दक्ष॒यादु॑हि॒तातव॑ | तांदे॒वा,अन्व॑जायन्तभ॒द्रा,अ॒मृत॑बन्धवः || 5 ||
यद्दे᳚वा,अ॒दःस॑लि॒लेसुसं᳚रब्धा॒,अति॑ष्ठत | अत्रा᳚वो॒नृत्य॑तामिवती॒व्रोरे॒णुरपा᳚यत || 6 || वर्ग:2
यद्दे᳚वा॒यत॑योयथा॒भुव॑ना॒न्यपि᳚न्वत | अत्रा᳚समु॒द्रआगू॒ळ्हमासूर्य॑मजभर्तन || 7 ||
अ॒ष्टौपु॒त्रासो॒,अदि॑ते॒र्येजा॒तास्त॒न्व१॑(अ॒)स्परि॑ | दे॒वाँ,उप॒प्रैत्स॒प्तभिः॒परा᳚मार्ता॒ण्डमा᳚स्यत् || 8 ||
स॒प्तभिः॑पु॒त्रैरदि॑ति॒रुप॒प्रैत्पू॒र्व्यंयु॒गम् | प्र॒जायै᳚मृ॒त्यवे᳚त्व॒त्पुन᳚र्मार्ता॒ण्डमाभ॑रत् || 9 ||
[73] जनिष्ठाइत्येकादशर्चस्य सूक्तस्य शाक्त्यो गौरिवीतिरिंद्रस्त्रिष्टुप् |{मंडल:10, सूक्त:73}{अनुवाक:6, सूक्त:5}{अष्टक:8, अध्याय:3}
जनि॑ष्ठा,उ॒ग्रःसह॑सेतु॒राय॑म॒न्द्रओजि॑ष्ठोबहु॒लाभि॑मानः |

अव॑र्ध॒न्निन्द्रं᳚म॒रुत॑श्चि॒दत्र॑मा॒तायद्वी॒रंद॒धन॒द्धनि॑ष्ठा || 1 || वर्ग:3

द्रु॒होनिष॑त्तापृश॒नीचि॒देवैः᳚पु॒रूशंसे᳚नवावृधु॒ष्टइन्द्र᳚म् |

अ॒भीवृ॑तेव॒ताम॑हाप॒देन॑ध्वा॒न्तात्प्र॑पि॒त्वादुद॑रन्त॒गर्भाः᳚ || 2 ||

ऋ॒ष्वाते॒पादा॒प्रयज्जिगा॒स्यव॑र्ध॒न्वाजा᳚,उ॒तयेचि॒दत्र॑ |

त्वमि᳚न्द्रसालावृ॒कान्‌त्स॒हस्र॑मा॒सन्द॑धिषे,अ॒श्विनाव॑वृत्याः || 3 ||

स॒म॒नातूर्णि॒रुप॑यासिय॒ज्ञमानास॑त्यास॒ख्याय॑वक्षि |

व॒साव्या᳚मिन्द्रधारयःस॒हस्रा॒श्विना᳚शूरददतुर्म॒घानि॑ || 4 ||

मन्द॑मानऋ॒तादधि॑प्र॒जायै॒सखि॑भि॒रिन्द्र॑इषि॒रेभि॒रर्थ᳚म् |

आभि॒र्हिमा॒या,उप॒दस्यु॒मागा॒न्मिहः॒प्रत॒म्रा,अ॑वप॒त्तमां᳚सि || 5 ||

सना᳚मानाचिद्ध्वसयो॒न्य॑स्मा॒,अवा᳚ह॒न्निन्द्र॑उ॒षसो॒यथानः॑ |

ऋ॒ष्वैर॑गच्छः॒सखि॑भि॒र्निका᳚मैःसा॒कंप्र॑ति॒ष्ठाहृद्या᳚जघन्थ || 6 || वर्ग:4

त्वंज॑घन्थ॒नमु॑चिंमख॒स्युंदासं᳚कृण्वा॒नऋष॑ये॒विमा᳚यम् |

त्वंच॑कर्थ॒मन॑वेस्यो॒नान्‌प॒थोदे᳚व॒त्राञ्ज॑सेव॒याना॑न् || 7 ||

त्वमे॒तानि॑पप्रिषे॒विनामेशा᳚नइन्द्रदधिषे॒गभ॑स्तौ |

अनु॑त्वादे॒वाःशव॑सामदन्त्यु॒परि॑बुध्नान्व॒निन॑श्चकर्थ || 8 ||

च॒क्रंयद॑स्या॒प्स्वानिष॑त्तमु॒तोतद॑स्मै॒मध्विच्च॑च्छद्यात् |

पृ॒थि॒व्यामति॑षितं॒यदूधः॒पयो॒गोष्वद॑धा॒,ओष॑धीषु || 9 ||

अश्वा᳚दिया॒येति॒यद्वद॒न्त्योज॑सोजा॒तमु॒तम᳚न्यएनम् |

म॒न्योरि॑यायह॒र्म्येषु॑तस्थौ॒यतः॑प्रज॒ज्ञइन्द्रो᳚,अस्यवेद || 10 ||

वयः॑सुप॒र्णा,उप॑सेदु॒रिन्द्रं᳚प्रि॒यमे᳚धा॒ऋष॑यो॒नाध॑मानाः |

अप॑ध्वा॒न्तमू᳚र्णु॒हिपू॒र्धिचक्षु᳚र्मुमु॒ग्ध्य१॑(अ॒)स्मान्नि॒धये᳚वब॒द्धान् || 11 ||

[74] वसूनामिति षडृचस्य सूक्तस्य शाक्त्यो गौरिवीतिरिंद्रस्त्रिष्टुप् |{मंडल:10, सूक्त:74}{अनुवाक:6, सूक्त:6}{अष्टक:8, अध्याय:3}
वसू᳚नांवाचर्कृष॒इय॑क्षन्धि॒यावा᳚य॒ज्ञैर्वा॒रोद॑स्योः |

अर्व᳚न्तोवा॒येर॑यि॒मन्तः॑सा॒तौव॒नुंवा॒येसु॒श्रुणं᳚सु॒श्रुतो॒धुः || 1 || वर्ग:5

हव॑एषा॒मसु॑रोनक्षत॒द्यांश्र॑वस्य॒तामन॑सानिंसत॒क्षाम् |

चक्षा᳚णा॒यत्र॑सुवि॒ताय॑दे॒वाद्यौर्नवारे᳚भिःकृ॒णव᳚न्त॒स्वैः || 2 ||

इ॒यमे᳚षाम॒मृता᳚नां॒गीःस॒र्वता᳚ता॒येकृ॒पण᳚न्त॒रत्न᳚म् |

धियं᳚चय॒ज्ञंच॒साध᳚न्त॒स्तेनो᳚धान्तुवस॒व्य१॑(अ॒)मसा᳚मि || 3 ||

आतत्त॑इन्द्रा॒यवः॑पनन्ता॒भियऊ॒र्वंगोम᳚न्तं॒तितृ॑त्सान् |

स॒कृ॒त्स्व१॑(अं॒)येपु॑रुपु॒त्रांम॒हींस॒हस्र॑धारांबृह॒तींदुदु॑क्षन् || 4 ||

शची᳚व॒इन्द्र॒मव॑सेकृणुध्व॒मना᳚नतंद॒मय᳚न्तंपृत॒न्यून् |

ऋ॒भु॒क्षणं᳚म॒घवा᳚नंसुवृ॒क्तिंभर्ता॒योवज्रं॒नर्यं᳚पुरु॒क्षुः || 5 ||

यद्वा॒वान॑पुरु॒तमं᳚पुरा॒षाळावृ॑त्र॒हेन्द्रो॒नामा᳚न्यप्राः |

अचे᳚तिप्रा॒सह॒स्पति॒स्तुवि॑ष्मा॒न्यदी᳚मु॒श्मसि॒कर्त॑वे॒कर॒त्तत् || 6 ||

[75] प्रसुवइति नवर्चस्य सूक्तस्य प्रैयमेधः सिंधुक्षिन्नद्योजगती |{मंडल:10, सूक्त:75}{अनुवाक:6, सूक्त:7}{अष्टक:8, अध्याय:3}
प्रसुव॑आपोमहि॒मान॑मुत्त॒मंका॒रुर्वो᳚चाति॒सद॑नेवि॒वस्व॑तः |

प्रस॒प्तस॑प्तत्रे॒धाहिच॑क्र॒मुःप्रसृत्व॑रीणा॒मति॒सिन्धु॒रोज॑सा || 1 || वर्ग:6

प्रते᳚ऽरद॒द्वरु॑णो॒यात॑वेप॒थःसिन्धो॒यद्वाजाँ᳚,अ॒भ्यद्र॑व॒स्त्वम् |

भूम्या॒,अधि॑प्र॒वता᳚यासि॒सानु॑ना॒यदे᳚षा॒मग्रं॒जग॑तामिर॒ज्यसि॑ || 2 ||

दि॒विस्व॒नोय॑तते॒भूम्यो॒पर्य॑न॒न्तंशुष्म॒मुदि॑यर्तिभा॒नुना᳚ |

अ॒भ्रादि॑व॒प्रस्त॑नयन्तिवृ॒ष्टयः॒सिन्धु॒र्यदेति॑वृष॒भोनरोरु॑वत् || 3 ||

अ॒भित्वा᳚सिन्धो॒शिशु॒मिन्नमा॒तरो᳚वा॒श्रा,अ॑र्षन्ति॒पय॑सेवधे॒नवः॑ |

राजे᳚व॒युध्वा᳚नयसि॒त्वमित्सिचौ॒यदा᳚सा॒मग्रं᳚प्र॒वता॒मिन॑क्षसि || 4 ||

इ॒मंमे᳚गङ्गेयमुनेसरस्वति॒¦शुतु॑द्रि॒स्तोमं᳚सचता॒परु॒ष्ण्या |

अ॒सि॒क्न्याम॑रुद्वृधेवि॒तस्त॒या¦ऽऽर्जी᳚कीयेशृणु॒ह्यासु॒षोम॑या || 5 ||

तृ॒ष्टाम॑याप्रथ॒मंयात॑वेस॒जूःसु॒सर्त्वा᳚र॒सया᳚श्वे॒त्यात्या |

त्वंसि᳚न्धो॒कुभ॑यागोम॒तींक्रुमुं᳚मेह॒त्न्वास॒रथं॒याभि॒रीय॑से || 6 || वर्ग:7

ऋजी॒त्येनी॒रुश॑तीमहि॒त्वापरि॒ज्रयां᳚सिभरते॒रजां᳚सि |

अद॑ब्धा॒सिन्धु॑र॒पसा᳚म॒पस्त॒माश्वा॒नचि॒त्रावपु॑षीवदर्श॒ता || 7 ||

स्वश्वा॒सिन्धुः॑सु॒रथा᳚सु॒वासा᳚हिर॒ण्ययी॒सुकृ॑तावा॒जिनी᳚वती |

ऊर्णा᳚वतीयुव॒तिःसी॒लमा᳚वत्यु॒ताधि॑वस्तेसु॒भगा᳚मधु॒वृध᳚म् || 8 ||

सु॒खंरथं᳚युयुजे॒सिन्धु॑र॒श्विनं॒तेन॒वाजं᳚सनिषद॒स्मिन्ना॒जौ |

म॒हान्ह्य॑स्यमहि॒माप॑न॒स्यतेऽद॑ब्धस्य॒स्वय॑शसोविर॒प्शिनः॑ || 9 ||

[76] आवऋंजसइत्यष्टर्चस्य सूक्तस्यैरावतो जरत्कर्णः सर्पोग्रावाणोजगती |{मंडल:10, सूक्त:76}{अनुवाक:6, सूक्त:8}{अष्टक:8, अध्याय:3}
आव॑ऋञ्जसऊ॒र्जांव्यु॑ष्टि॒ष्विन्द्रं᳚म॒रुतो॒रोद॑सी,अनक्तन |

उ॒भेयथा᳚नो॒,अह॑नीसचा॒भुवा॒सदः॑सदोवरिव॒स्यात॑उ॒द्भिदा᳚ || 1 || वर्ग:8

तदु॒श्रेष्ठं॒सव॑नंसुनोत॒नात्यो॒नहस्त॑यतो॒,अद्रिः॑सो॒तरि॑ |

वि॒दद्ध्य१॑(अ॒)र्यो,अ॒भिभू᳚ति॒पौंस्यं᳚म॒होरा॒येचि॑त्तरुते॒यदर्व॑तः || 2 ||

तदिद्ध्य॑स्य॒सव॑नंवि॒वेर॒पोयथा᳚पु॒रामन॑वेगा॒तुमश्रे᳚त् |

गो,अ᳚र्णसित्वा॒ष्ट्रे,अश्व॑निर्णिजि॒प्रेम॑ध्व॒रेष्व॑ध्व॒राँ,अ॑शिश्रयुः || 3 ||

अप॑हतर॒क्षसो᳚भङ्गु॒राव॑तःस्कभा॒यत॒निरृ॑तिं॒सेध॒ताम॑तिम् |

आनो᳚र॒यिंसर्व॑वीरंसुनोतनदेवा॒व्यं᳚भरत॒श्लोक॑मद्रयः || 4 ||

दि॒वश्चि॒दावोऽम॑वत्तरेभ्योवि॒भ्वना᳚चिदा॒श्व॑पस्तरेभ्यः |

वा॒योश्चि॒दासोम॑रभस्तरेभ्यो॒ऽग्नेश्चि॑दर्चपितु॒कृत्त॑रेभ्यः || 5 ||

भु॒रन्तु॑नोय॒शसः॒सोत्वन्ध॑सो॒ग्रावा᳚णोवा॒चादि॒विता᳚दि॒वित्म॑ता |

नरो॒यत्र॑दुह॒तेकाम्यं॒मध्वा᳚घो॒षय᳚न्तो,अ॒भितो᳚मिथ॒स्तुरः॑ || 6 || वर्ग:9

सु॒न्वन्ति॒सोमं᳚रथि॒रासो॒,अद्र॑यो॒निर॑स्य॒रसं᳚ग॒विषो᳚दुहन्ति॒ते |

दु॒हन्त्यूध॑रुप॒सेच॑नाय॒कंनरो᳚ह॒व्यानम॑र्जयन्तआ॒सभिः॑ || 7 ||

ए॒तेन॑रः॒स्वप॑सो,अभूतन॒यइन्द्रा᳚यसुनु॒थसोम॑मद्रयः |

वा॒मंवा᳚मंवोदि॒व्याय॒धाम्ने॒वसु॑वसुवः॒पार्थि॑वायसुन्व॒ते || 8 ||

[77] अभ्रप्रुषइत्यष्टर्चस्य सूक्तस्य भार्गवः स्यूमरश्मिर्मरुतस्त्रिष्टुप् पंचमी जगती |{मंडल:10, सूक्त:77}{अनुवाक:6, सूक्त:9}{अष्टक:8, अध्याय:3}
अ॒भ्र॒प्रुषो॒नवा॒चाप्रु॑षा॒वसु॑ह॒विष्म᳚न्तो॒नय॒ज्ञावि॑जा॒नुषः॑ |

सु॒मारु॑तं॒नब्र॒ह्माण॑म॒र्हसे᳚ग॒णम॑स्तोष्येषां॒नशो॒भसे᳚ || 1 || वर्ग:10

श्रि॒येमर्या᳚सो,अ॒ञ्जीँर॑कृण्वतसु॒मारु॑तं॒नपू॒र्वीरति॒क्षपः॑ |

दि॒वस्पु॒त्रास॒एता॒नये᳚तिरआदि॒त्यास॒स्ते,अ॒क्रानवा᳚वृधुः || 2 ||

प्रयेदि॒वःपृ॑थि॒व्यानब॒र्हणा॒त्मना᳚रिरि॒च्रे,अ॒भ्रान्नसूर्यः॑ |

पाज॑स्वन्तो॒नवी॒राःप॑न॒स्यवो᳚रि॒शाद॑सो॒नमर्या᳚,अ॒भिद्य॑वः || 3 ||

यु॒ष्माकं᳚बु॒ध्ने,अ॒पांनयाम॑निविथु॒र्यति॒नम॒हीश्र॑थ॒र्यति॑ |

वि॒श्वप्सु᳚र्य॒ज्ञो,अ॒र्वाग॒यंसुवः॒प्रय॑स्वन्तो॒नस॒त्राच॒आग॑त || 4 ||

यू॒यंधू॒र्षुप्र॒युजो॒नर॒श्मिभि॒र्ज्योति॑ष्मन्तो॒नभा॒साव्यु॑ष्टिषु |

श्ये॒नासो॒नस्वय॑शसोरि॒शाद॑सःप्र॒वासो॒नप्रसि॑तासःपरि॒प्रुषः॑ || 5 ||

प्रयद्वह॑ध्वेमरुतःपरा॒काद्यू॒यंम॒हःसं॒वर॑णस्य॒वस्वः॑ |

वि॒दा॒नासो᳚वसवो॒राध्य॑स्या॒राच्चि॒द्द्वेषः॑सनु॒तर्यु॑योत || 6 || वर्ग:11

यउ॒दृचि॑य॒ज्ञे,अ॑ध्वरे॒ष्ठाम॒रुद्भ्यो॒नमानु॑षो॒ददा᳚शत् |

रे॒वत्सवयो᳚दधतेसु॒वीरं॒सदे॒वाना॒मपि॑गोपी॒थे,अ॑स्तु || 7 ||

तेहिय॒ज्ञेषु॑य॒ज्ञिया᳚स॒ऊमा᳚,आदि॒त्येन॒नाम्ना॒शम्भ॑विष्ठाः |

तेनो᳚ऽवन्तुरथ॒तूर्म॑नी॒षांम॒हश्च॒याम᳚न्नध्व॒रेच॑का॒नाः || 8 ||

[78] विप्रासइत्यष्टर्चस्य सूक्तस्य भार्गवः स्यूमरश्मिर्मरुतस्त्रिष्टुप् द्वितीयापंचम्याद्याश्चतस्रश्चजगत्यः |{मंडल:10, सूक्त:78}{अनुवाक:6, सूक्त:10}{अष्टक:8, अध्याय:3}
विप्रा᳚सो॒नमन्म॑भिःस्वा॒ध्यो᳚देवा॒व्यो॒३॑(ओ॒)नय॒ज्ञैःस्वप्न॑सः |

राजा᳚नो॒नचि॒त्राःसु॑सं॒दृशः॑,क्षिती॒नांनमर्या᳚,अरे॒पसः॑ || 1 || वर्ग:12

अ॒ग्निर्नयेभ्राज॑सारु॒क्मव॑क्षसो॒वाता᳚सो॒नस्व॒युजः॑स॒द्यऊ᳚तयः |

प्र॒ज्ञा॒तारो॒नज्येष्ठाः᳚सुनी॒तयः॑सु॒शर्मा᳚णो॒नसोमा᳚ऋ॒तंय॒ते || 2 ||

वाता᳚सो॒नयेधुन॑योजिग॒त्नवो᳚ऽग्नी॒नांनजि॒ह्वावि॑रो॒किणः॑ |

वर्म᳚ण्वन्तो॒नयो॒धाःशिमी᳚वन्तःपितॄ॒णांनशंसाः᳚सुरा॒तयः॑ || 3 ||

रथा᳚नां॒नये॒३॑(ए॒)ऽराःसना᳚भयोजिगी॒वांसो॒नशूरा᳚,अ॒भिद्य॑वः |

व॒रे॒यवो॒नमर्या᳚घृत॒प्रुषो᳚ऽभिस्व॒र्तारो᳚,अ॒र्कंनसु॒ष्टुभः॑ || 4 ||

अश्वा᳚सो॒नयेज्येष्ठा᳚सआ॒शवो᳚दिधि॒षवो॒नर॒थ्यः॑सु॒दान॑वः |

आपो॒ननि॒म्नैरु॒दभि॑र्जिग॒त्नवो᳚वि॒श्वरू᳚पा॒,अङ्गि॑रसो॒नसाम॑भिः || 5 ||

ग्रावा᳚णो॒नसू॒रयः॒सिन्धु॑मातरआदर्दि॒रासो॒,अद्र॑यो॒नवि॒श्वहा᳚ |

शि॒शूला॒नक्री॒ळयः॑सुमा॒तरो᳚महाग्रा॒मोनयाम᳚न्नु॒तत्वि॒षा || 6 || वर्ग:13

उ॒षसां॒नके॒तवो᳚ऽध्वर॒श्रियः॑शुभं॒यवो॒नाञ्जिभि॒र्व्य॑श्वितन् |

सिन्ध॑वो॒नय॒यियो॒भ्राज॑दृष्टयःपरा॒वतो॒नयोज॑नानिममिरे || 7 ||

सु॒भा॒गान्नो᳚देवाःकृणुतासु॒रत्ना᳚न॒स्मान्‌त्स्तो॒तॄन्म॑रुतोवावृधा॒नाः |

अधि॑स्तो॒त्रस्य॑स॒ख्यस्य॑गातस॒नाद्धिवो᳚रत्न॒धेया᳚नि॒सन्ति॑ || 8 ||

[79] अपश्यमिति सप्तर्चस्य सूक्तस्य सौचीकोग्निरग्नित्रिष्टुप् (वैश्वानरोग्निर्वाजंभरः सप्तिरितीमावृषीपाक्षिकौ) |{मंडल:10, सूक्त:79}{अनुवाक:6, सूक्त:11}{अष्टक:8, अध्याय:3}
अप॑श्यमस्यमह॒तोम॑हि॒त्वमम॑र्त्यस्य॒मर्त्या᳚सुवि॒क्षु |

नाना॒हनू॒विभृ॑ते॒संभ॑रेते॒,असि᳚न्वती॒बप्स॑ती॒भूर्य॑त्तः || 1 || वर्ग:14

गुहा॒शिरो॒निहि॑त॒मृध॑ग॒क्षी,असि᳚न्वन्नत्तिजि॒ह्वया॒वना᳚नि |

अत्रा᳚ण्यस्मैप॒ड्भिःसंभ॑रन्त्युत्ता॒नह॑स्ता॒नम॒साधि॑वि॒क्षु || 2 ||

प्रमा॒तुःप्र॑त॒रंगुह्य॑मि॒च्छन्‌कु॑मा॒रोनवी॒रुधः॑सर्पदु॒र्वीः |

स॒संनप॒क्वम॑विदच्छु॒चन्तं᳚रिरि॒ह्वांसं᳚रि॒पउ॒पस्थे᳚,अ॒न्तः || 3 ||

तद्वा᳚मृ॒तंरो᳚दसी॒प्रब्र॑वीमि॒जाय॑मानोमा॒तरा॒गर्भो᳚,अत्ति |

नाहंदे॒वस्य॒मर्त्य॑श्चिकेता॒ग्निर॒ङ्गविचे᳚ताः॒सप्रचे᳚ताः || 4 ||

यो,अ॑स्मा॒,अन्नं᳚तृ॒ष्वा॒३॑(आ॒)दधा॒त्याज्यै᳚र्घृ॒तैर्जु॒होति॒पुष्य॑ति |

तस्मै᳚स॒हस्र॑म॒क्षभि॒र्विच॒क्षेऽग्ने᳚वि॒श्वतः॑प्र॒त्यङ्ङ॑सि॒त्वम् || 5 ||

किंदे॒वेषु॒त्यज॒एन॑श्चक॒र्थाग्ने᳚पृ॒च्छामि॒नुत्वामवि॑द्वान् |

अक्री᳚ळ॒न्‌क्रीळ॒न्हरि॒रत्त॑वे॒ऽदन्‌विप᳚र्व॒शश्च॑कर्त॒गामि॑वा॒सिः || 6 ||

विषू᳚चो॒,अश्वा᳚न्युयुजेवने॒जा,ऋजी᳚तिभीरश॒नाभि॑र्गृभी॒तान् |

च॒क्ष॒देमि॒त्रोवसु॑भिः॒सुजा᳚तः॒समा᳚नृधे॒पर्व॑भिर्वावृधा॒नः || 7 ||

[80] अग्निःसप्तिमिति सप्तर्चस्य सूक्तस्य सौचीकोग्निरग्नित्रिष्टुप् (वैश्वानरोग्निर्वाजंभरः सप्तिरितीमावृषीपाक्षिकौ) |{मंडल:10, सूक्त:80}{अनुवाक:6, सूक्त:12}{अष्टक:8, अध्याय:3}
अ॒ग्निःसप्तिं᳚वाजम्भ॒रंद॑दा¦त्य॒ग्निर्वी॒रंश्रुत्यं᳚कर्मनिः॒ष्ठाम् |

अ॒ग्नीरोद॑सी॒विच॑रत्‌सम॒ञ्ज¦न्न॒ग्निर्नारीं᳚वी॒रकु॑क्षिं॒पुरं᳚धिम् || 1 || वर्ग:15

अ॒ग्नेरप्न॑सःस॒मिद॑स्तुभ॒द्रा¦ऽग्निर्म॒हीरोद॑सी॒,आवि॑वेश |

अ॒ग्निरेकं᳚चोदयत्‌स॒म¦त्स्व॒ग्निर्वृ॒त्राणि॑दयतेपु॒रूणि॑ || 2 ||

अ॒ग्निर्ह॒त्यंजर॑तः॒कर्ण॑मावा॒¦ऽग्निर॒द्भ्योनिर॑दह॒ज्जरू᳚थम् |

अ॒ग्निरत्रिं᳚घ॒र्मउ॑रुष्यद॒न्त¦र॒ग्निर्नृ॒मेधं᳚प्र॒जया᳚सृज॒त्सम् || 3 ||

अ॒ग्निर्दा॒द्द्रवि॑णंवी॒रपे᳚शा¦,अ॒ग्निरृषिं॒यःस॒हस्रा᳚स॒नोति॑ |

अ॒ग्निर्दि॒विह॒व्यमात॑ताना॒¦ऽग्नेर्धामा᳚नि॒विभृ॑तापुरु॒त्रा || 4 ||

अ॒ग्निमु॒क्थैरृष॑यो॒विह्व॑यन्ते॒¦ऽग्निंनरो॒याम॑निबाधि॒तासः॑ |

अ॒ग्निंवयो᳚,अ॒न्तरि॑क्षे॒पत᳚न्तो॒¦ऽग्निःस॒हस्रा॒परि॑याति॒गोना᳚म् || 5 ||

अ॒ग्निंविश॑ईळते॒मानु॑षी॒र्या¦,अ॒ग्निंमनु॑षो॒नहु॑षो॒विजा॒ताः |

अ॒ग्निर्गान्ध᳚र्वींप॒थ्या᳚मृ॒तस्या॒¦ऽग्नेर्गव्यू᳚तिर्घृ॒तआनिष॑त्ता || 6 ||

अ॒ग्नये॒ब्रह्म॑ऋ॒भव॑स्ततक्षुर॒¦ग्निंम॒हाम॑वोचामासुवृ॒क्तिम् |

अग्ने॒प्राव॑जरि॒तारं᳚यवि॒ष्ठा¦ऽग्ने॒महि॒द्रवि॑ण॒माय॑जस्व || 7 ||

[81] यइमाविश्वेति सप्तर्चस्य सूक्तस्य भौवनोविश्वकर्माविश्वकर्मात्रिष्टुप्‌ द्वितीयाविराड्‌रूपा |{मंडल:10, सूक्त:81}{अनुवाक:6, सूक्त:13}{अष्टक:8, अध्याय:3}
यइ॒माविश्वा॒भुव॑नानि॒जुह्व॒दृषि॒र्होता॒न्यसी᳚दत्पि॒तानः॑ |

सआ॒शिषा॒द्रवि॑णमि॒च्छमा᳚नःप्रथम॒च्छदव॑राँ॒,आवि॑वेश || 1 || वर्ग:16

किंस्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णंकत॒मत्स्वि॑त्क॒थासी᳚त् |

यतो॒भूमिं᳚ज॒नय᳚न्‌वि॒श्वक᳚र्मा॒विद्यामौर्णो᳚न्महि॒नावि॒श्वच॑क्षाः || 2 ||

वि॒श्वत॑श्चक्षुरु॒तवि॒श्वतो᳚मुखो¦वि॒श्वतो᳚बाहुरु॒तवि॒श्वत॑स्पात् |

संबा॒हुभ्यां॒धम॑ति॒संपत॑त्रै॒¦र्द्यावा॒भूमी᳚ज॒नय᳚न्‌दे॒वएकः॑ || 3 ||

किंस्वि॒द्वनं॒कउ॒सवृ॒क्षआ᳚स॒यतो॒द्यावा᳚पृथि॒वीनि॑ष्टत॒क्षुः |

मनी᳚षिणो॒मन॑सापृ॒च्छतेदु॒तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानिधा॒रय॑न् || 4 ||

याते॒धामा᳚निपर॒माणि॒याव॒मायाम॑ध्य॒मावि॑श्वकर्मन्नु॒तेमा |

शिक्षा॒सखि॑भ्योह॒विषि॑स्वधावःस्व॒यंय॑जस्वत॒न्वं᳚वृधा॒नः || 5 ||

विश्व॑कर्मन्ह॒विषा᳚वावृधा॒नःस्व॒यंय॑जस्वपृथि॒वीमु॒तद्याम् |

मुह्य᳚न्त्व॒न्ये,अ॒भितो॒जना᳚सइ॒हास्माकं᳚म॒घवा᳚सू॒रिर॑स्तु || 6 ||

वा॒चस्पतिं᳚वि॒श्वक᳚र्माणमू॒तये᳚मनो॒जुवं॒वाजे᳚,अ॒द्याहु॑वेम |

सनो॒विश्वा᳚नि॒हव॑नानिजोषद्वि॒श्वश᳚म्भू॒रव॑सेसा॒धुक᳚र्मा || 7 ||

[82] चक्षुषइति सप्तर्चस्य सूक्तस्य भौवनोविश्वकर्माविश्वकर्मात्रिष्टुप् |{मंडल:10, सूक्त:82}{अनुवाक:6, सूक्त:14}{अष्टक:8, अध्याय:3}
चक्षु॑षःपि॒तामन॑सा॒हिधीरो᳚घृ॒तमे᳚ने,अजन॒न्नन्न॑माने |

य॒देदन्ता॒,अद॑दृहन्त॒पूर्व॒आदिद्द्यावा᳚पृथि॒वी,अ॑प्रथेताम् || 1 || वर्ग:17

वि॒श्वक᳚र्मा॒विम॑ना॒,आद्विहा᳚याधा॒तावि॑धा॒ताप॑र॒मोतसं॒दृक् |

तेषा᳚मि॒ष्टानि॒समि॒षाम॑दन्ति॒यत्रा᳚सप्तऋ॒षीन्‌प॒रएक॑मा॒हुः || 2 ||

योनः॑पि॒ताज॑नि॒तायोवि॑धा॒ताधामा᳚नि॒वेद॒भुव॑नानि॒विश्वा᳚ |

योदे॒वानां᳚नाम॒धा,एक॑ए॒वतंस᳚म्प्र॒श्नंभुव॑नायन्त्य॒न्या || 3 ||

तआय॑जन्त॒द्रवि॑णं॒सम॑स्मा॒ऋष॑यः॒पूर्वे᳚जरि॒तारो॒नभू॒ना |

अ॒सूर्ते॒सूर्ते॒रज॑सिनिष॒त्तेयेभू॒तानि॑स॒मकृ᳚ण्वन्नि॒मानि॑ || 4 ||

प॒रोदि॒वाप॒रए॒नापृ॑थि॒व्याप॒रोदे॒वेभि॒रसु॑रै॒र्यदस्ति॑ |

कंस्वि॒द्गर्भं᳚प्रथ॒मंद॑ध्र॒आपो॒यत्र॑दे॒वाःस॒मप॑श्यन्त॒विश्वे᳚ || 5 ||

तमिद्गर्भं᳚प्रथ॒मंद॑ध्र॒आपो॒यत्र॑दे॒वाःस॒मग॑च्छन्त॒विश्वे᳚ |

अ॒जस्य॒नाभा॒वध्येक॒मर्पि॑तं॒यस्मि॒न्‌विश्वा᳚नि॒भुव॑नानित॒स्थुः || 6 ||

नतंवि॑दाथ॒यइ॒माज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रंबभूव |

नी॒हा॒रेण॒प्रावृ॑ता॒जल्प्या᳚चासु॒तृप॑उक्थ॒शास॑श्चरन्ति || 7 ||

[83] यस्तेमन्यविति सप्तर्चस्य सूक्तस्य तापसो मन्युर्मन्युस्त्रिष्टुबाद्याजगती |{मंडल:10, सूक्त:83}{अनुवाक:6, सूक्त:15}{अष्टक:8, अध्याय:3}
यस्ते᳚म॒न्योऽवि॑धद्वज्रसायक॒¦सह॒ओजः॑पुष्यति॒विश्व॑मानु॒षक् |

सा॒ह्याम॒दास॒मार्यं॒त्वया᳚यु॒जा¦सह॑स्कृतेन॒सह॑सा॒सह॑स्वता || 1 || वर्ग:18

म॒न्युरिन्द्रो᳚म॒न्युरे॒वास॑दे॒वो¦म॒न्युर्होता॒वरु॑णोजा॒तवे᳚दाः |

म॒न्युंविश॑ईळते॒मानु॑षी॒र्याः¦पा॒हिनो᳚मन्यो॒तप॑सास॒जोषाः᳚ || 2 ||

अ॒भी᳚हिमन्योत॒वस॒स्तवी᳚या॒न्¦तप॑सायु॒जाविज॑हि॒शत्रू॑न् |

अ॒मि॒त्र॒हावृ॑त्र॒हाद॑स्यु॒हाच॒¦विश्वा॒वसू॒न्याभ॑रा॒त्वंनः॑ || 3 ||

त्वंहिम᳚न्यो,अ॒भिभू᳚त्योजाः¦स्वय॒म्भूर्भामो᳚,अभिमातिषा॒हः |

वि॒श्वच॑र्षणिः॒सहु॑रिः॒सहा᳚वा¦न॒स्मास्वोजः॒पृत॑नासुधेहि || 4 ||

अ॒भा॒गःसन्नप॒परे᳚तो,अस्मि॒¦तव॒क्रत्वा᳚तवि॒षस्य॑प्रचेतः |

तंत्वा᳚मन्यो,अक्र॒तुर्जि॑हीळा॒¦हंस्वात॒नूर्ब॑ल॒देया᳚य॒मेहि॑ || 5 ||

अ॒यंते᳚,अ॒स्म्युप॒मेह्य॒र्वाङ्¦प्र॑तीची॒नःस॑हुरेविश्वधायः |

मन्यो᳚वज्रिन्न॒भिमामाव॑वृत्स्व॒¦हना᳚व॒दस्यूँ᳚रु॒तबो᳚ध्या॒पेः || 6 ||

अ॒भिप्रेहि॑दक्षिण॒तोभ॑वा॒मे¦ऽधा᳚वृ॒त्राणि॑जङ्घनाव॒भूरि॑ |

जु॒होमि॑तेध॒रुणं॒मध्वो॒,अग्र॑¦मु॒भा,उ॑पां॒शुप्र॑थ॒मापि॑बाव || 7 ||

[84] त्वयामन्यविति सप्तर्चस्य सूक्तस्य तापसो मन्युर्मन्युर्जगती आद्यास्तिस्रस्त्रिष्टुभः |{मंडल:10, सूक्त:84}{अनुवाक:6, सूक्त:16}{अष्टक:8, अध्याय:3}
त्वया᳚मन्योस॒रथ॑मारु॒जन्तो॒¦हर्ष॑माणासोधृषि॒ताम॑रुत्वः |

ति॒ग्मेष॑व॒आयु॑धासं॒शिशा᳚ना¦,अ॒भिप्रय᳚न्तु॒नरो᳚,अ॒ग्निरू᳚पाः || 1 || वर्ग:19

अ॒ग्निरि॑वमन्योत्विषि॒तःस॑हस्व¦सेना॒नीर्नः॑सहुरेहू॒तए᳚धि |

ह॒त्वाय॒शत्रू॒न्‌विभ॑जस्व॒वेद॒¦ओजो॒मिमा᳚नो॒विमृधो᳚नुदस्व || 2 ||

सह॑स्वमन्यो,अ॒भिमा᳚तिम॒स्मे¦रु॒जन्‌मृ॒णन्‌प्र॑मृ॒णन्‌प्रेहि॒शत्रू॑न् |

उ॒ग्रंते॒पाजो᳚न॒न्वारु॑रुध्रे¦व॒शीवशं᳚नयसएकज॒त्वम् || 3 ||

एको᳚बहू॒नाम॑सिमन्यवीळि॒तो¦विशं᳚विशंयु॒धये॒संशि॑शाधि |

अकृ॑त्तरु॒क्त्वया᳚यु॒जाव॒यं¦द्यु॒मन्तं॒घोषं᳚विज॒याय॑कृण्महे || 4 ||

वि॒जे॒ष॒कृदिन्द्र॑इवानवब्र॒वो॒३॑(ओ॒)¦ऽस्माकं᳚मन्यो,अधि॒पाभ॑वे॒ह |

प्रि॒यंते॒नाम॑सहुरेगृणीमसि¦वि॒द्मातमुत्सं॒यत॑आब॒भूथ॑ || 5 ||

आभू᳚त्यासह॒जाव॑ज्रसायक॒¦सहो᳚बिभर्ष्यभिभूत॒उत्त॑रम् |

क्रत्वा᳚नोमन्योस॒हमे॒द्ये᳚धि¦महाध॒नस्य॑पुरुहूतसं॒सृजि॑ || 6 ||

संसृ॑ष्टं॒धन॑मु॒भयं᳚स॒माकृ॑त¦म॒स्मभ्यं᳚दत्तां॒वरु॑णश्चम॒न्युः |

भियं॒दधा᳚ना॒हृद॑येषु॒शत्र॑वः॒¦परा᳚जितासो॒,अप॒निल॑यन्ताम् || 7 ||

[85] सत्येनेति सप्तचत्वारिंशदृचस्य सूक्तस्य सूर्यासावित्रीऋषिका पंचानांसोमोदेवता ततएकादशानां सूर्याविवाहः सप्तदश्यादेवाः अष्टादश्याः सोमार्कौ एकोनविंश्याश्चंद्रमाः ततोनवानांनृणां विवाह मंत्राआशीः प्रायाः ततोद्वयोर्वधूर्वासोदेवता एकत्रिंश्यायक्ष्महा शिष्टानामृचसूर्यांसावित्री अनुष्टुप्‌चतुर्दशीएकोनविंश्यादि तिस्रस्रयोविंशी चतुर्विंशीषड्विंशी षट्‌त्रिंशी सप्तत्रिंशी चतुश्चत्वारिंश्यश्चत्रिष्टुभः अष्टादशी सप्तविंशीत्रिचत्वारिंश्यश्च जगत्यः चतुस्त्रिंश्युरोबृहती |{मंडल:10, सूक्त:85}{अनुवाक:7, सूक्त:1}{अष्टक:8, अध्याय:3}
स॒त्येनोत्त॑भिता॒भूमिः॒¦सूर्ये॒णोत्त॑भिता॒द्यौः | ऋ॒तेना᳚दि॒त्यास्ति॑ष्ठन्ति¦दि॒विसोमो॒,अधि॑श्रि॒तः || 1 || वर्ग:20
सोमे᳚नादि॒त्याब॒लिनः॒¦सोमे᳚नपृथि॒वीम॒ही | अथो॒नक्ष॑त्राणामे॒षा¦मु॒पस्थे॒सोम॒आहि॑तः || 2 ||
सोमं᳚मन्यतेपपि॒वान्¦यत्‌स᳚म्पिं॒षन्त्योष॑धिम् | सोमं॒यंब्र॒ह्माणो᳚वि॒दु¦र्नतस्या᳚श्नाति॒कश्च॒न || 3 ||
आ॒च्छद्वि॑धानैर्गुपि॒तो¦बार्ह॑तैःसोमरक्षि॒तः | ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒¦नते᳚,अश्नाति॒पार्थि॑वः || 4 ||
यत्‌त्वा᳚देवप्र॒पिब᳚न्ति॒¦तत॒आप्या᳚यसे॒पुनः॑ | वा॒युःसोम॑स्यरक्षि॒ता¦समा᳚नां॒मास॒आकृ॑तिः || 5 ||
रैभ्या᳚सीदनु॒देयी᳚¦नाराशं॒सीन्योच॑नी | सू॒र्याया᳚भ॒द्रमिद्वासो॒¦गाथ॑यैति॒परि॑ष्कृतम् || 6 || वर्ग:21
चित्ति॑रा,उप॒बर्ह॑णं॒¦चक्षु॑रा,अ॒भ्यञ्ज॑नम् | द्यौर्भूमिः॒कोश॑आसी॒द्¦यदया᳚त्‌सू॒र्यापति᳚म् || 7 ||
स्तोमा᳚,आसन्‌प्रति॒धयः॑¦कु॒रीरं॒छन्द॑ओप॒शः | सू॒र्याया᳚,अ॒श्विना᳚व॒रा¦ऽग्निरा᳚सीत्‌पुरोग॒वः || 8 ||
सोमो᳚वधू॒युर॑भव¦द॒श्विना᳚स्तामु॒भाव॒रा | सू॒र्यांयत्‌पत्ये॒शंस᳚न्तीं॒¦मन॑सासवि॒ताद॑दात् || 9 ||
मनो᳚,अस्या॒,अन॑आसी॒द्¦द्यौरा᳚सीदु॒तच्छ॒दिः | शु॒क्राव॑न॒ड्वाहा᳚वास्तां॒¦यदया᳚त्‌सू॒र्यागृ॒हम् || 10 ||
ऋ॒क्सा॒माभ्या᳚म॒भिहि॑तौ॒¦गावौ᳚तेसाम॒नावि॑तः | श्रोत्रं᳚तेच॒क्रे,आ᳚स्तां¦दि॒विपन्था᳚श्चराचा॒रः || 11 || वर्ग:22
शुची᳚तेच॒क्रेया॒त्या¦व्या॒नो,अक्ष॒आह॑तः | अनो᳚मन॒स्मयं᳚सू॒र्या¦ऽऽरो᳚हत्‌प्रय॒तीपति᳚म् || 12 ||
सू॒र्याया᳚वह॒तुःप्रागा᳚त्¦सवि॒तायम॒वासृ॑जत् | अ॒घासु॑हन्यन्ते॒गावो¦ऽर्जु᳚न्योः॒पर्यु॑ह्यते || 13 ||
यद॑श्विनापृ॒च्छमा᳚ना॒वया᳚तं¦त्रिच॒क्रेण॑वह॒तुंसू॒र्यायाः᳚ |

विश्वे᳚दे॒वा,अनु॒तद्वा᳚मजानन्¦पु॒त्रःपि॒तरा᳚ववृणीतपू॒षा || 14 ||

यदया᳚तंशुभस्पती¦वरे॒यंसू॒र्यामुप॑ | क्वैकं᳚च॒क्रंवा᳚मासी॒त्¦क्व॑दे॒ष्ट्राय॑तस्थथुः || 15 ||
द्वेते᳚च॒क्रेसू᳚र्ये¦ब्र॒ह्माण॑ऋतु॒थावि॑दुः | अथैकं᳚च॒क्रंयद्गुहा॒¦तद॑द्धा॒तय॒इद्वि॑दुः || 16 || वर्ग:23
सू॒र्यायै᳚दे॒वेभ्यो᳚¦मि॒त्राय॒वरु॑णायच | येभू॒तस्य॒प्रचे᳚तस¦इ॒दंतेभ्यो᳚ऽकरं॒नमः॑ || 17 ||
पू॒र्वा॒प॒रंच॑रतोमा॒ययै॒तौ¦शिशू॒क्रीळ᳚न्तौ॒परि॑यातो,अध्व॒रम् |

विश्वा᳚न्य॒न्योभुव॑नाभि॒चष्ट॑¦ऋ॒तूँर॒न्योवि॒दध॑ज्जायते॒पुनः॑ || 18 ||

नवो᳚नवोभवति॒जाय॑मा॒नो¦ऽह्नां᳚के॒तुरु॒षसा᳚मे॒त्यग्र᳚म् |

भा॒गंदे॒वेभ्यो॒विद॑धात्या॒यन्¦प्रच॒न्द्रमा᳚स्तिरतेदी॒र्घमायुः॑ || 19 ||

सु॒किं॒शु॒कंश॑ल्म॒लिंवि॒श्वरू᳚पं॒¦हिर᳚ण्यवर्णंसु॒वृतं᳚सुच॒क्रम् |

आरो᳚हसूर्ये,अ॒मृत॑स्यलो॒कं¦स्यो॒नंपत्ये᳚वह॒तुंकृ॑णुष्व || 20 ||

उदी॒र्ष्वातः॒पति॑वती॒ह्ये॒३॑(ए॒)षा¦वि॒श्वाव॑सुं॒नम॑सागी॒र्भिरी᳚ळे |

अ॒न्यामि॑च्छपितृ॒षदं॒व्य॑क्तां॒¦सते᳚भा॒गोज॒नुषा॒तस्य॑विद्धि || 21 || वर्ग:24

उदी॒र्ष्वातो᳚विश्वावसो॒¦नम॑सेळामहेत्वा | अ॒न्यामि॑च्छप्रफ॒र्व्य१॑(अं॒)¦संजा॒यांपत्या᳚सृज || 22 ||
अ॒नृ॒क्ष॒रा,ऋ॒जवः॑सन्तु॒पन्था॒¦येभिः॒सखा᳚यो॒यन्ति॑नोवरे॒यम् |

सम᳚र्य॒मासंभगो᳚नोनिनीया॒त्¦संजा᳚स्प॒त्यंसु॒यम॑मस्तुदेवाः || 23 ||

प्रत्वा᳚मुञ्चामि॒वरु॑णस्य॒पाशा॒द्¦येन॒त्वाब॑ध्नात्‌सवि॒तासु॒शेवः॑ |

ऋ॒तस्य॒योनौ᳚सुकृ॒तस्य॑लो॒के¦ऽरि॑ष्टांत्वास॒हपत्या᳚दधामि || 24 ||

प्रेतोमु॒ञ्चामि॒नामुतः॑¦सुब॒द्धाम॒मुत॑स्करम् | यथे॒यमि᳚न्द्रमीढ्वः¦सुपु॒त्रासु॒भगास॑ति || 25 ||
पू॒षात्वे॒तोन॑यतुहस्त॒गृह्या॒¦श्विना᳚त्वा॒प्रव॑हतां॒रथे᳚न |

गृ॒हान्‌ग॑च्छगृ॒हप॑त्नी॒यथासो᳚¦व॒शिनी॒त्वंवि॒दथ॒माव॑दासि || 26 || वर्ग:25

इ॒हप्रि॒यंप्र॒जया᳚ते॒समृ॑ध्यता¦म॒स्मिन्‌गृ॒हेगार्ह॑पत्यायजागृहि |

ए॒नापत्या᳚त॒न्व१॑(अं॒)संसृ॑ज॒स्वा¦ऽधा॒जिव्री᳚वि॒दथ॒माव॑दाथः || 27 ||

नी॒ल॒लो॒हि॒तंभ॑वति¦कृ॒त्यास॒क्तिर्व्य॑ज्यते | एध᳚न्ते,अस्याज्ञा॒तयः॒¦पति॑र्ब॒न्धेषु॑बध्यते || 28 ||
परा᳚देहिशामु॒ल्यं᳚¦ब्र॒ह्मभ्यो॒विभ॑जा॒वसु॑ | कृ॒त्यैषाप॒द्वती᳚भू॒त्व्या¦जा॒यावि॑शते॒पति᳚म् || 29 ||
अ॒श्री॒रात॒नूर्भ॑वति॒¦रुश॑तीपा॒पया᳚मु॒या | पति॒र्यद्व॒ध्वो॒३॑(ओ॒)वास॑सा॒¦स्वमङ्ग॑मभि॒धित्स॑ते || 30 ||
येव॒ध्व॑श्च॒न्द्रंव॑ह॒तुं¦यक्ष्मा॒यन्ति॒जना॒दनु॑ | पुन॒स्तान्‌य॒ज्ञिया᳚दे॒वा¦नय᳚न्तु॒यत॒आग॑ताः || 31 || वर्ग:26
मावि॑दन्‌परिप॒न्थिनो॒¦यआ॒सीद᳚न्ति॒दम्प॑ती | सु॒गेभि॑र्दु॒र्गमती᳚ता॒¦मप॑द्रा॒न्त्वरा᳚तयः || 32 ||
सु॒म॒ङ्ग॒लीरि॒यंव॒धू¦रि॒मांस॒मेत॒पश्य॑त | सौभा᳚ग्यमस्यैद॒त्‌त्वाया¦ऽथास्तं॒विपरे᳚तन || 33 ||
तृ॒ष्टमे॒तत्‌कटु॑कमे॒त¦द॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे |

सू॒र्यांयोब्र॒ह्मावि॒द्यात्¦सइद्वाधू᳚यमर्हति || 34 ||

आ॒शस॑नंवि॒शस॑न॒¦मथो᳚,अधिवि॒कर्त॑नम् | सू॒र्यायाः᳚पश्यरू॒पाणि॒¦तानि॑ब्र॒ह्मातुशु᳚न्धति || 35 ||
गृ॒भ्णामि॑तेसौभग॒त्वाय॒हस्तं॒¦मया॒पत्या᳚ज॒रद॑ष्टि॒र्यथासः॑ |

भगो᳚,अर्य॒मास॑वि॒तापुरं᳚धि॒¦र्मह्यं᳚त्वादु॒र्गार्ह॑पत्यायदे॒वाः || 36 || वर्ग:27

तांपू᳚षञ्छि॒वत॑मा॒मेर॑यस्व॒¦यस्यां॒बीजं᳚मनु॒ष्या॒३॑(आ॒)वप᳚न्ति |

यान॑ऊ॒रू,उ॑श॒तीवि॒श्रया᳚ते॒¦यस्या᳚मु॒शन्तः॑प्र॒हरा᳚म॒शेप᳚म् || 37 ||

तुभ्य॒मग्रे॒पर्य॑वहन्¦त्सू॒र्यांव॑ह॒तुना᳚स॒ह | पुनः॒पति॑भ्योजा॒यांदा¦,अ॑ग्नेप्र॒जया᳚स॒ह || 38 ||
पुनः॒पत्नी᳚म॒ग्निर॑दा॒¦दायु॑षास॒हवर्च॑सा | दी॒र्घायु॑रस्या॒यःपति॒¦र्जीवा᳚तिश॒रदः॑श॒तम् || 39 ||
सोमः॑प्रथ॒मोवि॑विदे¦गन्ध॒र्वोवि॑विद॒उत्त॑रः | तृ॒तीयो᳚,अ॒ग्निष्टे॒पति॑¦स्तु॒रीय॑स्तेमनुष्य॒जाः || 40 ||
सोमो᳚ददद्गन्ध॒र्वाय॑¦गन्ध॒र्वोद॑दद॒ग्नये᳚ | र॒यिंच॑पु॒त्राँश्चा᳚दा¦द॒ग्निर्मह्य॒मथो᳚,इ॒माम् || 41 || वर्ग:28
इ॒हैवस्तं॒मावियौ᳚ष्टं॒¦विश्व॒मायु॒र्व्य॑श्नुतम् | क्रीळ᳚न्तौपु॒त्रैर्नप्तृ॑भि॒¦र्मोद॑मानौ॒स्वेगृ॒हे || 42 ||
आनः॑प्र॒जांज॑नयतुप्र॒जाप॑ति¦राजर॒साय॒सम॑नक्त्वर्य॒मा |

अदु᳚र्मङ्गलीःपतिलो॒कमावि॑श॒¦शंनो᳚भवद्वि॒पदे॒शंचतु॑ष्पदे || 43 ||

अघो᳚रचक्षु॒रप॑तिघ्न्येधि¦शि॒वाप॒शुभ्यः॑सु॒मनाः᳚सु॒वर्चाः᳚ |

वी॒र॒सूर्दे॒वका᳚मास्यो॒ना¦शंनो᳚भवद्वि॒पदे॒शंचतु॑ष्पदे || 44 ||

इ॒मांत्वमि᳚न्द्रमीढ्वः¦सुपु॒त्रांसु॒भगां᳚कृणु | दशा᳚स्यांपु॒त्रानाधे᳚हि॒¦पति॑मेकाद॒शंकृ॑धि || 45 ||
स॒म्राज्ञी॒श्वशु॑रेभव¦स॒म्राज्ञी᳚श्व॒श्र्वांभ॑व | नना᳚न्दरिस॒म्राज्ञी᳚भव¦स॒म्राज्ञी॒,अधि॑दे॒वृषु॑ || 46 ||
सम᳚ञ्जन्तु॒विश्वे᳚दे॒वाः¦समापो॒हृद॑यानिनौ | संमा᳚त॒रिश्वा॒संधा॒ता¦समु॒देष्ट्री᳚दधातुनौ || 47 ||
[86] विहिसोतोरिति त्रयोविंशत्यृचस्य सूक्तस्य आद्याष्टम्येकादशी द्वादशीचतुर्दशीनामेकोनविंश्यादिचतसृणांचेंद्र ऋषिः सप्तमीत्रयोदशीत्रयोविंशीनामैंद्रो वृषाकपि ऋषिः शिष्टानामेकादशर्चामिंद्राणी ऋषिकाइंद्रः पंक्तिः | (अत्रयस्य वाक्यमिति परिभाषां स्वीकृत्य इंद्रेंद्राणी वृषाकपीनांविभागशोदेवतात्वं केचिन्मन्यंते तद्भाष्यकारादिविरुद्धं) |{मंडल:10, सूक्त:86}{अनुवाक:7, सूक्त:2}{अष्टक:8, अध्याय:4}
विहिसोतो॒रसृ॑क्षत॒नेन्द्रं᳚दे॒वम॑मंसत |

यत्राम॑दद्‌वृ॒षाक॑पिर॒र्यःपु॒ष्टेषु॒मत्स॑खा॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 1 || वर्ग:1

परा॒ही᳚न्द्र॒धाव॑सिवृ॒षाक॑पे॒रति॒व्यथिः॑ |

नो,अह॒प्रवि᳚न्दस्य॒न्यत्र॒सोम॑पीतये॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 2 ||

किम॒यंत्वांवृ॒षाक॑पिश्च॒कार॒हरि॑तोमृ॒गः |

यस्मा᳚,इर॒स्यसीदु॒न्व१॑(अ॒)र्योवा᳚पुष्टि॒मद्वसु॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 3 ||

यमि॒मंत्वंवृ॒षाक॑पिंप्रि॒यमि᳚न्द्राभि॒रक्ष॑सि |

श्वान्व॑स्यजम्भिष॒दपि॒कर्णे᳚वराह॒युर्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 4 ||

प्रि॒यात॒ष्टानि॑मेक॒पिर्व्य॑क्ता॒व्य॑दूदुषत् |

शिरो॒न्व॑स्यराविषं॒नसु॒गंदु॒ष्कृते᳚भुवं॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 5 ||

नमत्‌स्त्रीसु॑भ॒सत्त॑रा॒नसु॒याशु॑तराभुवत् |

नमत्प्रति॑च्यवीयसी॒नसक्थ्युद्य॑मीयसी॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 6 || वर्ग:2

उ॒वे,अ᳚म्बसुलाभिके॒यथे᳚वा॒ङ्गभ॑वि॒ष्यति॑ |

भ॒सन्मे᳚,अम्ब॒सक्थि॑मे॒शिरो᳚मे॒वी᳚वहृष्यति॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 7 ||

किंसु॑बाहोस्वङ्गुरे॒पृथु॑ष्टो॒पृथु॑जाघने |

किंशू᳚रपत्निन॒स्त्वम॒भ्य॑मीषिवृ॒षाक॑पिं॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 8 ||

अ॒वीरा᳚मिव॒माम॒यंश॒रारु॑र॒भिम᳚न्यते |

उ॒ताहम॑स्मिवी॒रिणीन्द्र॑पत्नीम॒रुत्स॑खा॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 9 ||

सं॒हो॒त्रंस्म॑पु॒रानारी॒सम॑नं॒वाव॑गच्छति |

वे॒धा,ऋ॒तस्य॑वी॒रिणीन्द्र॑पत्नीमहीयते॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 10 ||

इ॒न्द्रा॒णीमा॒सुनारि॑षु¦सु॒भगा᳚म॒हम॑श्रवम् |

न॒ह्य॑स्या,अप॒रंच॒न¦ज॒रसा॒मर॑ते॒पति॒¦र्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 11 || वर्ग:3

नाहमि᳚न्द्राणिरारण॒सख्यु᳚र्वृ॒षाक॑पेरृ॒ते |

यस्ये॒दमप्यं᳚ह॒विःप्रि॒यंदे॒वेषु॒गच्छ॑ति॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 12 ||

वृषा᳚कपायि॒रेव॑ति॒सुपु॑त्र॒आदु॒सुस्नु॑षे |

घस॑त्त॒इन्द्र॑उ॒क्षणः॑प्रि॒यंका᳚चित्क॒रंह॒विर्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 13 ||

उ॒क्ष्णोहिमे॒पञ्च॑दशसा॒कंपच᳚न्तिविंश॒तिम् |

उ॒ताहम॑द्मि॒पीव॒इदु॒भाकु॒क्षीपृ॑णन्तिमे॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 14 ||

वृ॒ष॒भोनति॒ग्मशृ᳚ङ्गो॒ऽन्तर्यू॒थेषु॒रोरु॑वत् |

म॒न्थस्त॑इन्द्र॒शंहृ॒देयंते᳚सु॒नोति॑भाव॒युर्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 15 ||

नसेशे॒यस्य॒रम्ब॑तेऽन्त॒रास॒क्थ्या॒३॑(आ॒)कपृ॑त् |

सेदी᳚शे॒यस्य॑रोम॒शंनि॑षे॒दुषो᳚वि॒जृम्भ॑ते॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 16 || वर्ग:4

नसेशे॒यस्य॑रोम॒शंनि॑षे॒दुषो᳚वि॒जृम्भ॑ते |

सेदी᳚शे॒यस्य॒रम्ब॑तेऽन्त॒रास॒क्थ्या॒३॑(आ॒)कपृ॒द्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 17 ||

अ॒यमि᳚न्द्रवृ॒षाक॑पिः॒पर॑स्वन्तंह॒तंवि॑दत् |

अ॒सिंसू॒नांनवं᳚च॒रुमादेध॒स्यान॒आचि॑तं॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 18 ||

अ॒यमे᳚मिवि॒चाक॑शद्विचि॒न्वन्दास॒मार्य᳚म् |

पिबा᳚मिपाक॒सुत्व॑नो॒ऽभिधीर॑मचाकशं॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 19 ||

धन्व॑च॒यत्कृ॒न्तत्रं᳚च॒कति॑स्वि॒त्तावियोज॑ना |

नेदी᳚यसोवृषाक॒पेऽस्त॒मेहि॑गृ॒हाँ,उप॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 20 ||

पुन॒रेहि॑वृषाकपेसुवि॒ताक॑ल्पयावहै |

यए॒षस्व॑प्न॒नंश॒नोऽस्त॒मेषि॑प॒थापुन॒र्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 21 ||

यदुद᳚ञ्चोवृषाकपेगृ॒हमि॒न्द्राज॑गन्तन |

क्व१॑(अ॒)स्यपु॑ल्व॒घोमृ॒गःकम॑गञ्जन॒योप॑नो॒विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 22 ||

पर्शु᳚र्ह॒नाम॑मान॒वीसा॒कंस॑सूवविंश॒तिम् |

भ॒द्रंभ॑ल॒त्यस्या᳚,अभू॒द्यस्या᳚,उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || 23 ||

[87] रक्षोहणमिति पंचविंशत्यृचस्य सूक्तस्य भारद्वाजःपायूरक्षोहाग्निस्त्रिष्टुप् अंत्याश्चतस्रोनुष्टुभः |{मंडल:10, सूक्त:87}{अनुवाक:7, सूक्त:3}{अष्टक:8, अध्याय:4}
र॒क्षो॒हणं᳚वा॒जिन॒माजि॑घर्मिमि॒त्रंप्रथि॑ष्ठ॒मुप॑यामि॒शर्म॑ |

शिशा᳚नो,अ॒ग्निःक्रतु॑भिः॒समि॑द्धः॒सनो॒दिवा॒सरि॒षःपा᳚तु॒नक्त᳚म् || 1 || वर्ग:5

अयो᳚दंष्ट्रो,अ॒र्चिषा᳚यातु॒धाना॒नुप॑स्पृशजातवेदः॒समि॑द्धः |

आजि॒ह्वया॒मूर॑देवान्‌रभस्वक्र॒व्यादो᳚वृ॒क्त्व्यपि॑धत्स्वा॒सन् || 2 ||

उ॒भोभ॑यावि॒न्नुप॑धेहि॒दंष्ट्रा᳚हिं॒स्रःशिशा॒नोऽव॑रं॒परं᳚च |

उ॒तान्तरि॑क्षे॒परि॑याहिराज॒ञ्जम्भैः॒संधे᳚ह्य॒भिया᳚तु॒धाना॑न् || 3 ||

य॒ज्ञैरिषूः᳚सं॒नम॑मानो,अग्नेवा॒चाश॒ल्याँ,अ॒शनि॑भिर्दिहा॒नः |

ताभि᳚र्विध्य॒हृद॑येयातु॒धाना᳚न्‌प्रती॒चोबा॒हून्‌प्रति॑भङ्ध्येषाम् || 4 ||

अग्ने॒त्वचं᳚यातु॒धान॑स्यभिन्धिहिं॒स्राशनि॒र्हर॑साहन्त्वेनम् |

प्रपर्वा᳚णिजातवेदःशृणीहिक्र॒व्यात्क्र॑वि॒ष्णुर्विचि॑नोतुवृ॒क्णम् || 5 ||

यत्रे॒दानीं॒पश्य॑सिजातवेद॒स्तिष्ठ᳚न्तमग्नउ॒तवा॒चर᳚न्तम् |

यद्वा॒न्तरि॑क्षेप॒थिभिः॒पत᳚न्तं॒तमस्ता᳚विध्य॒शर्वा॒शिशा᳚नः || 6 || वर्ग:6

उ॒ताल॑ब्धंस्पृणुहिजातवेदआलेभा॒नादृ॒ष्टिभि᳚र्यातु॒धाना᳚त् |

अग्ने॒पूर्वो॒निज॑हि॒शोशु॑चानआ॒मादः॒,क्ष्विङ्का॒स्तम॑द॒न्त्वेनीः᳚ || 7 ||

इ॒हप्रब्रू᳚हियत॒मःसो,अ॑ग्ने॒योया᳚तु॒धानो॒यइ॒दंकृ॒णोति॑ |

तमार॑भस्वस॒मिधा᳚यविष्ठनृ॒चक्ष॑स॒श्चक्षु॑षेरन्धयैनम् || 8 ||

ती॒क्ष्णेना᳚ग्ने॒चक्षु॑षारक्षय॒ज्ञंप्राञ्चं॒वसु॑भ्यः॒प्रण॑यप्रचेतः |

हिं॒स्रंरक्षां᳚स्य॒भिशोशु॑चानं॒मात्वा᳚दभन्यातु॒धाना᳚नृचक्षः || 9 ||

नृ॒चक्षा॒रक्षः॒परि॑पश्यवि॒क्षुतस्य॒त्रीणि॒प्रति॑शृणी॒ह्यग्रा᳚ |

तस्या᳚ग्नेपृ॒ष्टीर्हर॑साशृणीहित्रे॒धामूलं᳚यातु॒धान॑स्यवृश्च || 10 ||

त्रिर्या᳚तु॒धानः॒प्रसि॑तिंतएत्वृ॒तंयो,अ॑ग्ने॒,अनृ॑तेन॒हन्ति॑ |

तम॒र्चिषा᳚स्फू॒र्जय᳚ञ्जातवेदःसम॒क्षमे᳚नंगृण॒तेनिवृ᳚ङ्धि || 11 || वर्ग:7

तद॑ग्ने॒चक्षुः॒प्रति॑धेहिरे॒भेश॑फा॒रुजं॒येन॒पश्य॑सियातु॒धान᳚म् |

अ॒थ॒र्व॒वज्ज्योति॑षा॒दैव्ये᳚नस॒त्यंधूर्व᳚न्तम॒चितं॒न्यो᳚ष || 12 ||

यद॑ग्ने,अ॒द्यमि॑थु॒नाशपा᳚तो॒यद्वा॒चस्तृ॒ष्टंज॒नय᳚न्तरे॒भाः |

म॒न्योर्मन॑सःशर॒व्या॒३॑(आ॒)जाय॑ते॒यातया᳚विध्य॒हृद॑येयातु॒धाना॑न् || 13 ||

परा᳚शृणीहि॒तप॑सायातु॒धाना॒न्‌परा᳚ग्ने॒रक्षो॒हर॑साशृणीहि |

परा॒र्चिषा॒मूर॑देवाञ्छृणीहि॒परा᳚सु॒तृपो᳚,अ॒भिशोशु॑चानः || 14 ||

परा॒द्यदे॒वावृ॑जि॒नंशृ॑णन्तुप्र॒त्यगे᳚नंश॒पथा᳚यन्तुतृ॒ष्टाः |

वा॒चास्ते᳚नं॒शर॑वऋच्छन्तु॒मर्म॒न्‌विश्व॑स्यैतु॒प्रसि॑तिंयातु॒धानः॑ || 15 ||

यःपौरु॑षेयेणक्र॒विषा᳚सम॒ङ्क्तेयो,अश्व्ये᳚नप॒शुना᳚यातु॒धानः॑ |

यो,अ॒घ्न्याया॒भर॑तिक्षी॒रम॑ग्ने॒तेषां᳚शी॒र्षाणि॒हर॒सापि॑वृश्च || 16 || वर्ग:8

सं॒व॒त्स॒रीणं॒पय॑उ॒स्रिया᳚या॒स्तस्य॒माशी᳚द्यातु॒धानो᳚नृचक्षः |

पी॒यूष॑मग्नेयत॒मस्तितृ॑प्सा॒त्तंप्र॒त्यञ्च॑म॒र्चिषा᳚विध्य॒मर्म॑न् || 17 ||

वि॒षंगवां᳚यातु॒धानाः᳚पिब॒न्त्वावृ॑श्च्यन्ता॒मदि॑तयेदु॒रेवाः᳚ |

परै᳚नान्दे॒वःस॑वि॒ताद॑दातु॒परा᳚भा॒गमोष॑धीनांजयन्ताम् || 18 ||

स॒नाद॑ग्नेमृणसियातु॒धाना॒न्नत्वा॒रक्षां᳚सि॒पृत॑नासुजिग्युः |

अनु॑दहस॒हमू᳚रान्‌क्र॒व्यादो॒माते᳚हे॒त्यामु॑क्षत॒दैव्या᳚याः || 19 ||

त्वंनो᳚,अग्ने,अध॒रादुद॑क्ता॒त्‌त्वंप॒श्चादु॒तर॑क्षापु॒रस्ता᳚त् |

प्रति॒तेते᳚,अ॒जरा᳚स॒स्तपि॑ष्ठा,अ॒घशं᳚सं॒शोशु॑चतोदहन्तु || 20 ||

प॒श्चात्पु॒रस्ता᳚दध॒रादुद॑क्तात्क॒विःकाव्ये᳚न॒परि॑पाहिराजन् |

सखे॒सखा᳚यम॒जरो᳚जरि॒म्णेऽग्ने॒मर्ताँ॒,अम॑र्त्य॒स्त्वंनः॑ || 21 || वर्ग:9

परि॑त्वाग्ने॒पुरं᳚व॒यंविप्रं᳚सहस्यधीमहि | धृ॒षद्व᳚र्णंदि॒वेदि॑वेह॒न्तारं᳚भङ्गु॒राव॑ताम् || 22 ||
वि॒षेण॑भङ्गु॒राव॑तः॒प्रति॑ष्मर॒क्षसो᳚दह | अग्ने᳚ति॒ग्मेन॑शो॒चिषा॒तपु॑रग्राभिरृ॒ष्टिभिः॑ || 23 ||
प्रत्य॑ग्नेमिथु॒नाद॑हयातु॒धाना᳚किमी॒दिना᳚ | संत्वा᳚शिशामिजागृ॒ह्यद॑ब्धंविप्र॒मन्म॑भिः || 24 ||
प्रत्य॑ग्ने॒हर॑सा॒हरः॑शृणी॒हिवि॒श्वतः॒प्रति॑ | या॒तु॒धान॑स्यर॒क्षसो॒बलं॒विरु॑जवी॒र्य᳚म् || 25 ||
[88] हनिष्पांतमित्येकोन विंशत्यृचस्य सूक्तस्यांगिरसोमूर्धन्वान्सूर्यवैश्वानरौत्रिष्टुप् | (मरीचिः - हविष्पांतद्विदैवत्यं सौर्यवैश्वानरी यकमितिद्वेदेवतेअत्र । तेनसूर्यवैश्वानरइत्यग्नेर्गुणइतिवदंतः परास्ताः ) |{मंडल:10, सूक्त:88}{अनुवाक:7, सूक्त:4}{अष्टक:8, अध्याय:4}
ह॒विष्पान्त॑म॒जरं᳚स्व॒र्विदि॑दिवि॒स्पृश्याहु॑तं॒जुष्ट॑म॒ग्नौ |

तस्य॒भर्म॑णे॒भुव॑नायदे॒वाधर्म॑णे॒कंस्व॒धया᳚पप्रथन्त || 1 || वर्ग:10

गी॒र्णंभुव॑नं॒तम॒साप॑गूळ्हमा॒विःस्व॑रभवज्जा॒ते,अ॒ग्नौ |

तस्य॑दे॒वाःपृ॑थि॒वीद्यौरु॒तापोऽर॑णय॒न्नोष॑धीःस॒ख्ये,अ॑स्य || 2 ||

दे॒वेभि॒र्न्‌वि॑षि॒तोय॒ज्ञिये᳚भिर॒ग्निंस्तो᳚षाण्य॒जरं᳚बृ॒हन्त᳚म् |

योभा॒नुना᳚पृथि॒वींद्यामु॒तेमामा᳚त॒तान॒रोद॑सी,अ॒न्तरि॑क्षम् || 3 ||

योहोतासी᳚त्प्रथ॒मोदे॒वजु॑ष्टो॒यंस॒माञ्ज॒न्नाज्ये᳚नावृणा॒नाः |

सप॑त॒त्री᳚त्व॒रंस्थाजग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे᳚दाः || 4 ||

यज्जा᳚तवेदो॒भुव॑नस्यमू॒र्धन्नति॑ष्ठो,अग्नेस॒हरो᳚च॒नेन॑ |

तंत्वा᳚हेमम॒तिभि॑र्गी॒र्भिरु॒क्थैःसय॒ज्ञियो᳚,अभवोरोदसि॒प्राः || 5 ||

मू॒र्धाभु॒वोभ॑वति॒नक्त॑म॒ग्निस्ततः॒सूर्यो᳚जायतेप्रा॒तरु॒द्यन् |

मा॒यामू॒तुय॒ज्ञिया᳚नामे॒तामपो॒यत्‌तूर्णि॒श्चर॑तिप्रजा॒नन् || 6 || वर्ग:11

दृ॒शेन्यो॒योम॑हि॒नासमि॒द्धोऽरो᳚चतदि॒वियो᳚निर्वि॒भावा᳚ |

तस्मि᳚न्न॒ग्नौसू᳚क्तवा॒केन॑दे॒वाह॒विर्विश्व॒आजु॑हवुस्तनू॒पाः || 7 ||

सू॒क्त॒वा॒कंप्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयन्तदे॒वाः |

सए᳚षांय॒ज्ञो,अ॑भवत्तनू॒पास्तंद्यौर्वे᳚द॒तंपृ॑थि॒वीतमापः॑ || 8 ||

यंदे॒वासोऽज॑नयन्ता॒ग्निंयस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒विश्वा᳚ |

सो,अ॒र्चिषा᳚पृथि॒वींद्यामु॒तेमामृ॑जू॒यमा᳚नो,अतपन्महि॒त्वा || 9 ||

स्तोमे᳚न॒हिदि॒विदे॒वासो᳚,अ॒ग्निमजी᳚जन॒ञ्छक्ति॑भीरोदसि॒प्राम् |

तमू᳚,अकृण्वन्त्रे॒धाभु॒वेकंसओष॑धीःपचतिवि॒श्वरू᳚पाः || 10 ||

य॒देदे᳚न॒मद॑धुर्य॒ज्ञिया᳚सोदि॒विदे॒वाःसूर्य॑मादिते॒यम् |

य॒दाच॑रि॒ष्णूमि॑थु॒नावभू᳚ता॒मादित्प्राप॑श्य॒न्‌भुव॑नानि॒विश्वा᳚ || 11 || वर्ग:12

विश्व॑स्मा,अ॒ग्निंभुव॑नायदे॒वावै᳚श्वान॒रंके॒तुमह्ना᳚मकृण्वन् |

आयस्त॒तानो॒षसो᳚विभा॒तीरपो᳚,ऊर्णोति॒तमो᳚,अ॒र्चिषा॒यन् || 12 ||

वै॒श्वा॒न॒रंक॒वयो᳚य॒ज्ञिया᳚सो॒ऽग्निंदे॒वा,अ॑जनयन्नजु॒र्यम् |

नक्ष॑त्रंप्र॒त्नममि॑नच्चरि॒ष्णुय॒क्षस्याध्य॑क्षंतवि॒षंबृ॒हन्त᳚म् || 13 ||

वै॒श्वा॒न॒रंवि॒श्वहा᳚दीदि॒वांसं॒मन्त्रै᳚र॒ग्निंक॒विमच्छा᳚वदामः |

योम॑हि॒म्नाप॑रिब॒भूवो॒र्वी,उ॒तावस्ता᳚दु॒तदे॒वःप॒रस्ता᳚त् || 14 ||

द्वेस्रु॒ती,अ॑शृणवंपितॄ॒णाम॒हंदे॒वाना᳚मु॒तमर्त्या᳚नाम् |

ताभ्या᳚मि॒दंविश्व॒मेज॒त्समे᳚ति॒यद᳚न्त॒रापि॒तरं᳚मा॒तरं᳚च || 15 ||

द्वेस॑मी॒चीबि॑भृत॒श्चर᳚न्तंशीर्ष॒तोजा॒तंमन॑सा॒विमृ॑ष्टम् |

सप्र॒त्यङ्विश्वा॒भुव॑नानितस्था॒वप्र॑युच्छन्त॒रणि॒र्भ्राज॑मानः || 16 || वर्ग:13

यत्रा॒वदे᳚ते॒,अव॑रः॒पर॑श्चयज्ञ॒न्योः᳚कत॒रोनौ॒विवे᳚द |

आशे᳚कु॒रित्स॑ध॒मादं॒सखा᳚यो॒नक्ष᳚न्तय॒ज्ञंकइ॒दंविवो᳚चत् || 17 ||

कत्य॒ग्नयः॒कति॒सूर्या᳚सः॒कत्यु॒षासः॒कत्यु॑स्वि॒दापः॑ |

नोप॒स्पिजं᳚वःपितरोवदामिपृ॒च्छामि॑वःकवयोवि॒द्मने॒कम् || 18 ||

या॒व॒न्मा॒त्रमु॒षसो॒नप्रती᳚कंसुप॒र्ण्यो॒३॑(ओ॒)वस॑तेमातरिश्वः |

ताव॑द्दधा॒त्युप॑य॒ज्ञमा॒यन्‌ब्रा᳚ह्म॒णोहोतु॒रव॑रोनि॒षीद॑न् || 19 ||

[89] इंद्रस्तवेत्यष्टादशर्चस्य सूक्तस्य वैश्वामित्रोरेणुरिंद्रः पंचम्याइंद्रासोमौत्रिष्टुप् |{मंडल:10, सूक्त:89}{अनुवाक:7, सूक्त:5}{अष्टक:8, अध्याय:4}
इन्द्रं᳚स्तवा॒नृत॑मं॒यस्य॑म॒ह्नावि॑बबा॒धेरो᳚च॒नाविज्मो,अन्ता॑न् |

आयःप॒प्रौच॑र्षणी॒धृद्वरो᳚भिः॒प्रसिन्धु॑भ्योरिरिचा॒नोम॑हि॒त्वा || 1 || वर्ग:14

ससूर्यः॒पर्यु॒रूवरां॒स्येन्द्रो᳚ववृत्या॒द्रथ्ये᳚वच॒क्रा |

अति॑ष्ठन्तमप॒स्य१॑(अं॒)नसर्गं᳚कृ॒ष्णातमां᳚सि॒त्विष्या᳚जघान || 2 ||

स॒मा॒नम॑स्मा॒,अन॑पावृदर्चक्ष्म॒यादि॒वो,अस॑मं॒ब्रह्म॒नव्य᳚म् |

वियःपृ॒ष्ठेव॒जनि॑मान्य॒र्यइन्द्र॑श्चि॒काय॒नसखा᳚यमी॒षे || 3 ||

इन्द्रा᳚य॒गिरो॒,अनि॑शितसर्गा,अ॒पःप्रेर॑यं॒सग॑रस्यबु॒ध्नात् |

यो,अक्षे᳚णेवच॒क्रिया॒शची᳚भि॒र्विष्व॑क्त॒स्तम्भ॑पृथि॒वीमु॒तद्याम् || 4 ||

आपा᳚न्तमन्युस्तृ॒पल॑प्रभर्मा॒धुनिः॒शिमी᳚वा॒ञ्छरु॑माँ,ऋजी॒षी |

सोमो॒विश्वा᳚न्यत॒सावना᳚नि॒नार्वागिन्द्रं᳚प्रति॒माना᳚निदेभुः || 5 ||

नयस्य॒द्यावा᳚पृथि॒वीनधन्व॒नान्तरि॑क्षं॒नाद्र॑यः॒सोमो᳚,अक्षाः |

यद॑स्यम॒न्युर॑धिनी॒यमा᳚नःशृ॒णाति॑वी॒ळुरु॒जति॑स्थि॒राणि॑ || 6 || वर्ग:15

ज॒घान॑वृ॒त्रंस्वधि॑ति॒र्वने᳚वरु॒रोज॒पुरो॒,अर॑द॒न्नसिन्धू॑न् |

बि॒भेद॑गि॒रिंनव॒मिन्नकु॒म्भमागा,इन्द्रो᳚,अकृणुतस्व॒युग्भिः॑ || 7 ||

त्वंह॒त्यदृ॑ण॒या,इ᳚न्द्र॒धीरो॒ऽसिर्नपर्व॑वृजि॒नाशृ॑णासि |

प्रयेमि॒त्रस्य॒वरु॑णस्य॒धाम॒युजं॒नजना᳚मि॒नन्ति॑मि॒त्रम् || 8 ||

प्रयेमि॒त्रंप्रार्य॒मणं᳚दु॒रेवाः॒प्रसं॒गिरः॒प्रवरु॑णंमि॒नन्ति॑ |

न्य१॑(अ॒)मित्रे᳚षुव॒धमि᳚न्द्र॒तुम्रं॒वृष॒न्‌वृषा᳚णमरु॒षंशि॑शीहि || 9 ||

इन्द्रो᳚दि॒वइन्द्र॑ईशेपृथि॒व्या,इन्द्रो᳚,अ॒पामिन्द्र॒इत्पर्व॑तानाम् |

इन्द्रो᳚वृ॒धामिन्द्र॒इन्मेधि॑राणा॒मिन्द्रः॒,क्षेमे॒योगे॒हव्य॒इन्द्रः॑ || 10 ||

प्राक्तुभ्य॒इन्द्रः॒प्रवृ॒धो,अह॑भ्यः॒प्रान्तरि॑क्षा॒त्प्रस॑मु॒द्रस्य॑धा॒सेः |

प्रवात॑स्य॒प्रथ॑सः॒प्रज्मो,अन्ता॒त्प्रसिन्धु॑भ्योरिरिचे॒प्रक्षि॒तिभ्यः॑ || 11 || वर्ग:16

प्रशोशु॑चत्या,उ॒षसो॒नके॒तुर॑सि॒न्वाते᳚वर्ततामिन्द्रहे॒तिः |

अश्मे᳚वविध्यदि॒वआसृ॑जा॒नस्तपि॑ष्ठेन॒हेष॑सा॒द्रोघ॑मित्रान् || 12 ||

अन्वह॒मासा॒,अन्‌विद्वना॒न्यन्वोष॑धी॒रनु॒पर्व॑तासः |

अन्‌विन्द्रं॒रोद॑सीवावशा॒ने,अन्वापो᳚,अजिहत॒जाय॑मानम् || 13 ||

कर्हि॑स्वि॒त्सात॑इन्द्रचे॒त्यास॑द॒घस्य॒यद्भि॒नदो॒रक्ष॒एष॑त् |

मि॒त्र॒क्रुवो॒यच्छस॑ने॒नगावः॑पृथि॒व्या,आ॒पृग॑मु॒याशय᳚न्ते || 14 ||

श॒त्रू॒यन्तो᳚,अ॒भियेन॑स्तत॒स्रेमहि॒व्राध᳚न्तओग॒णास॑इन्द्र |

अ॒न्धेना॒मित्रा॒स्तम॑सासचन्तांसुज्यो॒तिषो᳚,अ॒क्तव॒स्ताँ,अ॒भिष्युः॑ || 15 ||

पु॒रूणि॒हित्वा॒सव॑ना॒जना᳚नां॒ब्रह्मा᳚णि॒मन्द॑न्‌गृण॒तामृषी᳚णाम् |

इ॒मामा॒घोष॒न्नव॑सा॒सहू᳚तिंति॒रोविश्वाँ॒,अर्च॑तोयाह्य॒र्वाङ् || 16 ||

ए॒वाते᳚व॒यमि᳚न्द्रभुञ्जती॒नांवि॒द्याम॑सुमती॒नांनवा᳚नाम् |

वि॒द्याम॒वस्तो॒रव॑सागृ॒णन्तो᳚वि॒श्वामि॑त्रा,उ॒तत॑इन्द्रनू॒नम् || 17 ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 18 ||

[90] सहस्रशीर्षेति षोळशर्चस्य सूक्तस्य नारायणः पुरुषोनुष्टुबंत्यात्रिष्टुप् |{मंडल:10, सूक्त:90}{अनुवाक:7, सूक्त:6}{अष्टक:8, अध्याय:4}
स॒हस्र॑शीर्षा॒पुरु॑षः¦सहस्रा॒क्षःस॒हस्र॑पात् | सभूमिं᳚वि॒श्वतो᳚वृ॒त्वा¦ऽत्य॑तिष्ठद्दशाङ्गु॒लम् || 1 || वर्ग:17
पुरु॑षए॒वेदंसर्वं॒¦यद्भू॒तंयच्च॒भव्य᳚म् | उ॒तामृ॑त॒त्वस्येशा᳚नो॒¦यदन्ने᳚नाति॒रोह॑ति || 2 ||
ए॒तावा᳚नस्यमहि॒मा¦ऽतो॒ज्यायाँ᳚श्च॒पूरु॑षः | पादो᳚ऽस्य॒विश्वा᳚भू॒तानि॑¦त्रि॒पाद॑स्या॒मृतं᳚दि॒वि || 3 ||
त्रि॒पादू॒र्ध्वउदै॒त्‌पुरु॑षः॒¦पादो᳚ऽस्ये॒हाभ॑व॒त्‌पुनः॑ | ततो॒विष्व॒ङ्‌व्य॑क्रामत्¦साशनानश॒ने,अ॒भि || 4 ||
तस्मा᳚द्वि॒राळ॑जायत¦वि॒राजो॒,अधि॒पूरु॑षः | सजा॒तो,अत्य॑रिच्यत¦प॒श्चाद्भूमि॒मथो᳚पु॒रः || 5 ||
यत्‌पुरु॑षेणह॒विषा᳚¦दे॒वाय॒ज्ञमत᳚न्वत | व॒स॒न्तो,अ॑स्यासी॒दाज्यं᳚¦ग्री॒ष्मइ॒ध्मःश॒रद्ध॒विः || 6 || वर्ग:18
तंय॒ज्ञंब॒र्हिषि॒प्रौक्ष॒न्¦पुरु॑षंजा॒तम॑ग्र॒तः | तेन॑दे॒वा,अ॑यजन्त¦सा॒ध्या,ऋष॑यश्च॒ये || 7 ||
तस्मा᳚द्य॒ज्ञात्‌स᳚र्व॒हुतः॒¦सम्भृ॑तंपृषदा॒ज्यम् | प॒शून्‌ताँश्च॑क्रेवाय॒व्या᳚¦नार॒ण्यान्‌ग्रा॒म्याश्च॒ये || 8 ||
तस्मा᳚द्य॒ज्ञात्‌स᳚र्व॒हुत॒¦ऋचः॒सामा᳚निजज्ञिरे | छन्दां᳚सिजज्ञिरे॒तस्मा॒¦द्यजु॒स्तस्मा᳚दजायत || 9 ||
तस्मा॒दश्वा᳚,अजायन्त॒¦येकेचो᳚भ॒याद॑तः | गावो᳚हजज्ञिरे॒तस्मा॒त्¦तस्मा᳚ज्जा॒ता,अ॑जा॒वयः॑ || 10 ||
यत्पुरु॑षं॒व्यद॑धुः¦कति॒धाव्य॑कल्पयन् | मुखं॒किम॑स्य॒कौबा॒हू¦का,ऊ॒रूपादा᳚,उच्येते || 11 || वर्ग:19
ब्रा॒ह्म॒णो᳚स्य॒मुख॑मासी¦द्बा॒हूरा᳚ज॒न्यः॑कृ॒तः | ऊ॒रूतद॑स्य॒यद्वैश्यः॑¦प॒द्भ्यांशू॒द्रो,अ॑जायत || 12 ||
च॒न्द्रमा॒मन॑सोजा॒त¦श्चक्षोः॒सूर्यो᳚,अजायत | मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑¦प्रा॒णाद्वा॒युर॑जायत || 13 ||
नाभ्या᳚,आसीद॒न्तरि॑क्षं¦शी॒र्ष्णोद्यौःसम॑वर्तत | प॒द्भ्यांभूमि॒र्दिशः॒श्रोत्रा॒त्¦तथा᳚लो॒काँ,अ॑कल्पयन् || 14 ||
स॒प्तास्या᳚सन्‌परि॒धय॒¦स्त्रिःस॒प्तस॒मिधः॑कृ॒ताः | दे॒वायद्य॒ज्ञंत᳚न्वा॒ना¦,अब॑ध्न॒न्‌पुरु॑षंप॒शुम् || 15 ||
य॒ज्ञेन॑य॒ज्ञम॑यजन्तदे॒वा¦स्तानि॒धर्मा᳚णिप्रथ॒मान्या᳚सन् |

तेह॒नाकं᳚महि॒मानः॑सचन्त॒¦यत्र॒पूर्वे᳚सा॒ध्याःसन्ति॑दे॒वाः || 16 ||

[91] संजागृवद्भिरिति पंचदशर्चस्य सूक्तस्य वैतहव्योरुणोग्निर्जगत्यंयात्रिष्टुप् |{मंडल:10, सूक्त:91}{अनुवाक:8, सूक्त:1}{अष्टक:8, अध्याय:4}
संजा᳚गृ॒वद्भि॒र्जर॑माणइध्यते॒दमे॒दमू᳚ना,इ॒षय᳚न्नि॒ळस्प॒दे |

विश्व॑स्य॒होता᳚ह॒विषो॒वरे᳚ण्योवि॒भुर्वि॒भावा᳚सु॒षखा᳚सखीय॒ते || 1 || वर्ग:20

सद॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒वने᳚वनेशिश्रियेतक्व॒वीरि॑व |

जनं᳚जनं॒जन्यो॒नाति॑मन्यते॒विश॒आक्षे᳚तिवि॒श्यो॒३॑(ओ॒)विशं᳚विशम् || 2 ||

सु॒दक्षो॒दक्षैः॒क्रतु॑नासिसु॒क्रतु॒रग्ने᳚क॒विःकाव्ये᳚नासिविश्व॒वित् |

वसु॒र्वसू᳚नांक्षयसि॒त्वमेक॒इद्द्यावा᳚च॒यानि॑पृथि॒वीच॒पुष्य॑तः || 3 ||

प्र॒जा॒नन्न॑ग्ने॒तव॒योनि॑मृ॒त्विय॒मिळा᳚यास्प॒देघृ॒तव᳚न्त॒मास॑दः |

आते᳚चिकित्रउ॒षसा᳚मि॒वेत॑योऽरे॒पसः॒सूर्य॑स्येवर॒श्मयः॑ || 4 ||

तव॒श्रियो᳚व॒र्ष्य॑स्येववि॒द्युत॑श्चि॒त्राश्चि॑कित्रउ॒षसां॒नके॒तवः॑ |

यदोष॑धीर॒भिसृ॑ष्टो॒वना᳚निच॒परि॑स्व॒यंचि॑नु॒षे,अन्न॑मा॒स्ये᳚ || 5 ||

तमोष॑धीर्दधिरे॒गर्भ॑मृ॒त्वियं॒तमापो᳚,अ॒ग्निंज॑नयन्तमा॒तरः॑ |

तमित्स॑मा॒नंव॒निन॑श्चवी॒रुधो॒ऽन्तर्व॑तीश्च॒सुव॑तेचवि॒श्वहा᳚ || 6 || वर्ग:21

वातो᳚पधूतइषि॒तोवशाँ॒,अनु॑तृ॒षुयदन्ना॒वेवि॑षद्वि॒तिष्ठ॑से |

आते᳚यतन्तेर॒थ्यो॒३॑(ओ॒)यथा॒पृथ॒क्छर्धां᳚स्यग्ने,अ॒जरा᳚णि॒धक्ष॑तः || 7 ||

मे॒धा॒का॒रंवि॒दथ॑स्यप्र॒साध॑नम॒ग्निंहोता᳚रंपरि॒भूत॑मंम॒तिम् |

तमिदर्भे᳚ह॒विष्यास॑मा॒नमित्तमिन्म॒हेवृ॑णते॒नान्यंत्वत् || 8 ||

त्वामिदत्र॑वृणतेत्वा॒यवो॒होता᳚रमग्नेवि॒दथे᳚षुवे॒धसः॑ |

यद्दे᳚व॒यन्तो॒दध॑ति॒प्रयां᳚सितेह॒विष्म᳚न्तो॒मन॑वोवृ॒क्तब᳚र्हिषः || 9 ||

तवा᳚ग्नेहो॒त्रंतव॑पो॒त्रमृ॒त्वियं॒तव॑ने॒ष्ट्रंत्वम॒ग्निदृ॑ताय॒तः |

तव॑प्रशा॒स्त्रंत्वम॑ध्वरीयसिब्र॒ह्माचासि॑गृ॒हप॑तिश्चनो॒दमे᳚ || 10 ||

यस्तुभ्य॑मग्ने,अ॒मृता᳚य॒मर्त्यः॑स॒मिधा॒दाश॑दु॒तवा᳚ह॒विष्कृ॑ति |

तस्य॒होता᳚भवसि॒यासि॑दू॒त्य१॑(अ॒)मुप॑ब्रूषे॒यज॑स्यध्वरी॒यसि॑ || 11 || वर्ग:22

इ॒मा,अ॑स्मैम॒तयो॒वाचो᳚,अ॒स्मदाँ,ऋचो॒गिरः॑सुष्टु॒तयः॒सम॑ग्मत |

व॒सू॒यवो॒वस॑वेजा॒तवे᳚दसेवृ॒द्धासु॑चि॒द्वर्ध॑नो॒यासु॑चा॒कन॑त् || 12 ||

इ॒मांप्र॒त्नाय॑सुष्टु॒तिंनवी᳚यसींवो॒चेय॑मस्मा,उश॒तेशृ॒णोतु॑नः |

भू॒या,अन्त॑राहृ॒द्य॑स्यनि॒स्पृशे᳚जा॒येव॒पत्य॑उश॒तीसु॒वासाः᳚ || 13 ||

यस्मि॒न्नश्वा᳚सऋष॒भास॑उ॒क्षणो᳚व॒शामे॒षा,अ॑वसृ॒ष्टास॒आहु॑ताः |

की॒ला॒ल॒पेसोम॑पृष्ठायवे॒धसे᳚हृ॒दाम॒तिंज॑नये॒चारु॑म॒ग्नये᳚ || 14 ||

अहा᳚व्यग्नेह॒विरा॒स्ये᳚तेस्रु॒ची᳚वघृ॒तंच॒म्वी᳚व॒सोमः॑ |

वा॒ज॒सनिं᳚र॒यिम॒स्मेसु॒वीरं᳚प्रश॒स्तंधे᳚हिय॒शसं᳚बृ॒हन्त᳚म् || 15 ||

[92] यज्ञस्येति पंचदशर्चस्य सूक्तस्य मानवःशार्यातोविश्वेदेवाजगती |{मंडल:10, सूक्त:92}{अनुवाक:8, सूक्त:2}{अष्टक:8, अध्याय:4}
य॒ज्ञस्य॑वोर॒थ्यं᳚वि॒श्पतिं᳚वि॒शांहोता᳚रम॒क्तोरति॑थिंवि॒भाव॑सुम् |

शोच॒ञ्छुष्का᳚सु॒हरि॑णीषु॒जर्भु॑र॒द्वृषा᳚के॒तुर्य॑ज॒तोद्याम॑शायत || 1 || वर्ग:23

इ॒मम᳚ञ्ज॒स्पामु॒भये᳚,अकृण्वतध॒र्माण॑म॒ग्निंवि॒दथ॑स्य॒साध॑नम् |

अ॒क्तुंनय॒ह्वमु॒षसः॑पु॒रोहि॑तं॒तनू॒नपा᳚तमरु॒षस्य॑निंसते || 2 ||

बळ॑स्यनी॒थाविप॒णेश्च॑मन्महेव॒या,अ॑स्य॒प्रहु॑ता,आसु॒रत्त॑वे |

य॒दाघो॒रासो᳚,अमृत॒त्वमाश॒तादिज्जन॑स्य॒दैव्य॑स्यचर्किरन् || 3 ||

ऋ॒तस्य॒हिप्रसि॑ति॒र्द्यौरु॒रुव्यचो॒नमो᳚म॒ह्य१॑(अ॒)रम॑तिः॒पनी᳚यसी |

इन्द्रो᳚मि॒त्रोवरु॑णः॒संचि॑कित्रि॒रेऽथो॒भगः॑सवि॒तापू॒तद॑क्षसः || 4 ||

प्ररु॒द्रेण॑य॒यिना᳚यन्ति॒सिन्ध॑वस्ति॒रोम॒हीम॒रम॑तिंदधन्‌विरे |

येभिः॒परि॑ज्मापरि॒यन्नु॒रुज्रयो॒विरोरु॑वज्ज॒ठरे॒विश्व॑मु॒क्षते᳚ || 5 ||

क्रा॒णारु॒द्राम॒रुतो᳚वि॒श्वकृ॑ष्टयोदि॒वःश्ये॒नासो॒,असु॑रस्यनी॒ळयः॑ |

तेभि॑श्चष्टे॒वरु॑णोमि॒त्रो,अ᳚र्य॒मेन्द्रो᳚दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः || 6 || वर्ग:24

इन्द्रे॒भुजं᳚शशमा॒नास॑आशत॒सूरो॒दृशी᳚के॒वृष॑णश्च॒पौंस्ये᳚ |

प्रयेन्व॑स्या॒र्हणा᳚ततक्षि॒रेयुजं॒वज्रं᳚नृ॒षद॑नेषुका॒रवः॑ || 7 ||

सूर॑श्चि॒दाह॒रितो᳚,अस्यरीरम॒दिन्द्रा॒दाकश्चि॑द्भयते॒तवी᳚यसः |

भी॒मस्य॒वृष्णो᳚ज॒ठरा᳚दभि॒श्वसो᳚दि॒वेदि॑वे॒सहु॑रिःस्त॒न्नबा᳚धितः || 8 ||

स्तोमं᳚वो,अ॒द्यरु॒द्राय॒शिक्व॑सेक्ष॒यद्वी᳚राय॒नम॑सादिदिष्टन |

येभिः॑शि॒वःस्ववाँ᳚,एव॒याव॑भिर्दि॒वःसिष॑क्ति॒स्वय॑शा॒निका᳚मभिः || 9 ||

तेहिप्र॒जाया॒,अभ॑रन्त॒विश्रवो॒बृह॒स्पति᳚र्वृष॒भःसोम॑जामयः |

य॒ज्ञैरथ᳚र्वाप्रथ॒मोविधा᳚रयद्दे॒वादक्षै॒र्भृग॑वः॒संचि॑कित्रिरे || 10 ||

तेहिद्यावा᳚पृथि॒वीभूरि॑रेतसा॒नरा॒शंस॒श्चतु॑रङ्गोय॒मोऽदि॑तिः |

दे॒वस्त्वष्टा᳚द्रविणो॒दा,ऋ॑भु॒क्षणः॒प्ररो᳚द॒सीम॒रुतो॒विष्णु॑रर्हिरे || 11 || वर्ग:25

उ॒तस्यन॑उ॒शिजा᳚मुर्वि॒याक॒विरहिः॑शृणोतुबु॒ध्न्यो॒३॑(ओ॒)हवी᳚मनि |

सूर्या॒मासा᳚वि॒चर᳚न्तादिवि॒क्षिता᳚धि॒याश॑मीनहुषी,अ॒स्यबो᳚धतम् || 12 ||

प्रनः॑पू॒षाच॒रथं᳚वि॒श्वदे᳚व्यो॒ऽपांनपा᳚दवतुवा॒युरि॒ष्टये᳚ |

आ॒त्मानं॒वस्यो᳚,अ॒भिवात॑मर्चत॒तद॑श्विनासुहवा॒याम॑निश्रुतम् || 13 ||

वि॒शामा॒सामभ॑यानामधि॒क्षितं᳚गी॒र्भिरु॒स्वय॑शसंगृणीमसि |

ग्नाभि॒र्विश्वा᳚भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युवा᳚नंनृ॒मणा॒,अधा॒पति᳚म् || 14 ||

रेभ॒दत्र॑ज॒नुषा॒पूर्वो॒,अङ्गि॑रा॒ग्रावा᳚णऊ॒र्ध्वा,अ॒भिच॑क्षुरध्व॒रम् |

येभि॒र्विहा᳚या॒,अभ॑वद्विचक्ष॒णःपाथः॑सु॒मेकं॒स्वधि॑ति॒र्वन᳚न्वति || 15 ||

[93] महीति पंचदशर्चस्य सूक्तस्य पार्थ्यस्तान्वो विश्वेदेवाः प्रस्तारपंक्तिर्द्वितीयात्रयोदश्यनुष्टुभौ नवम्यक्षरौपंक्तिरेकादशीन्यं कुसारिण्यंत्यापुरस्ताद्बृहती |{मंडल:10, सूक्त:93}{अनुवाक:8, सूक्त:3}{अष्टक:8, अध्याय:4}
महि॑द्यावापृथिवीभूतमु॒र्वीनारी᳚य॒ह्वीनरोद॑सी॒सदं᳚नः |

तेभि᳚र्नःपातं॒सह्य॑सए॒भिर्नः॑पातंशू॒षणि॑ || 1 || वर्ग:26

य॒ज्ञेय॑ज्ञे॒समर्त्यो᳚दे॒वान्‌त्स॑पर्यति | यःसु॒म्नैर्दी᳚र्घ॒श्रुत्त॑मआ॒विवा᳚सत्येनान् || 2 ||
विश्वे᳚षामिरज्यवोदे॒वानां॒वार्म॒हः | विश्वे॒हिवि॒श्वम॑हसो॒विश्वे᳚य॒ज्ञेषु॑य॒ज्ञियाः᳚ || 3 ||
तेघा॒राजा᳚नो,अ॒मृत॑स्यम॒न्द्रा,अ᳚र्य॒मामि॒त्रोवरु॑णः॒परि॑ज्मा |

कद्रु॒द्रोनृ॒णांस्तु॒तोम॒रुतः॑पू॒षणो॒भगः॑ || 4 ||

उ॒तनो॒नक्त॑म॒पांवृ॑षण्वसू॒सूर्या॒मासा॒सद॑नायसध॒न्या᳚ |

सचा॒यत्साद्ये᳚षा॒महि॑र्बु॒ध्नेषु॑बु॒ध्न्यः॑ || 5 ||

उ॒तनो᳚दे॒वाव॒श्विना᳚शु॒भस्पती॒धाम॑भिर्मि॒त्रावरु॑णा,उरुष्यताम् |

म॒हःसरा॒यएष॒तेऽति॒धन्वे᳚वदुरि॒ता || 6 || वर्ग:27

उ॒तनो᳚रु॒द्राचि᳚न्‌मृळताम॒श्विना॒विश्वे᳚दे॒वासो॒रथ॒स्पति॒र्भगः॑ |

ऋ॒भुर्वाज॑ऋभुक्षणः॒परि॑ज्माविश्ववेदसः || 7 ||

ऋ॒भुरृ॑भु॒क्षा,ऋ॒भुर्वि॑ध॒तोमद॒आते॒हरी᳚जूजुवा॒नस्य॑वा॒जिना᳚ |

दु॒ष्टरं॒यस्य॒साम॑चि॒दृध॑ग्य॒ज्ञोनमानु॑षः || 8 ||

कृ॒धीनो॒,अह्र॑योदेवसवितः॒सच॑स्तुषेम॒घोना᳚म् |

स॒होन॒इन्द्रो॒वह्नि॑भि॒र्न्ये᳚षांचर्षणी॒नांच॒क्रंर॒श्मिंनयो᳚युवे || 9 ||

ऐषु॑द्यावापृथिवीधातंम॒हद॒स्मेवी॒रेषु॑वि॒श्वच॑र्षणि॒श्रवः॑ |

पृ॒क्षंवाज॑स्यसा॒तये᳚पृ॒क्षंरा॒योततु॒र्वणे᳚ || 10 ||

ए॒तंशंस॑मिन्द्रास्म॒युष्ट्वंकूचि॒त्सन्तं᳚सहसावन्न॒भिष्ट॑ये |

सदा᳚पाह्य॒भिष्ट॑येमे॒दतां᳚वे॒दता᳚वसो || 11 || वर्ग:28

ए॒तंमे॒स्तोमं᳚त॒नानसूर्ये᳚द्यु॒तद्या᳚मानंवावृधन्तनृ॒णाम् |

सं॒वन॑नं॒नाश्व्यं॒तष्टे॒वान॑पच्युतम् || 12 ||

वा॒वर्त॒येषां᳚रा॒यायु॒क्तैषां᳚हिर॒ण्ययी᳚ | ने॒मधि॑ता॒नपौंस्या॒वृथे᳚ववि॒ष्टान्ता᳚ || 13 ||
प्रतद्दुः॒शीमे॒पृथ॑वानेवे॒नेप्ररा॒मेवो᳚च॒मसु॑रेम॒घव॑त्सु |

येयु॒क्त्वाय॒पञ्च॑श॒तास्म॒युप॒थावि॒श्राव्ये᳚षाम् || 14 ||

अधीन्न्वत्र॑सप्त॒तिंच॑स॒प्तच॑ |

स॒द्योदि॑दिष्ट॒तान्वः॑स॒द्योदि॑दिष्टपा॒र्थ्यःस॒द्योदि॑दिष्टमाय॒वः || 15 ||

[94] प्रैतइति चतुर्दशर्चस्य सूक्तस्य काद्रवेयोर्बुदः सर्पोग्रावाणोजगती पंचमीसप्तमीचर्तुदृश्यस्त्रिष्टुभः |{मंडल:10, सूक्त:94}{अनुवाक:8, सूक्त:4}{अष्टक:8, अध्याय:4}
प्रैतेव॑दन्तु॒प्रव॒यंव॑दाम॒ग्राव॑भ्यो॒वाचं᳚वदता॒वद॑द्भ्यः |

यद॑द्रयःपर्वताःसा॒कमा॒शवः॒श्लोकं॒घोषं॒भर॒थेन्द्रा᳚यसो॒मिनः॑ || 1 || वर्ग:29

ए॒तेव॑दन्तिश॒तव॑त्स॒हस्र॑वद॒भिक्र᳚न्दन्ति॒हरि॑तेभिरा॒सभिः॑ |

वि॒ष्ट्वीग्रावा᳚णःसु॒कृतः॑सुकृ॒त्यया॒होतु॑श्चि॒त्पूर्वे᳚हवि॒रद्य॑माशत || 2 ||

ए॒तेव॑द॒न्त्यवि॑दन्न॒नामधु॒न्यू᳚ङ्खयन्ते॒,अधि॑प॒क्वआमि॑षि |

वृ॒क्षस्य॒शाखा᳚मरु॒णस्य॒बप्स॑त॒स्तेसूभ᳚र्वावृष॒भाःप्रेम॑राविषुः || 3 ||

बृ॒हद्व॑दन्तिमदि॒रेण॑म॒न्दिनेन्द्रं॒क्रोश᳚न्तोऽविदन्न॒नामधु॑ |

सं॒रभ्या॒धीराः॒स्वसृ॑भिरनर्तिषुराघो॒षय᳚न्तःपृथि॒वीमु॑प॒ब्दिभिः॑ || 4 ||

सु॒प॒र्णावाच॑मक्र॒तोप॒द्यव्या᳚ख॒रेकृष्णा᳚,इषि॒रा,अ॑नर्तिषुः |

न्य१॑(अ॒)ङ्निय॒न्त्युप॑रस्यनिष्कृ॒तंपु॒रूरेतो᳚दधिरेसूर्य॒श्वितः॑ || 5 ||

उ॒ग्रा,इ॑वप्र॒वह᳚न्तःस॒माय॑मुःसा॒कंयु॒क्तावृष॑णो॒बिभ्र॑तो॒धुरः॑ |

यच्छ्व॒सन्तो᳚जग्रसा॒ना,अरा᳚विषुःशृ॒ण्वए᳚षांप्रो॒थथो॒,अर्व॑तामिव || 6 || वर्ग:30

दशा᳚वनिभ्यो॒दश॑कक्ष्येभ्यो॒दश॑योक्त्रेभ्यो॒दश॑योजनेभ्यः |

दशा᳚भीशुभ्यो,अर्चता॒जरे᳚भ्यो॒दश॒धुरो॒दश॑यु॒क्तावह॑द्भ्यः || 7 ||

ते,अद्र॑यो॒दश॑यन्त्रासआ॒शव॒स्तेषा᳚मा॒धानं॒पर्ये᳚तिहर्य॒तम् |

तऊ᳚सु॒तस्य॑सो॒म्यस्यान्ध॑सों॒ऽशोःपी॒यूषं᳚प्रथ॒मस्य॑भेजिरे || 8 ||

तेसो॒मादो॒हरी॒,इन्द्र॑स्यनिंसतें॒ऽशुंदु॒हन्तो॒,अध्या᳚सते॒गवि॑ |

तेभि॑र्दु॒ग्धंप॑पि॒वान्‌त्सो॒म्यंमध्विन्द्रो᳚वर्धते॒प्रथ॑तेवृषा॒यते᳚ || 9 ||

वृषा᳚वो,अं॒शुर्नकिला᳚रिषाथ॒नेळा᳚वन्तः॒सद॒मित्‌स्थ॒नाशि॑ताः |

रै॒व॒त्येव॒मह॑सा॒चार॑वःस्थन॒यस्य॑ग्रावाणो॒,अजु॑षध्वमध्व॒रम् || 10 ||

तृ॒दि॒ला,अतृ॑दिलासो॒,अद्र॑योऽश्रम॒णा,अशृ॑थिता॒,अमृ॑त्यवः |

अ॒ना॒तु॒रा,अ॒जराः॒स्थाम॑विष्णवःसुपी॒वसो॒,अतृ॑षिता॒,अतृ॑ष्णजः || 11 || वर्ग:31

ध्रु॒वा,ए॒ववः॑पि॒तरो᳚यु॒गेयु॑गे॒क्षेम॑कामासः॒सद॑सो॒नयु᳚ञ्जते |

अ॒जु॒र्यासो᳚हरि॒षाचो᳚ह॒रिद्र॑व॒आद्यांरवे᳚णपृथि॒वीम॑शुश्रवुः || 12 ||

तदिद्व॑द॒न्त्यद्र॑योवि॒मोच॑ने॒याम᳚न्नञ्ज॒स्पा,इ॑व॒घेदु॑प॒ब्दिभिः॑ |

वप᳚न्तो॒बीज॑मिवधान्या॒कृतः॑पृ॒ञ्चन्ति॒सोमं॒नमि॑नन्ति॒बप्स॑तः || 13 ||

सु॒ते,अ॑ध्व॒रे,अधि॒वाच॑मक्र॒ताक्री॒ळयो॒नमा॒तरं᳚तु॒दन्तः॑ |

विषूमु᳚ञ्चासुषु॒वुषो᳚मनी॒षांविव॑र्तन्ता॒मद्र॑य॒श्चाय॑मानाः || 14 ||

[95] हयेजाये इत्यष्टादशर्चस्य सूक्तस्य आद्यातृतीयाषष्ठीनवम्यादिचतसृणां चतुर्दशी सप्तदशीत्येवं नवानामैलः पुरूरवाऋषिरुर्वशी देवता शिष्टानामुर्वशीऋषिका पुरूरवादेवतात्रिष्टुप् |{मंडल:10, सूक्त:95}{अनुवाक:8, सूक्त:5}{अष्टक:8, अध्याय:5}
ह॒येजाये॒मन॑सा॒तिष्ठ॑घोरे॒वचां᳚सिमि॒श्राकृ॑णवावहै॒नु |

ननौ॒मन्त्रा॒,अनु॑दितासए॒तेमय॑स्कर॒न्‌पर॑तरेच॒नाह॑न् || 1 || वर्ग:1

किमे॒तावा॒चाकृ॑णवा॒तवा॒हंप्राक्र॑मिषमु॒षसा᳚मग्रि॒येव॑ |

पुरू᳚रवः॒पुन॒रस्तं॒परे᳚हिदुराप॒नावात॑इवा॒हम॑स्मि || 2 ||

इषु॒र्नश्रि॒यइ॑षु॒धेर॑स॒नागो॒षाःश॑त॒सानरंहिः॑ |

अ॒वीरे॒क्रतौ॒विद॑विद्युत॒न्नोरा॒नमा॒युंचि॑तयन्त॒धुन॑यः || 3 ||

सावसु॒दध॑ती॒श्वशु॑राय॒वय॒उषो॒यदि॒वष्ट्यन्ति॑गृहात् |

अस्तं᳚ननक्षे॒यस्मि᳚ञ्चा॒कन्दिवा॒नक्तं᳚श्नथि॒तावै᳚त॒सेन॑ || 4 ||

त्रिःस्म॒माह्नः॑श्नथयोवैत॒सेनो॒तस्म॒मेऽव्य॑त्यैपृणासि |

पुरू᳚र॒वोऽनु॑ते॒केत॑मायं॒राजा᳚मेवीरत॒न्व१॑(अ॒)स्तदा᳚सीः || 5 ||

यासु॑जू॒र्णिःश्रेणिः॑सु॒म्नआ᳚पिर्ह्र॒देच॑क्षु॒र्नग्र॒न्थिनी᳚चर॒ण्युः |

ता,अ॒ञ्जयो᳚ऽरु॒णयो॒नस॑स्रुःश्रि॒येगावो॒नधे॒नवो᳚ऽनवन्त || 6 || वर्ग:2

सम॑स्मि॒ञ्जाय॑मानआसत॒ग्ना,उ॒तेम॑वर्धन्न॒द्य१॑(अः॒)स्वगू᳚र्ताः |

म॒हेयत्‌त्वा᳚पुरूरवो॒रणा॒याव॑र्धयन्दस्यु॒हत्या᳚यदे॒वाः || 7 ||

सचा॒यदा᳚सु॒जह॑ती॒ष्वत्क॒ममा᳚नुषीषु॒मानु॑षोनि॒षेवे᳚ |

अप॑स्म॒मत्त॒रस᳚न्ती॒नभु॒ज्युस्ता,अ॑त्रसन्‌रथ॒स्पृशो॒नाश्वाः᳚ || 8 ||

यदा᳚सु॒मर्तो᳚,अ॒मृता᳚सुनि॒स्पृक्संक्षो॒णीभिः॒क्रतु॑भि॒र्नपृ॒ङ्क्ते |

ता,आ॒तयो॒नत॒न्वः॑शुम्भत॒स्वा,अश्वा᳚सो॒नक्री॒ळयो॒दन्द॑शानाः || 9 ||

वि॒द्युन्नयापत᳚न्ती॒दवि॑द्यो॒द्भर᳚न्तीमे॒,अप्या॒काम्या᳚नि |

जनि॑ष्टो,अ॒पोनर्यः॒सुजा᳚तः॒प्रोर्वशी᳚तिरतदी॒र्घमायुः॑ || 10 ||

ज॒ज्ञि॒षइ॒त्थागो॒पीथ्या᳚य॒हिद॒धाथ॒तत्‌पु॑रूरवोम॒ओजः॑ |

अशा᳚संत्वावि॒दुषी॒सस्मि॒न्नह॒न्नम॒आशृ॑णोः॒किम॒भुग्व॑दासि || 11 || वर्ग:3

क॒दासू॒नुःपि॒तरं᳚जा॒तइ॑च्छाच्च॒क्रन्नाश्रु॑वर्तयद्विजा॒नन् |

कोदम्प॑ती॒सम॑नसा॒वियू᳚यो॒दध॒यद॒ग्निःश्वशु॑रेषु॒दीद॑यत् || 12 ||

प्रति॑ब्रवाणिव॒र्तय॑ते॒,अश्रु॑च॒क्रन्नक्र᳚न्ददा॒ध्ये᳚शि॒वायै᳚ |

प्रतत्ते᳚हिनवा॒यत्ते᳚,अ॒स्मेपरे॒ह्यस्तं᳚न॒हिमू᳚र॒मापः॑ || 13 ||

सु॒दे॒वो,अ॒द्यप्र॒पते॒दना᳚वृत्परा॒वतं᳚पर॒मांगन्त॒वा,उ॑ |

अधा॒शयी᳚त॒निरृ॑तेरु॒पस्थेऽधै᳚नं॒वृका᳚रभ॒सासो᳚,अ॒द्युः || 14 ||

पुरू᳚रवो॒मामृ॑था॒माप्रप॑प्तो॒मात्वा॒वृका᳚सो॒,अशि॑वासउक्षन् |

नवैस्त्रैणा᳚निस॒ख्यानि॑सन्तिसालावृ॒काणां॒हृद॑यान्ये॒ता || 15 ||

यद्विरू॒पाच॑रं॒मर्त्ये॒ष्वव॑सं॒रात्रीः᳚श॒रद॒श्चत॑स्रः |

घृ॒तस्य॑स्तो॒कंस॒कृदह्न॑आश्नां॒तादे॒वेदंता᳚तृपा॒णाच॑रामि || 16 || वर्ग:4

अ॒न्त॒रि॒क्ष॒प्रांरज॑सोवि॒मानी॒मुप॑शिक्षाम्यु॒र्वशीं॒वसि॑ष्ठः |

उप॑त्वारा॒तिःसु॑कृ॒तस्य॒तिष्ठा॒न्निव॑र्तस्व॒हृद॑यंतप्यतेमे || 17 ||

इति॑त्वादे॒वा,इ॒मआ᳚हुरैळ॒यथे᳚मे॒तद्‌भव॑सिमृ॒त्युब᳚न्धुः |

प्र॒जाते᳚दे॒वान्‌ह॒विषा᳚यजातिस्व॒र्गउ॒त्वमपि॑मादयासे || 18 ||

[96] प्रतइति त्रयोदशर्चस्य सूक्तस्यांगिरसोबरुर्हरिर्जगत्यंत्येद्वेत्रिष्टुभौ ( ऐंद्रः सर्वहरिर्वर्षिरत्र | हरिरितींद्रनाम | शौनकस्तु मुखतएवैतत्सूक्तर्मेंद्रमित्याह । हरिरितींद्राश्वनामेतिचकश्चित् । एवंहरिशब्दार्थे विप्रतिपत्तावप्याकरो दितरिशब्दोच्चारणंयुक्तमुत्पश्यामः) |{मंडल:10, सूक्त:96}{अनुवाक:8, सूक्त:6}{अष्टक:8, अध्याय:5}
प्रते᳚म॒हेवि॒दथे᳚शंसिषं॒हरी॒प्रते᳚वन्वेव॒नुषो᳚हर्य॒तंमद᳚म् |

घृ॒तंनयोहरि॑भि॒श्चारु॒सेच॑त॒आत्वा᳚विशन्तु॒हरि॑वर्पसं॒गिरः॑ || 1 || वर्ग:5

हरिं॒हियोनि॑म॒भियेस॒मस्व॑रन्हि॒न्वन्तो॒हरी᳚दि॒व्यंयथा॒सदः॑ |

आयंपृ॒णन्ति॒हरि॑भि॒र्नधे॒नव॒इन्द्रा᳚यशू॒षंहरि॑वन्तमर्चत || 2 ||

सो,अ॑स्य॒वज्रो॒हरि॑तो॒यआ᳚य॒सोहरि॒र्निका᳚मो॒हरि॒रागभ॑स्त्योः |

द्यु॒म्नीसु॑शि॒प्रोहरि॑मन्युसायक॒इन्द्रे॒निरू॒पाहरि॑तामिमिक्षिरे || 3 ||

दि॒विनके॒तुरधि॑धायिहर्य॒तोवि॒व्यच॒द्वज्रो॒हरि॑तो॒नरंह्या᳚ |

तु॒ददहिं॒हरि॑शिप्रो॒यआ᳚य॒सःस॒हस्र॑शोका,अभवद्धरिम्भ॒रः || 4 ||

त्वंत्व॑महर्यथा॒,उप॑स्तुतः॒पूर्वे᳚भिरिन्द्रहरिकेश॒यज्व॑भिः |

त्वंह᳚र्यसि॒तव॒विश्व॑मु॒क्थ्य१॑(अ॒)मसा᳚मि॒राधो᳚हरिजातहर्य॒तम् || 5 ||

ताव॒ज्रिणं᳚म॒न्दिनं॒स्तोम्यं॒मद॒इन्द्रं॒रथे᳚वहतोहर्य॒ताहरी᳚ |

पु॒रूण्य॑स्मै॒सव॑नानि॒हर्य॑त॒इन्द्रा᳚य॒सोमा॒हर॑योदधन्‌विरे || 6 || वर्ग:6

अरं॒कामा᳚य॒हर॑योदधन्‌विरेस्थि॒राय॑हिन्व॒न्हर॑यो॒हरी᳚तु॒रा |

अर्व॑द्भि॒र्योहरि॑भि॒र्जोष॒मीय॑ते॒सो,अ॑स्य॒कामं॒हरि॑वन्तमानशे || 7 ||

हरि॑श्मशारु॒र्हरि॑केशआय॒सस्तु॑र॒स्पेये॒योह॑रि॒पा,अव॑र्धत |

अर्व॑द्भि॒र्योहरि॑भिर्वा॒जिनी᳚वसु॒रति॒विश्वा᳚दुरि॒तापारि॑ष॒द्धरी᳚ || 8 ||

स्रुवे᳚व॒यस्य॒हरि॑णीविपे॒ततुः॒शिप्रे॒वाजा᳚य॒हरि॑णी॒दवि॑ध्वतः |

प्रयत्कृ॒तेच॑म॒सेमर्मृ॑ज॒द्धरी᳚पी॒त्वामद॑स्यहर्य॒तस्यान्ध॑सः || 9 ||

उ॒तस्म॒सद्म॑हर्य॒तस्य॑प॒स्त्यो॒३॑(ओ॒)रत्यो॒नवाजं॒हरि॑वाँ,अचिक्रदत् |

म॒हीचि॒द्धिधि॒षणाह᳚र्य॒दोज॑साबृ॒हद्वयो᳚दधिषेहर्य॒तश्चि॒दा || 10 ||

आरोद॑सी॒हर्य॑माणोमहि॒त्वानव्यं᳚नव्यंहर्यसि॒मन्म॒नुप्रि॒यम् |

प्रप॒स्त्य॑मसुरहर्य॒तंगोरा॒विष्कृ॑धि॒हर॑ये॒सूर्या᳚य || 11 || वर्ग:7

आत्वा᳚ह॒र्यन्तं᳚प्र॒युजो॒जना᳚नां॒रथे᳚वहन्तु॒हरि॑शिप्रमिन्द्र |

पिबा॒यथा॒प्रति॑भृतस्य॒मध्वो॒हर्य᳚न्‌य॒ज्ञंस॑ध॒मादे॒दशो᳚णिम् || 12 ||

अपाः॒पूर्वे᳚षांहरिवःसु॒ताना॒मथो᳚,इ॒दंसव॑नं॒केव॑लंते |

म॒म॒द्धिसोमं॒मधु॑मन्तमिन्द्रस॒त्रावृ॑षञ्ज॒ठर॒आवृ॑षस्व || 13 ||

[97] याओषधीरिति त्रयोविंशत्यृचस्य सूक्तस्याथर्वणोभिषगोषधयोनुष्टुप् |{मंडल:10, सूक्त:97}{अनुवाक:8, सूक्त:7}{अष्टक:8, अध्याय:5}
या,ओष॑धीः॒पूर्वा᳚जा॒तादे॒वेभ्य॑स्त्रियु॒गंपु॒रा | मनै॒नुब॒भ्रूणा᳚म॒हंश॒तंधामा᳚निस॒प्तच॑ || 1 || वर्ग:8
श॒तंवो᳚,अम्ब॒धामा᳚निस॒हस्र॑मु॒तवो॒रुहः॑ | अधा᳚शतक्रत्वोयू॒यमि॒मंमे᳚,अग॒दंकृ॑त || 2 ||
ओष॑धीः॒प्रति॑मोदध्वं॒पुष्प॑वतीःप्र॒सूव॑रीः | अश्वा᳚,इवस॒जित्व॑रीर्वी॒रुधः॑पारयि॒ष्ण्वः॑ || 3 ||
ओष॑धी॒रिति॑मातर॒स्तद्वो᳚देवी॒रुप॑ब्रुवे | स॒नेय॒मश्वं॒गांवास॑आ॒त्मानं॒तव॑पूरुष || 4 ||
अ॒श्व॒त्थेवो᳚नि॒षद॑नंप॒र्णेवो᳚वस॒तिष्कृ॒ता | गो॒भाज॒इत्किला᳚सथ॒यत्स॒नव॑थ॒पूरु॑षम् || 5 ||
यत्रौष॑धीःस॒मग्म॑त॒राजा᳚नः॒समि॑ताविव | विप्रः॒सउ॑च्यतेभि॒षग्र॑क्षो॒हामी᳚व॒चात॑नः || 6 || वर्ग:9
अ॒श्वा॒व॒तींसो᳚माव॒तीमू॒र्जय᳚न्ती॒मुदो᳚जसम् | आवि॑त्सि॒सर्वा॒,ओष॑धीर॒स्मा,अ॑रि॒ष्टता᳚तये || 7 ||
उच्छुष्मा॒,ओष॑धीनां॒गावो᳚गो॒ष्ठादि॑वेरते | धनं᳚सनि॒ष्यन्ती᳚नामा॒त्मानं॒तव॑पूरुष || 8 ||
इष्कृ॑ति॒र्नाम॑वोमा॒ताथो᳚यू॒यंस्थ॒निष्कृ॑तीः | सी॒राःप॑त॒त्रिणीः᳚स्थन॒यदा॒मय॑ति॒निष्कृ॑थ || 9 ||
अति॒विश्वाः᳚परि॒ष्ठाःस्ते॒नइ॑वव्र॒जम॑क्रमुः | ओष॑धीः॒प्राचु॑च्यवु॒र्यत्किंच॑त॒न्वो॒३॑(ओ॒)रपः॑ || 10 ||
यदि॒मावा॒जय᳚न्न॒हमोष॑धी॒र्हस्त॑आद॒धे | आ॒त्मायक्ष्म॑स्यनश्यतिपु॒राजी᳚व॒गृभो᳚यथा || 11 || वर्ग:10
यस्यौ᳚षधीःप्र॒सर्प॒थाङ्ग॑मङ्गं॒परु॑ष्परुः | ततो॒यक्ष्मं॒विबा᳚धध्वउ॒ग्रोम॑ध्यम॒शीरि॑व || 12 ||
सा॒कंय॑क्ष्म॒प्रप॑त॒चाषे᳚णकिकिदी॒विना᳚ | सा॒कंवात॑स्य॒ध्राज्या᳚सा॒कंन॑श्यनि॒हाक॑या || 13 ||
अ॒न्यावो᳚,अ॒न्याम॑वत्व॒न्यान्यस्या॒,उपा᳚वत | ताःसर्वाः᳚संविदा॒ना,इ॒दंमे॒प्राव॑ता॒वचः॑ || 14 ||
याःफ॒लिनी॒र्या,अ॑फ॒ला¦,अ॑पु॒ष्पायाश्च॑पु॒ष्पिणीः᳚ | बृह॒स्पति॑प्रसूता॒¦स्तानो᳚मुञ्च॒न्त्वंह॑सः || 15 ||
मु॒ञ्चन्तु॑माशप॒थ्या॒३॑(आ॒)दथो᳚वरु॒ण्या᳚दु॒त | अथो᳚य॒मस्य॒पड्बी᳚शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् || 16 || वर्ग:11
अ॒व॒पत᳚न्तीरवदन्दि॒वओष॑धय॒स्परि॑ | यंजी॒वम॒श्नवा᳚महै॒नसरि॑ष्याति॒पूरु॑षः || 17 ||
या,ओष॑धीः॒सोम॑राज्ञीर्ब॒ह्वीःश॒तवि॑चक्षणाः | तासां॒त्वम॑स्युत्त॒मारं॒कामा᳚य॒शंहृ॒दे || 18 ||
या,ओष॑धीः॒सोम॑राज्ञी॒र्विष्ठि॑ताःपृथि॒वीमनु॑ | बृह॒स्पति॑प्रसूता,अ॒स्यैसंद॑त्तवी॒र्य᳚म् || 19 ||
मावो᳚रिषत्खनि॒तायस्मै᳚चा॒हंखना᳚मिवः | द्वि॒पच्चतु॑ष्पद॒स्माकं॒सर्व॑मस्त्वनातु॒रम् || 20 ||
याश्चे॒दमु॑पशृ॒ण्वन्ति॒याश्च॑दू॒रंपरा᳚गताः | सर्वाः᳚सं॒गत्य॑वीरुधो॒ऽस्यैसंद॑त्तवी॒र्य᳚म् || 21 ||
ओष॑धयः॒संव॑दन्ते॒सोमे᳚नस॒हराज्ञा᳚ | यस्मै᳚कृ॒णोति॑ब्राह्म॒णस्तंरा᳚जन्‌पारयामसि || 22 ||
त्वमु॑त्त॒मास्यो᳚षधे॒तव॑वृ॒क्षा,उप॑स्तयः | उप॑स्तिरस्तु॒सो॒३॑(ओ॒)ऽस्माकं॒यो,अ॒स्माँ,अ॑भि॒दास॑ति || 23 ||
[98] बृहस्पत इति द्वादशर्चस्य सूक्तस्यार्ष्टिषेणो देवापिर्देवास्त्रिष्टुप् | (शौनकस्त्वस्मिन्सूक्ते आद्यानांचतसृणां बृहस्पतिस्ततश्चतसृणां देवास्ततः पंचानामग्निरित्येवं देवताव्यवस्थामाह) |{मंडल:10, सूक्त:98}{अनुवाक:8, सूक्त:8}{अष्टक:8, अध्याय:5}
बृह॑स्पते॒प्रति॑मेदे॒वता᳚मिहिमि॒त्रोवा॒यद्वरु॑णो॒वासि॑पू॒षा |

आ॒दि॒त्यैर्वा॒यद्वसु॑भिर्म॒रुत्वा॒न्‌त्सप॒र्जन्यं॒शंत॑नवेवृषाय || 1 || वर्ग:12

आदे॒वोदू॒तो,अ॑जि॒रश्चि॑कि॒त्वान्‌त्वद्दे᳚वापे,अ॒भिमाम॑गच्छत् |

प्र॒ती॒ची॒नःप्रति॒मामाव॑वृत्स्व॒दधा᳚मितेद्यु॒मतीं॒वाच॑मा॒सन् || 2 ||

अ॒स्मेधे᳚हिद्यु॒मतीं॒वाच॑मा॒सन्‌बृह॑स्पते,अनमी॒वामि॑षि॒राम् |

यया᳚वृ॒ष्टिंशंत॑नवे॒वना᳚वदि॒वोद्र॒प्सोमधु॑माँ॒,आवि॑वेश || 3 ||

आनो᳚द्र॒प्सामधु॑मन्तोविश॒न्त्विन्द्र॑दे॒ह्यधि॑रथंस॒हस्र᳚म् |

निषी᳚दहो॒त्रमृ॑तु॒थाय॑जस्वदे॒वान्‌दे᳚वापेह॒विषा᳚सपर्य || 4 ||

आ॒र्ष्टि॒षे॒णोहो॒त्रमृषि᳚र्नि॒षीद᳚न्दे॒वापि॑र्देवसुम॒तिंचि॑कि॒त्वान् |

सउत्त॑रस्मा॒दध॑रंसमु॒द्रम॒पोदि॒व्या,अ॑सृजद्व॒र्ष्या᳚,अ॒भि || 5 ||

अ॒स्मिन्‌त्स॑मु॒द्रे,अध्युत्त॑रस्मि॒न्नापो᳚दे॒वेभि॒र्निवृ॑ता,अतिष्ठन् |

ता,अ॑द्रवन्नार्ष्टिषे॒णेन॑सृ॒ष्टादे॒वापि॑ना॒प्रेषि॑तामृ॒क्षिणी᳚षु || 6 ||

यद्दे॒वापिः॒शंत॑नवेपु॒रोहि॑तोहो॒त्राय॑वृ॒तःकृ॒पय॒न्नदी᳚धेत् |

दे॒व॒श्रुतं᳚वृष्टि॒वनिं॒ररा᳚णो॒बृह॒स्पति॒र्वाच॑मस्मा,अयच्छत् || 7 || वर्ग:13

यंत्वा᳚दे॒वापिः॑शुशुचा॒नो,अ॑ग्नआर्ष्टिषे॒णोम॑नु॒ष्यः॑समी॒धे |

विश्वे᳚भिर्दे॒वैर॑नुम॒द्यमा᳚नः॒प्रप॒र्जन्य॑मीरयावृष्टि॒मन्त᳚म् || 8 ||

त्वांपूर्व॒ऋष॑योगी॒र्भिरा᳚य॒न्त्वाम॑ध्व॒रेषु॑पुरुहूत॒विश्वे᳚ |

स॒हस्रा॒ण्यधि॑रथान्य॒स्मे,आनो᳚य॒ज्ञंरो᳚हिद॒श्वोप॑याहि || 9 ||

ए॒तान्य॑ग्नेनव॒तिर्नव॒त्वे,आहु॑ता॒न्यधि॑रथास॒हस्रा᳚ |

तेभि᳚र्वर्धस्वत॒न्वः॑शूरपू॒र्वीर्दि॒वोनो᳚वृ॒ष्टिमि॑षि॒तोरि॑रीहि || 10 ||

ए॒तान्य॑ग्नेनव॒तिंस॒हस्रा॒संप्रय॑च्छ॒वृष्ण॒इन्द्रा᳚यभा॒गम् |

वि॒द्वान्‌प॒थऋ॑तु॒शोदे᳚व॒याना॒नप्यौ᳚ला॒नंदि॒विदे॒वेषु॑धेहि || 11 ||

अग्ने॒बाध॑स्व॒विमृधो॒विदु॒र्गहापामी᳚वा॒मप॒रक्षां᳚सिसेध |

अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तोदि॒वोनो॒ऽपांभू॒मान॒मुप॑नःसृजे॒ह || 12 ||

[99] कन्नइति द्वादशर्चस्य सूक्तस्य वैखानसोवम्र इंद्रस्त्रिष्टुप् |{मंडल:10, सूक्त:99}{अनुवाक:8, सूक्त:9}{अष्टक:8, अध्याय:5}
कंन॑श्चि॒त्रमि॑षण्यसिचिकि॒त्वान्‌पृ॑थु॒ग्मानं᳚वा॒श्रंवा᳚वृ॒धध्यै᳚ |

कत्तस्य॒दातु॒शव॑सो॒व्यु॑ष्टौ॒तक्ष॒द्वज्रं᳚वृत्र॒तुर॒मपि᳚न्वत् || 1 || वर्ग:14

सहिद्यु॒तावि॒द्युता॒वेति॒साम॑पृ॒थुंयोनि॑मसुर॒त्वास॑साद |

ससनी᳚ळेभिःप्रसहा॒नो,अ॑स्य॒भ्रातु॒र्नऋ॒तेस॒प्तथ॑स्यमा॒याः || 2 ||

सवाजं॒याताप॑दुष्पदा॒यन्‌त्स्व॑र्षाता॒परि॑षदत्सनि॒ष्यन् |

अ॒न॒र्वायच्छ॒तदु॑रस्य॒वेदो॒घ्नञ्छि॒श्नदे᳚वाँ,अ॒भिवर्प॑सा॒भूत् || 3 ||

सय॒ह्व्यो॒३॑(ओ॒)ऽवनी॒र्गोष्वर्वाजु॑होतिप्रध॒न्या᳚सु॒सस्रिः॑ |

अ॒पादो॒यत्र॒युज्या᳚सोऽर॒थाद्रो॒ण्य॑श्वास॒ईर॑तेघृ॒तंवाः || 4 ||

सरु॒द्रेभि॒रश॑स्तवार॒ऋभ्वा᳚हि॒त्वीगय॑मा॒रे,अ॑वद्य॒आगा᳚त् |

व॒म्रस्य॑मन्येमिथु॒नाविव᳚व्री॒,अन्न॑म॒भीत्या᳚रोदयन्मुषा॒यन् || 5 ||

सइद्दासं᳚तुवी॒रवं॒पति॒र्दन्ष॑ळ॒क्षंत्रि॑शी॒र्षाणं᳚दमन्यत् |

अ॒स्यत्रि॒तोन्वोज॑सावृधा॒नोवि॒पाव॑रा॒हमयो᳚अग्रयाहन् || 6 ||

सद्रुह्व॑णे॒मनु॑षऊर्ध्वसा॒नआसा᳚विषदर्शसा॒नाय॒शरु᳚म् |

सनृत॑मो॒नहु॑षो॒ऽस्मत्सुजा᳚तः॒पुरो᳚ऽभिन॒दर्ह᳚न्दस्यु॒हत्ये᳚ || 7 || वर्ग:15

सो,अ॒भ्रियो॒नयव॑सउद॒न्यन्‌क्षया᳚यगा॒तुंवि॒दन्नो᳚,अ॒स्मे |

उप॒यत्सीद॒दिन्दुं॒शरी᳚रैःश्ये॒नोऽयो᳚पाष्टिर्हन्ति॒दस्यू॑न् || 8 ||

सव्राध॑तःशवसा॒नेभि॑रस्य॒कुत्सा᳚य॒शुष्णं᳚कृ॒पणे॒परा᳚दात् |

अ॒यंक॒विम॑नयच्छ॒स्यमा᳚न॒मत्कं॒यो,अ॑स्य॒सनि॑तो॒तनृ॒णाम् || 9 ||

अ॒यंद॑श॒स्यन्नर्ये᳚भिरस्यद॒स्मोदे॒वेभि॒र्वरु॑णो॒नमा॒यी |

अ॒यंक॒नीन॑ऋतु॒पा,अ॑वे॒द्यमि॑मीता॒ररुं॒यश्चतु॑ष्पात् || 10 ||

अ॒स्यस्तोमे᳚भिरौशि॒जऋ॒जिश्वा᳚व्र॒जंद॑रयद्वृष॒भेण॒पिप्रोः᳚ |

सुत्वा॒यद्य॑ज॒तोदी॒दय॒द्गीःपुर॑इया॒नो,अ॒भिवर्प॑सा॒भूत् || 11 ||

ए॒वाम॒हो,अ॑सुरव॒क्षथा᳚यवम्र॒कःप॒ड्भिरुप॑सर्प॒दिन्द्र᳚म् |

सइ॑या॒नःक॑रतिस्व॒स्तिम॑स्मा॒,इष॒मूर्जं᳚सुक्षि॒तिंविश्व॒माभाः᳚ || 12 ||

[100] इंद्रदृह्येति द्वादशर्चस्य सूक्तस्य वांदनोदुवस्युर्विश्वेदेवाजगत्यंत्यात्रिष्टुप् (भेदपक्षे - विश्वेदेवाः १० इंद्रादिती १ इंद्र: १ एवं १२) |{मंडल:10, सूक्त:100}{अनुवाक:9, सूक्त:1}{अष्टक:8, अध्याय:5}
इन्द्र॒दृह्य॑मघव॒न्त्वाव॒दिद्भु॒जइ॒हस्तु॒तःसु॑त॒पाबो᳚धिनोवृ॒धे |

दे॒वेभि᳚र्नःसवि॒ताप्राव॑तुश्रु॒तमास॒र्वता᳚ति॒मदि॑तिंवृणीमहे || 1 || वर्ग:16

भरा᳚य॒सुभ॑रतभा॒गमृ॒त्वियं॒प्रवा॒यवे᳚शुचि॒पेक्र॒न्ददि॑ष्टये |

गौ॒रस्य॒यःपय॑सःपी॒तिमा᳚न॒शआस॒र्वता᳚ति॒मदि॑तिंवृणीमहे || 2 ||

आनो᳚दे॒वःस॑वि॒तासा᳚विष॒द्वय॑ऋजूय॒तेयज॑मानायसुन्व॒ते |

यथा᳚दे॒वान्‌प्र॑ति॒भूषे᳚मपाक॒वदास॒र्वता᳚ति॒मदि॑तिंवृणीमहे || 3 ||

इन्द्रो᳚,अ॒स्मेसु॒मना᳚,अस्तुवि॒श्वहा॒राजा॒सोमः॑सुवि॒तस्याध्ये᳚तुनः |

यथा᳚यथामि॒त्रधि॑तानिसंद॒धुरास॒र्वता᳚ति॒मदि॑तिंवृणीमहे || 4 ||

इन्द्र॑उ॒क्थेन॒शव॑सा॒परु॑र्दधे॒बृह॑स्पतेप्रतरी॒तास्यायु॑षः |

य॒ज्ञोमनुः॒प्रम॑तिर्नःपि॒ताहिक॒मास॒र्वता᳚ति॒मदि॑तिंवृणीमहे || 5 ||

इन्द्र॑स्य॒नुसुकृ॑तं॒दैव्यं॒सहो॒ऽग्निर्गृ॒हेज॑रि॒तामेधि॑रःक॒विः |

य॒ज्ञश्च॑भूद्वि॒दथे॒चारु॒रन्त॑म॒आस॒र्वता᳚ति॒मदि॑तिंवृणीमहे || 6 ||

नवो॒गुहा᳚चकृम॒भूरि॑दुष्कृ॒तंनाविष्ट्यं᳚वसवोदेव॒हेळ॑नम् |

माकि᳚र्नोदेवा॒,अनृ॑तस्य॒वर्प॑स॒आस॒र्वता᳚ति॒मदि॑तिंवृणीमहे || 7 || वर्ग:17

अपामी᳚वांसवि॒तासा᳚विष॒न्न्य१॑(अ॒)ग्वरी᳚य॒इदप॑सेध॒न्त्वद्र॑यः |

ग्रावा॒यत्र॑मधु॒षुदु॒च्यते᳚बृ॒हदास॒र्वता᳚ति॒मदि॑तिंवृणीमहे || 8 ||

ऊ॒र्ध्वोग्रावा᳚वसवोऽस्तुसो॒तरि॒विश्वा॒द्वेषां᳚सिसनु॒तर्यु॑योत |

सनो᳚दे॒वःस॑वि॒तापा॒युरीड्य॒आस॒र्वता᳚ति॒मदि॑तिंवृणीमहे || 9 ||

ऊर्जं᳚गावो॒यव॑से॒पीवो᳚,अत्तनऋ॒तस्य॒याःसद॑ने॒कोशे᳚,अ॒ङ्ग्ध्वे |

त॒नूरे॒वत॒न्वो᳚,अस्तुभेष॒जमास॒र्वता᳚ति॒मदि॑तिंवृणीमहे || 10 ||

क्र॒तु॒प्रावा᳚जरि॒ताशश्व॑ता॒मव॒इन्द्र॒इद्भ॒द्राप्रम॑तिःसु॒ताव॑ताम् |

पू॒र्णमूध॑र्दि॒व्यंयस्य॑सि॒क्तय॒आस॒र्वता᳚ति॒मदि॑तिंवृणीमहे || 11 ||

चि॒त्रस्ते᳚भा॒नुःक्र॑तु॒प्रा,अ॑भि॒ष्टिःसन्ति॒स्पृधो᳚जरणि॒प्रा,अधृ॑ष्टाः |

रजि॑ष्ठया॒रज्या᳚प॒श्वआगोस्तूतू᳚र्षति॒पर्यग्रं᳚दुव॒स्युः || 12 ||

[101] उद्बुध्यध्वमिति द्वादशर्चस्य सूक्तस्य सौम्योबुधो विश्वेदेवास्त्रिप् चतुर्थीषष्ठ्यौगायत्र्यौ पंचमीबृहती नवमीद्वादश्यौजगत्यौ (ऋत्विजोदेवतावा) |{मंडल:10, सूक्त:101}{अनुवाक:9, सूक्त:2}{अष्टक:8, अध्याय:5}
उद्बु॑ध्यध्वं॒सम॑नसःसखायः॒¦सम॒ग्निमि᳚न्ध्वंब॒हवः॒सनी᳚ळाः |

द॒धि॒क्राम॒ग्निमु॒षसं᳚चदे॒वी¦मिन्द्रा᳚व॒तोऽव॑से॒निह्व॑येवः || 1 || वर्ग:18

म॒न्द्राकृ॑णुध्वं॒धिय॒आत॑नुध्वं॒नाव॑मरित्र॒पर॑णींकृणुध्वम् |

इष्कृ॑णुध्व॒मायु॒धारं᳚कृणुध्वं॒प्राञ्चं᳚य॒ज्ञंप्रण॑यतासखायः || 2 ||

यु॒नक्त॒सीरा॒वियु॒गात॑नुध्वंकृ॒तेयोनौ᳚वपते॒हबीज᳚म् |

गि॒राच॑श्रु॒ष्टिःसभ॑रा॒,अस᳚न्नो॒नेदी᳚य॒इत्सृ॒ण्यः॑प॒क्वमेया᳚त् || 3 ||

सीरा᳚युञ्जन्तिक॒वयो᳚यु॒गावित᳚न्वते॒पृथ॑क् | धीरा᳚दे॒वेषु॑सुम्न॒या || 4 ||
निरा᳚हा॒वान्‌कृ॑णोतन॒संव॑र॒त्राद॑धातन |

सि॒ञ्चाम॑हा,अव॒तमु॒द्रिणं᳚व॒यंसु॒षेक॒मनु॑पक्षितम् || 5 ||

इष्कृ॑ताहावमव॒तंसु॑वर॒त्रंसु॑षेच॒नम् | उ॒द्रिणं᳚सिञ्चे॒,अक्षि॑तम् || 6 ||
प्री॒णी॒ताश्वा᳚न्हि॒तंज॑याथस्वस्ति॒वाहं॒रथ॒मित्कृ॑णुध्वम् |

द्रोणा᳚हावमव॒तमश्म॑चक्र॒मंस॑त्रकोशंसिञ्चतानृ॒पाण᳚म् || 7 || वर्ग:19

व्र॒जंकृ॑णुध्वं॒सहिवो᳚नृ॒पाणो॒वर्म॑सीव्यध्वंबहु॒लापृ॒थूनि॑ |

पुरः॑कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒मावः॑सुस्रोच्चम॒सोदृंह॑ता॒तम् || 8 ||

आवो॒धियं᳚य॒ज्ञियां᳚वर्तऊ॒तये॒देवा᳚दे॒वींय॑ज॒तांय॒ज्ञिया᳚मि॒ह |

सानो᳚दुहीय॒द्यव॑सेवग॒त्वीस॒हस्र॑धारा॒पय॑साम॒हीगौः || 9 ||

आतूषि᳚ञ्च॒हरि॑मीं॒द्रोरु॒पस्थे॒वाशी᳚भिस्तक्षताश्म॒न्मयी᳚भिः |

परि॑ष्वजध्वं॒दश॑क॒क्ष्या᳚भिरु॒भेधुरौ॒प्रति॒वह्निं᳚युनक्त || 10 ||

उ॒भेधुरौ॒वह्नि॑रा॒पिब्द॑मानो॒ऽन्तर्योने᳚वचरतिद्वि॒जानिः॑ |

वन॒स्पतिं॒वन॒आस्था᳚पयध्वं॒निषूद॑धिध्व॒मख॑नन्त॒उत्स᳚म् || 11 ||

कपृ᳚न्नरःकपृ॒थमुद्द॑धातनचो॒दय॑तखु॒दत॒वाज॑सातये |

नि॒ष्टि॒ग्र्यः॑पु॒त्रमाच्या᳚वयो॒तय॒इन्द्रं᳚स॒बाध॑इ॒हसोम॑पीतये || 12 ||

[102] प्रतेरथमिति द्वादशर्चस्य सूक्तस्य भार्म्यश्वो मुद्गलो द्रुघणस्त्रिष्टुप् आद्यातृतीयांत्याबृहत्यः | (प्रतेरथमिति सूक्तदेवतात्वे विप्रतिपत्तिः परस्परमाचार्याणां | उक्तंचशौनकेन - प्रेतीतिहाससूक्तंतुमन्यतेशाकटायनः | यास्कोद्रौघणमैंद्रंवा वैश्वदेवंतुशौनकः | आजानवेनंभार्म्यश्व इंद्रासोमौतुमुद्गलइति) |{मंडल:10, सूक्त:102}{अनुवाक:9, सूक्त:3}{अष्टक:8, अध्याय:5}
प्रते॒रथं᳚मिथू॒कृत॒मिन्द्रो᳚ऽवतुधृष्णु॒या |

अ॒स्मिन्ना॒जौपु॑रुहूतश्र॒वाय्ये᳚धनभ॒क्षेषु॑नोऽव || 1 || वर्ग:20

उत्स्म॒वातो᳚वहति॒वासो᳚ऽस्या॒,अधि॑रथं॒यदज॑यत्स॒हस्र᳚म् |

र॒थीर॑भून्मुद्ग॒लानी॒गवि॑ष्टौ॒भरे᳚कृ॒तंव्य॑चेदिन्द्रसे॒ना || 2 ||

अ॒न्तर्य॑च्छ॒जिघां᳚सतो॒वज्र॑मिन्द्राभि॒दास॑तः |

दास॑स्यवामघव॒न्नार्य॑स्यवासनु॒तर्य॑वयाव॒धम् || 3 ||

उ॒द्नोह्र॒दम॑पिब॒ज्जर्हृ॑षाणः॒कूटं᳚स्मतृं॒हद॒भिमा᳚तिमेति |

प्रमु॒ष्कभा᳚रः॒श्रव॑इ॒च्छमा᳚नोऽजि॒रंबा॒हू,अ॑भर॒त्सिषा᳚सन् || 4 ||

न्य॑क्रन्दयन्नुप॒यन्त॑एन॒ममे᳚हयन्‌वृष॒भंमध्य॑आ॒जेः |

तेन॒सूभ᳚र्वंश॒तव॑त्स॒हस्रं॒गवां॒मुद्ग॑लःप्र॒धने᳚जिगाय || 5 ||

क॒कर्द॑वेवृष॒भोयु॒क्तआ᳚सी॒दवा᳚वची॒त्सार॑थिरस्यके॒शी |

दुधे᳚र्यु॒क्तस्य॒द्रव॑तःस॒हान॑सऋ॒च्छन्ति॑ष्मानि॒ष्पदो᳚मुद्ग॒लानी᳚म् || 6 ||

उ॒तप्र॒धिमुद॑हन्नस्यवि॒द्वानुपा᳚युन॒ग्वंस॑ग॒मत्र॒शिक्ष॑न् |

इन्द्र॒उदा᳚व॒त्पति॒मघ्न्या᳚ना॒मरं᳚हत॒पद्या᳚भिःक॒कुद्मा॑न् || 7 || वर्ग:21

शु॒नम॑ष्ट्रा॒व्य॑चरत्कप॒र्दीव॑र॒त्रायां॒दार्वा॒नह्य॑मानः |

नृ॒म्णानि॑कृ॒ण्वन्‌ब॒हवे॒जना᳚य॒गाःप॑स्पशा॒नस्तवि॑षीरधत्त || 8 ||

इ॒मंतंप॑श्यवृष॒भस्य॒युञ्जं॒काष्ठा᳚या॒मध्ये᳚द्रुघ॒णंशया᳚नम् |

येन॑जि॒गाय॑श॒तव॑त्स॒हस्रं॒गवां॒मुद्ग॑लःपृत॒नाज्ये᳚षु || 9 ||

आ॒रे,अ॒घाकोन्‌वि१॑(इ॒)त्थाद॑दर्श॒यंयु॒ञ्जन्ति॒तम्वास्था᳚पयन्ति |

नास्मै॒तृणं॒नोद॒कमाभ॑र॒न्त्युत्त॑रोधु॒रोव॑हतिप्र॒देदि॑शत् || 10 ||

प॒रि॒वृ॒क्तेव॑पति॒विद्य॑मान॒ट्पीप्या᳚ना॒कूच॑क्रेणेवसि॒ञ्चन् |

ए॒षै॒ष्या᳚चिद्र॒थ्या᳚जयेमसुम॒ङ्गलं॒सिन॑वदस्तुसा॒तम् || 11 ||

त्वंविश्व॑स्य॒जग॑त॒श्चक्षु॑रिन्द्रासि॒चक्षु॑षः |

वृषा॒यदा॒जिंवृष॑णा॒सिषा᳚ससिचो॒दय॒न्वध्रि॑णायु॒जा || 12 ||

[103] आशुःशिशानइति त्रयोदशर्चस्य सूक्तस्यैंद्रो प्रतिरथइंद्रश्चतुर्थ्यां बृहस्पतिर्द्वादश्याअप्वादेव्यंत्यायामरुतस्त्रिष्टुबंत्यानुष्टुप् | (आशुः शिशानः सूक्तोपांत्यायाआप्वादेवीत्यनुक्रमण्यां मप्वादेवीतिशौनकीये){मंडल:10, सूक्त:103}{अनुवाक:9, सूक्त:4}{अष्टक:8, अध्याय:5}
आ॒शुःशिशा᳚नोवृष॒भोनभी॒मोघ॑नाघ॒नः,क्षोभ॑णश्चर्षणी॒नाम् |

सं॒क्रन्द॑नोऽनिमि॒षए᳚कवी॒रःश॒तंसेना᳚,अजयत्सा॒कमिन्द्रः॑ || 1 || वर्ग:22

सं॒क्रन्द॑नेनानिमि॒षेण॑जि॒ष्णुना᳚युत्का॒रेण॑दुश्च्यव॒नेन॑धृ॒ष्णुना᳚ |

तदिन्द्रे᳚णजयत॒तत्स॑हध्वं॒युधो᳚नर॒इषु॑हस्तेन॒वृष्णा᳚ || 2 ||

सइषु॑हस्तैः॒सनि॑ष॒ङ्गिभि᳚र्व॒शीसंस्र॑ष्टा॒सयुध॒इन्द्रो᳚ग॒णेन॑ |

सं॒सृ॒ष्ट॒जित्सो᳚म॒पाबा᳚हुश॒र्ध्यु१॑(उ॒)ग्रध᳚न्वा॒प्रति॑हिताभि॒रस्ता᳚ || 3 ||

बृह॑स्पते॒परि॑दीया॒रथे᳚नरक्षो॒हामित्राँ᳚,अप॒बाध॑मानः |

प्र॒भ॒ञ्जन्‌त्सेनाः᳚प्रमृ॒णोयु॒धाजय᳚न्न॒स्माक॑मेध्यवि॒तारथा᳚नाम् || 4 ||

ब॒ल॒वि॒ज्ञा॒यःस्थवि॑रः॒प्रवी᳚रः॒सह॑स्वान्‌वा॒जीसह॑मानउ॒ग्रः |

अ॒भिवी᳚रो,अ॒भिस॑त्वासहो॒जाजैत्र॑मिन्द्र॒रथ॒माति॑ष्ठगो॒वित् || 5 ||

गो॒त्र॒भिदं᳚गो॒विदं॒वज्र॑बाहुं॒जय᳚न्त॒मज्म॑प्रमृ॒णन्त॒मोज॑सा |

इ॒मंस॑जाता॒,अनु॑वीरयध्व॒मिन्द्रं᳚सखायो॒,अनु॒संर॑भध्वम् || 6 ||

अ॒भिगो॒त्राणि॒सह॑सा॒गाह॑मानोऽद॒योवी॒रःश॒तम᳚न्यु॒रिन्द्रः॑ |

दु॒श्च्य॒व॒नःपृ॑तना॒षाळ॑यु॒ध्यो॒३॑(ओ॒)ऽस्माकं॒सेना᳚,अवतु॒प्रयु॒त्सु || 7 || वर्ग:23

इन्द्र॑आसांने॒ताबृह॒स्पति॒र्दक्षि॑णाय॒ज्ञःपु॒रए᳚तु॒सोमः॑ |

दे॒व॒से॒नाना᳚मभिभञ्जती॒नांजय᳚न्तीनांम॒रुतो᳚य॒न्त्वग्र᳚म् || 8 ||

इन्द्र॑स्य॒वृष्णो॒वरु॑णस्य॒राज्ञ॑आदि॒त्यानां᳚म॒रुतां॒शर्ध॑उ॒ग्रम् |

म॒हाम॑नसांभुवनच्य॒वानां॒घोषो᳚दे॒वानां॒जय॑ता॒मुद॑स्थात् || 9 ||

उद्ध॑र्षयमघव॒न्नायु॑धा॒न्युत्सत्व॑नांमाम॒कानां॒मनां᳚सि |

उद्वृ॑त्रहन्वा॒जिनां॒वाजि॑ना॒न्युद्रथा᳚नां॒जय॑तांयन्तु॒घोषाः᳚ || 10 ||

अ॒स्माक॒मिन्द्रः॒समृ॑तेषुध्व॒जेष्व॒स्माकं॒या,इष॑व॒स्ताज॑यन्तु |

अ॒स्माकं᳚वी॒रा,उत्त॑रेभवन्त्व॒स्माँ,उ॑देवा,अवता॒हवे᳚षु || 11 ||

अ॒मीषां᳚चि॒त्तंप्र॑तिलो॒भय᳚न्तीगृहा॒णाङ्गा᳚न्यप्वे॒परे᳚हि |

अ॒भिप्रेहि॒निर्द॑हहृ॒त्सुशोकै᳚र॒न्धेना॒मित्रा॒स्तम॑सासचन्ताम् || 12 ||

प्रेता॒जय॑तानर॒इन्द्रो᳚वः॒शर्म॑यच्छतु | उ॒ग्रावः॑सन्तुबा॒हवो᳚ऽनाधृ॒ष्यायथास॑थ || 13 ||
[104] असावीत्येकादशर्चस्य सूक्तस्य वैश्वामित्रोष्टकइंद्रस्त्रिष्टुप् |{मंडल:10, सूक्त:104}{अनुवाक:9, सूक्त:5}{अष्टक:8, अध्याय:5}
असा᳚वि॒सोमः॑पुरुहूत॒तुभ्यं॒हरि॑भ्यांय॒ज्ञमुप॑याहि॒तूय᳚म् |

तुभ्यं॒गिरो॒विप्र॑वीरा,इया॒नाद॑धन्‌वि॒रइ᳚न्द्र॒पिबा᳚सु॒तस्य॑ || 1 || वर्ग:24

अ॒प्सुधू॒तस्य॑हरिवः॒पिबे॒हनृभिः॑सु॒तस्य॑ज॒ठरं᳚पृणस्व |

मि॒मि॒क्षुर्यमद्र॑यइन्द्र॒तुभ्यं॒तेभि᳚र्वर्धस्व॒मद॑मुक्थवाहः || 2 ||

प्रोग्रांपी॒तिंवृष्ण॑इयर्मिस॒त्यांप्र॒यैसु॒तस्य॑हर्यश्व॒तुभ्य᳚म् |

इन्द्र॒धेना᳚भिरि॒हमा᳚दयस्वधी॒भिर्विश्वा᳚भिः॒शच्या᳚गृणा॒नः || 3 ||

ऊ॒तीश॑चीव॒स्तव॑वी॒र्ये᳚ण॒वयो॒दधा᳚ना,उ॒शिज॑ऋत॒ज्ञाः |

प्र॒जाव॑दिन्द्र॒मनु॑षोदुरो॒णेत॒स्थुर्गृ॒णन्तः॑सध॒माद्या᳚सः || 4 ||

प्रणी᳚तिभिष्टेहर्यश्वसु॒ष्टोःसु॑षु॒म्नस्य॑पुरु॒रुचो॒जना᳚सः |

मंहि॑ष्ठामू॒तिंवि॒तिरे॒दधा᳚नाःस्तो॒तार॑इन्द्र॒तव॑सू॒नृता᳚भिः || 5 ||

उप॒ब्रह्मा᳚णिहरिवो॒हरि॑भ्यां॒सोम॑स्ययाहिपी॒तये᳚सु॒तस्य॑ |

इन्द्र॑त्वाय॒ज्ञः,क्षम॑माणमानड्दा॒श्वाँ,अ॑स्यध्व॒रस्य॑प्रके॒तः || 6 || वर्ग:25

स॒हस्र॑वाजमभिमाति॒षाहं᳚सु॒तेर॑णंम॒घवा᳚नंसुवृ॒क्तिम् |

उप॑भूषन्ति॒गिरो॒,अप्र॑तीत॒मिन्द्रं᳚नम॒स्याज॑रि॒तुःप॑नन्त || 7 ||

स॒प्तापो᳚दे॒वीःसु॒रणा॒,अमृ॑क्ता॒याभिः॒सिन्धु॒मत॑रइन्द्रपू॒र्भित् |

न॒व॒तिंस्रो॒त्यानव॑च॒स्रव᳚न्तीर्दे॒वेभ्यो᳚गा॒तुंमनु॑षेचविन्दः || 8 ||

अ॒पोम॒हीर॒भिश॑स्तेरमु॒ञ्चोऽजा᳚गरा॒स्वधि॑दे॒वएकः॑ |

इन्द्र॒यास्त्वंवृ॑त्र॒तूर्ये᳚च॒कर्थ॒ताभि᳚र्वि॒श्वायु॑स्त॒न्वं᳚पुपुष्याः || 9 ||

वी॒रेण्यः॒क्रतु॒रिन्द्रः॑सुश॒स्तिरु॒तापि॒धेना᳚पुरुहू॒तमी᳚ट्टे |

आर्द॑यद्वृ॒त्रमकृ॑णोदुलो॒कंस॑सा॒हेश॒क्रःपृत॑ना,अभि॒ष्टिः || 10 ||

शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || 11 ||

[105] कदेत्येकादशर्चस्य सूक्तस्य कौत्सोदुर्मित्र इंद्र उष्णिक् आद्यागायत्रीवा द्वितीयासप्तम्यौपिपीलिकमध्येअंत्यात्रिष्टुप् |{मंडल:10, सूक्त:105}{अनुवाक:9, सूक्त:6}{अष्टक:8, अध्याय:5}
क॒दाव॑सोस्तो॒त्रंहर्य॑त॒आव॑श्म॒शारु॑ध॒द्वाः | दी॒र्घंसु॒तंवा॒ताप्या᳚य || 1 || वर्ग:26
हरी॒यस्य॑सु॒युजा॒विव्र॑ता॒वेरर्व॒न्तानु॒शेपा᳚ | उ॒भार॒जीनके॒शिना॒पति॒र्दन् || 2 ||
अप॒योरिन्द्रः॒पाप॑ज॒आमर्तो॒नश॑श्रमा॒णोबि॑भी॒वान् | शु॒भेयद्यु॑यु॒जेतवि॑षीवान् || 3 ||
सचा॒योरिन्द्र॒श्चर्कृ॑ष॒आँ,उ॑पान॒सःस॑प॒र्यन् | न॒दयो॒र्विव्र॑तयोः॒शूर॒इन्द्रः॑ || 4 ||
अधि॒यस्त॒स्थौकेश॑वन्ता॒व्यच॑स्वन्ता॒नपु॒ष्ट्यै | व॒नोति॒शिप्रा᳚भ्यांशि॒प्रिणी᳚वान् || 5 ||
प्रास्तौ᳚दृ॒ष्वौजा᳚ऋ॒ष्वेभि॑स्त॒तक्ष॒शूरः॒शव॑सा | ऋ॒भुर्नक्रतु॑भिर्मात॒रिश्वा᳚ || 6 || वर्ग:27
वज्रं॒यश्च॒क्रेसु॒हना᳚य॒दस्य॑वेहिरीम॒शोहिरी᳚मान् | अरु॑तहनु॒रद्भु॑तं॒नरजः॑ || 7 ||
अव॑नोवृजि॒नाशि॑शीह्यृ॒चाव॑नेमा॒नृचः॑ | नाब्र᳚ह्माय॒ज्ञऋध॒ग्जोष॑ति॒त्वे || 8 ||
ऊ॒र्ध्वायत्ते᳚त्रे॒तिनी॒भूद्‌य॒ज्ञस्य॑धू॒र्षुसद्म॑न् | स॒जूर्नावं॒स्वय॑शसं॒सचा॒योः || 9 ||
श्रि॒येते॒पृश्नि॑रुप॒सेच॑नीभूच्छ्रि॒येदर्वि॑ररे॒पाः | यया॒स्वेपात्रे᳚सि॒ञ्चस॒उत् || 10 ||
श॒तंवा॒यद॑सुर्य॒प्रति॑त्वासुमि॒त्रइ॒त्थास्तौ᳚द्दुर्मि॒त्रइ॒त्थास्तौ᳚त् |

आवो॒यद्द॑स्यु॒हत्ये᳚कुत्सपु॒त्रंप्रावो॒यद्द॑स्यु॒हत्ये᳚कुत्सव॒त्सम् || 11 ||

[106] उभाउनूनमित्येकादशर्चस्य सूक्तस्य काश्यपोभूतांशोश्विनौत्रिष्टुप् |{मंडल:10, सूक्त:106}{अनुवाक:9, सूक्त:7}{अष्टक:8, अध्याय:6}
उ॒भा,उ॑नू॒नंतदिद॑र्थयेथे॒वित᳚न्वाथे॒धियो॒वस्त्रा॒पसे᳚व |

स॒ध्री॒ची॒नायात॑वे॒प्रेम॑जीगःसु॒दिने᳚व॒पृक्ष॒आतं᳚सयेथे || 1 || वर्ग:1

उ॒ष्टारे᳚व॒फर्व॑रेषुश्रयेथेप्रायो॒गेव॒श्वात्र्या॒शासु॒रेथः॑ |

दू॒तेव॒हिष्ठोय॒शसा॒जने᳚षु॒माप॑स्थातंमहि॒षेवा᳚व॒पाना᳚त् || 2 ||

सा॒कं॒युजा᳚शकु॒नस्ये᳚वप॒क्षाप॒श्वेव॑चि॒त्रायजु॒राग॑मिष्टम् |

अ॒ग्निरि॑वदेव॒योर्दी᳚दि॒वांसा॒परि॑ज्मानेवयजथःपुरु॒त्रा || 3 ||

आ॒पीवो᳚,अ॒स्मेपि॒तरे᳚वपु॒त्रोग्रेव॑रु॒चानृ॒पती᳚वतु॒र्यै |

इर्ये᳚वपु॒ष्ट्यैकि॒रणे᳚वभु॒ज्यैश्रु॑ष्टी॒वाने᳚व॒हव॒माग॑मिष्टम् || 4 ||

वंस॑गेवपूष॒र्या᳚शि॒म्बाता᳚मि॒त्रेव॑ऋ॒ताश॒तरा॒शात॑पन्ता |

वाजे᳚वो॒च्चावय॑साघर्म्ये॒ष्ठामेषे᳚वे॒षास॑प॒र्या॒३॑(आ॒)पुरी᳚षा || 5 ||

सृ॒ण्ये᳚वज॒र्भरी᳚तु॒र्फरी᳚तूनैतो॒शेव॑तु॒र्फरी᳚पर्फ॒रीका᳚ |

उ॒द॒न्य॒जेव॒जेम॑नामदे॒रूतामे᳚ज॒राय्व॒जरं᳚म॒रायु॑ || 6 || वर्ग:2

प॒ज्रेव॒चर्च॑रं॒जारं᳚म॒रायु॒क्षद्मे॒वार्थे᳚षुतर्तरीथउग्रा |

ऋ॒भूनाप॑त्खरम॒ज्राख॒रज्रु᳚र्वा॒युर्नप॑र्फरत्‌क्षयद्रयी॒णाम् || 7 ||

घ॒र्मेव॒मधु॑ज॒ठरे᳚स॒नेरू॒भगे᳚वितातु॒र्फरी॒फारि॒वार᳚म् |

प॒त॒रेव॑चच॒राच॒न्द्रनि᳚र्णि॒ङ्मन॑ऋङ्गामन॒न्या॒३॑(आ॒)नजग्मी᳚ || 8 ||

बृ॒हन्ते᳚वग॒म्भरे᳚षुप्रति॒ष्ठांपादे᳚वगा॒धंतर॑तेविदाथः |

कर्णे᳚व॒शासु॒रनु॒हिस्मरा॒थोंऽशे᳚वनोभजतंचि॒त्रमप्नः॑ || 9 ||

आ॒र॒ङ्ग॒रेव॒मध्वेर॑येथेसार॒घेव॒गवि॑नी॒चीन॑बारे |

की॒नारे᳚व॒स्वेद॑मासिष्विदा॒नाक्षामे᳚वो॒र्जासू᳚यव॒सात्स॑चेथे || 10 ||

ऋ॒ध्याम॒स्तोमं᳚सनु॒याम॒वाज॒¦मानो॒मन्त्रं᳚स॒रथे॒होप॑यातम् |

यशो॒नप॒क्वंमधु॒गोष्व॒न्त¦राभू॒तांशो᳚,अ॒श्विनोः॒काम॑मप्राः || 11 ||

[107] आविरित्येका दशर्चस्य सूक्तस्यांगिरसोदिव्योदक्षिणात्रिष्टुप् चतुर्थीजगती | (प्राजापत्यादक्षिणानामग्निरृषिका वा दक्षिणादातारोवा देवता) |{मंडल:10, सूक्त:107}{अनुवाक:9, सूक्त:8}{अष्टक:8, अध्याय:6}
आ॒विर॑भू॒न्महि॒माघो᳚नमेषां॒विश्वं᳚जी॒वंतम॑सो॒निर॑मोचि |

महि॒ज्योतिः॑पि॒तृभि॑र्द॒त्तमागा᳚दु॒रुःपन्था॒दक्षि॑णाया,अदर्शि || 1 || वर्ग:3

उ॒च्चादि॒विदक्षि॑णावन्तो,अस्थु॒र्ये,अ॑श्व॒दाःस॒हतेसूर्ये᳚ण |

हि॒र॒ण्य॒दा,अ॑मृत॒त्वंभ॑जन्तेवासो॒दाःसो᳚म॒प्रति॑रन्त॒आयुः॑ || 2 ||

दैवी᳚पू॒र्तिर्दक्षि॑णादेवय॒ज्यानक॑वा॒रिभ्यो᳚न॒हितेपृ॒णन्ति॑ |

अथा॒नरः॒प्रय॑तदक्षिणासोऽवद्यभि॒याब॒हवः॑पृणन्ति || 3 ||

श॒तधा᳚रंवा॒युम॒र्कंस्व॒र्विदं᳚नृ॒चक्ष॑स॒स्ते,अ॒भिच॑क्षतेह॒विः |

येपृ॒णन्ति॒प्रच॒यच्छ᳚न्तिसंग॒मेतेदक्षि॑णांदुहतेस॒प्तमा᳚तरम् || 4 ||

दक्षि॑णावान्‌प्रथ॒मोहू॒तए᳚ति॒दक्षि॑णावान्‌ग्राम॒णीरग्र॑मेति |

तमे॒वम᳚न्येनृ॒पतिं॒जना᳚नां॒यःप्र॑थ॒मोदक्षि॑णामावि॒वाय॑ || 5 ||

तमे॒वऋषिं॒तमु॑ब्र॒ह्माण॑माहुर्यज्ञ॒न्यं᳚साम॒गामु॑क्थ॒शास᳚म् |

सशु॒क्रस्य॑त॒न्वो᳚वेदति॒स्रोयःप्र॑थ॒मोदक्षि॑णयार॒राध॑ || 6 || वर्ग:4

दक्षि॒णाश्वं॒दक्षि॑णा॒गांद॑दाति॒¦दक्षि॑णाच॒न्द्रमु॒तयद्धिर᳚ण्यम् |

दक्षि॒णान्नं᳚वनुते॒योन॑आ॒त्मा¦दक्षि॑णां॒वर्म॑कृणुतेविजा॒नन् || 7 ||

नभो॒जाम᳚म्रु॒र्नन्य॒र्थमी᳚यु॒र्नरि॑ष्यन्ति॒नव्य॑थन्तेहभो॒जाः |

इ॒दंयद्विश्वं॒भुव॑नं॒स्व॑श्चै॒तत्सर्वं॒दक्षि॑णैभ्योददाति || 8 ||

भो॒जाजि॑ग्युःसुर॒भिंयोनि॒मग्रे᳚भो॒जाजि॑ग्युर्व॒ध्व१॑(अं॒)यासु॒वासाः᳚ |

भो॒जाजि॑ग्युरन्तः॒पेयं॒सुरा᳚याभो॒जाजि॑ग्यु॒र्ये,अहू᳚ताःप्र॒यन्ति॑ || 9 ||

भो॒जायाश्वं॒संमृ॑जन्त्या॒शुंभो॒जाया᳚स्तेक॒न्या॒३॑(आ॒)शुम्भ॑माना |

भो॒जस्ये॒दंपु॑ष्क॒रिणी᳚व॒वेश्म॒परि॑ष्कृतंदेवमा॒नेव॑चि॒त्रम् || 10 ||

भो॒जमश्वाः᳚सुष्ठु॒वाहो᳚वहन्तिसु॒वृद्रथो᳚वर्तते॒दक्षि॑णायाः |

भो॒जंदे᳚वासोऽवता॒भरे᳚षुभो॒जःशत्रू᳚न्‌त्समनी॒केषु॒जेता᳚ || 11 ||

[108] किमिच्छंतीत्येकादशर्चस्य सूक्तस्यायुजां पणिनामासुराऋषयः युजामेकादश्याश्च सरमानाग्नीदेवशुनीऋषिका अयुजांसरमादेवता युजामेकादश्याश्चपणयस्त्रिष्टुप् |{मंडल:10, सूक्त:108}{अनुवाक:9, सूक्त:9}{अष्टक:8, अध्याय:6}
किमि॒च्छन्ती᳚स॒रमा॒प्रेदमा᳚नड्दू॒रेह्यध्वा॒जगु॑रिःपरा॒चैः |

कास्मेहि॑तिः॒कापरि॑तक्म्यासीत्क॒थंर॒साया᳚,अतरः॒पयां᳚सि || 1 || वर्ग:5

इन्द्र॑स्यदू॒तीरि॑षि॒ताच॑रामिम॒हइ॒च्छन्ती᳚पणयोनि॒धीन्वः॑ |

अ॒ति॒ष्कदो᳚भि॒यसा॒तन्न॑आव॒त्तथा᳚र॒साया᳚,अतरं॒पयां᳚सि || 2 ||

की॒दृङ्ङिन्द्रः॑सरमे॒कादृ॑शी॒कायस्ये॒दंदू॒तीरस॑रःपरा॒कात् |

आच॒गच्छा᳚न्मि॒त्रमे᳚नादधा॒माथा॒गवां॒गोप॑तिर्नोभवाति || 3 ||

नाहंतंवे᳚द॒दभ्यं॒दभ॒त्सयस्ये॒दंदू॒तीरस॑रंपरा॒कात् |

नतंगू᳚हन्तिस्र॒वतो᳚गभी॒राह॒ता,इन्द्रे᳚णपणयःशयध्वे || 4 ||

इ॒मागावः॑सरमे॒या,ऐच्छः॒परि॑दि॒वो,अन्ता᳚न्‌त्सुभगे॒पत᳚न्ती |

कस्त॑एना॒,अव॑सृजा॒दयु॑ध्व्यु॒तास्माक॒मायु॑धासन्तिति॒ग्मा || 5 ||

अ॒से॒न्यावः॑पणयो॒वचां᳚स्यनिष॒व्यास्त॒न्वः॑सन्तुपा॒पीः |

अधृ॑ष्टोव॒एत॒वा,अ॑स्तु॒पन्था॒बृह॒स्पति᳚र्वउभ॒यानमृ॑ळात् || 6 || वर्ग:6

अ॒यंनि॒धिःस॑रमे॒,अद्रि॑बुध्नो॒¦गोभि॒रश्वे᳚भि॒र्वसु॑भि॒र्न्यृ॑ष्टः |

रक्ष᳚न्ति॒तंप॒णयो॒येसु॑गो॒पा¦रेकु॑प॒दमल॑क॒माज॑गन्थ || 7 ||

एहग॑म॒न्नृष॑यः॒सोम॑शिता,अ॒यास्यो॒,अङ्गि॑रसो॒नव॑ग्वाः |

तए॒तमू॒र्वंविभ॑जन्त॒गोना॒मथै॒तद्वचः॑प॒णयो॒वम॒न्नित् || 8 ||

ए॒वाच॒त्वंस॑रमआज॒गन्थ॒प्रबा᳚धिता॒सह॑सा॒दैव्ये᳚न |

स्वसा᳚रंत्वाकृणवै॒मापुन॑र्गा॒,अप॑ते॒गवां᳚सुभगेभजाम || 9 ||

नाहंवे᳚दभ्रातृ॒त्वंनोस्व॑सृ॒त्वमिन्द्रो᳚विदु॒रङ्गि॑रसश्चघो॒राः |

गोका᳚मामे,अच्छदय॒न्यदाय॒मपात॑इतपणयो॒वरी᳚यः || 10 ||

दू॒रमि॑तपणयो॒वरी᳚य॒उद्गावो᳚यन्तुमिन॒तीरृ॒तेन॑ |

बृह॒स्पति॒र्या,अवि᳚न्द॒न्निगू᳚ळ्हाः॒सोमो॒ग्रावा᳚ण॒ऋष॑यश्च॒विप्राः᳚ || 11 ||

[109] तेवदन्निति सप्तर्चस्य सूक्तस्य ब्रह्मजायाजुहूर्विश्वेदेवास्त्रिष्टुबंत्येद्वेअनुष्टुभौ | (ब्राह्मोवोर्ध्वनाभऋषिः) |{मंडल:10, सूक्त:109}{अनुवाक:9, सूक्त:10}{अष्टक:8, अध्याय:6}
ते᳚ऽवदन्‌प्रथ॒माब्र᳚ह्मकिल्बि॒षे¦ऽकू᳚पारःसलि॒लोमा᳚त॒रिश्वा᳚ |

वी॒ळुह॑रा॒स्तप॑उ॒ग्रोम॑यो॒भू¦रापो᳚दे॒वीःप्र॑थम॒जा,ऋ॒तेन॑ || 1 || वर्ग:7

सोमो॒राजा᳚प्रथ॒मोब्र᳚ह्मजा॒यां¦पुनः॒प्राय॑च्छ॒दहृ॑णीयमानः |

अ॒न्व॒र्ति॒तावरु॑णोमि॒त्रआ᳚सी¦द॒ग्निर्होता᳚हस्त॒गृह्यानि॑नाय || 2 ||

हस्ते᳚नै॒वग्रा॒ह्य॑आ॒धिर॑स्या¦ब्रह्मजा॒येयमिति॒चेदवो᳚चन् |

नदू॒ताय॑प्र॒ह्ये᳚तस्थए॒षा¦तथा᳚रा॒ष्ट्रंगु॑पि॒तंक्ष॒त्रिय॑स्य || 3 ||

दे॒वा,ए॒तस्या᳚मवदन्त॒पूर्वे᳚¦सप्तऋ॒षय॒स्तप॑से॒येनि॑षे॒दुः |

भी॒माजा॒याब्रा᳚ह्म॒णस्योप॑नीता¦दु॒र्धांद॑धातिपर॒मेव्यो᳚मन् || 4 ||

ब्र॒ह्म॒चा॒रीच॑रति॒वेवि॑ष॒द्विषः॒¦सदे॒वानां᳚भव॒त्येक॒मङ्ग᳚म् |

तेन॑जा॒यामन्व॑विन्द॒द्बृह॒स्पतिः॒¦सोमे᳚ननी॒तांजु॒ह्व१॑(अं॒)नदे᳚वाः || 5 ||

पुन॒र्वैदे॒वा,अ॑ददुः॒¦पुन᳚र्मनु॒ष्या᳚,उ॒त | राजा᳚नःस॒त्यंकृ᳚ण्वा॒ना¦ब्र᳚ह्मजा॒यांपुन॑र्ददुः || 6 ||
पु॒न॒र्दाय॑ब्रह्मजा॒यां¦कृ॒त्वीदे॒वैर्नि॑किल्बि॒षम् | ऊर्जं᳚पृथि॒व्याभ॒क्त्वायो᳚¦रुगा॒यमुपा᳚सते || 7 ||
[110] समिद्धइत्येकादशर्चस्य सूक्तस्य भार्गवो जमदग्निरिध्म स्तनूनपाद् इळो बर्हिर्देवीर्द्वारउषासानक्ता दैव्यौहोतारौसरस्वतीळाभारत्यस्त्वष्टावनस्पति स्वाहाकृतयस्त्रिष्टुप् | (जामदग्नि: परशुरामोवा)|{मंडल:10, सूक्त:110}{अनुवाक:9, सूक्त:11}{अष्टक:8, अध्याय:6}
समि॑द्धो,अ॒द्यमनु॑षोदुरो॒णेदे॒वोदे॒वान्‌य॑जसिजातवेदः |

आच॒वह॑मित्रमहश्चिकि॒त्वान्‌त्वंदू॒तःक॒विर॑सि॒प्रचे᳚ताः || 1 || वर्ग:8

तनू᳚नपात्प॒थऋ॒तस्य॒याना॒न्मध्वा᳚सम॒ञ्जन्‌त्स्व॑दयासुजिह्व |

मन्मा᳚निधी॒भिरु॒तय॒ज्ञमृ॒न्धन्दे᳚व॒त्राच॑कृणुह्यध्व॒रंनः॑ || 2 ||

आ॒जुह्वा᳚न॒ईड्यो॒वन्द्य॒श्चाया᳚ह्यग्ने॒वसु॑भिःस॒जोषाः᳚ |

त्वंदे॒वाना᳚मसियह्व॒होता॒सए᳚नान्यक्षीषि॒तोयजी᳚यान् || 3 ||

प्रा॒चीनं᳚ब॒र्हिःप्र॒दिशा᳚पृथि॒व्यावस्तो᳚र॒स्यावृ॑ज्यते॒,अग्रे॒,अह्ना᳚म् |

व्यु॑प्रथतेवित॒रंवरी᳚योदे॒वेभ्यो॒,अदि॑तयेस्यो॒नम् || 4 ||

व्यच॑स्वतीरुर्वि॒याविश्र॑यन्तां॒पति॑भ्यो॒नजन॑यः॒शुम्भ॑मानाः |

देवी᳚र्द्वारोबृहतीर्विश्वमिन्वादे॒वेभ्यो᳚भवतसुप्राय॒णाः || 5 ||

आसु॒ष्वय᳚न्तीयज॒ते,उपा᳚के,उ॒षासा॒नक्ता᳚सदतां॒नियोनौ᳚ |

दि॒व्येयोष॑णेबृह॒तीसु॑रु॒क्मे,अधि॒श्रियं᳚शुक्र॒पिशं॒दधा᳚ने || 6 || वर्ग:9

दैव्या॒होता᳚राप्रथ॒मासु॒वाचा॒मिमा᳚नाय॒ज्ञंमनु॑षो॒यज॑ध्यै |

प्र॒चो॒दय᳚न्तावि॒दथे᳚षुका॒रूप्रा॒चीनं॒ज्योतिः॑प्र॒दिशा᳚दि॒शन्ता᳚ || 7 ||

आनो᳚य॒ज्ञंभार॑ती॒तूय॑मे॒त्विळा᳚मनु॒ष्वदि॒हचे॒तय᳚न्ती |

ति॒स्रोदे॒वीर्ब॒र्हिरेदंस्यो॒नंसर॑स्वती॒स्वप॑सःसदन्तु || 8 ||

यइ॒मेद्यावा᳚पृथि॒वीजनि॑त्रीरू॒पैरपिं᳚श॒द्भुव॑नानि॒विश्वा᳚ |

तम॒द्यहो᳚तरिषि॒तोयजी᳚यान्दे॒वंत्वष्टा᳚रमि॒हय॑क्षिवि॒द्वान् || 9 ||

उ॒पाव॑सृज॒त्मन्या᳚सम॒ञ्जन्दे॒वानां॒पाथ॑ऋतु॒थाह॒वींषि॑ |

वन॒स्पतिः॑शमि॒तादे॒वो,अ॒ग्निःस्वद᳚न्तुह॒व्यंमधु॑नाघृ॒तेन॑ || 10 ||

स॒द्योजा॒तोव्य॑मिमीतय॒ज्ञम॒ग्निर्दे॒वाना᳚मभवत्पुरो॒गाः |

अ॒स्यहोतुः॑प्र॒दिश्यृ॒तस्य॑वा॒चिस्वाहा᳚कृतंह॒विर॑दन्तुदे॒वाः || 11 ||

[111] मनीषिणइति दशर्चस्य सुक्तस्य वैरूपोष्टादंष्त्रः इंद्रत्रिष्टुप् |{मंडल:10, सूक्त:111}{अनुवाक:9, सूक्त:12}{अष्टक:8, अध्याय:6}
मनी᳚षिणः॒प्रभ॑रध्वंमनी॒षांयथा᳚यथाम॒तयः॒सन्ति॑नृ॒णाम् |

इन्द्रं᳚स॒त्यैरेर॑यामाकृ॒तेभिः॒सहिवी॒रोगि᳚र्वण॒स्युर्विदा᳚नः || 1 || वर्ग:10

ऋ॒तस्य॒हिसद॑सोधी॒तिरद्यौ॒त्संगा᳚र्ष्टे॒योवृ॑ष॒भोगोभि॑रानट् |

उद॑तिष्ठत्तवि॒षेणा॒रवे᳚णम॒हान्ति॑चि॒त्संवि᳚व्याचा॒रजां᳚सि || 2 ||

इन्द्रः॒किल॒श्रुत्या᳚,अ॒स्यवे᳚द॒सहिजि॒ष्णुःप॑थि॒कृत्सूर्या᳚य |

आन्मेनां᳚कृ॒ण्वन्नच्यु॑तो॒भुव॒द्गोःपति॑र्दि॒वःस॑न॒जा,अप्र॑तीतः || 3 ||

इन्द्रो᳚म॒ह्नाम॑ह॒तो,अ᳚र्ण॒वस्य᳚व्र॒तामि॑ना॒दङ्गि॑रोभिर्गृणा॒नः |

पु॒रूणि॑चि॒न्नित॑ताना॒रजां᳚सिदा॒धार॒योध॒रुणं᳚स॒त्यता᳚ता || 4 ||

इन्द्रो᳚दि॒वःप्र॑ति॒मानं᳚पृथि॒व्याविश्वा᳚वेद॒सव॑ना॒हन्ति॒शुष्ण᳚म् |

म॒हींचि॒द्द्यामात॑नो॒त्सूर्ये᳚णचा॒स्कम्भ॑चि॒त्कम्भ॑नेन॒स्कभी᳚यान् || 5 ||

वज्रे᳚ण॒हिवृ॑त्र॒हावृ॒त्रमस्त॒रदे᳚वस्य॒शूशु॑वानस्यमा॒याः |

विधृ॑ष्णो॒,अत्र॑धृष॒ताज॑घ॒न्थाथा᳚भवोमघवन्‌बा॒ह्वो᳚जाः || 6 || वर्ग:11

सच᳚न्त॒यदु॒षसः॒सूर्ये᳚णचि॒त्राम॑स्यके॒तवो॒राम॑विन्दन् |

आयन्नक्ष॑त्रं॒ददृ॑शेदि॒वोनपुन᳚र्य॒तोनकि॑र॒द्धानुवे᳚द || 7 ||

दू॒रंकिल॑प्रथ॒माज॑ग्मुरासा॒मिन्द्र॑स्य॒याःप्र॑स॒वेस॒स्रुरापः॑ |

क्व॑स्वि॒दग्रं॒क्व॑बु॒ध्नआ᳚सा॒मापो॒मध्यं॒क्व॑वोनू॒नमन्तः॑ || 8 ||

सृ॒जःसिन्धूँ॒रहि॑नाजग्रसा॒नाँ,आदिदे॒ताःप्रवि॑विज्रेज॒वेन॑ |

मुमु॑क्षमाणा,उ॒तयामु॑मु॒च्रेऽधेदे॒तानर॑मन्ते॒निति॑क्ताः || 9 ||

स॒ध्रीचीः॒सिन्धु॑मुश॒तीरि॑वायन्‌त्स॒नाज्जा॒रआ᳚रि॒तःपू॒र्भिदा᳚साम् |

अस्त॒माते॒पार्थि॑वा॒वसू᳚न्य॒स्मेज॑ग्मुःसू॒नृता᳚,इन्द्रपू॒र्वीः || 10 ||

[112] इंद्रपिबेति दशर्चस्य सूक्तस्य वैरूपोनभः प्रभेदनइंद्रस्त्रिष्टुप् |{मंडल:10, सूक्त:112}{अनुवाक:9, सूक्त:13}{अष्टक:8, अध्याय:6}
इन्द्र॒पिब॑प्रतिका॒मंसु॒तस्य॑प्रातःसा॒वस्तव॒हिपू॒र्वपी᳚तिः |

हर्ष॑स्व॒हन्त॑वेशूर॒शत्रू᳚नु॒क्थेभि॑ष्टेवी॒र्या॒३॑(आ॒)प्रब्र॑वाम || 1 || वर्ग:12

यस्ते॒रथो॒मन॑सो॒जवी᳚या॒नेन्द्र॒तेन॑सोम॒पेया᳚ययाहि |

तूय॒माते॒हर॑यः॒प्रद्र॑वन्तु॒येभि॒र्यासि॒वृष॑भि॒र्मन्द॑मानः || 2 ||

हरि॑त्वता॒वर्च॑सा॒सूर्य॑स्य॒श्रेष्ठै᳚रू॒पैस्त॒न्वं᳚स्पर्शयस्व |

अ॒स्माभि॑रिन्द्र॒सखि॑भिर्हुवा॒नःस॑ध्रीची॒नोमा᳚दयस्वानि॒षद्य॑ || 3 ||

यस्य॒त्यत्ते᳚महि॒मानं॒मदे᳚ष्वि॒मेम॒हीरोद॑सी॒नावि॑विक्ताम् |

तदोक॒आहरि॑भिरिन्द्रयु॒क्तैःप्रि॒येभि᳚र्याहिप्रि॒यमन्न॒मच्छ॑ || 4 ||

यस्य॒शश्व॑त्पपि॒वाँ,इ᳚न्द्र॒शत्रू᳚ननानुकृ॒त्यारण्या᳚च॒कर्थ॑ |

सते॒पुरं᳚धिं॒तवि॑षीमियर्ति॒सते॒मदा᳚यसु॒तइ᳚न्द्र॒सोमः॑ || 5 ||

इ॒दंते॒पात्रं॒सन॑वित्तमिन्द्र॒पिबा॒सोम॑मे॒नाश॑तक्रतो |

पू॒र्णआ᳚हा॒वोम॑दि॒रस्य॒मध्वो॒यंविश्व॒इद॑भि॒हर्य᳚न्तिदे॒वाः || 6 || वर्ग:13

विहित्वामि᳚न्द्रपुरु॒धाजना᳚सोहि॒तप्र॑यसोवृषभ॒ह्वय᳚न्ते |

अ॒स्माकं᳚ते॒मधु॑मत्तमानी॒माभु॑व॒न्‌त्सव॑ना॒तेषु॑हर्य || 7 ||

प्रत॑इन्द्रपू॒र्व्याणि॒प्रनू॒नंवी॒र्या᳚वोचंप्रथ॒माकृ॒तानि॑ |

स॒ती॒नम᳚न्युरश्रथायो॒,अद्रिं᳚सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒गाम् || 8 ||

निषुसी᳚दगणपतेग॒णेषु॒¦त्वामा᳚हु॒र्विप्र॑तमंकवी॒नाम् |

नऋ॒तेत्वत्‌क्रि॑यते॒किंच॒नारे¦म॒हाम॒र्कंम॑घवञ्चि॒त्रम॑र्च || 9 ||

अ॒भि॒ख्यानो᳚मघव॒न्‌नाध॑माना॒न्¦त्सखे᳚बो॒धिव॑सुपते॒सखी᳚नाम् |

रणं᳚कृधिरणकृत्‌सत्यशु॒ष्मा¦भ॑क्तेचि॒दाभ॑जारा॒ये,अ॒स्मान् || 10 ||

[113] तमस्येति दशर्चस्य सूक्तस्य वैरूपः शतप्रभेदनइंद्रजगत्यंत्या त्रिष्टुप् |{मंडल:10, सूक्त:113}{अनुवाक:10, सूक्त:1}{अष्टक:8, अध्याय:6}
तम॑स्य॒द्यावा᳚पृथि॒वीसचे᳚तसा॒विश्वे᳚भिर्दे॒वैरनु॒शुष्म॑मावताम् |

यदैत्कृ᳚ण्वा॒नोम॑हि॒मान॑मिन्द्रि॒यंपी॒त्वीसोम॑स्य॒क्रतु॑माँ,अवर्धत || 1 || वर्ग:14

तम॑स्य॒विष्णु᳚र्महि॒मान॒मोज॑सां॒शुंद॑ध॒न्वान्‌मधु॑नो॒विर॑प्शते |

दे॒वेभि॒रिन्द्रो᳚म॒घवा᳚स॒याव॑भिर्वृ॒त्रंज॑घ॒न्वाँ,अ॑भव॒द्वरे᳚ण्यः || 2 ||

वृ॒त्रेण॒यदहि॑ना॒बिभ्र॒दायु॑धास॒मस्थि॑थायु॒धये॒शंस॑मा॒विदे᳚ |

विश्वे᳚ते॒,अत्र॑म॒रुतः॑स॒हत्मनाव॑र्धन्नुग्रमहि॒मान॑मिन्द्रि॒यम् || 3 ||

ज॒ज्ञा॒नए॒वव्य॑बाधत॒स्पृधः॒प्राप॑श्यद्वी॒रो,अ॒भिपौंस्यं॒रण᳚म् |

अवृ॑श्च॒दद्रि॒मव॑स॒स्यदः॑सृज॒दस्त॑भ्ना॒न्नाकं᳚स्वप॒स्यया᳚पृ॒थुम् || 4 ||

आदिन्द्रः॑स॒त्रातवि॑षीरपत्यत॒वरी᳚यो॒द्यावा᳚पृथि॒वी,अ॑बाधत |

अवा᳚भरद्धृषि॒तोवज्र॑माय॒संशेवं᳚मि॒त्राय॒वरु॑णायदा॒शुषे᳚ || 5 ||

इन्द्र॒स्यात्र॒तवि॑षीभ्योविर॒प्शिन॑ऋघाय॒तो,अ॑रंहयन्तम॒न्यवे᳚ |

वृ॒त्रंयदु॒ग्रोव्यवृ॑श्च॒दोज॑सा॒पोबिभ्र॑तं॒तम॑सा॒परी᳚वृतम् || 6 || वर्ग:15

यावी॒र्या᳚णिप्रथ॒मानि॒कर्त्वा᳚महि॒त्वेभि॒र्यत॑मानौसमी॒यतुः॑ |

ध्वा॒न्तंतमोऽव॑दध्वसेह॒तइन्द्रो᳚म॒ह्नापू॒र्वहू᳚तावपत्यत || 7 ||

विश्वे᳚दे॒वासो॒,अध॒वृष्ण्या᳚नि॒तेऽव॑र्धय॒न्‌त्सोम॑वत्यावच॒स्यया᳚ |

र॒द्धंवृ॒त्रमहि॒मिन्द्र॑स्य॒हन्म॑ना॒ग्निर्नजम्भै᳚स्तृ॒ष्वन्न॑मावयत् || 8 ||

भूरि॒दक्षे᳚भिर्वच॒नेभि॒रृक्व॑भिःस॒ख्येभिः॑स॒ख्यानि॒प्रवो᳚चत |

इन्द्रो॒धुनिं᳚च॒चुमु॑रिंचद॒म्भय᳚ञ्छ्रद्धामन॒स्याशृ॑णुतेद॒भीत॑ये || 9 ||

त्वंपु॒रूण्याभ॑रा॒स्वश्व्या॒येभि॒र्मंसै᳚नि॒वच॑नानि॒शंस॑न् |

सु॒गेभि॒र्विश्वा᳚दुरि॒तात॑रेमवि॒दोषुण॑उर्वि॒यागा॒धम॒द्य || 10 ||

[114] घर्मेति दशर्चस्य सूक्तस्य वैरूपः सघ्निर्विश्वेदेवास्त्रिष्टुष्चतुर्थीजगती | ( तापसोघर्मोवाऋषिः) |{मंडल:10, सूक्त:114}{अनुवाक:10, सूक्त:2}{अष्टक:8, अध्याय:6}
घ॒र्मासम᳚न्तात्रि॒वृतं॒व्या᳚पतु॒स्तयो॒र्जुष्टिं᳚मात॒रिश्वा᳚जगाम |

दि॒वस्पयो॒दिधि॑षाणा,अवेषन्‌वि॒दुर्दे॒वाःस॒हसा᳚मानम॒र्कम् || 1 || वर्ग:16

ति॒स्रोदे॒ष्ट्राय॒निरृ॑ती॒रुपा᳚सतेदीर्घ॒श्रुतो॒विहिजा॒नन्ति॒वह्न॑यः |

तासां॒निचि॑क्युःक॒वयो᳚नि॒दानं॒परे᳚षु॒यागुह्ये᳚षुव्र॒तेषु॑ || 2 ||

चतु॑ष्कपर्दायुव॒तिःसु॒पेशा᳚घृ॒तप्र॑तीकाव॒युना᳚निवस्ते |

तस्यां᳚सुप॒र्णावृष॑णा॒निषे᳚दतु॒र्यत्र॑दे॒वाद॑धि॒रेभा᳚ग॒धेय᳚म् || 3 ||

एकः॑सुप॒र्णःसस॑मु॒द्रमावि॑वेश॒सइ॒दंविश्वं॒भुव॑नं॒विच॑ष्टे |

तंपाके᳚न॒मन॑सापश्य॒मन्ति॑त॒स्तंमा॒तारे᳚ळ्हि॒सउ॑रेळ्हिमा॒तर᳚म् || 4 ||

सु॒प॒र्णंविप्राः᳚क॒वयो॒वचो᳚भि॒रेकं॒सन्तं᳚बहु॒धाक॑ल्पयन्ति |

छन्दां᳚सिच॒दध॑तो,अध्व॒रेषु॒ग्रहा॒न्‌त्सोम॑स्यमिमते॒द्वाद॑श || 5 ||

ष॒ट्त्रिं॒शाँश्च॑च॒तुरः॑क॒ल्पय᳚न्त॒श्छन्दां᳚सिच॒दध॑तआद्वाद॒शम् |

य॒ज्ञंवि॒माय॑क॒वयो᳚मनी॒षऋ॑क्सा॒माभ्यां॒प्ररथं᳚वर्तयन्ति || 6 || वर्ग:17

चतु॑र्दशा॒न्येम॑हि॒मानो᳚,अस्य॒तंधीरा᳚वा॒चाप्रण॑यन्तिस॒प्त |

आप्ना᳚नंती॒र्थंकइ॒हप्रवो᳚च॒द्येन॑प॒थाप्र॒पिब᳚न्तेसु॒तस्य॑ || 7 ||

स॒ह॒स्र॒धाप᳚ञ्चद॒शान्यु॒क्थायाव॒द्द्यावा᳚पृथि॒वीताव॒दित्तत् |

स॒ह॒स्र॒धाम॑हि॒मानः॑स॒हस्रं॒याव॒द्ब्रह्म॒विष्ठि॑तं॒ताव॑ती॒वाक् || 8 ||

कश्छन्द॑सां॒योग॒मावे᳚द॒धीरः॒कोधिष्ण्यां॒प्रति॒वाचं᳚पपाद |

कमृ॒त्विजा᳚मष्ट॒मंशूर॑माहु॒र्हरी॒,इन्द्र॑स्य॒निचि॑काय॒कःस्वि॑त् || 9 ||

भूम्या॒,अन्तं॒पर्येके᳚चरन्ति॒रथ॑स्यधू॒र्षुयु॒क्तासो᳚,अस्थुः |

श्रम॑स्यदा॒यंविभ॑जन्त्येभ्योय॒दाय॒मोभव॑तिह॒र्म्येहि॒तः || 10 ||

[115] चित्रइति नवर्चस्य सूक्तस्य वार्ष्तिहव्य उपस्तुतोग्निर्जगती अष्टमीनवम्यौ त्रिष्टुप्‌शक्वर्यौ |{मंडल:10, सूक्त:115}{अनुवाक:10, सूक्त:3}{अष्टक:8, अध्याय:6}
चि॒त्रइच्छिशो॒स्तरु॑णस्यव॒क्षथो॒नयोमा॒तरा᳚व॒प्येति॒धात॑वे |

अ॒नू॒धायदि॒जीज॑न॒दधा᳚च॒नुव॒वक्ष॑स॒द्योमहि॑दू॒त्य१॑(अं॒)चर॑न् || 1 || वर्ग:18

अ॒ग्निर्ह॒नाम॑धायि॒दन्न॒पस्त॑मः॒संयोवना᳚यु॒वते॒भस्म॑नाद॒ता |

अ॒भि॒प्र॒मुरा᳚जु॒ह्वा᳚स्वध्व॒रइ॒नोनप्रोथ॑मानो॒यव॑से॒वृषा᳚ || 2 ||

तंवो॒विंनद्रु॒षदं᳚दे॒वमन्ध॑स॒इन्दुं॒प्रोथ᳚न्तंप्र॒वप᳚न्तमर्ण॒वम् |

आ॒सावह्निं॒नशो॒चिषा᳚विर॒प्शिनं॒महि᳚व्रतं॒नस॒रज᳚न्त॒मध्व॑नः || 3 ||

वियस्य॑तेज्रयसा॒नस्या᳚जर॒धक्षो॒र्नवाताः॒परि॒सन्त्यच्यु॑ताः |

आर॒ण्वासो॒युयु॑धयो॒नस॑त्व॒नंत्रि॒तंन॑शन्त॒प्रशि॒षन्त॑इ॒ष्टये᳚ || 4 ||

सइद॒ग्निःकण्व॑तमः॒कण्व॑सखा॒र्यःपर॒स्यान्त॑रस्य॒तरु॑षः |

अ॒ग्निःपा᳚तुगृण॒तो,अ॒ग्निःसू॒रीन॒ग्निर्द॑दातु॒तेषा॒मवो᳚नः || 5 ||

वा॒जिन्त॑माय॒सह्य॑सेसुपित्र्यतृ॒षुच्यवा᳚नो॒,अनु॑जा॒तवे᳚दसे |

अ॒नु॒द्रेचि॒द्योधृ॑ष॒तावरं᳚स॒तेम॒हिन्त॑माय॒धन्व॒नेद॑विष्य॒ते || 6 || वर्ग:19

ए॒वाग्निर्मर्तैः᳚स॒हसू॒रिभि॒र्वसुः॑ष्टवे॒सह॑सःसू॒नरो॒नृभिः॑ |

मि॒त्रासो॒नयेसुधि॑ता,ऋता॒यवो॒द्यावो॒नद्यु॒म्नैर॒भिसन्ति॒मानु॑षान् || 7 ||

ऊर्जो᳚नपात्सहसाव॒न्निति॑त्वोपस्तु॒तस्य॑वन्दते॒वृषा॒वाक् |

त्वांस्तो᳚षाम॒त्वया᳚सु॒वीरा॒द्राघी᳚य॒आयुः॑प्रत॒रंदधा᳚नाः || 8 ||

इति॑त्वाग्नेवृष्टि॒हव्य॑स्यपु॒त्रा,उ॑पस्तु॒तास॒ऋष॑योऽवोचन् |

ताँश्च॑पा॒हिगृ॑ण॒तश्च॑सू॒रीन्वष॒ड्वष॒ळित्यू॒र्ध्वासो᳚,अनक्ष॒न्नमो॒नम॒इत्यू॒र्ध्वासो᳚,अनक्षन् || 9 ||

[116] पिबेति नवर्चस्य सूक्तस्य स्थौरोग्नियुत इंद्रस्त्रिष्टुप् | (अग्नियूपोवा ऋषिः) |{मंडल:10, सूक्त:116}{अनुवाक:10, सूक्त:4}{अष्टक:8, अध्याय:6}
पिबा॒सोमं᳚मह॒तइ᳚न्द्रि॒याय॒पिबा᳚वृ॒त्राय॒हन्त॑वेशविष्ठ |

पिब॑रा॒येशव॑सेहू॒यमा᳚नः॒पिब॒मध्व॑स्तृ॒पदि॒न्द्रावृ॑षस्व || 1 || वर्ग:20

अ॒स्यपि॑बक्षु॒मतः॒प्रस्थि॑त॒स्येन्द्र॒सोम॑स्य॒वर॒मासु॒तस्य॑ |

स्व॒स्ति॒दामन॑सामादयस्वार्वाची॒नोरे॒वते॒सौभ॑गाय || 2 ||

म॒मत्तु॑त्वादि॒व्यःसोम॑इन्द्रम॒मत्तु॒यःसू॒यते॒पार्थि॑वेषु |

म॒मत्तु॒येन॒वरि॑वश्च॒कर्थ॑म॒मत्तु॒येन॑निरि॒णासि॒शत्रू॑न् || 3 ||

आद्वि॒बर्हा᳚,अमि॒नोया॒त्विन्द्रो॒वृषा॒हरि॑भ्यां॒परि॑षिक्त॒मन्धः॑ |

गव्यासु॒तस्य॒प्रभृ॑तस्य॒मध्वः॑स॒त्राखेदा᳚मरुश॒हावृ॑षस्व || 4 ||

निति॒ग्मानि॑भ्रा॒शय॒न्‌भ्राश्या॒न्यव॑स्थि॒रात॑नुहियातु॒जूना᳚म् |

उ॒ग्राय॑ते॒सहो॒बलं᳚ददामिप्र॒तीत्या॒शत्रू᳚न्‌विग॒देषु॑वृश्च || 5 ||

व्य१॑(अ॒)र्यइ᳚न्द्रतनुहि॒श्रवां॒स्योजः॑स्थि॒रेव॒धन्व॑नो॒ऽभिमा᳚तीः |

अ॒स्म॒द्र्य॑ग्वावृधा॒नःसहो᳚भि॒रनि॑भृष्टस्त॒न्वं᳚वावृधस्व || 6 || वर्ग:21

इ॒दंह॒विर्म॑घव॒न्तुभ्यं᳚रा॒तंप्रति॑सम्रा॒ळहृ॑णानोगृभाय |

तुभ्यं᳚सु॒तोम॑घव॒न्तुभ्यं᳚प॒क्वो॒३॑(ओ॒)ऽद्धी᳚न्द्र॒पिब॑च॒प्रस्थि॑तस्य || 7 ||

अ॒द्धीदि᳚न्द्र॒प्रस्थि॑ते॒माह॒वींषि॒चनो᳚दधिष्वपच॒तोतसोम᳚म् |

प्रय॑स्वन्तः॒प्रति॑हर्यामसित्वास॒त्याःस᳚न्तु॒यज॑मानस्य॒कामाः᳚ || 8 ||

प्रेन्द्रा॒ग्निभ्यां᳚सुवच॒स्यामि॑यर्मि॒सिन्धा᳚विव॒प्रेर॑यं॒नाव॑म॒र्कैः |

अया᳚,इव॒परि॑चरन्तिदे॒वाये,अ॒स्मभ्यं᳚धन॒दा,उ॒द्भिद॑श्च || 9 ||

[117] नवाइति नवर्चस्य सूक्तस्यांगिरसो भिक्षुर्धनान्नदानंत्रिष्टुबाद्येजगत्यौ |{मंडल:10, सूक्त:117}{अनुवाक:10, सूक्त:5}{अष्टक:8, अध्याय:6}
नवा,उ॑दे॒वाः,क्षुध॒मिद्व॒धंद॑दुरु॒ताशि॑त॒मुप॑गच्छन्तिमृ॒त्यवः॑ |

उ॒तोर॒यिःपृ॑ण॒तोनोप॑दस्यत्यु॒तापृ॑णन्मर्डि॒तारं॒नवि᳚न्दते || 1 || वर्ग:22

यआ॒ध्राय॑चकमा॒नाय॑पि॒त्वोऽन्न॑वा॒न्‌त्सन्‌र॑फि॒तायो᳚पज॒ग्मुषे᳚ |

स्थि॒रंमनः॑कृणु॒तेसेव॑तेपु॒रोतोचि॒त्सम॑र्डि॒तारं॒नवि᳚न्दते || 2 ||

सइद्भो॒जोयोगृ॒हवे॒ददा॒त्यन्न॑कामाय॒चर॑तेकृ॒शाय॑ |

अर॑मस्मैभवति॒याम॑हूता,उ॒ताप॒रीषु॑कृणुते॒सखा᳚यम् || 3 ||

नससखा॒योनददा᳚ति॒सख्ये᳚सचा॒भुवे॒सच॑मानायपि॒त्वः |

अपा᳚स्मा॒त्प्रेया॒न्नतदोको᳚,अस्तिपृ॒णन्त॑म॒न्यमर॑णंचिदिच्छेत् || 4 ||

पृ॒णी॒यादिन्नाध॑मानाय॒तव्या॒न्द्राघी᳚यांस॒मनु॑पश्येत॒पन्था᳚म् |

ओहिवर्त᳚न्ते॒रथ्ये᳚वच॒क्रान्यम᳚न्य॒मुप॑तिष्ठन्त॒रायः॑ || 5 ||

मोघ॒मन्नं᳚विन्दते॒,अप्र॑चेताःस॒त्यंब्र॑वीमिव॒धइत्सतस्य॑ |

नार्य॒मणं॒पुष्य॑ति॒नोसखा᳚यं॒केव॑लाघोभवतिकेवला॒दी || 6 || वर्ग:23

कृ॒षन्नित्फाल॒आशि॑तंकृणोति॒यन्नध्वा᳚न॒मप॑वृङ्क्तेच॒रित्रैः᳚ |

वद᳚न्‌ब्र॒ह्माव॑दतो॒वनी᳚यान्‌पृ॒णन्ना॒पिरपृ॑णन्तम॒भिष्या᳚त् || 7 ||

एक॑पा॒द्भूयो᳚द्वि॒पदो॒विच॑क्रमेद्वि॒पात्त्रि॒पाद॑म॒भ्ये᳚तिप॒श्चात् |

चतु॑ष्पादेतिद्वि॒पदा᳚मभिस्व॒रेस॒म्पश्य᳚न्‌प॒ङ्क्तीरु॑प॒तिष्ठ॑मानः || 8 ||

स॒मौचि॒द्धस्तौ॒नस॒मंवि॑विष्टःसम्मा॒तरा᳚चि॒न्नस॒मंदु॑हाते |

य॒मयो᳚श्चि॒न्नस॒मावी॒र्या᳚णिज्ञा॒तीचि॒त्सन्तौ॒नस॒मंपृ॑णीतः || 9 ||

[118] अग्नेहंसीति नवर्चस्य सूक्तस्यामहीयव उरुक्षयोरक्षोहाग्निर्गायत्री |{मंडल:10, सूक्त:118}{अनुवाक:10, सूक्त:6}{अष्टक:8, अध्याय:6}
अग्ने॒हंसि॒न्य१॑(अ॒)त्रिणं॒दीद्य॒न्मर्त्ये॒ष्वा | स्वेक्षये᳚शुचिव्रत || 1 || वर्ग:24
उत्ति॑ष्ठसि॒स्वा᳚हुतोघृ॒तानि॒प्रति॑मोदसे | यत्‌त्वा॒स्रुचः॑स॒मस्थि॑रन् || 2 ||
सआहु॑तो॒विरो᳚चते॒ऽग्निरी॒ळेन्यो᳚गि॒रा | स्रु॒चाप्रती᳚कमज्यते || 3 ||
घृ॒तेना॒ग्निःसम॑ज्यते॒मधु॑प्रतीक॒आहु॑तः | रोच॑मानोवि॒भाव॑सुः || 4 ||
जर॑माणः॒समि॑ध्यसेदे॒वेभ्यो᳚हव्यवाहन | तंत्वा᳚हवन्त॒मर्त्याः᳚ || 5 ||
तंम॑र्ता॒,अम॑र्त्यंघृ॒तेना॒ग्निंस॑पर्यत | अदा᳚भ्यंगृ॒हप॑तिम् || 6 || वर्ग:25
अदा᳚भ्येनशो॒चिषाग्ने॒रक्ष॒स्त्वंद॑ह | गो॒पा,ऋ॒तस्य॑दीदिहि || 7 ||
सत्वम॑ग्ने॒प्रती᳚केन॒प्रत्यो᳚षयातुधा॒न्यः॑ | उ॒रु॒क्षये᳚षु॒दीद्य॑त् || 8 ||
तंत्वा᳚गी॒र्भिरु॑रु॒क्षया᳚हव्य॒वाहं॒समी᳚धिरे | यजि॑ष्ठं॒मानु॑षे॒जने᳚ || 9 ||
[119] इतिवाइति त्रयोदशर्चस्य सूक्तस्यैंद्रो लबोगायत्री |{मंडल:10, सूक्त:119}{अनुवाक:10, सूक्त:7}{अष्टक:8, अध्याय:6}
इति॒वा,इति॑मे॒मनो॒¦गामश्वं᳚सनुया॒मिति॑ | कु॒वित्सोम॒स्यापा॒मिति॑ || 1 || वर्ग:26
प्रवाता᳚,इव॒दोध॑त॒¦उन्मा᳚पी॒ता,अ॑यंसत | कु॒वित्सोम॒स्यापा॒मिति॑ || 2 ||
उन्मा᳚पी॒ता,अ॑यंसत॒¦रथ॒मश्वा᳚,इवा॒शवः॑ | कु॒वित्सोम॒स्यापा॒मिति॑ || 3 ||
उप॑माम॒तिर॑स्थित¦वा॒श्रापु॒त्रमि॑वप्रि॒यम् | कु॒वित्सोम॒स्यापा॒मिति॑ || 4 ||
अ॒हंतष्टे᳚वव॒न्धुरं॒¦पर्य॑चामिहृ॒दाम॒तिम् | कु॒वित्सोम॒स्यापा॒मिति॑ || 5 ||
न॒हिमे᳚,अक्षि॒पच्च॒ना¦ऽच्छा᳚न्‌त्सुः॒पञ्च॑कृ॒ष्टयः॑ | कु॒वित्सोम॒स्यापा॒मिति॑ || 6 ||
न॒हिमे॒रोद॑सी,उ॒भे¦,अ॒न्यंप॒क्षंच॒नप्रति॑ | कु॒वित्सोम॒स्यापा॒मिति॑ || 7 || वर्ग:27
अ॒भिद्यांम॑हि॒नाभु॑व¦म॒भी॒३॑(ई॒)मांपृ॑थि॒वींम॒हीम् | कु॒वित्सोम॒स्यापा॒मिति॑ || 8 ||
हन्ता॒हंपृ॑थि॒वीमि॒मां¦निद॑धानी॒हवे॒हवा᳚ | कु॒वित्सोम॒स्यापा॒मिति॑ || 9 ||
ओ॒षमित्‌पृ॑थि॒वीम॒हं¦ज॒ङ्घना᳚नी॒हवे॒हवा᳚ | कु॒वित्सोम॒स्यापा॒मिति॑ || 10 ||
दि॒विमे᳚,अ॒न्यःप॒क्षो॒३॑(ओ॒)¦ऽधो,अ॒न्यम॑चीकृषम् | कु॒वित्सोम॒स्यापा॒मिति॑ || 11 ||
अ॒हम॑स्मिमहाम॒हो᳚¦ऽभिन॒भ्यमुदी᳚षितः | कु॒वित्सोम॒स्यापा॒मिति॑ || 12 ||
गृ॒होया॒म्यरं᳚कृतो¦दे॒वेभ्यो᳚हव्य॒वाह॑नः | कु॒वित्सोम॒स्यापा॒मिति॑ || 13 ||
[120] तदिदिति नवर्चस्य सूक्तस्याथर्वणोबृहद्दिवइंद्रस्त्रिष्टुप् |{मंडल:10, सूक्त:120}{अनुवाक:10, सूक्त:8}{अष्टक:8, अध्याय:7}
तदिदा᳚स॒भुव॑नेषु॒ज्येष्ठं॒यतो᳚ज॒ज्ञउ॒ग्रस्त्वे॒षनृ᳚म्णः |

स॒द्योज॑ज्ञा॒नोनिरि॑णाति॒शत्रू॒ननु॒यंविश्वे॒मद॒न्त्यूमाः᳚ || 1 || वर्ग:1

वा॒वृ॒धा॒नःशव॑सा॒भूर्यो᳚जाः॒शत्रु॑र्दा॒साय॑भि॒यसं᳚दधाति |

अव्य॑नच्चव्य॒नच्च॒सस्नि॒संते᳚नवन्त॒प्रभृ॑ता॒मदे᳚षु || 2 ||

त्वेक्रतु॒मपि॑वृञ्जन्ति॒विश्वे॒द्विर्यदे॒तेत्रिर्भव॒न्त्यूमाः᳚ |

स्वा॒दोःस्वादी᳚यःस्वा॒दुना᳚सृजा॒सम॒दःसुमधु॒मधु॑ना॒भियो᳚धीः || 3 ||

इति॑चि॒द्धित्वा॒धना॒जय᳚न्तं॒मदे᳚मदे,अनु॒मद᳚न्ति॒विप्राः᳚ |

ओजी᳚योधृष्णोस्थि॒रमात॑नुष्व॒मात्वा᳚दभन्यातु॒धाना᳚दु॒रेवाः᳚ || 4 ||

त्वया᳚व॒यंशा᳚शद्महे॒रणे᳚षुप्र॒पश्य᳚न्तोयु॒धेन्या᳚नि॒भूरि॑ |

चो॒दया᳚मित॒आयु॑धा॒वचो᳚भिः॒संते᳚शिशामि॒ब्रह्म॑णा॒वयां᳚सि || 5 ||

स्तु॒षेय्यं᳚पुरु॒वर्प॑स॒मृभ्व॑मि॒नत॑ममा॒प्त्यमा॒प्त्याना᳚म् |

आद॑र्षते॒शव॑सास॒प्तदानू॒न्‌प्रसा᳚क्षतेप्रति॒माना᳚नि॒भूरि॑ || 6 || वर्ग:2

नितद्द॑धि॒षेऽव॑रं॒परं᳚च॒यस्मि॒न्नावि॒थाव॑सादुरो॒णे |

आमा॒तरा᳚स्थापयसेजिग॒त्नू,अत॑इनोषि॒कर्व॑रापु॒रूणि॑ || 7 ||

इ॒माब्रह्म॑बृ॒हद्दि॑वोविव॒क्तीन्द्रा᳚यशू॒षम॑ग्रि॒यःस्व॒र्षाः |

म॒होगो॒त्रस्य॑क्षयतिस्व॒राजो॒दुर॑श्च॒विश्वा᳚,अवृणो॒दप॒स्वाः || 8 ||

ए॒वाम॒हान्‌बृ॒हद्दि॑वो॒,अथ॒र्वावो᳚च॒त्स्वांत॒न्व१॑(अ॒)मिन्द्र॑मे॒व |

स्वसा᳚रोमात॒रिभ्व॑रीररि॒प्राहि॒न्वन्ति॑च॒शव॑साव॒र्धय᳚न्तिच || 9 ||

[121] हिरण्यगर्भइति दशर्चस्य सूक्तस्य प्राजापत्योहिरण्यगर्भः प्रजापतिस्त्रिष्टुप् |{मंडल:10, सूक्त:121}{अनुवाक:10, सूक्त:9}{अष्टक:8, अध्याय:7}
हि॒र॒ण्य॒ग॒र्भःसम॑वर्त॒ताग्रे᳚¦भू॒तस्य॑जा॒तःपति॒रेक॑आसीत् |

सदा᳚धारपृथि॒वींद्यामु॒तेमां¦कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || 1 || वर्ग:3

यआ᳚त्म॒दाब॑ल॒दायस्य॒विश्व॑¦उ॒पास॑तेप्र॒शिषं॒यस्य॑दे॒वाः |

यस्य॑छा॒यामृतं॒यस्य॑मृ॒त्युः¦कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || 2 ||

यःप्रा᳚ण॒तोनि॑मिष॒तोम॑हि॒त्वै¦क॒इद्राजा॒जग॑तोब॒भूव॑ |

यईशे᳚,अ॒स्यद्वि॒पद॒श्चतु॑ष्पदः॒¦कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || 3 ||

यस्ये॒मेहि॒मव᳚न्तोमहि॒त्वा¦यस्य॑समु॒द्रंर॒सया᳚स॒हाहुः |

यस्ये॒माःप्र॒दिशो॒यस्य॑बा॒हू¦कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || 4 ||

येन॒द्यौरु॒ग्रापृ॑थि॒वीच॑दृ॒ळ्हा¦येन॒स्वः॑स्तभि॒तंयेन॒नाकः॑ |

यो,अ॒न्तरि॑क्षे॒रज॑सोवि॒मानः॒¦कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || 5 ||

यंक्रन्द॑सी॒,अव॑सातस्तभा॒ने¦,अ॒भ्यैक्षे᳚तां॒मन॑सा॒रेज॑माने |

यत्राधि॒सूर॒उदि॑तोवि॒भाति॒¦कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || 6 || वर्ग:4

आपो᳚ह॒यद्‌बृ॑ह॒तीर्विश्व॒माय॒न्¦गर्भं॒दधा᳚नाज॒नय᳚न्तीर॒ग्निम् |

ततो᳚दे॒वानां॒सम॑वर्त॒तासु॒रेकः॒¦कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || 7 ||

यश्चि॒दापो᳚महि॒नाप॒र्यप॑श्य॒द्¦दक्षं॒दधा᳚नाज॒नय᳚न्तीर्य॒ज्ञम् |

योदे॒वेष्वधि॑दे॒वएक॒आसी॒त्¦कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || 8 ||

मानो᳚हिंसीज्जनि॒तायःपृ॑थि॒व्या¦योवा॒दिवं᳚स॒त्यध᳚र्माज॒जान॑ |

यश्चा॒पश्च॒न्द्राबृ॑ह॒तीर्ज॒जान॒¦कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || 9 ||

प्रजा᳚पते॒नत्वदे॒तान्य॒न्यो¦विश्वा᳚जा॒तानि॒परि॒ताब॑भूव |

यत्‌का᳚मास्तेजुहु॒मस्तन्नो᳚,अस्तु¦व॒यंस्या᳚म॒पत॑योरयी॒णाम् || 10 ||

[122] वसुमित्यष्टर्चस्य सूक्तस्य वासिष्ठश्चित्रमहाअग्निर्जगती आद्यापंचम्यौत्रिष्टुभौ |{मंडल:10, सूक्त:122}{अनुवाक:10, सूक्त:10}{अष्टक:8, अध्याय:7}
वसुं॒नचि॒त्रम॑हसंगृणीषेवा॒मंशेव॒मति॑थिमद्विषे॒ण्यम् |

सरा᳚सतेशु॒रुधो᳚वि॒श्वधा᳚यसो॒ऽग्निर्होता᳚गृ॒हप॑तिःसु॒वीर्य᳚म् || 1 || वर्ग:5

जु॒षा॒णो,अ॑ग्ने॒प्रति॑हर्यमे॒वचो॒विश्वा᳚निवि॒द्वान्‌व॒युना᳚निसुक्रतो |

घृत॑निर्णि॒ग्ब्रह्म॑णेगा॒तुमेर॑य॒तव॑दे॒वा,अ॑जनय॒न्ननु᳚व्र॒तम् || 2 ||

स॒प्तधामा᳚निपरि॒यन्नम॑र्त्यो॒दाश॑द्दा॒शुषे᳚सु॒कृते᳚मामहस्व |

सु॒वीरे᳚णर॒यिणा᳚ग्नेस्वा॒भुवा॒यस्त॒आन॑ट्स॒मिधा॒तंजु॑षस्व || 3 ||

य॒ज्ञस्य॑के॒तुंप्र॑थ॒मंपु॒रोहि॑तंह॒विष्म᳚न्तईळतेस॒प्तवा॒जिन᳚म् |

शृ॒ण्वन्त॑म॒ग्निंघृ॒तपृ॑ष्ठमु॒क्षणं᳚पृ॒णन्तं᳚दे॒वंपृ॑ण॒तेसु॒वीर्य᳚म् || 4 ||

त्वंदू॒तःप्र॑थ॒मोवरे᳚ण्यः॒सहू॒यमा᳚नो,अ॒मृता᳚यमत्स्व |

त्वांम॑र्जयन्म॒रुतो᳚दा॒शुषो᳚गृ॒हेत्वांस्तोमे᳚भि॒र्भृग॑वो॒विरु॑रुचुः || 5 ||

इषं᳚दु॒हन्‌त्सु॒दुघां᳚वि॒श्वधा᳚यसंयज्ञ॒प्रिये॒यज॑मानायसुक्रतो |

अग्ने᳚घृ॒तस्नु॒स्त्रिरृ॒तानि॒दीद्य॑द्व॒र्तिर्य॒ज्ञंप॑रि॒यन्‌त्सु॑क्रतूयसे || 6 || वर्ग:6

त्वामिद॒स्या,उ॒षसो॒व्यु॑ष्टिषुदू॒तंकृ᳚ण्वा॒ना,अ॑यजन्त॒मानु॑षाः |

त्वांदे॒वाम॑ह॒याय्या᳚यवावृधु॒राज्य॑मग्नेनिमृ॒जन्तो᳚,अध्व॒रे || 7 ||

नित्वा॒वसि॑ष्ठा,अह्वन्तवा॒जिनं᳚गृ॒णन्तो᳚,अग्नेवि॒दथे᳚षुवे॒धसः॑ |

रा॒यस्पोषं॒यज॑मानेषुधारययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || 8 ||

[123] अयमित्यष्टर्चस्यसूक्तस्य भार्गवोवेनोवेनस्त्रिष्टुप् |{मंडल:10, सूक्त:123}{अनुवाक:10, सूक्त:11}{अष्टक:8, अध्याय:7}
अ॒यंवे॒नश्चो᳚दय॒त्‌पृश्नि॑गर्भा॒ज्योति॑र्जरायू॒रज॑सोवि॒माने᳚ |

इ॒मम॒पांसं᳚ग॒मेसूर्य॑स्य॒शिशुं॒नविप्रा᳚म॒तिभी᳚रिहन्ति || 1 || वर्ग:7

स॒मु॒द्रादू॒र्मिमुदि॑यर्तिवे॒नोन॑भो॒जाःपृ॒ष्ठंह᳚र्य॒तस्य॑दर्शि |

ऋ॒तस्य॒साना॒वधि॑वि॒ष्टपि॒भ्राट्स॑मा॒नंयोनि॑म॒भ्य॑नूषत॒व्राः || 2 ||

स॒मा॒नंपू॒र्वीर॒भिवा᳚वशा॒नास्तिष्ठ᳚न्व॒त्सस्य॑मा॒तरः॒सनी᳚ळाः |

ऋ॒तस्य॒साना॒वधि॑चक्रमा॒णारि॒हन्ति॒मध्वो᳚,अ॒मृत॑स्य॒वाणीः᳚ || 3 ||

जा॒नन्तो᳚रू॒पम॑कृपन्त॒विप्रा᳚मृ॒गस्य॒घोषं᳚महि॒षस्य॒हिग्मन् |

ऋ॒तेन॒यन्तो॒,अधि॒सिन्धु॑मस्थुर्वि॒दद्ग᳚न्ध॒र्वो,अ॒मृता᳚नि॒नाम॑ || 4 ||

अ॒प्स॒राजा॒रमु॑पसिष्मिया॒णायोषा᳚बिभर्तिपर॒मेव्यो᳚मन् |

चर॑त्प्रि॒यस्य॒योनि॑षुप्रि॒यःसन्‌त्सीद॑त्प॒क्षेहि॑र॒ण्यये॒सवे॒नः || 5 ||

नाके᳚सुप॒र्णमुप॒यत्‌पत᳚न्तं¦हृ॒दावेन᳚न्तो,अ॒भ्यच॑क्षतत्वा |

हिर᳚ण्यपक्षं॒वरु॑णस्यदू॒तं¦य॒मस्य॒योनौ᳚शकु॒नंभु॑र॒ण्युम् || 6 || वर्ग:8

ऊ॒र्ध्वोग᳚न्ध॒र्वो,अधि॒नाके᳚,अस्थात्प्र॒त्यङ्चि॒त्राबिभ्र॑द॒स्यायु॑धानि |

वसा᳚नो॒,अत्कं᳚सुर॒भिंदृ॒शेकंस्व१॑(अ॒)र्णनाम॑जनतप्रि॒याणि॑ || 7 ||

द्र॒प्सःस॑मु॒द्रम॒भियज्जिगा᳚ति॒पश्य॒न्‌गृध्र॑स्य॒चक्ष॑सा॒विध᳚र्मन् |

भा॒नुःशु॒क्रेण॑शो॒चिषा᳚चका॒नस्तृ॒तीये᳚चक्रे॒रज॑सिप्रि॒याणि॑ || 8 ||

[124] इमंनइति नवर्चस्य सूक्तस्याद्यायाः पंचम्यादिचतसृणांचाग्निवरुणसोमाऋषयः द्वितीयादितिसृणामग्निरृषिः आद्यानांचतसृणामग्निः पंचमीसप्तम्यष्टमीनांवरुणः षष्ठ्याः सोमो नवम्याः सोमेंद्रौत्रिष्टुप् सप्तमीजगती |{मंडल:10, सूक्त:124}{अनुवाक:10, सूक्त:12}{अष्टक:8, अध्याय:7}
इ॒मंनो᳚,अग्न॒उप॑य॒ज्ञमेहि॒पञ्च॑यामंत्रि॒वृतं᳚स॒प्तत᳚न्तुम् |

असो᳚हव्य॒वाळु॒तनः॑पुरो॒गाज्योगे॒वदी॒र्घंतम॒आश॑यिष्ठाः || 1 || वर्ग:9

अदे᳚वाद्दे॒वःप्र॒चता॒गुहा॒यन्‌प्र॒पश्य॑मानो,अमृत॒त्वमे᳚मि |

शि॒वंयत्सन्त॒मशि॑वो॒जहा᳚मि॒स्वात्स॒ख्यादर॑णीं॒नाभि॑मेमि || 2 ||

पश्य᳚न्न॒न्यस्या॒,अति॑थिंव॒याया᳚ऋ॒तस्य॒धाम॒विमि॑मेपु॒रूणि॑ |

शंसा᳚मिपि॒त्रे,असु॑राय॒शेव॑मयज्ञि॒याद्‌य॒ज्ञियं᳚भा॒गमे᳚मि || 3 ||

ब॒ह्वीःसमा᳚,अकरम॒न्तर॑स्मि॒न्निन्द्रं᳚वृणा॒नःपि॒तरं᳚जहामि |

अ॒ग्निःसोमो॒वरु॑ण॒स्तेच्य॑वन्तेप॒र्याव॑र्द्रा॒ष्ट्रंतद॑वाम्या॒यन् || 4 ||

निर्मा᳚या,उ॒त्ये,असु॑रा,अभूव॒न्त्वंच॑मावरुणका॒मया᳚से |

ऋ॒तेन॑राज॒न्ननृ॑तंविवि॒ञ्चन्मम॑रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ || 5 ||

इ॒दंस्व॑रि॒दमिदा᳚सवा॒मम॒यंप्र॑का॒शउ॒र्व१॑(अ॒)न्तरि॑क्षम् |

हना᳚ववृ॒त्रंनि॒रेहि॑सोमह॒विष्ट्वा॒सन्तं᳚ह॒विषा᳚यजाम || 6 || वर्ग:10

क॒विःक॑वि॒त्वादि॒विरू॒पमास॑ज॒दप्र॑भूती॒वरु॑णो॒निर॒पःसृ॑जत् |

क्षेमं᳚कृण्वा॒नाजन॑यो॒नसिन्ध॑व॒स्ता,अ॑स्य॒वर्णं॒शुच॑योभरिभ्रति || 7 ||

ता,अ॑स्य॒ज्येष्ठ॑मिन्द्रि॒यंस॑चन्ते॒ता,ई॒माक्षे᳚तिस्व॒धया॒मद᳚न्तीः |

ता,ईं॒विशो॒नराजा᳚नंवृणा॒नाबी᳚भ॒त्सुवो॒,अप॑वृ॒त्राद॑तिष्ठन् || 8 ||

बी॒भ॒त्सूनां᳚स॒युजं᳚हं॒समा᳚हुर॒पांदि॒व्यानां᳚स॒ख्येचर᳚न्तम् |

अ॒नु॒ष्टुभ॒मनु॑चर्चू॒र्यमा᳚ण॒मिन्द्रं॒निचि॑क्युःक॒वयो᳚मनी॒षा || 9 ||

[125] अहंरुद्रेभिरित्यष्टर्चस्य सूक्तस्यांभृणिर्वागांभृणिर्वाक्‌त्रिष्टुप्‌द्वितीयाजगती |{मंडल:10, सूक्त:125}{अनुवाक:10, सूक्त:13}{अष्टक:8, अध्याय:7}
अ॒हंरु॒द्रेभि॒र्वसु॑भिश्चरा¦म्य॒हमा᳚दि॒त्यैरु॒तवि॒श्वदे᳚वैः |

अ॒हंमि॒त्रावरु॑णो॒भाबि॑भ¦र्म्य॒हमि᳚न्द्रा॒ग्नी,अ॒हम॒श्विनो॒भा || 1 || वर्ग:11

अ॒हंसोम॑माह॒नसं᳚बिभ¦र्म्य॒हंत्वष्टा᳚रमु॒तपू॒षणं॒भग᳚म् |

अ॒हंद॑धामि॒द्रवि॑णंह॒विष्म॑ते¦सुप्रा॒व्ये॒३॑(ए॒)यज॑मानायसुन्व॒ते || 2 ||

अ॒हंराष्ट्री᳚सं॒गम॑नी॒वसू᳚नां¦चिकि॒तुषी᳚प्रथ॒माय॒ज्ञिया᳚नाम् |

तांमा᳚दे॒वाव्य॑दधुःपुरु॒त्रा¦भूरि॑स्थात्रां॒भूर्या᳚वे॒शय᳚न्तीम् || 3 ||

मया॒सो,अन्न॑मत्ति॒योवि॒पश्य॑ति॒¦यःप्राणि॑ति॒यईं᳚शृ॒णोत्यु॒क्तम् |

अ॒म॒न्तवो॒मांतउप॑क्षियन्ति¦श्रु॒धिश्रु॑तश्रद्धि॒वंते᳚वदामि || 4 ||

अ॒हमे॒वस्व॒यमि॒दंव॑दामि॒¦जुष्टं᳚दे॒वेभि॑रु॒तमानु॑षेभिः |

यंका॒मये॒तंत॑मु॒ग्रंकृ॑णोमि॒¦तंब्र॒ह्माणं॒तमृषिं॒तंसु॑मे॒धाम् || 5 ||

अ॒हंरु॒द्राय॒धनु॒रात॑नोमि¦ब्रह्म॒द्विषे॒शर॑वे॒हन्त॒वा,उ॑ |

अ॒हंजना᳚यस॒मदं᳚कृणो¦म्य॒हंद्यावा᳚पृथि॒वी,आवि॑वेश || 6 || वर्ग:12

अ॒हंसु॑वेपि॒तर॑मस्यमू॒र्धन्¦मम॒योनि॑र॒प्स्व१॑(अ॒)न्तःस॑मु॒द्रे |

ततो॒विति॑ष्ठे॒भुव॒नानु॒विश्वो॒¦तामूंद्यांव॒र्ष्मणोप॑स्पृशामि || 7 ||

अ॒हमे॒ववात॑इव॒प्रवा᳚म्या॒¦रभ॑माणा॒भुव॑नानि॒विश्वा᳚ |

प॒रोदि॒वाप॒रए॒नापृ॑थि॒व्यै¦ताव॑तीमहि॒नासंब॑भूव || 8 ||

[126] नतमित्यष्टर्चस्य सूक्तस्य शैलूषिः कुल्मलबर्हिषो विश्वेदेवाउपरिष्टाद्बृहत्यंत्यात्रिष्टुप् | (अत्रवामदेव्यहोमुक्पाक्षिकऋषिः । कुल्मलबर्हिषइत्यदंतं प्रातिपदिकं) |{मंडल:10, सूक्त:126}{अनुवाक:10, सूक्त:14}{अष्टक:8, अध्याय:7}
नतमंहो॒नदु॑रि॒तं¦देवा᳚सो,अष्ट॒मर्त्य᳚म् |

स॒जोष॑सो॒यम᳚र्य॒मा¦मि॒त्रोनय᳚न्ति॒वरु॑णो॒,अति॒द्विषः॑ || 1 || वर्ग:13

तद्धिव॒यंवृ॑णी॒महे॒¦वरु॑ण॒मित्रार्य॑मन् |

येना॒निरंह॑सोयू॒यं¦पा॒थने॒थाच॒मर्त्य॒मति॒द्विषः॑ || 2 ||

तेनू॒नंनो॒ऽयमू॒तये॒¦वरु॑णोमि॒त्रो,अ᳚र्य॒मा |

नयि॑ष्ठा,उनोने॒षणि॒¦पर्षि॑ष्ठा,उनःप॒र्षण्यति॒द्विषः॑ || 3 ||

यू॒यंविश्वं॒परि॑पाथ॒¦वरु॑णोमि॒त्रो,अ᳚र्य॒मा |

यु॒ष्माकं॒शर्म॑णिप्रि॒ये¦स्याम॑सुप्रणीत॒योऽति॒द्विषः॑ || 4 ||

आ॒दि॒त्यासो॒,अति॒स्रिधो॒¦वरु॑णोमि॒त्रो,अ᳚र्य॒मा |

उ॒ग्रंम॒रुद्भी᳚रु॒द्रंहु॑वे॒मे¦न्द्र॑म॒ग्निंस्व॒स्तयेऽति॒द्विषः॑ || 5 ||

नेता᳚रऊ॒षुण॑स्ति॒रो¦वरु॑णोमि॒त्रो,अ᳚र्य॒मा |

अति॒विश्वा᳚निदुरि॒ता¦राजा᳚नश्चर्षणी॒नामति॒द्विषः॑ || 6 ||

शु॒नम॒स्मभ्य॑मू॒तये॒¦वरु॑णोमि॒त्रो,अ᳚र्य॒मा |

शर्म॑यच्छन्तुस॒प्रथ॑¦आदि॒त्यासो॒यदीम॑हे॒,अति॒द्विषः॑ || 7 ||

यथा᳚ह॒त्यद्व॑सवोगौ॒र्यं᳚चित्¦प॒दिषि॒ताममु᳚ञ्चतायजत्राः |

ए॒वोष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒व्यंहः॒¦प्रता᳚र्यग्नेप्रत॒रंन॒आयुः॑ || 8 ||

[127] रात्रीत्यष्टर्चस्य सूक्तस्य सौभरः कुशिकोरात्रिर्गायत्री (अत्रभारद्वाजीरात्रिऋषिकापाक्षिकी) |{मंडल:10, सूक्त:127}{अनुवाक:10, सूक्त:15}{अष्टक:8, अध्याय:7}
रात्री॒व्य॑ख्यदाय॒तीपु॑रु॒त्रादे॒व्य१॑(अ॒)क्षभिः॑ | विश्वा॒,अधि॒श्रियो᳚ऽधित || 1 || वर्ग:14
ओर्व॑प्रा॒,अम॑र्त्यानि॒वतो᳚दे॒व्यु१॑(उ॒)द्वतः॑ | ज्योति॑षाबाधते॒तमः॑ || 2 ||
निरु॒स्वसा᳚रमस्कृतो॒षसं᳚दे॒व्या᳚य॒ती | अपेदु॑हासते॒तमः॑ || 3 ||
सानो᳚,अ॒द्ययस्या᳚व॒यंनिते॒याम॒न्नवि॑क्ष्महि | वृ॒क्षेनव॑स॒तिंवयः॑ || 4 ||
निग्रामा᳚सो,अविक्षत॒निप॒द्वन्तो॒निप॒क्षिणः॑ | निश्ये॒नास॑श्चिद॒र्थिनः॑ || 5 ||
या॒वया᳚वृ॒क्य१॑(अं॒)वृकं᳚य॒वय॑स्ते॒नमू᳚र्म्ये | अथा᳚नःसु॒तरा᳚भव || 6 ||
उप॑मा॒पेपि॑श॒त्तमः॑कृ॒ष्णंव्य॑क्तमस्थित | उष॑ऋ॒णेव॑यातय || 7 ||
उप॑ते॒गा,इ॒वाक॑रंवृणी॒ष्वदु॑हितर्दिवः | रात्रि॒स्तोमं॒नजि॒ग्युषे᳚ || 8 ||
[128] ममाग्नइति नवर्चस्य सूक्तस्यांगिरसोविहव्यो विश्वेदेवास्त्रिष्टुबंत्याजगती |{मंडल:10, सूक्त:128}{अनुवाक:10, सूक्त:16}{अष्टक:8, अध्याय:7}
ममा᳚ग्ने॒वर्चो᳚विह॒वेष्व॑स्तुव॒यंत्वेन्धा᳚नास्त॒न्वं᳚पुषेम |

मह्यं᳚नमन्तांप्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒पृत॑नाजयेम || 1 || वर्ग:15

मम॑दे॒वावि॑ह॒वेस᳚न्तु॒सर्व॒इन्द्र॑वन्तोम॒रुतो॒विष्णु॑र॒ग्निः |

ममा॒न्तरि॑क्षमु॒रुलो᳚कमस्तु॒मह्यं॒वातः॑पवतां॒कामे᳚,अ॒स्मिन् || 2 ||

मयि॑दे॒वाद्रवि॑ण॒माय॑जन्तां॒मय्या॒शीर॑स्तु॒मयि॑दे॒वहू᳚तिः |

दैव्या॒होता᳚रोवनुषन्त॒पूर्वेऽरि॑ष्टाःस्यामत॒न्वा᳚सु॒वीराः᳚ || 3 ||

मह्यं᳚यजन्तु॒मम॒यानि॑ह॒व्याकू᳚तिःस॒त्यामन॑सोमे,अस्तु |

एनो॒मानिगां᳚कत॒मच्च॒नाहंविश्वे᳚देवासो॒,अधि॑वोचतानः || 4 ||

देवीः᳚षळुर्वीरु॒रुनः॑कृणोत॒विश्वे᳚देवासइ॒हवी᳚रयध्वम् |

माहा᳚स्महिप्र॒जया॒मात॒नूभि॒र्मार॑धामद्विष॒तेसो᳚मराजन् || 5 ||

अग्ने᳚म॒न्युंप्र॑तिनु॒दन्‌परे᳚षा॒मद॑ब्धोगो॒पाःपरि॑पाहिन॒स्त्वम् |

प्र॒त्यञ्चो᳚यन्तुनि॒गुतः॒पुन॒स्ते॒३॑(ए॒)ऽमैषां᳚चि॒त्तंप्र॒बुधां॒विने᳚शत् || 6 || वर्ग:16

धा॒ताधा᳚तॄ॒णांभुव॑नस्य॒यस्पति॑र्दे॒वंत्रा॒तार॑मभिमातिषा॒हम् |

इ॒मंय॒ज्ञम॒श्विनो॒भाबृह॒स्पति॑र्दे॒वाःपा᳚न्तु॒यज॑मानंन्य॒र्थात् || 7 ||

उ॒रु॒व्यचा᳚नोमहि॒षःशर्म॑यंसद॒स्मिन्हवे᳚पुरुहू॒तःपु॑रु॒क्षुः |

सनः॑प्र॒जायै᳚हर्यश्वमृळ॒येन्द्र॒मानो᳚रीरिषो॒मापरा᳚दाः || 8 ||

येनः॑स॒पत्ना॒,अप॒तेभ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑बाधामहे॒तान् |

वस॑वोरु॒द्रा,आ᳚दि॒त्या,उ॑परि॒स्पृशं᳚मो॒ग्रंचेत्ता᳚रमधिरा॒जम॑क्रन् || 9 ||

[129] नासदिति सप्तर्चस्य सूक्तस्य परमेष्ठी प्रजापतिर्भाववृत्तिस्त्रिष्टुप् |{मंडल:10, सूक्त:129}{अनुवाक:11, सूक्त:1}{अष्टक:8, अध्याय:7}
नास॑दासी॒न्नोसदा᳚सीत्त॒दानीं॒¦नासी॒द्रजो॒नोव्यो᳚माप॒रोयत् |

किमाव॑रीवः॒कुह॒कस्य॒शर्म॒¦न्नम्भः॒किमा᳚सी॒द्गह॑नंगभी॒रम् || 1 || वर्ग:17

नमृ॒त्युरा᳚सीद॒मृतं॒नतर्हि॒¦नरात्र्या॒,अह्न॑आसीत्‌प्रके॒तः |

आनी᳚दवा॒तंस्व॒धया॒तदेकं॒¦तस्मा᳚द्धा॒न्यन्नप॒रःकिंच॒नास॑ || 2 ||

तम॑आसी॒त्तम॑सागू॒ळ्हमग्रे᳚¦ऽप्रके॒तंस॑लि॒लंसर्व॑मा,इ॒दम् |

तु॒च्छ्येना॒भ्वपि॑हितं॒यदासी॒त्¦तप॑स॒स्तन्म॑हि॒नाजा᳚य॒तैक᳚म् || 3 ||

काम॒स्तदग्रे॒सम॑वर्त॒ताधि॒¦मन॑सो॒रेतः॑प्रथ॒मंयदासी᳚त् |

स॒तोबन्धु॒मस॑ति॒निर॑विन्दन्¦हृ॒दिप्र॒तीष्या᳚क॒वयो᳚मनी॒षा || 4 ||

ति॒र॒श्चीनो॒वित॑तोर॒श्मिरे᳚षा¦म॒धःस्वि॑दा॒सी३दु॒परि॑स्विदासी३त् |

रे॒तो॒धा,आ᳚सन्‌महि॒मान॑आसन्¦त्स्व॒धा,अ॒वस्ता॒त्‌प्रय॑तिःप॒रस्ता᳚त् || 5 ||

को,अ॒द्धावे᳚द॒कइ॒हप्रवो᳚च॒त्¦कुत॒आजा᳚ता॒कुत॑इ॒यंविसृ॑ष्टिः |

अ॒र्वाग्दे॒वा,अ॒स्यवि॒सर्ज॑ने॒ना¦था॒कोवे᳚द॒यत॑आब॒भूव॑ || 6 ||

इ॒यंविसृ॑ष्टि॒र्यत॑आब॒भूव॒¦यदि॑वाद॒धेयदि॑वा॒न |

यो,अ॒स्याध्य॑क्षःपर॒मेव्यो᳚म॒न्¦त्सो,अ॒ङ्गवे᳚द॒यदि॑वा॒नवेद॑ || 7 ||

[130] योयज्ञइति सप्तर्चस्य सूक्तस्य प्राजापत्योयज्ञोभाववृत्तिस्त्रिष्टुबाद्याजगती |{मंडल:10, सूक्त:130}{अनुवाक:11, सूक्त:2}{अष्टक:8, अध्याय:7}
योय॒ज्ञोवि॒श्वत॒स्तन्तु॑भिस्त॒तएक॑शतंदेवक॒र्मेभि॒राय॑तः |

इ॒मेव॑यन्तिपि॒तरो॒यआ᳚य॒युःप्रव॒याप॑व॒येत्या᳚सतेत॒ते || 1 || वर्ग:18

पुमाँ᳚,एनंतनुत॒उत्कृ॑णत्ति॒पुमा॒न्‌वित॑त्ने॒,अधि॒नाके᳚,अ॒स्मिन् |

इ॒मेम॒यूखा॒,उप॑सेदुरू॒सदः॒सामा᳚निचक्रु॒स्तस॑रा॒ण्योत॑वे || 2 ||

कासी᳚त्प्र॒माप्र॑ति॒माकिंनि॒दान॒माज्यं॒किमा᳚सीत्परि॒धिःकआ᳚सीत् |

छन्दः॒किमा᳚सी॒त्प्रौ᳚गं॒किमु॒क्थंयद्दे॒वादे॒वमय॑जन्त॒विश्वे᳚ || 3 ||

अ॒ग्नेर्गा᳚य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑यासवि॒तासंब॑भूव |

अ॒नु॒ष्टुभा॒सोम॑उ॒क्थैर्मह॑स्वा॒न्‌बृह॒स्पते᳚र्बृह॒तीवाच॑मावत् || 4 ||

वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्र॑स्यत्रि॒ष्टुबि॒हभा॒गो,अह्नः॑ |

विश्वा᳚न्दे॒वाञ्जग॒त्यावि॑वेश॒तेन॑चाकॢप्र॒ऋष॑योमनु॒ष्याः᳚ || 5 ||

चा॒कॢ॒प्रेतेन॒ऋष॑योमनु॒ष्या᳚य॒ज्ञेजा॒तेपि॒तरो᳚नःपुरा॒णे |

पश्य᳚न्मन्ये॒मन॑सा॒चक्ष॑सा॒तान्यइ॒मंय॒ज्ञमय॑जन्त॒पूर्वे᳚ || 6 ||

स॒हस्तो᳚माःस॒हछ᳚न्दसआ॒वृतः॑स॒हप्र॑मा॒ऋष॑यःस॒प्तदैव्याः᳚ |

पूर्वे᳚षां॒पन्था᳚मनु॒दृश्य॒धीरा᳚,अ॒न्वाले᳚भिरेर॒थ्यो॒३॑(ओ॒)नर॒श्मीन् || 7 ||

[131] अपप्राचइति सप्तर्चस्य सूक्तस्य काक्षीवतः सुकीर्तिरिंद्रश्चतुर्थीपंचम्योरश्विनौत्रिष्टुप् चतुर्थ्यनुष्टुप् |{मंडल:10, सूक्त:131}{अनुवाक:11, सूक्त:3}{अष्टक:8, अध्याय:7}
अप॒प्राच॑इन्द्र॒विश्वाँ᳚,अ॒मित्रा॒नपापा᳚चो,अभिभूतेनुदस्व |

अपोदी᳚चो॒,अप॑शूराध॒राच॑उ॒रौयथा॒तव॒शर्म॒न्मदे᳚म || 1 || वर्ग:19

कु॒विद॒ङ्गयव॑मन्तो॒यवं᳚चि॒द्यथा॒दान्त्य॑नुपू॒र्वंवि॒यूय॑ |

इ॒हेहै᳚षांकृणुहि॒भोज॑नानि॒येब॒र्हिषो॒नमो᳚वृक्तिं॒नज॒ग्मुः || 2 ||

न॒हिस्थूर्यृ॑तु॒थाया॒तमस्ति॒नोतश्रवो᳚विविदेसंग॒मेषु॑ |

ग॒व्यन्त॒इन्द्रं᳚स॒ख्याय॒विप्रा᳚,अश्वा॒यन्तो॒वृष॑णंवा॒जय᳚न्तः || 3 ||

यु॒वंसु॒राम॑मश्विना॒नमु॑चावासु॒रेसचा᳚ | वि॒पि॒पा॒नाशु॑भस्पती॒,इन्द्रं॒कर्म॑स्वावतम् || 4 ||
पु॒त्रमि॑वपि॒तरा᳚व॒श्विनो॒भेन्द्रा॒वथुः॒काव्यै᳚र्दं॒सना᳚भिः |

यत्सु॒रामं॒व्यपि॑बः॒शची᳚भिः॒सर॑स्वतीत्वामघवन्नभिष्णक् || 5 ||

इन्द्रः॑सु॒त्रामा॒स्ववाँ॒,अवो᳚भिःसुमृळी॒कोभ॑वतुवि॒श्ववे᳚दाः |

बाध॑तां॒द्वेषो॒,अभ॑यंकृणोतुसु॒वीर्य॑स्य॒पत॑यःस्याम || 6 ||

तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्यापि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म |

ससु॒त्रामा॒स्ववाँ॒,इन्द्रो᳚,अ॒स्मे,आ॒राच्चि॒द्द्वेषः॑सनु॒तर्यु॑योतु || 7 ||

[132] ईजानमिति सप्तर्चस्य सूक्तस्य नार्मेधः शकपूतो मित्रावरुणावाद्यायाद्युभूम्यश्विनोविराड्‌रूपाः आद्यान्यंकुसारिणी द्वितीयाषष्ठ्यौ प्रस्तारपंक्ती अंत्यामहासतोबृहती |{मंडल:10, सूक्त:132}{अनुवाक:11, सूक्त:4}{अष्टक:8, अध्याय:7}
ई॒जा॒नमिद्द्यौर्गू॒र्ताव॑सुरीजा॒नंभूमि॑र॒भिप्र॑भू॒षणि॑ |

ई॒जा॒नंदे॒वाव॒श्विना᳚व॒भिसु॒म्नैर॑वर्धताम् || 1 || वर्ग:20

तावां᳚मित्रावरुणाधार॒यत्‌क्षि॑तीसुषु॒म्नेषि॑त॒त्वता᳚यजामसि |

यु॒वोःक्रा॒णाय॑स॒ख्यैर॒भिष्या᳚मर॒क्षसः॑ || 2 ||

अधा᳚चि॒न्नुयद्दिधि॑षामहेवाम॒भिप्रि॒यंरेक्णः॒पत्य॑मानाः |

द॒द्वाँऽवा॒यत्पुष्य॑ति॒रेक्णः॒सम्वा᳚र॒न्नकि॑रस्यम॒घानि॑ || 3 ||

अ॒साव॒न्यो,अ॑सुरसूयत॒द्यौस्त्वंविश्वे᳚षांवरुणासि॒राजा᳚ |

मू॒र्धारथ॑स्यचाक॒न्नैताव॒तैन॑सान्तक॒ध्रुक् || 4 ||

अ॒स्मिन्‌त्स्वे॒३॑(ए॒)तच्छक॑पूत॒एनो᳚हि॒तेमि॒त्रेनिग॑तान्हन्तिवी॒रान् |

अ॒वोर्वा॒यद्धात्त॒नूष्ववः॑प्रि॒यासु॑य॒ज्ञिया॒स्वर्वा᳚ || 5 ||

यु॒वोर्हिमा॒तादि॑तिर्विचेतसा॒द्यौर्नभूमिः॒पय॑सापुपू॒तनि॑ |

अव॑प्रि॒यादि॑दिष्टन॒सूरो᳚निनिक्तर॒श्मिभिः॑ || 6 ||

यु॒वंह्य॑प्न॒राजा॒वसी᳚दतं॒तिष्ठ॒द्रथं॒नधू॒र्षदं᳚वन॒र्षद᳚म् |

तानः॑कणूक॒यन्ती᳚र्नृ॒मेध॑स्तत्रे॒,अंह॑सःसु॒मेध॑स्तत्रे॒,अंह॑सः || 7 ||

[133] प्रोष्विति सप्तर्चस्य सूक्तस्य सुदाः पैजवनइंद्रः शक्वरीचतुर्थ्यादितिस्रो महापंक्तयोत्यात्रिष्टुप् |{मंडल:10, सूक्त:133}{अनुवाक:11, सूक्त:5}{अष्टक:8, अध्याय:7}
प्रोष्व॑स्मैपुरोर॒थमिन्द्रा᳚यशू॒षम॑र्चत |

अ॒भीके᳚चिदुलोक॒कृत्सं॒गेस॒मत्सु॑वृत्र॒हास्माकं᳚बोधिचोदि॒तानभ᳚न्तामन्य॒केषां᳚ज्या॒का,अधि॒धन्व॑सु || 1 || वर्ग:21

त्वंसिन्धूँ॒रवा᳚सृजोऽध॒राचो॒,अह॒न्नहि᳚म् |

अ॒श॒त्रुरि᳚न्द्रजज्ञिषे॒विश्वं᳚पुष्यसि॒वार्यं॒तंत्वा॒परि॑ष्वजामहे॒नभ᳚न्तामन्य॒केषां᳚ज्या॒का,अधि॒धन्व॑सु || 2 ||

विषुविश्वा॒,अरा᳚तयो॒ऽर्योन॑शन्तनो॒धियः॑ |

अस्ता᳚सि॒शत्र॑वेव॒धंयोन॑इन्द्र॒जिघां᳚सति॒याते᳚रा॒तिर्द॒दिर्वसु॒नभ᳚न्तामन्य॒केषां᳚ज्या॒का,अधि॒धन्व॑सु || 3 ||

योन॑इन्द्रा॒भितो॒जनो᳚वृका॒युरा॒दिदे᳚शति |

अ॒ध॒स्प॒दंतमीं᳚कृधिविबा॒धो,अ॑सिसास॒हिर्नभ᳚न्तामन्य॒केषां᳚ज्या॒का,अधि॒धन्व॑सु || 4 ||

योन॑इन्द्राभि॒दास॑ति॒सना᳚भि॒र्यश्च॒निष्ट्यः॑ |

अव॒तस्य॒बलं᳚तिरम॒हीव॒द्यौरध॒त्मना॒नभ᳚न्तामन्य॒केषां᳚ज्या॒का,अधि॒धन्व॑सु || 5 ||

व॒यमि᳚न्द्रत्वा॒यवः॑सखि॒त्वमार॑भामहे |

ऋ॒तस्य॑नःप॒थान॒याति॒विश्वा᳚निदुरि॒तानभ᳚न्तामन्य॒केषां᳚ज्या॒का,अधि॒धन्व॑सु || 6 ||

अ॒स्मभ्यं॒सुत्वमि᳚न्द्र॒तांशि॑क्ष॒यादोह॑ते॒प्रति॒वरं᳚जरि॒त्रे |

अच्छि॑द्रोध्नीपी॒पय॒द्यथा᳚नःस॒हस्र॑धारा॒पय॑साम॒हीगौः || 7 ||

[134] उभेयदिति सप्तर्चस्य सूक्तस्य यौवनाश्वोमांधातेंद्रः अंत्यानां तिसृणामर्धर्चागोधेंद्रो महापंक्तिरंत्यापंक्तिः |{मंडल:10, सूक्त:134}{अनुवाक:11, सूक्त:6}{अष्टक:8, अध्याय:7}
उ॒भेयदि᳚न्द्र॒रोद॑सी,आप॒प्राथो॒षा,इ॑व |

म॒हान्तं᳚त्वाम॒हीनां᳚स॒म्राजं᳚चर्षणी॒नांदे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजनत् || 1 || वर्ग:22

अव॑स्मदुर्हणाय॒तोमर्त॑स्यतनुहिस्थि॒रम् |

अ॒ध॒स्प॒दंतमीं᳚कृधि॒यो,अ॒स्माँ,आ॒दिदे᳚शतिदे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजनत् || 2 ||

अव॒त्याबृ॑ह॒तीरिषो᳚वि॒श्वश्च᳚न्द्रा,अमित्रहन् |

शची᳚भिःशक्रधूनु॒हीन्द्र॒विश्वा᳚भिरू॒तिभि॑र्दे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजनत् || 3 ||

अव॒यत्‌त्वंश॑तक्रत॒विन्द्र॒विश्वा᳚निधूनु॒षे |

र॒यिंनसु᳚न्व॒तेसचा᳚सह॒स्रिणी᳚भिरू॒तिभि॑र्दे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजनत् || 4 ||

अव॒स्वेदा᳚,इवा॒भितो॒विष्व॑क्पतन्तुदि॒द्यवः॑ |

दूर्वा᳚या,इव॒तन्त॑वो॒व्य१॑(अ॒)स्मदे᳚तुदुर्म॒तिर्दे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजनत् || 5 ||

दी॒र्घंह्य᳚ङ्कु॒शंय॑था॒शक्तिं॒बिभ॑र्षिमन्तुमः |

पूर्वे᳚णमघवन्‌प॒दाजोव॒यांयथा᳚यमोदे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजनत् || 6 ||

नकि॑र्देवामिनीमसि॒नकि॒रायो᳚पयामसिमन्त्र॒श्रुत्यं᳚चरामसि |

प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भिसंर॑भामहे || 7 ||

[135] यस्मिन्निति सप्तर्चस्य सूक्तस्य यामायनः कुमारोयमोनुष्टुप् |{मंडल:10, सूक्त:135}{अनुवाक:11, सूक्त:7}{अष्टक:8, अध्याय:7}
यस्मि᳚न्‌वृ॒क्षेसु॑पला॒शेदे॒वैःस॒म्पिब॑तेय॒मः | अत्रा᳚नोवि॒श्पतिः॑पि॒तापु॑रा॒णाँ,अनु॑वेनति || 1 || वर्ग:23
पु॒रा॒णाँ,अ॑नु॒वेन᳚न्तं॒चर᳚न्तंपा॒पया᳚मु॒या | अ॒सू॒यन्न॒भ्य॑चाकशं॒तस्मा᳚,अस्पृहयं॒पुनः॑ || 2 ||
यंकु॑मार॒नवं॒रथ॑मच॒क्रंमन॒साकृ॑णोः | एके᳚षंवि॒श्वतः॒प्राञ्च॒मप॑श्य॒न्नधि॑तिष्ठसि || 3 ||
यंकु॑मार॒प्राव॑र्तयो॒रथं॒विप्रे᳚भ्य॒स्परि॑ | तंसामानु॒प्राव॑र्तत॒समि॒तोना॒व्याहि॑तम् || 4 ||
कःकु॑मा॒रम॑जनय॒द्रथं॒कोनिर॑वर्तयत् | कःस्वि॒त्तद॒द्यनो᳚ब्रूयादनु॒देयी॒यथाभ॑वत् || 5 ||
यथाभ॑वदनु॒देयी॒ततो॒,अग्र॑मजायत | पु॒रस्ता᳚द्बु॒ध्नआत॑तःप॒श्चान्नि॒रय॑णंकृ॒तम् || 6 ||
इ॒दंय॒मस्य॒साद॑नंदेवमा॒नंयदु॒च्यते᳚ | इ॒यम॑स्यधम्यतेना॒ळीर॒यंगी॒र्भिःपरि॑ष्कृतः || 7 ||
[136] केशीति सप्तर्चस्य सूक्तस्य वातरशना जूतिर्वातजूतिर्विप्र जूतिर्वृषाणकः करिक्रत एतशऋष्यशृंग इति क्रमेणैकर्चाऋषयः | केश्यग्निसूर्यवायवोदेवताअनुष्टुप् |{मंडल:10, सूक्त:136}{अनुवाक:11, सूक्त:8}{अष्टक:8, अध्याय:7}
के॒श्य१॑(अ॒)ग्निंके॒शीवि॒षंके॒शीबि॑भर्ति॒रोद॑सी | के॒शीविश्वं॒स्व॑र्दृ॒शेके॒शीदंज्योति॑रुच्यते || 1 || वर्ग:24
मुन॑यो॒वात॑रशनाःपि॒शङ्गा᳚वसते॒मला᳚ | वात॒स्यानु॒ध्राजिं᳚यन्ति॒यद्दे॒वासो॒,अवि॑क्षत || 2 ||
उन्म॑दिता॒मौने᳚येन॒वाताँ॒,आत॑स्थिमाव॒यम् | शरी॒रेद॒स्माकं᳚यू॒यंमर्ता᳚सो,अ॒भिप॑श्यथ || 3 ||
अ॒न्तरि॑क्षेणपतति॒विश्वा᳚रू॒पाव॒चाक॑शत् | मुनि॑र्दे॒वस्य॑देवस्य॒सौकृ॑त्याय॒सखा᳚हि॒तः || 4 ||
वात॒स्याश्वो᳚वा॒योःसखाथो᳚दे॒वेषि॑तो॒मुनिः॑ | उ॒भौस॑मु॒द्रावाक्षे᳚ति॒यश्च॒पूर्व॑उ॒ताप॑रः || 5 ||
अ॒प्स॒रसां᳚गन्ध॒र्वाणां᳚मृ॒गाणां॒चर॑णे॒चर॑न् | के॒शीकेत॑स्यवि॒द्वान्‌त्सखा᳚स्वा॒दुर्म॒दिन्त॑मः || 6 ||
वा॒युर॑स्मा॒,उपा᳚मन्थत्पि॒नष्टि॑स्माकुनन्न॒मा | के॒शीवि॒षस्य॒पात्रे᳚ण॒यद्रु॒द्रेणापि॑बत्स॒ह || 7 ||
[137] उतेति सप्तर्चस्य सूक्तस्य भरद्वाजः कश्यपोगौतमोत्रिर्विश्वामित्रोजमदग्निर्वसिष्ठ इतिक्रमेणैकर्चाऋषयो विश्वेदेवा अनुष्टुप् (भेदपक्षे-देवाः १ वातः ३ विश्वेदेवाः १ आपः २ एवं ७) |{मंडल:10, सूक्त:137}{अनुवाक:11, सूक्त:9}{अष्टक:8, अध्याय:7}
उ॒तदे᳚वा॒,अव॑हितं॒देवा॒,उन्न॑यथा॒पुनः॑ | उ॒ताग॑श्च॒क्रुषं᳚देवा॒देवा᳚जी॒वय॑था॒पुनः॑ || 1 || वर्ग:25
द्वावि॒मौवातौ᳚वात॒आसिन्धो॒राप॑रा॒वतः॑ | दक्षं᳚ते,अ॒न्यआवा᳚तु॒परा॒न्योवा᳚तु॒यद्रपः॑ || 2 ||
आवा᳚तवाहिभेष॒जंविवा᳚तवाहि॒यद्रपः॑ | त्वंहिवि॒श्वभे᳚षजोदे॒वानां᳚दू॒तईय॑से || 3 ||
आत्वा᳚गमं॒शंता᳚तिभि॒रथो᳚,अरि॒ष्टता᳚तिभिः | दक्षं᳚तेभ॒द्रमाभा᳚र्षं॒परा॒यक्ष्मं᳚सुवामिते || 4 ||
त्राय᳚न्तामि॒हदे॒वा¦स्त्राय॑तांम॒रुतां᳚ग॒णः | त्राय᳚न्तां॒विश्वा᳚भू॒तानि॒¦यथा॒यम॑र॒पा,अस॑त् || 5 ||
आप॒इद्वा,उ॑भेष॒जी¦रापो᳚,अमीव॒चात॑नीः | आपः॒सर्व॑स्यभेष॒जी¦स्तास्ते᳚कृण्वन्तुभेष॒जम् || 6 ||
हस्ता᳚भ्यां॒दश॑शाखाभ्यां¦जि॒ह्वावा॒चःपु॑रोग॒वी | अ॒ना॒म॒यि॒त्नुभ्यां᳚त्वा॒¦ताभ्यां॒त्वोप॑स्पृशामसि || 7 ||
[138] तवत्यइति षडृचस्य सूक्तस्यौरवोंग इंद्रोजगती |{मंडल:10, सूक्त:138}{अनुवाक:11, सूक्त:10}{अष्टक:8, अध्याय:7}
तव॒त्यइ᳚न्द्रस॒ख्येषु॒वह्न॑यऋ॒तंम᳚न्वा॒नाव्य॑दर्दिरुर्व॒लम् |

यत्रा᳚दश॒स्यन्नु॒षसो᳚रि॒णन्न॒पःकुत्सा᳚य॒मन्म᳚न्न॒ह्य॑श्चदं॒सयः॑ || 1 || वर्ग:26

अवा᳚सृजःप्र॒स्वः॑श्व॒ञ्चयो᳚गि॒रीनुदा᳚जउ॒स्रा,अपि॑बो॒मधु॑प्रि॒यम् |

अव॑र्धयोव॒निनो᳚,अस्य॒दंस॑साशु॒शोच॒सूर्य॑ऋ॒तजा᳚तयागि॒रा || 2 ||

विसूर्यो॒मध्ये᳚,अमुच॒द्रथं᳚दि॒वोवि॒दद्दा॒साय॑प्रति॒मान॒मार्यः॑ |

दृ॒ळ्हानि॒पिप्रो॒रसु॑रस्यमा॒यिन॒इन्द्रो॒व्या᳚स्यच्चकृ॒वाँ,ऋ॒जिश्व॑ना || 3 ||

अना᳚धृष्टानिधृषि॒तोव्या᳚स्यन्नि॒धीँरदे᳚वाँ,अमृणद॒यास्यः॑ |

मा॒सेव॒सूर्यो॒वसु॒पुर्य॒माद॑देगृणा॒नःशत्रूँ᳚रशृणाद्वि॒रुक्म॑ता || 4 ||

अयु॑द्धसेनोवि॒भ्वा᳚विभिन्द॒तादाश॑द्वृत्र॒हातुज्या᳚नितेजते |

इन्द्र॑स्य॒वज्रा᳚दबिभेदभि॒श्नथः॒प्राक्रा᳚मच्छु॒न्ध्यूरज॑हादु॒षा,अनः॑ || 5 ||

ए॒तात्याते॒श्रुत्या᳚नि॒केव॑ला॒यदेक॒एक॒मकृ॑णोरय॒ज्ञम् |

मा॒सांवि॒धान॑मदधा॒,अधि॒द्यवि॒त्वया॒विभि᳚न्नंभरतिप्र॒धिंपि॒ता || 6 ||

[139] सूर्यरश्मिरिति षडृचस्य सूक्तस्य देवगंधर्वोविश्वावसुः सवितांत्यतिसृणां देवगंधर्वोविश्वावसुस्त्रिष्टुप् |{मंडल:10, सूक्त:139}{अनुवाक:11, सूक्त:11}{अष्टक:8, अध्याय:7}
सूर्य॑रश्मि॒र्हरि॑केशःपु॒रस्ता᳚त्सवि॒ताज्योति॒रुद॑याँ॒,अज॑स्रम् |

तस्य॑पू॒षाप्र॑स॒वेया᳚तिवि॒द्वान्‌त्स॒म्पश्य॒न्‌विश्वा॒भुव॑नानिगो॒पाः || 1 || वर्ग:27

नृ॒चक्षा᳚,ए॒षदि॒वोमध्य॑आस्तआपप्रि॒वान्‌रोद॑सी,अ॒न्तरि॑क्षम् |

सवि॒श्वाची᳚र॒भिच॑ष्टेघृ॒ताची᳚रन्त॒रापूर्व॒मप॑रंचके॒तुम् || 2 ||

रा॒योबु॒ध्नःसं॒गम॑नो॒वसू᳚नां॒विश्वा᳚रू॒पाभिच॑ष्टे॒शची᳚भिः |

दे॒वइ॑वसवि॒तास॒त्यध॒र्मेन्द्रो॒नत॑स्थौसम॒रेधना᳚नाम् || 3 ||

वि॒श्वाव॑सुंसोमगन्ध॒र्वमापो᳚ददृ॒शुषी॒स्तदृ॒तेना॒व्या᳚यन् |

तद॒न्ववै॒दिन्द्रो᳚रारहा॒णआ᳚सां॒परि॒सूर्य॑स्यपरि॒धीँर॑पश्यत् || 4 ||

वि॒श्वाव॑सुर॒भितन्नो᳚गृणातुदि॒व्योग᳚न्ध॒र्वोरज॑सोवि॒मानः॑ |

यद्वा᳚घास॒त्यमु॒तयन्नवि॒द्मधियो᳚हिन्वा॒नोधिय॒इन्नो᳚,अव्याः || 5 ||

सस्नि॑मविन्द॒च्चर॑णेन॒दीना॒मपा᳚वृणो॒द्दुरो॒,अश्म᳚व्रजानाम् |

प्रासां᳚गन्ध॒र्वो,अ॒मृता᳚निवोच॒दिन्द्रो॒दक्षं॒परि॑जानाद॒हीना᳚म् || 6 ||

[140] अग्नेतवेति षडृचस्य सूक्तस्य पावकोग्निरग्निः सतोबृहती आध्येविष्टारपंक्ती अंत्योपरिष्टाज्ज्योतिः |{मंडल:10, सूक्त:140}{अनुवाक:11, सूक्त:12}{अष्टक:8, अध्याय:7}
अग्ने॒तव॒श्रवो॒वयो॒महि॑भ्राजन्ते,अ॒र्चयो᳚विभावसो |

बृह॑द्भानो॒शव॑सा॒वाज॑मु॒क्थ्य१॑(अं॒)दधा᳚सिदा॒शुषे᳚कवे || 1 || वर्ग:28

पा॒व॒कव॑र्चाःशु॒क्रव॑र्चा॒,अनू᳚नवर्चा॒,उदि॑यर्षिभा॒नुना᳚ |

पु॒त्रोमा॒तरा᳚वि॒चर॒न्नुपा᳚वसिपृ॒णक्षि॒रोद॑सी,उ॒भे || 2 ||

ऊर्जो᳚नपाज्जातवेदःसुश॒स्तिभि॒र्मन्द॑स्वधी॒तिभि᳚र्हि॒तः |

त्वे,इषः॒संद॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑योवा॒मजा᳚ताः || 3 ||

इ॒र॒ज्यन्न॑ग्नेप्रथयस्वज॒न्तुभि॑र॒स्मेरायो᳚,अमर्त्य |

सद॑र्श॒तस्य॒वपु॑षो॒विरा᳚जसिपृ॒णक्षि॑सान॒सिंक्रतु᳚म् || 4 ||

इ॒ष्क॒र्तार॑मध्व॒रस्य॒प्रचे᳚तसं॒क्षय᳚न्तं॒राध॑सोम॒हः |

रा॒तिंवा॒मस्य॑सु॒भगां᳚म॒हीमिषं॒दधा᳚सिसान॒सिंर॒यिम् || 5 ||

ऋ॒तावा᳚नंमहि॒षंवि॒श्वद॑र्शतम॒ग्निंसु॒म्नाय॑दधिरेपु॒रोजनाः᳚ |

श्रुत्क᳚र्णंस॒प्रथ॑स्तमंत्वागि॒रादैव्यं॒मानु॑षायु॒गा || 6 ||

[141] अग्नेअच्छेति षडृचस्य सूक्तस्य तापसोग्निर्विश्वेदेवा अनुष्टुप् |{मंडल:10, सूक्त:141}{अनुवाक:11, सूक्त:13}{अष्टक:8, अध्याय:7}
अग्ने॒,अच्छा᳚वदे॒हनः॑प्र॒त्यङ्नः॑सु॒मना᳚भव | प्रनो᳚यच्छविशस्पतेधन॒दा,अ॑सिन॒स्त्वम् || 1 || वर्ग:29
प्रनो᳚यच्छत्वर्य॒माप्रभगः॒प्रबृह॒स्पतिः॑ | प्रदे॒वाःप्रोतसू॒नृता᳚रा॒योदे॒वीद॑दातुनः || 2 ||
सोमं॒राजा᳚न॒मव॑से॒ऽग्निंगी॒र्भिर्ह॑वामहे | आ॒दि॒त्यान्‌विष्णुं॒सूर्यं᳚ब्र॒ह्माणं᳚च॒बृह॒स्पति᳚म् || 3 ||
इ॒न्द्र॒वा॒यूबृह॒स्पतिं᳚सु॒हवे॒हह॑वामहे | यथा᳚नः॒सर्व॒इज्जनः॒संग॑त्यांसु॒मना॒,अस॑त् || 4 ||
अ॒र्य॒मणं॒बृह॒स्पति॒मिन्द्रं॒दाना᳚यचोदय | वातं॒विष्णुं॒सर॑स्वतींसवि॒तारं᳚चवा॒जिन᳚म् || 5 ||
त्वंनो᳚,अग्ने,अ॒ग्निभि॒र्ब्रह्म॑य॒ज्ञंच॑वर्धय | त्वंनो᳚दे॒वता᳚तयेरा॒योदाना᳚यचोदय || 6 ||
[142] अयमग्नइत्यष्टर्चस्य सूक्तस्य प्रथमयोः शार्ङ्गोजरिता तृतीयाचतुर्थ्योः शार्ङ्गोद्रोणः पंचमीषष्ट्योः शार्ङ्गःसारिसृक्कः सप्तम्यष्टम्योः शार्ङ्गस्तम्बमित्रोग्निस्त्रिष्टुप् आद्येजगत्यावंत्येअनुष्टुभौ |{मंडल:10, सूक्त:142}{अनुवाक:11, सूक्त:14}{अष्टक:8, अध्याय:7}
अ॒यम॑ग्नेजरि॒तात्वे,अ॑भू॒दपि॒सह॑सःसूनोन॒ह्य१॑(अ॒)न्यदस्त्याप्य᳚म् |

भ॒द्रंहिशर्म॑त्रि॒वरू᳚थ॒मस्ति॑तआ॒रेहिंसा᳚ना॒मप॑दि॒द्युमाकृ॑धि || 1 || वर्ग:30

प्र॒वत्ते᳚,अग्ने॒जनि॑मापितूय॒तःसा॒चीव॒विश्वा॒भुव॑ना॒न्यृ᳚ञ्जसे |

प्रसप्त॑यः॒प्रस॑निषन्तनो॒धियः॑पु॒रश्च॑रन्तिपशु॒पा,इ॑व॒त्मना᳚ || 2 ||

उ॒तवा,उ॒परि॑वृणक्षि॒बप्स॑द्ब॒होर॑ग्न॒उल॑पस्यस्वधावः |

उ॒तखि॒ल्या,उ॒र्वरा᳚णांभवन्ति॒माते᳚हे॒तिंतवि॑षींचुक्रुधाम || 3 ||

यदु॒द्वतो᳚नि॒वतो॒यासि॒बप्स॒त्‌पृथ॑गेषिप्रग॒र्धिनी᳚व॒सेना᳚ |

य॒दाते॒वातो᳚,अनु॒वाति॑शो॒चिर्वप्ते᳚व॒श्मश्रु॑वपसि॒प्रभूम॑ || 4 ||

प्रत्य॑स्य॒श्रेण॑योददृश्र॒एकं᳚नि॒यानं᳚ब॒हवो॒रथा᳚सः |

बा॒हूयद॑ग्ने,अनु॒मर्मृ॑जानो॒न्य᳚ङ्ङुत्ता॒नाम॒न्वेषि॒भूमि᳚म् || 5 ||

उत्ते॒शुष्मा᳚जिहता॒मुत्ते᳚,अ॒र्चिरुत्ते᳚,अग्नेशशमा॒नस्य॒वाजाः᳚ |

उच्छ्व᳚ञ्चस्व॒निन॑म॒वर्ध॑मान॒आत्वा॒द्यविश्वे॒वस॑वःसदन्तु || 6 ||

अ॒पामि॒दंन्यय॑नंसमु॒द्रस्य॑नि॒वेश॑नम् | अ॒न्यंकृ॑णुष्वे॒तःपन्थां॒तेन॑याहि॒वशाँ॒,अनु॑ || 7 ||
आय॑नेतेप॒राय॑णे॒¦दूर्वा᳚रोहन्तुपु॒ष्पिणीः᳚ | ह्र॒दाश्च॑पु॒ण्डरी᳚काणि¦समु॒द्रस्य॑गृ॒हा,इ॒मे || 8 ||
[143] त्यंचिदिति षडृचस्य सूक्तस्य सांख्योत्रिरश्विनावनुष्टुप् |{मंडल:10, सूक्त:143}{अनुवाक:11, सूक्त:15}{अष्टक:8, अध्याय:8}
त्यंचि॒दत्रि॑मृत॒जुर॒मर्थ॒मश्वं॒नयात॑वे | क॒क्षीव᳚न्तं॒यदी॒पुना॒रथं॒नकृ॑णु॒थोनव᳚म् || 1 || वर्ग:1
त्यंचि॒दश्वं॒नवा॒जिन॑मरे॒णवो॒यमत्न॑त | दृ॒ळ्हंग्र॒न्थिंनविष्य॑त॒मत्रिं॒यवि॑ष्ठ॒मारजः॑ || 2 ||
नरा॒दंसि॑ष्ठा॒वत्र॑ये॒शुभ्रा॒सिषा᳚सतं॒धियः॑ | अथा॒हिवां᳚दि॒वोन॑रा॒पुनः॒स्तोमो॒नवि॒शसे᳚ || 3 ||
चि॒तेतद्वां᳚सुराधसारा॒तिःसु॑म॒तिर॑श्विना | आयन्नः॒सद॑नेपृ॒थौसम॑ने॒पर्ष॑थोनरा || 4 ||
यु॒वंभु॒ज्युंस॑मु॒द्रआरज॑सःपा॒रई᳚ङ्खि॒तम् | या॒तमच्छा᳚पत॒त्रिभि॒र्नास॑त्यासा॒तये᳚कृतम् || 5 ||
आवां᳚सु॒म्नैःशं॒यू,इ॑व॒मंहि॑ष्ठा॒विश्व॑वेदसा | सम॒स्मेभू᳚षतंन॒रोत्सं॒नपि॒प्युषी॒रिषः॑ || 6 ||
[144] अयंहीति षडृचस्य सूक्तस्य तार्क्ष्यपुत्रः सुपर्णइंद्रो गायत्री द्वितीयाबृहती पंचमीसतोबृहती षष्ठीविष्टारपंक्तिः (यामायन ऊर्ध्वकृशनोवात्रऋषिः) |{मंडल:10, सूक्त:144}{अनुवाक:11, सूक्त:16}{अष्टक:8, अध्याय:8}
अ॒यंहिते॒,अम॑र्त्य॒इन्दु॒रत्यो॒नपत्य॑ते | दक्षो᳚वि॒श्वायु᳚र्वे॒धसे᳚ || 1 || वर्ग:2
अ॒यम॒स्मासु॒काव्य॑ऋ॒भुर्वज्रो॒दास्व॑ते |

अ॒यंबि॑भर्त्यू॒र्ध्वकृ॑शनं॒मद॑मृ॒भुर्नकृत्व्यं॒मद᳚म् || 2 ||

घृषुः॑श्ये॒नाय॒कृत्व॑नआ॒सुस्वासु॒वंस॑गः | अव॑दीधेदही॒शुवः॑ || 3 ||
यंसु॑प॒र्णःप॑रा॒वतः॑श्ये॒नस्य॑पु॒त्रआभ॑रत् | श॒तच॑क्रं॒यो॒३॑(ओ॒)ऽह्यो᳚वर्त॒निः || 4 ||
यंते᳚श्ये॒नश्चारु॑मवृ॒कंप॒दाभ॑रदरु॒णंमा॒नमन्ध॑सः |

ए॒नावयो॒विता॒र्यायु॑र्जी॒वस॑ए॒नाजा᳚गारब॒न्धुता᳚ || 5 ||

ए॒वातदिन्द्र॒इन्दु॑नादे॒वेषु॑चिद्धारयाते॒महि॒त्यजः॑ |

क्रत्वा॒वयो॒विता॒र्यायुः॑सुक्रतो॒क्रत्वा॒यम॒स्मदासु॒तः || 6 ||

[145] इमामिति षडृचस्य सूक्तस्येंद्राणीसपत्नीनाशनमनुष्टुबंत्यापंक्तिः |{मंडल:10, सूक्त:145}{अनुवाक:11, सूक्त:17}{अष्टक:8, अध्याय:8}
इ॒मांख॑ना॒म्योष॑धिंवी॒रुधं॒बल॑वत्तमाम् | यया᳚स॒पत्नीं॒बाध॑ते॒यया᳚संवि॒न्दते॒पति᳚म् || 1 || वर्ग:3
उत्ता᳚नपर्णे॒सुभ॑गे॒देव॑जूते॒सह॑स्वति | स॒पत्नीं᳚मे॒परा᳚धम॒पतिं᳚मे॒केव॑लंकुरु || 2 ||
उत्त॑रा॒हमु॑त्तर॒उत्त॒रेदुत्त॑राभ्यः | अथा᳚स॒पत्नी॒याममाध॑रा॒साध॑राभ्यः || 3 ||
न॒ह्य॑स्या॒नाम॑गृ॒भ्णामि॒नो,अ॒स्मिन्‌र॑मते॒जने᳚ | परा᳚मे॒वप॑रा॒वतं᳚स॒पत्नीं᳚गमयामसि || 4 ||
अ॒हम॑स्मि॒सह॑मा॒नाथ॒त्वम॑सिसास॒हिः | उ॒भेसह॑स्वतीभू॒त्वीस॒पत्नीं᳚मेसहावहै || 5 ||
उप॑तेऽधां॒सह॑मानाम॒भित्वा᳚धां॒सही᳚यसा |

मामनु॒प्रते॒मनो᳚व॒त्संगौरि॑वधावतुप॒थावारि॑वधावतु || 6 ||

[146] अरण्यानीति षडृचस्य सूक्तस्यैरंमदोदेवमुनिररण्यान्यनुष्टुप् |{मंडल:10, सूक्त:146}{अनुवाक:11, सूक्त:18}{अष्टक:8, अध्याय:8}
अर᳚ण्या॒न्यर᳚ण्यान्य॒सौयाप्रेव॒नश्य॑सि | क॒थाग्रामं॒नपृ॑च्छसि॒नत्वा॒भीरि॑वविन्दती३ँ || 1 || वर्ग:4
वृ॒षा॒र॒वाय॒वद॑ते॒यदु॒पाव॑तिचिच्चि॒कः | आ॒घा॒टिभि॑रिवधा॒वय᳚न्नरण्या॒निर्म॑हीयते || 2 ||
उ॒तगाव॑इवादन्त्यु॒तवेश्मे᳚वदृश्यते | उ॒तो,अ॑रण्या॒निःसा॒यंश॑क॒टीरि॑वसर्जति || 3 ||
गाम॒ङ्गैषआह्व॑यति॒दार्व॒ङ्गैषो,अपा᳚वधीत् | वस᳚न्नरण्या॒न्यांसा॒यमक्रु॑क्ष॒दिति॑मन्यते || 4 ||
नवा,अ॑रण्या॒निर्ह᳚न्त्य॒न्यश्चेन्नाभि॒गच्छ॑ति | स्वा॒दोःफल॑स्यज॒ग्ध्वाय॑यथा॒कामं॒निप॑द्यते || 5 ||
आञ्ज॑नगन्धिंसुर॒भिंब॑ह्व॒न्नामकृ॑षीवलाम् | प्राहंमृ॒गाणां᳚मा॒तर॑मरण्या॒निम॑शंसिषम् || 6 ||
[147] श्रत्तइति पंचर्चस्य सूक्तस्य शैरीषिः सुवेदाइंद्रोजगत्यंत्यात्रिष्टुप् |{मंडल:10, सूक्त:147}{अनुवाक:11, सूक्त:19}{अष्टक:8, अध्याय:8}
श्रत्ते᳚दधामिप्रथ॒माय॑म॒न्यवेऽह॒न्यद्वृ॒त्रंनर्यं᳚वि॒वेर॒पः |

उ॒भेयत्‌त्वा॒भव॑तो॒रोद॑सी॒,अनु॒रेज॑ते॒शुष्मा᳚त्‌पृथि॒वीचि॑दद्रिवः || 1 || वर्ग:5

त्वंमा॒याभि॑रनवद्यमा॒यिनं᳚श्रवस्य॒तामन॑सावृ॒त्रम॑र्दयः |

त्वामिन्नरो᳚वृणते॒गवि॑ष्टिषु॒त्वांविश्वा᳚सु॒हव्या॒स्विष्टि॑षु || 2 ||

ऐषु॑चाकन्धिपुरुहूतसू॒रिषु॑वृ॒धासो॒येम॑घवन्नान॒शुर्म॒घम् |

अर्च᳚न्तितो॒केतन॑ये॒परि॑ष्टिषुमे॒धसा᳚तावा॒जिन॒मह्र॑ये॒धने᳚ || 3 ||

सइन्नुरा॒यःसुभृ॑तस्यचाकन॒न्मदं॒यो,अ॑स्य॒रंह्यं॒चिके᳚तति |

त्वावृ॑धोमघवन्दा॒श्व॑ध्वरोम॒क्षूसवाजं᳚भरते॒धना॒नृभिः॑ || 4 ||

त्वंशर्धा᳚यमहि॒नागृ॑णा॒नउ॒रुकृ॑धिमघवञ्छ॒ग्धिरा॒यः |

त्वंनो᳚मि॒त्रोवरु॑णो॒नमा॒यीपि॒त्वोनद॑स्मदयसेविभ॒क्ता || 5 ||

[148] सुष्वाणासइति पंचर्चस्य सूक्तस्य वैन्यः पृथुरिंद्रस्त्रिष्टुप् |{मंडल:10, सूक्त:148}{अनुवाक:11, सूक्त:20}{अष्टक:8, अध्याय:8}
सु॒ष्वा॒णास॑इन्द्रस्तु॒मसि॑त्वासस॒वांस॑श्चतुविनृम्ण॒वाज᳚म् |

आनो᳚भरसुवि॒तंयस्य॑चा॒कन्त्मना॒तना᳚सनुयाम॒त्वोताः᳚ || 1 || वर्ग:6

ऋ॒ष्वस्त्वमि᳚न्द्रशूरजा॒तोदासी॒र्विशः॒सूर्ये᳚णसह्याः |

गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्सुबि॑भृ॒मसि॑प्र॒स्रव॑णे॒नसोम᳚म् || 2 ||

अ॒र्योवा॒गिरो᳚,अ॒भ्य॑र्चवि॒द्वानृषी᳚णां॒विप्रः॑सुम॒तिंच॑का॒नः |

तेस्या᳚म॒येर॒णय᳚न्त॒सोमै᳚रे॒नोततुभ्यं᳚रथोळ्हभ॒क्षैः || 3 ||

इ॒माब्रह्मे᳚न्द्र॒तुभ्यं᳚शंसि॒दानृभ्यो᳚नृ॒णांशू᳚र॒शवः॑ |

तेभि॑र्भव॒सक्र॑तु॒र्येषु॑चा॒कन्नु॒तत्रा᳚यस्वगृण॒तउ॒तस्तीन् || 4 ||

श्रु॒धीहव॑मिन्द्रशूर॒पृथ्या᳚,उ॒तस्त॑वसेवे॒न्यस्या॒र्कैः |

आयस्ते॒योनिं᳚घृ॒तव᳚न्त॒मस्वा᳚रू॒र्मिर्ननिम्नैर्द्र॑वयन्त॒वक्वाः᳚ || 5 ||

[149] सवितेति पंचर्चस्य सूक्तस्य हैरण्यस्तूपोर्चन्न सवितात्रिष्टुप् |{मंडल:10, सूक्त:149}{अनुवाक:11, सूक्त:21}{अष्टक:8, अध्याय:8}
स॒वि॒ताय॒न्त्रैःपृ॑थि॒वीम॑रम्णादस्कम्भ॒नेस॑वि॒ताद्याम॑दृंहत् |

अश्व॑मिवाधुक्ष॒द्धुनि॑म॒न्तरि॑क्षम॒तूर्ते᳚ब॒द्धंस॑वि॒तास॑मु॒द्रम् || 1 || वर्ग:7

यत्रा᳚समु॒द्रःस्क॑भि॒तोव्यौन॒दपां᳚नपात्सवि॒तातस्य॑वेद |

अतो॒भूरत॑आ॒,उत्थि॑तं॒रजोऽतो॒द्यावा᳚पृथि॒वी,अ॑प्रथेताम् || 2 ||

प॒श्चेदम॒न्यद॑भव॒द्यज॑त्र॒मम॑र्त्यस्य॒भुव॑नस्यभू॒ना |

सु॒प॒र्णो,अ॒ङ्गस॑वि॒तुर्ग॒रुत्मा॒न्‌पूर्वो᳚जा॒तःसउ॑अ॒स्यानु॒धर्म॑ || 3 ||

गाव॑इव॒ग्रामं॒यूयु॑धिरि॒वाश्वा᳚न्वा॒श्रेव॑व॒त्संसु॒मना॒दुहा᳚ना |

पति॑रिवजा॒याम॒भिनो॒न्ये᳚तुध॒र्तादि॒वःस॑वि॒तावि॒श्ववा᳚रः || 4 ||

हिर᳚ण्यस्तूपःसवित॒र्यथा᳚त्वाङ्गिर॒सोजु॒ह्वेवाजे᳚,अ॒स्मिन् |

ए॒वात्वार्च॒न्नव॑से॒वन्द॑मानः॒सोम॑स्येवां॒शुंप्रति॑जागरा॒हम् || 5 ||

[150] समिद्धइति पंचर्चस्य सूक्तस्य वासिष्ठोमृळीकोग्निर्बृहती अंत्येद्वेउपरिष्टाज्ज्योतिषी (उपांत्या जगतीवा) |{मंडल:10, सूक्त:150}{अनुवाक:11, सूक्त:22}{अष्टक:8, अध्याय:8}
समि॑द्धश्चि॒त्समि॑ध्यसेदे॒वेभ्यो᳚हव्यवाहन |

आ॒दि॒त्यैरु॒द्रैर्वसु॑भिर्न॒आग॑हिमृळी॒काय॑न॒आग॑हि || 1 || वर्ग:8

इ॒मंय॒ज्ञमि॒दंवचो᳚जुजुषा॒णउ॒पाग॑हि |

मर्ता᳚सस्त्वासमिधानहवामहेमृळी॒काय॑हवामहे || 2 ||

त्वामु॑जा॒तवे᳚दसंवि॒श्ववा᳚रंगृणेधि॒या |

अग्ने᳚दे॒वाँ,आव॑हनःप्रि॒यव्र॑तान्‌मृळी॒काय॑प्रि॒यव्र॑तान् || 3 ||

अ॒ग्निर्दे॒वोदे॒वाना᳚मभवत्पु॒रोहि॑तो॒ऽग्निंम॑नु॒ष्या॒३॑(आ॒)ऋष॑यः॒समी᳚धिरे |

अ॒ग्निंम॒होधन॑साताव॒हंहु॑वेमृळी॒कंधन॑सातये || 4 ||

अ॒ग्निरत्रिं᳚भ॒रद्वा᳚जं॒गवि॑ष्ठिरं॒प्राव᳚न्नः॒कण्वं᳚त्र॒सद॑स्युमाह॒वे |

अ॒ग्निंवसि॑ष्ठोहवतेपु॒रोहि॑तोमृळी॒काय॑पु॒रोहि॑तः || 5 ||

[151] श्रद्धयेति पंचर्चस्य सूक्तस्य श्रद्धाकामायनीश्रद्धानुष्टुप् |{मंडल:10, सूक्त:151}{अनुवाक:11, सूक्त:23}{अष्टक:8, अध्याय:8}
श्र॒द्धया॒ग्निःसमि॑ध्यते¦श्र॒द्धया᳚हूयतेह॒विः | श्र॒द्धांभग॑स्यमू॒र्धनि॒¦वच॒सावे᳚दयामसि || 1 || वर्ग:9
प्रि॒यंश्र॑द्धे॒दद॑तः¦प्रि॒यंश्र॑द्धे॒दिदा᳚सतः | प्रि॒यंभो॒जेषु॒यज्व॑स्वि॒¦दंम॑उदि॒तंकृ॑धि || 2 ||
यथा᳚दे॒वा,असु॑रेषु¦श्र॒द्धामु॒ग्रेषु॑चक्रि॒रे | ए॒वंभो॒जेषु॒यज्व॑स्व॒¦स्माक॑मुदि॒तंकृ॑धि || 3 ||
श्र॒द्धांदे॒वायज॑माना¦वा॒युगो᳚पा॒,उपा᳚सते | श्र॒द्धांहृ॑द॒य्य१॑(अ॒)याकू᳚त्या¦श्र॒द्धया᳚विन्दते॒वसु॑ || 4 ||
श्र॒द्धांप्रा॒तर्ह॑वामहे¦श्र॒द्धांम॒ध्यंदि॑नं॒परि॑ | श्र॒द्धांसूर्य॑स्यनि॒म्रुचि॒¦श्रद्धे॒श्रद्धा᳚पये॒हनः॑ || 5 ||
[152] शासइति पंचर्चस्य सूक्तस्य भारद्वाजः शासइंद्रोनुष्टुप् |{मंडल:10, सूक्त:152}{अनुवाक:12, सूक्त:1}{अष्टक:8, अध्याय:8}
शा॒सइ॒त्थाम॒हाँ,अ॑स्यमित्रखा॒दो,अद्भु॑तः | नयस्य॑ह॒न्यते॒सखा॒नजीय॑ते॒कदा᳚च॒न || 1 || वर्ग:10
स्व॒स्ति॒दावि॒शस्पति᳚र्वृत्र॒हावि॑मृ॒धोव॒शी | वृषेन्द्रः॑पु॒रए᳚तुनःसोम॒पा,अ॑भयंक॒रः || 2 ||
विरक्षो॒विमृधो᳚जहि॒विवृ॒त्रस्य॒हनू᳚रुज | विम॒न्युमि᳚न्द्रवृत्रहन्न॒मित्र॑स्याभि॒दास॑तः || 3 ||
विन॑इन्द्र॒मृधो᳚जहिनी॒चाय॑च्छपृतन्य॒तः | यो,अ॒स्माँ,अ॑भि॒दास॒त्यध॑रंगमया॒तमः॑ || 4 ||
अपे᳚न्द्रद्विष॒तोमनोऽप॒जिज्या᳚सतोव॒धम् | विम॒न्योःशर्म॑यच्छ॒वरी᳚योयवयाव॒धम् || 5 ||
[153] ईंखयंतीरिति पंचर्चस्य सूक्तस्य देवजामयइंद्रमातरइंद्रोगायत्री |{मंडल:10, सूक्त:153}{अनुवाक:12, सूक्त:2}{अष्टक:8, अध्याय:8}
ई॒ङ्खय᳚न्तीरप॒स्युव॒इन्द्रं᳚जा॒तमुपा᳚सते | भे॒जा॒नासः॑सु॒वीर्य᳚म् || 1 || वर्ग:11
त्वमि᳚न्द्र॒बला॒दधि॒सह॑सोजा॒तओज॑सः | त्वंवृ॑ष॒न्‌वृषेद॑सि || 2 ||
त्वमि᳚न्द्रासिवृत्र॒हाव्य१॑(अ॒)न्तरि॑क्षमतिरः | उद्द्याम॑स्तभ्ना॒,ओज॑सा || 3 ||
त्वमि᳚न्द्रस॒जोष॑सम॒र्कंबि॑भर्षिबा॒ह्वोः | वज्रं॒शिशा᳚न॒ओज॑सा || 4 ||
त्वमि᳚न्द्राभि॒भूर॑सि॒विश्वा᳚जा॒तान्योज॑सा | सविश्वा॒भुव॒आभ॑वः || 5 ||
[154] सोमइति पंचर्चस्य सूक्तस्य वैवस्वती यमी भाववृत्तिरनुष्टुप् |{मंडल:10, सूक्त:154}{अनुवाक:12, सूक्त:3}{अष्टक:8, अध्याय:8}
सोम॒एके᳚भ्यःपवतेघृ॒तमेक॒उपा᳚सते | येभ्यो॒मधु॑प्र॒धाव॑ति॒ताँश्चि॑दे॒वापि॑गच्छतात् || 1 || वर्ग:12
तप॑सा॒ये,अ॑नाधृ॒ष्यास्तप॑सा॒येस्व᳚र्य॒युः | तपो॒येच॑क्रि॒रेमह॒स्ताँश्चि॑दे॒वापि॑गच्छतात् || 2 ||
येयुध्य᳚न्तेप्र॒धने᳚षु॒शूरा᳚सो॒येत॑नू॒त्यजः॑ | येवा᳚स॒हस्र॑दक्षिणा॒स्ताँश्चि॑दे॒वापि॑गच्छतात् || 3 ||
येचि॒त्पूर्व॑ऋत॒साप॑ऋ॒तावा᳚नऋता॒वृधः॑ | पि॒तॄन्‌तप॑स्वतोयम॒ताँश्चि॑दे॒वापि॑गच्छतात् || 4 ||
स॒हस्र॑णीथाःक॒वयो॒येगो᳚पा॒यन्ति॒सूर्य᳚म् | ऋषी॒न्‌तप॑स्वतोयमतपो॒जाँ,अपि॑गच्छतात् || 5 ||
[155] अरायीति पंचर्चस्य सूक्तस्य भारद्वाजः शिरिंबिठोऽलक्ष्मीनाशनो द्वितीयातृतीययोर्ब्रह्मणस्पतिरंत्याया विश्वेदेवाअनुष्टुप् |{मंडल:10, सूक्त:155}{अनुवाक:12, सूक्त:4}{अष्टक:8, अध्याय:8}
अरा᳚यि॒काणे॒विक॑टेगि॒रिंग॑च्छसदान्वे | शि॒रिम्बि॑ठस्य॒सत्व॑भि॒स्तेभि॑ष्ट्वाचातयामसि || 1 || वर्ग:13
च॒त्तो,इ॒तश्च॒त्तामुतः॒¦सर्वा᳚भ्रू॒णान्या॒रुषी᳚ | अ॒रा॒य्यं᳚ब्रह्मणस्पते॒¦तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि || 2 ||
अ॒दोयद्दारु॒प्लव॑ते॒¦सिन्धोः᳚पा॒रे,अ॑पूरु॒षम् | तदार॑भस्वदुर्हणो॒¦तेन॑गच्छपरस्त॒रम् || 3 ||
यद्ध॒प्राची॒रज॑ग॒न्तोरो᳚मण्डूरधाणिकीः | ह॒ता,इन्द्र॑स्य॒शत्र॑वः॒सर्वे᳚बुद्बु॒दया᳚शवः || 4 ||
परी॒मेगाम॑नेषत॒पर्य॒ग्निम॑हृषत | दे॒वेष्व॑क्रत॒श्रवः॒कइ॒माँ,आद॑धर्षति || 5 ||
[156] अग्निमिति पंचर्चस्य सूक्तस्याग्नेयः केतुरग्निर्गायत्री |{मंडल:10, सूक्त:156}{अनुवाक:12, सूक्त:5}{अष्टक:8, अध्याय:8}
अ॒ग्निंहि᳚न्वन्तुनो॒धियः॒सप्ति॑मा॒शुमि॑वा॒जिषु॑ | तेन॑जेष्म॒धनं᳚धनम् || 1 || वर्ग:14
यया॒गा,आ॒करा᳚महे॒सेन॑याग्ने॒तवो॒त्या | तांनो᳚हिन्वम॒घत्त॑ये || 2 ||
आग्ने᳚स्थू॒रंर॒यिंभ॑रपृ॒थुंगोम᳚न्तम॒श्विन᳚म् | अ॒ङ्धिखंव॒र्तया᳚प॒णिम् || 3 ||
अग्ने॒नक्ष॑त्रम॒जर॒मासूर्यं᳚रोहयोदि॒वि | दध॒ज्ज्योति॒र्जने᳚भ्यः || 4 ||
अग्ने᳚के॒तुर्वि॒शाम॑सि॒प्रेष्ठः॒श्रेष्ठ॑उपस्थ॒सत् | बोधा᳚स्तो॒त्रेवयो॒दध॑त् || 5 ||
[157] इमान्विति पंचर्चस्य सूक्तस्याप्त्यो भुवनो विश्वेदेवाद्विपदात्रिष्टुप् | (अत्रभौवनः साधनोवैकल्पिकः){मंडल:10, सूक्त:157}{अनुवाक:12, सूक्त:6}{अष्टक:8, अध्याय:8}
इ॒मानुकं॒भुव॑नासीषधा॒मेन्द्र॑श्च॒विश्वे᳚चदे॒वाः || 1 || वर्ग:15
य॒ज्ञंच॑नस्त॒न्वं᳚चप्र॒जांचा᳚दि॒त्यैरिन्द्रः॑स॒हची᳚कॢपाति || 2 ||
आ॒दि॒त्यैरिन्द्रः॒सग॑णोम॒रुद्भि॑र॒स्माकं᳚भूत्ववि॒तात॒नूना᳚म् || 3 ||
ह॒त्वाय॑दे॒वा,असु॑रा॒न्यदाय᳚न्दे॒वादे᳚व॒त्वम॑भि॒रक्ष॑माणाः || 4 ||
प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची᳚भि॒रादित्स्व॒धामि॑षि॒रांपर्य॑पश्यन् || 5 ||
[158] सूर्योन इति पंचर्चस्य सूक्तस्य सौर्यश्चक्षुर्मानवः सूर्यो गायत्री |{मंडल:10, सूक्त:158}{अनुवाक:12, सूक्त:7}{अष्टक:8, अध्याय:8}
सूर्यो᳚नोदि॒वस्पा᳚तु॒¦वातो᳚,अ॒न्तरि॑क्षात् | अ॒ग्निर्नः॒पार्थि॑वेभ्यः || 1 || वर्ग:16
जोषा᳚सवित॒र्यस्य॑ते॒हरः॑¦श॒तंस॒वाँ,अर्ह॑ति | पा॒हिनो᳚दि॒द्युतः॒पत᳚न्त्याः || 2 ||
चक्षु᳚र्नोदे॒वःस॑वि॒ता¦चक्षु᳚र्नउ॒तपर्व॑तः | चक्षु॑र्धा॒ताद॑धातुनः || 3 ||
चक्षु᳚र्नोधेहि॒चक्षु॑षे॒¦चक्षु᳚र्वि॒ख्यैत॒नूभ्यः॑ | संचे॒दंविच॑पश्येम || 4 ||
सु॒सं॒दृशं᳚त्वाव॒यं¦प्रति॑पश्येमसूर्य | विप॑श्येमनृ॒चक्ष॑सः || 5 ||
[159] उदसाविति षढचस्य सूक्तस्य पौलोमी शचीशच्यनुष्टुप् |{मंडल:10, सूक्त:159}{अनुवाक:12, सूक्त:8}{अष्टक:8, अध्याय:8}
उद॒सौसूर्यो᳚,अगा॒दुद॒यंमा᳚म॒कोभगः॑ | अ॒हंतद्वि॑द्व॒लापति॑म॒भ्य॑साक्षिविषास॒हिः || 1 || वर्ग:17
अ॒हंके॒तुर॒हंमू॒र्धाहमु॒ग्रावि॒वाच॑नी | ममेदनु॒क्रतुं॒पतिः॑सेहा॒नाया᳚,उ॒पाच॑रेत् || 2 ||
मम॑पु॒त्राःश॑त्रु॒हणोऽथो᳚मेदुहि॒तावि॒राट् | उ॒ताहम॑स्मिसंज॒यापत्यौ᳚मे॒श्लोक॑उत्त॒मः || 3 ||
येनेन्द्रो᳚ह॒विषा᳚कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः | इ॒दंतद॑क्रिदेवा,असप॒त्नाकिला᳚भुवम् || 4 ||
अ॒स॒प॒त्नास॑पत्न॒घ्नीजय᳚न्त्यभि॒भूव॑री | आवृ॑क्षम॒न्यासां॒वर्चो॒राधो॒,अस्थे᳚यसामिव || 5 ||
सम॑जैषमि॒मा,अ॒हंस॒पत्नी᳚रभि॒भूव॑री | यथा॒हम॒स्यवी॒रस्य॑वि॒राजा᳚नि॒जन॑स्यच || 6 ||
[160] तीव्रस्येति पंचर्चस्य सूक्तस्य वैश्वामित्रः पूरणइंद्रस्त्रिष्टुप् |{मंडल:10, सूक्त:160}{अनुवाक:12, सूक्त:9}{अष्टक:8, अध्याय:8}
ती॒व्रस्या॒भिव॑यसो,अ॒स्यपा᳚हिसर्वर॒थाविहरी᳚,इ॒हमु᳚ञ्च |

इन्द्र॒मात्वा॒यज॑मानासो,अ॒न्येनिरी᳚रम॒न्तुभ्य॑मि॒मेसु॒तासः॑ || 1 || वर्ग:18

तुभ्यं᳚सु॒तास्तुभ्य॑मु॒सोत्वा᳚स॒स्त्वांगिरः॒श्वात्र्या॒,आह्व॑यन्ति |

इन्द्रे॒दम॒द्यसव॑नंजुषा॒णोविश्व॑स्यवि॒द्वाँ,इ॒हपा᳚हि॒सोम᳚म् || 2 ||

यउ॑श॒तामन॑सा॒सोम॑मस्मैसर्वहृ॒दादे॒वका᳚मःसु॒नोति॑ |

नगा,इन्द्र॒स्तस्य॒परा᳚ददातिप्रश॒स्तमिच्चारु॑मस्मैकृणोति || 3 ||

अनु॑स्पष्टोभवत्ये॒षो,अ॑स्य॒यो,अ॑स्मैरे॒वान्नसु॒नोति॒सोम᳚म् |

निर॑र॒त्नौम॒घवा॒तंद॑धातिब्रह्म॒द्विषो᳚ह॒न्त्यना᳚नुदिष्टः || 4 ||

अ॒श्वा॒यन्तो᳚ग॒व्यन्तो᳚वा॒जय᳚न्तो॒हवा᳚महे॒त्वोप॑गन्त॒वा,उ॑ |

आ॒भूष᳚न्तस्तेसुम॒तौनवा᳚यांव॒यमि᳚न्द्रत्वाशु॒नंहु॑वेम || 5 ||

[161] मुंचामित्वेति पंचर्चस्य सूक्तस्य प्राजापत्यो यक्ष्मनाशन इंद्राग्नीत्रिष्टुबंत्यानुष्टुप् | (मुंचामीति सूक्ते राज यक्ष्मघ्नमित्युक्ते राजयक्ष्मनाशनो देवतेतिकेचित् अन्येप्रजापतिमाहुः इंद्राग्नीइतितुयास्कः इत्थंमतवैविध्येपि 'षळाहुतिश्चरुर्मुंचामित्वाहविषा जीवनायकमित्येतेनेति' गृह्यसूत्रानुसारिवृत्तिकृत्कारिका कारादिभिरस्य सूक्तस्यैंद्राग्नि (देवतात्वनिर्देशत्ते‌एवस्माभिरुक्ते){मंडल:10, सूक्त:161}{अनुवाक:12, सूक्त:10}{अष्टक:8, अध्याय:8}
मु॒ञ्चामि॑त्वाह॒विषा॒जीव॑नाय॒क¦म॑ज्ञातय॒क्ष्मादु॒तरा᳚जय॒क्ष्मात् |

ग्राहि॑र्ज॒ग्राह॒यदि॑वै॒तदे᳚नं॒¦तस्या᳚,इन्द्राग्नी॒प्रमु॑मुक्तमेनम् || 1 || वर्ग:19

यदि॑क्षि॒तायु॒र्यदि॑वा॒परे᳚तो॒¦यदि॑मृ॒त्योर᳚न्ति॒कंनी᳚तए॒व |

तमाह॑रामि॒निरृ॑तेरु॒पस्था॒¦दस्पा᳚र्षमेनंश॒तशा᳚रदाय || 2 ||

स॒ह॒स्रा॒क्षेण॑श॒तशा᳚रदेन¦श॒तायु॑षाह॒विषाहा᳚र्षमेनम् |

श॒तंयथे॒मंश॒रदो॒नया॒ती¦न्द्रो॒विश्व॑स्यदुरि॒तस्य॑पा॒रम् || 3 ||

श॒तंजी᳚वश॒रदो॒वर्ध॑मानः¦श॒तंहे᳚म॒न्ताञ्छ॒तमु॑वस॒न्तान् |

श॒तमि᳚न्द्रा॒ग्नीस॑वि॒ताबृह॒स्पतिः॑¦श॒तायु॑षाह॒विषे॒मंपुन॑र्दुः || 4 ||

आहा᳚र्षं॒त्वावि॑दंत्वा॒¦पुन॒रागाः᳚पुनर्नव | सर्वा᳚ङ्ग॒सर्वं᳚ते॒चक्षुः॒¦सर्व॒मायु॑श्चतेऽविदम् || 5 ||
[162] ब्रह्मणाग्रिरिति षडृचस्य सूक्तस्य ब्राह्मोरक्षोहा प्रजापतिरनुष्टुप् | (अत्रसूक्तेऽनुक्रमण्यवष्टंभेनदेवतानिर्णयोनभवति | यतस्तत्र गर्भस्रावे प्रायश्चित्तिरित्युक्तं तेनसूक्तस्य प्रभावमात्रंद्योत्यतेनतुदेवता | अतोत्रप्रजापतिर्देवताग्राह्या | तथाच शौनकः 'मंत्रेषुह्यनिरुक्तेषु देवतांकर्मतोवदेत् | मंत्रतः कर्मणाचैव प्रजापतिरसंभवे' इति | भाष्यकारैरपिप्रजापतिरेवोक्तः | बृहद्देवतायांतु राक्षोघ्नाग्नेयमित्युक्तं तत्रयुक्तायुक्तंसद्भिर्विचारणीयम् ) |{मंडल:10, सूक्त:162}{अनुवाक:12, सूक्त:11}{अष्टक:8, अध्याय:8}
ब्रह्म॑णा॒ग्निःसं᳚विदा॒नोर॑क्षो॒हाबा᳚धतामि॒तः | अमी᳚वा॒यस्ते॒गर्भं᳚दु॒र्णामा॒योनि॑मा॒शये᳚ || 1 || वर्ग:20
यस्ते॒गर्भ॒ममी᳚वादु॒र्णामा॒योनि॑मा॒शये᳚ | अ॒ग्निष्टंब्रह्म॑णास॒हनिष्क्र॒व्याद॑मनीनशत् || 2 ||
यस्ते॒हन्ति॑प॒तय᳚न्तंनिष॒त्स्नुंयःस॑रीसृ॒पम् | जा॒तंयस्ते॒जिघां᳚सति॒तमि॒तोना᳚शयामसि || 3 ||
यस्त॑ऊ॒रूवि॒हर॑त्यन्त॒रादम्प॑ती॒शये᳚ | योनिं॒यो,अ॒न्तरा॒रेळ्हि॒तमि॒तोना᳚शयामसि || 4 ||
यस्त्वा॒भ्राता॒पति॑र्भू॒त्वाजा॒रोभू॒त्वानि॒पद्य॑ते | प्र॒जांयस्ते॒जिघां᳚सति॒तमि॒तोना᳚शयामसि || 5 ||
यस्त्वा॒स्वप्ने᳚न॒तम॑सामोहयि॒त्वानि॒पद्य॑ते | प्र॒जांयस्ते॒जिघां᳚सति॒तमि॒तोना᳚शयामसि || 6 ||
[163] अक्षीभ्यामिति षडृचस्य सूक्तस्य काश्यपोविवृहायक्ष्महानुष्टुप् |{मंडल:10, सूक्त:163}{अनुवाक:12, सूक्त:12}{अष्टक:8, अध्याय:8}
अ॒क्षीभ्यां᳚ते॒नासि॑काभ्यां॒कर्णा᳚भ्यां॒छुबु॑का॒दधि॑ | यक्ष्मं᳚शीर्ष॒ण्यं᳚म॒स्तिष्का᳚ज्जि॒ह्वाया॒विवृ॑हामिते || 1 || वर्ग:21
ग्री॒वाभ्य॑स्तउ॒ष्णिहा᳚भ्यः॒कीक॑साभ्यो,अनू॒क्या᳚त् | यक्ष्मं᳚दोष॒ण्य१॑(अ॒)मंसा᳚भ्यांबा॒हुभ्यां॒विवृ॑हामिते || 2 ||
आ॒न्त्रेभ्य॑स्ते॒गुदा᳚भ्योवनि॒ष्ठोर्हृद॑या॒दधि॑ | यक्ष्मं॒मत॑स्नाभ्यांय॒क्नःप्ला॒शिभ्यो॒विवृ॑हामिते || 3 ||
ऊ॒रुभ्यां᳚ते,अष्ठी॒वद्भ्यां॒पार्ष्णि॑भ्यां॒प्रप॑दाभ्याम् | यक्ष्मं॒श्रोणि॑भ्यां॒भास॑दा॒द्भंस॑सो॒विवृ॑हामिते || 4 ||
मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्तेन॒खेभ्यः॑ | यक्ष्मं॒सर्व॑स्मादा॒त्मन॒स्तमि॒दंविवृ॑हामिते || 5 ||
अङ्गा᳚दङ्गा॒ल्लोम्नो᳚लोम्नोजा॒तंपर्व॑णिपर्वणि | यक्ष्मं॒सर्व॑स्मादा॒त्मन॒स्तमि॒दंविवृ॑हामिते || 6 ||
[164] अपेहीति पंचर्चस्य सूक्तस्यांगिरसः प्रचेता दुःस्वप्ननाशनोनुष्टुप् तृतीया त्रिष्टुप्‌ अंत्यापंक्तिः |{मंडल:10, सूक्त:164}{अनुवाक:12, सूक्त:13}{अष्टक:8, अध्याय:8}
अपे᳚हिमनसस्प॒तेऽप॑क्रामप॒रश्च॑र | प॒रोनिरृ॑त्या॒,आच॑क्ष्वबहु॒धाजीव॑तो॒मनः॑ || 1 || वर्ग:22
भ॒द्रंवैवरं᳚वृणतेभ॒द्रंयु᳚ञ्जन्ति॒दक्षि॑णम् | भ॒द्रंवै᳚वस्व॒तेचक्षु॑र्बहु॒त्राजीव॑तो॒मनः॑ || 2 ||
यदा॒शसा᳚निः॒शसा᳚भि॒शसो᳚पारि॒मजाग्र॑तो॒यत्स्व॒पन्तः॑ |

अ॒ग्निर्विश्वा॒न्यप॑दुष्कृ॒तान्यजु॑ष्टान्या॒रे,अ॒स्मद्द॑धातु || 3 ||

यदि᳚न्द्रब्रह्मणस्पते¦ऽभिद्रो॒हंचरा᳚मसि | प्रचे᳚तानआङ्गिर॒सो¦द्वि॑ष॒तांपा॒त्वंह॑सः || 4 ||
अजै᳚ष्मा॒द्यास॑नाम॒चाभू॒माना᳚गसोव॒यम् |

जा॒ग्र॒त्स्व॒प्नःसं᳚क॒ल्पःपा॒पोयंद्वि॒ष्मस्तंसऋ॑च्छतु॒योनो॒द्वेष्टि॒तमृ॑च्छतु || 5 ||

[165] देवाइति पंचर्चस्य सूक्तस्य नैरृतः कपोतोर्विश्वेदेवास्त्रिष्टुप् |{मंडल:10, सूक्त:165}{अनुवाक:12, सूक्त:14}{अष्टक:8, अध्याय:8}
देवाः᳚क॒पोत॑इषि॒तोयदि॒च्छन्दू॒तोनिरृ॑त्या,इ॒दमा᳚ज॒गाम॑ |

तस्मा᳚,अर्चामकृ॒णवा᳚म॒निष्कृ॑तिं॒शंनो᳚,अस्तुद्वि॒पदे॒शंचतु॑ष्पदे || 1 || वर्ग:23

शि॒वःक॒पोत॑इषि॒तोनो᳚,अस्त्वना॒गादे᳚वाःशकु॒नोगृ॒हेषु॑ |

अ॒ग्निर्हिविप्रो᳚जु॒षतां᳚ह॒विर्नः॒परि॑हे॒तिःप॒क्षिणी᳚नोवृणक्तु || 2 ||

हे॒तिःप॒क्षिणी॒नद॑भात्य॒स्माना॒ष्ट्र्यांप॒दंकृ॑णुते,अग्नि॒धाने᳚ |

शंनो॒गोभ्य॑श्च॒पुरु॑षेभ्यश्चास्तु॒मानो᳚हिंसीदि॒हदे᳚वाःक॒पोतः॑ || 3 ||

यदुलू᳚को॒वद॑तिमो॒घमे॒तद्यत्क॒पोतः॑प॒दम॒ग्नौकृ॒णोति॑ |

यस्य॑दू॒तःप्रहि॑तए॒षए॒तत्तस्मै᳚य॒माय॒नमो᳚,अस्तुमृ॒त्यवे᳚ || 4 ||

ऋ॒चाक॒पोतं᳚नुदतप्र॒णोद॒मिषं॒मद᳚न्तः॒परि॒गांन॑यध्वम् |

सं॒यो॒पय᳚न्तोदुरि॒तानि॒विश्वा᳚हि॒त्वान॒ऊर्जं॒प्रप॑ता॒त्पति॑ष्ठः || 5 ||

[166] ऋषभमिति पंचर्चस्य सूक्तस्य वैराजऋषभः सपत्ननाशनोनुष्ठुबंत्या महापंक्तिः | (शाक्वरोवाऋषिः)|{मंडल:10, सूक्त:166}{अनुवाक:12, सूक्त:15}{अष्टक:8, अध्याय:8}
ऋ॒ष॒भंमा᳚समा॒नानां᳚स॒पत्ना᳚नांविषास॒हिम् | ह॒न्तारं॒शत्रू᳚णांकृधिवि॒राजं॒गोप॑तिं॒गवा᳚म् || 1 || वर्ग:24
अ॒हम॑स्मिसपत्न॒हेन्द्र॑इ॒वारि॑ष्टो॒,अक्ष॑तः | अ॒धःस॒पत्ना᳚मेप॒दोरि॒मेसर्वे᳚,अ॒भिष्ठि॑ताः || 2 ||
अत्रै॒ववोऽपि॑नह्याम्यु॒भे,आर्त्नी᳚,इव॒ज्यया᳚ | वाच॑स्पते॒निषे᳚धे॒मान्यथा॒मदध॑रं॒वदा॑न् || 3 ||
अ॒भि॒भूर॒हमाग॑मंवि॒श्वक᳚र्मेण॒धाम्ना᳚ | आव॑श्चि॒त्तमावो᳚व्र॒तमावो॒ऽहंसमि॑तिंददे || 4 ||
यो॒ग॒क्षे॒मंव॑आ॒दाया॒हंभू᳚यासमुत्त॒मआवो᳚मू॒र्धान॑मक्रमीम् |

अ॒ध॒स्प॒दान्म॒उद्व॑दतम॒ण्डूका᳚,इवोद॒कान्म॒ण्डूका᳚,उद॒कादि॑व || 5 ||

[167] तुभ्येदमिति चतुरृचस्य सूक्तस्य गाथिभार्गवौ विश्वामित्र जमदग्नी इंद्रस्त्रतीयायाः सोमवरुण बृहस्पत्यनुमतिधातृविधातारोजगती |{मंडल:10, सूक्त:167}{अनुवाक:12, सूक्त:16}{अष्टक:8, अध्याय:8}
तुभ्ये॒दमि᳚न्द्र॒परि॑षिच्यते॒मधु॒त्वंसु॒तस्य॑क॒लश॑स्यराजसि |

त्वंर॒यिंपु॑रु॒वीरा᳚मुनस्कृधि॒त्वंतपः॑परि॒तप्या᳚जयः॒स्वः॑ || 1 || वर्ग:25

स्व॒र्जितं॒महि॑मन्दा॒नमन्ध॑सो॒हवा᳚महे॒परि॑श॒क्रंसु॒ताँ,उप॑ |

इ॒मंनो᳚य॒ज्ञमि॒हबो॒ध्याग॑हि॒स्पृधो॒जय᳚न्तंम॒घवा᳚नमीमहे || 2 ||

सोम॑स्य॒राज्ञो॒वरु॑णस्य॒धर्म॑णि॒बृह॒स्पते॒रनु॑मत्या,उ॒शर्म॑णि |

तवा॒हम॒द्यम॑घव॒न्नुप॑स्तुतौ॒धात॒र्विधा᳚तःक॒लशाँ᳚,अभक्षयम् || 3 ||

प्रसू᳚तोभ॒क्षम॑करंच॒रावपि॒स्तोमं᳚चे॒मंप्र॑थ॒मःसू॒रिरुन्‌मृ॑जे |

सु॒तेसा॒तेन॒यद्याग॑मंवां॒प्रति॑विश्वामित्रजमदग्नी॒दमे᳚ || 4 ||

[168] वातस्येति चतुरृचस्य सूक्तस्य वातायनोनिलोवायुस्त्रिष्टुप् |{मंडल:10, सूक्त:168}{अनुवाक:12, सूक्त:17}{अष्टक:8, अध्याय:8}
वात॑स्य॒नुम॑हि॒मानं॒रथ॑स्यरु॒जन्ने᳚तिस्त॒नय᳚न्नस्य॒घोषः॑ |

दि॒वि॒स्पृग्या᳚त्यरु॒णानि॑कृ॒ण्वन्नु॒तो,ए᳚तिपृथि॒व्यारे॒णुमस्य॑न् || 1 || वर्ग:26

संप्रेर॑ते॒,अनु॒वात॑स्यवि॒ष्ठा,ऐनं᳚गच्छन्ति॒सम॑नं॒नयोषाः᳚ |

ताभिः॑स॒युक्स॒रथं᳚दे॒वई᳚यते॒ऽस्यविश्व॑स्य॒भुव॑नस्य॒राजा᳚ || 2 ||

अ॒न्तरि॑क्षेप॒थिभि॒रीय॑मानो॒ननिवि॑शतेकत॒मच्च॒नाहः॑ |

अ॒पांसखा᳚प्रथम॒जा,ऋ॒तावा॒क्व॑स्विज्जा॒तःकुत॒आब॑भूव || 3 ||

आ॒त्मादे॒वानां॒भुव॑नस्य॒गर्भो᳚यथाव॒शंच॑रतिदे॒वए॒षः |

घोषा॒,इद॑स्यशृण्विरे॒नरू॒पंतस्मै॒वाता᳚यह॒विषा᳚विधेम || 4 ||

[169] मयोभूरिति चतुरृचस्य सूक्तस्य काक्षीवतः शंबरोगावस्त्रिष्टुप् |{मंडल:10, सूक्त:169}{अनुवाक:12, सूक्त:18}{अष्टक:8, अध्याय:8}
म॒यो॒भूर्वातो᳚,अ॒भिवा᳚तू॒स्रा,ऊर्ज॑स्वती॒रोष॑धी॒रारि॑शन्ताम् |

पीव॑स्वतीर्जी॒वध᳚न्याःपिबन्त्वव॒साय॑प॒द्वते᳚रुद्रमृळ || 1 || वर्ग:27

याःसरू᳚पा॒विरू᳚पा॒,एक॑रूपा॒यासा᳚म॒ग्निरिष्ट्या॒नामा᳚नि॒वेद॑ |

या,अङ्गि॑रस॒स्तप॑से॒हच॒क्रुस्ताभ्यः॑पर्जन्य॒महि॒शर्म॑यच्छ || 2 ||

यादे॒वेषु॑त॒न्व१॑(अ॒)मैर॑यन्त॒यासां॒सोमो॒विश्वा᳚रू॒पाणि॒वेद॑ |

ता,अ॒स्मभ्यं॒पय॑सा॒पिन्व॑मानाःप्र॒जाव॑तीरिन्द्रगो॒ष्ठेरि॑रीहि || 3 ||

प्र॒जाप॑ति॒र्मह्य॑मे॒ताररा᳚णो॒विश्वै᳚र्दे॒वैःपि॒तृभिः॑संविदा॒नः |

शि॒वाःस॒तीरुप॑नोगो॒ष्ठमाक॒स्तासां᳚व॒यंप्र॒जया॒संस॑देम || 4 ||

[170] विभ्राडिति चतुरृचस्य सूक्तस्य सौर्यो विभ्राट् सूर्योजगत्यंयास्तारपंक्तिः |{मंडल:10, सूक्त:170}{अनुवाक:12, सूक्त:19}{अष्टक:8, अध्याय:8}
वि॒भ्राड्‌बृ॒हत्‌पि॑बतुसो॒म्यं¦मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् |

वात॑जूतो॒यो,अ॑भि॒रक्ष॑ति॒त्मना᳚¦प्र॒जाःपु॑पोषपुरु॒धाविरा᳚जति || 1 || वर्ग:28

वि॒भ्राड्‌बृ॒हत्‌सुभृ॑तंवाज॒सात॑मं॒¦धर्म᳚न्‌दि॒वोध॒रुणे᳚स॒त्यमर्पि॑तम् |

अ॒मि॒त्र॒हावृ॑त्र॒हाद॑स्यु॒हन्त॑मं॒¦ज्योति॑र्जज्ञे,असुर॒हास॑पत्न॒हा || 2 ||

इ॒दंश्रेष्ठं॒ज्योति॑षां॒ज्योति॑रुत्त॒मं¦वि॑श्व॒जिद्ध॑न॒जिदु॑च्यतेबृ॒हत् |

वि॒श्व॒भ्राड्‌भ्रा॒जोमहि॒सूर्यो᳚दृ॒श¦उ॒रुप॑प्रथे॒सह॒ओजो॒,अच्यु॑तम् || 3 ||

वि॒भ्राज॒ञ्ज्योति॑षा॒स्व१॑(अ॒)¦रग॑च्छोरोच॒नंदि॒वः |

येने॒माविश्वा॒भुव॑ना॒न्याभृ॑ता¦वि॒श्वक᳚र्मणावि॒श्वदे᳚व्यावता || 4 ||

[171] त्वंत्यमिति चतुर्भचस्य सूक्तस्य भार्गवइटइंद्रोगायत्री |{मंडल:10, सूक्त:171}{अनुवाक:12, सूक्त:20}{अष्टक:8, अध्याय:8}
त्वंत्यमि॒टतो॒रथ॒मिन्द्र॒प्रावः॑सु॒ताव॑तः | अशृ॑णोःसो॒मिनो॒हव᳚म् || 1 || वर्ग:29
त्वंम॒खस्य॒दोध॑तः॒शिरोऽव॑त्व॒चोभ॑रः | अग॑च्छःसो॒मिनो᳚गृ॒हम् || 2 ||
त्वंत्यमि᳚न्द्र॒मर्त्य॑मास्त्रबु॒ध्नाय॑वे॒न्यम् | मुहुः॑श्रथ्नामन॒स्यवे᳚ || 3 ||
त्वंत्यमि᳚न्द्र॒सूर्यं᳚प॒श्चासन्तं᳚पु॒रस्कृ॑धि | दे॒वानां᳚चित्ति॒रोवश᳚म् || 4 ||
[172] आयाहीति चतुरृचस्य सूक्तस्यांगिरसः संवर्त उषाद्विपदाविराट् |{मंडल:10, सूक्त:172}{अनुवाक:12, सूक्त:21}{अष्टक:8, अध्याय:8}
आया᳚हि॒वन॑सास॒हगावः॑सचन्तवर्त॒निंयदूध॑भिः || 1 || वर्ग:30
आया᳚हि॒वस्व्या᳚धि॒यामंहि॑ष्ठोजार॒यन्म॑खःसु॒दानु॑भिः || 2 ||
पि॒तु॒भृतो॒नतन्तु॒मित्सु॒दान॑वः॒प्रति॑दध्मो॒यजा᳚मसि || 3 ||
उ॒षा,अप॒स्वसु॒स्तमः॒संव॑र्तयतिवर्त॒निंसु॑जा॒तता᳚ || 4 ||
[173] आत्वेति षडृचस्य सूक्तस्यांगिरसोध्रुवोराजानुष्टुप् |{मंडल:10, सूक्त:173}{अनुवाक:12, सूक्त:22}{अष्टक:8, अध्याय:8}
आत्वा᳚हार्षम॒न्तरे᳚धिध्रु॒वस्ति॒ष्ठावि॑चाचलिः | विश॑स्त्वा॒सर्वा᳚वाञ्छन्तु॒मात्वद्रा॒ष्ट्रमधि॑भ्रशत् || 1 || वर्ग:31
इ॒हैवैधि॒माप॑च्योष्ठाः॒पर्व॑तइ॒वावि॑चाचलिः | इन्द्र॑इवे॒हध्रु॒वस्ति॑ष्ठे॒हरा॒ष्ट्रमु॑धारय || 2 ||
इ॒ममिन्द्रो᳚,अदीधरद्ध्रु॒वंध्रु॒वेण॑ह॒विषा᳚ | तस्मै॒सोमो॒,अधि॑ब्रव॒त्तस्मा᳚,उ॒ब्रह्म॑ण॒स्पतिः॑ || 3 ||
ध्रु॒वाद्यौर्ध्रु॒वापृ॑थि॒वी¦ध्रु॒वासः॒पर्व॑ता,इ॒मे | ध्रु॒वंविश्व॑मि॒दंजग॑द्¦ध्रु॒वोराजा᳚वि॒शाम॒यम् || 4 ||
ध्रु॒वंते॒राजा॒वरु॑णो¦ध्रु॒वंदे॒वोबृह॒स्पतिः॑ | ध्रु॒वंत॒इन्द्र॑श्चा॒ग्निश्च॑¦रा॒ष्ट्रंधा᳚रयतांध्रु॒वम् || 5 ||
ध्रु॒वंध्रु॒वेण॑ह॒विषा॒¦ऽभिसोमं᳚मृशामसि | अथो᳚त॒इन्द्रः॒केव॑ली॒¦र्विशो᳚बलि॒हृत॑स्करत् || 6 ||
[174] अभीवर्तेनेति पंचर्चस्य सूक्तस्यांगिरसोभीवर्तो राजानुष्टुप् |{मंडल:10, सूक्त:174}{अनुवाक:12, सूक्त:23}{अष्टक:8, अध्याय:8}
अ॒भी॒व॒र्तेन॑ह॒विषा॒येनेन्द्रो᳚,अभिवावृ॒ते | तेना॒स्मान्‌ब्र᳚ह्मणस्पते॒ऽभिरा॒ष्ट्राय॑वर्तय || 1 || वर्ग:32
अ॒भि॒वृत्य॑स॒पत्ना᳚न॒भियानो॒,अरा᳚तयः | अ॒भिपृ॑त॒न्यन्तं᳚तिष्ठा॒भियोन॑इर॒स्यति॑ || 2 ||
अ॒भित्वा᳚दे॒वःस॑वि॒ताभिसोमो᳚,अवीवृतत् | अ॒भित्वा॒विश्वा᳚भू॒तान्य॑भीव॒र्तोयथास॑सि || 3 ||
येनेन्द्रो᳚ह॒विषा᳚कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः | इ॒दंतद॑क्रिदेवा,असप॒त्नःकिला᳚भुवम् || 4 ||
अ॒स॒प॒त्नःस॑पत्न॒हाभिरा᳚ष्ट्रोविषास॒हिः | यथा॒हमे᳚षांभू॒तानां᳚वि॒राजा᳚नि॒जन॑स्यच || 5 ||
[175] प्रवइति चतुरृचस्य सूक्तस्योर्ध्वग्रावार्बुदः सर्पऋषिपुत्रोग्रावाणोगायत्री |{मंडल:10, सूक्त:175}{अनुवाक:12, सूक्त:24}{अष्टक:8, अध्याय:8}
प्रवो᳚ग्रावाणःसवि॒तादे॒वःसु॑वतु॒धर्म॑णा | धू॒र्षुयु॑ज्यध्वंसुनु॒त || 1 || वर्ग:33
ग्रावा᳚णो॒,अप॑दु॒च्छुना॒मप॑सेधतदुर्म॒तिम् | उ॒स्राःक॑र्तनभेष॒जम् || 2 ||
ग्रावा᳚ण॒उप॑रे॒ष्वाम॑ही॒यन्ते᳚स॒जोष॑सः | वृष्णे॒दध॑तो॒वृष्ण्य᳚म् || 3 ||
ग्रावा᳚णःसवि॒तानुवो᳚दे॒वःसु॑वतु॒धर्म॑णा | यज॑मानायसुन्व॒ते || 4 ||
[176] प्रसूनवइति चतुरृचस्य सूक्तस्यार्भवः सूनुरग्निराद्यायाऋभवोनुष्टुप् द्वितीया गायत्री |{मंडल:10, सूक्त:176}{अनुवाक:12, सूक्त:25}{अष्टक:8, अध्याय:8}
प्रसू॒नव॑ऋभू॒णांबृ॒हन्न॑वन्तवृ॒जना᳚ | क्षामा॒येवि॒श्वधा᳚य॒सोऽश्न᳚न्धे॒नुंनमा॒तर᳚म् || 1 || वर्ग:34
प्रदे॒वंदे॒व्याधि॒याभर॑ताजा॒तवे᳚दसम् | ह॒व्यानो᳚वक्षदानु॒षक् || 2 ||
अ॒यमु॒ष्यप्रदे᳚व॒युर्होता᳚य॒ज्ञाय॑नीयते | रथो॒नयोर॒भीवृ॑तो॒घृणी᳚वाञ्चेतति॒त्मना᳚ || 3 ||
अ॒यम॒ग्निरु॑रुष्यत्य॒मृता᳚दिव॒जन्म॑नः | सह॑सश्चि॒त्सही᳚यान्दे॒वोजी॒वात॑वेकृ॒तः || 4 ||
[177] पतंगमिति तृचस्य सूक्तस्य प्राजापत्यः पतंगोमायाभेदस्त्रिष्टुप् आद्याजगती |{मंडल:10, सूक्त:177}{अनुवाक:12, सूक्त:26}{अष्टक:8, अध्याय:8}
प॒तं॒गम॒क्तमसु॑रस्यमा॒यया᳚हृ॒दाप॑श्यन्ति॒मन॑साविप॒श्चितः॑ |

स॒मु॒द्रे,अ॒न्तःक॒वयो॒विच॑क्षते॒मरी᳚चीनांप॒दमि॑च्छन्तिवे॒धसः॑ || 1 || वर्ग:35

प॒तं॒गोवाचं॒मन॑साबिभर्ति॒तांग᳚न्ध॒र्वो᳚ऽवद॒द्गर्भे᳚,अ॒न्तः |

तांद्योत॑मानांस्व॒र्यं᳚मनी॒षामृ॒तस्य॑प॒देक॒वयो॒निपा᳚न्ति || 2 ||

अप॑श्यंगो॒पामनि॑पद्यमान॒माच॒परा᳚चप॒थिभि॒श्चर᳚न्तम् |

सस॒ध्रीचीः॒सविषू᳚ची॒र्वसा᳚न॒आव॑रीवर्ति॒भुव॑नेष्व॒न्तः || 3 ||

[178] त्यमूष्विति तृचस्य सूक्तस्य तार्क्ष्योरिष्टनेमिस्तार्क्ष्यस्त्रिष्टुप् |{मंडल:10, सूक्त:178}{अनुवाक:12, सूक्त:27}{अष्टक:8, अध्याय:8}
त्यमू॒षुवा॒जिनं᳚दे॒वजू᳚तंस॒हावा᳚नंतरु॒तारं॒रथा᳚नाम् |

अरि॑ष्टनेमिंपृत॒नाज॑मा॒शुंस्व॒स्तये॒तार्क्ष्य॑मि॒हाहु॑वेम || 1 || वर्ग:36

इन्द्र॑स्येवरा॒तिमा॒जोहु॑वानाःस्व॒स्तये॒नाव॑मि॒वारु॑हेम |

उर्वी॒नपृथ्वी॒बहु॑ले॒गभी᳚रे॒मावा॒मेतौ॒मापरे᳚तौरिषाम || 2 ||

स॒द्यश्चि॒द्यःशव॑सा॒पञ्च॑कृ॒ष्टीःसूर्य॑इव॒ज्योति॑षा॒पस्त॒तान॑ |

स॒ह॒स्र॒साःश॑त॒सा,अ॑स्य॒रंहि॒र्नस्मा᳚वरन्तेयुव॒तिंनशर्या᳚म् || 3 ||

[179] उत्तिष्ठतेति तृचस्य सूक्तस्यौशीनरः शिबिः १ काशिराजः प्रतर्दनो रोहिदश्ववसुमना३ इर्तिक्रर्मेणैकर्चा इंद्रत्रिष्टुबाद्यानुष्टुप् |{मंडल:10, सूक्त:179}{अनुवाक:12, सूक्त:28}{अष्टक:8, अध्याय:8}
उत्ति॑ष्ठ॒ताव॑पश्य॒तेन्द्र॑स्यभा॒गमृ॒त्विय᳚म् | यदि॑श्रा॒तोजु॒होत॑न॒यद्यश्रा᳚तोमम॒त्तन॑ || 1 || वर्ग:37
श्रा॒तंह॒विरोष्वि᳚न्द्र॒प्रया᳚हिज॒गाम॒सूरो॒,अध्व॑नो॒विम॑ध्यम् |

परि॑त्वासतेनि॒धिभिः॒सखा᳚यःकुल॒पानव्रा॒जप॑तिं॒चर᳚न्तम् || 2 ||

श्रा॒तंम᳚न्य॒ऊध॑निश्रा॒तम॒ग्नौसुश्रा᳚तंमन्ये॒तदृ॒तंनवी᳚यः |

माध्यं᳚दिनस्य॒सव॑नस्यद॒ध्नःपिबे᳚न्द्रवज्रिन्‌पुरुकृज्जुषा॒णः || 3 ||

[180] प्रससाहिषइति तृचस्य सूक्तस्यैंद्रिर्जयइंद्रस्त्रिष्टुप् |{मंडल:10, सूक्त:180}{अनुवाक:12, सूक्त:29}{अष्टक:8, अध्याय:8}
प्रस॑साहिषेपुरुहूत॒शत्रू॒ञ्ज्येष्ठ॑स्ते॒शुष्म॑इ॒हरा॒तिर॑स्तु |

इन्द्राभ॑र॒दक्षि॑णेना॒वसू᳚नि॒पतिः॒सिन्धू᳚नामसिरे॒वती᳚नाम् || 1 || वर्ग:38

मृ॒गोनभी॒मःकु॑च॒रोगि॑रि॒ष्ठाःप॑रा॒वत॒आज॑गन्था॒पर॑स्याः |

सृ॒कंसं॒शाय॑प॒विमि᳚न्द्रति॒ग्मंविशत्रू᳚न्ताळ्हि॒विमृधो᳚नुदस्व || 2 ||

इन्द्र॑क्ष॒त्रम॒भिवा॒ममोजोऽजा᳚यथावृषभचर्षणी॒नाम् |

अपा᳚नुदो॒जन॑ममित्र॒यन्त॑मु॒रुंदे॒वेभ्यो᳚,अकृणोरुलो॒कम् || 3 ||

[181] प्रथेश्चेति तृचस्य सूक्तस्य वासिष्ठः प्रथो १। भारद्वाजःसप्रथ२ सौर्याघर्म३ कर्चाविश्वेदेवास्त्रिष्टुप् |{मंडल:10, सूक्त:181}{अनुवाक:12, सूक्त:30}{अष्टक:8, अध्याय:8}
प्रथ॑श्च॒यस्य॑स॒प्रथ॑श्च॒नामानु॑ष्टुभस्यह॒विषो᳚ह॒विर्यत् |

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒विष्णो᳚रथंत॒रमाज॑भारा॒वसि॑ष्ठः || 1 || वर्ग:39

अवि᳚न्द॒न्ते,अति॑हितं॒यदासी᳚द्‌य॒ज्ञस्य॒धाम॑पर॒मंगुहा॒यत् |

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒विष्णो᳚र्भ॒रद्वा᳚जोबृ॒हदाच॑क्रे,अ॒ग्नेः || 2 ||

ते᳚ऽविन्द॒न्मन॑सा॒दीध्या᳚ना॒यजुः॑ष्क॒न्नंप्र॑थ॒मंदे᳚व॒यान᳚म् |

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒विष्णो॒रासूर्या᳚दभरन्‌घ॒र्ममे॒ते || 3 ||

[182] बृहस्पतिरिति तृचस्य सूक्तस्य बार्हस्पत्यस्त पुर्मूर्धा बृहस्पतिस्त्रिष्टुप् |{मंडल:10, सूक्त:182}{अनुवाक:12, सूक्त:31}{अष्टक:8, अध्याय:8}
बृह॒स्पति᳚र्नयतुदु॒र्गहा᳚ति॒रःपुन᳚र्नेषद॒घशं᳚साय॒मन्म॑ |

क्षि॒पदश॑स्ति॒मप॑दुर्म॒तिंह॒न्नथा᳚कर॒द्यज॑मानाय॒शंयोः || 1 || वर्ग:40

नरा॒शंसो᳚नोऽवतुप्रया॒जेशंनो᳚,अस्त्वनुया॒जोहवे᳚षु |

क्षि॒पदश॑स्ति॒मप॑दुर्म॒तिंह॒न्नथा᳚कर॒द्यज॑मानाय॒शंयोः || 2 ||

तपु᳚र्मूर्धातपतुर॒क्षसो॒येब्र᳚ह्म॒द्विषः॒शर॑वे॒हन्त॒वा,उ॑ |

क्षि॒पदश॑स्ति॒मप॑दुर्म॒तिंह॒न्नथा᳚कर॒द्यज॑मानाय॒शंयोः || 3 ||

[183] अपश्यमिति तृचस्य सूक्तस्य प्राजापत्यः प्रजावानृषिः यजमानोयजमानपत्नीहोता इतिक्रमेणदेवतास्त्रिष्टुप् | (अपश्यंत्वेत्येतस्याद्य यायजमानमीक्षते द्वितीयया पत्नींतृतीययात्मानं आ। श्रौ।){मंडल:10, सूक्त:183}{अनुवाक:12, सूक्त:32}{अष्टक:8, अध्याय:8}
अप॑श्यंत्वा॒मन॑सा॒चेकि॑तानं॒तप॑सोजा॒तंतप॑सो॒विभू᳚तम् |

इ॒हप्र॒जामि॒हर॒यिंररा᳚णः॒प्रजा᳚यस्वप्र॒जया᳚पुत्रकाम || 1 || वर्ग:41

अप॑श्यंत्वा॒मन॑सा॒दीध्या᳚नां॒स्वायां᳚त॒नू,ऋत्व्ये॒नाध॑मानाम् |

उप॒मामु॒च्चायु॑व॒तिर्ब॑भूयाः॒प्रजा᳚यस्वप्र॒जया᳚पुत्रकामे || 2 ||

अ॒हंगर्भ॑मदधा॒मोष॑धीष्व॒हंविश्वे᳚षु॒भुव॑नेष्व॒न्तः |

अ॒हंप्र॒जा,अ॑जनयंपृथि॒व्याम॒हंजनि॑भ्यो,अप॒रीषु॑पु॒त्रान् || 3 ||

[184] विष्णुरिति तृचस्य सूक्तस्य गर्भकर्तात्वष्टा आद्याया विष्णुत्वष्टृप्रजापतिधातारो द्वितीयायाः सिनीवालि सरस्वत्यश्विनस्तृतीयायाअश्विनावनुष्टुप् | (प्राजापत्योविष्णुर्वाऋषिः) |{मंडल:10, सूक्त:184}{अनुवाक:12, सूक्त:33}{अष्टक:8, अध्याय:8}
विष्णु॒र्योनिं᳚कल्पयतु॒त्वष्टा᳚रू॒पाणि॑पिंशतु | आसि᳚ञ्चतुप्र॒जाप॑तिर्धा॒तागर्भं᳚दधातुते || 1 || वर्ग:42
गर्भं᳚धेहिसिनीवालि॒गर्भं᳚धेहिसरस्वति | गर्भं᳚ते,अ॒श्विनौ᳚दे॒वावाध॑त्तां॒पुष्क॑रस्रजा || 2 ||
हि॒र॒ण्ययी᳚,अ॒रणी॒यंनि॒र्मन्थ॑तो,अ॒श्विना᳚ | तंते॒गर्भं᳚हवामहेदश॒मेमा॒सिसूत॑वे || 3 ||
[185] महीति तृचस्य सूक्तस्य वारुणिः सत्यधृतिरादित्या गायत्री | (महि सत्यधृतिर्वारुणिरादित्यं स्वस्त्ययनमित्यनुक्रमण्या अदितिर्देवतायस्येत्यादित्यं आदित्योदेवतायस्येत्यादित्यमिति द्वैविध्येनप्राप्ता वप्यत्रादित्यानामेवदेवतात्वंनादितेः 'माहित्रंयन्महित्रीणामादित्यानांस्तुतिर्विदुः' इतिशौनकोक्तेः)|{मंडल:10, सूक्त:185}{अनुवाक:12, सूक्त:34}{अष्टक:8, अध्याय:8}
महि॑त्री॒णामवो᳚ऽस्तुद्यु॒क्षंमि॒त्रस्या᳚र्य॒म्णः | दु॒रा॒धर्षं॒वरु॑णस्य || 1 || वर्ग:43
न॒हितेषा᳚म॒माच॒ननाध्व॑सुवार॒णेषु॑ | ईशे᳚रि॒पुर॒घशं᳚सः || 2 ||
यस्मै᳚पु॒त्रासो॒,अदि॑तेः॒प्रजी॒वसे॒मर्त्या᳚य | ज्योति॒र्यच्छ॒न्त्यज॑स्रम् || 3 ||
[186] वातइति तृचस्य सूकस्य वातायनउलोवायुर्गायत्री |{मंडल:10, सूक्त:186}{अनुवाक:12, सूक्त:35}{अष्टक:8, अध्याय:8}
वात॒आवा᳚तुभेष॒जंश॒म्भुम॑यो॒भुनो᳚हृ॒दे | प्रण॒आयूं᳚षितारिषत् || 1 || वर्ग:44
उ॒तवा᳚तपि॒तासि॑नउ॒तभ्रातो॒तनः॒सखा᳚ | सनो᳚जी॒वात॑वेकृधि || 2 ||
यद॒दोवा᳚ततेगृ॒हे॒३॑(ए॒)ऽमृत॑स्यनि॒धिर्हि॒तः | ततो᳚नोदेहिजी॒वसे᳚ || 3 ||
[187] प्राग्नयइति पंचर्चस्य सूक्तस्याग्नेयोवत्सोग्निर्गायत्री |{मंडल:10, सूक्त:187}{अनुवाक:12, सूक्त:36}{अष्टक:8, अध्याय:8}
प्राग्नये॒वाच॑मीरयवृष॒भाय॑क्षिती॒नाम् | सनः॑पर्ष॒दति॒द्विषः॑ || 1 || वर्ग:45
यःपर॑स्याःपरा॒वत॑स्ति॒रोधन्वा᳚ति॒रोच॑ते | सनः॑पर्ष॒दति॒द्विषः॑ || 2 ||
योरक्षां᳚सिनि॒जूर्व॑ति॒वृषा᳚शु॒क्रेण॑शो॒चिषा᳚ | सनः॑पर्ष॒दति॒द्विषः॑ || 3 ||
योविश्वा॒भिवि॒पश्य॑ति॒भुव॑ना॒संच॒पश्य॑ति | सनः॑पर्ष॒दति॒द्विषः॑ || 4 ||
यो,अ॒स्यपा॒रेरज॑सःशु॒क्रो,अ॒ग्निरजा᳚यत | सनः॑पर्ष॒दति॒द्विषः॑ || 5 ||
[188] प्रनूनमिति तृचस्य सूक्तस्याग्नेयः श्येनोजातवेदाअग्निर्गायत्री |{मंडल:10, सूक्त:188}{अनुवाक:12, सूक्त:37}{अष्टक:8, अध्याय:8}
प्रनू॒नंजा॒तवे᳚दस॒मश्वं᳚हिनोतवा॒जिन᳚म् | इ॒दंनो᳚ब॒र्हिरा॒सदे᳚ || 1 || वर्ग:46
अ॒स्यप्रजा॒तवे᳚दसो॒विप्र॑वीरस्यमी॒ळ्हुषः॑ | म॒हीमि॑यर्मिसुष्टु॒तिम् || 2 ||
यारुचो᳚जा॒तवे᳚दसोदेव॒त्राह᳚व्य॒वाह॑नीः | ताभि᳚र्नोय॒ज्ञमि᳚न्वतु || 3 ||
[189] आयंगौरिति तृचस्य सूक्तस्य सार्पराज्ञी सूर्यगायत्री । (अत्रयद्यपि सार्पराज्ञ्यात्मदैवतमित्यनेनप्रकृतासार्पराज्ञीदेवताप्राप्नोति तथापि प्रयोक्तृभिः सूर्यस्यग्रहणात्पाक्षिकोपिसूर्योस्माभि रुपाक्तः{मंडल:10, सूक्त:189}{अनुवाक:12, सूक्त:38}{अष्टक:8, अध्याय:8}
आयंगौःपृश्नि॑रक्रमी॒¦दस॑दन्‌मा॒तरं᳚पु॒रः | पि॒तरं᳚चप्र॒यन्‌त्स्वः॑ || 1 || वर्ग:47
अ॒न्तश्च॑रतिरोच॒ना¦स्यप्रा॒णाद॑पान॒ती | व्य॑ख्यन्‌महि॒षोदिव᳚म् || 2 ||
त्रिं॒शद्धाम॒विरा᳚जति॒¦वाक्‌प॑तं॒गाय॑धीयते | प्रति॒वस्तो॒रह॒द्युभिः॑ || 3 ||
[190] ऋतंचेति तृचस्य सूक्तस्य माधुच्छंदसोघमर्षणोभाववृत्तिरनुष्टुप् |{मंडल:10, सूक्त:190}{अनुवाक:12, सूक्त:39}{अष्टक:8, अध्याय:8}
ऋ॒तंच॑स॒त्यंचा॒भी᳚द्धा॒त्¦तप॒सोऽध्य॑जायत | ततो॒रात्र्य॑जायत॒¦ततः॑समु॒द्रो,अ᳚र्ण॒वः || 1 || वर्ग:48
स॒मु॒द्राद᳚र्ण॒वादधि॑¦संवत्स॒रो,अ॑जायत | अ॒हो॒रा॒त्राणि॑वि॒दध॒¦द्विश्व॑स्यमिष॒तोव॒शी || 2 ||
सू॒र्या॒च॒न्द्र॒मसौ᳚धा॒ता¦य॑थापू॒र्वम॑कल्पयत् | दिवं᳚चपृथि॒वींचा॒¦ऽन्तरि॑क्ष॒मथो॒स्वः॑ || 3 ||
[191] संसमिति चतुरृचस्य सूक्तस्यांगिरसः संवननः आद्याया अग्निस्ततस्तिसृणां संज्ञानमनुष्टुप् तृतीयात्रिष्टुप् |{मंडल:10, सूक्त:191}{अनुवाक:12, सूक्त:40}{अष्टक:8, अध्याय:8}
संस॒मिद्यु॑वसेवृष॒¦न्नग्ने॒विश्वा᳚न्य॒र्यआ | इ॒ळस्प॒देसमि॑ध्यसे॒¦सनो॒वसू॒न्याभ॑र || 1 || वर्ग:49
संग॑च्छध्वं॒संव॑दध्वं॒¦संवो॒मनां᳚सिजानताम् | दे॒वाभा॒गंयथा॒पूर्वे᳚¦संजाना॒ना,उ॒पास॑ते || 2 ||
स॒मा॒नोमन्त्रः॒समि॑तिःसमा॒नी¦स॑मा॒नंमनः॑स॒हचि॒त्तमे᳚षाम् |

स॒मा॒नंमन्त्र॑म॒भिम᳚न्त्रयेवः¦समा॒नेन॑वोह॒विषा᳚जुहोमि || 3 ||

स॒मा॒नीव॒आकू᳚तिः¦समा॒नाहृद॑यानिवः | स॒मा॒नम॑स्तुवो॒मनो॒¦यथा᳚वः॒सुस॒हास॑ति || 4 ||