|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (मंडल: 02) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
[Last updated on: 16-Mar-2025]

[1] त्वमग्नइतिषोळशर्चस्य सूक्तस्य शौनकोगृत्समदोग्निर्जगती |{मंडल:2, सूक्त:1}{अनुवाक:1, सूक्त:1}{अष्टक:2, अध्याय:5}
त्वम॑ग्ने॒द्युभि॒स्त्वमा᳚शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ |{शौनको गृत्समदः | अग्निः | जगती}

त्वंवने᳚भ्य॒स्त्वमोष॑धीभ्य॒स्त्वंनृ॒णांनृ॑पतेजायसे॒शुचिः॒(स्वाहा᳚) || 1 || वर्ग:17

तवा᳚ग्नेहो॒त्रंतव॑पो॒त्रमृ॒त्वियं॒तव॑ने॒ष्ट्रंत्वम॒ग्निदृ॑ताय॒तः |{शौनको गृत्समदः | अग्निः | जगती}

तव॑प्रशा॒स्त्रंत्वम॑ध्वरीयसिब्र॒ह्माचासि॑गृ॒हप॑तिश्चनो॒दमे॒(स्वाहा᳚) || 2 ||

त्वम॑ग्न॒इन्द्रो᳚वृष॒भःस॒ताम॑सि॒त्वंविष्णु॑रुरुगा॒योन॑म॒स्यः॑ |{शौनको गृत्समदः | अग्निः | जगती}

त्वंब्र॒ह्मार॑यि॒विद्‌ब्र᳚ह्मणस्पते॒त्वंवि॑धर्तःसचसे॒पुरं᳚ध्या॒(स्वाहा᳚) || 3 ||

त्वम॑ग्ने॒राजा॒वरु॑णोधृ॒तव्र॑त॒स्त्वंमि॒त्रोभ॑वसिद॒स्मईड्यः॑ |{शौनको गृत्समदः | अग्निः | जगती}

त्वम᳚र्य॒मासत्प॑ति॒र्यस्य॑स॒म्भुजं॒त्वमंशो᳚वि॒दथे᳚देवभाज॒युः(स्वाहा᳚) || 4 ||

त्वम॑ग्ने॒त्वष्टा᳚विध॒तेसु॒वीर्यं॒तव॒ग्नावो᳚मित्रमहःसजा॒त्य᳚म् |{शौनको गृत्समदः | अग्निः | जगती}

त्वमा᳚शु॒हेमा᳚ररिषे॒स्वश्व्यं॒त्वंन॒रांशर्धो᳚,असिपुरू॒वसुः॒(स्वाहा᳚) || 5 ||

त्वम॑ग्नेरु॒द्रो,असु॑रोम॒होदि॒वस्त्वंशर्धो॒मारु॑तंपृ॒क्षई᳚शिषे |{शौनको गृत्समदः | अग्निः | जगती}

त्वंवातै᳚ररु॒णैर्या᳚सिशंग॒यस्त्वंपू॒षावि॑ध॒तःपा᳚सि॒नुत्मना॒(स्वाहा᳚) || 6 || वर्ग:18

त्वम॑ग्नेद्रविणो॒दा,अ॑रं॒कृते॒त्वंदे॒वःस॑वि॒तार॑त्न॒धा,अ॑सि |{शौनको गृत्समदः | अग्निः | जगती}

त्वंभगो᳚नृपते॒वस्व॑ईशिषे॒त्वंपा॒युर्दमे॒यस्तेऽवि॑ध॒‌त्(स्वाहा᳚) || 7 ||

त्वाम॑ग्ने॒दम॒आवि॒श्पतिं॒विश॒स्त्वांराजा᳚नंसुवि॒दत्र॑मृञ्जते |{शौनको गृत्समदः | अग्निः | जगती}

त्वंविश्वा᳚निस्वनीकपत्यसे॒त्वंस॒हस्रा᳚णिश॒तादश॒प्रति॒(स्वाहा᳚) || 8 ||

त्वाम॑ग्नेपि॒तर॑मि॒ष्टिभि॒र्नर॒स्त्वांभ्रा॒त्राय॒शम्या᳚तनू॒रुच᳚म् |{शौनको गृत्समदः | अग्निः | जगती}

त्वंपु॒त्रोभ॑वसि॒यस्तेऽवि॑ध॒त्त्वंसखा᳚सु॒शेवः॑पास्या॒धृषः॒(स्वाहा᳚) || 9 ||

त्वम॑ग्नऋ॒भुरा॒केन॑म॒स्य१॑(अ॒)स्त्वंवाज॑स्यक्षु॒मतो᳚रा॒यई᳚शिषे |{शौनको गृत्समदः | अग्निः | जगती}

त्वंविभा॒स्यनु॑दक्षिदा॒वने॒त्वंवि॒शिक्षु॑रसिय॒ज्ञमा॒तनिः॒(स्वाहा᳚) || 10 ||

त्वम॑ग्ने॒,अदि॑तिर्देवदा॒शुषे॒त्वंहोत्रा॒भार॑तीवर्धसेगि॒रा |{शौनको गृत्समदः | अग्निः | जगती}

त्वमिळा᳚श॒तहि॑मासि॒दक्ष॑से॒त्वंवृ॑त्र॒हाव॑सुपते॒सर॑स्वती॒(स्वाहा᳚) || 11 || वर्ग:19

त्वम॑ग्ने॒सुभृ॑तउत्त॒मंवय॒स्तव॑स्पा॒र्हेवर्ण॒आसं॒दृशि॒श्रियः॑ |{शौनको गृत्समदः | अग्निः | जगती}

त्वंवाजः॑प्र॒तर॑णोबृ॒हन्न॑सि॒त्वंर॒यिर्ब॑हु॒लोवि॒श्वत॑स्पृ॒थुः(स्वाहा᳚) || 12 ||

त्वाम॑ग्नआदि॒त्यास॑आ॒स्य१॑(अं॒)त्वांजि॒ह्वांशुच॑यश्चक्रिरेकवे |{शौनको गृत्समदः | अग्निः | जगती}

त्वांरा᳚ति॒षाचो᳚,अध्व॒रेषु॑सश्चिरे॒त्वेदे॒वाह॒विर॑द॒न्त्याहु॑त॒‌म्(स्वाहा᳚) || 13 ||

त्वे,अ॑ग्ने॒विश्वे᳚,अ॒मृता᳚सो,अ॒द्रुह॑आ॒सादे॒वाह॒विर॑द॒न्त्याहु॑तम् |{शौनको गृत्समदः | अग्निः | जगती}

त्वया॒मर्ता᳚सःस्वदन्तआसु॒तिंत्वंगर्भो᳚वी॒रुधां᳚जज्ञिषे॒शुचिः॒(स्वाहा᳚) || 14 ||

त्वंतान्‌त्संच॒प्रति॑चासिम॒ज्मनाग्ने᳚सुजात॒प्रच॑देवरिच्यसे |{शौनको गृत्समदः | अग्निः | जगती}

पृ॒क्षोयदत्र॑महि॒नाविते॒भुव॒दनु॒द्यावा᳚पृथि॒वीरोद॑सी,उ॒भे(स्वाहा᳚) || 15 ||

येस्तो॒तृभ्यो॒गो,अ॑ग्रा॒मश्व॑पेशस॒मग्ने᳚रा॒तिमु॑पसृ॒जन्ति॑सू॒रयः॑ |{शौनको गृत्समदः | अग्निः | जगती}

अ॒स्माञ्च॒ताँश्च॒प्रहिनेषि॒वस्य॒आबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 16 ||

[2] यज्ञेनेति त्रयोदशर्चस्य सूक्तस्य शौनकोगृत्समदोग्निर्जगती |{मंडल:2, सूक्त:2}{अनुवाक:1, सूक्त:2}{अष्टक:2, अध्याय:5}
य॒ज्ञेन॑वर्धतजा॒तवे᳚दसम॒ग्निंय॑जध्वंह॒विषा॒तना᳚गि॒रा |{शौनको गृत्समदः | अग्निः | जगती}

स॒मि॒धा॒नंसु॑प्र॒यसं॒स्व᳚र्णरंद्यु॒क्षंहोता᳚रंवृ॒जने᳚षुधू॒र्षद॒‌म्(स्वाहा᳚) || 1 || वर्ग:20

अ॒भित्वा॒नक्ती᳚रु॒षसो᳚ववाशि॒रेऽग्ने᳚व॒त्संनस्वस॑रेषुधे॒नवः॑ |{शौनको गृत्समदः | अग्निः | जगती}

दि॒वइ॒वेद॑र॒तिर्मानु॑षायु॒गाक्षपो᳚भासिपुरुवारसं॒यतः॒(स्वाहा᳚) || 2 ||

तंदे॒वाबु॒ध्नेरज॑सःसु॒दंस॑संदि॒वस्पृ॑थि॒व्योर॑र॒तिंन्ये᳚रिरे |{शौनको गृत्समदः | अग्निः | जगती}

रथ॑मिव॒वेद्यं᳚शु॒क्रशो᳚चिषम॒ग्निंमि॒त्रंनक्षि॒तिषु॑प्र॒शंस्य॒‌म्(स्वाहा᳚) || 3 ||

तमु॒क्षमा᳚णं॒रज॑सि॒स्वआदमे᳚च॒न्द्रमि॑वसु॒रुचं᳚ह्वा॒रआद॑धुः |{शौनको गृत्समदः | अग्निः | जगती}

पृश्न्याः᳚पत॒रंचि॒तय᳚न्तम॒क्षभिः॑पा॒थोनपा॒युंजन॑सी,उ॒भे,अनु॒(स्वाहा᳚) || 4 ||

सहोता॒विश्वं॒परि॑भूत्वध्व॒रंतमु॑ह॒व्यैर्मनु॑षऋञ्जतेगि॒रा |{शौनको गृत्समदः | अग्निः | जगती}

हि॒रि॒शि॒प्रोवृ॑धसा॒नासु॒जर्भु॑र॒द्द्यौर्नस्तृभि॑श्चितय॒द्‌रोद॑सी॒,अनु॒(स्वाहा᳚) || 5 ||

सनो᳚रे॒वत्‌स॑मिधा॒नःस्व॒स्तये᳚संदद॒स्वान्‌र॒यिम॒स्मासु॑दीदिहि |{शौनको गृत्समदः | अग्निः | जगती}

आनः॑कृणुष्वसुवि॒ताय॒रोद॑सी॒,अग्ने᳚ह॒व्यामनु॑षोदेववी॒तये॒(स्वाहा᳚) || 6 || वर्ग:21

दानो᳚,अग्नेबृह॒तोदाःस॑ह॒स्रिणो᳚दु॒रोनवाजं॒श्रुत्या॒,अपा᳚वृधि |{शौनको गृत्समदः | अग्निः | जगती}

प्राची॒द्यावा᳚पृथि॒वीब्रह्म॑णाकृधि॒स्व१॑(अ॒)र्णशु॒क्रमु॒षसो॒विदि॑द्युतुः॒(स्वाहा᳚) || 7 ||

सइ॑धा॒नउ॒षसो॒राम्या॒,अनु॒स्व१॑(अ॒)र्णदी᳚देदरु॒षेण॑भा॒नुना᳚ |{शौनको गृत्समदः | अग्निः | जगती}

होत्रा᳚भिर॒ग्निर्मनु॑षःस्वध्व॒रोराजा᳚वि॒शामति॑थि॒श्चारु॑रा॒यवे॒(स्वाहा᳚) || 8 ||

ए॒वानो᳚,अग्ने,अ॒मृते᳚षुपूर्व्य॒धीष्पी᳚पायबृ॒हद्दि॑वेषु॒मानु॑षा |{शौनको गृत्समदः | अग्निः | जगती}

दुहा᳚नाधे॒नुर्वृ॒जने᳚षुका॒रवे॒त्मना᳚श॒तिनं᳚पुरु॒रूप॑मि॒षणि॒(स्वाहा᳚) || 9 ||

व॒यम॑ग्ने॒,अर्व॑तावासु॒वीर्यं॒ब्रह्म॑णावाचितयेमा॒जनाँ॒,अति॑ |{शौनको गृत्समदः | अग्निः | जगती}

अ॒स्माकं᳚द्यु॒म्नमधि॒पञ्च॑कृ॒ष्टिषू॒च्चास्व१॑(अ॒)र्णशु॑शुचीतदु॒ष्टर॒‌म्(स्वाहा᳚) || 10 ||

सनो᳚बोधिसहस्यप्र॒शंस्यो॒यस्मि᳚न्‌त्सुजा॒ता,इ॒षय᳚न्तसू॒रयः॑ |{शौनको गृत्समदः | अग्निः | जगती}

यम॑ग्नेय॒ज्ञमु॑प॒यन्ति॑वा॒जिनो॒नित्ये᳚तो॒केदी᳚दि॒वांसं॒स्वेदमे॒(स्वाहा᳚) || 11 ||

उ॒भया᳚सोजातवेदःस्यामतेस्तो॒तारो᳚,अग्नेसू॒रय॑श्च॒शर्म॑णि |{शौनको गृत्समदः | अग्निः | जगती}

वस्वो᳚रा॒यःपु॑रुश्च॒न्द्रस्य॒भूय॑सःप्र॒जाव॑तःस्वप॒त्यस्य॑शग्धिनः॒(स्वाहा᳚) || 12 ||

येस्तो॒तृभ्यो॒गो,अ॑ग्रा॒मश्व॑पेशस॒मग्ने᳚रा॒तिमु॑पसृ॒जन्ति॑सू॒रयः॑ |{शौनको गृत्समदः | अग्निः | जगती}

अ॒स्माञ्च॒ताँश्च॒प्रहिनेषि॒वस्य॒आबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 13 ||

[3] समिद्धोअग्निरित्येकादशर्चस्य सूक्तस्य शौनको गृत्समदइध्मो नराशंसइळो बर्हिर्देवीर्द्वारउषासानक्ता दैव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिस्वाहाकृतयइतिक्रमेणदेवतास्त्रिष्टुप् सप्तम्यौजगत्यौ |{मंडल:2, सूक्त:3}{अनुवाक:1, सूक्त:3}{अष्टक:2, अध्याय:5}
समि॑द्धो,अ॒ग्निर्निहि॑तःपृथि॒व्यांप्र॒त्यङ्‌विश्वा᳚नि॒भुव॑नान्यस्थात् |{शौनको गृत्समदः | इध्मः समिद्धोऽग्निर्वा | त्रिष्टुप्}

होता᳚पाव॒कःप्र॒दिवः॑सुमे॒धादे॒वोदे॒वान्‌य॑जत्व॒ग्निरर्ह॒न्त्(स्वाहा᳚) || 1 || वर्ग:22

नरा॒शंसः॒प्रति॒धामा᳚न्य॒ञ्जन्ति॒स्रोदिवः॒प्रति॑म॒ह्नास्व॒र्चिः |{शौनको गृत्समदः | नराशंसः | त्रिष्टुप्}

घृ॒त॒प्रुषा॒मन॑साह॒व्यमु॒न्दन्मू॒र्धन्‌य॒ज्ञस्य॒सम॑नक्तुदे॒वान्(स्वाहा᳚) || 2 ||

ई॒ळि॒तो,अ॑ग्ने॒मन॑सानो॒,अर्ह᳚न्दे॒वान्‌य॑क्षि॒मानु॑षा॒त्‌पूर्वो᳚,अ॒द्य |{शौनको गृत्समदः | इळः | त्रिष्टुप्}

सआव॑हम॒रुतां॒शर्धो॒,अच्यु॑त॒मिन्द्रं᳚नरोबर्हि॒षदं᳚यजध्व॒‌म्(स्वाहा᳚) || 3 ||

देव॑बर्हि॒र्वर्ध॑मानंसु॒वीरं᳚स्ती॒र्णंरा॒येसु॒भरं॒वेद्य॒स्याम् |{शौनको गृत्समदः | बर्हिः | त्रिष्टुप्}

घृ॒तेना॒क्तंव॑सवःसीदते॒दंविश्वे᳚देवा,आदित्याय॒ज्ञिया᳚सः॒(स्वाहा᳚) || 4 ||

विश्र॑यन्तामुर्वि॒याहू॒यमा᳚ना॒द्वारो᳚दे॒वीःसु॑प्राय॒णानमो᳚भिः |{शौनको गृत्समदः | देवीर्द्वारः | त्रिष्टुप्}

व्यच॑स्वती॒र्विप्र॑थन्तामजु॒र्यावर्णं᳚पुना॒नाय॒शसं᳚सु॒वीर॒‌म्(स्वाहा᳚) || 5 ||

सा॒ध्वपां᳚सिस॒नता᳚नउक्षि॒ते,उ॒षासा॒नक्ता᳚व॒य्ये᳚वरण्वि॒ते |{शौनको गृत्समदः | उषासानक्ता | त्रिष्टुप्}

तन्तुं᳚त॒तंसं॒वय᳚न्तीसमी॒चीय॒ज्ञस्य॒पेशः॑सु॒दुघे॒पय॑स्वती॒(स्वाहा᳚) || 6 || वर्ग:23

दैव्या॒होता᳚राप्रथ॒मावि॒दुष्ट॑रऋ॒जुय॑क्षतः॒समृ॒चाव॒पुष्ट॑रा |{शौनको गृत्समदः | दैव्यौ होतारौ प्रचेतसौ | जगती}

दे॒वान्‌यज᳚न्तावृतु॒थासम᳚ञ्जतो॒नाभा᳚पृथि॒व्या,अधि॒सानु॑षुत्रि॒षु(स्वाहा᳚) || 7 ||

सर॑स्वतीसा॒धय᳚न्ती॒धियं᳚न॒इळा᳚दे॒वीभार॑तीवि॒श्वतू᳚र्तिः |{शौनको गृत्समदः | तिस्रो देव्यः सरस्वतीळाभारत्यः | त्रिष्टुप्}

ति॒स्रोदे॒वीःस्व॒धया᳚ब॒र्हिरेदमच्छि॑द्रंपान्तुशर॒णंनि॒षद्य॒(स्वाहा᳚) || 8 ||

पि॒शङ्ग॑रूपःसु॒भरो᳚वयो॒धाःश्रु॒ष्टीवी॒रोजा᳚यतेदे॒वका᳚मः |{शौनको गृत्समदः | त्वष्टा | त्रिष्टुप्}

प्र॒जांत्वष्टा॒विष्य॑तु॒नाभि॑म॒स्मे,अथा᳚दे॒वाना॒मप्ये᳚तु॒पाथः॒(स्वाहा᳚) || 9 ||

वन॒स्पति॑रवसृ॒जन्नुप॑स्थाद॒ग्निर्ह॒विःसू᳚दयाति॒प्रधी॒भिः |{शौनको गृत्समदः | वनस्पतिः | त्रिष्टुप्}

त्रिधा॒सम॑क्तंनयतुप्रजा॒नन्दे॒वेभ्यो॒दैव्यः॑शमि॒तोप॑ह॒व्यम्(स्वाहा᳚) || 10 ||

घृ॒तंमि॑मिक्षेघृ॒तम॑स्य॒योनि॑र्घृ॒तेश्रि॒तोघृ॒तम्व॑स्य॒धाम॑ |{शौनको गृत्समदः | स्वाहाकृतयः | त्रिष्टुप्}

अ॒नु॒ष्व॒धमाव॑हमा॒दय॑स्व॒स्वाहा᳚कृतंवृषभवक्षिह॒व्यम्(स्वाहा᳚) || 11 ||

[4] हुवेवइति नवर्चस्य सूक्तस्य भार्गवःसोमाहुतिरग्निस्त्रिष्टुप् |{मंडल:2, सूक्त:4}{अनुवाक:1, सूक्त:4}{अष्टक:2, अध्याय:5}
हु॒वेवः॑सु॒द्योत्मा᳚नंसुवृ॒क्तिंवि॒शाम॒ग्निमति॑थिंसुप्र॒यस᳚म् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

मि॒त्रइ॑व॒योदि॑धि॒षाय्यो॒भूद्दे॒वआदे᳚वे॒जने᳚जा॒तवे᳚दाः॒(स्वाहा᳚) || 1 || वर्ग:24

इ॒मंवि॒धन्तो᳚,अ॒पांस॒धस्थे᳚द्वि॒ताद॑धु॒र्भृग॑वोवि॒क्ष्वा॒३॑(आ॒)योः |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

ए॒षविश्वा᳚न्य॒भ्य॑स्तु॒भूमा᳚दे॒वाना᳚म॒ग्निर॑र॒तिर्जी॒राश्वः॒(स्वाहा᳚) || 2 ||

अ॒ग्निंदे॒वासो॒मानु॑षीषुवि॒क्षुप्रि॒यंधुः॑,क्षे॒ष्यन्तो॒नमि॒त्रम् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

सदी᳚दयदुश॒तीरूर्म्या॒,आद॒क्षाय्यो॒योदास्व॑ते॒दम॒आ(स्वाहा᳚) || 3 ||

अ॒स्यर॒ण्वास्वस्ये᳚वपु॒ष्टिःसंदृ॑ष्टिरस्यहिया॒नस्य॒दक्षोः᳚ |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

वियोभरि॑भ्र॒दोष॑धीषुजि॒ह्वामत्यो॒नरथ्यो᳚दोधवीति॒वारा॒न्त्(स्वाहा᳚) || 4 ||

आयन्मे॒,अभ्वं᳚व॒नदः॒पन᳚न्तो॒शिग्भ्यो॒नामि॑मीत॒वर्ण᳚म् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

सचि॒त्रेण॑चिकिते॒रंसु॑भा॒साजु॑जु॒र्वाँऽयोमुहु॒रायुवा॒भूत्(स्वाहा᳚) || 5 ||

आयोवना᳚तातृषा॒णोनभाति॒वार्णप॒थारथ्ये᳚वस्वानीत् |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

कृ॒ष्णाध्वा॒तपू᳚र॒ण्वश्चि॑केत॒द्यौरि॑व॒स्मय॑मानो॒नभो᳚भिः॒(स्वाहा᳚) || 6 || वर्ग:25

सयोव्यस्था᳚द॒भिदक्ष॑दु॒र्वींप॒शुर्नैति॑स्व॒युरगो᳚पाः |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

अ॒ग्निःशो॒चिष्माँ᳚,अत॒सान्यु॒ष्णन्कृ॒ष्णव्य॑थिरस्वदय॒न्नभूम॒(स्वाहा᳚) || 7 ||

नूते॒पूर्व॒स्याव॑सो॒,अधी᳚तौतृ॒तीये᳚वि॒दथे॒मन्म॑शंसि |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

अ॒स्मे,अ॑ग्नेसं॒यद्वी᳚रंबृ॒हन्तं᳚क्षु॒मन्तं॒वाजं᳚स्वप॒त्यंर॒यिंदाः᳚(स्वाहा᳚) || 8 ||

त्वया॒यथा᳚गृत्सम॒दासो᳚,अग्ने॒गुहा᳚व॒न्वन्त॒उप॑राँ,अ॒भिष्युः |{भार्गवः सोमाहुतिः | अग्निः | त्रिष्टुप्}

सु॒वीरा᳚सो,अभिमाति॒षाहः॒स्मत्‌सू॒रिभ्यो᳚गृण॒तेतद्‌वयो᳚धाः॒(स्वाहा᳚) || 9 ||

[5] होताजनिष्ठेत्यष्टर्चस्य सूक्तस्य भार्गवः सोमाहुतिरग्निरनुष्टुप् |{मंडल:2, सूक्त:5}{अनुवाक:1, सूक्त:5}{अष्टक:2, अध्याय:5}
होता᳚जनिष्ट॒चेत॑नःपि॒तापि॒तृभ्य॑ऊ॒तये᳚ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

प्र॒यक्ष॒ञ्जेन्यं॒वसु॑श॒केम॑वा॒जिनो॒यम॒‌म्(स्वाहा᳚) || 1 || वर्ग:26

आयस्मि᳚न्‌त्स॒प्तर॒श्मय॑स्त॒ताय॒ज्ञस्य॑ने॒तरि॑ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

म॒नु॒ष्वद्‌दैव्य॑मष्ट॒मंपोता॒विश्वं॒तदि᳚न्वति॒(स्वाहा᳚) || 2 ||

द॒ध॒न्वेवा॒यदी॒मनु॒वोच॒द्‌ब्रह्मा᳚णि॒वेरु॒तत् |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

परि॒विश्वा᳚नि॒काव्या᳚ने॒मिश्च॒क्रमि॑वाभव॒‌त्(स्वाहा᳚) || 3 ||

सा॒कंहिशुचि॑ना॒शुचिः॑प्रशा॒स्ताक्रतु॒नाज॑नि |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

वि॒द्वाँ,अ॑स्यव्र॒ताध्रु॒वाव॒या,इ॒वानु॑रोहते॒(स्वाहा᳚) || 4 ||

ता,अ॑स्य॒वर्ण॑मा॒युवो॒नेष्टुः॑सचन्तधे॒नवः॑ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

कु॒वित्ति॒सृभ्य॒आवरं॒स्वसा᳚रो॒या,इ॒दंय॒युः(स्वाहा᳚) || 5 ||

यदी᳚मा॒तुरुप॒स्वसा᳚घृ॒तंभर॒न्त्यस्थि॑त |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

तासा᳚मध्व॒र्युराग॑तौ॒यवो᳚वृ॒ष्टीव॑मोदते॒(स्वाहा᳚) || 6 ||

स्वःस्वाय॒धाय॑सेकृणु॒तामृ॒त्विगृ॒त्विज᳚म् |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

स्तोमं᳚य॒ज्ञंचादरं᳚व॒नेमा᳚ररि॒माव॒यम्(स्वाहा᳚) || 7 ||

यथा᳚वि॒द्वाँ,अरं॒कर॒द्विश्वे᳚भ्योयज॒तेभ्यः॑ |{भार्गवः सोमाहुतिः | अग्निः | अनुष्टुप्}

अ॒यम॑ग्ने॒त्वे,अपि॒यंय॒ज्ञंच॑कृ॒माव॒यम्(स्वाहा᳚) || 8 ||

[6] इमांमइत्यष्टर्चस्य सूक्तस्य भार्गवःसोमाहुतिरग्निर्गायत्री |{मंडल:2, सूक्त:6}{अनुवाक:1, सूक्त:6}{अष्टक:2, अध्याय:5}
इ॒मांमे᳚,अग्नेस॒मिध॑मि॒मामु॑प॒सदं᳚वनेः |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

इ॒मा,उ॒षुश्रु॑धी॒गिरः॒(स्वाहा᳚) || 1 || वर्ग:27

अ॒याते᳚,अग्नेविधे॒मोर्जो᳚नपा॒दश्व॑मिष्टे |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

ए॒नासू॒क्तेन॑सुजात॒(स्वाहा᳚) || 2 ||

तंत्वा᳚गी॒र्भिर्गिर्व॑णसंद्रविण॒स्युंद्र॑विणोदः |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

स॒प॒र्येम॑सप॒र्यवः॒(स्वाहा᳚) || 3 ||

सबो᳚धिसू॒रिर्म॒घवा॒वसु॑पते॒वसु॑दावन् |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

यु॒यो॒ध्य१॑(अ॒)स्मद्द्वेषां᳚सि॒(स्वाहा᳚) || 4 ||

सनो᳚वृ॒ष्टिंदि॒वस्परि॒सनो॒वाज॑मन॒र्वाण᳚म् |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

सनः॑सह॒स्रिणी॒रिषः॒(स्वाहा᳚) || 5 ||

ईळा᳚नायाव॒स्यवे॒यवि॑ष्ठदूतनोगि॒रा |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

यजि॑ष्ठहोत॒राग॑हि॒(स्वाहा᳚) || 6 ||

अ॒न्तर्ह्य॑ग्न॒ईय॑सेवि॒द्वाञ्जन्मो॒भया᳚कवे |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

दू॒तोजन्ये᳚व॒मित्र्यः॒(स्वाहा᳚) || 7 ||

सवि॒द्वाँ,आच॑पिप्रयो॒यक्षि॑चिकित्वआनु॒षक् |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

आचा॒स्मिन्‌त्स॑त्सिब॒र्हिषि॒(स्वाहा᳚) || 8 ||

[7] श्रेष्ठमिति षडृचस्य सूक्तस्य भार्गवः सोमाहुतिरग्निर्गायत्री |{मंडल:2, सूक्त:7}{अनुवाक:1, सूक्त:7}{अष्टक:2, अध्याय:5}
श्रेष्ठं᳚यविष्ठभार॒ताग्ने᳚द्यु॒मन्त॒माभ॑र |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

वसो᳚पुरु॒स्पृहं᳚र॒यिम्(स्वाहा᳚) || 1 || वर्ग:28

मानो॒,अरा᳚तिरीशतदे॒वस्य॒मर्त्य॑स्यच |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

पर्षि॒तस्या᳚,उ॒तद्वि॒षः(स्वाहा᳚) || 2 ||

विश्वा᳚,उ॒तत्वया᳚व॒यंधारा᳚,उद॒न्या᳚,इव |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

अति॑गाहेमहि॒द्विषः॒(स्वाहा᳚) || 3 ||

शुचिः॑पावक॒वन्द्योऽग्ने᳚बृ॒हद्‌विरो᳚चसे |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

त्वंघृ॒तेभि॒राहु॑तः॒(स्वाहा᳚) || 4 ||

त्वंनो᳚,असिभार॒ताग्ने᳚व॒शाभि॑रु॒क्षभिः॑ |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

अ॒ष्टाप॑दीभि॒राहु॑तः॒(स्वाहा᳚) || 5 ||

द्र्व᳚न्नःस॒र्पिरा᳚सुतिःप्र॒त्नोहोता॒वरे᳚ण्यः |{भार्गवः सोमाहुतिः | अग्निः | गायत्री}

सह॑सस्पु॒त्रो,अद्भु॑तः॒(स्वाहा᳚) || 6 ||

[8] वाजयन्नितिषडृचस्य सूक्तस्य शौनकोगृत्समदोग्निर्गायत्र्यंत्यानुष्टुप् |{मंडल:2, सूक्त:8}{अनुवाक:1, सूक्त:8}{अष्टक:2, अध्याय:5}
वा॒ज॒यन्नि॑व॒नूरथा॒न्योगाँ᳚,अ॒ग्नेरुप॑स्तुहि |{शौनको गृत्समदः | अग्निः | गायत्री}

य॒शस्त॑मस्यमी॒ळ्हुषः॒(स्वाहा᳚) || 1 || वर्ग:29

यःसु॑नी॒थोद॑दा॒शुषे᳚ऽजु॒र्योज॒रय᳚न्न॒रिम् |{शौनको गृत्समदः | अग्निः | गायत्री}

चारु॑प्रतीक॒आहु॑तः॒(स्वाहा᳚) || 2 ||

यउ॑श्रि॒यादमे॒ष्वादो॒षोषसि॑प्रश॒स्यते᳚ |{शौनको गृत्समदः | अग्निः | गायत्री}

यस्य᳚व्र॒तंनमीय॑ते॒(स्वाहा᳚) || 3 ||

आयःस्व१॑(अ॒)र्णभा॒नुना᳚चि॒त्रोवि॒भात्य॒र्चिषा᳚ |{शौनको गृत्समदः | अग्निः | गायत्री}

अ॒ञ्जा॒नो,अ॒जरै᳚र॒भि(स्वाहा᳚) || 4 ||

अत्रि॒मनु॑स्व॒राज्य॑म॒ग्निमु॒क्थानि॑वावृधुः |{शौनको गृत्समदः | अग्निः | गायत्री}

विश्वा॒,अधि॒श्रियो᳚दधे॒(स्वाहा᳚) || 5 ||

अ॒ग्नेरिन्द्र॑स्य॒सोम॑स्यदे॒वाना᳚मू॒तिभि᳚र्व॒यम् |{शौनको गृत्समदः | अग्निः | अनुष्टुप्}

अरि॑ष्यन्तःसचेमह्य॒भिष्या᳚मपृतन्य॒तः(स्वाहा᳚) || 6 ||

[9] निहोतेति षडृचस्य सूक्तस्य शौनकोगृत्समदोग्निस्त्रिष्टुप् |{मंडल:2, सूक्त:9}{अनुवाक:1, सूक्त:9}{अष्टक:2, अध्याय:6}
निहोता᳚होतृ॒षद॑ने॒विदा᳚नस्त्वे॒षोदी᳚दि॒वाँ,अ॑सदत्‌सु॒दक्षः॑ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठःसहस्रम्भ॒रःशुचि॑जिह्वो,अ॒ग्निः(स्वाहा᳚) || 1 || वर्ग:1

त्वंदू॒तस्त्वमु॑नःपर॒स्पास्त्वंवस्य॒आवृ॑षभप्रणे॒ता |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

अग्ने᳚तो॒कस्य॑न॒स्तने᳚त॒नूना॒मप्र॑युच्छ॒न्‌दीद्य॑द्‌बोधिगो॒पाः(स्वाहा᳚) || 2 ||

वि॒धेम॑तेपर॒मेजन्म᳚न्नग्नेवि॒धेम॒स्तोमै॒रव॑रेस॒धस्थे᳚ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

यस्मा॒द्‌योने᳚रु॒दारि॑था॒यजे॒तंप्रत्वेह॒वींषि॑जुहुरे॒समि॑द्धे॒(स्वाहा᳚) || 3 ||

अग्ने॒यज॑स्वह॒विषा॒यजी᳚याञ्छ्रु॒ष्टीदे॒ष्णम॒भिगृ॑णीहि॒राधः॑ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

त्वंह्यसि॑रयि॒पती᳚रयी॒णांत्वंशु॒क्रस्य॒वच॑सोम॒नोता॒(स्वाहा᳚) || 4 ||

उ॒भयं᳚ते॒नक्षी᳚यतेवस॒व्यं᳚दि॒वेदि॑वे॒जाय॑मानस्यदस्म |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

कृ॒धिक्षु॒मन्तं᳚जरि॒तार॑मग्नेकृ॒धिपतिं᳚स्वप॒त्यस्य॑रा॒यः(स्वाहा᳚) || 5 ||

सैनानी᳚केनसुवि॒दत्रो᳚,अ॒स्मेयष्टा᳚दे॒वाँ,आय॑जिष्ठःस्व॒स्ति |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

अद॑ब्धोगो॒पा,उ॒तनः॑पर॒स्पा,अग्ने᳚द्यु॒मदु॒तरे॒वद्दि॑दीहि॒(स्वाहा᳚) || 6 ||

[10] जोहूत्रइति षडृचस्य सूक्तस्य शौनकोगृत्समदोग्निस्त्रिष्टुप् |{मंडल:2, सूक्त:10}{अनुवाक:1, सूक्त:10}{अष्टक:2, अध्याय:6}
जो॒हूत्रो᳚,अ॒ग्निःप्र॑थ॒मःपि॒तेवे॒ळस्प॒देमनु॑षा॒यत्‌समि॑द्धः |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

श्रियं॒वसा᳚नो,अ॒मृतो॒विचे᳚तामर्मृ॒जेन्यः॑श्रव॒स्य१॑(अः॒)सवा॒जी(स्वाहा᳚) || 1 || वर्ग:2

श्रू॒या,अ॒ग्निश्चि॒त्रभा᳚नु॒र्हवं᳚मे॒विश्वा᳚भिर्गी॒र्भिर॒मृतो॒विचे᳚ताः |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

श्या॒वारथं᳚वहतो॒रोहि॑तावो॒तारु॒षाह॑चक्रे॒विभृ॑त्रः॒(स्वाहा᳚) || 2 ||

उ॒त्ता॒नाया᳚मजनय॒न्‌त्सुषू᳚तं॒भुव॑द॒ग्निःपु॑रु॒पेशा᳚सु॒गर्भः॑ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

शिरि॑णायांचिद॒क्तुना॒महो᳚भि॒रप॑रीवृतोवसति॒प्रचे᳚ताः॒(स्वाहा᳚) || 3 ||

जिघ᳚र्म्य॒ग्निंह॒विषा᳚घृ॒तेन॑प्रतिक्षि॒यन्तं॒भुव॑नानि॒विश्वा᳚ |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

पृ॒थुंति॑र॒श्चावय॑साबृ॒हन्तं॒व्यचि॑ष्ठ॒मन्नै᳚रभ॒संदृशा᳚न॒‌म्(स्वाहा᳚) || 4 ||

आवि॒श्वतः॑प्र॒त्यञ्चं᳚जिघर्म्यर॒क्षसा॒मन॑सा॒तज्जु॑षेत |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

मर्य॑श्रीःस्पृह॒यद्व᳚र्णो,अ॒ग्निर्नाभि॒मृशे᳚त॒न्वा॒३॑(आ॒)जर्भु॑राणः॒(स्वाहा᳚) || 5 ||

ज्ञे॒याभा॒गंस॑हसा॒नोवरे᳚ण॒त्वादू᳚तासोमनु॒वद्‌व॑देम |{शौनको गृत्समदः | अग्निः | त्रिष्टुप्}

अनू᳚नम॒ग्निंजु॒ह्वा᳚वच॒स्याम॑धु॒पृचं᳚धन॒साजो᳚हवीमि॒(स्वाहा᳚) || 6 ||

[11] श्रुधीहवमित्येकविंशत्यृचस्य सूक्तस्य शौनकोगृत्समदइंद्रोविराट्‌स्थानाअंत्यात्रिष्टुप् |{मंडल:2, सूक्त:11}{अनुवाक:1, सूक्त:11}{अष्टक:2, अध्याय:6}
श्रु॒धीहव॑मिन्द्र॒मारि॑षण्यः॒स्याम॑तेदा॒वने॒वसू᳚नाम् |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

इ॒माहित्वामूर्जो᳚व॒र्धय᳚न्तिवसू॒यवः॒सिन्ध॑वो॒नक्षर᳚न्तः॒(स्वाहा᳚) || 1 || वर्ग:3

सृ॒जोम॒हीरि᳚न्द्र॒या,अपि᳚न्वः॒परि॑ष्ठिता॒,अहि॑नाशूरपू॒र्वीः |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अम॑र्त्यंचिद्दा॒संमन्य॑मान॒मवा᳚भिनदु॒क्थैर्वा᳚वृधा॒नः(स्वाहा᳚) || 2 ||

उ॒क्थेष्विन्नुशू᳚र॒येषु॑चा॒कन्त्स्तोमे᳚ष्विन्द्ररु॒द्रिये᳚षुच |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

तुभ्येदे॒तायासु॑मन्दसा॒नःप्रवा॒यवे᳚सिस्रते॒नशु॒भ्राः(स्वाहा᳚) || 3 ||

शु॒भ्रंनुते॒शुष्मं᳚व॒र्धय᳚न्तःशु॒भ्रंवज्रं᳚बा॒ह्वोर्दधा᳚नाः |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

शु॒भ्रस्त्वमि᳚न्द्रवावृधा॒नो,अ॒स्मेदासी॒र्विशः॒सूर्ये᳚णसह्याः॒(स्वाहा᳚) || 4 ||

गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्स्वपी᳚वृतंमा॒यिनं᳚क्षि॒यन्त᳚म् |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

उ॒तो,अ॒पोद्यांत॑स्त॒भ्वांस॒मह॒न्नहिं᳚शूरवी॒र्ये᳚ण॒(स्वाहा᳚) || 5 ||

स्तवा॒नुत॑इन्द्रपू॒र्व्याम॒हान्यु॒तस्त॑वाम॒नूत॑नाकृ॒तानि॑ |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

स्तवा॒वज्रं᳚बा॒ह्वोरु॒शन्तं॒स्तवा॒हरी॒सूर्य॑स्यके॒तू(स्वाहा᳚) || 6 || वर्ग:4

हरी॒नुत॑इन्द्रवा॒जय᳚न्ताघृत॒श्चुतं᳚स्वा॒रम॑स्वार्ष्टाम् |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

विस॑म॒नाभूमि॑रप्रथि॒ष्टारं᳚स्त॒पर्व॑तश्चित्‌सरि॒ष्यन्(स्वाहा᳚) || 7 ||

निपर्व॑तःसा॒द्यप्र॑युच्छ॒न्त्संमा॒तृभि᳚र्वावशा॒नो,अ॑क्रान् |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

दू॒रेपा॒रेवाणीं᳚व॒र्धय᳚न्त॒इन्द्रे᳚षितांध॒मनिं᳚पप्रथ॒न्‌नि॒(स्वाहा᳚) || 8 ||

इन्द्रो᳚म॒हांसिन्धु॑मा॒शया᳚नंमाया॒विनं᳚वृ॒त्रम॑स्फुर॒न्निः |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अरे᳚जेतां॒रोद॑सीभिया॒नेकनि॑क्रदतो॒वृष्णो᳚,अस्य॒वज्रा॒‌त्(स्वाहा᳚) || 9 ||

अरो᳚रवी॒द्‌वृष्णो᳚,अस्य॒वज्रोऽमा᳚नुषं॒यन्मानु॑षोनि॒जूर्वा᳚त् |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

निमा॒यिनो᳚दान॒वस्य॑मा॒या,अपा᳚दयत्‌पपि॒वान्‌त्सु॒तस्य॒(स्वाहा᳚) || 10 ||

पिबा᳚पि॒बेदि᳚न्द्रशूर॒सोमं॒मन्द᳚न्तुत्वाम॒न्दिनः॑सु॒तासः॑ |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

पृ॒णन्त॑स्तेकु॒क्षीव॑र्धयन्त्वि॒त्थासु॒तःपौ॒रइन्द्र॑माव॒(स्वाहा᳚) || 11 || वर्ग:5

त्वे,इ॒न्द्राप्य॑भूम॒विप्रा॒धियं᳚वनेमऋत॒यासप᳚न्तः |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अ॒व॒स्यवो᳚धीमहि॒प्रश॑स्तिंस॒द्यस्ते᳚रा॒योदा॒वने᳚स्याम॒(स्वाहा᳚) || 12 ||

स्याम॒तेत॑इन्द्र॒येत॑ऊ॒ती,अ॑व॒स्यव॒ऊर्जं᳚व॒र्धय᳚न्तः |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

शु॒ष्मिन्त॑मं॒यंचा॒कना᳚मदेवा॒स्मेर॒यिंरा᳚सिवी॒रव᳚न्त॒‌म्(स्वाहा᳚) || 13 ||

रासि॒क्षयं॒रासि॑मि॒त्रम॒स्मेरासि॒शर्ध॑इन्द्र॒मारु॑तंनः |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

स॒जोष॑सो॒येच॑मन्दसा॒नाःप्रवा॒यवः॑पा॒न्त्यग्र॑णीति॒‌म्(स्वाहा᳚) || 14 ||

व्यन्त्विन्नुयेषु॑मन्दसा॒नस्तृ॒पत्‌सोमं᳚पाहिद्र॒ह्यदि᳚न्द्र |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अ॒स्मान्‌त्सुपृ॒त्स्वात॑रु॒त्राव॑र्धयो॒द्यांबृ॒हद्भि॑र॒र्कैः(स्वाहा᳚) || 15 ||

बृ॒हन्त॒इन्नुयेते᳚तरुत्रो॒क्थेभि᳚र्वासु॒म्नमा॒विवा᳚सान् |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

स्तृ॒णा॒नासो᳚ब॒र्हिःप॒स्त्या᳚व॒त्त्वोता॒,इदि᳚न्द्र॒वाज॑मग्म॒‌न्(स्वाहा᳚) || 16 || वर्ग:6

उ॒ग्रेष्विन्नुशू᳚रमन्दसा॒नस्त्रिक॑द्रुकेषुपाहि॒सोम॑मिन्द्र |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

प्र॒दोधु॑व॒च्छ्मश्रु॑षुप्रीणा॒नोया॒हिहरि॑भ्यांसु॒तस्य॑पी॒तिम्(स्वाहा᳚) || 17 ||

धि॒ष्वाशवः॑शूर॒येन॑वृ॒त्रम॒वाभि॑न॒द्‌दानु॑मौर्णवा॒भम् |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अपा᳚वृणो॒र्ज्योति॒रार्या᳚य॒निस᳚व्य॒तःसा᳚दि॒दस्यु॑रिन्द्र॒(स्वाहा᳚) || 18 ||

सने᳚म॒येत॑ऊ॒तिभि॒स्तर᳚न्तो॒विश्वाः॒स्पृध॒आर्ये᳚ण॒दस्यू॑न् |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अ॒स्मभ्यं॒तत्‌त्वा॒ष्ट्रंवि॒श्वरू᳚प॒मर᳚न्धयःसा॒ख्यस्य॑त्रि॒ताय॒(स्वाहा᳚) || 19 ||

अ॒स्यसु॑वा॒नस्य॑म॒न्दिन॑स्त्रि॒तस्य॒न्यर्बु॑दंवावृधा॒नो,अ॑स्तः |{शौनको गृत्समदः | इन्द्रः | विराट्‌स्थाना}

अव॑र्तय॒त्‌सूर्यो॒नच॒क्रंभि॒नद्‌व॒लमिन्द्रो॒,अङ्गि॑रस्वा॒‌न्(स्वाहा᳚) || 20 ||

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 21 ||

[12] योजातइति पंचदशर्चस्य सूक्तस्य शौनकोगृत्समद इंद्रस्त्रिष्टुप् |{मंडल:2, सूक्त:12}{अनुवाक:2, सूक्त:1}{अष्टक:2, अध्याय:6}
योजा॒तए॒वप्र॑थ॒मोमन॑स्वान्दे॒वोदे॒वान्‌क्रतु॑नाप॒र्यभू᳚षत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यस्य॒शुष्मा॒द्‌रोद॑सी॒,अभ्य॑सेतांनृ॒म्णस्य॑म॒ह्नासज॑नास॒इन्द्रः॒(स्वाहा᳚) || 1 || वर्ग:7

यःपृ॑थि॒वींव्यथ॑माना॒मदृं᳚ह॒द्‌यःपर्व॑ता॒न्‌प्रकु॑पिताँ॒,अर᳚म्णात् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यो,अ॒न्तरि॑क्षंविम॒मेवरी᳚यो॒योद्यामस्त॑भ्ना॒त्‌सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 2 ||

योह॒त्वाहि॒मरि॑णात्‌स॒प्तसिन्धू॒न्योगा,उ॒दाज॑दप॒धाव॒लस्य॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यो,अश्म॑नोर॒न्तर॒ग्निंज॒जान॑सं॒वृक्‌स॒मत्सु॒सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 3 ||

येने॒माविश्वा॒च्यव॑नाकृ॒तानि॒योदासं॒वर्ण॒मध॑रं॒गुहाकः॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

श्व॒घ्नीव॒योजि॑गी॒वाँल॒क्षमाद॑द॒र्यःपु॒ष्टानि॒सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 4 ||

यंस्मा᳚पृ॒च्छन्ति॒कुह॒सेति॑घो॒रमु॒तेमा᳚हु॒र्नैषो,अ॒स्तीत्ये᳚नम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

सो,अ॒र्यःपु॒ष्टीर्विज॑इ॒वामि॑नाति॒श्रद॑स्मैधत्त॒सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 5 ||

योर॒ध्रस्य॑चोदि॒तायःकृ॒शस्य॒योब्र॒ह्मणो॒नाध॑मानस्यकी॒रेः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यु॒क्तग्रा᳚व्णो॒यो᳚वि॒तासु॑शि॒प्रःसु॒तसो᳚मस्य॒सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 6 || वर्ग:8

यस्याश्वा᳚सःप्र॒दिशि॒यस्य॒गावो॒यस्य॒ग्रामा॒यस्य॒विश्वे॒रथा᳚सः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यःसूर्यं॒यउ॒षसं᳚ज॒जान॒यो,अ॒पांने॒तासज॑नास॒इन्द्रः॒(स्वाहा᳚) || 7 ||

यंक्रन्द॑सीसंय॒तीवि॒ह्वये᳚ते॒परेऽव॑रउ॒भया᳚,अ॒मित्राः᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

स॒मा॒नंचि॒द्‌रथ॑मातस्थि॒वांसा॒नाना᳚हवेते॒सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 8 ||

यस्मा॒न्नऋ॒तेवि॒जय᳚न्ते॒जना᳚सो॒यंयुध्य॑माना॒,अव॑से॒हव᳚न्ते |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

योविश्व॑स्यप्रति॒मानं᳚ब॒भूव॒यो,अ॑च्युत॒च्युत्‌सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 9 ||

यःशश्व॑तो॒मह्येनो॒दधा᳚ना॒नम᳚न्यमाना॒ञ्छर्वा᳚ज॒घान॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यःशर्ध॑ते॒नानु॒ददा᳚तिशृ॒ध्यांयोदस्यो᳚र्ह॒न्तासज॑नास॒इन्द्रः॒(स्वाहा᳚) || 10 ||

यःशम्ब॑रं॒पर्व॑तेषुक्षि॒यन्तं᳚चत्वारिं॒श्यांश॒रद्य॒न्ववि᳚न्दत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

ओ॒जा॒यमा᳚नं॒यो,अहिं᳚ज॒घान॒दानुं॒शया᳚नं॒सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 11 || वर्ग:9

यःस॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्‌सर्त॑वेस॒प्तसिन्धू॑न् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

योरौ᳚हि॒णमस्फु॑र॒द्‌वज्र॑बाहु॒र्द्यामा॒रोह᳚न्तं॒सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 12 ||

द्यावा᳚चिदस्मैपृथि॒वीन॑मेते॒शुष्मा᳚च्चिदस्य॒पर्व॑ताभयन्ते |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यःसो᳚म॒पानि॑चि॒तोवज्र॑बाहु॒र्योवज्र॑हस्तः॒सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 13 ||

यःसु॒न्वन्त॒मव॑ति॒यःपच᳚न्तं॒यःशंस᳚न्तं॒यःश॑शमा॒नमू॒ती |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यस्य॒ब्रह्म॒वर्ध॑नं॒यस्य॒सोमो॒यस्ये॒दंराधः॒सज॑नास॒इन्द्रः॒(स्वाहा᳚) || 14 ||

यःसु᳚न्व॒तेपच॑तेदु॒ध्रआचि॒द्वाजं॒दर्द॑र्षि॒सकिला᳚सिस॒त्यः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

व॒यंत॑इन्द्रवि॒श्वह॑प्रि॒यासः॑सु॒वीरा᳚सोवि॒दथ॒माव॑देम॒(स्वाहा᳚) || 15 ||

[13] ऋतुर्जनित्रीति त्रयोदशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रोजगत्यंत्यात्रिष्टुप् |{मंडल:2, सूक्त:13}{अनुवाक:2, सूक्त:2}{अष्टक:2, अध्याय:6}
ऋ॒तुर्जनि॑त्री॒तस्या᳚,अ॒पस्परि॑म॒क्षूजा॒तआवि॑श॒द्‌यासु॒वर्ध॑ते |{शौनको गृत्समदः | इन्द्रः | जगती}

तदा᳚ह॒ना,अ॑भवत्‌पि॒प्युषी॒पयों॒ऽशोःपी॒यूषं᳚प्रथ॒मंतदु॒क्थ्य॑१(अं॒)(स्वाहा᳚) || 1 || वर्ग:10

स॒ध्रीमाय᳚न्ति॒परि॒बिभ्र॑तीः॒पयो᳚वि॒श्वप्स्न्या᳚य॒प्रभ॑रन्त॒भोज॑नम् |{शौनको गृत्समदः | इन्द्रः | जगती}

स॒मा॒नो,अध्वा᳚प्र॒वता᳚मनु॒ष्यदे॒यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 2 ||

अन्वेको᳚वदति॒यद्ददा᳚ति॒तद्रू॒पामि॒नन्तद॑पा॒,एक॑ईयते |{शौनको गृत्समदः | इन्द्रः | जगती}

विश्वा॒,एक॑स्यवि॒नुद॑स्तितिक्षते॒यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 3 ||

प्र॒जाभ्यः॑पु॒ष्टिंवि॒भज᳚न्तआसतेर॒यिमि॑वपृ॒ष्ठंप्र॒भव᳚न्तमाय॒ते |{शौनको गृत्समदः | इन्द्रः | जगती}

असि᳚न्व॒न्‌दंष्ट्रैः᳚पि॒तुर॑त्ति॒भोज॑नं॒यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 4 ||

अधा᳚कृणोःपृथि॒वींसं॒दृशे᳚दि॒वेयोधौ᳚ती॒नाम॑हिह॒न्नारि॑णक्‌प॒थः |{शौनको गृत्समदः | इन्द्रः | जगती}

तंत्वा॒स्तोमे᳚भिरु॒दभि॒र्नवा॒जिनं᳚दे॒वंदे॒वा,अ॑जन॒न्‌त्सास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 5 ||

योभोज॑नंच॒दय॑सेच॒वर्ध॑नमा॒र्द्रादाशुष्कं॒मधु॑मद्‌दु॒दोहि॑थ |{शौनको गृत्समदः | इन्द्रः | जगती}

सशे᳚व॒धिंनिद॑धिषेवि॒वस्व॑ति॒विश्व॒स्यैक॑ईशिषे॒सास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 6 || वर्ग:11

यःपु॒ष्पिणी᳚श्चप्र॒स्व॑श्च॒धर्म॒णाधि॒दाने॒व्य१॑(अ॒)वनी॒रधा᳚रयः |{शौनको गृत्समदः | इन्द्रः | जगती}

यश्चास॑मा॒,अज॑नोदि॒द्युतो᳚दि॒वउ॒रुरू॒र्वाँ,अ॒भितः॒सास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 7 ||

योना᳚र्म॒रंस॒हव॑सुं॒निह᳚न्तवेपृ॒क्षाय॑चदा॒सवे᳚शाय॒चाव॑हः |{शौनको गृत्समदः | इन्द्रः | जगती}

ऊ॒र्जय᳚न्त्या॒,अप॑रिविष्टमा॒स्य॑मु॒तैवाद्यपु॑रुकृ॒त्‌सास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 8 ||

श॒तंवा॒यस्य॒दश॑सा॒कमाद्य॒एक॑स्यश्रु॒ष्टौयद्ध॑चो॒दमावि॑थ |{शौनको गृत्समदः | इन्द्रः | जगती}

अ॒र॒ज्जौदस्यू॒न्‌त्समु॑नब्द॒भीत॑येसुप्रा॒व्यो᳚,अभवः॒सास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 9 ||

विश्वेदनु॑रोध॒ना,अ॑स्य॒पौंस्यं᳚द॒दुर॑स्मैदधि॒रेकृ॒त्नवे॒धन᳚म् |{शौनको गृत्समदः | इन्द्रः | जगती}

षळ॑स्तभ्नावि॒ष्टिरः॒पञ्च॑सं॒दृशः॒परि॑प॒रो,अ॑भवः॒सास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 10 ||

सु॒प्र॒वा॒च॒नंतव॑वीरवी॒र्य१॑(अं॒)यदेके᳚न॒क्रतु॑नावि॒न्दसे॒वसु॑ |{शौनको गृत्समदः | इन्द्रः | जगती}

जा॒तूष्ठि॑रस्य॒प्रवयः॒सह॑स्वतो॒याच॒कर्थ॒सेन्द्र॒विश्वा᳚स्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 11 || वर्ग:12

अर॑मयः॒सर॑पस॒स्तरा᳚य॒कंतु॒र्वीत॑येचव॒य्या᳚यचस्रु॒तिम् |{शौनको गृत्समदः | इन्द्रः | जगती}

नी॒चासन्त॒मुद॑नयःपरा॒वृजं॒प्रान्धंश्रो॒णंश्र॒वय॒न्‌त्सास्यु॒क्थ्य॑१(अः॒)(स्वाहा᳚) || 12 ||

अ॒स्मभ्यं॒तद्‌व॑सोदा॒नाय॒राधः॒सम॑र्थयस्वब॒हुते᳚वस॒व्य᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒यच्चि॒त्रंश्र॑व॒स्या,अनु॒द्यून्बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 13 ||

[14] अध्वर्यवइति द्वादशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |{मंडल:2, सूक्त:14}{अनुवाक:2, सूक्त:3}{अष्टक:2, अध्याय:6}
अध्व᳚र्यवो॒भर॒तेन्द्रा᳚य॒सोम॒माम॑त्रेभिःसिञ्चता॒मद्य॒मन्धः॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

का॒मीहिवी॒रःसद॑मस्यपी॒तिंजु॒होत॒वृष्णे॒तदिदे॒षव॑ष्टि॒(स्वाहा᳚) || 1 || वर्ग:13

अध्व᳚र्यवो॒यो,अ॒पोव᳚व्रि॒वांसं᳚वृ॒त्रंज॒घाना॒शन्ये᳚ववृ॒क्षम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

तस्मा᳚,ए॒तंभ॑रततद्व॒शायँ᳚,ए॒षइन्द्रो᳚,अर्हतिपी॒तिम॑स्य॒(स्वाहा᳚) || 2 ||

अध्व᳚र्यवो॒योदृभी᳚कंज॒घान॒योगा,उ॒दाज॒दप॒हिव॒लंवः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

तस्मा᳚,ए॒तम॒न्तरि॑क्षे॒नवात॒मिन्द्रं॒सोमै॒रोर्णु॑त॒जूर्नवस्त्रैः᳚(स्वाहा᳚) || 3 ||

अध्व᳚र्यवो॒यउर॑णंज॒घान॒नव॑च॒ख्वांसं᳚नव॒तिंच॑बा॒हून् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यो,अर्बु॑द॒मव॑नी॒चाब॑बा॒धेतमिन्द्रं॒सोम॑स्यभृ॒थेहि॑नोत॒(स्वाहा᳚) || 4 ||

अध्व᳚र्यवो॒यःस्वश्नं᳚ज॒घान॒यःशुष्ण॑म॒शुषं॒योव्यं᳚सम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यःपिप्रुं॒नमु॑चिं॒योरु॑धि॒क्रांतस्मा॒,इन्द्रा॒यान्ध॑सोजुहोत॒(स्वाहा᳚) || 5 ||

अध्व᳚र्यवो॒यःश॒तंशम्ब॑रस्य॒पुरो᳚बि॒भेदाश्म॑नेवपू॒र्वीः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

योव॒र्चिनः॑श॒तमिन्द्रः॑स॒हस्र॑म॒पाव॑प॒द्‌भर॑ता॒सोम॑मस्मै॒(स्वाहा᳚) || 6 ||

अध्व᳚र्यवो॒यःश॒तमास॒हस्रं॒भूम्या᳚,उ॒पस्थेऽव॑पज्जघ॒न्वान् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑वी॒रान्न्यावृ॑ण॒ग्‌भर॑ता॒सोम॑मस्मै॒(स्वाहा᳚) || 7 || वर्ग:14

अध्व᳚र्यवो॒यन्न॑रःका॒मया᳚ध्वेश्रु॒ष्टीवह᳚न्तोनशथा॒तदिन्द्रे᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

गभ॑स्तिपूतंभरतश्रु॒तायेन्द्रा᳚य॒सोमं᳚यज्यवोजुहोत॒(स्वाहा᳚) || 8 ||

अध्व᳚र्यवः॒कर्त॑नाश्रु॒ष्टिम॑स्मै॒वने॒निपू᳚तं॒वन॒उन्न॑यध्वम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

जु॒षा॒णोहस्त्य॑म॒भिवा᳚वशेव॒इन्द्रा᳚य॒सोमं᳚मदि॒रंजु॑होत॒(स्वाहा᳚) || 9 ||

अध्व᳚र्यवः॒पय॒सोध॒र्यथा॒गोःसोमे᳚भिरींपृणताभो॒जमिन्द्र᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

वेदा॒हम॑स्य॒निभृ॑तंमए॒तद्दित्स᳚न्तं॒भूयो᳚यज॒तश्चि॑केत॒(स्वाहा᳚) || 10 ||

अध्व᳚र्यवो॒योदि॒व्यस्य॒वस्वो॒यःपार्थि॑वस्य॒क्षम्य॑स्य॒राजा᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

तमूर्द॑रं॒नपृ॑णता॒यवे॒नेन्द्रं॒सोमे᳚भि॒स्तदपो᳚वो,अस्तु॒(स्वाहा᳚) || 11 ||

अ॒स्मभ्यं॒तद्‌व॑सोदा॒नाय॒राधः॒सम॑र्थयस्वब॒हुते᳚वस॒व्य᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

इन्द्र॒यच्चि॒त्रंश्र॑व॒स्या,अनु॒द्यून्बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 12 ||

[15] प्रघान्विति दशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |{मंडल:2, सूक्त:15}{अनुवाक:2, सूक्त:4}{अष्टक:2, अध्याय:6}
प्रघा॒न्व॑स्यमह॒तोम॒हानि॑स॒त्यास॒त्यस्य॒कर॑णानिवोचम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

त्रिक॑द्रुकेष्वपिबत्‌सु॒तस्या॒स्यमदे॒,अहि॒मिन्द्रो᳚जघान॒(स्वाहा᳚) || 1 || वर्ग:15

अ॒वं॒शेद्याम॑स्तभायद्‌बृ॒हन्त॒मारोद॑सी,अपृणद॒न्तरि॑क्षम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

सधा᳚रयत्‌पृथि॒वींप॒प्रथ॑च्च॒सोम॑स्य॒तामद॒इन्द्र॑श्चकार॒(स्वाहा᳚) || 2 ||

सद्मे᳚व॒प्राचो॒विमि॑माय॒मानै॒र्वज्रे᳚ण॒खान्य॑तृणन्न॒दीना᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

वृथा᳚सृजत्‌प॒थिभि॑र्दीर्घया॒थैःसोम॑स्य॒तामद॒इन्द्र॑श्चकार॒(स्वाहा᳚) || 3 ||

सप्र॑वो॒ळ्हॄन्‌प॑रि॒गत्या᳚द॒भीते॒र्विश्व॑मधा॒गायु॑धमि॒द्धे,अ॒ग्नौ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

संगोभि॒रश्वै᳚रसृज॒द्‌रथे᳚भिः॒सोम॑स्य॒तामद॒इन्द्र॑श्चकार॒(स्वाहा᳚) || 4 ||

सईं᳚म॒हींधुनि॒मेतो᳚ररम्णा॒त्सो,अ॑स्ना॒तॄन॑पारयत्‌स्व॒स्ति |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

तउ॒त्स्नाय॑र॒यिम॒भिप्रत॑स्थुः॒सोम॑स्य॒तामद॒इन्द्र॑श्चकार॒(स्वाहा᳚) || 5 ||

सोद᳚ञ्चं॒सिन्धु॑मरिणान्महि॒त्वावज्रे॒णान॑उ॒षसः॒संपि॑पेष |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अ॒ज॒वसो᳚ज॒विनी᳚भिर्विवृ॒श्चन्त्सोम॑स्य॒तामद॒इन्द्र॑श्चकार॒(स्वाहा᳚) || 6 || वर्ग:16

सवि॒द्वाँ,अ॑पगो॒हंक॒नीना᳚मा॒विर्भव॒न्नुद॑तिष्ठत्‌परा॒वृक् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

प्रति॑श्रो॒णःस्था॒द्‌व्य१॑(अ॒)नग॑चष्ट॒सोम॑स्य॒तामद॒इन्द्र॑श्चकार॒(स्वाहा᳚) || 7 ||

भि॒नद्‌व॒लमङ्गि॑रोभिर्गृणा॒नोविपर्व॑तस्यदृंहि॒तान्यै᳚रत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

रि॒णग्रोधां᳚सिकृ॒त्रिमा᳚ण्येषां॒सोम॑स्य॒तामद॒इन्द्र॑श्चकार॒(स्वाहा᳚) || 8 ||

स्वप्ने᳚ना॒भ्युप्या॒चुमु॑रिं॒धुनिं᳚चज॒घन्थ॒दस्युं॒प्रद॒भीति॑मावः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

र॒म्भीचि॒दत्र॑विविदे॒हिर᳚ण्यं॒सोम॑स्य॒तामद॒इन्द्र॑श्चकार॒(स्वाहा᳚) || 9 ||

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 10 ||

[16] प्रवः सतामिति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रो जगत्यंत्यात्रिष्टुप् |{मंडल:2, सूक्त:16}{अनुवाक:2, सूक्त:5}{अष्टक:2, अध्याय:6}
प्रवः॑स॒तांज्येष्ठ॑तमायसुष्टु॒तिम॒ग्नावि॑वसमिधा॒नेह॒विर्भ॑रे |{शौनको गृत्समदः | इन्द्रः | जगती}

इन्द्र॑मजु॒र्यंज॒रय᳚न्तमुक्षि॒तंस॒नाद्‌युवा᳚न॒मव॑सेहवामहे॒(स्वाहा᳚) || 1 || वर्ग:17

यस्मा॒दिन्द्रा᳚द्‌बृह॒तःकिंच॒नेमृ॒तेविश्वा᳚न्यस्मि॒न्‌त्सम्भृ॒ताधि॑वी॒र्या᳚ |{शौनको गृत्समदः | इन्द्रः | जगती}

ज॒ठरे॒सोमं᳚त॒न्वी॒३॑(ई॒)सहो॒महो॒हस्ते॒वज्रं॒भर॑तिशी॒र्षणि॒क्रतु॒‌म्(स्वाहा᳚) || 2 ||

नक्षो॒णीभ्यां᳚परि॒भ्वे᳚तइन्द्रि॒यंनस॑मु॒द्रैःपर्व॑तैरिन्द्रते॒रथः॑ |{शौनको गृत्समदः | इन्द्रः | जगती}

नते॒वज्र॒मन्व॑श्नोति॒कश्च॒नयदा॒शुभिः॒पत॑सि॒योज॑नापु॒रु(स्वाहा᳚) || 3 ||

विश्वे॒ह्य॑स्मैयज॒ताय॑धृ॒ष्णवे॒क्रतुं॒भर᳚न्तिवृष॒भाय॒सश्च॑ते |{शौनको गृत्समदः | इन्द्रः | जगती}

वृषा᳚यजस्वह॒विषा᳚वि॒दुष्ट॑रः॒पिबे᳚न्द्र॒सोमं᳚वृष॒भेण॑भा॒नुना॒(स्वाहा᳚) || 4 ||

वृष्णः॒कोशः॑पवते॒मध्व॑ऊ॒र्मिर्वृ॑ष॒भान्ना᳚यवृष॒भाय॒पात॑वे |{शौनको गृत्समदः | इन्द्रः | जगती}

वृष॑णाध्व॒र्यूवृ॑ष॒भासो॒,अद्र॑यो॒वृष॑णं॒सोमं᳚वृष॒भाय॑सुष्वति॒(स्वाहा᳚) || 5 ||

वृषा᳚ते॒वज्र॑उ॒तते॒वृषा॒रथो॒वृष॑णा॒हरी᳚वृष॒भाण्यायु॑धा |{शौनको गृत्समदः | इन्द्रः | जगती}

वृष्णो॒मद॑स्यवृषभ॒त्वमी᳚शिष॒इन्द्र॒सोम॑स्यवृष॒भस्य॑तृप्णुहि॒(स्वाहा᳚) || 6 || वर्ग:18

प्रते॒नावं॒नसम॑नेवच॒स्युवं॒ब्रह्म॑णायामि॒सव॑नेषु॒दाधृ॑षिः |{शौनको गृत्समदः | इन्द्रः | जगती}

कु॒विन्नो᳚,अ॒स्यवच॑सोनि॒बोधि॑ष॒दिन्द्र॒मुत्सं॒नवसु॑नःसिचामहे॒(स्वाहा᳚) || 7 ||

पु॒रास᳚म्बा॒धाद॒भ्याव॑वृत्स्वनोधे॒नुर्नव॒त्संयव॑सस्यपि॒प्युषी᳚ |{शौनको गृत्समदः | इन्द्रः | जगती}

स॒कृत्सुते᳚सुम॒तिभिः॑शतक्रतो॒संपत्नी᳚भि॒र्नवृष॑णोनसीमहि॒(स्वाहा᳚) || 8 ||

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 9 ||

[17] तदस्माइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रोजगत्यंत्येद्वेत्रिष्टुभौ |{मंडल:2, सूक्त:17}{अनुवाक:2, सूक्त:6}{अष्टक:2, अध्याय:6}
तद॑स्मै॒नव्य॑मङ्गिर॒स्वद॑र्चत॒शुष्मा॒यद॑स्यप्र॒त्नथो॒दीर॑ते |{शौनको गृत्समदः | इन्द्रः | जगती}

विश्वा॒यद्‌गो॒त्रासह॑सा॒परी᳚वृता॒मदे॒सोम॑स्यदृंहि॒तान्यैर॑य॒‌त्(स्वाहा᳚) || 1 || वर्ग:19

सभू᳚तु॒योह॑प्रथ॒माय॒धाय॑स॒ओजो॒मिमा᳚नोमहि॒मान॒माति॑रत् |{शौनको गृत्समदः | इन्द्रः | जगती}

शूरो॒योयु॒त्सुत॒न्वं᳚परि॒व्यत॑शी॒र्षणि॒द्यांम॑हि॒नाप्रत्य॑मुञ्चत॒(स्वाहा᳚) || 2 ||

अधा᳚कृणोःप्रथ॒मंवी॒र्यं᳚म॒हद्‌यद॒स्याग्रे॒ब्रह्म॑णा॒शुष्म॒मैर॑यः |{शौनको गृत्समदः | इन्द्रः | जगती}

र॒थे॒ष्ठेन॒हर्य॑श्वेन॒विच्यु॑ताः॒प्रजी॒रयः॑सिस्रतेस॒ध्र्य१॑(अ॒)क्‌पृथ॑क्॒(स्वाहा᳚) || 3 ||

अधा॒योविश्वा॒भुव॑ना॒भिम॒ज्मने᳚शान॒कृत्‌प्रव॑या,अ॒भ्यव॑र्धत |{शौनको गृत्समदः | इन्द्रः | जगती}

आद्‌रोद॑सी॒ज्योति॑षा॒वह्नि॒रात॑नो॒त्सीव्य॒न्‌तमां᳚सि॒दुधि॑ता॒सम᳚व्यय॒‌त्(स्वाहा᳚) || 4 ||

सप्रा॒चीना॒न्‌पर्व॑तान्‌दृंह॒दोज॑साधरा॒चीन॑मकृणोद॒पामपः॑ |{शौनको गृत्समदः | इन्द्रः | जगती}

अधा᳚रयत्‌पृथि॒वींवि॒श्वधा᳚यस॒मस्त॑भ्नान्मा॒यया॒द्याम॑व॒स्रसः॒(स्वाहा᳚) || 5 ||

सास्मा॒,अरं᳚बा॒हुभ्यां॒यंपि॒ताकृ॑णो॒द्विश्व॑स्मा॒दाज॒नुषो॒वेद॑स॒स्परि॑ |{शौनको गृत्समदः | इन्द्रः | जगती}

येना᳚पृथि॒व्यांनिक्रिविं᳚श॒यध्यै॒वज्रे᳚णह॒त्व्यवृ॑णक्‌तुवि॒ष्वणिः॒(स्वाहा᳚) || 6 || वर्ग:20

अ॒मा॒जूरि॑वपि॒त्रोःसचा᳚स॒तीस॑मा॒नादासद॑स॒स्त्वामि॑ये॒भग᳚म् |{शौनको गृत्समदः | इन्द्रः | जगती}

कृ॒धिप्र॑के॒तमुप॑मा॒स्याभ॑रद॒द्धिभा॒गंत॒न्वो॒३॑(ओ॒)येन॑मा॒महः॒(स्वाहा᳚) || 7 ||

भो॒जंत्वामि᳚न्द्रव॒यंहु॑वेमद॒दिष्ट्वमि॒न्द्रापां᳚सि॒वाजा॑न् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अ॒वि॒ड्ढी᳚न्द्रचि॒त्रया᳚नऊ॒तीकृ॒धिवृ॑षन्निन्द्र॒वस्य॑सोनः॒(स्वाहा᳚) || 8 ||

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 9 ||

[18] प्रातारथइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |{मंडल:2, सूक्त:18}{अनुवाक:2, सूक्त:7}{अष्टक:2, अध्याय:6}
प्रा॒तारथो॒नवो᳚योजि॒सस्नि॒श्चतु᳚र्युगस्त्रिक॒शःस॒प्तर॑श्मिः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

दशा᳚रित्रोमनु॒ष्यः॑स्व॒र्षाःसइ॒ष्टिभि᳚र्म॒तिभी॒रंह्यो᳚भू॒‌त्(स्वाहा᳚) || 1 || वर्ग:21

सास्मा॒,अरं᳚प्रथ॒मंसद्वि॒तीय॑मु॒तोतृ॒तीयं॒मनु॑षः॒सहोता᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अ॒न्यस्या॒गर्भ॑म॒न्यऊ᳚जनन्त॒सो,अ॒न्येभिः॑सचते॒जेन्यो॒वृषा॒(स्वाहा᳚) || 2 ||

हरी॒नुकं॒रथ॒इन्द्र॑स्ययोजमा॒यैसू॒क्तेन॒वच॑सा॒नवे᳚न |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

मोषुत्वामत्र॑ब॒हवो॒हिविप्रा॒निरी᳚रम॒न्‌यज॑मानासो,अ॒न्ये(स्वाहा᳚) || 3 ||

आद्वाभ्यां॒हरि॑भ्यामिन्द्रया॒ह्याच॒तुर्भि॒राष॒ड्भिर्हू॒यमा᳚नः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

आष्टा॒भिर्द॒शभिः॑सोम॒पेय॑म॒यंसु॒तःसु॑मख॒मामृध॑स्कः॒(स्वाहा᳚) || 4 ||

आविं᳚श॒त्यात्रिं॒शता᳚याह्य॒र्वाङाच॑त्वारिं॒शता॒हरि॑भिर्युजा॒नः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

आप᳚ञ्चा॒शता᳚सु॒रथे᳚भिरि॒न्द्राऽऽष॒ष्ट्यास॑प्त॒त्यासो᳚म॒पेय॒‌म्(स्वाहा᳚) || 5 ||

आशी॒त्यान॑व॒त्याया᳚ह्य॒र्वाङाश॒तेन॒हरि॑भिरु॒ह्यमा᳚नः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अ॒यंहिते᳚शु॒नहो᳚त्रेषु॒सोम॒इन्द्र॑त्वा॒यापरि॑षिक्तो॒मदा᳚य॒(स्वाहा᳚) || 6 || वर्ग:22

मम॒ब्रह्मे᳚न्द्रया॒ह्यच्छा॒विश्वा॒हरी᳚धु॒रिधि॑ष्वा॒रथ॑स्य |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

पु॒रु॒त्राहिवि॒हव्यो᳚ब॒भूथा॒स्मिञ्छू᳚र॒सव॑नेमादयस्व॒(स्वाहा᳚) || 7 ||

नम॒इन्द्रे᳚णस॒ख्यंवियो᳚षद॒स्मभ्य॑मस्य॒दक्षि॑णादुहीत |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

उप॒ज्येष्ठे॒वरू᳚थे॒गभ॑स्तौप्रा॒येप्रा᳚येजिगी॒वांसः॑स्याम॒(स्वाहा᳚) || 8 ||

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 9 ||

[19] अपाय्यस्येति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |{मंडल:2, सूक्त:19}{अनुवाक:2, सूक्त:8}{अष्टक:2, अध्याय:6}
अपा᳚य्य॒स्यान्ध॑सो॒मदा᳚य॒मनी᳚षिणःसुवा॒नस्य॒प्रय॑सः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यस्मि॒न्निन्द्रः॑प्र॒दिवि॑वावृधा॒नओको᳚द॒धेब्र᳚ह्म॒ण्यन्त॑श्च॒नरः॒(स्वाहा᳚) || 1 || वर्ग:23

अ॒स्यम᳚न्दा॒नोमध्वो॒वज्र॑ह॒स्तोऽहि॒मिन्द्रो᳚,अर्णो॒वृतं॒विवृ॑श्चत् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

प्रयद्‌वयो॒नस्वस॑रा॒ण्यच्छा॒प्रयां᳚सिचन॒दीनां॒चक्र॑मन्त॒(स्वाहा᳚) || 2 ||

समाहि॑न॒इन्द्रो॒,अर्णो᳚,अ॒पांप्रैर॑यदहि॒हाच्छा᳚समु॒द्रम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अज॑नय॒त्‌सूर्यं᳚वि॒दद्‌गा,अ॒क्तुनाह्नां᳚व॒युना᳚निसाध॒‌त्(स्वाहा᳚) || 3 ||

सो,अ॑प्र॒तीनि॒मन॑वेपु॒रूणीन्द्रो᳚दाशद्दा॒शुषे॒हन्ति॑वृ॒त्रम् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

स॒द्योयोनृभ्यो᳚,अत॒साय्यो॒भूत्प॑स्पृधा॒नेभ्यः॒सूर्य॑स्यसा॒तौ(स्वाहा᳚) || 4 ||

ससु᳚न्व॒तइन्द्रः॒सूर्य॒माऽऽदे॒वोरि॑ण॒ङ्मर्त्या᳚यस्त॒वान् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

आयद्‌र॒यिंगु॒हद॑वद्यमस्मै॒भर॒दंशं॒नैत॑शोदश॒स्यन्(स्वाहा᳚) || 5 ||

सर᳚न्धयत्‌स॒दिवः॒सार॑थये॒शुष्ण॑म॒शुषं॒कुय॑वं॒कुत्सा᳚य |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

दिवो᳚दासायनव॒तिंच॒नवेन्द्रः॒पुरो॒व्यै᳚र॒च्छम्ब॑रस्य॒(स्वाहा᳚) || 6 || वर्ग:24

ए॒वात॑इन्द्रो॒चथ॑महेमश्रव॒स्यानत्मना᳚वा॒जय᳚न्तः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अ॒श्याम॒तत्‌साप्त॑माशुषा॒णान॒नमो॒वध॒रदे᳚वस्यपी॒योः(स्वाहा᳚) || 7 ||

ए॒वाते᳚गृत्सम॒दाःशू᳚र॒मन्मा᳚व॒स्यवो॒नव॒युना᳚नितक्षुः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

ब्र॒ह्म॒ण्यन्त॑इन्द्रते॒नवी᳚य॒इष॒मूर्जं᳚सुक्षि॒तिंसु॒म्नम॑श्युः॒(स्वाहा᳚) || 8 ||

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 9 ||

[20] वयंतइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् तृतीयाविराड्रूपा |{मंडल:2, सूक्त:20}{अनुवाक:2, सूक्त:9}{अष्टक:2, अध्याय:6}
व॒यंते॒वय॑इन्द्रवि॒द्धिषुणः॒प्रभ॑रामहेवाज॒युर्नरथ᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

वि॒प॒न्यवो॒दीध्य॑तोमनी॒षासु॒म्नमिय॑क्षन्त॒स्त्वाव॑तो॒नॄ॒‌न्(स्वाहा᳚) || 1 || वर्ग:25

त्वंन॑इन्द्र॒त्वाभि॑रू॒तीत्वा᳚य॒तो,अ॑भिष्टि॒पासि॒जना॑न् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

त्वमि॒नोदा॒शुषो᳚वरू॒तेत्थाधी᳚र॒भियोनक्ष॑तित्वा॒(स्वाहा᳚) || 2 ||

सनो॒युवेन्द्रो᳚जो॒हूत्रः॒सखा᳚शि॒वोन॒राम॑स्तुपा॒ता |{शौनको गृत्समदः | इन्द्रः | विराड्रूपा}

यःशंस᳚न्तं॒यःश॑शमा॒नमू॒तीपच᳚न्तंचस्तु॒वन्तं᳚चप्र॒णेष॒॑‌त्(स्वाहा᳚) || 3 ||

तमु॑स्तुष॒इन्द्रं॒तंगृ॑णीषे॒यस्मि᳚न्‌पु॒रावा᳚वृ॒धुःशा᳚श॒दुश्च॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

सवस्वः॒कामं᳚पीपरदिया॒नोब्र᳚ह्मण्य॒तोनूत॑नस्या॒योः(स्वाहा᳚) || 4 ||

सो,अङ्गि॑रसामु॒चथा᳚जुजु॒ष्वान्ब्रह्मा᳚तूतो॒दिन्द्रो᳚गा॒तुमि॒ष्णन् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

मु॒ष्णन्नु॒षसः॒सूर्ये᳚णस्त॒वानश्न॑स्यचिच्छिश्नथत्‌पू॒र्व्याणि॒(स्वाहा᳚) || 5 ||

सह॑श्रु॒तइन्द्रो॒नाम॑दे॒वऊ॒र्ध्वोभु॑व॒न्मनु॑षेद॒स्मत॑मः |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अव॑प्रि॒यम॑र्शसा॒नस्य॑सा॒ह्वाञ्छिरो᳚भरद्दा॒सस्य॑स्व॒धावा॒न्त्(स्वाहा᳚) || 6 || वर्ग:26

सवृ॑त्र॒हेन्द्रः॑कृ॒ष्णयो᳚नीःपुरंद॒रोदासी᳚रैरय॒द्वि |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अज॑नय॒न्‌मन॑वे॒क्षाम॒पश्च॑स॒त्राशंसं॒यज॑मानस्यतूतो॒‌त्(स्वाहा᳚) || 7 ||

तस्मै᳚तव॒स्य१॑(अ॒)मनु॑दायिस॒त्रेन्द्रा᳚यदे॒वेभि॒रर्ण॑सातौ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

प्रति॒यद॑स्य॒वज्रं᳚बा॒ह्वोर्धुर्ह॒त्वीदस्यू॒न्‌पुर॒आय॑सी॒र्निता᳚री॒‌त्(स्वाहा᳚) || 8 ||

नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 9 ||

[21] विश्वजित इति षडृचस्य सूक्तस्यशौनकोगृत्समदइंद्रोजगत्यंत्यात्रिष्टुप् |{मंडल:2, सूक्त:21}{अनुवाक:2, सूक्त:10}{अष्टक:2, अध्याय:6}
वि॒श्व॒जिते᳚धन॒जिते᳚स्व॒र्जिते᳚सत्रा॒जिते᳚नृ॒जित॑उर्वरा॒जिते᳚ |{शौनको गृत्समदः | इन्द्रः | जगती}

अ॒श्व॒जिते᳚गो॒जिते᳚,अ॒ब्जिते᳚भ॒रेन्द्रा᳚य॒सोमं᳚यज॒ताय॑हर्य॒तम्(स्वाहा᳚) || 1 || वर्ग:27

अ॒भि॒भुवे᳚ऽभिभ॒ङ्गाय॑वन्व॒तेऽषा᳚ळ्हाय॒सह॑मानायवे॒धसे᳚ |{शौनको गृत्समदः | इन्द्रः | जगती}

तु॒वि॒ग्रये॒वह्न॑येदु॒ष्टरी᳚तवेसत्रा॒साहे॒नम॒इन्द्रा᳚यवोचत॒(स्वाहा᳚) || 2 ||

स॒त्रा॒सा॒होज॑नभ॒क्षोज॑नंस॒हश्च्यव॑नोयु॒ध्मो,अनु॒जोष॑मुक्षि॒तः |{शौनको गृत्समदः | इन्द्रः | जगती}

वृ॒तं॒च॒यःसहु॑रिर्वि॒क्ष्वा᳚रि॒तइन्द्र॑स्यवोचं॒प्रकृ॒तानि॑वी॒र्या॒३॑(आ॒)(स्वाहा᳚) || 3 ||

अ॒ना॒नु॒दोवृ॑ष॒भोदोध॑तोव॒धोग᳚म्भी॒रऋ॒ष्वो,अस॑मष्टकाव्यः |{शौनको गृत्समदः | इन्द्रः | जगती}

र॒ध्र॒चो॒दःश्नथ॑नोवीळि॒तस्पृ॒थुरिन्द्रः॑सुय॒ज्ञउ॒षसः॒स्व॑र्जन॒‌त्(स्वाहा᳚) || 4 ||

य॒ज्ञेन॑गा॒तुम॒प्तुरो᳚विविद्रिरे॒धियो᳚हिन्वा॒ना,उ॒शिजो᳚मनी॒षिणः॑ |{शौनको गृत्समदः | इन्द्रः | जगती}

अ॒भि॒स्वरा᳚नि॒षदा॒गा,अ॑व॒स्यव॒इन्द्रे᳚हिन्वा॒नाद्रवि॑णान्याशत॒(स्वाहा᳚) || 5 ||

इन्द्र॒श्रेष्ठा᳚नि॒द्रवि॑णानिधेहि॒चित्तिं॒दक्ष॑स्यसुभग॒त्वम॒स्मे |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

पोषं᳚रयी॒णामरि॑ष्टिंत॒नूनां᳚स्वा॒द्मानं᳚वा॒चःसु॑दिन॒त्वमह्ना॒‌म्(स्वाहा᳚) || 6 ||

[22] त्रिकद्रुकेष्विति चतुरृचस्य सूक्तस्य शौनकोगृत्समद आद्याष्टिस्ततोद्वे अतिशक्वर्यावंत्याष्टिर्वा |{मंडल:2, सूक्त:22}{अनुवाक:2, सूक्त:11}{अष्टक:2, अध्याय:6}
त्रिक॑द्रुकेषुमहि॒षोयवा᳚शिरंतुवि॒शुष्म॑स्तृ॒पत्‌सोम॑मपिब॒द्‌विष्णु॑नासु॒तंयथाव॑शत् |{शौनको गृत्समदः | इन्द्रः | अष्टिः}

सईं᳚ममाद॒महि॒कर्म॒कर्त॑वेम॒हामु॒रुंसैनं᳚सश्चद्दे॒वोदे॒वंस॒त्यमिन्द्रं᳚स॒त्यइन्दुः॒(स्वाहा᳚) || 1 || वर्ग:28

अध॒त्विषी᳚माँ,अ॒भ्योज॑सा॒क्रिविं᳚यु॒धाभ॑व॒दारोद॑सी,अपृणदस्यम॒ज्मना॒प्रवा᳚वृधे |{शौनको गृत्समदः | इन्द्रः | अतिशक्वरी}

अध॑त्ता॒न्यंज॒ठरे॒प्रेम॑रिच्यत॒सैनं᳚सश्चद्दे॒वोदे॒वंस॒त्यमिन्द्रं᳚स॒त्यइन्दुः॒(स्वाहा᳚) || 2 ||

सा॒कंजा॒तःक्रतु॑नासा॒कमोज॑साववक्षिथसा॒कंवृ॒द्धोवी॒र्यैः᳚सास॒हिर्मृधो॒विच॑र्षणिः |{शौनको गृत्समदः | इन्द्रः | अतिशक्वरी}

दाता॒राधः॑स्तुव॒तेकाम्यं॒वसु॒सैनं᳚सश्चद्दे॒वोदे॒वंस॒त्यमिन्द्रं᳚स॒त्यइन्दुः॒(स्वाहा᳚) || 3 ||

तव॒त्यन्नर्यं᳚नृ॒तोऽप॑इन्द्रप्रथ॒मंपू॒र्व्यंदि॒विप्र॒वाच्यं᳚कृ॒तम् |{शौनको गृत्समदः | इन्द्रः | अष्टिः अतिशक्वरी वा}

यद्दे॒वस्य॒शव॑सा॒प्रारि॑णा॒,असुं᳚रि॒णन्न॒पः |{शौनको गृत्समदः | इन्द्रः | अष्टिः अतिशक्वरी वा}

भुव॒द्‌विश्व॑म॒भ्यादे᳚व॒मोज॑सावि॒दादूर्जं᳚श॒तक्र॑तुर्वि॒दादिष॒‌म्(स्वाहा᳚) || 4 ||

[23] गणानामित्येकोन विंशत्यृचस्य सूक्तस्य शौनकोगृत्समदः आद्यापंचमीनवम्येकादशीसप्तदश्यंत्यानां ब्रह्मणस्पतिः शिष्टानां बृहस्पतिर्जगती पंचदश्यंत्येत्रिष्टुभौ |{मंडल:2, सूक्त:23}{अनुवाक:3, सूक्त:1}{अष्टक:2, अध्याय:6}
ग॒णानां᳚त्वाग॒णप॑तिंहवामहेक॒विंक॑वी॒नामु॑प॒मश्र॑वस्तमम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

ज्ये॒ष्ठ॒राजं॒ब्रह्म॑णांब्रह्मणस्पत॒आनः॑शृ॒ण्वन्नू॒तिभिः॑सीद॒साद॑न॒‌म्(स्वाहा᳚) || 1 || वर्ग:29

दे॒वाश्चि॑त्ते,असुर्य॒प्रचे᳚तसो॒बृह॑स्पतेय॒ज्ञियं᳚भा॒गमा᳚नशुः |{शौनको गृत्समदः | बृहस्पतिः | जगती}

उ॒स्रा,इ॑व॒सूर्यो॒ज्योति॑षाम॒होविश्वे᳚षा॒मिज्ज॑नि॒ताब्रह्म॑णामसि॒(स्वाहा᳚) || 2 ||

आवि॒बाध्या᳚परि॒राप॒स्तमां᳚सिच॒ज्योति॑ष्मन्तं॒रथ॑मृ॒तस्य॑तिष्ठसि |{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पतेभी॒मम॑मित्र॒दम्भ॑नंरक्षो॒हणं᳚गोत्र॒भिदं᳚स्व॒र्विद॒‌म्(स्वाहा᳚) || 3 ||

सु॒नी॒तिभि᳚र्नयसि॒त्राय॑से॒जनं॒यस्तुभ्यं॒दाशा॒न्‌नतमंहो᳚,अश्नवत् |{शौनको गृत्समदः | बृहस्पतिः | जगती}

ब्र॒ह्म॒द्विष॒स्तप॑नोमन्यु॒मीर॑सि॒बृह॑स्पते॒महि॒तत्ते᳚महित्व॒नम्(स्वाहा᳚) || 4 ||

नतमंहो॒नदु॑रि॒तंकुत॑श्च॒ननारा᳚तयस्तितिरु॒र्नद्व॑या॒विनः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

विश्वा॒,इद॑स्माद्‌ध्व॒रसो॒विबा᳚धसे॒यंसु॑गो॒पारक्ष॑सिब्रह्मणस्पते॒(स्वाहा᳚) || 5 ||

त्वंनो᳚गो॒पाःप॑थि॒कृद्‌वि॑चक्ष॒णस्तव᳚व्र॒ताय॑म॒तिभि॑र्जरामहे |{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पते॒योनो᳚,अ॒भिह्वरो᳚द॒धेस्वातंम᳚र्मर्तुदु॒च्छुना॒हर॑स्वती॒(स्वाहा᳚) || 6 || वर्ग:30

उ॒तवा॒योनो᳚म॒र्चया॒दना᳚गसोऽराती॒वामर्तः॑सानु॒कोवृकः॑ |{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पते॒,अप॒तंव॑र्तयाप॒थःसु॒गंनो᳚,अ॒स्यैदे॒ववी᳚तयेकृधि॒(स्वाहा᳚) || 7 ||

त्रा॒तारं᳚त्वात॒नूनां᳚हवाम॒हेऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम् |{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पतेदेव॒निदो॒निब᳚र्हय॒मादु॒रेवा॒,उत्त॑रंसु॒म्नमुन्न॑श॒‌न्(स्वाहा᳚) || 8 ||

त्वया᳚व॒यंसु॒वृधा᳚ब्रह्मणस्पतेस्पा॒र्हावसु॑मनु॒ष्याद॑दीमहि |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

यानो᳚दू॒रेत॒ळितो॒या,अरा᳚तयो॒ऽभिसन्ति॑ज॒म्भया॒ता,अ॑न॒प्नसः॒(स्वाहा᳚) || 9 ||

त्वया᳚व॒यमु॑त्त॒मंधी᳚महे॒वयो॒बृह॑स्पते॒पप्रि॑णा॒सस्नि॑नायु॒जा |{शौनको गृत्समदः | बृहस्पतिः | जगती}

मानो᳚दुः॒शंसो᳚,अभिदि॒प्सुरी᳚शत॒प्रसु॒शंसा᳚म॒तिभि॑स्तारिषीमहि॒(स्वाहा᳚) || 10 ||

अ॒ना॒नु॒दोवृ॑ष॒भोजग्मि॑राह॒वंनिष्ट॑प्ता॒शत्रुं॒पृत॑नासुसास॒हिः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

असि॑स॒त्यऋ॑ण॒याब्र᳚ह्मणस्पतउ॒ग्रस्य॑चिद्दमि॒तावी᳚ळुह॒र्षिणः॒(स्वाहा᳚) || 11 || वर्ग:31

अदे᳚वेन॒मन॑सा॒योरि॑ष॒ण्यति॑शा॒सामु॒ग्रोमन्य॑मानो॒जिघां᳚सति |{शौनको गृत्समदः | बृहस्पतिः | जगती}

बृह॑स्पते॒माप्रण॒क्‌तस्य॑नोव॒धोनिक᳚र्मम॒न्युंदु॒रेव॑स्य॒शर्ध॑तः॒(स्वाहा᳚) || 12 ||

भरे᳚षु॒हव्यो॒नम॑सोप॒सद्यो॒गन्ता॒वाजे᳚षु॒सनि॑ता॒धनं᳚धनम् |{शौनको गृत्समदः | बृहस्पतिः | जगती}

विश्वा॒,इद॒र्यो,अ॑भिदि॒प्स्वो॒३॑(ओ॒)मृधो॒बृह॒स्पति॒र्विव॑वर्हा॒रथाँ᳚,इव॒(स्वाहा᳚) || 13 ||

तेजि॑ष्ठयातप॒नीर॒क्षस॑स्तप॒येत्वा᳚नि॒देद॑धि॒रेदृ॒ष्टवी᳚र्यम् |{शौनको गृत्समदः | बृहस्पतिः | जगती}

आ॒विस्तत्‌कृ॑ष्व॒यदस॑त्तउ॒क्थ्य१॑(अं॒)बृह॑स्पते॒विप॑रि॒रापो᳚,अर्दय॒(स्वाहा᳚) || 14 ||

बृह॑स्पते॒,अति॒यद॒र्यो,अर्हा᳚द्द्यु॒मद्‌वि॒भाति॒क्रतु॑म॒ज्जने᳚षु |{शौनको गृत्समदः | बृहस्पतिः | त्रिष्टुप्}

यद्दी॒दय॒च्छव॑सऋतप्रजात॒तद॒स्मासु॒द्रवि॑णंधेहिचि॒त्रम्(स्वाहा᳚) || 15 ||

मानः॑स्ते॒नेभ्यो॒ये,अ॒भिद्रु॒हस्प॒देनि॑रा॒मिणो᳚रि॒पवोऽन्ने᳚षुजागृ॒धुः |{शौनको गृत्समदः | बृहस्पतिः | जगती}

आदे॒वाना॒मोह॑ते॒विव्रयो᳚हृ॒दिबृह॑स्पते॒नप॒रःसाम्नो᳚विदुः॒(स्वाहा᳚) || 16 || वर्ग:32

विश्वे᳚भ्यो॒हित्वा॒भुव॑नेभ्य॒स्परि॒त्वष्टाज॑न॒त्‌साम्नः॑साम्नःक॒विः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

सऋ॑ण॒चिदृ॑ण॒याब्रह्म॑ण॒स्पति॑र्द्रु॒होह॒न्ताम॒हऋ॒तस्य॑ध॒र्तरि॒(स्वाहा᳚) || 17 ||

तव॑श्रि॒येव्य॑जिहीत॒पर्व॑तो॒गवां᳚गो॒त्रमु॒दसृ॑जो॒यद᳚ङ्गिरः |{शौनको गृत्समदः | बृहस्पतिः | जगती}

इन्द्रे᳚णयु॒जातम॑सा॒परी᳚वृतं॒बृह॑स्पते॒निर॒पामौ᳚ब्जो,अर्ण॒वम्(स्वाहा᳚) || 18 ||

ब्रह्म॑णस्पते॒त्वम॒स्यय॒न्तासू॒क्तस्य॑बोधि॒तन॑यंचजिन्व |{शौनको गृत्समदः | ब्रह्मणस्पतिः | त्रिष्टुप्}

विश्वं॒तद्‌भ॒द्रंयदव᳚न्तिदे॒वाबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 19 ||

[24] सेमामिति षोळशर्चस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिः प्रथमादशम्योबृहस्पतिर्द्वादश्यैंद्राब्रह्मणस्पती जगतीद्वादश्यंत्येत्रिष्टुभौ |{मंडल:2, सूक्त:24}{अनुवाक:3, सूक्त:2}{अष्टक:2, अध्याय:7}
सेमाम॑विड्ढि॒प्रभृ॑तिं॒यईशि॑षे॒ऽयावि॑धेम॒नव॑याम॒हागि॒रा |{शौनको गृत्समदः | बृहस्पतिः | जगती}

यथा᳚नोमी॒ढ्वान्‌त्स्तव॑ते॒सखा॒तव॒बृह॑स्पते॒सीष॑धः॒सोतनो᳚म॒तिम्(स्वाहा᳚) || 1 || वर्ग:1

योनन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒शम्ब॑राणि॒वि |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

प्राच्या᳚वय॒दच्यु॑ता॒ब्रह्म॑ण॒स्पति॒राचावि॑श॒द्‌वसु॑मन्तं॒विपर्व॑त॒‌म्(स्वाहा᳚) || 2 ||

तद्दे॒वानां᳚दे॒वत॑माय॒कर्त्व॒मश्र॑थ्नन्‌दृ॒ळ्हाव्र॑दन्तवीळि॒ता |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

उद्गा,आ᳚ज॒दभि॑न॒द्‌ब्रह्म॑णाव॒लमगू᳚ह॒त्तमो॒व्य॑चक्षय॒त्स्व॑१(अः॒)(स्वाहा᳚) || 3 ||

अश्मा᳚स्यमव॒तंब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भियमोज॒सातृ॑णत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

तमे॒वविश्वे᳚पपिरेस्व॒र्दृशो᳚ब॒हुसा॒कंसि॑सिचु॒रुत्स॑मु॒द्रिण॒‌म्(स्वाहा᳚) || 4 ||

सना॒ताकाचि॒द्भुव॑ना॒भवी᳚त्वामा॒द्भिःश॒रद्भि॒र्दुरो᳚वरन्तवः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

अय॑तन्ताचरतो,अ॒न्यद᳚न्य॒दिद्‌याच॒कार॑व॒युना॒ब्रह्म॑ण॒स्पतिः॒(स्वाहा᳚) || 5 ||

अ॒भि॒नक्ष᳚न्तो,अ॒भियेतमा᳚न॒शुर्नि॒धिंप॑णी॒नांप॑र॒मंगुहा᳚हि॒तम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

तेवि॒द्वांसः॑प्रति॒चक्ष्यानृ॑ता॒पुन॒र्यत॑उ॒आय॒न्‌तदुदी᳚युरा॒विश॒‌म्(स्वाहा᳚) || 6 || वर्ग:2

ऋ॒तावा᳚नःप्रति॒चक्ष्यानृ॑ता॒पुन॒रात॒आत॑स्थुःक॒वयो᳚म॒हस्प॒थः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

तेबा॒हुभ्यां᳚धमि॒तम॒ग्निमश्म॑नि॒नकिः॒षो,अ॒स्त्यर॑णोज॒हुर्हितम्(स्वाहा᳚) || 7 ||

ऋ॒तज्ये᳚नक्षि॒प्रेण॒ब्रह्म॑ण॒स्पति॒र्यत्र॒वष्टि॒प्रतद॑श्नोति॒धन्व॑ना |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

तस्य॑सा॒ध्वीरिष॑वो॒याभि॒रस्य॑तिनृ॒चक्ष॑सोदृ॒शये॒कर्ण॑योनयः॒(स्वाहा᳚) || 8 ||

ससं᳚न॒यःसवि॑न॒यःपु॒रोहि॑तः॒ससुष्टु॑तः॒सयु॒धिब्रह्म॑ण॒स्पतिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

चा॒क्ष्मोयद्वाजं॒भर॑तेम॒तीधनाऽऽदित्‌सूर्य॑स्तपतितप्य॒तुर्वृथा॒(स्वाहा᳚) || 9 ||

वि॒भुप्र॒भुप्र॑थ॒मंमे॒हना᳚वतो॒बृह॒स्पतेः᳚सुवि॒दत्रा᳚णि॒राध्या᳚ |{शौनको गृत्समदः | बृहस्पतिः | जगती}

इ॒मासा॒तानि॑वे॒न्यस्य॑वा॒जिनो॒येन॒जना᳚,उ॒भये᳚भुञ्ज॒तेविशः॒(स्वाहा᳚) || 10 ||

योऽव॑रेवृ॒जने᳚वि॒श्वथा᳚वि॒भुर्म॒हामु॑र॒ण्वःशव॑साव॒वक्षि॑थ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

सदे॒वोदे॒वान्‌प्रति॑पप्रथेपृ॒थुविश्वेदु॒ताप॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॒(स्वाहा᳚) || 11 || वर्ग:3

विश्वं᳚स॒त्यंम॑घवानायु॒वोरिदाप॑श्च॒नप्रमि॑नन्तिव्र॒तंवा᳚म् |{शौनको गृत्समदः | इंद्राब्रह्मणस्पतीः | त्रिष्टुप्}

अच्छे᳚न्द्राब्रह्मणस्पतीह॒विर्नोऽन्नं॒युजे᳚ववा॒जिना᳚जिगात॒‌म्(स्वाहा᳚) || 12 ||

उ॒ताशि॑ष्ठा॒,अनु॑शृण्वन्ति॒वह्न॑यःस॒भेयो॒विप्रो᳚भरतेम॒तीधना᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

वी॒ळु॒द्वेषा॒,अनु॒वश॑ऋ॒णमा᳚द॒दिःसह॑वा॒जीस॑मि॒थेब्रह्म॑ण॒स्पतिः॒(स्वाहा᳚) || 13 ||

ब्रह्म॑ण॒स्पते᳚रभवद्‌यथाव॒शंस॒त्योम॒न्युर्महि॒कर्मा᳚करिष्य॒तः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

योगा,उ॒दाज॒त्सदि॒वेविचा᳚भजन्म॒हीव॑री॒तिःशव॑सासर॒त्‌पृथ॑क्॒(स्वाहा᳚) || 14 ||

ब्रह्म॑णस्पतेसु॒यम॑स्यवि॒श्वहा᳚रा॒यःस्या᳚मर॒थ्यो॒३॑(ओ॒)वय॑स्वतः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

वी॒रेषु॑वी॒राँ,उप॑पृङ्धिन॒स्त्वंयदीशा᳚नो॒ब्रह्म॑णा॒वेषि॑मे॒हव॒‌म्(स्वाहा᳚) || 15 ||

ब्रह्म॑णस्पते॒त्वम॒स्यय॒न्तासू॒क्तस्य॑बोधि॒तन॑यंचजिन्व |{शौनको गृत्समदः | ब्रह्मणस्पतिः | त्रिष्टुप्}

विश्वं॒तद्‌भ॒द्रंयदव᳚न्तिदे॒वाबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 16 ||

[25] इंधानइति पंचर्चस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिर्जगती |{मंडल:2, सूक्त:25}{अनुवाक:3, सूक्त:3}{अष्टक:2, अध्याय:7}
इन्धा᳚नो,अ॒ग्निंव॑नवद्‌वनुष्य॒तःकृ॒तब्र᳚ह्माशूशुवद्‌रा॒तह᳚व्य॒इत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

जा॒तेन॑जा॒तमति॒सप्रस॑र्सृते॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॒(स्वाहा᳚) || 1 || वर्ग:4

वी॒रेभि᳚र्वी॒रान्‌व॑नवद्‌वनुष्य॒तोगोभी᳚र॒यिंप॑प्रथ॒द्‌बोध॑ति॒त्मना᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

तो॒कंच॒तस्य॒तन॑यंचवर्धते॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॒(स्वाहा᳚) || 2 ||

सिन्धु॒र्नक्षोदः॒शिमी᳚वाँ,ऋघाय॒तोवृषे᳚व॒वध्रीँ᳚र॒भिव॒ष्ट्योज॑सा |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

अ॒ग्नेरि॑व॒प्रसि॑ति॒र्नाह॒वर्त॑वे॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॒(स्वाहा᳚) || 3 ||

तस्मा᳚,अर्षन्तिदि॒व्या,अ॑स॒श्चतः॒ससत्व॑भिःप्रथ॒मोगोषु॑गच्छति |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॒(स्वाहा᳚) || 4 ||

तस्मा॒,इद्विश्वे᳚धुनयन्त॒सिन्ध॒वोऽच्छि॑द्रा॒शर्म॑दधिरेपु॒रूणि॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

दे॒वानां᳚सु॒म्नेसु॒भगः॒सए᳚धते॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॒(स्वाहा᳚) || 5 ||

[26] ऋजुरिदिति चतुरृचस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिर्जगती |{मंडल:2, सूक्त:26}{अनुवाक:3, सूक्त:4}{अष्टक:2, अध्याय:7}
ऋ॒जुरिच्छंसो᳚वनवद्‌वनुष्य॒तोदे᳚व॒यन्निददे᳚वयन्तम॒भ्य॑सत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

सु॒प्रा॒वीरिद्‌व॑नवत्‌पृ॒त्सुदु॒ष्टरं॒यज्वेदय॑ज्यो॒र्विभ॑जाति॒भोज॑न॒‌म्(स्वाहा᳚) || 1 || वर्ग:5

यज॑स्ववीर॒प्रवि॑हिमनाय॒तोभ॒द्रंमनः॑कृणुष्ववृत्र॒तूर्ये᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

ह॒विष्कृ॑णुष्वसु॒भगो॒यथास॑सि॒ब्रह्म॑ण॒स्पते॒रव॒आवृ॑णीमहे॒(स्वाहा᳚) || 2 ||

सइज्जने᳚न॒सवि॒शासजन्म॑ना॒सपु॒त्रैर्वाजं᳚भरते॒धना॒नृभिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

दे॒वानां॒यःपि॒तर॑मा॒विवा᳚सतिश्र॒द्धाम॑नाह॒विषा॒ब्रह्म॑ण॒स्पति॒‌म्(स्वाहा᳚) || 3 ||

यो,अ॑स्मैह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्प्रतंप्रा॒चान॑यति॒ब्रह्म॑ण॒स्पतिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

उ॒रु॒ष्यती॒मंह॑सो॒रक्ष॑तीरि॒षो॒३॑(ओं॒)ऽहोश्चि॑दस्मा,उरु॒चक्रि॒रद्भु॑तः॒(स्वाहा᳚) || 4 ||

[27] इमागिरइति सप्तदशर्चस्य सूक्तस्य गार्त्समदः कूर्म आदित्यात्रिष्टुप् |{मंडल:2, सूक्त:27}{अनुवाक:3, सूक्त:5}{अष्टक:2, अध्याय:7}
इ॒मागिर॑आदि॒त्येभ्यो᳚घृ॒तस्नूः᳚स॒नाद्‌राज॑भ्योजु॒ह्वा᳚जुहोमि |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

शृ॒णोतु॑मि॒त्रो,अ᳚र्य॒माभगो᳚नस्तुविजा॒तोवरु॑णो॒दक्षो॒,अंशः॒(स्वाहा᳚) || 1 || वर्ग:6

इ॒मंस्तोमं॒सक्र॑तवोमे,अ॒द्यमि॒त्रो,अ᳚र्य॒मावरु॑णोजुषन्त |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

आ॒दि॒त्यासः॒शुच॑यो॒धार॑पूता॒,अवृ॑जिना,अनव॒द्या,अरि॑ष्टाः॒(स्वाहा᳚) || 2 ||

तआ᳚दि॒त्यास॑उ॒रवो᳚गभी॒रा,अद॑ब्धासो॒दिप्स᳚न्तोभूर्य॒क्षाः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

अ॒न्तःप॑श्यन्तिवृजि॒नोतसा॒धुसर्वं॒राज॑भ्यःपर॒माचि॒दन्ति॒(स्वाहा᳚) || 3 ||

धा॒रय᳚न्तआदि॒त्यासो॒जग॒त्‌स्थादे॒वाविश्व॑स्य॒भुव॑नस्यगो॒पाः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

दी॒र्घाधि॑यो॒रक्ष॑माणा,असु॒र्य॑मृ॒तावा᳚न॒श्चय॑माना,ऋ॒णानि॒(स्वाहा᳚) || 4 ||

वि॒द्यामा᳚दित्या॒,अव॑सोवो,अ॒स्ययद᳚र्यमन्‌भ॒यआचि᳚न्मयो॒भु |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

यु॒ष्माकं᳚मित्रावरुणा॒प्रणी᳚तौ॒परि॒श्वभ्रे᳚वदुरि॒तानि॑वृज्या॒‌म्(स्वाहा᳚) || 5 ||

सु॒गोहिवो᳚,अर्यमन्‌मित्र॒पन्था᳚,अनृक्ष॒रोव॑रुणसा॒धुरस्ति॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

तेना᳚दित्या॒,अधि॑वोचतानो॒यच्छ॑तानोदुष्परि॒हन्तु॒शर्म॒(स्वाहा᳚) || 6 || वर्ग:7

पिप॑र्तुनो॒,अदि॑ती॒राज॑पु॒त्राति॒द्वेषां᳚स्यर्य॒मासु॒गेभिः॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

बृ॒हन्मि॒त्रस्य॒वरु॑णस्य॒शर्मोप॑स्यामपुरु॒वीरा॒,अरि॑ष्टाः॒(स्वाहा᳚) || 7 ||

ति॒स्रोभूमी᳚र्धारय॒न्‌त्रीँरु॒तद्यून्त्रीणि᳚व्र॒तावि॒दथे᳚,अ॒न्तरे᳚षाम् |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

ऋ॒तेना᳚दित्या॒महि॑वोमहि॒त्वंतद᳚र्यमन्‌वरुणमित्र॒चारु॒(स्वाहा᳚) || 8 ||

त्रीरो᳚च॒नादि॒व्याधा᳚रयन्तहिर॒ण्ययाः॒शुच॑यो॒धार॑पूताः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

अस्व॑प्नजो,अनिमि॒षा,अद॑ब्धा,उरु॒शंसा᳚ऋ॒जवे॒मर्त्या᳚य॒(स्वाहा᳚) || 9 ||

त्वंविश्वे᳚षांवरुणासि॒राजा॒येच॑दे॒वा,अ॑सुर॒येच॒मर्ताः᳚ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

श॒तंनो᳚रास्वश॒रदो᳚वि॒चक्षे॒ऽश्यामायूं᳚षि॒सुधि॑तानि॒पूर्वा॒(स्वाहा᳚) || 10 ||

नद॑क्षि॒णाविचि॑किते॒नस॒व्यानप्रा॒चीन॑मादित्या॒नोतप॒श्चा |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

पा॒क्या᳚चिद्‌वसवोधी॒र्या᳚चिद्‌यु॒ष्मानी᳚तो॒,अभ॑यं॒ज्योति॑रश्या॒‌म्(स्वाहा᳚) || 11 || वर्ग:8

योराज॑भ्यऋत॒निभ्यो᳚द॒दाश॒यंव॒र्धय᳚न्तिपु॒ष्टय॑श्च॒नित्याः᳚ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

सरे॒वान्‌या᳚तिप्रथ॒मोरथे᳚नवसु॒दावा᳚वि॒दथे᳚षुप्रश॒स्तः(स्वाहा᳚) || 12 ||

शुचि॑र॒पःसू॒यव॑सा॒,अद॑ब्ध॒उप॑क्षेतिवृ॒द्धव॑याःसु॒वीरः॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

नकि॒ष्टंघ्न॒न्त्यन्ति॑तो॒नदू॒राद्‌यआ᳚दि॒त्यानां॒भव॑ति॒प्रणी᳚तौ॒(स्वाहा᳚) || 13 ||

अदि॑ते॒मित्र॒वरु॑णो॒तमृ॑ळ॒यद्‌वो᳚व॒यंच॑कृ॒माकच्चि॒दागः॑ |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

उ॒र्व॑श्या॒मभ॑यं॒ज्योति॑रिन्द्र॒मानो᳚दी॒र्घा,अ॒भिन॑श॒न्तमि॑स्राः॒(स्वाहा᳚) || 14 ||

उ॒भे,अ॑स्मैपीपयतःसमी॒चीदि॒वोवृ॒ष्टिंसु॒भगो॒नाम॒पुष्य॑न् |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

उ॒भाक्षया᳚वा॒जय᳚न्‌यातिपृ॒त्सूभावर्धौ᳚भवतःसा॒धू,अ॑स्मै॒(स्वाहा᳚) || 15 ||

यावो᳚मा॒या,अ॑भि॒द्रुहे᳚यजत्राः॒पाशा᳚,आदित्यारि॒पवे॒विचृ॑त्ताः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

अ॒श्वीव॒ताँ,अति॑येषं॒रथे॒नारि॑ष्टा,उ॒रावाशर्म᳚न्‌त्स्याम॒(स्वाहा᳚) || 16 ||

माहंम॒घोनो᳚वरुणप्रि॒यस्य॑भूरि॒दाव्न॒आवि॑दं॒शून॑मा॒पेः |{गार्त्समदः कूर्मः | आदित्याः | त्रिष्टुप्}

मारा॒योरा᳚जन्‌त्सु॒यमा॒दव॑स्थांबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 17 ||

[28] इदंकवेरित्येकादशर्चस्य सूक्तस्य गार्त्समदःकूर्मोवरुणस्त्रिष्टुप् |(दशमी दुःस्वप्ननाशिनीत्रिष्वपिसूक्तेषु पाक्षिको गृत्समदोस्त्येव)|{मंडल:2, सूक्त:28}{अनुवाक:3, सूक्त:6}{अष्टक:2, अध्याय:7}
इ॒दंक॒वेरा᳚दि॒त्यस्य॑स्व॒राजो॒विश्वा᳚नि॒सान्त्य॒भ्य॑स्तुम॒ह्ना |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

अति॒योम॒न्द्रोय॒जथा᳚यदे॒वःसु॑की॒र्तिंभि॑क्षे॒वरु॑णस्य॒भूरेः᳚(स्वाहा᳚) || 1 || वर्ग:9

तव᳚व्र॒तेसु॒भगा᳚सःस्यामस्वा॒ध्यो᳚वरुणतुष्टु॒वांसः॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

उ॒पाय॑नउ॒षसां॒गोम॑तीनाम॒ग्नयो॒नजर॑माणा॒,अनु॒द्यून्(स्वाहा᳚) || 2 ||

तव॑स्यामपुरु॒वीर॑स्य॒शर्म᳚न्नुरु॒शंस॑स्यवरुणप्रणेतः |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

यू॒यंनः॑पुत्रा,अदितेरदब्धा,अ॒भिक्ष॑मध्वं॒युज्या᳚यदेवाः॒(स्वाहा᳚) || 3 ||

प्रसी᳚मादि॒त्यो,अ॑सृजद्‌विध॒र्ताँ,ऋ॒तंसिन्ध॑वो॒वरु॑णस्ययन्ति |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

नश्रा᳚म्यन्ति॒नविमु॑चन्त्ये॒तेवयो॒नप॑प्तूरघु॒यापरि॑ज्म॒‌न्(स्वाहा᳚) || 4 ||

विमच्छ्र॑थायरश॒नामि॒वाग॑ऋ॒ध्याम॑तेवरुण॒खामृ॒तस्य॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

मातन्तु॑श्छेदि॒वय॑तो॒धियं᳚मे॒मामात्रा᳚शार्य॒पसः॑पु॒रऋ॒तोः(स्वाहा᳚) || 5 ||

अपो॒सुम्य॑क्षवरुणभि॒यसं॒मत्‌सम्रा॒ळृता॒वोऽनु॑मागृभाय |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

दामे᳚वव॒त्साद्‌विमु॑मु॒ग्ध्यंहो᳚न॒हित्वदा॒रेनि॒मिष॑श्च॒नेशे॒(स्वाहा᳚) || 6 || वर्ग:10

मानो᳚व॒धैर्व॑रुण॒येत॑इ॒ष्टावेनः॑कृ॒ण्वन्त॑मसुरभ्री॒णन्ति॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

माज्योति॑षःप्रवस॒थानि॑गन्म॒विषूमृधः॑शिश्रथोजी॒वसे᳚नः॒(स्वाहा᳚) || 7 ||

नमः॑पु॒राते᳚वरुणो॒तनू॒नमु॒ताप॒रंतु॑विजातब्रवाम |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

त्वेहिकं॒पर्व॑ते॒नश्रि॒तान्यप्र॑च्युतानिदूळभव्र॒तानि॒(स्वाहा᳚) || 8 ||

पर॑ऋ॒णासा᳚वी॒रध॒मत्कृ॑तानि॒माहंरा᳚जन्न॒न्यकृ॑तेनभोजम् |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

अव्यु॑ष्टा॒,इन्नुभूय॑सीरु॒षास॒आनो᳚जी॒वान्‌व॑रुण॒तासु॑शाधि॒(स्वाहा᳚) || 9 ||

योमे᳚राज॒न्‌युज्यो᳚वा॒सखा᳚वा॒स्वप्ने᳚भ॒यंभी॒रवे॒मह्य॒माह॑ |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

स्ते॒नोवा॒योदिप्स॑तिनो॒वृको᳚वा॒त्वंतस्मा᳚द्‌वरुणपाह्य॒स्मान्(स्वाहा᳚) || 10 ||

माहंम॒घोनो᳚वरुणप्रि॒यस्य॑भूरि॒दाव्न॒आवि॑दं॒शून॑मा॒पेः |{गार्त्समदः कूर्मः | वरुणः | त्रिष्टुप्}

मारा॒योरा᳚जन्‌त्सु॒यमा॒दव॑स्थांबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 11 ||

[29] धृतव्रता इति सप्तर्चस्य सूक्तस्य गार्त्समदःकूर्मोविश्वेदेवास्त्रिष्टुप् | (भेदप्रयोगे - आद्यानांषण्णां विश्वेदेवाः अंत्यायावरुणः) |{मंडल:2, सूक्त:29}{अनुवाक:3, सूक्त:7}{अष्टक:2, अध्याय:7}
धृत᳚व्रता॒,आदि॑त्या॒,इषि॑रा,आ॒रेमत्‌क॑र्तरह॒सूरि॒वागः॑ |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

शृ॒ण्व॒तोवो॒वरु॑ण॒मित्र॒देवा᳚भ॒द्रस्य॑वि॒द्वाँ,अव॑सेहुवेवः॒(स्वाहा᳚) || 1 || वर्ग:11

यू॒यंदे᳚वाः॒प्रम॑तिर्यू॒यमोजो᳚यू॒यंद्वेषां᳚सिसनु॒तर्यु॑योत |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

अ॒भि॒क्ष॒त्तारो᳚,अ॒भिच॒क्षम॑ध्वम॒द्याच॑नोमृ॒ळय॑ताप॒रंच॒(स्वाहा᳚) || 2 ||

किमू॒नुवः॑कृणवा॒माप॑रेण॒किंसने᳚नवसव॒आप्ये᳚न |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

यू॒यंनो᳚मित्रावरुणादितेचस्व॒स्तिमि᳚न्द्रामरुतोदधात॒(स्वाहा᳚) || 3 ||

ह॒येदे᳚वायू॒यमिदा॒पयः॑स्थ॒तेमृ॑ळत॒नाध॑मानाय॒मह्य᳚म् |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

मावो॒रथो᳚मध्यम॒वाळृ॒तेभू॒न्मायु॒ष्माव॑त्स्वा॒पिषु॑श्रमिष्म॒(स्वाहा᳚) || 4 ||

प्रव॒एको᳚मिमय॒भूर्यागो॒यन्मा᳚पि॒तेव॑कित॒वंश॑शा॒स |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

आ॒रेपाशा᳚,आ॒रे,अ॒घानि॑देवा॒मामाधि॑पु॒त्रेविमि॑वग्रभीष्ट॒(स्वाहा᳚) || 5 ||

अ॒र्वाञ्चो᳚,अ॒द्याभ॑वतायजत्रा॒,आवो॒हार्दि॒भय॑मानोव्ययेयम् |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

त्राध्वं᳚नोदेवानि॒जुरो॒वृक॑स्य॒त्राध्वं᳚क॒र्ताद॑व॒पदो᳚यजत्राः॒(स्वाहा᳚) || 6 ||

माहंम॒घोनो᳚वरुणप्रि॒यस्य॑भूरि॒दाव्न॒आवि॑दं॒शून॑मा॒पेः |{गार्त्समदः कूर्मः | विश्वदेवाः | त्रिष्टुप्}

मारा॒योरा᳚जन्‌त्सु॒यमा॒दव॑स्थांबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 7 ||

[30] ऋतंदेवायेत्येकादशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रः षष्ठ्याइंद्रासोमौ अष्टम्याः सरस्वती नवम्याबृहस्पतिरेकादश्यामरुतस्त्रिष्टुबन्त्याजगती |{मंडल:2, सूक्त:30}{अनुवाक:3, सूक्त:8}{अष्टक:2, अध्याय:7}
ऋ॒तंदे॒वाय॑कृण्व॒तेस॑वि॒त्रइन्द्रा᳚याहि॒घ्नेनर॑मन्त॒आपः॑ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

अह॑रहर्यात्य॒क्तुर॒पांकिया॒त्याप्र॑थ॒मःसर्ग॑आसा॒‌म्(स्वाहा᳚) || 1 || वर्ग:12

योवृ॒त्राय॒सिन॒मत्राभ॑रिष्य॒त्प्रतंजनि॑त्रीवि॒दुष॑उवाच |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

प॒थोरद᳚न्ती॒रनु॒जोष॑मस्मैदि॒वेदि॑वे॒धुन॑योय॒न्त्यर्थ॒‌म्(स्वाहा᳚) || 2 ||

ऊ॒र्ध्वोह्यस्था॒दध्य॒न्तरि॒क्षेऽधा᳚वृ॒त्राय॒प्रव॒धंज॑भार |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

मिहं॒वसा᳚न॒उप॒हीमदु॑द्रोत्ति॒ग्मायु॑धो,अजय॒च्छत्रु॒मिन्द्रः॒(स्वाहा᳚) || 3 ||

बृह॑स्पते॒तपु॒षाश्ने᳚वविध्य॒वृक॑द्वरसो॒,असु॑रस्यवी॒रान् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

यथा᳚ज॒घन्थ॑धृष॒तापु॒राचि॑दे॒वाज॑हि॒शत्रु॑म॒स्माक॑मिन्द्र॒(स्वाहा᳚) || 4 ||

अव॑क्षिपदि॒वो,अश्मा᳚नमु॒च्चायेन॒शत्रुं᳚मन्दसा॒नोनि॒जूर्वाः᳚ |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

तो॒कस्य॑सा॒तौतन॑यस्य॒भूरे᳚र॒स्माँ,अ॒र्धंकृ॑णुतादिन्द्र॒गोना॒‌म्(स्वाहा᳚) || 5 ||

प्रहिक्रतुं᳚वृ॒हथो॒यंव॑नु॒थोर॒ध्रस्य॑स्थो॒यज॑मानस्यचो॒दौ |{शौनको गृत्समदः | इन्द्रासोमौ | त्रिष्टुप्}

इन्द्रा᳚सोमायु॒वम॒स्माँ,अ॑विष्टम॒स्मिन्‌भ॒यस्थे᳚कृणुतमुलो॒कम्(स्वाहा᳚) || 6 || वर्ग:13

नमा᳚तम॒न्नश्र॑म॒न्नोतत᳚न्द्र॒न्नवो᳚चाम॒मासु॑नो॒तेति॒सोम᳚म् |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

योमे᳚पृ॒णाद्‌योदद॒द्‌योनि॒बोधा॒द्‌योमा᳚सु॒न्वन्त॒मुप॒गोभि॒राय॒॑‌त्(स्वाहा᳚) || 7 ||

सर॑स्वति॒त्वम॒स्माँ,अ॑विड्ढिम॒रुत्व॑तीधृष॒तीजे᳚षि॒शत्रू॑न् |{शौनको गृत्समदः | १/२: सरस्वती २/२:इन्द्रः | त्रिष्टुप्}

त्यंचि॒च्छर्ध᳚न्तंतविषी॒यमा᳚ण॒मिन्द्रो᳚हन्तिवृष॒भंशण्डि॑काना॒‌म्(स्वाहा᳚) || 8 ||

योनः॒सनु॑त्यउ॒तवा᳚जिघ॒त्नुर॑भि॒ख्याय॒तंति॑गि॒तेन॑विध्य |{शौनको गृत्समदः | बृहस्पतिः | त्रिष्टुप्}

बृह॑स्पत॒आयु॑धैर्जेषि॒शत्रू᳚न्द्रु॒हेरीष᳚न्तं॒परि॑धेहिराज॒‌न्(स्वाहा᳚) || 9 ||

अ॒स्माके᳚भिः॒सत्व॑भिःशूर॒शूरै᳚र्वी॒र्या᳚कृधि॒यानि॑ते॒कर्त्वा᳚नि |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

ज्योग॑भूव॒न्ननु॑धूपितासोह॒त्वीतेषा॒माभ॑रानो॒वसू᳚नि॒(स्वाहा᳚) || 10 ||

तंवः॒शर्धं॒मारु॑तंसुम्न॒युर्गि॒रोप॑ब्रुवे॒नम॑सा॒दैव्यं॒जन᳚म् |{शौनको गृत्समदः | मरुतः | जगती}

यथा᳚र॒यिंसर्व॑वीरं॒नशा᳚महा,अपत्य॒साचं॒श्रुत्यं᳚दि॒वेदि॑वे॒(स्वाहा᳚) || 11 ||

[31] अस्माकमिति सप्तर्चस्य सूक्तस्य शौनकोगृत्समदो विश्वेदेवाजगत्यंत्यात्रिष्टुप् | ( भेदपक्षे - आद्यायामित्रावरुणौ द्वितीयाचतुर्थीपंचमीनांविश्वेदेवाः तृतीयाया उषासानक्ता षष्ट्याद्यावापृथिवी सप्तम्याइंद्रः) |{मंडल:2, सूक्त:31}{अनुवाक:3, सूक्त:9}{अष्टक:2, अध्याय:7}
अ॒स्माकं᳚मित्रावरुणावतं॒रथ॑मादि॒त्यैरु॒द्रैर्वसु॑भिःसचा॒भुवा᳚ |{शौनको गृत्समदः | विश्वदेवाः | जगती}

प्रयद्‌वयो॒नपप्त॒न्वस्म॑न॒स्परि॑श्रव॒स्यवो॒हृषी᳚वन्तोवन॒र्षदः॒(स्वाहा᳚) || 1 || वर्ग:14

अध॑स्मान॒उद॑वतासजोषसो॒रथं᳚देवासो,अ॒भिवि॒क्षुवा᳚ज॒युम् |{शौनको गृत्समदः | विश्वदेवाः | जगती}

यदा॒शवः॒पद्या᳚भि॒स्तित्र॑तो॒रजः॑पृथि॒व्याःसानौ॒जङ्घ॑नन्तपा॒णिभिः॒(स्वाहा᳚) || 2 ||

उ॒तस्यन॒इन्द्रो᳚वि॒श्वच॑र्षणिर्दि॒वःशर्धे᳚न॒मारु॑तेनसु॒क्रतुः॑ |{शौनको गृत्समदः | विश्वदेवाः | जगती}

अनु॒नुस्था᳚त्यवृ॒काभि॑रू॒तिभी॒रथं᳚म॒हेस॒नये॒वाज॑सातये॒(स्वाहा᳚) || 3 ||

उ॒तस्यदे॒वोभुव॑नस्यस॒क्षणि॒स्त्वष्टा॒ग्नाभिः॑स॒जोषा᳚जूजुव॒द्‌रथ᳚म् |{शौनको गृत्समदः | विश्वदेवाः | जगती}

इळा॒भगो᳚बृहद्दि॒वोतरोद॑सीपू॒षापुरं᳚धिर॒श्विना॒वधा॒पती॒(स्वाहा᳚) || 4 ||

उ॒तत्येदे॒वीसु॒भगे᳚मिथू॒दृशो॒षासा॒नक्ता॒जग॑तामपी॒जुवा᳚ |{शौनको गृत्समदः | विश्वदेवाः | जगती}

स्तु॒षेयद्‌वां᳚पृथिवि॒नव्य॑सा॒वचः॑स्था॒तुश्च॒वय॒स्त्रिव॑या,उप॒स्तिरे॒(स्वाहा᳚) || 5 ||

उ॒तवः॒शंस॑मु॒शिजा᳚मिवश्म॒स्यहि॑र्बु॒ध्न्यो॒३॑(ओ॒)ऽजएक॑पादु॒त |{शौनको गृत्समदः | विश्वदेवाः | जगती}

त्रि॒तऋ॑भु॒क्षाःस॑वि॒ताचनो᳚दधे॒ऽपांनपा᳚दाशु॒हेमा᳚धि॒याशमि॒(स्वाहा᳚) || 6 ||

ए॒तावो᳚व॒श्म्युद्य॑तायजत्रा॒,अत॑क्षन्ना॒यवो॒नव्य॑से॒सम् |{शौनको गृत्समदः | विश्वदेवाः | त्रिष्टुप्}

श्र॒व॒स्यवो॒वाजं᳚चका॒नाःसप्ति॒र्नरथ्यो॒,अह॑धी॒तिम॑श्याः॒(स्वाहा᳚) || 7 ||

[32] अस्यमइत्यष्टर्चस्य सूक्तस्य शौनकोगृत्समदाद्याया द्यावापृथिवी द्वितीयातृतीययोरिंद्रः (त्वष्टावा) चतुर्थीपंचम्योराका षष्ठीसप्तम्योःसिनीवाली अंत्यायागुंगूसिनीवाली राकासरस्वतींद्राणीवरुणान्योजगती अंत्यास्तिस्रोनुष्टुभः |{मंडल:2, सूक्त:32}{अनुवाक:3, सूक्त:10}{अष्टक:2, अध्याय:7}
अ॒स्यमे᳚द्यावापृथिवी,ऋताय॒तोभू॒तम॑वि॒त्रीवच॑सः॒सिषा᳚सतः |{शौनको गृत्समदः | द्यावापृथिव्यौ | जगती}

ययो॒रायुः॑प्रत॒रंते,इ॒दंपु॒रउप॑स्तुतेवसू॒युर्वां᳚म॒होद॑धे॒(स्वाहा᳚) || 1 || वर्ग:15

मानो॒गुह्या॒रिप॑आ॒योरह᳚न्‌दभ॒न्मान॑आ॒भ्योरी᳚रधोदु॒च्छुना᳚भ्यः |{शौनको गृत्समदः | इन्द्रस्त्वष्टा वा | जगती}

मानो॒वियौः᳚स॒ख्यावि॒द्धितस्य॑नःसुम्नाय॒तामन॑सा॒तत्‌त्वे᳚महे॒(स्वाहा᳚) || 2 ||

अहे᳚ळता॒मन॑साश्रु॒ष्टिमाव॑ह॒दुहा᳚नांधे॒नुंपि॒प्युषी᳚मस॒श्चत᳚म् |{शौनको गृत्समदः | इन्द्रस्त्वष्टा वा | जगती}

पद्या᳚भिरा॒शुंवच॑साचवा॒जिनं॒त्वांहि॑नोमिपुरुहूतवि॒श्वहा॒(स्वाहा᳚) || 3 ||

रा॒काम॒हंसु॒हवां᳚सुष्टु॒तीहु॑वेशृ॒णोतु॑नःसु॒भगा॒बोध॑तु॒त्मना᳚ |{शौनको गृत्समदः | राका | जगती}

सीव्य॒त्वपः॑सू॒च्याच्छि॑द्यमानया॒ददा᳚तुवी॒रंश॒तदा᳚यमु॒क्थ्य॑१(अं॒)(स्वाहा᳚) || 4 ||

यास्ते᳚राकेसुम॒तयः॑सु॒पेश॑सो॒याभि॒र्ददा᳚सिदा॒शुषे॒वसू᳚नि |{शौनको गृत्समदः | राका | जगती}

ताभि᳚र्नो,अ॒द्यसु॒मना᳚,उ॒पाग॑हिसहस्रपो॒षंसु॑भगे॒ररा᳚णा॒(स्वाहा᳚) || 5 ||

सिनी᳚वालि॒पृथु॑ष्टुके॒यादे॒वाना॒मसि॒स्वसा᳚ |{शौनको गृत्समदः | सिनीवाली | अनुष्टुप्}

जु॒षस्व॑ह॒व्यमाहु॑तंप्र॒जांदे᳚विदिदिड्ढिनः॒(स्वाहा᳚) || 6 ||

यासु॑बा॒हुःस्व᳚ङ्गु॒रिःसु॒षूमा᳚बहु॒सूव॑री |{शौनको गृत्समदः | सिनीवाली | अनुष्टुप्}

तस्यै᳚वि॒श्पत्न्यै᳚ह॒विःसि॑नीवा॒ल्यैजु॑होतन॒(स्वाहा᳚) || 7 ||

यागु॒ङ्गूर्यासि॑नीवा॒लीयारा॒कायासर॑स्वती |{शौनको गृत्समदः | लिङ्गोक्ताः | अनुष्टुप्}

इ॒न्द्रा॒णीम॑ह्वऊ॒तये᳚वरुणा॒नींस्व॒स्तये॒(स्वाहा᳚) || 8 ||

[33] आतेपितरिति पंचदशर्चस्य सूक्तस्य शौनको गृत्समदोरुद्रोजगत्यंत्यात्रिष्टुप् |{मंडल:2, सूक्त:33}{अनुवाक:4, सूक्त:1}{अष्टक:2, अध्याय:7}
आते᳚पितर्मरुतांसु॒म्नमे᳚तु॒मानः॒सूर्य॑स्यसं॒दृशो᳚युयोथाः |{शौनको गृत्समदः | रुद्रः | जगती}

अ॒भिनो᳚वी॒रो,अर्व॑तिक्षमेत॒प्रजा᳚येमहिरुद्रप्र॒जाभिः॒(स्वाहा᳚) || 1 || वर्ग:16

त्वाद॑त्तेभीरुद्र॒शंत॑मेभिःश॒तंहिमा᳚,अशीयभेष॒जेभिः॑ |{शौनको गृत्समदः | रुद्रः | जगती}

व्य१॑(अ॒)स्मद्द्वेषो᳚वित॒रंव्यंहो॒व्यमी᳚वाश्चातयस्वा॒विषू᳚चीः॒(स्वाहा᳚) || 2 ||

श्रेष्ठो᳚जा॒तस्य॑रुद्रश्रि॒यासि॑त॒वस्त॑मस्त॒वसां᳚वज्रबाहो |{शौनको गृत्समदः | रुद्रः | जगती}

पर्षि॑णःपा॒रमंह॑सःस्व॒स्तिविश्वा᳚,अ॒भी᳚ती॒रप॑सोयुयोधि॒(स्वाहा᳚) || 3 ||

मात्वा᳚रुद्रचुक्रुधामा॒नमो᳚भि॒र्मादुष्टु॑तीवृषभ॒मासहू᳚ती |{शौनको गृत्समदः | रुद्रः | जगती}

उन्नो᳚वी॒राँ,अ॑र्पयभेष॒जेभि॑र्भि॒षक्त॑मंत्वाभि॒षजां᳚शृणोमि॒(स्वाहा᳚) || 4 ||

हवी᳚मभि॒र्हव॑ते॒योह॒विर्भि॒रव॒स्तोमे᳚भीरु॒द्रंदि॑षीय |{शौनको गृत्समदः | रुद्रः | जगती}

ऋ॒दू॒दरः॑सु॒हवो॒मानो᳚,अ॒स्यैब॒भ्रुःसु॒शिप्रो᳚रीरधन्म॒नायै॒(स्वाहा᳚) || 5 ||

उन्मा᳚ममन्दवृष॒भोम॒रुत्वा॒न्त्वक्षी᳚यसा॒वय॑सा॒नाध॑मानम् |{शौनको गृत्समदः | रुद्रः | जगती}

घृणी᳚वच्छा॒याम॑र॒पा,अ॑शी॒याऽऽवि॑वासेयंरु॒द्रस्य॑सु॒म्नम्(स्वाहा᳚) || 6 || वर्ग:17

क्व१॑(अ॒)स्यते᳚रुद्रमृळ॒याकु॒र्हस्तो॒यो,अस्ति॑भेष॒जोजला᳚षः |{शौनको गृत्समदः | रुद्रः | जगती}

अ॒प॒भ॒र्तारप॑सो॒दैव्य॑स्या॒भीनुमा᳚वृषभचक्षमीथाः॒(स्वाहा᳚) || 7 ||

प्रब॒भ्रवे᳚वृष॒भाय॑श्विती॒चेम॒होम॒हींसु॑ष्टु॒तिमी᳚रयामि |{शौनको गृत्समदः | रुद्रः | जगती}

न॒म॒स्याक᳚ल्मली॒किनं॒नमो᳚भिर्गृणी॒मसि॑त्वे॒षंरु॒द्रस्य॒नाम॒(स्वाहा᳚) || 8 ||

स्थि॒रेभि॒रङ्गैः᳚पुरु॒रूप॑उ॒ग्रोब॒भ्रुःशु॒क्रेभिः॑पिपिशे॒हिर᳚ण्यैः |{शौनको गृत्समदः | रुद्रः | जगती}

ईशा᳚नाद॒स्यभुव॑नस्य॒भूरे॒र्नवा,उ॑योषद्रु॒द्राद॑सु॒र्य॑१(अं॒)(स्वाहा᳚) || 9 ||

अर्ह᳚न्‌बिभर्षि॒साय॑कानि॒धन्वार्ह᳚न्‌नि॒ष्कंय॑ज॒तंवि॒श्वरू᳚पम् |{शौनको गृत्समदः | रुद्रः | जगती}

अर्ह᳚न्नि॒दंद॑यसे॒विश्व॒मभ्वं॒नवा,ओजी᳚योरुद्र॒त्वद॑स्ति॒(स्वाहा᳚) || 10 ||

स्तु॒हिश्रु॒तंग॑र्त॒सदं॒युवा᳚नंमृ॒गंनभी॒ममु॑पह॒त्नुमु॒ग्रम् |{शौनको गृत्समदः | रुद्रः | जगती}

मृ॒ळाज॑रि॒त्रेरु॑द्र॒स्तवा᳚नो॒ऽन्यंते᳚,अ॒स्मन्निव॑पन्तु॒सेनाः᳚(स्वाहा᳚) || 11 || वर्ग:18

कु॒मा॒रश्चि॑त्‌पि॒तरं॒वन्द॑मानं॒प्रति॑नानामरुद्रोप॒यन्त᳚म् |{शौनको गृत्समदः | रुद्रः | जगती}

भूरे᳚र्दा॒तारं॒सत्प॑तिंगृणीषेस्तु॒तस्त्वंभे᳚ष॒जारा᳚स्य॒स्मे(स्वाहा᳚) || 12 ||

यावो᳚भेष॒जाम॑रुतः॒शुची᳚नि॒याशंत॑मावृषणो॒याम॑यो॒भु |{शौनको गृत्समदः | रुद्रः | जगती}

यानि॒मनु॒रवृ॑णीतापि॒तान॒स्ताशंच॒योश्च॑रु॒द्रस्य॑वश्मि॒(स्वाहा᳚) || 13 ||

परि॑णोहे॒तीरु॒द्रस्य॑वृज्याः॒परि॑त्वे॒षस्य॑दुर्म॒तिर्म॒हीगा᳚त् |{शौनको गृत्समदः | रुद्रः | जगती}

अव॑स्थि॒राम॒घव॑द्भ्यस्तनुष्व॒मीढ्व॑स्तो॒काय॒तन॑यायमृळ॒(स्वाहा᳚) || 14 ||

ए॒वाब॑भ्रोवृषभचेकितान॒यथा᳚देव॒नहृ॑णी॒षेनहंसि॑ |{शौनको गृत्समदः | रुद्रः | त्रिष्टुप्}

ह॒व॒न॒श्रुन्नो᳚रुद्रे॒हबो᳚धिबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 15 ||

[34] धारावराइति पंचदशर्चस्य सूक्तस्यशौनको गृत्समदोमरुतोजगत्यंत्यात्रिष्टुप् |{मंडल:2, सूक्त:34}{अनुवाक:4, सूक्त:2}{अष्टक:2, अध्याय:7}
धा॒रा॒व॒राम॒रुतो᳚धृ॒ष्ण्वो᳚जसोमृ॒गानभी॒मास्तवि॑षीभिर॒र्चिनः॑ |{शौनको गृत्समदः | मरुतः | जगती}

अ॒ग्नयो॒नशु॑शुचा॒ना,ऋ॑जी॒षिणो॒भृमिं॒धम᳚न्तो॒,अप॒गा,अ॑वृण्वत॒(स्वाहा᳚) || 1 || वर्ग:19

द्यावो॒नस्तृभि॑श्चितयन्तखा॒दिनो॒व्य१॑(अ॒)भ्रिया॒नद्यु॑तयन्तवृ॒ष्टयः॑ |{शौनको गृत्समदः | मरुतः | जगती}

रु॒द्रोयद्‌वो᳚मरुतोरुक्मवक्षसो॒वृषाज॑नि॒पृश्न्याः᳚शु॒क्रऊध॑नि॒(स्वाहा᳚) || 2 ||

उ॒क्षन्ते॒,अश्वाँ॒,अत्याँ᳚,इवा॒जिषु॑न॒दस्य॒कर्णै᳚स्तुरयन्तआ॒शुभिः॑ |{शौनको गृत्समदः | मरुतः | जगती}

हिर᳚ण्यशिप्रामरुतो॒दवि॑ध्वतःपृ॒क्षंया᳚थ॒पृष॑तीभिःसमन्यवः॒(स्वाहा᳚) || 3 ||

पृ॒क्षेताविश्वा॒भुव॑नाववक्षिरेमि॒त्राय॑वा॒सद॒माजी॒रदा᳚नवः |{शौनको गृत्समदः | मरुतः | जगती}

पृष॑दश्वासो,अनव॒भ्ररा᳚धसऋजि॒प्यासो॒नव॒युने᳚षुधू॒र्षदः॒(स्वाहा᳚) || 4 ||

इन्ध᳚न्वभिर्धे॒नुभी᳚र॒प्शदू᳚धभिरध्व॒स्मभिः॑प॒थिभि॑र्भ्राजदृष्टयः |{शौनको गृत्समदः | मरुतः | जगती}

आहं॒सासो॒नस्वस॑राणिगन्तन॒मधो॒र्मदा᳚यमरुतःसमन्यवः॒(स्वाहा᳚) || 5 ||

आनो॒ब्रह्मा᳚णिमरुतःसमन्यवोन॒रांनशंसः॒सव॑नानिगन्तन |{शौनको गृत्समदः | मरुतः | जगती}

अश्वा᳚मिवपिप्यतधे॒नुमूध॑नि॒कर्ता॒धियं᳚जरि॒त्रेवाज॑पेशस॒‌म्(स्वाहा᳚) || 6 || वर्ग:20

तंनो᳚दातमरुतोवा॒जिनं॒रथ॑आपा॒नंब्रह्म॑चि॒तय॑द्‌दि॒वेदि॑वे |{शौनको गृत्समदः | मरुतः | जगती}

इषं᳚स्तो॒तृभ्यो᳚वृ॒जने᳚षुका॒रवे᳚स॒निंमे॒धामरि॑ष्टंदु॒ष्टरं॒सहः॒(स्वाहा᳚) || 7 ||

यद्‌यु॒ञ्जते᳚म॒रुतो᳚रु॒क्मव॑क्ष॒सोऽश्वा॒न्‌रथे᳚षु॒भग॒आसु॒दान॑वः |{शौनको गृत्समदः | मरुतः | जगती}

धे॒नुर्नशिश्वे॒स्वस॑रेषुपिन्वते॒जना᳚यरा॒तह॑विषेम॒हीमिष॒‌म्(स्वाहा᳚) || 8 ||

योनो᳚मरुतोवृ॒कता᳚ति॒मर्त्यो᳚रि॒पुर्द॒धेव॑सवो॒रक्ष॑तारि॒षः |{शौनको गृत्समदः | मरुतः | जगती}

व॒र्तय॑त॒तपु॑षाच॒क्रिया॒भितमव॑रुद्रा,अ॒शसो᳚हन्तना॒वधः॒(स्वाहा᳚) || 9 ||

चि॒त्रंतद्‌वो᳚मरुतो॒याम॑चेकिते॒पृश्न्या॒यदूध॒रप्या॒पयो᳚दु॒हुः |{शौनको गृत्समदः | मरुतः | जगती}

यद्‌वा᳚नि॒देनव॑मानस्यरुद्रियास्त्रि॒तंजरा᳚यजुर॒ताम॑दाभ्याः॒(स्वाहा᳚) || 10 ||

तान्‌वो᳚म॒होम॒रुत॑एव॒याव्नो॒विष्णो᳚रे॒षस्य॑प्रभृ॒थेह॑वामहे |{शौनको गृत्समदः | मरुतः | जगती}

हिर᳚ण्यवर्णान्‌ककु॒हान्‌य॒तस्रु॑चोब्रह्म॒ण्यन्तः॒शंस्यं॒राध॑ईमहे॒(स्वाहा᳚) || 11 || वर्ग:21

तेदश॑ग्वाःप्रथ॒माय॒ज्ञमू᳚हिरे॒तेनो᳚हिन्वन्तू॒षसो॒व्यु॑ष्टिषु |{शौनको गृत्समदः | मरुतः | जगती}

उ॒षानरा॒मीर॑रु॒णैरपो᳚र्णुतेम॒होज्योति॑षाशुच॒तागो,अ᳚र्णसा॒(स्वाहा᳚) || 12 ||

तेक्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी᳚रु॒द्रा,ऋ॒तस्य॒सद॑नेषुवावृधुः |{शौनको गृत्समदः | मरुतः | जगती}

नि॒मेघ॑माना॒,अत्ये᳚न॒पाज॑सासुश्च॒न्द्रंवर्णं᳚दधिरेसु॒पेश॑स॒‌म्(स्वाहा᳚) || 13 ||

ताँ,इ॑या॒नोमहि॒वरू᳚थमू॒तय॒उप॒घेदे॒नानम॑सागृणीमसि |{शौनको गृत्समदः | मरुतः | जगती}

त्रि॒तोनयान्‌पञ्च॒होतॄ᳚न॒भिष्ट॑यआव॒वर्त॒दव॑राञ्च॒क्रियाव॑से॒(स्वाहा᳚) || 14 ||

यया᳚र॒ध्रंपा॒रय॒थात्यंहो॒यया᳚नि॒दोमु॒ञ्चथ॑वन्दि॒तार᳚म् |{शौनको गृत्समदः | मरुतः | त्रिष्टुप्}

अ॒र्वाची॒साम॑रुतो॒याव॑ऊ॒तिरोषुवा॒श्रेव॑सुम॒तिर्जि॑गातु॒(स्वाहा᳚) || 15 ||

[35] उपेमिति पंचदशर्चस्य सूक्तस्य शौनको गृत्समदोपांनपात्त्रिष्टुप् |{मंडल:2, सूक्त:35}{अनुवाक:4, सूक्त:3}{अष्टक:2, अध्याय:7}
उपे᳚मसृक्षिवाज॒युर्व॑च॒स्यांचनो᳚दधीतना॒द्योगिरो᳚मे |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

अ॒पांनपा᳚दाशु॒हेमा᳚कु॒वित्‌ससु॒पेश॑सस्करति॒जोषि॑ष॒द्धि(स्वाहा᳚) || 1 || वर्ग:22

इ॒मंस्व॑स्मैहृ॒दआसुत॑ष्टं॒मन्त्रं᳚वोचेमकु॒विद॑स्य॒वेद॑त् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

अ॒पांनपा᳚दसु॒र्य॑स्यम॒ह्नाविश्वा᳚न्य॒र्योभुव॑नाजजान॒(स्वाहा᳚) || 2 ||

सम॒न्यायन्त्युप॑यन्त्य॒न्याःस॑मा॒नमू॒र्वंन॒द्यः॑पृणन्ति |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

तमू॒शुचिं॒शुच॑योदीदि॒वांस॑म॒पांनपा᳚तं॒परि॑तस्थु॒रापः॒(स्वाहा᳚) || 3 ||

तमस्मे᳚रायुव॒तयो॒युवा᳚नंमर्मृ॒ज्यमा᳚नाः॒परि॑य॒न्त्यापः॑ |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

सशु॒क्रेभिः॒शिक्व॑भीरे॒वद॒स्मेदी॒दाया᳚नि॒ध्मोघृ॒तनि᳚र्णिग॒प्सु(स्वाहा᳚) || 4 ||

अ॒स्मैति॒स्रो,अ᳚व्य॒थ्याय॒नारी᳚र्दे॒वाय॑दे॒वीर्दि॑धिष॒न्त्यन्न᳚म् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

कृता᳚,इ॒वोप॒हिप्र॑स॒र्स्रे,अ॒प्सुसपी॒यूषं᳚धयतिपूर्व॒सूना॒‌म्(स्वाहा᳚) || 5 ||

अश्व॒स्यात्र॒जनि॑मा॒स्यच॒स्व॑र्द्रु॒होरि॒षःस॒म्पृचः॑पाहिसू॒रीन् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

आ॒मासु॑पू॒र्षुप॒रो,अ॑प्रमृ॒ष्यंनारा᳚तयो॒विन॑श॒न्नानृ॑तानि॒(स्वाहा᳚) || 6 || वर्ग:23

स्वआदमे᳚सु॒दुघा॒यस्य॑धे॒नुःस्व॒धांपी᳚पायसु॒भ्वन्न॑मत्ति |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

सो,अ॒पांनपा᳚दू॒र्जय᳚न्न॒प्स्व१॑(अ॒)न्तर्व॑सु॒देया᳚यविध॒तेविभा᳚ति॒(स्वाहा᳚) || 7 ||

यो,अ॒प्स्वाशुचि॑ना॒दैव्ये᳚नऋ॒तावाज॑स्रउर्वि॒यावि॒भाति॑ |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

व॒या,इद॒न्याभुव॑नान्यस्य॒प्रजा᳚यन्तेवी॒रुध॑श्चप्र॒जाभिः॒(स्वाहा᳚) || 8 ||

अ॒पांनपा॒दाह्यस्था᳚दु॒पस्थं᳚जि॒ह्माना᳚मू॒र्ध्वोवि॒द्युतं॒वसा᳚नः |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

तस्य॒ज्येष्ठं᳚महि॒मानं॒वह᳚न्ती॒र्हिर᳚ण्यवर्णाः॒परि॑यन्तिय॒ह्वीः(स्वाहा᳚) || 9 ||

हिर᳚ण्यरूपः॒सहिर᳚ण्यसंदृग॒पांनपा॒त्‌सेदु॒हिर᳚ण्यवर्णः |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

हि॒र॒ण्यया॒त्‌परि॒योने᳚र्नि॒षद्या᳚हिरण्य॒दाद॑द॒त्यन्न॑मस्मै॒(स्वाहा᳚) || 10 ||

तद॒स्यानी᳚कमु॒तचारु॒नामा᳚पी॒च्यं᳚वर्धते॒नप्तु॑र॒पाम् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

यमि॒न्धते᳚युव॒तयः॒समि॒त्थाहिर᳚ण्यवर्णंघृ॒तमन्न॑मस्य॒(स्वाहा᳚) || 11 || वर्ग:24

अ॒स्मैब॑हू॒नाम॑व॒माय॒सख्ये᳚य॒ज्ञैर्वि॑धेम॒नम॑साह॒विर्भिः॑ |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

संसानु॒मार्ज्मि॒दिधि॑षामि॒बिल्मै॒र्दधा॒म्यन्नैः॒परि॑वन्दऋ॒ग्भिः(स्वाहा᳚) || 12 ||

सईं॒वृषा᳚जनय॒त्तासु॒गर्भं॒सईं॒शिशु॑र्धयति॒तंरि॑हन्ति |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

सो,अ॒पांनपा॒दन॑भिम्लातवर्णो॒ऽन्यस्ये᳚वे॒हत॒न्वा᳚विवेष॒(स्वाहा᳚) || 13 ||

अ॒स्मिन्‌प॒देप॑र॒मेत॑स्थि॒वांस॑मध्व॒स्मभि᳚र्वि॒श्वहा᳚दीदि॒वांस᳚म् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

आपो॒नप्त्रे᳚घृ॒तमन्नं॒वह᳚न्तीःस्व॒यमत्कैः॒परि॑दीयन्तिय॒ह्वीः(स्वाहा᳚) || 14 ||

अयां᳚समग्नेसुक्षि॒तिंजना॒यायां᳚समुम॒घव॑द्भ्यःसुवृ॒क्तिम् |{शौनको गृत्समदः | अपान्नपात् | त्रिष्टुप्}

विश्वं॒तद्‌भ॒द्रंयदव᳚न्तिदे॒वाबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 15 ||

[36] तुभ्यमिति षडृचस्य सूक्तस्य शौनकोगृत्समदः इंद्रोमरुतस्त्वष्टाग्निरिंद्रोमित्रावरुणाविति क्रमेणदेवताजगती | (एताऋतुदेवताः) | १ इतः षटृतुदेवताः{मंडल:2, सूक्त:36}{अनुवाक:4, सूक्त:4}{अष्टक:2, अध्याय:7}
तुभ्यं᳚हिन्वा॒नोव॑सिष्ट॒गा,अ॒पोऽधु॑क्षन्‌त्सी॒मवि॑भि॒रद्रि॑भि॒र्नरः॑ |{शौनको गृत्समदः | इन्द्र्रः | जगती}

पिबे᳚न्द्र॒स्वाहा॒प्रहु॑तं॒वष॑ट्कृतंहो॒त्रादासोमं᳚प्रथ॒मोयईशि॑षे || 1 || वर्ग:25

य॒ज्ञैःसम्मि॑श्लाः॒पृष॑तीभिरृ॒ष्टिभि॒र्याम᳚ञ्छु॒भ्रासो᳚,अ॒ञ्जिषु॑प्रि॒या,उ॒त |{शौनको गृत्समदः | मरुतः | जगती}

आ॒सद्या᳚ब॒र्हिर्भ॑रतस्यसूनवःपो॒त्रादासोमं᳚पिबतादिवोनरः॒(स्वाहा᳚) || 2 ||

अ॒मेव॑नःसुहवा॒,आहिगन्त॑न॒निब॒र्हिषि॑सदतना॒रणि॑ष्टन |{शौनको गृत्समदः | त्वष्टाः | जगती}

अथा᳚मन्दस्वजुजुषा॒णो,अन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिःसु॒मद्ग॑णः॒(स्वाहा᳚) || 3 ||

आव॑क्षिदे॒वाँ,इ॒हवि॑प्र॒यक्षि॑चो॒शन्‌हो᳚त॒र्निष॑दा॒योनि॑षुत्रि॒षु |{शौनको गृत्समदः | अग्निः | जगती}

प्रति॑वीहि॒प्रस्थि॑तंसो॒म्यंमधु॒पिबाग्नी᳚ध्रा॒त्तव॑भा॒गस्य॑तृप्णुहि॒(स्वाहा᳚) || 4 ||

ए॒षस्यते᳚त॒न्वो᳚नृम्ण॒वर्ध॑नः॒सह॒ओजः॑प्र॒दिवि॑बा॒ह्वोर्हि॒तः |{शौनको गृत्समदः | इन्द्रः | जगती}

तुभ्यं᳚सु॒तोम॑घव॒न्‌तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ब्राह्म॑णा॒दातृ॒पत्‌पि॑ब॒(स्वाहा᳚) || 5 ||

जु॒षेथां᳚य॒ज्ञंबोध॑तं॒हव॑स्यमेस॒त्तोहोता᳚नि॒विदः॑पू॒र्व्या,अनु॑ |{शौनको गृत्समदः | मित्रावरुणौ | जगती}

अच्छा॒राजा᳚ना॒नम॑एत्या॒वृतं᳚प्रशा॒स्त्रादापि॑बतंसो॒म्यंमधु॒(स्वाहा᳚) || 6 ||

[37] मन्दस्वेतिषडृचस्य सूक्तस्य शौनकोगृत्समदः आद्यानांचतसृणां द्रविणोदाः पंचम्याआश्विनौ षष्ठ्या अग्निर्जगती |{मंडल:2, सूक्त:37}{अनुवाक:4, सूक्त:5}{अष्टक:2, अध्याय:8}
मन्द॑स्वहो॒त्रादनु॒जोष॒मन्ध॒सोऽध्व᳚र्यवः॒सपू॒र्णांव॑ष्ट्या॒सिच᳚म् |{शौनको गृत्समदः | द्रविणोदाः | जगती}

तस्मा᳚,ए॒तंभ॑रततद्व॒शोद॒दिर्हो॒त्रात्‌सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॒(स्वाहा᳚) || 1 || वर्ग:1

यमु॒पूर्व॒महु॑वे॒तमि॒दंहु॑वे॒सेदु॒हव्यो᳚द॒दिर्योनाम॒पत्य॑ते |{शौनको गृत्समदः | द्रविणोदाः | जगती}

अ॒ध्व॒र्युभिः॒प्रस्थि॑तंसो॒म्यंमधु॑पो॒त्रात्‌सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॒(स्वाहा᳚) || 2 ||

मेद्य᳚न्तुते॒वह्न॑यो॒येभि॒रीय॒सेऽरि॑षण्यन्‌वीळयस्वावनस्पते |{शौनको गृत्समदः | द्रविणोदाः | जगती}

आ॒यूया᳚धृष्णो,अभि॒गूर्या॒त्वंने॒ष्ट्रात्‌सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॒(स्वाहा᳚) || 3 ||

अपा᳚द्धो॒त्रादु॒तपो॒त्राद॑मत्तो॒तने॒ष्ट्राद॑जुषत॒प्रयो᳚हि॒तम् |{शौनको गृत्समदः | द्रविणोदाः | जगती}

तु॒रीयं॒पात्र॒ममृ॑क्त॒मम॑र्त्यंद्रविणो॒दाःपि॑बतुद्राविणोद॒सः(स्वाहा᳚) || 4 ||

अ॒र्वाञ्च॑म॒द्यय॒य्यं᳚नृ॒वाह॑णं॒रथं᳚युञ्जाथामि॒हवां᳚वि॒मोच॑नम् |{शौनको गृत्समदः | अश्विनौ | जगती}

पृ॒ङ्क्तंह॒वींषि॒मधु॒नाहिकं᳚ग॒तमथा॒सोमं᳚पिबतंवाजिनीवसू॒(स्वाहा᳚) || 5 ||

जोष्य॑ग्नेस॒मिधं॒जोष्याहु॑तिं॒जोषि॒ब्रह्म॒जन्यं॒जोषि॑सुष्टु॒तिम् |{शौनको गृत्समदः | अग्निः | जगती}

विश्वे᳚भि॒र्विश्वाँ᳚,ऋ॒तुना᳚वसोम॒हउ॒शन्‌दे॒वाँ,उ॑श॒तःपा᳚ययाह॒विः(स्वाहा᳚) || 6 ||

[38] उदुष्यइत्येकादशर्चस्य सूक्तस्य शौनकोगृत्समदः सवितात्रिष्टुप् |{मंडल:2, सूक्त:38}{अनुवाक:4, सूक्त:6}{अष्टक:2, अध्याय:8}
उदु॒ष्यदे॒वःस॑वि॒तास॒वाय॑शश्वत्त॒मंतद॑पा॒वह्नि॑रस्थात् |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

नू॒नंदे॒वेभ्यो॒विहिधाति॒रत्न॒मथाभ॑जद्‌वी॒तिहो᳚त्रंस्व॒स्तौ(स्वाहा᳚) || 1 || वर्ग:2

विश्व॑स्य॒हिश्रु॒ष्टये᳚दे॒वऊ॒र्ध्वःप्रबा॒हवा᳚पृ॒थुपा᳚णिः॒सिस॑र्ति |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

आप॑श्चिदस्यव्र॒तआनिमृ॑ग्रा,अ॒यंचि॒द्‌वातो᳚रमते॒परि॑ज्म॒‌न्(स्वाहा᳚) || 2 ||

आ॒शुभि॑श्चि॒द्यान्‌विमु॑चातिनू॒नमरी᳚रम॒दत॑मानंचि॒देतोः᳚ |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

अ॒ह्यर्षू᳚णांचि॒न्न्य॑याँ,अवि॒ष्यामनु᳚व्र॒तंस॑वि॒तुर्मोक्यागा॒‌त्(स्वाहा᳚) || 3 ||

पुनः॒सम᳚व्य॒द्‌वित॑तं॒वय᳚न्तीम॒ध्याकर्तो॒र्न्य॑धा॒च्छक्म॒धीरः॑ |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

उत्‌सं॒हाया᳚स्था॒द्‌व्यृ१॑(ऋ॒)तूँर॑दर्धर॒रम॑तिःसवि॒तादे॒वआगा॒‌त्(स्वाहा᳚) || 4 ||

नानौकां᳚सि॒दुर्यो॒विश्व॒मायु॒र्विति॑ष्ठतेप्रभ॒वःशोको᳚,अ॒ग्नेः |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

ज्येष्ठं᳚मा॒तासू॒नवे᳚भा॒गमाधा॒दन्व॑स्य॒केत॑मिषि॒तंस॑वि॒त्रा(स्वाहा᳚) || 5 ||

स॒माव॑वर्ति॒विष्ठि॑तोजिगी॒षुर्विश्वे᳚षां॒काम॒श्चर॑ताम॒माभू᳚त् |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

शश्वाँ॒,अपो॒विकृ॑तंहि॒त्व्यागा॒दनु᳚व्र॒तंस॑वि॒तुर्दैव्य॑स्य॒(स्वाहा᳚) || 6 || वर्ग:3

त्वया᳚हि॒तमप्य॑म॒प्सुभा॒गंधन्वान्‌वामृ॑ग॒यसो॒वित॑स्थुः |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

वना᳚नि॒विभ्यो॒नकि॑रस्य॒तानि᳚व्र॒तादे॒वस्य॑सवि॒तुर्मि॑नन्ति॒(स्वाहा᳚) || 7 ||

या॒द्रा॒ध्य१॑(अं॒)वरु॑णो॒योनि॒मप्य॒मनि॑शितंनि॒मिषि॒जर्भु॑राणः |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

विश्वो᳚मार्ता॒ण्डोव्र॒जमाप॒शुर्गा᳚त्स्थ॒शोजन्मा᳚निसवि॒ताव्याकः॒(स्वाहा᳚) || 8 ||

नयस्येन्द्रो॒वरु॑णो॒नमि॒त्रोव्र॒तम᳚र्य॒मानमि॒नन्ति॑रु॒द्रः |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

नारा᳚तय॒स्तमि॒दंस्व॒स्तिहु॒वेदे॒वंस॑वि॒तारं॒नमो᳚भिः॒(स्वाहा᳚) || 9 ||

भगं॒धियं᳚वा॒जय᳚न्तः॒पुरं᳚धिं॒नरा॒शंसो॒ग्नास्पति᳚र्नो,अव्याः |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

आ॒येवा॒मस्य॑संग॒थेर॑यी॒णांप्रि॒यादे॒वस्य॑सवि॒तुःस्या᳚म॒(स्वाहा᳚) || 10 ||

अ॒स्मभ्यं॒तद्दि॒वो,अ॒द्भ्यःपृ॑थि॒व्यास्त्वया᳚द॒त्तंकाम्यं॒राध॒आगा᳚त् |{शौनको गृत्समदः | सविता | त्रिष्टुप्}

शंयत्‌स्तो॒तृभ्य॑आ॒पये॒भवा᳚त्युरु॒शंसा᳚यसवितर्जरि॒त्रे(स्वाहा᳚) || 11 ||

[39] ग्रावाणेवेत्यष्टर्चस्य सूक्तस्य शौनको गृत्समदोश्विनौत्रिष्टुप्{मंडल:2, सूक्त:39}{अनुवाक:4, सूक्त:7}{अष्टक:2, अध्याय:8}
ग्रावा᳚णेव॒तदिदर्थं᳚जरेथे॒गृध्रे᳚ववृ॒क्षंनि॑धि॒मन्त॒मच्छ॑ |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

ब्र॒ह्माणे᳚ववि॒दथ॑उक्थ॒शासा᳚दू॒तेव॒हव्या॒जन्या᳚पुरु॒त्रा(स्वाहा᳚) || 1 || वर्ग:4

प्रा॒त॒र्यावा᳚णार॒थ्ये᳚ववी॒राजेव॑य॒मावर॒मास॑चेथे |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

मेने᳚,इवत॒न्वा॒३॑(आ॒)शुम्भ॑माने॒दम्प॑तीवक्रतु॒विदा॒जने᳚षु॒(स्वाहा᳚) || 2 ||

शृङ्गे᳚वनःप्रथ॒माग᳚न्तम॒र्वाक्छ॒फावि॑व॒जर्भु॑राणा॒तरो᳚भिः |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

च॒क्र॒वा॒केव॒प्रति॒वस्तो᳚रुस्रा॒र्वाञ्चा᳚यातंर॒थ्ये᳚वशक्रा॒(स्वाहा᳚) || 3 ||

ना॒वेव॑नःपारयतंयु॒गेव॒नभ्ये᳚वनउप॒धीव॑प्र॒धीव॑ |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

श्वाने᳚वनो॒,अरि॑षण्यात॒नूनां॒खृग॑लेववि॒स्रसः॑पातम॒स्मान्(स्वाहा᳚) || 4 ||

वाते᳚वाजु॒र्यान॒द्ये᳚वरी॒तिर॒क्षी,इ॑व॒चक्षु॒षाया᳚तम॒र्वाक् |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

हस्ता᳚विवत॒न्वे॒३॑(ए॒)शम्भ॑विष्ठा॒पादे᳚वनोनयतं॒वस्यो॒,अच्छ॒(स्वाहा᳚) || 5 ||

ओष्ठा᳚विव॒मध्वा॒स्नेवद᳚न्ता॒स्तना᳚विवपिप्यतंजी॒वसे᳚नः |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

नासे᳚वनस्त॒न्वो᳚रक्षि॒तारा॒कर्णा᳚विवसु॒श्रुता᳚भूतम॒स्मे(स्वाहा᳚) || 6 || वर्ग:5

हस्ते᳚वश॒क्तिम॒भिसं᳚द॒दीनः॒,क्षामे᳚वनः॒सम॑जतं॒रजां᳚सि |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

इ॒मागिरो᳚,अश्विनायुष्म॒यन्तीः॒,क्ष्णोत्रे᳚णेव॒स्वधि॑तिं॒संशि॑शीत॒‌म्(स्वाहा᳚) || 7 ||

ए॒तानि॑वामश्विना॒वर्ध॑नानि॒ब्रह्म॒स्तोमं᳚गृत्सम॒दासो᳚,अक्रन् |{शौनको गृत्समदः | अश्विनौ | त्रिष्टुप्}

तानि॑नराजुजुषा॒णोप॑यातंबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 8 ||

[40] सोमापूषणेतिपडृचस्य सूक्तस्य शौनकोगृत्समदःसोमापूषणौ अंत्यायाःसोमपूषादित्यास्त्रिष्टुप् |{मंडल:2, सूक्त:40}{अनुवाक:4, सूक्त:8}{अष्टक:2, अध्याय:8}
सोमा᳚पूषणा॒जन॑नारयी॒णांजन॑नादि॒वोजन॑नापृथि॒व्याः |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्}

जा॒तौविश्व॑स्य॒भुव॑नस्यगो॒पौदे॒वा,अ॑कृण्वन्न॒मृत॑स्य॒नाभि॒‌म्(स्वाहा᳚) || 1 || वर्ग:6

इ॒मौदे॒वौजाय॑मानौजुषन्ते॒मौतमां᳚सिगूहता॒मजु॑ष्टा |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्}

आ॒भ्यामिन्द्रः॑प॒क्वमा॒मास्व॒न्तःसो᳚मापू॒षभ्यां᳚जनदु॒स्रिया᳚सु॒(स्वाहा᳚) || 2 ||

सोमा᳚पूषणा॒रज॑सोवि॒मानं᳚स॒प्तच॑क्रं॒रथ॒मवि॑श्वमिन्वम् |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्}

वि॒षू॒वृतं॒मन॑सायु॒ज्यमा᳚नं॒तंजि᳚न्वथोवृषणा॒पञ्च॑रश्मि॒‌म्(स्वाहा᳚) || 3 ||

दि॒व्य१॑(अ॒)न्यःसद॑नंच॒क्रउ॒च्चापृ॑थि॒व्याम॒न्यो,अध्य॒न्तरि॑क्षे |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्}

ताव॒स्मभ्यं᳚पुरु॒वारं᳚पुरु॒क्षुंरा॒यस्पोषं॒विष्य॑तां॒नाभि॑म॒स्मे(स्वाहा᳚) || 4 ||

विश्वा᳚न्य॒न्योभुव॑नाज॒जान॒विश्व॑म॒न्यो,अ॑भि॒चक्षा᳚णएति |{शौनको गृत्समदः | सोमापूषणौ | त्रिष्टुप्}

सोमा᳚पूषणा॒वव॑तं॒धियं᳚मेयु॒वाभ्यां॒विश्वाः॒पृत॑नाजयेम॒(स्वाहा᳚) || 5 ||

धियं᳚पू॒षाजि᳚न्वतुविश्वमि॒न्वोर॒यिंसोमो᳚रयि॒पति॑र्दधातु |{शौनको गृत्समदः | १/२: सोमापूषणौ, २/२: अदितिदेर्वताः | त्रिष्टुप्}

अव॑तुदे॒व्यदि॑तिरन॒र्वाबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 6 ||

[41] वायोइत्येकविंशत्यृचस्य सूक्तस्य शौनकोगृत्समदः आद्ययोर्द्वयोर्वायुस्तृतीयाया इंद्रवायू चतुर्थ्यादितिसृणांमित्रावरुणौ सप्तम्यादितिसृणामश्विनौ दशम्यादितिसृणाइंद्रः त्रयोदश्यादितिसृणांविश्वेदेवाः षोडश्यादितिसृणांसरस्वती अंत्यानांतिसृणांद्यावापृथिवी (हविर्धानावा) गायत्री अंबितमइतिद्वेअनुष्टुभौ इमाब्रह्मेतिबृहती |{मंडल:2, सूक्त:41}{अनुवाक:4, सूक्त:9}{अष्टक:2, अध्याय:8}
वायो॒येते᳚सह॒स्रिणो॒रथा᳚स॒स्तेभि॒राग॑हि |{शौनको गृत्समदः | वायुः | गायत्री}

नि॒युत्वा॒न्‌त्सोम॑पीतये॒(स्वाहा᳚) || 1 || वर्ग:7

नि॒युत्वा᳚न्‌वाय॒वाग॑ह्य॒यंशु॒क्रो,अ॑यामिते |{शौनको गृत्समदः | वायुः | गायत्री}

गन्ता᳚सिसुन्व॒तोगृ॒हम्(स्वाहा᳚) || 2 ||

शु॒क्रस्या॒द्यगवा᳚शिर॒इन्द्र॑वायूनि॒युत्व॑तः |{शौनको गृत्समदः | इंद्रवायू | गायत्री}

आया᳚तं॒पिब॑तंनरा॒(स्वाहा᳚) || 3 ||

अ॒यंवां᳚मित्रावरुणासु॒तःसोम॑ऋतावृधा |{शौनको गृत्समदः | मित्रावरुणौ | गायत्री}

ममेदि॒हश्रु॑तं॒हव॒‌म्(स्वाहा᳚) || 4 ||

राजा᳚ना॒वन॑भिद्रुहाध्रु॒वेसद॑स्युत्त॒मे |{शौनको गृत्समदः | मित्रावरुणौ | गायत्री}

स॒हस्र॑स्थूणआसाते॒(स्वाहा᳚) || 5 ||

तास॒म्राजा᳚घृ॒तासु॑ती,आदि॒त्यादानु॑न॒स्पती᳚ |{शौनको गृत्समदः | मित्रावरुणौ | गायत्री}

सचे᳚ते॒,अन॑वह्वर॒‌म्(स्वाहा᳚) || 6 || वर्ग:8

गोम॑दू॒षुना᳚स॒त्याश्वा᳚वद्‌यातमश्विना |{शौनको गृत्समदः | अश्विनौ | गायत्री}

व॒र्तीरु॑द्रानृ॒पाय्य॒‌म्(स्वाहा᳚) || 7 ||

नयत्‌परो॒नान्त॑रआद॒धर्ष॑द्‌वृषण्वसू |{शौनको गृत्समदः | अश्विनौ | गायत्री}

दुः॒शंसो॒मर्त्यो᳚रि॒पुः(स्वाहा᳚) || 8 ||

तान॒आवो᳚ळ्हमश्विनार॒यिंपि॒शङ्ग॑संदृशम् |{शौनको गृत्समदः | अश्विनौ | गायत्री}

धिष्ण्या᳚वरिवो॒विद॒‌म्(स्वाहा᳚) || 9 ||

इन्द्रो᳚,अ॒ङ्गम॒हद्‌भ॒यम॒भीषदप॑चुच्यवत् |{शौनको गृत्समदः | इन्द्रः | गायत्री}

सहिस्थि॒रोविच॑र्षणिः॒(स्वाहा᳚) || 10 ||

इन्द्र॑श्चमृ॒ळया᳚तिनो॒ननः॑प॒श्चाद॒घंन॑शत् |{शौनको गृत्समदः | इन्द्रः | गायत्री}

भ॒द्रंभ॑वातिनःपु॒रः(स्वाहा᳚) || 11 || वर्ग:9

इन्द्र॒आशा᳚भ्य॒स्परि॒सर्वा᳚भ्यो॒,अभ॑यंकरत् |{शौनको गृत्समदः | इन्द्रः | गायत्री}

जेता॒शत्रू॒न्‌विच॑र्षणिः॒(स्वाहा᳚) || 12 ||

विश्वे᳚देवास॒आग॑तशृणु॒ताम॑इ॒मंहव᳚म् |{शौनको गृत्समदः | विश्वदेवाः | गायत्री}

एदंब॒र्हिर्निषी᳚दत॒(स्वाहा᳚) || 13 ||

ती॒व्रोवो॒मधु॑माँ,अ॒यंशु॒नहो᳚त्रेषुमत्स॒रः |{शौनको गृत्समदः | विश्वदेवाः | गायत्री}

ए॒तंपि॑बत॒काम्य॒‌म्(स्वाहा᳚) || 14 ||

इन्द्र॑ज्येष्ठा॒मरु॑द्गणा॒देवा᳚सः॒पूष॑रातयः |{शौनको गृत्समदः | विश्वदेवाः | गायत्री}

विश्वे॒मम॑श्रुता॒हव॒‌म्(स्वाहा᳚) || 15 ||

अम्बि॑तमे॒नदी᳚तमे॒देवि॑तमे॒सर॑स्वति |{शौनको गृत्समदः | सरस्वती | अनुष्टुप्}

अ॒प्र॒श॒स्ता,इ॑वस्मसि॒प्रश॑स्तिमम्बनस्कृधि॒(स्वाहा᳚) || 16 || वर्ग:10

त्वेविश्वा᳚सरस्वतिश्रि॒तायूं᳚षिदे॒व्याम् |{शौनको गृत्समदः | सरस्वती | अनुष्टुप्}

शु॒नहो᳚त्रेषुमत्स्वप्र॒जांदे᳚विदिदिड्ढिनः॒(स्वाहा᳚) || 17 ||

इ॒माब्रह्म॑सरस्वतिजु॒षस्व॑वाजिनीवति |{शौनको गृत्समदः | सरस्वती | बृहती}

याते॒मन्म॑गृत्सम॒दा,ऋ॑तावरिप्रि॒यादे॒वेषु॒जुह्व॑ति॒(स्वाहा᳚) || 18 ||

प्रेतां᳚य॒ज्ञस्य॑श॒म्भुवा᳚यु॒वामिदावृ॑णीमहे |{शौनको गृत्समदः | द्यावापृथिव्यौ हविर्धाने वा | गायत्री}

अ॒ग्निंच॑हव्य॒वाह॑न॒‌म्(स्वाहा᳚) || 19 ||

द्यावा᳚नःपृथि॒वी,इ॒मंसि॒ध्रम॒द्यदि॑वि॒स्पृश᳚म् |{शौनको गृत्समदः | द्यावापृथिव्यौ हविर्धाने वा | गायत्री}

य॒ज्ञंदे॒वेषु॑यच्छता॒‌म्(स्वाहा᳚) || 20 ||

आवा᳚मु॒पस्थ॑मद्रुहादे॒वाःसी᳚दन्तुय॒ज्ञियाः᳚ |{शौनको गृत्समदः | द्यावापृथिव्यौ हविर्धाने वा | गायत्री}

इ॒हाद्यसोम॑पीतये॒(स्वाहा᳚) || 21 ||

[42] कनिक्रददिति तृचस्य सूक्तस्य शौनकोगृत्समदःशकुंतस्त्रिष्टुप् |{मंडल:2, सूक्त:42}{अनुवाक:4, सूक्त:10}{अष्टक:2, अध्याय:8}
कनि॑क्रदज्ज॒नुषं᳚प्रब्रुवा॒णइय॑र्ति॒वाच॑मरि॒तेव॒नाव᳚म् |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | त्रिष्टुप्}

सु॒म॒ङ्गल॑श्चशकुने॒भवा᳚सि॒मात्वा॒काचि॑दभि॒भाविश्व्या᳚विद॒‌त्(स्वाहा᳚) || 1 || वर्ग:11

मात्वा᳚श्ये॒नउद्‌व॑धी॒न्मासु॑प॒र्णोमात्वा᳚विद॒दिषु॑मान्‌वी॒रो,अस्ता᳚ |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | त्रिष्टुप्}

पित्र्या॒मनु॑प्र॒दिशं॒कनि॑क्रदत्सुम॒ङ्गलो᳚भद्रवा॒दीव॑दे॒ह(स्वाहा᳚) || 2 ||

अव॑क्रन्ददक्षिण॒तोगृ॒हाणां᳚सुम॒ङ्गलो᳚भद्रवा॒दीश॑कुन्ते |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | त्रिष्टुप्}

मानः॑स्ते॒नई᳚शत॒माघशं᳚सोबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 3 ||

[43] प्रदक्षिणिदिति तृचस्य सूक्तस्य शौनकोगृत्समदः शकुंतोजगती द्वितीयातिशक्वरी अष्टिर्वा |{मंडल:2, सूक्त:43}{अनुवाक:4, सूक्त:11}{अष्टक:2, अध्याय:8}
प्र॒द॒क्षि॒णिद॒भिगृ॑णन्तिका॒रवो॒वयो॒वद᳚न्तऋतु॒थाश॒कुन्त॑यः |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | जगती}

उ॒भेवाचौ᳚वदतिसाम॒गा,इ॑वगाय॒त्रंच॒त्रैष्टु॑भं॒चानु॑राजति॒(स्वाहा᳚) || 1 || वर्ग:12

उ॒द्गा॒तेव॑शकुने॒साम॑गायसिब्रह्मपु॒त्रइ॑व॒सव॑नेषुशंससि |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | अतिशक्वरी अष्टिर्वा}

वृषे᳚ववा॒जीशिशु॑मतीर॒पीत्या᳚स॒र्वतो᳚नःशकुनेभ॒द्रमाव॑दवि॒श्वतो᳚नःशकुने॒पुण्य॒माव॑द॒(स्वाहा᳚) || 2 ||

आ॒वदँ॒स्त्वंश॑कुनेभ॒द्रमाव॑दतू॒ष्णीमासी᳚नःसुम॒तिंचि॑किद्धिनः |{शौनको गृत्समदः | शकुंतः (कपिञ्जलरूपीन्द्रः) | जगती}

यदु॒त्पत॒न्‌वद॑सिकर्क॒रिर्य॑थाबृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 3 ||