[1] सोमस्यमेति त्रयोविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:1}{अनुवाक:1, सूक्त:1}{अष्टक:2, अध्याय:8} |
सोम॑स्यमात॒वसं॒वक्ष्य॑ग्ने॒वह्निं᳚चकर्थवि॒दथे॒यज॑ध्यै |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दे॒वाँ,अच्छा॒दीद्य॑द्यु॒ञ्जे,अद्रिं᳚शमा॒ये,अ॑ग्नेत॒न्वं᳚जुषस्व॒(स्वाहा᳚) || 1 || वर्ग:13 |
प्राञ्चं᳚य॒ज्ञंच॑कृम॒वर्ध॑तां॒गीःस॒मिद्भि॑र॒ग्निंनम॑सादुवस्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दि॒वःश॑शासुर्वि॒दथा᳚कवी॒नांगृत्सा᳚यचित्त॒वसे᳚गा॒तुमी᳚षुः॒(स्वाहा᳚) || 2 || |
मयो᳚दधे॒मेधि॑रःपू॒तद॑क्षोदि॒वःसु॒बन्धु॑र्ज॒नुषा᳚पृथि॒व्याः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अवि᳚न्दन्नुदर्श॒तम॒प्स्व१॑(अ॒)न्तर्दे॒वासो᳚,अ॒ग्निम॒पसि॒स्वसॄ᳚णा॒म्(स्वाहा᳚) || 3 || |
अव॑र्धयन्त्सु॒भगं᳚स॒प्तय॒ह्वीःश्वे॒तंज॑ज्ञा॒नम॑रु॒षंम॑हि॒त्वा |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} शिशुं॒नजा॒तम॒भ्या᳚रु॒रश्वा᳚दे॒वासो᳚,अ॒ग्निंजनि॑मन्वपुष्य॒न्(स्वाहा᳚) || 4 || |
शु॒क्रेभि॒रङ्गै॒रज॑आतत॒न्वान्क्रतुं᳚पुना॒नःक॒विभिः॑प॒वित्रैः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} शो॒चिर्वसा᳚नः॒पर्यायु॑र॒पांश्रियो᳚मिमीतेबृह॒तीरनू᳚नाः॒(स्वाहा᳚) || 5 || |
व॒व्राजा᳚सी॒मन॑दती॒रद॑ब्धादि॒वोय॒ह्वीरव॑साना॒,अन॑ग्नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} सना॒,अत्र॑युव॒तयः॒सयो᳚नी॒रेकं॒गर्भं᳚दधिरेस॒प्तवाणीः᳚(स्वाहा᳚) || 6 || वर्ग:14 |
स्ती॒र्णा,अ॑स्यसं॒हतो᳚वि॒श्वरू᳚पाघृ॒तस्य॒योनौ᳚स्र॒वथे॒मधू᳚नाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अस्थु॒रत्र॑धे॒नवः॒पिन्व॑मानाम॒हीद॒स्मस्य॑मा॒तरा᳚समी॒ची(स्वाहा᳚) || 7 || |
ब॒भ्रा॒णःसू᳚नोसहसो॒व्य॑द्यौ॒द्दधा᳚नःशु॒क्रार॑भ॒सावपूं᳚षि |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} श्चोत᳚न्ति॒धारा॒मधु॑नोघृ॒तस्य॒वृषा॒यत्र॑वावृ॒धेकाव्ये᳚न॒(स्वाहा᳚) || 8 || |
पि॒तुश्चि॒दूध॑र्ज॒नुषा᳚विवेद॒व्य॑स्य॒धारा᳚,असृज॒द्विधेनाः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} गुहा॒चर᳚न्तं॒सखि॑भिःशि॒वेभि॑र्दि॒वोय॒ह्वीभि॒र्नगुहा᳚बभूव॒(स्वाहा᳚) || 9 || |
पि॒तुश्च॒गर्भं᳚जनि॒तुश्च॑बभ्रेपू॒र्वीरेको᳚,अधय॒त्पीप्या᳚नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} वृष्णे᳚स॒पत्नी॒शुच॑ये॒सब᳚न्धू,उ॒भे,अ॑स्मैमनु॒ष्ये॒३॑(ए॒)निपा᳚हि॒(स्वाहा᳚) || 10 || |
उ॒रौम॒हाँ,अ॑निबा॒धेव॑व॒र्धाऽऽपो᳚,अ॒ग्निंय॒शसः॒संहिपू॒र्वीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ऋ॒तस्य॒योना᳚वशय॒द्दमू᳚नाजामी॒नाम॒ग्निर॒पसि॒स्वसॄ᳚णा॒म्(स्वाहा᳚) || 11 || वर्ग:15 |
अ॒क्रोनब॒भ्रिःस॑मि॒थेम॒हीनां᳚दिदृ॒क्षेयः॑सू॒नवे॒भा,ऋ॑जीकः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} उदु॒स्रिया॒जनि॑ता॒योज॒जाना॒पांगर्भो॒नृत॑मोय॒ह्वो,अ॒ग्निः(स्वाहा᳚) || 12 || |
अ॒पांगर्भं᳚दर्श॒तमोष॑धीनां॒वना᳚जजानसु॒भगा॒विरू᳚पम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दे॒वास॑श्चि॒न्मन॑सा॒संहिज॒ग्मुःपनि॑ष्ठंजा॒तंत॒वसं᳚दुवस्य॒न्(स्वाहा᳚) || 13 || |
बृ॒हन्त॒इद्भा॒नवो॒भा,ऋ॑जीकम॒ग्निंस॑चन्तवि॒द्युतो॒नशु॒क्राः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} गुहे᳚ववृ॒द्धंसद॑सि॒स्वे,अ॒न्तर॑पा॒रऊ॒र्वे,अ॒मृतं॒दुहा᳚नाः॒(स्वाहा᳚) || 14 || |
ईळे᳚चत्वा॒यज॑मानोह॒विर्भि॒रीळे᳚सखि॒त्वंसु॑म॒तिंनिका᳚मः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दे॒वैरवो᳚मिमीहि॒संज॑रि॒त्रेरक्षा᳚चनो॒दम्ये᳚भि॒रनी᳚कैः॒(स्वाहा᳚) || 15 || |
उ॒प॒क्षे॒तार॒स्तव॑सुप्रणी॒तेऽग्ने॒विश्वा᳚नि॒धन्या॒दधा᳚नाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} सु॒रेत॑सा॒श्रव॑सा॒तुञ्ज॑माना,अ॒भिष्या᳚मपृतना॒यूँरदे᳚वा॒न्(स्वाहा᳚) || 16 || वर्ग:16 |
आदे॒वाना᳚मभवःके॒तुर॑ग्नेम॒न्द्रोविश्वा᳚नि॒काव्या᳚निवि॒द्वान् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्रति॒मर्ताँ᳚,अवासयो॒दमू᳚ना॒,अनु॑दे॒वान्र॑थि॒रोया᳚सि॒साध॒न्त्(स्वाहा᳚) || 17 || |
निदु॑रो॒णे,अ॒मृतो॒मर्त्या᳚नां॒राजा᳚ससादवि॒दथा᳚नि॒साध॑न् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} घृ॒तप्र॑तीकउर्वि॒याव्य॑द्यौद॒ग्निर्विश्वा᳚नि॒काव्या᳚निवि॒द्वान्(स्वाहा᳚) || 18 || |
आनो᳚गहिस॒ख्येभिः॑शि॒वेभि᳚र्म॒हान्म॒हीभि॑रू॒तिभिः॑सर॒ण्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अ॒स्मेर॒यिंब॑हु॒लंसंत॑रुत्रंसु॒वाचं᳚भा॒गंय॒शसं᳚कृधीनः॒(स्वाहा᳚) || 19 || |
ए॒ताते᳚,अग्ने॒जनि॑मा॒सना᳚नि॒प्रपू॒र्व्याय॒नूत॑नानिवोचम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} म॒हान्ति॒वृष्णे॒सव॑नाकृ॒तेमाजन्म᳚ञ्जन्म॒न्निहि॑तोजा॒तवे᳚दाः॒(स्वाहा᳚) || 20 || |
जन्म᳚ञ्जन्म॒न्निहि॑तोजा॒तवे᳚दावि॒श्वामि॑त्रेभिरिध्यते॒,अज॑स्रः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्यापि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म॒(स्वाहा᳚) || 21 || |
इ॒मंय॒ज्ञंस॑हसाव॒न्त्वंनो᳚देव॒त्राधे᳚हिसुक्रतो॒ररा᳚णः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्रयं᳚सिहोतर्बृह॒तीरिषो॒नोऽग्ने॒महि॒द्रवि॑ण॒माय॑जस्व॒(स्वाहा᳚) || 22 || |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे(स्वाहा᳚) || 23 || |
[2] वैश्वानरायेति पंचदशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती |{मंडल:3, सूक्त:2}{अनुवाक:1, सूक्त:2}{अष्टक:2, अध्याय:8} |
वै॒श्वा॒न॒राय॑धि॒षणा᳚मृता॒वृधे᳚घृ॒तंनपू॒तम॒ग्नये᳚जनामसि |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} द्वि॒ताहोता᳚रं॒मनु॑षश्चवा॒घतो᳚धि॒यारथं॒नकुलि॑शः॒समृ᳚ण्वति॒(स्वाहा᳚) || 1 || वर्ग:17 |
सरो᳚चयज्ज॒नुषा॒रोद॑सी,उ॒भेसमा॒त्रोर॑भवत्पु॒त्रईड्यः॑ |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो᳚हितोदू॒ळभो᳚वि॒शामति॑थिर्वि॒भाव॑सुः॒(स्वाहा᳚) || 2 || |
क्रत्वा॒दक्ष॑स्य॒तरु॑षो॒विध᳚र्मणिदे॒वासो᳚,अ॒ग्निंज॑नयन्त॒चित्ति॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} रु॒रु॒चा॒नंभा॒नुना॒ज्योति॑षाम॒हामत्यं॒नवाजं᳚सनि॒ष्यन्नुप॑ब्रुवे॒(स्वाहा᳚) || 3 || |
आम॒न्द्रस्य॑सनि॒ष्यन्तो॒वरे᳚ण्यंवृणी॒महे॒,अह्र॑यं॒वाज॑मृ॒ग्मिय᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} रा॒तिंभृगू᳚णामु॒शिजं᳚क॒विक्र॑तुम॒ग्निंराज᳚न्तंदि॒व्येन॑शो॒चिषा॒(स्वाहा᳚) || 4 || |
अ॒ग्निंसु॒म्नाय॑दधिरेपु॒रोजना॒वाज॑श्रवसमि॒हवृ॒क्तब᳚र्हिषः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} य॒तस्रु॑चःसु॒रुचं᳚वि॒श्वदे᳚व्यंरु॒द्रंय॒ज्ञानां॒साध॑दिष्टिम॒पसा॒म्(स्वाहा᳚) || 5 || |
पाव॑कशोचे॒तव॒हिक्षयं॒परि॒होत᳚र्य॒ज्ञेषु॑वृ॒क्तब᳚र्हिषो॒नरः॑ |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अग्ने॒दुव॑इ॒च्छमा᳚नास॒आप्य॒मुपा᳚सते॒द्रवि॑णंधेहि॒तेभ्यः॒(स्वाहा᳚) || 6 || वर्ग:18 |
आरोद॑सी,अपृण॒दास्व᳚र्म॒हज्जा॒तंयदे᳚नम॒पसो॒,अधा᳚रयन् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} सो,अ॑ध्व॒राय॒परि॑णीयतेक॒विरत्यो॒नवाज॑सातये॒चनो᳚हितः॒(स्वाहा᳚) || 7 || |
न॒म॒स्यत॑ह॒व्यदा᳚तिंस्वध्व॒रंदु॑व॒स्यत॒दम्यं᳚जा॒तवे᳚दसम् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} र॒थीरृ॒तस्य॑बृह॒तोविच॑र्षणिर॒ग्निर्दे॒वाना᳚मभवत्पु॒रोहि॑तः॒(स्वाहा᳚) || 8 || |
ति॒स्रोय॒ह्वस्य॑स॒मिधः॒परि॑ज्मनो॒ऽग्नेर॑पुनन्नु॒शिजो॒,अमृ॑त्यवः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} तासा॒मेका॒मद॑धु॒र्मर्त्ये॒भुज॑मुलो॒कमु॒द्वे,उप॑जा॒मिमी᳚यतुः॒(स्वाहा᳚) || 9 || |
वि॒शांक॒विंवि॒श्पतिं॒मानु॑षी॒रिषः॒संसी᳚मकृण्व॒न्त्स्वधि॑तिं॒नतेज॑से |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} सउ॒द्वतो᳚नि॒वतो᳚याति॒वेवि॑ष॒त्सगर्भ॑मे॒षुभुव॑नेषुदीधर॒त्(स्वाहा᳚) || 10 || |
सजि᳚न्वतेज॒ठरे᳚षुप्रजज्ञि॒वान्वृषा᳚चि॒त्रेषु॒नान॑द॒न्नसिं॒हः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} वै॒श्वा॒न॒रःपृ॑थु॒पाजा॒,अम॑र्त्यो॒वसु॒रत्ना॒दय॑मानो॒विदा॒शुषे॒(स्वाहा᳚) || 11 || वर्ग:19 |
वै॒श्वा॒न॒रःप्र॒त्नथा॒नाक॒मारु॑हद्दि॒वस्पृ॒ष्ठंभन्द॑मानःसु॒मन्म॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} सपू᳚र्व॒वज्ज॒नय᳚ञ्ज॒न्तवे॒धनं᳚समा॒नमज्मं॒पर्ये᳚ति॒जागृ॑विः॒(स्वाहा᳚) || 12 || |
ऋ॒तावा᳚नंय॒ज्ञियं॒विप्र॑मु॒क्थ्य१॑(अ॒)मायंद॒धेमा᳚त॒रिश्वा᳚दि॒विक्षय᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} तंचि॒त्रया᳚मं॒हरि॑केशमीमहेसुदी॒तिम॒ग्निंसु॑वि॒ताय॒नव्य॑से॒(स्वाहा᳚) || 13 || |
शुचिं॒नयाम᳚न्निषि॒रंस्व॒र्दृशं᳚के॒तुंदि॒वोरो᳚चन॒स्थामु॑ष॒र्बुध᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अ॒ग्निंमू॒र्धानं᳚दि॒वो,अप्र॑तिष्कुतं॒तमी᳚महे॒नम॑सावा॒जिनं᳚बृ॒हत्(स्वाहा᳚) || 14 || |
म॒न्द्रंहोता᳚रं॒शुचि॒मद्व॑याविनं॒दमू᳚नसमु॒क्थ्यं᳚वि॒श्वच॑र्षणिम् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} रथं॒नचि॒त्रंवपु॑षायदर्श॒तंमनु᳚र्हितं॒सद॒मिद्रा॒यई᳚महे॒(स्वाहा᳚) || 15 || |
[3] वैश्वानरायेत्येकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती |{मंडल:3, सूक्त:3}{अनुवाक:1, सूक्त:3}{अष्टक:2, अध्याय:8} |
वै॒श्वा॒न॒राय॑पृथु॒पाज॑से॒विपो॒रत्ना᳚विधन्तध॒रुणे᳚षु॒गात॑वे |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अ॒ग्निर्हिदे॒वाँ,अ॒मृतो᳚दुव॒स्यत्यथा॒धर्मा᳚णिस॒नता॒नदू᳚दुष॒त्(स्वाहा᳚) || 1 || वर्ग:20 |
अ॒न्तर्दू॒तोरोद॑सीद॒स्मई᳚यते॒होता॒निष॑त्तो॒मनु॑षःपु॒रोहि॑तः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} क्षयं᳚बृ॒हन्तं॒परि॑भूषति॒द्युभि॑र्दे॒वेभि॑र॒ग्निरि॑षि॒तोधि॒याव॑सुः॒(स्वाहा᳚) || 2 || |
के॒तुंय॒ज्ञानां᳚वि॒दथ॑स्य॒साध॑नं॒विप्रा᳚सो,अ॒ग्निंम॑हयन्त॒चित्ति॑भिः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अपां᳚सि॒यस्मि॒न्नधि॑संद॒धुर्गिर॒स्तस्मि᳚न्त्सु॒म्नानि॒यज॑मान॒आच॑के॒(स्वाहा᳚) || 3 || |
पि॒ताय॒ज्ञाना॒मसु॑रोविप॒श्चितां᳚वि॒मान॑म॒ग्निर्व॒युनं᳚चवा॒घता᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} आवि॑वेश॒रोद॑सी॒भूरि॑वर्पसापुरुप्रि॒योभ᳚न्दते॒धाम॑भिःक॒विः(स्वाहा᳚) || 4 || |
च॒न्द्रम॒ग्निंच॒न्द्रर॑थं॒हरि᳚व्रतंवैश्वान॒रम॑प्सु॒षदं᳚स्व॒र्विद᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} वि॒गा॒हंतूर्णिं॒तवि॑षीभि॒रावृ॑तं॒भूर्णिं᳚दे॒वास॑इ॒हसु॒श्रियं᳚दधुः॒(स्वाहा᳚) || 5 || |
अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्चज॒न्तुभि॑स्तन्वा॒नोय॒ज्ञंपु॑रु॒पेश॑संधि॒या |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} र॒थीर॒न्तरी᳚यते॒साध॑दिष्टिभिर्जी॒रोदमू᳚ना,अभिशस्ति॒चात॑नः॒(स्वाहा᳚) || 6 || वर्ग:21 |
अग्ने॒जर॑स्वस्वप॒त्यआयु᳚न्यू॒र्जापि᳚न्वस्व॒समिषो᳚दिदीहिनः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} वयां᳚सिजिन्वबृह॒तश्च॑जागृवउ॒शिग्दे॒वाना॒मसि॑सु॒क्रतु᳚र्वि॒पाम्(स्वाहा᳚) || 7 || |
वि॒श्पतिं᳚य॒ह्वमति॑थिं॒नरः॒सदा᳚य॒न्तारं᳚धी॒नामु॒शिजं᳚चवा॒घता᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} अ॒ध्व॒राणां॒चेत॑नंजा॒तवे᳚दसं॒प्रशं᳚सन्ति॒नम॑साजू॒तिभि᳚र्वृ॒धे(स्वाहा᳚) || 8 || |
वि॒भावा᳚दे॒वःसु॒रणः॒परि॑क्षि॒तीर॒ग्निर्ब॑भूव॒शव॑सासु॒मद्र॑थः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} तस्य᳚व्र॒तानि॑भूरिपो॒षिणो᳚व॒यमुप॑भूषेम॒दम॒आसु॑वृ॒क्तिभिः॒(स्वाहा᳚) || 9 || |
वैश्वा᳚नर॒तव॒धामा॒न्याच॑के॒येभिः॑स्व॒र्विदभ॑वोविचक्षण |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} जा॒तआपृ॑णो॒भुव॑नानि॒रोद॑सी॒,अग्ने॒ताविश्वा᳚परि॒भूर॑सि॒त्मना॒(स्वाहा᳚) || 10 || |
वै॒श्वा॒न॒रस्य॑दं॒सना᳚भ्योबृ॒हदरि॑णा॒देकः॑स्वप॒स्यया᳚क॒विः |{गाथिनो विश्वामित्रः | वैश्वानरोऽग्निः | जगती} उ॒भापि॒तरा᳚म॒हय᳚न्नजायता॒ग्निर्द्यावा᳚पृथि॒वीभूरि॑रेतसा॒(स्वाहा᳚) || 11 || |
[4] समित्समिदित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रइध्मस्तनूनपादिळोबर्हिर्देवीर्द्वारउषासानक्तादैव्यौ होतारौ सरस्वतीळाभारत्यस्त्वष्टावनस्पतिस्वाहाकृतयइतिक्रमेणदेवतास्त्रिष्टुप् |{मंडल:3, सूक्त:4}{अनुवाक:1, सूक्त:4}{अष्टक:2, अध्याय:8} |
स॒मित्स॑मित्सु॒मना᳚बोध्य॒स्मेशु॒चाशु॑चासुम॒तिंरा᳚सि॒वस्वः॑ |{गाथिनो विश्वामित्रः | इध्मः समिद्धोऽग्निर्वा | त्रिष्टुप्} आदे᳚वदे॒वान्य॒जथा᳚यवक्षि॒सखा॒सखी᳚न्त्सु॒मना᳚यक्ष्यग्ने॒(स्वाहा᳚) || 1 || वर्ग:22 |
यंदे॒वास॒स्त्रिरह᳚न्ना॒यज᳚न्तेदि॒वेदि॑वे॒वरु॑णोमि॒त्रो,अ॒ग्निः |{गाथिनो विश्वामित्रः | तनूनपात् | त्रिष्टुप्} सेमंय॒ज्ञंमधु॑मन्तंकृधीन॒स्तनू᳚नपाद्घृ॒तयो᳚निंवि॒धन्त॒म्(स्वाहा᳚) || 2 || |
प्रदीधि॑तिर्वि॒श्ववा᳚राजिगाति॒होता᳚रमि॒ळःप्र॑थ॒मंयज॑ध्यै |{गाथिनो विश्वामित्रः | इळः | त्रिष्टुप्} अच्छा॒नमो᳚भिर्वृष॒भंव॒न्दध्यै॒सदे॒वान्य॑क्षदिषि॒तोयजी᳚या॒न्(स्वाहा᳚) || 3 || |
ऊ॒र्ध्वोवां᳚गा॒तुर॑ध्व॒रे,अ॑कार्यू॒र्ध्वाशो॒चींषि॒प्रस्थि॑ता॒रजां᳚सि |{गाथिनो विश्वामित्रः | बर्हिः | त्रिष्टुप्} दि॒वोवा॒नाभा॒न्य॑सादि॒होता᳚स्तृणी॒महि॑दे॒वव्य॑चा॒विब॒र्हिः(स्वाहा᳚) || 4 || |
स॒प्तहो॒त्राणि॒मन॑सावृणा॒ना,इन्व᳚न्तो॒विश्वं॒प्रति॑यन्नृ॒तेन॑ |{गाथिनो विश्वामित्रः | देवीर्द्वारः | त्रिष्टुप्} नृ॒पेश॑सोवि॒दथे᳚षु॒प्रजा॒ता,अ॒भी॒३॑(ई॒)मंय॒ज्ञंविच॑रन्तपू॒र्वीः(स्वाहा᳚) || 5 || |
आभन्द॑माने,उ॒षसा॒,उपा᳚के,उ॒तस्म॑येतेत॒न्वा॒३॑(आ॒)विरू᳚पे |{गाथिनो विश्वामित्रः | उषासानक्ता | त्रिष्टुप्} यथा᳚नोमि॒त्रोवरु॑णो॒जुजो᳚ष॒दिन्द्रो᳚म॒रुत्वाँ᳚,उ॒तवा॒महो᳚भिः॒(स्वाहा᳚) || 6 || वर्ग:23 |
दैव्या॒होता᳚राप्रथ॒मान्यृ᳚ञ्जेस॒प्तपृ॒क्षासः॑स्व॒धया᳚मदन्ति |{गाथिनो विश्वामित्रः | दैव्यौ होतारौ प्रचेतसौ | त्रिष्टुप्} ऋ॒तंशंस᳚न्तऋ॒तमित्तआ᳚हु॒रनु᳚व्र॒तंव्र॑त॒पादीध्या᳚नाः॒(स्वाहा᳚) || 7 || |
आभार॑ती॒भार॑तीभिःस॒जोषा॒,इळा᳚दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः |{गाथिनो विश्वामित्रः | तिस्रो देव्यः सरस्वतीळाभारत्यः | त्रिष्टुप्} सर॑स्वतीसारस्व॒तेभि॑र॒र्वाक्ति॒स्रोदे॒वीर्ब॒र्हिरेदंस॑दन्तु॒(स्वाहा᳚) || 8 || |
तन्न॑स्तु॒रीप॒मध॑पोषयि॒त्नुदेव॑त्वष्ट॒र्विर॑रा॒णःस्य॑स्व |{गाथिनो विश्वामित्रः | त्वष्टाः | त्रिष्टुप्} यतो᳚वी॒रःक᳚र्म॒ण्यः॑सु॒दक्षो᳚यु॒क्तग्रा᳚वा॒जाय॑तेदे॒वका᳚मः॒(स्वाहा᳚) || 9 || |
वन॑स्प॒तेऽव॑सृ॒जोप॑दे॒वान॒ग्निर्ह॒विःश॑मि॒तासू᳚दयाति |{गाथिनो विश्वामित्रः | वनस्पतिः | त्रिष्टुप्} सेदु॒होता᳚स॒त्यत॑रोयजाति॒यथा᳚दे॒वानां॒जनि॑मानि॒वेद॒(स्वाहा᳚) || 10 || |
आया᳚ह्यग्नेसमिधा॒नो,अ॒र्वाङिन्द्रे᳚णदे॒वैःस॒रथं᳚तु॒रेभिः॑ |{गाथिनो विश्वामित्रः | स्वाहाकृतयः | त्रिष्टुप्} ब॒र्हिर्न॒आस्ता॒मदि॑तिःसुपु॒त्रास्वाहा᳚दे॒वा,अ॒मृता᳚मादयन्ता॒म्(स्वाहा᳚) || 11 || |
[5] प्रत्यग्निरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् (प्रत्यग्निःप्रकारवः सूक्तयोरन्त्यासांद्यावापृथिव्यादीनांनिपातादृश्यन्तेअतस्तयोर्लिंगोक्तादेवताः पाक्षिकाः) |{मंडल:3, सूक्त:5}{अनुवाक:1, सूक्त:5}{अष्टक:2, अध्याय:8} |
प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नोऽबो᳚धि॒विप्रः॑पद॒वीःक॑वी॒नाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} पृ॒थु॒पाजा᳚देव॒यद्भिः॒समि॒द्धोऽप॒द्वारा॒तम॑सो॒वह्नि॑रावः॒(स्वाहा᳚) || 1 || वर्ग:24 |
प्रेद्व॒ग्निर्वा᳚वृधे॒स्तोमे᳚भिर्गी॒र्भिःस्तो᳚तॄ॒णांन॑म॒स्य॑उ॒क्थैः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} पू॒र्वीरृ॒तस्य॑सं॒दृश॑श्चका॒नःसंदू॒तो,अ॑द्यौदु॒षसो᳚विरो॒के(स्वाहा᳚) || 2 || |
अधा᳚य्य॒ग्निर्मानु॑षीषुवि॒क्ष्व१॑(अ॒)पांगर्भो᳚मि॒त्रऋ॒तेन॒साध॑न् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} आह᳚र्य॒तोय॑ज॒तःसान्व॑स्था॒दभू᳚दु॒विप्रो॒हव्यो᳚मती॒नाम्(स्वाहा᳚) || 3 || |
मि॒त्रो,अ॒ग्निर्भ॑वति॒यत्समि॑द्धोमि॒त्रोहोता॒वरु॑णोजा॒तवे᳚दाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} मि॒त्रो,अ॑ध्व॒र्युरि॑षि॒रोदमू᳚नामि॒त्रःसिन्धू᳚नामु॒तपर्व॑ताना॒म्(स्वाहा᳚) || 4 || |
पाति॑प्रि॒यंरि॒पो,अग्रं᳚प॒दंवेःपाति॑य॒ह्वश्चर॑णं॒सूर्य॑स्य |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} पाति॒नाभा᳚स॒प्तशी᳚र्षाणम॒ग्निःपाति॑दे॒वाना᳚मुप॒माद॑मृ॒ष्वः(स्वाहा᳚) || 5 || |
ऋ॒भुश्च॑क्र॒ईड्यं॒चारु॒नाम॒विश्वा᳚निदे॒वोव॒युना᳚निवि॒द्वान् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स॒सस्य॒चर्म॑घृ॒तव॑त्प॒दंवेस्तदिद॒ग्नीर॑क्ष॒त्यप्र॑युच्छ॒न्(स्वाहा᳚) || 6 || वर्ग:25 |
आयोनि॑म॒ग्निर्घृ॒तव᳚न्तमस्थात्पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दीद्या᳚नः॒शुचि᳚रृ॒ष्वःपा᳚व॒कःपुनः॑पुनर्मा॒तरा॒नव्य॑सीकः॒(स्वाहा᳚) || 7 || |
स॒द्योजा॒तओष॑धीभिर्ववक्षे॒यदी॒वर्ध᳚न्तिप्र॒स्वो᳚घृ॒तेन॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} आप॑इवप्र॒वता॒शुम्भ॑माना,उरु॒ष्यद॒ग्निःपि॒त्रोरु॒पस्थे॒(स्वाहा᳚) || 8 || |
उदु॑ष्टु॒तःस॒मिधा᳚य॒ह्वो,अ॑द्यौ॒द्वर्ष्म᳚न्दि॒वो,अधि॒नाभा᳚पृथि॒व्याः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} मि॒त्रो,अ॒ग्निरीड्यो᳚मात॒रिश्वाऽऽदू॒तोव॑क्षद्य॒जथा᳚यदे॒वान्(स्वाहा᳚) || 9 || |
उद॑स्तम्भीत्स॒मिधा॒नाक॑मृ॒ष्वो॒३॑(ओ॒)ऽग्निर्भव᳚न्नुत्त॒मोरो᳚च॒नाना᳚म् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} यदी॒भृगु॑भ्यः॒परि॑मात॒रिश्वा॒गुहा॒सन्तं᳚हव्य॒वाहं᳚समी॒धे(स्वाहा᳚) || 10 || |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे(स्वाहा᳚) || 11 || |
[6] प्रकारवइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:6}{अनुवाक:1, सूक्त:6}{अष्टक:2, अध्याय:8} |
प्रका᳚रवोमन॒नाव॒च्यमा᳚नादेव॒द्रीचीं᳚नयतदेव॒यन्तः॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} द॒क्षि॒णा॒वाड्वा॒जिनी॒प्राच्ये᳚तिह॒विर्भर᳚न्त्य॒ग्नये᳚घृ॒ताची॒(स्वाहा᳚) || 1 || वर्ग:26 |
आरोद॑सी,अपृणा॒जाय॑मानउ॒तप्ररि॑क्था॒,अध॒नुप्र॑यज्यो |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दि॒वश्चि॑दग्नेमहि॒नापृ॑थि॒व्याव॒च्यन्तां᳚ते॒वह्न॑यःस॒प्तजि॑ह्वाः॒(स्वाहा᳚) || 2 || |
द्यौश्च॑त्वापृथि॒वीय॒ज्ञिया᳚सो॒निहोता᳚रंसादयन्ते॒दमा᳚य |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} यदी॒विशो॒मानु॑षीर्देव॒यन्तीः॒प्रय॑स्वती॒रीळ॑तेशु॒क्रम॒र्चिः(स्वाहा᳚) || 3 || |
म॒हान्त्स॒धस्थे᳚ध्रु॒वआनिष॑त्तो॒ऽन्तर्द्यावा॒माहि॑ने॒हर्य॑माणः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} आस्क्रे᳚स॒पत्नी᳚,अ॒जरे॒,अमृ॑क्तेसब॒र्दुघे᳚,उरुगा॒यस्य॑धे॒नू(स्वाहा᳚) || 4 || |
व्र॒ताते᳚,अग्नेमह॒तोम॒हानि॒तव॒क्रत्वा॒रोद॑सी॒,आत॑तन्थ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} त्वंदू॒तो,अ॑भवो॒जाय॑मान॒स्त्वंने॒तावृ॑षभचर्षणी॒नाम्(स्वाहा᳚) || 5 || |
ऋ॒तस्य॑वाके॒शिना᳚यो॒ग्याभि॑र्घृत॒स्नुवा॒रोहि॑ताधु॒रिधि॑ष्व |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अथाव॑हदे॒वान्दे᳚व॒विश्वा᳚न्त्स्वध्व॒राकृ॑णुहिजातवेदः॒(स्वाहा᳚) || 6 || वर्ग:27 |
दि॒वश्चि॒दाते᳚रुचयन्तरो॒का,उ॒षोवि॑भा॒तीरनु॑भासिपू॒र्वीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अ॒पोयद॑ग्नउ॒शध॒ग्वने᳚षु॒होतु᳚र्म॒न्द्रस्य॑प॒नय᳚न्तदे॒वाः(स्वाहा᳚) || 7 || |
उ॒रौवा॒ये,अ॒न्तरि॑क्षे॒मद᳚न्तिदि॒वोवा॒येरो᳚च॒नेसन्ति॑दे॒वाः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ऊमा᳚वा॒येसु॒हवा᳚सो॒यज॑त्रा,आयेमि॒रेर॒थ्यो᳚,अग्ने॒,अश्वाः᳚(स्वाहा᳚) || 8 || |
ऐभि॑रग्नेस॒रथं᳚याह्य॒र्वाङ्ना᳚नार॒थंवा᳚वि॒भवो॒ह्यश्वाः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} पत्नी᳚वतस्त्रिं॒शतं॒त्रींश्च॑दे॒वान॑नुष्व॒धमाव॑हमा॒दय॑स्व॒(स्वाहा᳚) || 9 || |
सहोता॒यस्य॒रोद॑सीचिदु॒र्वीय॒ज्ञंय॑ज्ञम॒भिवृ॒धेगृ॑णी॒तः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्राची᳚,अध्व॒रेव॑तस्थतुःसु॒मेके᳚ऋ॒ताव॑री,ऋ॒तजा᳚तस्यस॒त्ये(स्वाहा᳚) || 10 || |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे(स्वाहा᳚) || 11 || |
[7] प्रयआरुरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:7}{अनुवाक:1, सूक्त:7}{अष्टक:3, अध्याय:1} |
प्रयआ॒रुःशि॑तिपृ॒ष्ठस्य॑धा॒सेरामा॒तरा᳚विविशुःस॒प्तवाणीः᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प॒रि॒क्षिता᳚पि॒तरा॒संच॑रेते॒प्रस॑र्स्रातेदी॒र्घमायुः॑प्र॒यक्षे॒(स्वाहा᳚) || 1 || वर्ग:1 |
दि॒वक्ष॑सोधे॒नवो॒वृष्णो॒,अश्वा᳚दे॒वीरात॑स्थौ॒मधु॑म॒द्वह᳚न्तीः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ऋ॒तस्य॑त्वा॒सद॑सिक्षेम॒यन्तं॒पर्येका᳚चरतिवर्त॒निंगौः(स्वाहा᳚) || 2 || |
आसी᳚मरोहत्सु॒यमा॒भव᳚न्तीः॒पति॑श्चिकि॒त्वान्र॑यि॒विद्र॑यी॒णाम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्रनील॑पृष्ठो,अत॒सस्य॑धा॒सेस्ता,अ॑वासयत्पुरु॒धप्र॑तीकः॒(स्वाहा᳚) || 3 || |
महि॑त्वा॒ष्ट्रमू॒र्जय᳚न्तीरजु॒र्यंस्त॑भू॒यमा᳚नंव॒हतो᳚वहन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} व्यङ्गे᳚भिर्दिद्युता॒नःस॒धस्थ॒एका᳚मिव॒रोद॑सी॒,आवि॑वेश॒(स्वाहा᳚) || 4 || |
जा॒नन्ति॒वृष्णो᳚,अरु॒षस्य॒शेव॑मु॒तब्र॒ध्नस्य॒शास॑नेरणन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दि॒वो॒रुचः॑सु॒रुचो॒रोच॑माना॒,इळा॒येषां॒गण्या॒माहि॑ना॒गीः(स्वाहा᳚) || 5 || |
उ॒तोपि॒तृभ्यां᳚प्र॒विदानु॒घोषं᳚म॒होम॒हद्भ्या᳚मनयन्तशू॒षम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} उ॒क्षाह॒यत्र॒परि॒धान॑म॒क्तोरनु॒स्वंधाम॑जरि॒तुर्व॒वक्ष॒(स्वाहा᳚) || 6 || वर्ग:2 |
अ॒ध्व॒र्युभिः॑प॒ञ्चभिः॑स॒प्तविप्राः᳚प्रि॒यंर॑क्षन्ते॒निहि॑तंप॒दंवेः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} प्राञ्चो᳚मदन्त्यु॒क्षणो᳚,अजु॒र्यादे॒वादे॒वाना॒मनु॒हिव्र॒तागुः(स्वाहा᳚) || 7 || |
दैव्या॒होता᳚राप्रथ॒मान्यृ᳚ञ्जेस॒प्तपृ॒क्षासः॑स्व॒धया᳚मदन्ति |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ऋ॒तंशंस᳚न्तऋ॒तमित्तआ᳚हु॒रनु᳚व्र॒तंव्र॑त॒पादीध्या᳚नाः॒(स्वाहा᳚) || 8 || |
वृ॒षा॒यन्ते᳚म॒हे,अत्या᳚यपू॒र्वीर्वृष्णे᳚चि॒त्राय॑र॒श्मयः॑सुया॒माः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} देव॑होतर्म॒न्द्रत॑रश्चिकि॒त्वान्म॒होदे॒वान्रोद॑सी॒,एहव॑क्षि॒(स्वाहा᳚) || 9 || |
पृ॒क्षप्र॑यजोद्रविणःसु॒वाचः॑सुके॒तव॑उ॒षसो᳚रे॒वदू᳚षुः |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} उ॒तोचि॑दग्नेमहि॒नापृ॑थि॒व्याःकृ॒तंचि॒देनः॒संम॒हेद॑शस्य॒(स्वाहा᳚) || 10 || |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे(स्वाहा᳚) || 11 || |
[8] अंजंतीत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोयूपः षष्ठ्यादिपंचानांयूपाः (अष्टम्याविश्वेदेवावा) अंत्ययाव्रश्चन त्रिष्टुप् तृतीयासप्तम्यावनुष्टुभौ |{मंडल:3, सूक्त:8}{अनुवाक:1, सूक्त:8}{अष्टक:3, अध्याय:1} |
अ॒ञ्जन्ति॒त्वाम॑ध्व॒रेदे᳚व॒यन्तो॒वन॑स्पते॒मधु॑ना॒दैव्ये᳚न |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} यदू॒र्ध्वस्तिष्ठा॒द्रवि॑णे॒हध॑त्ता॒द्यद्वा॒क्षयो᳚मा॒तुर॒स्या,उ॒पस्थे॒(स्वाहा᳚) || 1 || वर्ग:3 |
समि॑द्धस्य॒श्रय॑माणःपु॒रस्ता॒द्ब्रह्म॑वन्वा॒नो,अ॒जरं᳚सु॒वीर᳚म् |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} आ॒रे,अ॒स्मदम॑तिं॒बाध॑मान॒उच्छ्र॑यस्वमह॒तेसौभ॑गाय॒(स्वाहा᳚) || 2 || |
उच्छ्र॑यस्ववनस्पते॒वर्ष्म᳚न्पृथि॒व्या,अधि॑ |{गाथिनो विश्वामित्रः | यूपः | अनुष्टुप्} सुमि॑तीमी॒यमा᳚नो॒वर्चो᳚धाय॒ज्ञवा᳚हसे॒(स्वाहा᳚) || 3 || |
युवा᳚सु॒वासाः॒परि॑वीत॒आगा॒त्सउ॒श्रेया᳚न्भवति॒जाय॑मानः |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} तंधीरा᳚सःक॒वय॒उन्न॑यन्तिस्वा॒ध्यो॒३॑(ओ॒)मन॑सादेव॒यन्तः॒(स्वाहा᳚) || 4 || |
जा॒तोजा᳚यतेसुदिन॒त्वे,अह्नां᳚सम॒र्यआवि॒दथे॒वर्ध॑मानः |{गाथिनो विश्वामित्रः | यूपः | त्रिष्टुप्} पु॒नन्ति॒धीरा᳚,अ॒पसो᳚मनी॒षादे᳚व॒याविप्र॒उदि॑यर्ति॒वाच॒म्(स्वाहा᳚) || 5 || |
यान्वो॒नरो᳚देव॒यन्तो᳚निमि॒म्युर्वन॑स्पते॒स्वधि॑तिर्वात॒तक्ष॑ |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्} तेदे॒वासः॒स्वर॑वस्तस्थि॒वांसः॑प्र॒जाव॑द॒स्मेदि॑धिषन्तु॒रत्न॒म्(स्वाहा᳚) || 6 || वर्ग:4 |
येवृ॒क्णासो॒,अधि॒क्षमि॒निमि॑तासोय॒तस्रु॑चः |{गाथिनो विश्वामित्रः | यूपाः | अनुष्टुप्} तेनो᳚व्यन्तु॒वार्यं᳚देव॒त्राक्षे᳚त्र॒साध॑सः॒(स्वाहा᳚) || 7 || |
आ॒दि॒त्यारु॒द्रावस॑वःसुनी॒थाद्यावा॒क्षामा᳚पृथि॒वी,अ॒न्तरि॑क्षम् |{गाथिनो विश्वामित्रः | विश्वेदेवा | त्रिष्टुप्} स॒जोष॑सोय॒ज्ञम॑वन्तुदे॒वा,ऊ॒र्ध्वंकृ᳚ण्वन्त्वध्व॒रस्य॑के॒तुम्(स्वाहा᳚) || 8 || |
हं॒सा,इ॑वश्रेणि॒शोयता᳚नाःशु॒क्रावसा᳚नाः॒स्वर॑वोन॒आगुः॑ |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्} उ॒न्नी॒यमा᳚नाःक॒विभिः॑पु॒रस्ता᳚द्दे॒वादे॒वाना॒मपि॑यन्ति॒पाथः॒(स्वाहा᳚) || 9 || |
शृङ्गा᳚णी॒वेच्छृ॒ङ्गिणां॒संद॑दृश्रेच॒षाल॑वन्तः॒स्वर॑वःपृथि॒व्याम् |{गाथिनो विश्वामित्रः | यूपाः | त्रिष्टुप्} वा॒घद्भि᳚र्वाविह॒वेश्रोष॑माणा,अ॒स्माँ,अ॑वन्तुपृत॒नाज्ये᳚षु॒(स्वाहा᳚) || 10 || |
वन॑स्पतेश॒तव᳚ल्शो॒विरो᳚हस॒हस्र॑वल्शा॒विव॒यंरु॑हेम |{गाथिनो विश्वामित्रः | व्रश्चनः | त्रिष्टुप्} यंत्वाम॒यंस्वधि॑ति॒स्तेज॑मानःप्रणि॒नाय॑मह॒तेसौभ॑गाय॒(स्वाहा᳚) || 11 || |
[9] सखायइति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्बृहत्यंत्यात्रिष्टुप् |{मंडल:3, सूक्त:9}{अनुवाक:1, सूक्त:9}{अष्टक:3, अध्याय:1} |
सखा᳚यस्त्वाववृमहेदे॒वंमर्ता᳚सऊ॒तये᳚ |{गाथिनो विश्वामित्रः | अग्निः | बृहती} अ॒पांनपा᳚तंसु॒भगं᳚सु॒दीदि॑तिंसु॒प्रतू᳚र्तिमने॒हस॒म्(स्वाहा᳚) || 1 || वर्ग:5 |
काय॑मानोव॒नात्वंयन्मा॒तॄरज॑गन्न॒पः |{गाथिनो विश्वामित्रः | अग्निः | बृहती} नतत्ते᳚,अग्नेप्र॒मृषे᳚नि॒वर्त॑नं॒यद्दू॒रेसन्नि॒हाभ॑वः॒(स्वाहा᳚) || 2 || |
अति॑तृ॒ष्टंव॑वक्षि॒थाथै॒वसु॒मना᳚,असि |{गाथिनो विश्वामित्रः | अग्निः | बृहती} प्रप्रा॒न्येयन्ति॒पर्य॒न्यआ᳚सते॒येषां᳚स॒ख्ये,असि॑श्रि॒तः(स्वाहा᳚) || 3 || |
ई॒यि॒वांस॒मति॒स्रिधः॒शश्व॑ती॒रति॑स॒श्चतः॑ |{गाथिनो विश्वामित्रः | अग्निः | बृहती} अन्वी᳚मविन्दन्निचि॒रासो᳚,अ॒द्रुहो॒ऽप्सुसिं॒हमि॑वश्रि॒तम्(स्वाहा᳚) || 4 || |
स॒सृ॒वांस॑मिव॒त्मना॒ग्निमि॒त्थाति॒रोहि॑तम् |{गाथिनो विश्वामित्रः | अग्निः | बृहती} ऐनं᳚नयन्मात॒रिश्वा᳚परा॒वतो᳚दे॒वेभ्यो᳚मथि॒तंपरि॒(स्वाहा᳚) || 5 || |
तंत्वा॒मर्ता᳚,अगृभ्णतदे॒वेभ्यो᳚हव्यवाहन |{गाथिनो विश्वामित्रः | अग्निः | बृहती} विश्वा॒न्यद्य॒ज्ञाँ,अ॑भि॒पासि॑मानुष॒तव॒क्रत्वा᳚यविष्ठ्य॒(स्वाहा᳚) || 6 || वर्ग:6 |
तद्भ॒द्रंतव॑दं॒सना॒पाका᳚यचिच्छदयति |{गाथिनो विश्वामित्रः | अग्निः | बृहती} त्वांयद॑ग्नेप॒शवः॑स॒मास॑ते॒समि॑द्धमपिशर्व॒रे(स्वाहा᳚) || 7 || |
आजु॑होतास्वध्व॒रंशी॒रंपा᳚व॒कशो᳚चिषम् |{गाथिनो विश्वामित्रः | अग्निः | बृहती} आ॒शुंदू॒तम॑जि॒रंप्र॒त्नमीड्यं᳚श्रु॒ष्टीदे॒वंस॑पर्यत॒(स्वाहा᳚) || 8 || |
त्रीणि॑श॒तात्रीस॒हस्रा᳚ण्य॒ग्निंत्रिं॒शच्च॑दे॒वानव॑चासपर्यन् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒,आदिद्धोता᳚रं॒न्य॑सादयन्त॒(स्वाहा᳚) || 9 || |
[10] त्वामग्नइतिनवर्चस्यसूक्तस्यगाथिनोविश्वामित्रोग्निरुष्णिक् |{मंडल:3, सूक्त:10}{अनुवाक:1, सूक्त:10}{अष्टक:3, अध्याय:1} |
त्वाम॑ग्नेमनी॒षिणः॑स॒म्राजं᳚चर्षणी॒नाम् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} दे॒वंमर्ता᳚सइन्धते॒सम॑ध्व॒रे(स्वाहा᳚) || 1 || वर्ग:7 |
त्वांय॒ज्ञेष्वृ॒त्विज॒मग्ने॒होता᳚रमीळते |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} गो॒पा,ऋ॒तस्य॑दीदिहि॒स्वेदमे॒(स्वाहा᳚) || 2 || |
सघा॒यस्ते॒ददा᳚शतिस॒मिधा᳚जा॒तवे᳚दसे |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} सो,अ॑ग्नेधत्तेसु॒वीर्यं॒सपु॑ष्यति॒(स्वाहा᳚) || 3 || |
सके॒तुर॑ध्व॒राणा᳚म॒ग्निर्दे॒वेभि॒राग॑मत् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} अ॒ञ्जा॒नःस॒प्तहोतृ॑भिर्ह॒विष्म॑ते॒(स्वाहा᳚) || 4 || |
प्रहोत्रे᳚पू॒र्व्यंवचो॒ऽग्नये᳚भरताबृ॒हत् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} वि॒पांज्योतीं᳚षि॒बिभ्र॑ते॒नवे॒धसे॒(स्वाहा᳚) || 5 || |
अ॒ग्निंव॑र्धन्तुनो॒गिरो॒यतो॒जाय॑तउ॒क्थ्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} म॒हेवाजा᳚य॒द्रवि॑णायदर्श॒तः(स्वाहा᳚) || 6 || वर्ग:8 |
अग्ने॒यजि॑ष्ठो,अध्व॒रेदे॒वान्दे᳚वय॒तेय॑ज |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} होता᳚म॒न्द्रोविरा᳚ज॒स्यति॒स्रिधः॒(स्वाहा᳚) || 7 || |
सनः॑पावकदीदिहिद्यु॒मद॒स्मेसु॒वीर्य᳚म् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} भवा᳚स्तो॒तृभ्यो॒,अन्त॑मःस्व॒स्तये॒(स्वाहा᳚) || 8 || |
तंत्वा॒विप्रा᳚विप॒न्यवो᳚जागृ॒वांसः॒समि᳚न्धते |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} ह॒व्य॒वाह॒मम॑र्त्यंसहो॒वृध॒म्(स्वाहा᳚) || 9 || |
[11] अग्निर्होतेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री |{मंडल:3, सूक्त:11}{अनुवाक:1, सूक्त:11}{अष्टक:3, अध्याय:1} |
अ॒ग्निर्होता᳚पु॒रोहि॑तोऽध्व॒रस्य॒विच॑र्षणिः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} सवे᳚दय॒ज्ञमा᳚नु॒षक्(स्वाहा᳚) || 1 || वर्ग:9 |
सह᳚व्य॒वाळम॑र्त्यउ॒शिग्दू॒तश्चनो᳚हितः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निर्धि॒यासमृ᳚ण्वति॒(स्वाहा᳚) || 2 || |
अ॒ग्निर्धि॒यासचे᳚ततिके॒तुर्य॒ज्ञस्य॑पू॒र्व्यः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अर्थं॒ह्य॑स्यत॒रणि॒(स्वाहा᳚) || 3 || |
अ॒ग्निंसू॒नुंसन॑श्रुतं॒सह॑सोजा॒तवे᳚दसम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} वह्निं᳚दे॒वा,अ॑कृण्वत॒(स्वाहा᳚) || 4 || |
अदा᳚भ्यःपुरए॒तावि॒शाम॒ग्निर्मानु॑षीणाम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} तूर्णी॒रथः॒सदा॒नवः॒(स्वाहा᳚) || 5 || |
सा॒ह्वान्विश्वा᳚,अभि॒युजः॒क्रतु॑र्दे॒वाना॒ममृ॑क्तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निस्तु॒विश्र॑वस्तमः॒(स्वाहा᳚) || 6 || वर्ग:10 |
अ॒भिप्रयां᳚सि॒वाह॑सादा॒श्वाँ,अ॑श्नोति॒मर्त्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} क्षयं᳚पाव॒कशो᳚चिषः॒(स्वाहा᳚) || 7 || |
परि॒विश्वा᳚नि॒सुधि॑ता॒ऽग्नेर॑श्याम॒मन्म॑भिः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} विप्रा᳚सोजा॒तवे᳚दसः॒(स्वाहा᳚) || 8 || |
अग्ने॒विश्वा᳚नि॒वार्या॒वाजे᳚षुसनिषामहे |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} त्वेदे॒वास॒एरि॑रे॒(स्वाहा᳚) || 9 || |
[12] इंद्राग्नीइतिनवर्चस्य सूक्तस्य गाथिनो विश्वामित्रइंद्राग्नीगायत्री |{मंडल:3, सूक्त:12}{अनुवाक:1, सूक्त:12}{अष्टक:3, अध्याय:1} |
इन्द्रा᳚ग्नी॒,आग॑तंसु॒तंगी॒र्भिर्नभो॒वरे᳚ण्यम् |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} अ॒स्यपा᳚तंधि॒येषि॒ता(स्वाहा᳚) || 1 || वर्ग:11 |
इन्द्रा᳚ग्नीजरि॒तुःसचा᳚य॒ज्ञोजि॑गाति॒चेत॑नः |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} अ॒यापा᳚तमि॒मंसु॒तम्(स्वाहा᳚) || 2 || |
इन्द्र॑म॒ग्निंक॑वि॒च्छदा᳚य॒ज्ञस्य॑जू॒त्यावृ॑णे |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} तासोम॑स्ये॒हतृ᳚म्पता॒म्(स्वाहा᳚) || 3 || |
तो॒शावृ॑त्र॒हणा᳚हुवेस॒जित्वा॒नाप॑राजिता |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} इ॒न्द्रा॒ग्नीवा᳚ज॒सात॑मा॒(स्वाहा᳚) || 4 || |
प्रवा᳚मर्चन्त्यु॒क्थिनो᳚नीथा॒विदो᳚जरि॒तारः॑ |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒,इष॒आवृ॑णे॒(स्वाहा᳚) || 5 || |
इन्द्रा᳚ग्नीनव॒तिंपुरो᳚दा॒सप॑त्नीरधूनुतम् |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} सा॒कमेके᳚न॒कर्म॑णा॒(स्वाहा᳚) || 6 || वर्ग:12 |
इन्द्रा᳚ग्नी॒,अप॑स॒स्पर्युप॒प्रय᳚न्तिधी॒तयः॑ |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} ऋ॒तस्य॑प॒थ्या॒३॑(आ॒)अनु॒(स्वाहा᳚) || 7 || |
इन्द्रा᳚ग्नीतवि॒षाणि॑वांस॒धस्था᳚नि॒प्रयां᳚सिच |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} यु॒वोर॒प्तूर्यं᳚हि॒तम्(स्वाहा᳚) || 8 || |
इन्द्रा᳚ग्नीरोच॒नादि॒वःपरि॒वाजे᳚षुभूषथः |{गाथिनो विश्वामित्रः | इन्द्राग्नी | गायत्री} तद्वां᳚चेति॒प्रवी॒र्य॑१(अं॒)(स्वाहा᳚) || 9 || |
[13] प्रवोदेवायेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निरनुष्टुप् |{मंडल:3, सूक्त:13}{अनुवाक:2, सूक्त:1}{अष्टक:3, अध्याय:1} |
प्रवो᳚दे॒वाया॒ग्नये॒बर्हि॑ष्ठमर्चास्मै |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} गम॑द्दे॒वेभि॒रासनो॒यजि॑ष्ठोब॒र्हिरास॑द॒त्(स्वाहा᳚) || 1 || वर्ग:13 |
ऋ॒तावा॒यस्य॒रोद॑सी॒दक्षं॒सच᳚न्तऊ॒तयः॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} ह॒विष्म᳚न्त॒स्तमी᳚ळते॒तंस॑नि॒ष्यन्तोऽव॑से॒(स्वाहा᳚) || 2 || |
सय॒न्ताविप्र॑एषां॒सय॒ज्ञाना॒मथा॒हिषः |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} अ॒ग्निंतंवो᳚दुवस्यत॒दाता॒योवनि॑ताम॒घम्(स्वाहा᳚) || 3 || |
सनः॒शर्मा᳚णिवी॒तये॒ऽग्निर्य॑च्छतु॒शंत॑मा |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} यतो᳚नःप्रु॒ष्णव॒द्वसु॑दि॒विक्षि॒तिभ्यो᳚,अ॒प्स्वा(स्वाहा᳚) || 4 || |
दी॒दि॒वांस॒मपू᳚र्व्यं॒वस्वी᳚भिरस्यधी॒तिभिः॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} ऋक्वा᳚णो,अ॒ग्निमि᳚न्धते॒होता᳚रंवि॒श्पतिं᳚वि॒शाम्(स्वाहा᳚) || 5 || |
उ॒तनो॒ब्रह्म᳚न्नविषउ॒क्थेषु॑देव॒हूत॑मः |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} शंनः॑शोचाम॒रुद्वृ॒धोऽग्ने᳚सहस्र॒सात॑मः॒(स्वाहा᳚) || 6 || |
नूनो᳚रास्वस॒हस्र॑वत्तो॒कव॑त्पुष्टि॒मद्वसु॑ |{वैश्वामित्र ऋषभः | अग्निः | अनुष्टुप्} द्यु॒मद॑ग्नेसु॒वीर्यं॒वर्षि॑ष्ठ॒मनु॑पक्षित॒म्(स्वाहा᳚) || 7 || |
[14] आहोतेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:14}{अनुवाक:2, सूक्त:2}{अष्टक:3, अध्याय:1} |
आहोता᳚म॒न्द्रोवि॒दथा᳚न्यस्थात्स॒त्योयज्वा᳚क॒वित॑मः॒सवे॒धाः |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} वि॒द्युद्र॑थः॒सह॑सस्पु॒त्रो,अ॒ग्निःशो॒चिष्के᳚शःपृथि॒व्यांपाजो᳚,अश्रे॒त्(स्वाहा᳚) || 1 || वर्ग:14 |
अया᳚मिते॒नम॑उक्तिंजुषस्व॒ऋता᳚व॒स्तुभ्यं॒चेत॑तेसहस्वः |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} वि॒द्वाँ,आव॑क्षिवि॒दुषो॒निष॑त्सि॒मध्य॒आब॒र्हिरू॒तये᳚यजत्र॒(स्वाहा᳚) || 2 || |
द्रव॑तांतउ॒षसा᳚वा॒जय᳚न्ती॒,अग्ने॒वात॑स्यप॒थ्या᳚भि॒रच्छ॑ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} यत्सी᳚म॒ञ्जन्ति॑पू॒र्व्यंह॒विर्भि॒राव॒न्धुरे᳚वतस्थतुर्दुरो॒णे(स्वाहा᳚) || 3 || |
मि॒त्रश्च॒तुभ्यं॒वरु॑णःसह॒स्वोऽग्ने॒विश्वे᳚म॒रुतः॑सु॒म्नम॑र्चन् |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} यच्छो॒चिषा᳚सहसस्पुत्र॒तिष्ठा᳚,अ॒भिक्षि॒तीःप्र॒थय॒न्त्सूर्यो॒नॄ॒न्(स्वाहा᳚) || 4 || |
व॒यंते᳚,अ॒द्यर॑रि॒माहिकाम॑मुत्ता॒नह॑स्ता॒नम॑सोप॒सद्य॑ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} यजि॑ष्ठेन॒मन॑सायक्षिदे॒वानस्रे᳚धता॒मन्म॑ना॒विप्रो᳚,अग्ने॒(स्वाहा᳚) || 5 || |
त्वद्धिपु॑त्रसहसो॒विपू॒र्वीर्दे॒वस्य॒यन्त्यू॒तयो॒विवाजाः᳚ |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} त्वंदे᳚हिसह॒स्रिणं᳚र॒यिंनो᳚ऽद्रो॒घेण॒वच॑सास॒त्यम॑ग्ने॒(स्वाहा᳚) || 6 || |
तुभ्यं᳚दक्षकविक्रतो॒यानी॒मादेव॒मर्ता᳚सो,अध्व॒रे,अक᳚र्म |{वैश्वामित्र ऋषभः | अग्निः | त्रिष्टुप्} त्वंविश्व॑स्यसु॒रथ॑स्यबोधि॒सर्वं॒तद॑ग्ने,अमृतस्वदे॒ह(स्वाहा᳚) || 7 || |
[15] विपाजसेतिसप्तर्चस्य सूक्तस्य कात्य उत्कीलोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:15}{अनुवाक:2, सूक्त:3}{अष्टक:3, अध्याय:1} |
विपाज॑सापृ॒थुना॒शोशु॑चानो॒बाध॑स्वद्वि॒षोर॒क्षसो॒,अमी᳚वाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} सु॒शर्म॑णोबृह॒तःशर्म॑णिस्याम॒ग्नेर॒हंसु॒हव॑स्य॒प्रणी᳚तौ॒(स्वाहा᳚) || 1 || वर्ग:15 |
त्वंनो᳚,अ॒स्या,उ॒षसो॒व्यु॑ष्टौ॒त्वंसूर॒उदि॑तेबोधिगो॒पाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} जन्मे᳚व॒नित्यं॒तन॑यंजुषस्व॒स्तोमं᳚मे,अग्नेत॒न्वा᳚सुजात॒(स्वाहा᳚) || 2 || |
त्वंनृ॒चक्षा᳚वृष॒भानु॑पू॒र्वीःकृ॒ष्णास्व॑ग्ने,अरु॒षोविभा᳚हि |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} वसो॒नेषि॑च॒पर्षि॒चात्यंहः॑कृ॒धीनो᳚रा॒यउ॒शिजो᳚यविष्ठ॒(स्वाहा᳚) || 3 || |
अषा᳚ळ्हो,अग्नेवृष॒भोदि॑दीहि॒पुरो॒विश्वाः॒सौभ॑गासंजिगी॒वान् |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} य॒ज्ञस्य॑ने॒ताप्र॑थ॒मस्य॑पा॒योर्जात॑वेदोबृह॒तःसु॑प्रणीते॒(स्वाहा᳚) || 4 || |
अच्छि॑द्रा॒शर्म॑जरितःपु॒रूणि॑दे॒वाँ,अच्छा॒दीद्या᳚नःसुमे॒धाः |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} रथो॒नसस्नि॑र॒भिव॑क्षि॒वाज॒मग्ने॒त्वंरोद॑सीनःसु॒मेके॒(स्वाहा᳚) || 5 || |
प्रपी᳚पयवृषभ॒जिन्व॒वाजा॒नग्ने॒त्वंरोद॑सीनःसु॒दोघे᳚ |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} दे॒वेभि॑र्देवसु॒रुचा᳚रुचा॒नोमानो॒मर्त॑स्यदुर्म॒तिःपरि॑ष्ठा॒त्(स्वाहा᳚) || 6 || |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |{कात्य उत्कीलः | अग्निः | त्रिष्टुप्} स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे(स्वाहा᳚) || 7 || |
[16] अयमग्निरितिषडृचस्य सूक्तस्य कात्य उत्कीलोग्निः आद्यातृतीयापंचम्योबृहत्यः द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः{मंडल:3, सूक्त:16}{अनुवाक:2, सूक्त:4}{अष्टक:3, अध्याय:1} |
अ॒यम॒ग्निःसु॒वीर्य॒स्येशे᳚म॒हःसौभ॑गस्य |{कात्य उत्कीलः | अग्निः | बृहत्यः} रा॒यई᳚शेस्वप॒त्यस्य॒गोम॑त॒ईशे᳚वृत्र॒हथा᳚ना॒म्(स्वाहा᳚) || 1 || वर्ग:16 |
इ॒मंन॑रोमरुतःसश्चता॒वृधं॒यस्मि॒न्रायः॒शेवृ॑धासः |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः} अ॒भियेसन्ति॒पृत॑नासुदू॒ढ्यो᳚वि॒श्वाहा॒शत्रु॑माद॒भुः(स्वाहा᳚) || 2 || |
सत्वंनो᳚रा॒यःशि॑शीहि॒मीढ्वो᳚,अग्नेसु॒वीर्य॑स्य |{कात्य उत्कीलः | अग्निः | बृहत्यः} तुवि॑द्युम्न॒वर्षि॑ष्ठस्यप्र॒जाव॑तोऽनमी॒वस्य॑शु॒ष्मिणः॒(स्वाहा᳚) || 3 || |
चक्रि॒र्योविश्वा॒भुव॑ना॒भिसा᳚स॒हिश्चक्रि॑र्दे॒वेष्वादुवः॑ |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः} आदे॒वेषु॒यत॑त॒आसु॒वीर्य॒आशंस॑उ॒तनृ॒णाम्(स्वाहा᳚) || 4 || |
मानो᳚,अ॒ग्नेऽम॑तये॒मावीर॑तायैरीरधः |{कात्य उत्कीलः | अग्निः | बृहत्यः} मागोता᳚यैसहसस्पुत्र॒मानि॒देऽप॒द्वेषां॒स्याकृ॑धि॒(स्वाहा᳚) || 5 || |
श॒ग्धिवाज॑स्यसुभगप्र॒जाव॒तोऽग्ने᳚बृह॒तो,अ॑ध्व॒रे |{कात्य उत्कीलः | अग्निः | सतोबृहत्यः} संरा॒याभूय॑सासृजमयो॒भुना॒तुवि॑द्युम्न॒यश॑स्वता॒(स्वाहा᳚) || 6 || |
[17] समिध्यमानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:17}{अनुवाक:2, सूक्त:5}{अष्टक:3, अध्याय:1} |
स॒मि॒ध्यमा᳚नःप्रथ॒मानु॒धर्मा॒सम॒क्तुभि॑रज्यतेवि॒श्ववा᳚रः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} शो॒चिष्के᳚शोघृ॒तनि᳚र्णिक्पाव॒कःसु॑य॒ज्ञो,अ॒ग्निर्य॒जथा᳚यदे॒वान्(स्वाहा᳚) || 1 || वर्ग:17 |
यथाय॑जोहो॒त्रम॑ग्नेपृथि॒व्यायथा᳚दि॒वोजा᳚तवेदश्चिकि॒त्वान् |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} ए॒वानेन॑ह॒विषा᳚यक्षिदे॒वान्म॑नु॒ष्वद्य॒ज्ञंप्रति॑रे॒मम॒द्य(स्वाहा᳚) || 2 || |
त्रीण्यायूं᳚षि॒तव॑जातवेदस्ति॒स्रआ॒जानी᳚रु॒षस॑स्ते,अग्ने |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} ताभि॑र्दे॒वाना॒मवो᳚यक्षिवि॒द्वानथा᳚भव॒यज॑मानाय॒शंयोः(स्वाहा᳚) || 3 || |
अ॒ग्निंसु॑दी॒तिंसु॒दृशं᳚गृ॒णन्तो᳚नम॒स्याम॒स्त्वेड्यं᳚जातवेदः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} त्वांदू॒तम॑र॒तिंह᳚व्य॒वाहं᳚दे॒वा,अ॑कृण्वन्न॒मृत॑स्य॒नाभि॒म्(स्वाहा᳚) || 4 || |
यस्त्वद्धोता॒पूर्वो᳚,अग्ने॒यजी᳚यान्द्वि॒ताच॒सत्ता᳚स्व॒धया᳚चश॒म्भुः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} तस्यानु॒धर्म॒प्रय॑जाचिकि॒त्वोथा᳚नोधा,अध्व॒रंदे॒ववी᳚तौ॒(स्वाहा᳚) || 5 || |
[18] भवानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:18}{अनुवाक:2, सूक्त:6}{अष्टक:3, अध्याय:1} |
भवा᳚नो,अग्नेसु॒मना॒,उपे᳚तौ॒सखे᳚व॒सख्ये᳚पि॒तरे᳚वसा॒धुः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} पु॒रु॒द्रुहो॒हिक्षि॒तयो॒जना᳚नां॒प्रति॑प्रती॒चीर्द॑हता॒दरा᳚तीः॒(स्वाहा᳚) || 1 || वर्ग:18 |
तपो॒ष्व॑ग्ने॒,अन्त॑राँ,अ॒मित्रा॒न्तपा॒शंस॒मर॑रुषः॒पर॑स्य |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} तपो᳚वसोचिकिता॒नो,अ॒चित्ता॒न्विते᳚तिष्ठन्ताम॒जरा᳚,अ॒यासः॒(स्वाहा᳚) || 2 || |
इ॒ध्मेना᳚ग्नइ॒च्छमा᳚नोघृ॒तेन॑जु॒होमि॑ह॒व्यंतर॑से॒बला᳚य |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} याव॒दीशे॒ब्रह्म॑णा॒वन्द॑मानइ॒मांधियं᳚शत॒सेया᳚यदे॒वीम्(स्वाहा᳚) || 3 || |
उच्छो॒चिषा᳚सहसस्पुत्रस्तु॒तोबृ॒हद्वयः॑शशमा॒नेषु॑धेहि |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} रे॒वद॑ग्नेवि॒श्वामि॑त्रेषु॒शंयोर्म᳚र्मृ॒ज्माते᳚त॒न्व१॑(अं॒)भूरि॒कृत्वः॒(स्वाहा᳚) || 4 || |
कृ॒धिरत्नं᳚सुसनित॒र्धना᳚नां॒सघेद॑ग्नेभवसि॒यत्समि॑द्धः |{वैश्वामित्रः कतः | अग्निः | त्रिष्टुप्} स्तो॒तुर्दु॑रो॒णेसु॒भग॑स्यरे॒वत्सृ॒प्राक॒रस्ना᳚दधिषे॒वपूं᳚षि॒(स्वाहा᳚) || 5 || |
[19] अग्निंहोतारमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निस्त्रिष्टुप् |{मंडल:3, सूक्त:19}{अनुवाक:2, सूक्त:7}{अष्टक:3, अध्याय:1} |
अ॒ग्निंहोता᳚रं॒प्रवृ॑णेमि॒येधे॒गृत्सं᳚क॒विंवि॑श्व॒विद॒ममू᳚रम् |{कौशिको गाथी | अग्निः | त्रिष्टुप्} सनो᳚यक्षद्दे॒वता᳚ता॒यजी᳚यान्रा॒येवाजा᳚यवनतेम॒घानि॒(स्वाहा᳚) || 1 || वर्ग:19 |
प्रते᳚,अग्नेह॒विष्म॑तीमिय॒र्म्यच्छा᳚सुद्यु॒म्नांरा॒तिनीं᳚घृ॒ताची᳚म् |{कौशिको गाथी | अग्निः | त्रिष्टुप्} प्र॒द॒क्षि॒णिद्दे॒वता᳚तिमुरा॒णःसंरा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रे॒त्(स्वाहा᳚) || 2 || |
सतेजी᳚यसा॒मन॑सा॒त्वोत॑उ॒तशि॑क्षस्वप॒त्यस्य॑शि॒क्षोः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} अग्ने᳚रा॒योनृत॑मस्य॒प्रभू᳚तौभू॒याम॑तेसुष्टु॒तय॑श्च॒वस्वः॒(स्वाहा᳚) || 3 || |
भूरी᳚णि॒हित्वेद॑धि॒रे,अनी॒काग्ने᳚दे॒वस्य॒यज्य॑वो॒जना᳚सः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} सआव॑हदे॒वता᳚तिंयविष्ठ॒शर्धो॒यद॒द्यदि॒व्यंयजा᳚सि॒(स्वाहा᳚) || 4 || |
यत्त्वा॒होता᳚रम॒नज᳚न्मि॒येधे᳚निषा॒दय᳚न्तोय॒जथा᳚यदे॒वाः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} सत्वंनो᳚,अग्नेऽवि॒तेहबो॒ध्यधि॒श्रवां᳚सिधेहिनस्त॒नूषु॒(स्वाहा᳚) || 5 || |
[20] अग्निमुषसमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यांत्ययोर्विश्वेदेवास्त्रिष्टुप् |{मंडल:3, सूक्त:20}{अनुवाक:2, सूक्त:8}{अष्टक:3, अध्याय:1} |
अ॒ग्निमु॒षस॑म॒श्विना᳚दधि॒क्रांव्यु॑ष्टिषुहवते॒वह्नि॑रु॒क्थैः |{कौशिको गाथी | विश्वदेवाः | त्रिष्टुप्} सु॒ज्योति॑षोनःशृण्वन्तुदे॒वाःस॒जोष॑सो,अध्व॒रंवा᳚वशा॒नाः(स्वाहा᳚) || 1 || वर्ग:20 |
अग्ने॒त्रीते॒वाजि॑ना॒त्रीष॒धस्था᳚ति॒स्रस्ते᳚जि॒ह्वा,ऋ॑तजातपू॒र्वीः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} ति॒स्रउ॑तेत॒न्वो᳚दे॒ववा᳚ता॒स्ताभि᳚र्नःपाहि॒गिरो॒,अप्र॑युच्छ॒न्(स्वाहा᳚) || 2 || |
अग्ने॒भूरी᳚णि॒तव॑जातवेदो॒देव॑स्वधावो॒ऽमृत॑स्य॒नाम॑ |{कौशिको गाथी | अग्निः | त्रिष्टुप्} याश्च॑मा॒यामा॒यिनां᳚विश्वमिन्व॒त्वेपू॒र्वीःसं᳚द॒धुःपृ॑ष्टबन्धो॒(स्वाहा᳚) || 3 || |
अ॒ग्निर्ने॒ताभग॑इवक्षिती॒नांदैवी᳚नांदे॒वऋ॑तु॒पा,ऋ॒तावा᳚ |{कौशिको गाथी | अग्निः | त्रिष्टुप्} सवृ॑त्र॒हास॒नयो᳚वि॒श्ववे᳚दाः॒पर्ष॒द्विश्वाति॑दुरि॒तागृ॒णन्त॒म्(स्वाहा᳚) || 4 || |
द॒धि॒क्राम॒ग्निमु॒षसं᳚चदे॒वींबृह॒स्पतिं᳚सवि॒तारं᳚चदे॒वम् |{कौशिको गाथी | विश्वदेवाः | त्रिष्टुप्} अ॒श्विना᳚मि॒त्रावरु॑णा॒भगं᳚च॒वसू᳚न्रु॒द्राँ,आ᳚दि॒त्याँ,इ॒हहु॑वे॒(स्वाहा᳚) || 5 || |
[21] इमंनइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यात्रिष्टुप् द्वितीयातृतीयेनुष्टुभौ चतुर्थीविराड्रूपांत्यासतोबृहती |{मंडल:3, सूक्त:21}{अनुवाक:2, सूक्त:9}{अष्टक:3, अध्याय:1} |
इ॒मंनो᳚य॒ज्ञम॒मृते᳚षुधेही॒माह॒व्याजा᳚तवेदोजुषस्व |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स्तो॒काना᳚मग्ने॒मेद॑सोघृ॒तस्य॒होतः॒प्राशा᳚नप्रथ॒मोनि॒षद्य॒(स्वाहा᳚) || 1 || वर्ग:21 |
घृ॒तव᳚न्तःपावकतेस्तो॒काःश्चो᳚तन्ति॒मेद॑सः |{कौशिको गाथी | अग्निः | अनुष्टुप्} स्वध᳚र्मन्दे॒ववी᳚तये॒श्रेष्ठं᳚नोधेहि॒वार्य॒म्(स्वाहा᳚) || 2 || |
तुभ्यं᳚स्तो॒काघृ॑त॒श्चुतोऽग्ने॒विप्रा᳚यसन्त्य |{कौशिको गाथी | अग्निः | अनुष्टुप्} ऋषिः॒श्रेष्ठः॒समि॑ध्यसेय॒ज्ञस्य॑प्रावि॒ताभ॑व॒(स्वाहा᳚) || 3 || |
तुभ्यं᳚श्चोतन्त्यध्रिगोशचीवःस्तो॒कासो᳚,अग्ने॒मेद॑सोघृ॒तस्य॑ |{कौशिको गाथी | अग्निः | विराड्रूपा} क॒वि॒श॒स्तोबृ॑ह॒ताभा॒नुनागा᳚ह॒व्याजु॑षस्वमेधिर॒(स्वाहा᳚) || 4 || |
ओजि॑ष्ठंतेमध्य॒तोमेद॒उद्भृ॑तं॒प्रते᳚व॒यंद॑दामहे |{कौशिको गाथी | अग्निः | सतोबृहती} श्चोत᳚न्तितेवसोस्तो॒का,अधि॑त्व॒चिप्रति॒तान्दे᳚व॒शोवि॑हि॒(स्वाहा᳚) || 5 || |
[22] अयंसइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निरूपांत्यायाः पुरीष्याग्नयस्त्रिष्टुप् चतुर्थ्यनुष्टुप् |{मंडल:3, सूक्त:22}{अनुवाक:2, सूक्त:10}{अष्टक:3, अध्याय:1} |
अ॒यंसो,अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्रः॑सु॒तंद॒धेज॒ठरे᳚वावशा॒नः |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स॒ह॒स्रिणं॒वाज॒मत्यं॒नसप्तिं᳚सस॒वान्त्सन्त्स्तू᳚यसेजातवेदः॒(स्वाहा᳚) || 1 || वर्ग:22 |
अग्ने॒यत्ते᳚दि॒विवर्चः॑पृथि॒व्यांयदोष॑धीष्व॒प्स्वाय॑जत्र |{कौशिको गाथी | अग्निः | त्रिष्टुप्} येना॒न्तरि॑क्षमु॒र्वा᳚त॒तन्थ॑त्वे॒षःसभा॒नुर᳚र्ण॒वोनृ॒चक्षाः᳚(स्वाहा᳚) || 2 || |
अग्ने᳚दि॒वो,अर्ण॒मच्छा᳚जिगा॒स्यच्छा᳚दे॒वाँ,ऊ᳚चिषे॒धिष्ण्या॒ये |{कौशिको गाथी | अग्निः | त्रिष्टुप्} यारो᳚च॒नेप॒रस्ता॒त्सूर्य॑स्य॒याश्चा॒वस्ता᳚दुप॒तिष्ठ᳚न्त॒आपः॒(स्वाहा᳚) || 3 || |
पु॒री॒ष्या᳚सो,अ॒ग्नयः॑प्राव॒णेभिः॑स॒जोष॑सः |{कौशिको गाथी | पुरीष्या अग्नयः | अनुष्टुप्} जु॒षन्तां᳚य॒ज्ञम॒द्रुहो᳚ऽनमी॒वा,इषो᳚म॒हीः(स्वाहा᳚) || 4 || |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |{कौशिको गाथी | अग्निः | त्रिष्टुप्} स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे(स्वाहा᳚) || 5 || |
[23] निर्मथितइति पंचर्चस्य सूक्तस्य भारतौदेवश्रवोदेववातावग्निस्त्रिष्टुप् तृतीयासतोबृहती |{मंडल:3, सूक्त:23}{अनुवाक:2, सूक्त:11}{अष्टक:3, अध्याय:1} |
निर्म॑थितः॒सुधि॑त॒आस॒धस्थे॒युवा᳚क॒विर॑ध्व॒रस्य॑प्रणे॒ता |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} जूर्य॑त्स्व॒ग्निर॒जरो॒वने॒ष्वत्रा᳚दधे,अ॒मृतं᳚जा॒तवे᳚दाः॒(स्वाहा᳚) || 1 || वर्ग:23 |
अम᳚न्थिष्टां॒भार॑तारे॒वद॒ग्निंदे॒वश्र॑वादे॒ववा᳚तःसु॒दक्ष᳚म् |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} अग्ने॒विप॑श्यबृह॒ताभिरा॒येषांनो᳚ने॒ताभ॑वता॒दनु॒द्यून्(स्वाहा᳚) || 2 || |
दश॒क्षिपः॑पू॒र्व्यंसी᳚मजीजन॒न्त्सुजा᳚तंमा॒तृषु॑प्रि॒यम् |{भारतौ देवश्रवोदेववातौ | अग्निः | सतोबृहती} अ॒ग्निंस्तु॑हिदैववा॒तंदे᳚वश्रवो॒योजना᳚ना॒मस॑द्व॒शी(स्वाहा᳚) || 3 || |
नित्वा᳚दधे॒वर॒आपृ॑थि॒व्या,इळा᳚यास्प॒देसु॑दिन॒त्वे,अह्ना᳚म् |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} दृ॒षद्व॑त्यां॒मानु॑षआप॒यायां॒सर॑स्वत्यांरे॒वद॑ग्नेदिदीहि॒(स्वाहा᳚) || 4 || |
इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |{भारतौ देवश्रवोदेववातौ | अग्निः | त्रिष्टुप्} स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे(स्वाहा᳚) || 5 || |
[24] अग्नेसहस्वेति पंचर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निर्गायत्री आद्यानुष्टुप् |{मंडल:3, सूक्त:24}{अनुवाक:2, सूक्त:12}{अष्टक:3, अध्याय:1} |
अग्ने॒सह॑स्व॒पृत॑ना,अ॒भिमा᳚ती॒रपा᳚स्य |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} दु॒ष्टर॒स्तर॒न्नरा᳚ती॒र्वर्चो᳚धाय॒ज्ञवा᳚हसे॒(स्वाहा᳚) || 1 || वर्ग:24 |
अग्न॑इ॒ळासमि॑ध्यसेवी॒तिहो᳚त्रो॒,अम॑र्त्यः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} जु॒षस्व॒सूनो᳚,अध्व॒रम्(स्वाहा᳚) || 2 || |
अग्ने᳚द्यु॒म्नेन॑जागृवे॒सह॑सःसूनवाहुत |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} एदंब॒र्हिःस॑दो॒मम॒(स्वाहा᳚) || 3 || |
अग्ने॒विश्वे᳚भिर॒ग्निभि॑र्दे॒वेभि᳚र्महया॒गिरः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} य॒ज्ञेषु॒यउ॑चा॒यवः॒(स्वाहा᳚) || 4 || |
अग्ने॒दादा॒शुषे᳚र॒यिंवी॒रव᳚न्तं॒परी᳚णसम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} शि॒शी॒हिनः॑सूनु॒मतः॒(स्वाहा᳚) || 5 || |
[25] अग्नेदिवइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निश्चतुर्थ्या इंद्राग्नीविराट् |{मंडल:3, सूक्त:25}{अनुवाक:2, सूक्त:13}{अष्टक:3, अध्याय:1} |
अग्ने᳚दि॒वःसू॒नुर॑सि॒प्रचे᳚ता॒स्तना᳚पृथि॒व्या,उ॒तवि॒श्ववे᳚दाः |{गाथिनो विश्वामित्रः | अग्निः | विराट्} ऋध॑ग्दे॒वाँ,इ॒हय॑जाचिकित्वः॒(स्वाहा᳚) || 1 || वर्ग:25 |
अ॒ग्निःस॑नोतिवी॒र्या᳚णिवि॒द्वान्त्स॒नोति॒वाज॑म॒मृता᳚य॒भूष॑न् |{गाथिनो विश्वामित्रः | अग्निः | विराट्} सनो᳚दे॒वाँ,एहव॑हापुरुक्षो॒(स्वाहा᳚) || 2 || |
अ॒ग्निर्द्यावा᳚पृथि॒वीवि॒श्वज᳚न्ये॒,आभा᳚तिदे॒वी,अ॒मृते॒,अमू᳚रः |{गाथिनो विश्वामित्रः | अग्निः | विराट्} क्षय॒न्वाजैः᳚पुरुश्च॒न्द्रोनमो᳚भिः॒(स्वाहा᳚) || 3 || |
अग्न॒इन्द्र॑श्चदा॒शुषो᳚दुरो॒णेसु॒ताव॑तोय॒ज्ञमि॒होप॑यातम् |{गाथिनो विश्वामित्रः | अग्नीन्द्रौ | विराट्} अम॑र्धन्तासोम॒पेया᳚यदेवा॒(स्वाहा᳚) || 4 || |
अग्ने᳚,अ॒पांसमि॑ध्यसेदुरो॒णेनित्यः॑सूनोसहसोजातवेदः |{गाथिनो विश्वामित्रः | अग्निः | विराट्} स॒धस्था᳚निम॒हय॑मानऊ॒ती(स्वाहा᳚) || 5 || |
[26] वैश्वानरमिति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्रः आद्यानांतिसृणां वैश्वानरोग्निश्चतुर्थ्यादितिसृणांमरुतः सप्तम्यष्टम्योरात्मा अंत्याया उपाध्यायः आध्याःषट्जगत्योंत्यास्तिस्रस्त्रिष्टुभः |{मंडल:3, सूक्त:26}{अनुवाक:2, सूक्त:14}{अष्टक:3, अध्याय:1} |
वै॒श्वा॒न॒रंमन॑सा॒ग्निंनि॒चाय्या᳚ह॒विष्म᳚न्तो,अनुष॒त्यंस्व॒र्विद᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती} सु॒दानुं᳚दे॒वंर॑थि॒रंव॑सू॒यवो᳚गी॒र्भीर॒ण्वंकु॑शि॒कासो᳚हवामहे॒(स्वाहा᳚) || 1 || वर्ग:26 |
तंशु॒भ्रम॒ग्निमव॑सेहवामहेवैश्वान॒रंमा᳚त॒रिश्वा᳚नमु॒क्थ्य᳚म् |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती} बृह॒स्पतिं॒मनु॑षोदे॒वता᳚तये॒विप्रं॒श्रोता᳚र॒मति॑थिंरघु॒ष्यद॒म्(स्वाहा᳚) || 2 || |
अश्वो॒नक्रन्द॒ञ्जनि॑भिः॒समि॑ध्यतेवैश्वान॒रःकु॑शि॒केभि᳚र्यु॒गेयु॑गे |{गाथिनो विश्वामित्रः | वैश्वानरोग्निः | जगती} सनो᳚,अ॒ग्निःसु॒वीर्यं॒स्वश्व्यं॒दधा᳚तु॒रत्न॑म॒मृते᳚षु॒जागृ॑विः॒(स्वाहा᳚) || 3 || |
प्रय᳚न्तु॒वाजा॒स्तवि॑षीभिर॒ग्नयः॑शु॒भेसम्मि॑श्लाः॒पृष॑तीरयुक्षत |{गाथिनो विश्वामित्रः | मरुतः | जगती} बृ॒ह॒दुक्षो᳚म॒रुतो᳚वि॒श्ववे᳚दसः॒प्रवे᳚पयन्ति॒पर्व॑ताँ॒,अदा᳚भ्याः॒(स्वाहा᳚) || 4 || |
अ॒ग्नि॒श्रियो᳚म॒रुतो᳚वि॒श्वकृ॑ष्टय॒आत्वे॒षमु॒ग्रमव॑ईमहेव॒यम् |{गाथिनो विश्वामित्रः | मरुतः | जगती} तेस्वा॒निनो᳚रु॒द्रिया᳚व॒र्षनि᳚र्णिजःसिं॒हानहे॒षक्र॑तवःसु॒दान॑वः॒(स्वाहा᳚) || 5 || |
व्रातं᳚व्रातंग॒णंग॑णंसुश॒स्तिभि॑र॒ग्नेर्भामं᳚म॒रुता॒मोज॑ईमहे |{गाथिनो विश्वामित्रः | मरुतः | जगती} पृष॑दश्वासो,अनव॒भ्ररा᳚धसो॒गन्ता᳚रोय॒ज्ञंवि॒दथे᳚षु॒धीराः᳚(स्वाहा᳚) || 6 || वर्ग:27 |
अ॒ग्निर॑स्मि॒जन्म॑नाजा॒तवे᳚दाघृ॒तंमे॒चक्षु॑र॒मृतं᳚मआ॒सन् |{गाथिनो विश्वामित्रः | आत्मा (अग्निर्वा) | त्रिष्टुप्} अ॒र्कस्त्रि॒धातू॒रज॑सोवि॒मानोऽज॑स्रोघ॒र्मोह॒विर॑स्मि॒नाम॒(स्वाहा᳚) || 7 || |
त्रि॒भिःप॒वित्रै॒रपु॑पो॒द्ध्य१॑(अ॒)र्कंहृ॒दाम॒तिंज्योति॒रनु॑प्रजा॒नन् |{गाथिनो विश्वामित्रः | आत्मा (अग्निर्वा) | त्रिष्टुप्} वर्षि॑ष्ठं॒रत्न॑मकृतस्व॒धाभि॒रादिद्द्यावा᳚पृथि॒वीपर्य॑पश्य॒त्(स्वाहा᳚) || 8 || |
श॒तधा᳚र॒मुत्स॒मक्षी᳚यमाणंविप॒श्चितं᳚पि॒तरं॒वक्त्वा᳚नाम् |{गाथिनो विश्वामित्रः | उपाध्यायः | त्रिष्टुप्} मे॒ळिंमद᳚न्तंपि॒त्रोरु॒पस्थे॒तंरो᳚दसीपिपृतंसत्य॒वाच॒म्(स्वाहा᳚) || 9 || |
[27] प्रवोवाजाइति पंचदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निः आद्यायाऋतवोवागायत्री |{मंडल:3, सूक्त:27}{अनुवाक:2, सूक्त:15}{अष्टक:3, अध्याय:1} |
प्रवो॒वाजा᳚,अ॒भिद्य॑वोह॒विष्म᳚न्तोघृ॒ताच्या᳚ |{गाथिनो विश्वामित्रः | ऋतवोऽग्निर्वा | गायत्री} दे॒वाञ्जि॑गातिसुम्न॒युः(स्वाहा᳚) || 1 || वर्ग:28 |
ईळे᳚,अ॒ग्निंवि॑प॒श्चितं᳚गि॒राय॒ज्ञस्य॒साध॑नम् |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} श्रु॒ष्टी॒वानं᳚धि॒तावा᳚न॒म्(स्वाहा᳚) || 2 || |
अग्ने᳚श॒केम॑तेव॒यंयमं᳚दे॒वस्य॑वा॒जिनः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अति॒द्वेषां᳚सितरेम॒(स्वाहा᳚) || 3 || |
स॒मि॒ध्यमा᳚नो,अध्व॒रे॒३॑(ए॒)ऽग्निःपा᳚व॒कईड्यः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} शो॒चिष्के᳚श॒स्तमी᳚महे॒(स्वाहा᳚) || 4 || |
पृ॒थु॒पाजा॒,अम॑र्त्योघृ॒तनि᳚र्णि॒क्स्वा᳚हुतः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निर्य॒ज्ञस्य॑हव्य॒वाट्(स्वाहा᳚) || 5 || |
तंस॒बाधो᳚य॒तस्रु॑चइ॒त्थाधि॒याय॒ज्ञव᳚न्तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} आच॑क्रुर॒ग्निमू॒तये॒(स्वाहा᳚) || 6 || वर्ग:29 |
होता᳚दे॒वो,अम॑र्त्यःपु॒रस्ता᳚देतिमा॒यया᳚ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} वि॒दथा᳚निप्रचो॒दय॒न्त्(स्वाहा᳚) || 7 || |
वा॒जीवाजे᳚षुधीयतेऽध्व॒रेषु॒प्रणी᳚यते |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} विप्रो᳚य॒ज्ञस्य॒साध॑नः॒(स्वाहा᳚) || 8 || |
धि॒याच॑क्रे॒वरे᳚ण्योभू॒तानां॒गर्भ॒माद॑धे |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} दक्ष॑स्यपि॒तरं॒तना॒(स्वाहा᳚) || 9 || |
नित्वा᳚दधे॒वरे᳚ण्यं॒दक्ष॑स्ये॒ळास॑हस्कृत |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अग्ने᳚सुदी॒तिमु॒शिज॒म्(स्वाहा᳚) || 10 || |
अ॒ग्निंय॒न्तुर॑म॒प्तुर॑मृ॒तस्य॒योगे᳚व॒नुषः॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} विप्रा॒वाजैः॒समि᳚न्धते॒(स्वाहा᳚) || 11 || वर्ग:30 |
ऊ॒र्जोनपा᳚तमध्व॒रेदी᳚दि॒वांस॒मुप॒द्यवि॑ |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अ॒ग्निमी᳚ळेक॒विक्र॑तु॒म्(स्वाहा᳚) || 12 || |
ई॒ळेन्यो᳚नम॒स्य॑स्ति॒रस्तमां᳚सिदर्श॒तः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} सम॒ग्निरि॑ध्यते॒वृषा॒(स्वाहा᳚) || 13 || |
वृषो᳚,अ॒ग्निःसमि॑ध्य॒तेऽश्वो॒नदे᳚व॒वाह॑नः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} तंह॒विष्म᳚न्तईळते॒(स्वाहा᳚) || 14 || |
वृष॑णंत्वाव॒यंवृ॑ष॒न्वृष॑णः॒समि॑धीमहि |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} अग्ने॒दीद्य॑तंबृ॒हत्(स्वाहा᳚) || 15 || |
[28] अग्नेजुषस्वेति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री तृतीयोष्णिक् चतुर्थीत्रिष्टुप् पंचमीजगती |{मंडल:3, सूक्त:28}{अनुवाक:2, सूक्त:16}{अष्टक:3, अध्याय:1} |
अग्ने᳚जु॒षस्व॑नोह॒विःपु॑रो॒ळाशं᳚जातवेदः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} प्रा॒तः॒सा॒वेधि॑यावसो॒(स्वाहा᳚) || 1 || वर्ग:31 |
पु॒रो॒ळा,अ॑ग्नेपच॒तस्तुभ्यं᳚वाघा॒परि॑ष्कृतः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} तंजु॑षस्वयविष्ठ्य॒(स्वाहा᳚) || 2 || |
अग्ने᳚वी॒हिपु॑रो॒ळाश॒माहु॑तंति॒रो,अ᳚ह्न्यम् |{गाथिनो विश्वामित्रः | अग्निः | उष्णिक्} सह॑सःसू॒नुर॑स्यध्व॒रेहि॒तः(स्वाहा᳚) || 3 || |
माध्यं᳚दिने॒सव॑नेजातवेदःपुरो॒ळाश॑मि॒हक॑वेजुषस्व |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अग्ने᳚य॒ह्वस्य॒तव॑भाग॒धेयं॒नप्रमि॑नन्तिवि॒दथे᳚षु॒धीराः᳚(स्वाहा᳚) || 4 || |
अग्ने᳚तृ॒तीये॒सव॑ने॒हिकानि॑षःपुरो॒ळाशं᳚सहसःसून॒वाहु॑तम् |{गाथिनो विश्वामित्रः | अग्निः | जगती} अथा᳚दे॒वेष्व॑ध्व॒रंवि॑प॒न्यया॒धारत्न॑वन्तम॒मृते᳚षु॒जागृ॑वि॒म्(स्वाहा᳚) || 5 || |
अग्ने᳚वृधा॒नआहु॑तिंपुरो॒ळाशं᳚जातवेदः |{गाथिनो विश्वामित्रः | अग्निः | गायत्री} जु॒षस्व॑ति॒रो,अ᳚ह्न्य॒म्(स्वाहा᳚) || 6 || |
[29] अस्तीदमिति षोळशर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निस्त्रिष्टुप् ( पंचम्याऋत्विजोवा) आद्य चतुर्थीदशमीद्वादश्योनुष्टुभः षष्ठ्येकादशी पंचदश्योजगत्यः |{मंडल:3, सूक्त:29}{अनुवाक:2, सूक्त:17}{अष्टक:3, अध्याय:1} |
अस्ती॒दम॑धि॒मन्थ॑न॒मस्ति॑प्र॒जन॑नंकृ॒तम् |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} ए॒तांवि॒श्पत्नी॒माभ॑रा॒ग्निंम᳚न्थामपू॒र्वथा॒(स्वाहा᳚) || 1 || वर्ग:32 |
अ॒रण्यो॒र्निहि॑तोजा॒तवे᳚दा॒गर्भ॑इव॒सुधि॑तोग॒र्भिणी᳚षु |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दि॒वेदि॑व॒ईड्यो᳚जागृ॒वद्भि᳚र्ह॒विष्म॑द्भिर्मनु॒ष्ये᳚भिर॒ग्निः(स्वाहा᳚) || 2 || |
उ॒त्ता॒नाया॒मव॑भराचिकि॒त्वान्त्स॒द्यःप्रवी᳚ता॒वृष॑णंजजान |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अ॒रु॒षस्तू᳚पो॒रुश॑दस्य॒पाज॒इळा᳚यास्पु॒त्रोव॒युने᳚ऽजनिष्ट॒(स्वाहा᳚) || 3 || |
इळा᳚यास्त्वाप॒देव॒यंनाभा᳚पृथि॒व्या,अधि॑ |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} जात॑वेदो॒निधी᳚म॒ह्यग्ने᳚ह॒व्याय॒वोळ्ह॑वे॒(स्वाहा᳚) || 4 || |
मन्थ॑तानरःक॒विमद्व॑यन्तं॒प्रचे᳚तसम॒मृतं᳚सु॒प्रती᳚कम् |{गाथिनो विश्वामित्रः | ऋत्विजोऽग्निर्वा | त्रिष्टुप्} य॒ज्ञस्य॑के॒तुंप्र॑थ॒मंपु॒रस्ता᳚द॒ग्निंन॑रोजनयतासु॒शेव॒म्(स्वाहा᳚) || 5 || |
यदी॒मन्थ᳚न्तिबा॒हुभि॒र्विरो᳚च॒तेऽश्वो॒नवा॒ज्य॑रु॒षोवने॒ष्वा |{गाथिनो विश्वामित्रः | अग्निः | जगती} चि॒त्रोनयाम᳚न्न॒श्विनो॒रनि॑वृतः॒परि॑वृण॒क्त्यश्म॑न॒स्तृणा॒दह॒न्त्(स्वाहा᳚) || 6 || वर्ग:33 |
जा॒तो,अ॒ग्नीरो᳚चते॒चेकि॑तानोवा॒जीविप्रः॑कविश॒स्तःसु॒दानुः॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} यंदे॒वास॒ईड्यं᳚विश्व॒विदं᳚हव्य॒वाह॒मद॑धुरध्व॒रेषु॒(स्वाहा᳚) || 7 || |
सीद॑होतः॒स्वउ॑लो॒केचि॑कि॒त्वान्त्सा॒दया᳚य॒ज्ञंसु॑कृ॒तस्य॒योनौ᳚ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दे॒वा॒वीर्दे॒वान्ह॒विषा᳚यजा॒स्यग्ने᳚बृ॒हद्यज॑माने॒वयो᳚धाः॒(स्वाहा᳚) || 8 || |
कृ॒णोत॑धू॒मंवृष॑णंसखा॒योऽस्रे᳚धन्तइतन॒वाज॒मच्छ॑ |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} अ॒यम॒ग्निःपृ॑तना॒षाट्सु॒वीरो॒ऽयेन॑दे॒वासो॒,अस॑हन्त॒दस्यू॒न्त्(स्वाहा᳚) || 9 || |
अ॒यंते॒योनि᳚रृ॒त्वियो॒यतो᳚जा॒तो,अरो᳚चथाः |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} तंजा॒नन्न॑ग्न॒आसी॒दाथा᳚नोवर्धया॒गिरः॒(स्वाहा᳚) || 10 || |
तनू॒नपा᳚दुच्यते॒गर्भ॑आसु॒रोनरा॒शंसो᳚भवति॒यद्वि॒जाय॑ते |{गाथिनो विश्वामित्रः | अग्निः | जगती} मा॒त॒रिश्वा॒यदमि॑मीतमा॒तरि॒वात॑स्य॒सर्गो᳚,अभव॒त्सरी᳚मणि॒(स्वाहा᳚) || 11 || वर्ग:34 |
सु॒नि॒र्मथा॒निर्म॑थितःसुनि॒धानिहि॑तःक॒विः |{गाथिनो विश्वामित्रः | अग्निः | अनुष्टुप्} अग्ने᳚स्वध्व॒राकृ॑णुदे॒वान्दे᳚वय॒तेय॑ज॒(स्वाहा᳚) || 12 || |
अजी᳚जनन्न॒मृतं॒मर्त्या᳚सोऽस्रे॒माणं᳚त॒रणिं᳚वी॒ळुज᳚म्भम् |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} दश॒स्वसा᳚रो,अ॒ग्रुवः॑समी॒चीःपुमां᳚संजा॒तम॒भिसंर॑भन्ते॒(स्वाहा᳚) || 13 || |
प्रस॒प्तहो᳚तासन॒काद॑रोचतमा॒तुरु॒पस्थे॒यदशो᳚च॒दूध॑नि |{गाथिनो विश्वामित्रः | अग्निः | जगती} ननिमि॑षतिसु॒रणो᳚दि॒वेदि॑वे॒यदसु॑रस्यज॒ठरा॒दजा᳚यत॒(स्वाहा᳚) || 14 || |
अ॒मि॒त्रा॒युधो᳚म॒रुता᳚मिवप्र॒याःप्र॑थम॒जाब्रह्म॑णो॒विश्व॒मिद्वि॑दुः |{गाथिनो विश्वामित्रः | अग्निः | जगती} द्यु॒म्नव॒द्ब्रह्म॑कुशि॒कास॒एरि॑र॒एक॑एको॒दमे᳚,अ॒ग्निंसमी᳚धिरे॒(स्वाहा᳚) || 15 || |
यद॒द्यत्वा᳚प्रय॒तिय॒ज्ञे,अ॒स्मिन्होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह |{गाथिनो विश्वामित्रः | अग्निः | त्रिष्टुप्} ध्रु॒वम॑याध्रु॒वमु॒ताश॑मिष्ठाःप्रजा॒नन्वि॒द्वाँ,उप॑याहि॒सोम॒म्(स्वाहा᳚) || 16 || |
[30] इच्छंतित्वेति द्वाविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:30}{अनुवाक:3, सूक्त:1}{अष्टक:3, अध्याय:2} |
इ॒च्छन्ति॑त्वासो॒म्यासः॒सखा᳚यःसु॒न्वन्ति॒सोमं॒दध॑ति॒प्रयां᳚सि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तिति॑क्षन्ते,अ॒भिश॑स्तिं॒जना᳚ना॒मिन्द्र॒त्वदाकश्च॒नहिप्र॑के॒तः(स्वाहा᳚) || 1 || वर्ग:1 |
नते᳚दू॒रेप॑र॒माचि॒द्रजां॒स्यातुप्रया᳚हिहरिवो॒हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्थि॒राय॒वृष्णे॒सव॑नाकृ॒तेमायु॒क्ताग्रावा᳚णःसमिधा॒ने,अ॒ग्नौ(स्वाहा᳚) || 2 || |
इन्द्रः॑सु॒शिप्रो᳚म॒घवा॒तरु॑त्रोम॒हाव्रा᳚तस्तुविकू॒र्मिरृघा᳚वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यदु॒ग्रोधाबा᳚धि॒तोमर्त्ये᳚षु॒क्व१॑(अ॒)त्याते᳚वृषभवी॒र्या᳚णि॒(स्वाहा᳚) || 3 || |
त्वंहिष्मा᳚च्या॒वय॒न्नच्यु॑ता॒न्येको᳚वृ॒त्राचर॑सि॒जिघ्न॑मानः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तव॒द्यावा᳚पृथि॒वीपर्व॑ता॒सोनु᳚व्र॒ताय॒निमि॑तेवतस्थुः॒(स्वाहा᳚) || 4 || |
उ॒ताभ॑येपुरुहूत॒श्रवो᳚भि॒रेको᳚दृ॒ळ्हम॑वदोवृत्र॒हासन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒मेचि॑दिन्द्र॒रोद॑सी,अपा॒रेयत्सं᳚गृ॒भ्णाम॑घवन्का॒शिरित्ते॒(स्वाहा᳚) || 5 || |
प्रसूत॑इन्द्रप्र॒वता॒हरि॑भ्यां॒प्रते॒वज्रः॑प्रमृ॒णन्ने᳚तु॒शत्रू॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ज॒हिप्र॑ती॒चो,अ॑नू॒चःपरा᳚चो॒विश्वं᳚स॒त्यंकृ॑णुहिवि॒ष्टम॑स्तु॒(स्वाहा᳚) || 6 || वर्ग:2 |
यस्मै॒धायु॒रद॑धा॒मर्त्या॒याभ॑क्तंचिद्भजतेगे॒ह्य१॑(अं॒)सः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भ॒द्रात॑इन्द्रसुम॒तिर्घृ॒ताची᳚स॒हस्र॑दानापुरुहूतरा॒तिः(स्वाहा᳚) || 7 || |
स॒हदा᳚नुंपुरुहूतक्षि॒यन्त॑मह॒स्तमि᳚न्द्र॒संपि॑ण॒क्कुणा᳚रुम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒भिवृ॒त्रंवर्ध॑मानं॒पिया᳚रुम॒पाद॑मिन्द्रत॒वसा᳚जघन्थ॒(स्वाहा᳚) || 8 || |
निसा᳚म॒नामि॑षि॒रामि᳚न्द्र॒भूमिं᳚म॒हीम॑पा॒रांसद॑नेससत्थ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अस्त॑भ्ना॒द्द्यांवृ॑ष॒भो,अ॒न्तरि॑क्ष॒मर्ष॒न्त्वाप॒स्त्वये॒हप्रसू᳚ताः॒(स्वाहा᳚) || 9 || |
अ॒ला॒तृ॒णोव॒लइ᳚न्द्रव्र॒जोगोःपु॒राहन्तो॒र्भय॑मानो॒व्या᳚र |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सु॒गान्प॒थो,अ॑कृणोन्नि॒रजे॒गाःप्राव॒न्वाणीः᳚पुरुहू॒तंधम᳚न्तीः॒(स्वाहा᳚) || 10 || |
एको॒द्वेवसु॑मतीसमी॒ची,इन्द्र॒आप॑प्रौपृथि॒वीमु॒तद्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} उ॒तान्तरि॑क्षाद॒भिनः॑समी॒कइ॒षोर॒थीःस॒युजः॑शूर॒वाजा॒न्त्(स्वाहा᳚) || 11 || वर्ग:3 |
दिशः॒सूर्यो॒नमि॑नाति॒प्रदि॑ष्टादि॒वेदि॑वे॒हर्य॑श्वप्रसूताः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} संयदान॒ळध्व॑न॒आदिदश्वै᳚र्वि॒मोच॑नंकृणुते॒तत्त्व॑स्य॒(स्वाहा᳚) || 12 || |
दिदृ॑क्षन्तउ॒षसो॒याम᳚न्न॒क्तोर्वि॒वस्व॑त्या॒महि॑चि॒त्रमनी᳚कम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} विश्वे᳚जानन्तिमहि॒नायदागा॒दिन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि॒(स्वाहा᳚) || 13 || |
महि॒ज्योति॒र्निहि॑तंव॒क्षणा᳚स्वा॒माप॒क्वंच॑रति॒बिभ्र॑ती॒गौः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} विश्वं॒स्वाद्म॒सम्भृ॑तमु॒स्रिया᳚यां॒यत्सी॒मिन्द्रो॒,अद॑धा॒द्भोज॑नाय॒(स्वाहा᳚) || 14 || |
इन्द्र॒दृह्य॑यामको॒शा,अ॑भूवन्य॒ज्ञाय॑शिक्षगृण॒तेसखि॑भ्यः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दु॒र्मा॒यवो᳚दु॒रेवा॒मर्त्या᳚सोनिष॒ङ्गिणो᳚रि॒पवो॒हन्त्वा᳚सः॒(स्वाहा᳚) || 15 || |
संघोषः॑शृण्वेऽव॒मैर॒मित्रै᳚र्ज॒हीन्ये᳚ष्व॒शनिं॒तपि॑ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वृ॒श्चेम॒धस्ता॒द्विरु॑जा॒सह॑स्वज॒हिरक्षो᳚मघवन्र॒न्धय॑स्व॒(स्वाहा᳚) || 16 || वर्ग:4 |
उद्वृ॑ह॒रक्षः॑स॒हमू᳚लमिन्द्रवृ॒श्चामध्यं॒प्रत्यग्रं᳚शृणीहि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} आकीव॑तःसल॒लूकं᳚चकर्थब्रह्म॒द्विषे॒तपु॑षिंहे॒तिम॑स्य॒(स्वाहा᳚) || 17 || |
स्व॒स्तये᳚वा॒जिभि॑श्चप्रणेतः॒संयन्म॒हीरिष॑आ॒सत्सि॑पू॒र्वीः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} रा॒योव॒न्तारो᳚बृह॒तःस्या᳚मा॒स्मे,अ॑स्तु॒भग॑इन्द्रप्र॒जावा॒न्त्(स्वाहा᳚) || 18 || |
आनो᳚भर॒भग॑मिन्द्रद्यु॒मन्तं॒निते᳚दे॒ष्णस्य॑धीमहिप्ररे॒के |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ऊ॒र्वइ॑वपप्रथे॒कामो᳚,अ॒स्मेतमापृ॑णवसुपते॒वसू᳚ना॒म्(स्वाहा᳚) || 19 || |
इ॒मंकामं᳚मन्दया॒गोभि॒रश्वै᳚श्च॒न्द्रव॑ता॒राध॑साप॒प्रथ॑श्च |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्व॒र्यवो᳚म॒तिभि॒स्तुभ्यं॒विप्रा॒,इन्द्रा᳚य॒वाहः॑कुशि॒कासो᳚,अक्र॒न्(स्वाहा᳚) || 20 || |
आनो᳚गो॒त्राद॑र्दृहिगोपते॒गाःसम॒स्मभ्यं᳚स॒नयो᳚यन्तु॒वाजाः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दि॒वक्षा᳚,असिवृषभस॒त्यशु॑ष्मो॒ऽस्मभ्यं॒सुम॑घवन्बोधिगो॒दाः(स्वाहा᳚) || 21 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 22 || |
[31] शासद्वह्निरिति द्वाविंशत्यृचस्य सूक्तस्य इषीरथिः कुशिक इंद्रत्रिष्टुप् |{मंडल:3, सूक्त:31}{अनुवाक:3, सूक्त:2}{अष्टक:3, अध्याय:2} |
शास॒द्वह्नि॑र्दुहि॒तुर्न॒प्त्यं᳚गाद्वि॒द्वाँ,ऋ॒तस्य॒दीधि॑तिंसप॒र्यन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} पि॒तायत्र॑दुहि॒तुःसेक॑मृ॒ञ्जन्त्संश॒ग्म्ये᳚न॒मन॑सादध॒न्वे(स्वाहा᳚) || 1 || वर्ग:5 |
नजा॒मये॒तान्वो᳚रि॒क्थमा᳚रैक्च॒कार॒गर्भं᳚सनि॒तुर्नि॒धान᳚म् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} यदी᳚मा॒तरो᳚ज॒नय᳚न्त॒वह्नि॑म॒न्यःक॒र्तासु॒कृतो᳚र॒न्यऋ॒न्धन्(स्वाहा᳚) || 2 || |
अ॒ग्निर्ज॑ज्ञेजु॒ह्वा॒३॑(आ॒)रेज॑मानोम॒हस्पु॒त्राँ,अ॑रु॒षस्य॑प्र॒यक्षे᳚ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} म॒हान्गर्भो॒मह्याजा॒तमे᳚षांम॒हीप्र॒वृद्धर्य॑श्वस्यय॒ज्ञैः॒(स्वाहा᳚) || 3 || |
अ॒भिजैत्री᳚रसचन्तस्पृधा॒नंमहि॒ज्योति॒स्तम॑सो॒निर॑जानन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} तंजा᳚न॒तीःप्रत्युदा᳚यन्नु॒षासः॒पति॒र्गवा᳚मभव॒देक॒इन्द्रः॒(स्वाहा᳚) || 4 || |
वी॒ळौस॒तीर॒भिधीरा᳚,अतृन्दन्प्रा॒चाहि᳚न्व॒न्मन॑सास॒प्तविप्राः᳚ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} विश्वा᳚मविन्दन्प॒थ्या᳚मृ॒तस्य॑प्रजा॒नन्नित्तानम॒सावि॑वेश॒(स्वाहा᳚) || 5 || |
वि॒दद्यदी᳚स॒रमा᳚रु॒ग्णमद्रे॒र्महि॒पाथः॑पू॒र्व्यंस॒ध्र्य॑क्कः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} अग्रं᳚नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒रवं᳚प्रथ॒माजा᳚न॒तीगा॒त्(स्वाहा᳚) || 6 || वर्ग:6 |
अग॑च्छदु॒विप्र॑तमःसखी॒यन्नसू᳚दयत्सु॒कृते॒गर्भ॒मद्रिः॑ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} स॒सान॒मर्यो॒युव॑भिर्मख॒स्यन्नथा᳚भव॒दङ्गि॑राःस॒द्यो,अर्च॒न्त्(स्वाहा᳚) || 7 || |
स॒तःस॑तःप्रति॒मानं᳚पुरो॒भूर्विश्वा᳚वेद॒जनि॑मा॒हन्ति॒शुष्ण᳚म् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} प्रणो᳚दि॒वःप॑द॒वीर्ग॒व्युरर्च॒न्त्सखा॒सखीँ᳚रमुञ्च॒न्निर॑व॒द्यात्(स्वाहा᳚) || 8 || |
निग᳚व्य॒तामन॑सासेदुर॒र्कैःकृ᳚ण्वा॒नासो᳚,अमृत॒त्वाय॑गा॒तुम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} इ॒दंचि॒न्नुसद॑नं॒भूर्ये᳚षां॒येन॒मासाँ॒,असि॑षासन्नृ॒तेन॒(स्वाहा᳚) || 9 || |
स॒म्पश्य॑माना,अमदन्न॒भिस्वंपयः॑प्र॒त्नस्य॒रेत॑सो॒दुघा᳚नाः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} विरोद॑सी,अतप॒द्घोष॑एषांजा॒तेनि॒ष्ठामद॑धु॒र्गोषु॑वी॒रान्(स्वाहा᳚) || 10 || |
सजा॒तेभि᳚र्वृत्र॒हासेदु॑ह॒व्यैरुदु॒स्रिया᳚,असृज॒दिन्द्रो᳚,अ॒र्कैः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} उ॒रू॒च्य॑स्मैघृ॒तव॒द्भर᳚न्ती॒मधु॒स्वाद्म॑दुदुहे॒जेन्या॒गौः(स्वाहा᳚) || 11 || वर्ग:7 |
पि॒त्रेचि॑च्चक्रुः॒सद॑नं॒सम॑स्मै॒महि॒त्विषी᳚मत्सु॒कृतो॒विहिख्यन् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} वि॒ष्क॒भ्नन्तः॒स्कम्भ॑नेना॒जनि॑त्री॒,आसी᳚ना,ऊ॒र्ध्वंर॑भ॒संविमि᳚न्व॒न्(स्वाहा᳚) || 12 || |
म॒हीयदि॑धि॒षणा᳚शि॒श्नथे॒धात्स॑द्यो॒वृधं᳚वि॒भ्व१॑(अं॒)रोद॑स्योः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} गिरो॒यस्मि᳚न्ननव॒द्याःस॑मी॒चीर्विश्वा॒,इन्द्रा᳚य॒तवि॑षी॒रनु॑त्ताः॒(स्वाहा᳚) || 13 || |
मह्याते᳚स॒ख्यंव॑श्मिश॒क्तीरावृ॑त्र॒घ्नेनि॒युतो᳚यन्तिपू॒र्वीः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} महि॑स्तो॒त्रमव॒आग᳚न्मसू॒रेर॒स्माकं॒सुम॑घवन्बोधिगो॒पाः(स्वाहा᳚) || 14 || |
महि॒क्षेत्रं᳚पु॒रुश्च॒न्द्रंवि॑वि॒द्वानादित्सखि॑भ्यश्च॒रथं॒समै᳚रत् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} इन्द्रो॒नृभि॑रजन॒द्दीद्या᳚नःसा॒कंसूर्य॑मु॒षसं᳚गा॒तुम॒ग्निम्(स्वाहा᳚) || 15 || |
अ॒पश्चि॑दे॒षवि॒भ्वो॒३॑(ओ॒)दमू᳚नाः॒प्रस॒ध्रीची᳚रसृजद्वि॒श्वश्च᳚न्द्राः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} मध्वः॑पुना॒नाःक॒विभिः॑प॒वित्रै॒र्द्युभि᳚र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः॒(स्वाहा᳚) || 16 || वर्ग:8 |
अनु॑कृ॒ष्णेवसु॑धितीजिहाते,उ॒भेसूर्य॑स्यमं॒हना॒यज॑त्रे |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} परि॒यत्ते᳚महि॒मानं᳚वृ॒जध्यै॒सखा᳚यइन्द्र॒काम्या᳚ऋजि॒प्याः(स्वाहा᳚) || 17 || |
पति॑र्भववृत्रहन्त्सू॒नृता᳚नांगि॒रांवि॒श्वायु᳚र्वृष॒भोव॑यो॒धाः |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} आनो᳚गहिस॒ख्येभिः॑शि॒वेभि᳚र्म॒हान्म॒हीभि॑रू॒तिभिः॑सर॒ण्यन्(स्वाहा᳚) || 18 || |
तम᳚ङ्गिर॒स्वन्नम॑सासप॒र्यन्नव्यं᳚कृणोमि॒सन्य॑सेपुरा॒जाम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} द्रुहो॒विया᳚हिबहु॒ला,अदे᳚वीः॒स्व॑श्चनोमघवन्त्सा॒तये᳚धाः॒(स्वाहा᳚) || 19 || |
मिहः॑पाव॒काःप्रत॑ता,अभूवन्त्स्व॒स्तिनः॑पिपृहिपा॒रमा᳚साम् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} इन्द्र॒त्वंर॑थि॒रःपा᳚हिनोरि॒षोम॒क्षूम॑क्षूकृणुहिगो॒जितो᳚नः॒(स्वाहा᳚) || 20 || |
अदे᳚दिष्टवृत्र॒हागोप॑ति॒र्गा,अ॒न्तःकृ॒ष्णाँ,अ॑रु॒षैर्धाम॑भिर्गात् |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} प्रसू॒नृता᳚दि॒शमा᳚नऋ॒तेन॒दुर॑श्च॒विश्वा᳚,अवृणो॒दप॒स्वाः(स्वाहा᳚) || 21 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{ऐषीरथिः कुशिकः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 22 || |
[32] इंद्रसोममिति सप्तदशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:32}{अनुवाक:3, सूक्त:3}{अष्टक:3, अध्याय:2} |
इन्द्र॒सोमं᳚सोमपते॒पिबे॒मंमाध्यं᳚दिनं॒सव॑नं॒चारु॒यत्ते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र॒प्रुथ्या॒शिप्रे᳚मघवन्नृजीषिन्वि॒मुच्या॒हरी᳚,इ॒हमा᳚दयस्व॒(स्वाहा᳚) || 1 || वर्ग:9 |
गवा᳚शिरंम॒न्थिन॑मिन्द्रशु॒क्रंपिबा॒सोमं᳚ररि॒माते॒मदा᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ब्र॒ह्म॒कृता॒मारु॑तेनाग॒णेन॑स॒जोषा᳚रु॒द्रैस्तृ॒पदावृ॑षस्व॒(स्वाहा᳚) || 2 || |
येते॒शुष्मं॒येतवि॑षी॒मव॑र्ध॒न्नर्च᳚न्तइन्द्रम॒रुत॑स्त॒ओजः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} माध्यं᳚दिने॒सव॑नेवज्रहस्त॒पिबा᳚रु॒द्रेभिः॒सग॑णःसुशिप्र॒(स्वाहा᳚) || 3 || |
तइन्न्व॑स्य॒मधु॑मद्विविप्र॒इन्द्र॑स्य॒शर्धो᳚म॒रुतो॒यआस॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} येभि᳚र्वृ॒त्रस्ये᳚षि॒तोवि॒वेदा᳚म॒र्मणो॒मन्य॑मानस्य॒मर्म॒(स्वाहा᳚) || 4 || |
म॒नु॒ष्वदि᳚न्द्र॒सव॑नंजुषा॒णःपिबा॒सोमं॒शश्व॑तेवी॒र्या᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सआव॑वृत्स्वहर्यश्वय॒ज्ञैःस॑र॒ण्युभि॑र॒पो,अर्णा᳚सिसर्षि॒(स्वाहा᳚) || 5 || |
त्वम॒पोयद्ध॑वृ॒त्रंज॑घ॒न्वाँ,अत्याँ᳚,इव॒प्रासृ॑जः॒सर्त॒वाजौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शया᳚नमिन्द्र॒चर॑ताव॒धेन॑वव्रि॒वांसं॒परि॑दे॒वीरदे᳚व॒म्(स्वाहा᳚) || 6 || वर्ग:10 |
यजा᳚म॒इन्नम॑सावृ॒द्धमिन्द्रं᳚बृ॒हन्त॑मृ॒ष्वम॒जरं॒युवा᳚नम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यस्य॑प्रि॒येम॒मतु᳚र्य॒ज्ञिय॑स्य॒नरोद॑सीमहि॒मानं᳚म॒माते॒(स्वाहा᳚) || 7 || |
इन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि᳚व्र॒तानि॑दे॒वानमि॑नन्ति॒विश्वे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दा॒धार॒यःपृ॑थि॒वींद्यामु॒तेमांज॒जान॒सूर्य॑मु॒षसं᳚सु॒दंसाः᳚(स्वाहा᳚) || 8 || |
अद्रो᳚घस॒त्यंतव॒तन्म॑हि॒त्वंस॒द्योयज्जा॒तो,अपि॑बोह॒सोम᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} नद्याव॑इन्द्रत॒वस॑स्त॒ओजो॒नाहा॒नमासाः᳚श॒रदो᳚वरन्त॒(स्वाहा᳚) || 9 || |
त्वंस॒द्यो,अ॑पिबोजा॒तइ᳚न्द्र॒मदा᳚य॒सोमं᳚पर॒मेव्यो᳚मन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यद्ध॒द्यावा᳚पृथि॒वी,आवि॑वेशी॒रथा᳚भवःपू॒र्व्यःका॒रुधा᳚याः॒(स्वाहा᳚) || 10 || |
अह॒न्नहिं᳚परि॒शया᳚न॒मर्ण॑ओजा॒यमा᳚नंतुविजात॒तव्या॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} नते᳚महि॒त्वमनु॑भू॒दध॒द्यौर्यद॒न्यया᳚स्फि॒ग्या॒३॑(आ॒)क्षामव॑स्थाः॒(स्वाहा᳚) || 11 || वर्ग:11 |
य॒ज्ञोहित॑इन्द्र॒वर्ध॑नो॒भूदु॒तप्रि॒यःसु॒तसो᳚मोमि॒येधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} य॒ज्ञेन॑य॒ज्ञम॑वय॒ज्ञियः॒सन्य॒ज्ञस्ते॒वज्र॑महि॒हत्य॑आव॒त्(स्वाहा᳚) || 12 || |
य॒ज्ञेनेन्द्र॒मव॒साच॑क्रे,अ॒र्वागैनं᳚सु॒म्नाय॒नव्य॑सेववृत्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यःस्तोमे᳚भिर्वावृ॒धेपू॒र्व्येभि॒र्योम॑ध्य॒मेभि॑रु॒तनूत॑नेभिः॒(स्वाहा᳚) || 13 || |
वि॒वेष॒यन्मा᳚धि॒षणा᳚ज॒जान॒स्तवै᳚पु॒रापार्या॒दिन्द्र॒मह्नः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अंह॑सो॒यत्र॑पी॒पर॒द्यथा᳚नोना॒वेव॒यान्त॑मु॒भये᳚हवन्ते॒(स्वाहा᳚) || 14 || |
आपू᳚र्णो,अस्यक॒लशः॒स्वाहा॒सेक्ते᳚व॒कोशं᳚सिसिचे॒पिब॑ध्यै |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} समु॑प्रि॒या,आव॑वृत्र॒न्मदा᳚यप्रदक्षि॒णिद॒भिसोमा᳚स॒इन्द्र॑म् || 15 || |
नत्वा᳚गभी॒रःपु॑रुहूत॒सिन्धु॒र्नाद्र॑यः॒परि॒षन्तो᳚वरन्त |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒त्थासखि॑भ्यइषि॒तोयदि॒न्द्राऽऽदृ॒ळ्हंचि॒दरु॑जो॒गव्य॑मू॒र्वम्(स्वाहा᳚) || 16 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 17 || |
[33] प्रपर्वतानामिति त्रयोदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः चतुर्थी षष्ठ्यष्टमीदशमीनांनदीऋषिकानद्योदेवताः एनावयमेतद्वच आतेकारोरितितिसृणांविश्वामित्रोदेवता इंद्रोअस्मानितिद्वयोरिंद्रस्त्रिष्टुबन्त्यानुष्टुप् |{मंडल:3, सूक्त:33}{अनुवाक:3, सूक्त:4}{अष्टक:3, अध्याय:2} |
प्रपर्व॑तानामुश॒ती,उ॒पस्था॒दश्वे᳚,इव॒विषि॑ते॒हास॑माने |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} गावे᳚वशु॒भ्रेमा॒तरा᳚रिहा॒णेविपा᳚ट्छुतु॒द्रीपय॑साजवेते॒(स्वाहा᳚) || 1 || वर्ग:12 |
इन्द्रे᳚षितेप्रस॒वंभिक्ष॑माणे॒,अच्छा᳚समु॒द्रंर॒थ्ये᳚वयाथः |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} स॒मा॒रा॒णे,ऊ॒र्मिभिः॒पिन्व॑माने,अ॒न्यावा᳚म॒न्यामप्ये᳚तिशुभ्रे॒(स्वाहा᳚) || 2 || |
अच्छा॒सिन्धुं᳚मा॒तृत॑मामयासं॒विपा᳚शमु॒र्वींसु॒भगा᳚मगन्म |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} व॒त्समि॑वमा॒तरा᳚संरिहा॒णेस॑मा॒नंयोनि॒मनु॑सं॒चर᳚न्ती॒(स्वाहा᳚) || 3 || |
ए॒नाव॒यंपय॑सा॒पिन्व॑माना॒,अनु॒योनिं᳚दे॒वकृ॑तं॒चर᳚न्तीः |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्} नवर्त॑वेप्रस॒वःसर्ग॑तक्तःकिं॒युर्विप्रो᳚न॒द्यो᳚जोहवीति॒(स्वाहा᳚) || 4 || |
रम॑ध्वंमे॒वच॑सेसो॒म्याय॒ऋता᳚वरी॒रुप॑मुहू॒र्तमेवैः᳚ |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} प्रसिन्धु॒मच्छा᳚बृह॒तीम॑नी॒षाव॒स्युर॑ह्वेकुशि॒कस्य॑सू॒नुः(स्वाहा᳚) || 5 || |
इन्द्रो᳚,अ॒स्माँ,अ॑रद॒द्वज्र॑बाहु॒रपा᳚हन्वृ॒त्रंप॑रि॒धिंन॒दीना᳚म् |{नद्यः ऋषिक | इन्द्रः | त्रिष्टुप्} दे॒वो᳚ऽनयत्सवि॒तासु॑पा॒णिस्तस्य॑व॒यंप्र॑स॒वेया᳚मउ॒र्वीः(स्वाहा᳚) || 6 || वर्ग:13 |
प्र॒वाच्यं᳚शश्व॒धावी॒र्य१॑(अं॒)तदिन्द्र॑स्य॒कर्म॒यदहिं᳚विवृ॒श्चत् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} विवज्रे᳚णपरि॒षदो᳚जघा॒नाय॒न्नापोऽय॑नमि॒च्छमा᳚नाः॒(स्वाहा᳚) || 7 || |
ए॒तद्वचो᳚जरित॒र्मापि॑मृष्ठा॒,आयत्ते॒घोषा॒नुत्त॑रायु॒गानि॑ |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्} उ॒क्थेषु॑कारो॒प्रति॑नोजुषस्व॒मानो॒निकः॑पुरुष॒त्रानम॑स्ते॒(स्वाहा᳚) || 8 || |
ओषुस्व॑सारःका॒रवे᳚शृणोतय॒यौवो᳚दू॒रादन॑सा॒रथे᳚न |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} निषून॑मध्वं॒भव॑तासुपा॒रा,अ॑धो।आ॒क्षाःसि᳚न्धवःस्रो॒त्याभिः॒(स्वाहा᳚) || 9 || |
आते᳚कारोशृणवामा॒वचां᳚सिय॒याथ॑दू॒रादन॑सा॒रथे᳚न |{नद्यः ऋषिक | विश्वामित्रः | त्रिष्टुप्} निते᳚नंसैपीप्या॒नेव॒योषा॒मर्या᳚येवक॒न्या᳚शश्व॒चैते॒(स्वाहा᳚) || 10 || |
यद॒ङ्गत्वा᳚भर॒ताःसं॒तरे᳚युर्ग॒व्यन्ग्राम॑इषि॒तइन्द्र॑जूतः |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} अर्षा॒दह॑प्रस॒वःसर्ग॑तक्त॒आवो᳚वृणेसुम॒तिंय॒ज्ञिया᳚ना॒म्(स्वाहा᳚) || 11 || वर्ग:14 |
अता᳚रिषुर्भर॒ताग॒व्यवः॒समभ॑क्त॒विप्रः॑सुम॒तिंन॒दीना᳚म् |{गाथिनो विश्वामित्रः | नद्यः | त्रिष्टुप्} प्रपि᳚न्वध्वमि॒षय᳚न्तीःसु॒राधा॒,आव॒क्षणाः᳚पृ॒णध्वं᳚या॒तशीभ॒म्(स्वाहा᳚) || 12 || |
उद्व॑ऊ॒र्मिःशम्या᳚ह॒न्त्वापो॒योक्त्रा᳚णिमुञ्चत |{गाथिनो विश्वामित्रः | नद्यः | अनुष्टुप्} मादु॑ष्कृतौ॒व्ये᳚नसा॒ऽघ्न्यौशून॒मार॑ता॒म्(स्वाहा᳚) || 13 || |
[34] इंद्रःपूर्भिरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:34}{अनुवाक:3, सूक्त:5}{अष्टक:3, अध्याय:2} |
इन्द्रः॑पू॒र्भिदाति॑र॒द्दास॑म॒र्कैर्वि॒दद्व॑सु॒र्दय॑मानो॒विशत्रू॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ब्रह्म॑जूतस्त॒न्वा᳚वावृधा॒नोभूरि॑दात्र॒आपृ॑ण॒द्रोद॑सी,उ॒भे(स्वाहा᳚) || 1 || वर्ग:15 |
म॒खस्य॑तेतवि॒षस्य॒प्रजू॒तिमिय᳚र्मि॒वाच॑म॒मृता᳚य॒भूष॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्र॑क्षिती॒नाम॑सि॒मानु॑षीणांवि॒शांदैवी᳚नामु॒तपू᳚र्व॒यावा॒(स्वाहा᳚) || 2 || |
इन्द्रो᳚वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒प्रमा॒यिना᳚ममिना॒द्वर्प॑णीतिः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अह॒न्व्यं᳚समु॒शध॒ग्वने᳚ष्वा॒विर्धेना᳚,अकृणोद्रा॒म्याणा॒म्(स्वाहा᳚) || 3 || |
इन्द्रः॑स्व॒र्षाज॒नय॒न्नहा᳚निजि॒गायो॒शिग्भिः॒पृत॑ना,अभि॒ष्टिः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्रारो᳚चय॒न्मन॑वेके॒तुमह्ना॒मवि᳚न्द॒ज्ज्योति॑र्बृह॒तेरणा᳚य॒(स्वाहा᳚) || 4 || |
इन्द्र॒स्तुजो᳚ब॒र्हणा॒,आवि॑वेशनृ॒वद्दधा᳚नो॒नर्या᳚पु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अचे᳚तय॒द्धिय॑इ॒माज॑रि॒त्रेप्रेमंवर्ण॑मतिरच्छु॒क्रमा᳚सा॒म्(स्वाहा᳚) || 5 || |
म॒होम॒हानि॑पनयन्त्य॒स्येन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वृ॒जने᳚नवृजि॒नान्त्संपि॑पेषमा॒याभि॒र्दस्यूँ᳚र॒भिभू᳚त्योजाः॒(स्वाहा᳚) || 6 || वर्ग:16 |
यु॒धेन्द्रो᳚म॒ह्नावरि॑वश्चकारदे॒वेभ्यः॒सत्प॑तिश्चर्षणि॒प्राः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒वस्व॑तः॒सद॑ने,अस्य॒तानि॒विप्रा᳚,उ॒क्थेभिः॑क॒वयो᳚गृणन्ति॒(स्वाहा᳚) || 7 || |
स॒त्रा॒साहं॒वरे᳚ण्यंसहो॒दांस॑स॒वांसं॒स्व॑र॒पश्च॑दे॒वीः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स॒सान॒यःपृ॑थि॒वींद्यामु॒तेमामिन्द्रं᳚मद॒न्त्यनु॒धीर॑णासः॒(स्वाहा᳚) || 8 || |
स॒सानात्याँ᳚,उ॒तसूर्यं᳚ससा॒नेन्द्रः॑ससानपुरु॒भोज॑सं॒गाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} हि॒र॒ण्यय॑मु॒तभोगं᳚ससानह॒त्वीदस्यू॒न्प्रार्यं॒वर्ण॑माव॒त्(स्वाहा᳚) || 9 || |
इन्द्र॒ओष॑धीरसनो॒दहा᳚नि॒वन॒स्पतीँ᳚रसनोद॒न्तरि॑क्षम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} बि॒भेद॑व॒लंनु॑नु॒देविवा॒चोऽथा᳚भवद्दमि॒ताभिक्र॑तूना॒म्(स्वाहा᳚) || 10 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 11 || |
[35] तिष्ठाहरीइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:35}{अनुवाक:3, सूक्त:6}{अष्टक:3, अध्याय:2} |
तिष्ठा॒हरी॒रथ॒आयु॒ज्यमा᳚नाया॒हिवा॒युर्ननि॒युतो᳚नो॒,अच्छ॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} पिबा॒स्यन्धो᳚,अ॒भिसृ॑ष्टो,अ॒स्मे,इन्द्र॒स्वाहा᳚ररि॒माते॒मदा᳚य॒(स्वाहा᳚) || 1 || वर्ग:17 |
उपा᳚जि॒रापु॑रुहू॒ताय॒सप्ती॒हरी॒रथ॑स्यधू॒र्ष्वायु॑नज्मि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} द्र॒वद्यथा॒सम्भृ॑तंवि॒श्वत॑श्चि॒दुपे॒मंय॒ज्ञमाव॑हात॒इन्द्र॒म्(स्वाहा᳚) || 2 || |
उपो᳚नयस्व॒वृष॑णातपु॒ष्पोतेम॑व॒त्वंवृ॑षभस्वधावः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ग्रसे᳚ता॒मश्वा॒विमु॑चे॒हशोणा᳚दि॒वेदि॑वेस॒दृशी᳚रद्धिधा॒नाः(स्वाहा᳚) || 3 || |
ब्रह्म॑णातेब्रह्म॒युजा᳚युनज्मि॒हरी॒सखा᳚यासध॒माद॑आ॒शू |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्थि॒रंरथं᳚सु॒खमि᳚न्द्राधि॒तिष्ठ᳚न्प्रजा॒नन्वि॒द्वाँ,उप॑याहि॒सोम॒म्(स्वाहा᳚) || 4 || |
माते॒हरी॒वृष॑णावी॒तपृ॑ष्ठा॒निरी᳚रम॒न्यज॑मानासो,अ॒न्ये |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒त्याया᳚हि॒शश्व॑तोव॒यंतेरं᳚सु॒तेभिः॑कृणवाम॒सोमैः᳚(स्वाहा᳚) || 5 || |
तवा॒यंसोम॒स्त्वमेह्य॒र्वाङ्श॑श्वत्त॒मंसु॒मना᳚,अ॒स्यपा᳚हि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒स्मिन्य॒ज्ञेब॒र्हिष्यानि॒षद्या᳚दधि॒ष्वेमंज॒ठर॒इन्दु॑मिन्द्र॒(स्वाहा᳚) || 6 || वर्ग:18 |
स्ती॒र्णंते᳚ब॒र्हिःसु॒तइ᳚न्द्र॒सोमः॑कृ॒ताधा॒ना,अत्त॑वेते॒हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तदो᳚कसेपुरु॒शाका᳚य॒वृष्णे᳚म॒रुत्व॑ते॒तुभ्यं᳚रा॒ताह॒वींषि॒(स्वाहा᳚) || 7 || |
इ॒मंनरः॒पर्व॑ता॒ऽस्तुभ्य॒मापः॒समि᳚न्द्र॒गोभि॒र्मधु॑मन्तमक्रन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तस्या॒गत्या᳚सु॒मना᳚ऋष्वपाहिप्रजा॒नन्वि॒द्वान्प॒थ्या॒३॑(आ॒)अनु॒स्वाः(स्वाहा᳚) || 8 || |
याँ,आभ॑जोम॒रुत॑इन्द्र॒सोमे॒येत्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तेभि॑रे॒तंस॒जोषा᳚वावशा॒नो॒३॑(ओ॒)ऽग्नेःपि॑बजि॒ह्वया॒सोम॑मिन्द्र॒(स्वाहा᳚) || 9 || |
इन्द्र॒पिब॑स्व॒धया᳚चित्सु॒तस्या॒ऽग्नेर्वा᳚पाहिजि॒ह्वया᳚यजत्र |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒ध्व॒र्योर्वा॒प्रय॑तंशक्र॒हस्ता॒द्धोतु᳚र्वाय॒ज्ञंह॒विषो᳚जुषस्व॒(स्वाहा᳚) || 10 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 11 || |
[36] इमामूष्वित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोदशम्याआंगिरसोघोरइंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:36}{अनुवाक:3, सूक्त:7}{अष्टक:3, अध्याय:2} |
इ॒मामू॒षुप्रभृ॑तिंसा॒तये᳚धाः॒शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सु॒तेसु॑तेवावृधे॒वर्ध॑नेभि॒र्यःकर्म॑भिर्म॒हद्भिः॒सुश्रु॑तो॒भूत्(स्वाहा᳚) || 1 || वर्ग:19 |
इन्द्रा᳚य॒सोमाः᳚प्र॒दिवो॒विदा᳚ना,ऋ॒भुर्येभि॒र्वृष॑पर्वा॒विहा᳚याः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र॒य॒म्यमा᳚ना॒न्प्रति॒षूगृ॑भा॒येन्द्र॒पिब॒वृष॑धूतस्य॒वृष्णः॒(स्वाहा᳚) || 2 || |
पिबा॒वर्ध॑स्व॒तव॑घासु॒तास॒इन्द्र॒सोमा᳚सःप्रथ॒मा,उ॒तेमे |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यथापि॑बःपू॒र्व्याँ,इ᳚न्द्र॒सोमाँ᳚,ए॒वापा᳚हि॒पन्यो᳚,अ॒द्यानवी᳚या॒न्(स्वाहा᳚) || 3 || |
म॒हाँ,अम॑त्रोवृ॒जने᳚विर॒प्श्यु१॑(उ॒)ग्रंशवः॑पत्यतेधृ॒ष्ण्वोजः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} नाह॑विव्याचपृथि॒वीच॒नैनं॒यत्सोमा᳚सो॒हर्य॑श्व॒मम᳚न्द॒न्(स्वाहा᳚) || 4 || |
म॒हाँ,उ॒ग्रोवा᳚वृधेवी॒र्या᳚यस॒माच॑क्रेवृष॒भःकाव्ये᳚न |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्रो॒भगो᳚वाज॒दा,अ॑स्य॒गावः॒प्रजा᳚यन्ते॒दक्षि॑णा,अस्यपू॒र्वीः(स्वाहा᳚) || 5 || |
प्रयत्सिन्ध॑वःप्रस॒वंयथाय॒न्नापः॑समु॒द्रंर॒थ्ये᳚वजग्मुः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अत॑श्चि॒दिन्द्रः॒सद॑सो॒वरी᳚या॒न्यदीं॒सोमः॑पृ॒णति॑दु॒ग्धो,अं॒शुः(स्वाहा᳚) || 6 || वर्ग:20 |
स॒मु॒द्रेण॒सिन्ध॑वो॒याद॑माना॒,इन्द्रा᳚य॒सोमं॒सुषु॑तं॒भर᳚न्तः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अं॒शुंदु॑हन्तिह॒स्तिनो᳚भ॒रित्रै॒र्मध्वः॑पुनन्ति॒धार॑याप॒वित्रैः᳚(स्वाहा᳚) || 7 || |
ह्र॒दा,इ॑वकु॒क्षयः॑सोम॒धानाः॒समी᳚विव्याच॒सव॑नापु॒रूणि॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अन्ना॒यदिन्द्रः॑प्रथ॒माव्याश॑वृ॒त्रंज॑घ॒न्वाँ,अ॑वृणीत॒सोम॒म्(स्वाहा᳚) || 8 || |
आतूभ॑र॒माकि॑रे॒तत्परि॑ष्ठाद्वि॒द्माहित्वा॒वसु॑पतिं॒वसू᳚नाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्र॒यत्ते॒माहि॑नं॒दत्र॒मस्त्य॒स्मभ्यं॒तद्ध᳚र्यश्व॒प्रय᳚न्धि॒(स्वाहा᳚) || 9 || |
अ॒स्मेप्रय᳚न्धिमघवन्नृजीषि॒न्निन्द्र॑रा॒योवि॒श्ववा᳚रस्य॒भूरेः᳚ |{आङ्गिरसो घोरः | इन्द्रः | त्रिष्टुप्} अ॒स्मेश॒तंश॒रदो᳚जी॒वसे᳚धा,अ॒स्मेवी॒राञ्छश्व॑तइन्द्रशिप्रि॒न्(स्वाहा᳚) || 10 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 11 || |
[37] वार्त्रहत्यायेत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री अंत्यानुष्टुप् |{मंडल:3, सूक्त:37}{अनुवाक:3, सूक्त:8}{अष्टक:3, अध्याय:2} |
वार्त्र॑हत्याय॒शव॑सेपृतना॒षाह्या᳚यच |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒त्वाव॑र्तयामसि॒(स्वाहा᳚) || 1 || वर्ग:21 |
अ॒र्वा॒चीनं॒सुते॒मन॑उ॒तचक्षुः॑शतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑कृ॒ण्वन्तु॑वा॒घतः॒(स्वाहा᳚) || 2 || |
नामा᳚नितेशतक्रतो॒विश्वा᳚भिर्गी॒र्भिरी᳚महे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्रा᳚भिमाति॒षाह्ये॒(स्वाहा᳚) || 3 || |
पु॒रु॒ष्टु॒तस्य॒धाम॑भिःश॒तेन॑महयामसि |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑स्यचर्षणी॒धृतः॒(स्वाहा᳚) || 4 || |
इन्द्रं᳚वृ॒त्राय॒हन्त॑वेपुरुहू॒तमुप॑ब्रुवे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} भरे᳚षु॒वाज॑सातये॒(स्वाहा᳚) || 5 || |
वाजे᳚षुसास॒हिर्भ॑व॒त्वामी᳚महेशतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑वृ॒त्राय॒हन्त॑वे॒(स्वाहा᳚) || 6 || वर्ग:22 |
द्यु॒म्नेषु॑पृत॒नाज्ये᳚पृत्सु॒तूर्षु॒श्रव॑स्सुच |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒साक्ष्वा॒भिमा᳚तिषु॒(स्वाहा᳚) || 7 || |
शु॒ष्मिन्त॑मंनऊ॒तये᳚द्यु॒म्निनं᳚पाहि॒जागृ॑विम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒सोमं᳚शतक्रतो॒(स्वाहा᳚) || 8 || |
इ॒न्द्रि॒याणि॑शतक्रतो॒याते॒जने᳚षुप॒ञ्चसु॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒तानि॑त॒आवृ॑णे॒(स्वाहा᳚) || 9 || |
अग᳚न्निन्द्र॒श्रवो᳚बृ॒हद्द्यु॒म्नंद॑धिष्वदु॒ष्टर᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उत्ते॒शुष्मं᳚तिरामसि॒(स्वाहा᳚) || 10 || |
अ॒र्वा॒वतो᳚न॒आग॒ह्यथो᳚शक्रपरा॒वतः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्} उ॒लो॒कोयस्ते᳚,अद्रिव॒इन्द्रे॒हतत॒आग॑हि॒(स्वाहा᳚) || 11 || |
[38] अभितष्ठेवेति दशर्चस्य सूक्तस्य वैश्वामित्रः प्रजापतिरिंद्रस्त्रिष्टुप् (वाच्यः प्रजापतिर्वा विश्वामित्रोवा) |{मंडल:3, सूक्त:38}{अनुवाक:3, सूक्त:9}{अष्टक:3, अध्याय:2} |
अ॒भितष्टे᳚वदीधयामनी॒षामत्यो॒नवा॒जीसु॒धुरो॒जिहा᳚नः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} अ॒भिप्रि॒याणि॒मर्मृ॑श॒त्परा᳚णिक॒वीँरि॑च्छामिसं॒दृशे᳚सुमे॒धाः(स्वाहा᳚) || 1 || वर्ग:23 |
इ॒नोतपृ॑च्छ॒जनि॑माकवी॒नांम॑नो॒धृतः॑सु॒कृत॑स्तक्षत॒द्याम् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} इ॒मा,उ॑तेप्र॒ण्यो॒३॑(ओ॒)वर्ध॑माना॒मनो᳚वाता॒,अध॒नुधर्म॑णिग्म॒न्(स्वाहा᳚) || 2 || |
निषी॒मिदत्र॒गुह्या॒दधा᳚ना,उ॒तक्ष॒त्राय॒रोद॑सी॒सम᳚ञ्जन् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} संमात्रा᳚भिर्ममि॒रेये॒मुरु॒र्वी,अ॒न्तर्म॒हीसमृ॑ते॒धाय॑सेधुः॒(स्वाहा᳚) || 3 || |
आ॒तिष्ठ᳚न्तं॒परि॒विश्वे᳚,अभूष॒ञ्छ्रियो॒वसा᳚नश्चरति॒स्वरो᳚चिः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} म॒हत्तद्वृष्णो॒,असु॑रस्य॒नामाऽऽवि॒श्वरू᳚पो,अ॒मृता᳚नितस्थौ॒(स्वाहा᳚) || 4 || |
असू᳚त॒पूर्वो᳚वृष॒भोज्याया᳚नि॒मा,अ॑स्यशु॒रुधः॑सन्तिपू॒र्वीः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} दिवो᳚नपातावि॒दथ॑स्यधी॒भिः,क्ष॒त्रंरा᳚जानाप्र॒दिवो᳚दधाथे॒(स्वाहा᳚) || 5 || |
त्रीणि॑राजानावि॒दथे᳚पु॒रूणि॒परि॒विश्वा᳚निभूषथः॒सदां᳚सि |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} अप॑श्य॒मत्र॒मन॑साजग॒न्वान्व्र॒तेग᳚न्ध॒र्वाँ,अपि॑वा॒युके᳚शा॒न्(स्वाहा᳚) || 6 || वर्ग:24 |
तदिन्न्व॑स्यवृष॒भस्य॑धे॒नोरानाम॑भिर्ममिरे॒सक्म्यं॒गोः |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} अ॒न्यद᳚न्यदसु॒र्य१॑(अं॒)वसा᳚ना॒निमा॒यिनो᳚ममिरेरू॒पम॑स्मि॒न्(स्वाहा᳚) || 7 || |
तदिन्न्व॑स्यसवि॒तुर्नकि᳚र्मेहिर॒ण्ययी᳚म॒मतिं॒यामशि॑श्रेत् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} आसु॑ष्टु॒तीरोद॑सीविश्वमि॒न्वे,अपी᳚व॒योषा॒जनि॑मानिवव्रे॒(स्वाहा᳚) || 8 || |
यु॒वंप्र॒त्नस्य॑साधथोम॒होयद्दैवी᳚स्व॒स्तिःपरि॑णःस्यातम् |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} गो॒पाजि॑ह्वस्यत॒स्थुषो॒विरू᳚पा॒विश्वे᳚पश्यन्तिमा॒यिनः॑कृ॒तानि॒(स्वाहा᳚) || 9 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{वैश्वामित्रो प्रजापतिः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 10 || |
[39] इंद्रंमतिरिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:39}{अनुवाक:4, सूक्त:1}{अष्टक:3, अध्याय:2} |
इन्द्रं᳚म॒तिर्हृ॒दआव॒च्यमा॒नाच्छा॒पतिं॒स्तोम॑तष्टाजिगाति |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} याजागृ॑विर्वि॒दथे᳚श॒स्यमा॒नेन्द्र॒यत्ते॒जाय॑तेवि॒द्धितस्य॒(स्वाहा᳚) || 1 || वर्ग:25 |
दि॒वश्चि॒दापू॒र्व्याजाय॑माना॒विजागृ॑विर्वि॒दथे᳚श॒स्यमा᳚ना |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भ॒द्रावस्त्रा॒ण्यर्जु॑ना॒वसा᳚ना॒सेयम॒स्मेस॑न॒जापित्र्या॒धीः(स्वाहा᳚) || 2 || |
य॒माचि॒दत्र॑यम॒सूर॑सूतजि॒ह्वाया॒,अग्रं॒पत॒दाह्यस्था᳚त् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वपूं᳚षिजा॒तामि॑थु॒नास॑चेतेतमो॒हना॒तपु॑षोबु॒ध्नएता॒(स्वाहा᳚) || 3 || |
नकि॑रेषांनिन्दि॒तामर्त्ये᳚षु॒ये,अ॒स्माकं᳚पि॒तरो॒गोषु॑यो॒धाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्र॑एषांदृंहि॒तामाहि॑नावा॒नुद्गो॒त्राणि॑ससृजेदं॒सना᳚वा॒न्(स्वाहा᳚) || 4 || |
सखा᳚ह॒यत्र॒सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वासत्व॑भि॒र्गा,अ॑नु॒ग्मन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स॒त्यंतदिन्द्रो᳚द॒शभि॒र्दश॑ग्वैः॒सूर्यं᳚विवेद॒तम॑सिक्षि॒यन्त॒म्(स्वाहा᳚) || 5 || |
इन्द्रो॒मधु॒सम्भृ॑तमु॒स्रिया᳚यांप॒द्वद्वि॑वेदश॒फव॒न्नमे॒गोः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्सुहस्ते᳚दधे॒दक्षि॑णे॒दक्षि॑णावा॒न्(स्वाहा᳚) || 6 || वर्ग:26 |
ज्योति᳚र्वृणीत॒तम॑सोविजा॒नन्ना॒रेस्या᳚मदुरि॒ताद॒भीके᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒मागिरः॑सोमपाःसोमवृद्धजु॒षस्वे᳚न्द्रपुरु॒तम॑स्यका॒रोः(स्वाहा᳚) || 7 || |
ज्योति᳚र्य॒ज्ञाय॒रोद॑सी॒,अनु॑ष्यादा॒रेस्या᳚मदुरि॒तस्य॒भूरेः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भूरि॑चि॒द्धितु॑ज॒तोमर्त्य॑स्यसुपा॒रासो᳚वसवोब॒र्हणा᳚व॒त्(स्वाहा᳚) || 8 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 9 || |
[40] इंद्रत्वेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री |{मंडल:3, सूक्त:40}{अनुवाक:4, सूक्त:2}{अष्टक:3, अध्याय:3} |
इन्द्र॑त्वावृष॒भंव॒यंसु॒तेसोमे᳚हवामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} सपा᳚हि॒मध्वो॒,अन्ध॑सः॒(स्वाहा᳚) || 1 || वर्ग:1 |
इन्द्र॑क्रतु॒विदं᳚सु॒तंसोमं᳚हर्यपुरुष्टुत |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} पिबावृ॑षस्व॒तातृ॑पि॒म्(स्वाहा᳚) || 2 || |
इन्द्र॒प्रणो᳚धि॒तावा᳚नंय॒ज्ञंविश्वे᳚भिर्दे॒वेभिः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} ति॒रस्त॑वानविश्पते॒(स्वाहा᳚) || 3 || |
इन्द्र॒सोमाः᳚सु॒ता,इ॒मेतव॒प्रय᳚न्तिसत्पते |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} क्षयं᳚च॒न्द्रास॒इन्द॑वः॒(स्वाहा᳚) || 4 || |
द॒धि॒ष्वाज॒ठरे᳚सु॒तंसोम॑मिन्द्र॒वरे᳚ण्यम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} तव॑द्यु॒क्षास॒इन्द॑वः॒(स्वाहा᳚) || 5 || |
गिर्व॑णःपा॒हिनः॑सु॒तंमधो॒र्धारा᳚भिरज्यसे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒त्वादा᳚त॒मिद्यशः॒(स्वाहा᳚) || 6 || वर्ग:2 |
अ॒भिद्यु॒म्नानि॑व॒निन॒इन्द्रं᳚सचन्ते॒,अक्षि॑ता |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} पी॒त्वीसोम॑स्यवावृधे॒(स्वाहा᳚) || 7 || |
अ॒र्वा॒वतो᳚न॒आग॑हिपरा॒वत॑श्चवृत्रहन् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इ॒माजु॑षस्वनो॒गिरः॒(स्वाहा᳚) || 8 || |
यद᳚न्त॒राप॑रा॒वत॑मर्वा॒वतं᳚चहू॒यसे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्रे॒हतत॒आग॑हि॒(स्वाहा᳚) || 9 || |
[41] आतूनइंद्रेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री |{मंडल:3, सूक्त:41}{अनुवाक:4, सूक्त:3}{अष्टक:3, अध्याय:3} |
आतून॑इन्द्रम॒द्र्य॑ग्घुवा॒नःसोम॑पीतये |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} हरि॑भ्यांयाह्यद्रिवः॒(स्वाहा᳚) || 1 || वर्ग:3 |
स॒त्तोहोता᳚नऋ॒त्विय॑स्तिस्ति॒रेब॒र्हिरा᳚नु॒षक् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} अयु॑ज्रन्प्रा॒तरद्र॑यः॒(स्वाहा᳚) || 2 || |
इ॒माब्रह्म॑ब्रह्मवाहःक्रि॒यन्त॒आब॒र्हिःसी᳚द |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} वी॒हिशू᳚रपुरो॒ळाश॒म्(स्वाहा᳚) || 3 || |
रा॒र॒न्धिसव॑नेषुणए॒षुस्तोमे᳚षुवृत्रहन् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उ॒क्थेष्वि᳚न्द्रगिर्वणः॒(स्वाहा᳚) || 4 || |
म॒तयः॑सोम॒पामु॒रुंरि॒हन्ति॒शव॑स॒स्पति᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्रं᳚व॒त्संनमा॒तरः॒(स्वाहा᳚) || 5 || |
सम᳚न्दस्वा॒ह्यन्ध॑सो॒राध॑सेत॒न्वा᳚म॒हे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} नस्तो॒तारं᳚नि॒देक॑रः॒(स्वाहा᳚) || 6 || वर्ग:4 |
व॒यमि᳚न्द्रत्वा॒यवो᳚ह॒विष्म᳚न्तोजरामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उ॒तत्वम॑स्म॒युर्व॑सो॒(स्वाहा᳚) || 7 || |
मारे,अ॒स्मद्विमु॑मुचो॒हरि॑प्रिया॒र्वाङ्या᳚हि |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑स्वधावो॒मत्स्वे॒ह(स्वाहा᳚) || 8 || |
अ॒र्वाञ्चं᳚त्वासु॒खेरथे॒वह॑तामिन्द्रके॒शिना᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} घृ॒तस्नू᳚ब॒र्हिरा॒सदे॒(स्वाहा᳚) || 9 || |
[42] उपनइति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र इंद्रोगायत्री |{मंडल:3, सूक्त:42}{अनुवाक:4, सूक्त:4}{अष्टक:3, अध्याय:3} |
उप॑नःसु॒तमाग॑हि॒सोम॑मिन्द्र॒गवा᳚शिरम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} हरि॑भ्यां॒यस्ते᳚,अस्म॒युः(स्वाहा᳚) || 1 || वर्ग:5 |
तमि᳚न्द्र॒मद॒माग॑हिबर्हिः॒ष्ठांग्राव॑भिःसु॒तम् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} कु॒विन्न्व॑स्यतृ॒प्णवः॒(स्वाहा᳚) || 2 || |
इन्द्र॑मि॒त्थागिरो॒ममाच्छा᳚गुरिषि॒ता,इ॒तः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} आ॒वृते॒सोम॑पीतये॒(स्वाहा᳚) || 3 || |
इन्द्रं॒सोम॑स्यपी॒तये॒स्तोमै᳚रि॒हह॑वामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} उ॒क्थेभिः॑कु॒विदा॒गम॒॑त्(स्वाहा᳚) || 4 || |
इन्द्र॒सोमाः᳚सु॒ता,इ॒मेतान्द॑धिष्वशतक्रतो |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} ज॒ठरे᳚वाजिनीवसो॒(स्वाहा᳚) || 5 || |
वि॒द्माहित्वा᳚धनंज॒यंवाजे᳚षुदधृ॒षंक॑वे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} अधा᳚तेसु॒म्नमी᳚महे॒(स्वाहा᳚) || 6 || वर्ग:6 |
इ॒ममि᳚न्द्र॒गवा᳚शिरं॒यवा᳚शिरंचनःपिब |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} आ॒गत्या॒वृष॑भिःसु॒तम्(स्वाहा᳚) || 7 || |
तुभ्येदि᳚न्द्र॒स्वओ॒क्ये॒३॑(ए॒)सोमं᳚चोदामिपी॒तये᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} ए॒षरा᳚रन्तुतेहृ॒दि(स्वाहा᳚) || 8 || |
त्वांसु॒तस्य॑पी॒तये᳚प्र॒त्नमि᳚न्द्रहवामहे |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} कु॒शि॒कासो᳚,अव॒स्यवः॒(स्वाहा᳚) || 9 || |
[43] आयाह्यर्वाङित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:43}{अनुवाक:4, सूक्त:5}{अष्टक:3, अध्याय:3} |
आया᳚ह्य॒र्वाङुप॑वन्धुरे॒ष्ठास्तवेदनु॑प्र॒दिवः॑सोम॒पेय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्रि॒यासखा᳚या॒विमु॒चोप॑ब॒र्हिस्त्वामि॒मेह᳚व्य॒वाहो᳚हवन्ते॒(स्वाहा᳚) || 1 || वर्ग:7 |
आया᳚हिपू॒र्वीरति॑चर्ष॒णीराँ,अ॒र्यआ॒शिष॒उप॑नो॒हरि॑भ्याम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒माहित्वा᳚म॒तयः॒स्तोम॑तष्टा॒,इन्द्र॒हव᳚न्तेस॒ख्यंजु॑षा॒णाः(स्वाहा᳚) || 2 || |
आनो᳚य॒ज्ञंन॑मो॒वृधं᳚स॒जोषा॒,इन्द्र॑देव॒हरि॑भिर्याहि॒तूय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒हंहित्वा᳚म॒तिभि॒र्जोह॑वीमिघृ॒तप्र॑याःसध॒मादे॒मधू᳚ना॒म्(स्वाहा᳚) || 3 || |
आच॒त्वामे॒तावृष॑णा॒वहा᳚तो॒हरी॒सखा᳚यासु॒धुरा॒स्वङ्गा᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} धा॒नाव॒दिन्द्रः॒सव॑नंजुषा॒णःसखा॒सख्युः॑शृणव॒द्वन्द॑नानि॒(स्वाहा᳚) || 4 || |
कु॒विन्मा᳚गो॒पांकर॑से॒जन॑स्यकु॒विद्राजा᳚नंमघवन्नृजीषिन् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} कु॒विन्म॒ऋषिं᳚पपि॒वांसं᳚सु॒तस्य॑कु॒विन्मे॒वस्वो᳚,अ॒मृत॑स्य॒शिक्षाः᳚(स्वाहा᳚) || 5 || |
आत्वा᳚बृ॒हन्तो॒हर॑योयुजा॒ना,अ॒र्वागि᳚न्द्रसध॒मादो᳚वहन्तु |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्रयेद्वि॒तादि॒वऋ॒ञ्जन्त्याताः॒सुस᳚म्मृष्टासोवृष॒भस्य॑मू॒राः(स्वाहा᳚) || 6 || |
इन्द्र॒पिब॒वृष॑धूतस्य॒वृष्ण॒आयंते᳚श्ये॒नउ॑श॒तेज॒भार॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यस्य॒मदे᳚च्या॒वय॑सि॒प्रकृ॒ष्टीर्यस्य॒मदे॒,अप॑गो॒त्राव॒वर्थ॒(स्वाहा᳚) || 7 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 8 || |
[44] अयंतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती |{मंडल:3, सूक्त:44}{अनुवाक:4, सूक्त:6}{अष्टक:3, अध्याय:3} |
अ॒यंते᳚,अस्तुहर्य॒तःसोम॒आहरि॑भिःसु॒तः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} जु॒षा॒णइ᳚न्द्र॒हरि॑भिर्न॒आग॒ह्याति॑ष्ठ॒हरि॑तं॒रथ॒म्(स्वाहा᳚) || 1 || वर्ग:8 |
ह॒र्यन्नु॒षस॑मर्चयः॒सूर्यं᳚ह॒र्यन्न॑रोचयः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} वि॒द्वाँश्चि॑कि॒त्वान्ह᳚र्यश्ववर्धस॒इन्द्र॒विश्वा᳚,अ॒भिश्रियः॒(स्वाहा᳚) || 2 || |
द्यामिन्द्रो॒हरि॑धायसंपृथि॒वींहरि॑वर्पसम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} अधा᳚रयद्ध॒रितो॒र्भूरि॒भोज॑नं॒ययो᳚र॒न्तर्हरि॒श्चर॒॑त्(स्वाहा᳚) || 3 || |
ज॒ज्ञा॒नोहरि॑तो॒वृषा॒विश्व॒माभा᳚तिरोच॒नम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} हर्य॑श्वो॒हरि॑तंधत्त॒आयु॑ध॒मावज्रं᳚बा॒ह्वोर्हरि॒म्(स्वाहा᳚) || 4 || |
इन्द्रो᳚ह॒र्यन्त॒मर्जु॑नं॒वज्रं᳚शु॒क्रैर॒भीवृ॑तम् |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} अपा᳚वृणो॒द्धरि॑भि॒रद्रि॑भिःसु॒तमुद्गाहरि॑भिराजत॒(स्वाहा᳚) || 5 || |
[45] आमंद्रैरिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती |{मंडल:3, सूक्त:45}{अनुवाक:4, सूक्त:7}{अष्टक:3, अध्याय:3} |
आम॒न्द्रैरि᳚न्द्र॒हरि॑भिर्या॒हिम॒यूर॑रोमभिः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} मात्वा॒केचि॒न्निय॑म॒न्विंनपा॒शिनोऽति॒धन्वे᳚व॒ताँ,इ॑हि॒(स्वाहा᳚) || 1 || वर्ग:9 |
वृ॒त्र॒खा॒दोव॑लंरु॒जःपु॒रांद॒र्मो,अ॒पाम॒जः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} स्थाता॒रथ॑स्य॒हर्यो᳚रभिस्व॒रइन्द्रो᳚दृ॒ळ्हाचि॑दारु॒जः(स्वाहा᳚) || 2 || |
ग॒म्भी॒राँ,उ॑द॒धीँरि॑व॒क्रतुं᳚पुष्यसि॒गा,इ॑व |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} प्रसु॑गो॒पायव॑संधे॒नवो᳚यथाऽह्र॒दंकु॒ल्या,इ॑वाशत॒(स्वाहा᳚) || 3 || |
आन॒स्तुजं᳚र॒यिंभ॒रांशं॒नप्र॑तिजान॒ते |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} वृ॒क्षंप॒क्वंफल॑म॒ङ्कीव॑धूनु॒हीन्द्र॑स॒म्पार॑णं॒वसु॒(स्वाहा᳚) || 4 || |
स्व॒युरि᳚न्द्रस्व॒राळ॑सि॒स्मद्दि॑ष्टिः॒स्वय॑शस्तरः |{गाथिनो विश्वामित्रः | इन्द्रः | बृहती} सवा᳚वृधा॒नओज॑सापुरुष्टुत॒भवा᳚नःसु॒श्रव॑स्तमः॒(स्वाहा᳚) || 5 || |
[46] युध्मस्यतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रत्रिष्टुप् |{मंडल:3, सूक्त:46}{अनुवाक:4, सूक्त:8}{अष्टक:3, अध्याय:3} |
यु॒ध्मस्य॑तेवृष॒भस्य॑स्व॒राज॑उ॒ग्रस्य॒यूनः॒स्थवि॑रस्य॒घृष्वेः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अजू᳚र्यतोव॒ज्रिणो᳚वी॒र्या॒३॑(आ॒)णीन्द्र॑श्रु॒तस्य॑मह॒तोम॒हानि॒(स्वाहा᳚) || 1 || वर्ग:10 |
म॒हाँ,अ॑सिमहिष॒वृष्ण्ये᳚भिर्धन॒स्पृदु॑ग्र॒सह॑मानो,अ॒न्यान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} एको॒विश्व॑स्य॒भुव॑नस्य॒राजा॒सयो॒धया᳚चक्ष॒यया᳚च॒जना॒न्त्(स्वाहा᳚) || 2 || |
प्रमात्रा᳚भीरिरिचे॒रोच॑मानः॒प्रदे॒वेभि᳚र्वि॒श्वतो॒,अप्र॑तीतः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्रम॒ज्मना᳚दि॒वइन्द्रः॑पृथि॒व्याःप्रोरोर्म॒हो,अ॒न्तरि॑क्षादृजी॒षी(स्वाहा᳚) || 3 || |
उ॒रुंग॑भी॒रंज॒नुषा॒भ्यु१॑(उ॒)ग्रंवि॒श्वव्य॑चसमव॒तंम॑ती॒नाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्रं॒सोमा᳚सःप्र॒दिवि॑सु॒तासः॑समु॒द्रंनस्र॒वत॒आवि॑शन्ति॒(स्वाहा᳚) || 4 || |
यंसोम॑मिन्द्रपृथि॒वीद्यावा॒गर्भं॒नमा॒ताबि॑भृ॒तस्त्वा॒या |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तंते᳚हिन्वन्ति॒तमु॑तेमृजन्त्यध्व॒र्यवो᳚वृषभ॒पात॒वा,उ॒(स्वाहा᳚) || 5 || |
[47] मरुत्वाँइंद्रेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:47}{अनुवाक:4, सूक्त:9}{अष्टक:3, अध्याय:3} |
म॒रुत्वाँ᳚,इन्द्रवृष॒भोरणा᳚य॒पिबा॒सोम॑मनुष्व॒धंमदा᳚य |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} आसि᳚ञ्चस्वज॒ठरे॒मध्व॑ऊ॒र्मिंत्वंराजा᳚सिप्र॒दिवः॑सु॒ताना॒म्(स्वाहा᳚) || 1 || वर्ग:11 |
स॒जोषा᳚,इन्द्र॒सग॑णोम॒रुद्भिः॒सोमं᳚पिबवृत्र॒हाशू᳚रवि॒द्वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ज॒हिशत्रूँ॒रप॒मृधो᳚नुद॒स्वाथाभ॑यंकृणुहिवि॒श्वतो᳚नः॒(स्वाहा᳚) || 2 || |
उ॒तऋ॒तुभि᳚रृतुपाःपाहि॒सोम॒मिन्द्र॑दे॒वेभिः॒सखि॑भिःसु॒तंनः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} याँ,आभ॑जोम॒रुतो॒येत्वान्वह᳚न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॒(स्वाहा᳚) || 3 || |
येत्वा᳚हि॒हत्ये᳚मघव॒न्नव॑र्ध॒न्येशा᳚म्ब॒रेह॑रिवो॒येगवि॑ष्टौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} येत्वा᳚नू॒नम॑नु॒मद᳚न्ति॒विप्राः॒पिबे᳚न्द्र॒सोमं॒सग॑णोम॒रुद्भिः॒(स्वाहा᳚) || 4 || |
म॒रुत्व᳚न्तंवृष॒भंवा᳚वृधा॒नमक॑वारिंदि॒व्यंशा॒समिन्द्र᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒श्वा॒साह॒मव॑से॒नूत॑नायो॒ग्रंस॑हो॒दामि॒हतंहु॑वेम॒(स्वाहा᳚) || 5 || |
[48] सद्योहजातइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:48}{अनुवाक:4, सूक्त:10}{अष्टक:3, अध्याय:3} |
स॒द्योह॑जा॒तोवृ॑ष॒भःक॒नीनः॒प्रभ॑र्तुमाव॒दन्ध॑सःसु॒तस्य॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} सा॒धोःपि॑बप्रतिका॒मंयथा᳚ते॒रसा᳚शिरःप्रथ॒मंसो॒म्यस्य॒(स्वाहा᳚) || 1 || वर्ग:12 |
यज्जाय॑था॒स्तदह॑रस्य॒कामें॒शोःपी॒यूष॑मपिबोगिरि॒ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तंते᳚मा॒तापरि॒योषा॒जनि॑त्रीम॒हःपि॒तुर्दम॒आसि᳚ञ्च॒दग्रे॒(स्वाहा᳚) || 2 || |
उ॒प॒स्थाय॑मा॒तर॒मन्न॑मैट्टति॒ग्मम॑पश्यद॒भिसोम॒मूधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्र॒या॒वय᳚न्नचर॒द्गृत्सो᳚,अ॒न्यान्म॒हानि॑चक्रेपुरु॒धप्र॑तीकः॒(स्वाहा᳚) || 3 || |
उ॒ग्रस्तु॑रा॒षाळ॒भिभू᳚त्योजायथाव॒शंत॒न्वं᳚चक्रए॒षः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} त्वष्टा᳚र॒मिन्द्रो᳚ज॒नुषा᳚भि॒भूया॒मुष्या॒सोम॑मपिबच्च॒मूषु॒(स्वाहा᳚) || 4 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 5 || |
[49] शंसामद्दामिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:49}{अनुवाक:4, सूक्त:11}{अष्टक:3, अध्याय:3} |
शंसा᳚म॒हामिन्द्रं॒यस्मि॒न्विश्वा॒,आकृ॒ष्टयः॑सोम॒पाःकाम॒मव्य॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यंसु॒क्रतुं᳚धि॒षणे᳚विभ्वत॒ष्टंघ॒नंवृ॒त्राणां᳚ज॒नय᳚न्तदे॒वाः(स्वाहा᳚) || 1 || वर्ग:13 |
यंनुनकिः॒पृत॑नासुस्व॒राजं᳚द्वि॒तातर॑ति॒नृत॑मंहरि॒ष्ठाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒नत॑मः॒सत्व॑भि॒र्योह॑शू॒षैःपृ॑थु॒ज्रया᳚,अमिना॒दायु॒र्दस्योः᳚(स्वाहा᳚) || 2 || |
स॒हावा᳚पृ॒त्सुत॒रणि॒र्नार्वा᳚व्यान॒शीरोद॑सीमे॒हना᳚वान् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} भगो॒नका॒रेहव्यो᳚मती॒नांपि॒तेव॒चारुः॑सु॒हवो᳚वयो॒धाः(स्वाहा᳚) || 3 || |
ध॒र्तादि॒वोरज॑सस्पृ॒ष्टऊ॒र्ध्वोरथो॒नवा॒युर्वसु॑भिर्नि॒युत्वा॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} क्ष॒पांव॒स्ताज॑नि॒तासूर्य॑स्य॒विभ॑क्ताभा॒गंधि॒षणे᳚व॒वाज॒म्(स्वाहा᳚) || 4 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 5 || |
[50] इंद्रः स्वाहेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |{मंडल:3, सूक्त:50}{अनुवाक:4, सूक्त:12}{अष्टक:3, अध्याय:3} |
इन्द्रः॒स्वाहा᳚पिबतु॒यस्य॒सोम॑आ॒गत्या॒तुम्रो᳚वृष॒भोम॒रुत्वा॑न् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} ओरु॒व्यचाः᳚पृणतामे॒भिरन्नै॒रास्य॑ह॒विस्त॒न्व१॑(अः॒)काम॑मृध्याः॒(स्वाहा᳚) || 1 || वर्ग:14 |
आते᳚सप॒र्यूज॒वसे᳚युनज्मि॒ययो॒रनु॑प्र॒दिवः॑श्रु॒ष्टिमावः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इ॒हत्वा᳚धेयु॒र्हर॑यःसुशिप्र॒पिबा॒त्व१॑(अ॒)स्यसुषु॑तस्य॒चारोः᳚(स्वाहा᳚) || 2 || |
गोभि᳚र्मिमि॒क्षुंद॑धिरेसुपा॒रमिन्द्रं॒ज्यैष्ठ्या᳚य॒धाय॑सेगृणा॒नाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} म॒न्दा॒नःसोमं᳚पपि॒वाँ,ऋ॑जीषि॒न्त्सम॒स्मभ्यं᳚पुरु॒धागा,इ॑षण्य॒(स्वाहा᳚) || 3 || |
इ॒मंकामं᳚मन्दया॒गोभि॒रश्वै᳚श्च॒न्द्रव॑ता॒राध॑साप॒प्रथ॑श्च |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्व॒र्यवो᳚म॒तिभि॒स्तुभ्यं॒विप्रा॒,इन्द्रा᳚य॒वाहः॑कुशि॒कासो᳚,अक्र॒न्(स्वाहा᳚) || 4 || |
शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒नृत॑मं॒वाज॑सातौ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚ना॒म्(स्वाहा᳚) || 5 || |
[51] चर्षणीधृतमिति द्वादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् आद्यास्तिस्रोजगत्यः अंत्यास्तिस्रोगायत्र्यः |{मंडल:3, सूक्त:51}{अनुवाक:4, सूक्त:13}{अष्टक:3, अध्याय:3} |
च॒र्ष॒णी॒धृतं᳚म॒घवा᳚नमु॒क्थ्य१॑(अ॒)मिन्द्रं॒गिरो᳚बृह॒तीर॒भ्य॑नूषत |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} वा॒वृ॒धा॒नंपु॑रुहू॒तंसु॑वृ॒क्तिभि॒रम॑र्त्यं॒जर॑माणंदि॒वेदि॑वे॒(स्वाहा᳚) || 1 || वर्ग:15 |
श॒तक्र॑तुमर्ण॒वंशा॒किनं॒नरं॒गिरो᳚म॒इन्द्र॒मुप॑यन्तिवि॒श्वतः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} वा॒ज॒सनिं᳚पू॒र्भिदं॒तूर्णि॑म॒प्तुरं᳚धाम॒साच॑मभि॒षाचं᳚स्व॒र्विद॒म्(स्वाहा᳚) || 2 || |
आ॒क॒रेवसो᳚र्जरि॒ताप॑नस्यतेऽने॒हसः॒स्तुभ॒इन्द्रो᳚दुवस्यति |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} वि॒वस्व॑तः॒सद॑न॒आहिपि॑प्रि॒येस॑त्रा॒साह॑मभिमाति॒हनं᳚स्तुहि॒(स्वाहा᳚) || 3 || |
नृ॒णामु॑त्वा॒नृत॑मंगी॒र्भिरु॒क्थैर॒भिप्रवी॒रम॑र्चतास॒बाधः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} संसह॑सेपुरुमा॒योजि॑हीते॒नमो᳚,अस्यप्र॒दिव॒एक॑ईशे॒(स्वाहा᳚) || 4 || |
पू॒र्वीर॑स्यनि॒ष्षिधो॒मर्त्ये᳚षुपु॒रूवसू᳚निपृथि॒वीबि॑भर्ति |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} इन्द्रा᳚य॒द्याव॒ओष॑धीरु॒तापो᳚र॒यिंर॑क्षन्तिजी॒रयो॒वना᳚नि॒(स्वाहा᳚) || 5 || |
तुभ्यं॒ब्रह्मा᳚णि॒गिर॑इन्द्र॒तुभ्यं᳚स॒त्राद॑धिरेहरिवोजु॒षस्व॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} बो॒ध्या॒३॑(आ॒)पिरव॑सो॒नूत॑नस्य॒सखे᳚वसोजरि॒तृभ्यो॒वयो᳚धाः॒(स्वाहा᳚) || 6 || वर्ग:16 |
इन्द्र॑मरुत्वइ॒हपा᳚हि॒सोमं॒यथा᳚शार्या॒ते,अपि॑बःसु॒तस्य॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तव॒प्रणी᳚ती॒तव॑शूर॒शर्म॒न्नावि॑वासन्तिक॒वयः॑सुय॒ज्ञाः॒(स्वाहा᳚) || 7 || |
सवा᳚वशा॒नइ॒हपा᳚हि॒सोमं᳚म॒रुद्भि॑रिन्द्र॒सखि॑भिःसु॒तंनः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} जा॒तंयत्त्वा॒परि॑दे॒वा,अभू᳚षन्म॒हेभरा᳚यपुरुहूत॒विश्वे॒(स्वाहा᳚) || 8 || |
अ॒प्तूर्ये᳚मरुतआ॒पिरे॒षोऽम᳚न्द॒न्निन्द्र॒मनु॒दाति॑वाराः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} तेभिः॑सा॒कंपि॑बतुवृत्रखा॒दःसु॒तंसोमं᳚दा॒शुषः॒स्वेस॒धस्थे॒(स्वाहा᳚) || 9 || |
इ॒दंह्यन्वोज॑सासु॒तंरा᳚धानांपते |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} पिबा॒त्व१॑(अ॒)स्यगि᳚र्वणः॒(स्वाहा᳚) || 10 || |
यस्ते॒,अनु॑स्व॒धामस॑त्सु॒तेनिय॑च्छत॒न्व᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} सत्वा᳚ममत्तुसो॒म्यम्(स्वाहा᳚) || 11 || |
प्रते᳚,अश्नोतुकु॒क्ष्योःप्रेन्द्र॒ब्रह्म॑णा॒शिरः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} प्रबा॒हूशू᳚र॒राध॑से॒(स्वाहा᳚) || 12 || |
[52] धानावंतमित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् अध्याश्चतस्रोगायत्र्यः षष्ठीजगती |{मंडल:3, सूक्त:52}{अनुवाक:4, सूक्त:14}{अष्टक:3, अध्याय:3} |
धा॒नाव᳚न्तंकर॒म्भिण॑मपू॒पव᳚न्तमु॒क्थिन᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॑प्रा॒तर्जु॑षस्वनः॒(स्वाहा᳚) || 1 || वर्ग:17 |
पु॒रो॒ळाशं᳚पच॒त्यं᳚जु॒षस्वे॒न्द्रागु॑रस्वच |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} तुभ्यं᳚ह॒व्यानि॑सिस्रते॒(स्वाहा᳚) || 2 || |
पु॒रो॒ळाशं᳚चनो॒घसो᳚जो॒षया᳚से॒गिर॑श्चनः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} व॒धू॒युरि॑व॒योष॑णा॒म्(स्वाहा᳚) || 3 || |
पु॒रो॒ळाशं᳚सनश्रुतप्रातःसा॒वेजु॑षस्वनः |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} इन्द्र॒क्रतु॒र्हिते᳚बृ॒हन्(स्वाहा᳚) || 4 || |
माध्यं᳚दिनस्य॒सव॑नस्यधा॒नाःपु॑रो॒ळाश॑मिन्द्रकृष्वे॒हचारु᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} प्रयत्स्तो॒ताज॑रि॒तातूर्ण्य॑र्थोवृषा॒यमा᳚ण॒उप॑गी॒र्भिरीट्टे॒(स्वाहा᳚) || 5 || |
तृ॒तीये᳚धा॒नाःसव॑नेपुरुष्टुतपुरो॒ळाश॒माहु॑तंमामहस्वनः |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} ऋ॒भु॒मन्तं॒वाज॑वन्तंत्वाकवे॒प्रय॑स्वन्त॒उप॑शिक्षेमधी॒तिभिः॒(स्वाहा᳚) || 6 || वर्ग:18 |
पू॒ष॒ण्वते᳚तेचकृमाकर॒म्भंहरि॑वते॒हर्य॑श्वायधा॒नाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} अ॒पू॒पम॑द्धि॒सग॑णोम॒रुद्भिः॒सोमं᳚पिबवृत्र॒हाशू᳚रवि॒द्वान्(स्वाहा᳚) || 7 || |
प्रति॑धा॒नाभ॑रत॒तूय॑मस्मैपुरो॒ळाशं᳚वी॒रत॑मायनृ॒णाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} दि॒वेदि॑वेस॒दृशी᳚रिन्द्र॒तुभ्यं॒वर्ध᳚न्तुत्वासोम॒पेया᳚यधृष्णो॒(स्वाहा᳚) || 8 || |
[53] इंद्रापर्वतेति चतुर्विंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र ऋषिरिंद्रोदेवता आद्यायाइंद्रापर्वतौ पंचदश्यादिद्वयोः ससर्परीवाक् ततश्चतसृणांरथांगानित्रिष्टुप् दशमीषोळश्यौजगत्यौ द्वादशीद्वाविंश्योनुष्टुभः त्रयोदशीगायत्री अष्टादशीबृहती |{मंडल:3, सूक्त:53}{अनुवाक:4, सूक्त:15}{अष्टक:3, अध्याय:3} |
इन्द्रा᳚पर्वताबृह॒तारथे᳚नवा॒मीरिष॒आव॑हतंसु॒वीराः᳚ |{गाथिनो विश्वामित्रः | इन्द्रापर्वतौ | त्रिष्टुप्} वी॒तंह॒व्यान्य॑ध्व॒रेषु॑देवा॒वर्धे᳚थांगी॒र्भिरिळ॑या॒मद᳚न्ता॒(स्वाहा᳚) || 1 || वर्ग:19 |
तिष्ठा॒सुकं᳚मघव॒न्मापरा᳚गाः॒सोम॑स्य॒नुत्वा॒सुषु॑तस्ययक्षि |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} पि॒तुर्नपु॒त्रःसिच॒मार॑भेत॒इन्द्र॒स्वादि॑ष्ठयागि॒राश॑चीवः॒(स्वाहा᳚) || 2 || |
शंसा᳚वाध्वर्यो॒प्रति॑मेगृणी॒हीन्द्रा᳚य॒वाहः॑कृणवाव॒जुष्ट᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} एदंब॒र्हिर्यज॑मानस्यसी॒दाथा᳚चभूदु॒क्थमिन्द्रा᳚यश॒स्तम्(स्वाहा᳚) || 3 || |
जा॒येदस्तं᳚मघव॒न्त्सेदु॒योनि॒स्तदित्त्वा᳚यु॒क्ताहर॑योवहन्तु |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} य॒दाक॒दाच॑सु॒नवा᳚म॒सोम॑म॒ग्निष्ट्वा᳚दू॒तोध᳚न्वा॒त्यच्छ॒(स्वाहा᳚) || 4 || |
परा᳚याहिमघव॒न्नाच॑या॒हीन्द्र॑भ्रातरुभ॒यत्रा᳚ते॒,अर्थ᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यत्रा॒रथ॑स्यबृह॒तोनि॒धानं᳚वि॒मोच॑नंवा॒जिनो॒रास॑भस्य॒(स्वाहा᳚) || 5 || |
अपाः॒सोम॒मस्त॑मिन्द्र॒प्रया᳚हिकल्या॒णीर्जा॒यासु॒रणं᳚गृ॒हेते᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} यत्रा॒रथ॑स्यबृह॒तोनि॒धानं᳚वि॒मोच॑नंवा॒जिनो॒दक्षि॑णाव॒त्(स्वाहा᳚) || 6 || वर्ग:20 |
इ॒मेभो॒जा,अङ्गि॑रसो॒विरू᳚पादि॒वस्पु॒त्रासो॒,असु॑रस्यवी॒राः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒श्वामि॑त्राय॒दद॑तोम॒घानि॑सहस्रसा॒वेप्रति॑रन्त॒आयुः॒(स्वाहा᳚) || 7 || |
रू॒पंरू᳚पंम॒घवा᳚बोभवीतिमा॒याःकृ᳚ण्वा॒नस्त॒न्व१॑(अं॒)परि॒स्वाम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} त्रिर्यद्दि॒वःपरि॑मुहू॒र्तमागा॒त्स्वैर्मन्त्रै॒रनृ॑तुपा,ऋ॒तावा॒(स्वाहा᳚) || 8 || |
म॒हाँ,ऋषि॑र्देव॒जादे॒वजू॒तोऽस्त॑भ्ना॒त्सिन्धु॑मर्ण॒वंनृ॒चक्षाः᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} वि॒श्वामि॑त्रो॒यदव॑हत्सु॒दास॒मप्रि॑यायतकुशि॒केभि॒रिन्द्रः॒(स्वाहा᳚) || 9 || |
हं॒सा,इ॑वकृणुथ॒श्लोक॒मद्रि॑भि॒र्मद᳚न्तोगी॒र्भिर॑ध्व॒रेसु॒तेसचा᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | जगती} दे॒वेभि᳚र्विप्रा,ऋषयोनृचक्षसो॒विपि॑बध्वंकुशिकाःसो॒म्यंमधु॒(स्वाहा᳚) || 10 || |
उप॒प्रेत॑कुशिकाश्चे॒तय॑ध्व॒मश्वं᳚रा॒येप्रमु᳚ञ्चतासु॒दासः॑ |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} राजा᳚वृ॒त्रंज᳚ङ्घन॒त्प्रागपा॒गुद॒गथा᳚यजाते॒वर॒आपृ॑थि॒व्याः(स्वाहा᳚) || 11 || वर्ग:21 |
यइ॒मेरोद॑सी,उ॒भे,अ॒हमिन्द्र॒मतु॑ष्टवम् |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्} वि॒श्वामि॑त्रस्यरक्षति॒ब्रह्मे॒दंभार॑तं॒जन॒म्(स्वाहा᳚) || 12 || |
वि॒श्वामि॑त्रा,अरासत॒ब्रह्मेन्द्रा᳚यव॒ज्रिणे᳚ |{गाथिनो विश्वामित्रः | इन्द्रः | गायत्री} कर॒दिन्नः॑सु॒राध॑सः॒(स्वाहा᳚) || 13 || |
किंते᳚कृण्वन्ति॒कीक॑टेषु॒गावो॒नाशिरं᳚दु॒ह्रेनत॑पन्तिघ॒र्मम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} आनो᳚भर॒प्रम॑गन्दस्य॒वेदो᳚नैचाशा॒खंम॑घवन्रन्धयानः॒(स्वाहा᳚) || 14 || |
स॒स॒र्प॒रीरम॑तिं॒बाध॑मानाबृ॒हन्मि॑मायज॒मद॑ग्निदत्ता |{गाथिनो विश्वामित्रः | ससर्परी वाक् | त्रिष्टुप्} आसूर्य॑स्यदुहि॒तात॑तान॒श्रवो᳚दे॒वेष्व॒मृत॑मजु॒र्यम्(स्वाहा᳚) || 15 || |
स॒स॒र्प॒रीर॑भर॒त्तूय॑मे॒भ्योऽधि॒श्रवः॒पाञ्च॑जन्यासुकृ॒ष्टिषु॑ |{गाथिनो विश्वामित्रः | ससर्परी वाक् | जगती} साप॒क्ष्या॒३॑(आ॒)नव्य॒मायु॒र्दधा᳚ना॒यांमे᳚पलस्तिजमद॒ग्नयो᳚द॒दुः(स्वाहा᳚) || 16 || वर्ग:22 |
स्थि॒रौगावौ᳚भवतांवी॒ळुरक्षो॒मेषाविव᳚र्हि॒मायु॒गंविशा᳚रि |{गाथिनो विश्वामित्रः | रथाङ्गानि | त्रिष्टुप्} इन्द्रः॑पात॒ल्ये᳚ददतां॒शरी᳚तो॒ररि॑ष्टनेमे,अ॒भिनः॑सचस्व॒(स्वाहा᳚) || 17 || |
बलं᳚धेहित॒नूषु॑नो॒बल॑मिन्द्रान॒ळुत्सु॑नः |{गाथिनो विश्वामित्रः | रथाङ्गानि | बृहती} बलं᳚तो॒काय॒तन॑यायजी॒वसे॒त्वंहिब॑ल॒दा,असि॒(स्वाहा᳚) || 18 || |
अ॒भिव्य॑यस्वखदि॒रस्य॒सार॒मोजो᳚धेहिस्पन्द॒नेशिं॒शपा᳚याम् |{गाथिनो विश्वामित्रः | रथाङ्गानि | त्रिष्टुप्} अक्ष॑वीळोवीळितवी॒ळय॑स्व॒मायामा᳚द॒स्मादव॑जीहिपोनः॒(स्वाहा᳚) || 19 || |
अ॒यम॒स्मान्वन॒स्पति॒र्माच॒हामाच॑रीरिषत् |{गाथिनो विश्वामित्रः | रथाङ्गानि | अनुष्टुप्} स्व॒स्त्यागृ॒हेभ्य॒आव॒सा,आवि॒मोच॑ना॒त्(स्वाहा᳚) || 20 || |
इन्द्रो॒तिभि॑र्बहु॒लाभि᳚र्नो,अ॒द्यया᳚च्छ्रे॒ष्ठाभि᳚र्मघवञ्छूरजिन्व |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} योनो॒द्वेष्ट्यध॑रः॒सस्प॑दीष्ट॒यमु॑द्वि॒ष्मस्तमु॑प्रा॒णोज॑हातु॒(स्वाहा᳚) || 21 || वर्ग:23 |
प॒र॒शुंचि॒द्वित॑पतिशिम्ब॒लंचि॒द्विवृ॑श्चति |{गाथिनो विश्वामित्रः | इन्द्रः | अनुष्टुप्} उ॒खाचि॑दिन्द्र॒येष᳚न्ती॒प्रय॑स्ता॒फेन॑मस्यति॒(स्वाहा᳚) || 22 || |
नसाय॑कस्यचिकितेजनासोलो॒धंन॑यन्ति॒पशु॒मन्य॑मानाः |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} नावा᳚जिनंवा॒जिना᳚हासयन्ति॒नग॑र्द॒भंपु॒रो,अश्वा᳚न्नयन्ति॒(स्वाहा᳚) || 23 || |
इ॒मइ᳚न्द्रभर॒तस्य॑पु॒त्रा,अ॑पपि॒त्वंचि॑कितु॒र्नप्र॑पि॒त्वम् |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} हि॒न्वन्त्यश्व॒मर॑णं॒ननित्यं॒ज्या᳚वाजं॒परि॑णयन्त्या॒जौ(स्वाहा᳚) || 24 || |
[54] इमंमहइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् (सूक्तभेदप्रयोगपक्षेदेवताः क्रमेण - अग्निः १ विश्वेदेवाः २ द्यावापृथिवी १ विश्वे। १ सूर्यद्यावापृथिव्यः १ द्यावापृथिवी २ द्यौः १ विश्वेदेवाः १ सविता १ विश्वे। २ विष्णुः १ इंद्रः १ अश्विनौ १ विश्वेदेवाः ५ अग्निः १ एवं २२ उत्तरसूक्तेअखिला अपिविश्वेदेवाः)|{मंडल:3, सूक्त:54}{अनुवाक:5, सूक्त:1}{अष्टक:3, अध्याय:3} |
इ॒मंम॒हेवि॑द॒थ्या᳚यशू॒षंशश्व॒त्कृत्व॒ईड्या᳚य॒प्रज॑भ्रुः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} शृ॒णोतु॑नो॒दम्ये᳚भि॒रनी᳚कैःशृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः॒(स्वाहा᳚) || 1 || वर्ग:24 |
महि॑म॒हेदि॒वे,अ॑र्चापृथि॒व्यैकामो᳚मइ॒च्छञ्च॑रतिप्रजा॒नन् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ययो᳚र्ह॒स्तोमे᳚वि॒दथे᳚षुदे॒वाःस॑प॒र्यवो᳚मा॒दय᳚न्ते॒सचा॒योः(स्वाहा᳚) || 2 || |
यु॒वोरृ॒तंरो᳚दसीस॒त्यम॑स्तुम॒हेषुणः॑सुवि॒ताय॒प्रभू᳚तम् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} इ॒दंदि॒वेनमो᳚,अग्नेपृथि॒व्यैस॑प॒र्यामि॒प्रय॑सा॒यामि॒रत्न॒म्(स्वाहा᳚) || 3 || |
उ॒तोहिवां᳚पू॒र्व्या,आ᳚विवि॒द्रऋता᳚वरीरोदसीसत्य॒वाचः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} नर॑श्चिद्वांसमि॒थेशूर॑सातौववन्दि॒रेपृ॑थिवि॒वेवि॑दानाः॒(स्वाहा᳚) || 4 || |
को,अ॒द्धावे᳚द॒कइ॒हप्रवो᳚चद्दे॒वाँ,अच्छा᳚प॒थ्या॒३॑(आ॒)कासमे᳚ति |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ददृ॑श्रएषामव॒मासदां᳚सि॒परे᳚षु॒यागुह्ये᳚षुव्र॒तेषु॒(स्वाहा᳚) || 5 || |
क॒विर्नृ॒चक्षा᳚,अ॒भिषी᳚मचष्टऋ॒तस्य॒योना॒विघृ॑ते॒मद᳚न्ती |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} नाना᳚चक्राते॒सद॑नं॒यथा॒वेःस॑मा॒नेन॒क्रतु॑नासंविदा॒ने(स्वाहा᳚) || 6 || वर्ग:25 |
स॒मा॒न्यावियु॑तेदू॒रे,अ᳚न्तेध्रु॒वेप॒देत॑स्थतुर्जाग॒रूके᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} उ॒तस्वसा᳚रायुव॒तीभव᳚न्ती॒,आदु॑ब्रुवातेमिथु॒नानि॒नाम॒(स्वाहा᳚) || 7 || |
विश्वेदे॒तेजनि॑मा॒संवि॑विक्तोम॒होदे॒वान्बिभ्र॑ती॒नव्य॑थेते |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} एज॑द्ध्रु॒वंप॑त्यते॒विश्व॒मेकं॒चर॑त्पत॒त्रिविषु॑णं॒विजा॒तम्(स्वाहा᳚) || 8 || |
सना᳚पुरा॒णमध्ये᳚म्या॒रान्म॒हःपि॒तुर्ज॑नि॒तुर्जा॒मितन्नः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} दे॒वासो॒यत्र॑पनि॒तार॒एवै᳚रु॒रौप॒थिव्यु॑तेत॒स्थुर॒न्तः(स्वाहा᳚) || 9 || |
इ॒मंस्तोमं᳚रोदसी॒प्रब्र॑वीम्यृदू॒दराः᳚शृणवन्नग्निजि॒ह्वाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} मि॒त्रःस॒म्राजो॒वरु॑णो॒युवा᳚नआदि॒त्यासः॑क॒वयः॑पप्रथा॒नाः(स्वाहा᳚) || 10 || |
हिर᳚ण्यपाणिःसवि॒तासु॑जि॒ह्वस्त्रिरादि॒वोवि॒दथे॒पत्य॑मानः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} दे॒वेषु॑चसवितः॒श्लोक॒मश्रे॒राद॒स्मभ्य॒मासु॑वस॒र्वता᳚ति॒म्(स्वाहा᳚) || 11 || वर्ग:26 |
सु॒कृत्सु॑पा॒णिःस्ववाँ᳚,ऋ॒तावा᳚दे॒वस्त्वष्टाव॑से॒तानि॑नोधात् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पू॒ष॒ण्वन्त॑ऋभवोमादयध्वमू॒र्ध्वग्रा᳚वाणो,अध्व॒रम॑तष्ट॒(स्वाहा᳚) || 12 || |
वि॒द्युद्र॑थाम॒रुत॑ऋष्टि॒मन्तो᳚दि॒वोमर्या᳚ऋ॒तजा᳚ता,अ॒यासः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} सर॑स्वतीशृणवन्य॒ज्ञिया᳚सो॒धाता᳚र॒यिंस॒हवी᳚रंतुरासः॒(स्वाहा᳚) || 13 || |
विष्णुं॒स्तोमा᳚सःपुरुद॒स्मम॒र्काभग॑स्येवका॒रिणो॒याम॑निग्मन् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} उ॒रु॒क्र॒मःक॑कु॒होयस्य॑पू॒र्वीर्नम॑र्धन्तियुव॒तयो॒जनि॑त्रीः॒(स्वाहा᳚) || 14 || |
इन्द्रो॒विश्वै᳚र्वी॒र्यै॒३॑(ऐः॒)पत्य॑मानउ॒भे,आप॑प्रौ॒रोद॑सीमहि॒त्वा |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पु॒रं॒द॒रोवृ॑त्र॒हाधृ॒ष्णुषे᳚णःसं॒गृभ्या᳚न॒आभ॑रा॒भूरि॑प॒श्वः(स्वाहा᳚) || 15 || |
नास॑त्यामेपि॒तरा᳚बन्धु॒पृच्छा᳚सजा॒त्य॑म॒श्विनो॒श्चारु॒नाम॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} यु॒वंहिस्थोर॑यि॒दौनो᳚रयी॒णांदा॒त्रंर॑क्षेथे॒,अक॑वै॒रद॑ब्धा॒(स्वाहा᳚) || 16 || वर्ग:27 |
म॒हत्तद्वः॑कवय॒श्चारु॒नाम॒यद्ध॑देवा॒भव॑थ॒विश्व॒इन्द्रे᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} सख॑ऋ॒भुभिः॑पुरुहूतप्रि॒येभि॑रि॒मांधियं᳚सा॒तये᳚तक्षतानः॒(स्वाहा᳚) || 17 || |
अ॒र्य॒माणो॒,अदि॑तिर्य॒ज्ञिया॒सोऽद॑ब्धानि॒वरु॑णस्यव्र॒तानि॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} यु॒योत॑नो,अनप॒त्यानि॒गन्तोः᳚प्र॒जावा᳚न्नःपशु॒माँ,अ॑स्तुगा॒तुः(स्वाहा᳚) || 18 || |
दे॒वानां᳚दू॒तःपु॑रु॒धप्रसू॒तोऽना᳚गान्नोवोचतुस॒र्वता᳚ता |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} शृ॒णोतु॑नःपृथि॒वीद्यौरु॒तापः॒सूर्यो॒नक्ष॑त्रैरु॒र्व१॑(अ॒)न्तरि॑क्ष॒म्(स्वाहा᳚) || 19 || |
शृ॒ण्वन्तु॑नो॒वृष॑णः॒पर्व॑तासोध्रु॒वक्षे᳚मास॒इळ॑या॒मद᳚न्तः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} आ॒दि॒त्यैर्नो॒,अदि॑तिःशृणोतु॒यच्छ᳚न्तुनोम॒रुतः॒शर्म॑भ॒द्रम्(स्वाहा᳚) || 20 || |
सदा᳚सु॒गःपि॑तु॒माँ,अ॑स्तु॒पन्था॒मध्वा᳚देवा॒,ओष॑धीः॒संपि॑पृक्त |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} भगो᳚मे,अग्नेस॒ख्येनमृ॑ध्या॒,उद्रा॒यो,अ॑श्यां॒सद॑नंपुरु॒क्षोः(स्वाहा᳚) || 21 || |
स्वद॑स्वह॒व्यासमिषो᳚दिदीह्यस्म॒द्र्य१॑(अ॒)क्संमि॑मीहि॒श्रवां᳚सि |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} विश्वाँ᳚,अग्नेपृ॒त्सुताञ्जे᳚षि॒शत्रू॒नहा॒विश्वा᳚सु॒मना᳚दीदिहीनः॒(स्वाहा᳚) || 22 || |
[55] उषसइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् |{मंडल:3, सूक्त:55}{अनुवाक:5, सूक्त:2}{अष्टक:3, अध्याय:3} |
उ॒षसः॒पूर्वा॒,अध॒यद्व्यू॒षुर्म॒हद्विज॑ज्ञे,अ॒क्षरं᳚प॒देगोः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} व्र॒तादे॒वाना॒मुप॒नुप्र॒भूष᳚न्म॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 1 || वर्ग:28 |
मोषूणो॒,अत्र॑जुहुरन्तदे॒वामापूर्वे᳚,अग्नेपि॒तरः॑पद॒ज्ञाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पु॒रा॒ण्योःसद्म॑नोःके॒तुर॒न्तर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 2 || |
विमे᳚पुरु॒त्राप॑तयन्ति॒कामाः॒शम्यच्छा᳚दीद्येपू॒र्व्याणि॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} समि॑द्धे,अ॒ग्नावृ॒तमिद्व॑देमम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 3 || |
स॒मा॒नोराजा॒विभृ॑तःपुरु॒त्राशये᳚श॒यासु॒प्रयु॑तो॒वनानु॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒न्याव॒त्संभर॑ति॒क्षेति॑मा॒ताम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 4 || |
आ॒क्षित्पूर्वा॒स्वप॑रा,अनू॒रुत्स॒द्योजा॒तासु॒तरु॑णीष्व॒न्तः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒न्तर्व॑तीःसुवते॒,अप्र॑वीताम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 5 || |
श॒युःप॒रस्ता॒दध॒नुद्वि॑मा॒ताब᳚न्ध॒नश्च॑रतिव॒त्सएकः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} मि॒त्रस्य॒तावरु॑णस्यव्र॒तानि॑म॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 6 || वर्ग:29 |
द्वि॒मा॒ताहोता᳚वि॒दथे᳚षुस॒म्राळन्वग्रं॒चर॑ति॒क्षेति॑बु॒ध्नः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} प्ररण्या᳚निरण्य॒वाचो᳚भरन्तेम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 7 || |
शूर॑स्येव॒युध्य॑तो,अन्त॒मस्य॑प्रती॒चीनं᳚ददृशे॒विश्व॑मा॒यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒न्तर्म॒तिश्च॑रतिनि॒ष्षिधं॒गोर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 8 || |
निवे᳚वेतिपलि॒तोदू॒तआ᳚स्व॒न्तर्म॒हाँश्च॑रतिरोच॒नेन॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} वपूं᳚षि॒बिभ्र॑द॒भिनो॒विच॑ष्टेम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 9 || |
विष्णु॑र्गो॒पाःप॑र॒मंपा᳚ति॒पाथः॑प्रि॒याधामा᳚न्य॒मृता॒दधा᳚नः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} अ॒ग्निष्टाविश्वा॒भुव॑नानिवेदम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 10 || |
नाना᳚चक्रातेय॒म्या॒३॑(आ॒)वपूं᳚षि॒तयो᳚र॒न्यद्रोच॑तेकृ॒ष्णम॒न्यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} श्यावी᳚च॒यदरु॑षीच॒स्वसा᳚रौम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 11 || वर्ग:30 |
मा॒ताच॒यत्र॑दुहि॒ताच॑धे॒नूस॑ब॒र्दुघे᳚धा॒पये᳚तेसमी॒ची |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॒तेसद॑सीळे,अ॒न्तर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 12 || |
अ॒न्यस्या᳚व॒त्संरि॑ह॒तीमि॑माय॒कया᳚भु॒वानिद॑धेधे॒नुरूधः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॒सापय॑सापिन्व॒तेळा᳚म॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 13 || |
पद्या᳚वस्तेपुरु॒रूपा॒वपूं᳚ष्यू॒र्ध्वात॑स्थौ॒त्र्यविं॒रेरि॑हाणा |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तस्य॒सद्म॒विच॑रामिवि॒द्वान्म॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 14 || |
प॒दे,इ॑व॒निहि॑तेद॒स्मे,अ॒न्तस्तयो᳚र॒न्यद्गुह्य॑मा॒विर॒न्यत् |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} स॒ध्री॒ची॒नाप॒थ्या॒३॑(आ॒)साविषू᳚चीम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 15 || |
आधे॒नवो᳚धुनयन्ता॒मशि॑श्वीःसब॒र्दुघाः᳚शश॒या,अप्र॑दुग्धाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} नव्या᳚नव्यायुव॒तयो॒भव᳚न्तीर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 16 || वर्ग:31 |
यद॒न्यासु॑वृष॒भोरोर॑वीति॒सो,अ॒न्यस्मि᳚न्यू॒थेनिद॑धाति॒रेतः॑ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} सहिक्षपा᳚वा॒न्त्सभगः॒सराजा᳚म॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 17 || |
वी॒रस्य॒नुस्वश्व्यं᳚जनासः॒प्रनुवो᳚चामवि॒दुर॑स्यदे॒वाः |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} षो॒ळ्हायु॒क्ताःपञ्च॑प॒ञ्चाव॑हन्तिम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 18 || |
दे॒वस्त्वष्टा᳚सवि॒तावि॒श्वरू᳚पःपु॒पोष॑प्र॒जाःपु॑रु॒धाज॑जान |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} इ॒माच॒विश्वा॒भुव॑नान्यस्यम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 19 || |
म॒हीसमै᳚रच्च॒म्वा᳚समी॒ची,उ॒भेते,अ॑स्य॒वसु॑ना॒न्यृ॑ष्टे |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} शृ॒ण्वेवी॒रोवि॒न्दमा᳚नो॒वसू᳚निम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 20 || |
इ॒मांच॑नःपृथि॒वींवि॒श्वधा᳚या॒,उप॑क्षेतिहि॒तमि॑त्रो॒नराजा᳚ |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} पु॒रः॒सदः॑शर्म॒सदो॒नवी॒राम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 21 || |
नि॒ष्षिध्व॑रीस्त॒ओष॑धीरु॒तापो᳚र॒यिंत॑इन्द्रपृथि॒वीबि॑भर्ति |{वैश्वामित्रो प्रजापतिः | विश्वदेवाः | त्रिष्टुप्} सखा᳚यस्तेवाम॒भाजः॑स्यामम॒हद्दे॒वाना᳚मसुर॒त्वमेक॒म्(स्वाहा᳚) || 22 || |
[56] नतामिनंतीत्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्रो विश्वेदेवास्त्रिष्टुप् (भेदपक्षेविभागः क्रमेण - विश्वेदेवाः १ संवत्सरादित्याः सिंधवः १ सविता १ विश्वेदेवाः २ एवमष्टौ)|{मंडल:3, सूक्त:56}{अनुवाक:5, सूक्त:3}{अष्टक:3, अध्याय:4} |
नतामि॑नन्तिमा॒यिनो॒नधीरा᳚व्र॒तादे॒वानां᳚प्रथ॒माध्रु॒वाणि॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} नरोद॑सी,अ॒द्रुहा᳚वे॒द्याभि॒र्नपर्व॑तानि॒नमे᳚तस्थि॒वांसः॒(स्वाहा᳚) || 1 || वर्ग:1 |
षड्भा॒राँ,एको॒,अच॑रन्बिभर्त्यृ॒तंवर्षि॑ष्ठ॒मुप॒गाव॒आगुः॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ति॒स्रोम॒हीरुप॑रास्तस्थु॒रत्या॒गुहा॒द्वेनिहि॑ते॒दर्श्येका॒(स्वाहा᳚) || 2 || |
त्रि॒पा॒ज॒स्योवृ॑ष॒भोवि॒श्वरू᳚पउ॒तत्र्यु॒धापु॑रु॒धप्र॒जावा॑न् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} त्र्य॒नी॒कःप॑त्यते॒माहि॑नावा॒न्त्सरे᳚तो॒धावृ॑ष॒भःशश्व॑तीना॒म्(स्वाहा᳚) || 3 || |
अ॒भीक॑आसांपद॒वीर॑बोध्यादि॒त्याना᳚मह्वे॒चारु॒नाम॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} आप॑श्चिदस्मा,अरमन्तदे॒वीःपृथ॒ग्व्रज᳚न्तीः॒परि॑षीमवृञ्ज॒न्(स्वाहा᳚) || 4 || |
त्रीष॒धस्था᳚सिन्धव॒स्त्रिःक॑वी॒नामु॒तत्रि॑मा॒तावि॒दथे᳚षुस॒म्राट् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो,अप्या॒स्त्रिरादि॒वोवि॒दथे॒पत्य॑मानाः॒(स्वाहा᳚) || 5 || |
त्रिरादि॒वःस॑वित॒र्वार्या᳚णिदि॒वेदि॑व॒आसु॑व॒त्रिर्नो॒,अह्नः॑ |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} त्रि॒धातु॑रा॒यआसु॑वा॒वसू᳚नि॒भग॑त्रातर्धिषणेसा॒तये᳚धाः॒(स्वाहा᳚) || 6 || |
त्रिरादि॒वःस॑वि॒तासो᳚षवीति॒राजा᳚नामि॒त्रावरु॑णासुपा॒णी |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} आप॑श्चिदस्य॒रोद॑सीचिदु॒र्वीरत्नं᳚भिक्षन्तसवि॒तुःस॒वाय॒(स्वाहा᳚) || 7 || |
त्रिरु॑त्त॒मादू॒णशा᳚रोच॒नानि॒त्रयो᳚राज॒न्त्यसु॑रस्यवी॒राः |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ऋ॒तावा᳚नइषि॒रादू॒ळभा᳚स॒स्त्रिरादि॒वोवि॒दथे᳚सन्तुदे॒वाः(स्वाहा᳚) || 8 || |
[57] प्रमेविविक्वानिति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोविश्वेदेवास्त्रिष्टुप् (भेदपक्षेविश्वेदेवाः ४ अग्निः २ एवंषट्) |{मंडल:3, सूक्त:57}{अनुवाक:5, सूक्त:4}{अष्टक:3, अध्याय:4} |
प्रमे᳚विवि॒क्वाँ,अ॑विदन्मनी॒षांधे॒नुंचर᳚न्तीं॒प्रयु॑ता॒मगो᳚पाम् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} स॒द्यश्चि॒द्यादु॑दु॒हेभूरि॑धा॒सेरिन्द्र॒स्तद॒ग्निःप॑नि॒तारो᳚,अस्याः॒(स्वाहा᳚) || 1 || वर्ग:2 |
इन्द्रः॒सुपू॒षावृष॑णासु॒हस्ता᳚दि॒वोनप्री॒ताःश॑श॒यंदु॑दुह्रे |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} विश्वे॒यद॑स्यांर॒णय᳚न्तदे॒वाःप्रवोत्र॑वसवःसु॒म्नम॑श्या॒म्(स्वाहा᳚) || 2 || |
याजा॒मयो॒वृष्ण॑इ॒च्छन्ति॑श॒क्तिंन॑म॒स्यन्ती᳚र्जानते॒गर्भ॑मस्मिन् |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} अच्छा᳚पु॒त्रंधे॒नवो᳚वावशा॒नाम॒हश्च॑रन्ति॒बिभ्र॑तं॒वपूं᳚षि॒(स्वाहा᳚) || 3 || |
अच्छा᳚विवक्मि॒रोद॑सीसु॒मेके॒ग्राव्णो᳚युजा॒नो,अ॑ध्व॒रेम॑नी॒षा |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} इ॒मा,उ॑ते॒मन॑वे॒भूरि॑वारा,ऊ॒र्ध्वाभ॑वन्तिदर्श॒तायज॑त्राः॒(स्वाहा᳚) || 4 || |
याते᳚जि॒ह्वामधु॑मतीसुमे॒धा,अग्ने᳚दे॒वेषू॒च्यत॑उरू॒ची |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} तये॒हविश्वाँ॒,अव॑से॒यज॑त्रा॒नासा᳚दयपा॒यया᳚चा॒मधू᳚नि॒(स्वाहा᳚) || 5 || |
याते᳚,अग्ने॒पर्व॑तस्येव॒धारास॑श्चन्तीपी॒पय॑द्देवचि॒त्रा |{गाथिनो विश्वामित्रः | विश्वदेवाः | त्रिष्टुप्} ताम॒स्मभ्यं॒प्रम॑तिंजातवेदो॒वसो॒रास्व॑सुम॒तिंवि॒श्वज᳚न्या॒म्(स्वाहा᳚) || 6 || |
[58] धेनुःप्रत्नस्येति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोश्विनौत्रिष्टुप् |{मंडल:3, सूक्त:58}{अनुवाक:5, सूक्त:5}{अष्टक:3, अध्याय:4} |
धे॒नुःप्र॒त्नस्य॒काम्यं॒दुहा᳚ना॒ऽन्तःपु॒त्रश्च॑रति॒दक्षि॑णायाः |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} आद्यो᳚त॒निंव॑हतिशु॒भ्रया᳚मो॒षसः॒स्तोमो᳚,अ॒श्विना᳚वजीगः॒(स्वाहा᳚) || 1 || वर्ग:3 |
सु॒युग्व॑हन्ति॒प्रति॑वामृ॒तेनो॒र्ध्वाभ॑वन्तिपि॒तरे᳚व॒मेधाः᳚ |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} जरे᳚थाम॒स्मद्विप॒णेर्म॑नी॒षांयु॒वोरव॑श्चकृ॒माया᳚तम॒र्वाक्(स्वाहा᳚) || 2 || |
सु॒युग्भि॒रश्वैः᳚सु॒वृता॒रथे᳚न॒दस्रा᳚वि॒मंशृ॑णुतं॒श्लोक॒मद्रेः᳚ |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} किम॒ङ्गवां॒प्रत्यव॑र्तिं॒गमि॑ष्ठा॒ऽऽहुर्विप्रा᳚सो,अश्विनापुरा॒जाः(स्वाहा᳚) || 3 || |
आम᳚न्येथा॒माग॑तं॒कच्चि॒देवै॒र्विश्वे॒जना᳚सो,अ॒श्विना᳚हवन्ते |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} इ॒माहिवां॒गो,ऋ॑जीका॒मधू᳚नि॒प्रमि॒त्रासो॒नद॒दुरु॒स्रो,अग्रे॒(स्वाहा᳚) || 4 || |
ति॒रःपु॒रूचि॑दश्विना॒रजां᳚स्याङ्गू॒षोवां᳚मघवाना॒जने᳚षु |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} एहया᳚तंप॒थिभि॑र्देव॒यानै॒र्दस्रा᳚वि॒मेवां᳚नि॒धयो॒मधू᳚ना॒म्(स्वाहा᳚) || 5 || |
पु॒रा॒णमोकः॑स॒ख्यंशि॒वंवां᳚यु॒वोर्न॑रा॒द्रवि॑णंज॒ह्नाव्या᳚म् |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} पुनः॑कृण्वा॒नाःस॒ख्याशि॒वानि॒मध्वा᳚मदेमस॒हनूस॑मा॒नाः(स्वाहा᳚) || 6 || वर्ग:4 |
अश्वि॑नावा॒युना᳚यु॒वंसु॑दक्षानि॒युद्भि॑ष्चस॒जोष॑सायुवाना |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} नास॑त्याति॒रो,अ᳚ह्न्यंजुषा॒णासोमं᳚पिबतम॒स्रिधा᳚सुदानू॒(स्वाहा᳚) || 7 || |
अश्वि॑ना॒परि॑वा॒मिषः॑पुरू॒चीरी॒युर्गी॒र्भिर्यत॑माना॒,अमृ॑ध्राः |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} रथो᳚हवामृत॒जा,अद्रि॑जूतः॒परि॒द्यावा᳚पृथि॒वीया᳚तिस॒द्यः(स्वाहा᳚) || 8 || |
अश्वि॑नामधु॒षुत्त॑मोयु॒वाकुः॒सोम॒स्तंपा᳚त॒माग॑तंदुरो॒णे |{गाथिनो विश्वामित्रः | अश्विनौ | त्रिष्टुप्} रथो᳚हवां॒भूरि॒वर्पः॒करि॑क्रत्सु॒ताव॑तोनिष्कृ॒तमाग॑मिष्ठः॒(स्वाहा᳚) || 9 || |
[59] मित्रोजनानिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रो मित्रस्त्रिष्टुप् अंत्याश्चतस्रोगायत्र्यः{मंडल:3, सूक्त:59}{अनुवाक:5, सूक्त:6}{अष्टक:3, अध्याय:4} |
मि॒त्रोजना᳚न्यातयतिब्रुवा॒णोमि॒त्रोदा᳚धारपृथि॒वीमु॒तद्याम् |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} मि॒त्रःकृ॒ष्टीरनि॑मिषा॒भिच॑ष्टेमि॒त्राय॑ह॒व्यंघृ॒तव॑ज्जुहोत॒(स्वाहा᳚) || 1 || वर्ग:5 |
प्रसमि॑त्र॒मर्तो᳚,अस्तु॒प्रय॑स्वा॒न्यस्त॑आदित्य॒शिक्ष॑तिव्र॒तेन॑ |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} नह᳚न्यते॒नजी᳚यते॒त्वोतो॒नैन॒मंहो᳚,अश्नो॒त्यन्ति॑तो॒नदू॒रात्(स्वाहा᳚) || 2 || |
अ॒न॒मी॒वास॒इळ॑या॒मद᳚न्तोमि॒तज्ञ॑वो॒वरि॑म॒न्नापृ॑थि॒व्याः |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} आ॒दि॒त्यस्य᳚व्र॒तमु॑पक्षि॒यन्तो᳚व॒यंमि॒त्रस्य॑सुम॒तौस्या᳚म॒(स्वाहा᳚) || 3 || |
अ॒यंमि॒त्रोन॑म॒स्यः॑सु॒शेवो॒राजा᳚सुक्ष॒त्रो,अ॑जनिष्टवे॒धाः |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्यापि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म॒(स्वाहा᳚) || 4 || |
म॒हाँ,आ᳚दि॒त्योनम॑सोप॒सद्यो᳚यात॒यज्ज॑नोगृण॒तेसु॒शेवः॑ |{गाथिनो विश्वामित्रः | मित्रः | त्रिष्टुप्} तस्मा᳚,ए॒तत्पन्य॑तमाय॒जुष्ट॑म॒ग्नौमि॒त्राय॑ह॒विराजु॑होत॒(स्वाहा᳚) || 5 || |
मि॒त्रस्य॑चर्षणी॒धृतोवो᳚दे॒वस्य॑सान॒सि |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} द्यु॒म्नंचि॒त्रश्र॑वस्तम॒म्(स्वाहा᳚) || 6 || वर्ग:6 |
अ॒भियोम॑हि॒नादिवं᳚मि॒त्रोब॒भूव॑स॒प्रथाः᳚ |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} अ॒भिश्रवो᳚भिःपृथि॒वीम्(स्वाहा᳚) || 7 || |
मि॒त्राय॒पञ्च॑येमिरे॒जना᳚,अ॒भिष्टि॑शवसे |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} सदे॒वान्विश्वा᳚न्बिभर्ति॒(स्वाहा᳚) || 8 || |
मि॒त्रोदे॒वेष्वा॒युषु॒जना᳚यवृ॒क्तब᳚र्हिषे |{गाथिनो विश्वामित्रः | मित्रः | गायत्री} इष॑इ॒ष्टव्र॑ता,अकः॒(स्वाहा᳚) || 9 || |
[60] इहेहवइति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रऋभवः अंत्यानांतिसृणामिंद्रऋभवोजगती |{मंडल:3, सूक्त:60}{अनुवाक:5, सूक्त:7}{अष्टक:3, अध्याय:4} |
इ॒हेह॑वो॒मन॑साब॒न्धुता᳚नरउ॒शिजो᳚जग्मुर॒भितानि॒वेद॑सा |{गाथिनो विश्वामित्रः | ऋभवः | जगती} याभि᳚र्मा॒याभिः॒प्रति॑जूतिवर्पसः॒सौध᳚न्वनाय॒ज्ञियं᳚भा॒गमा᳚न॒श(स्वाहा᳚) || 1 || वर्ग:7 |
याभिः॒शची᳚भिश्चम॒साँ,अपिं᳚शत॒यया᳚धि॒यागामरि॑णीत॒चर्म॑णः |{गाथिनो विश्वामित्रः | ऋभवः | जगती} येन॒हरी॒मन॑सानि॒रत॑क्षत॒तेन॑देव॒त्वमृ॑भवः॒समा᳚नश॒(स्वाहा᳚) || 2 || |
इन्द्र॑स्यस॒ख्यमृ॒भवः॒समा᳚नशु॒र्मनो॒र्नपा᳚तो,अ॒पसो᳚दधन्विरे |{गाथिनो विश्वामित्रः | ऋभवः | जगती} सौ॒ध॒न्व॒नासो᳚,अमृत॒त्वमेरि॑रेवि॒ष्ट्वीशमी᳚भिःसु॒कृतः॑सुकृ॒त्यया॒(स्वाहा᳚) || 3 || |
इन्द्रे᳚णयाथस॒रथं᳚सु॒तेसचाँ॒,अथो॒वशा᳚नांभवथास॒हश्रि॒या |{गाथिनो विश्वामित्रः | ऋभवः | जगती} नवः॑प्रति॒मैसु॑कृ॒तानि॑वाघतः॒सौध᳚न्वना,ऋभवोवी॒र्या᳚णिच॒(स्वाहा᳚) || 4 || |
इन्द्र॑ऋ॒भुभि॒र्वाज॑वद्भिः॒समु॑क्षितंसु॒तंसोम॒मावृ॑षस्वा॒गभ॑स्त्योः |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती} धि॒येषि॒तोम॑घवन्दा॒शुषो᳚गृ॒हेसौ᳚धन्व॒नेभिः॑स॒हम॑त्स्वा॒नृभिः॒(स्वाहा᳚) || 5 || |
इन्द्र॑ऋभु॒मान्वाज॑वान्मत्स्वे॒हनो॒ऽस्मिन्त्सव॑ने॒शच्या᳚पुरुष्टुत |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती} इ॒मानि॒तुभ्यं॒स्वस॑राणियेमिरेव्र॒तादे॒वानां॒मनु॑षश्च॒धर्म॑भिः॒(स्वाहा᳚) || 6 || |
इन्द्र॑ऋ॒भुभि᳚र्वा॒जिभि᳚र्वा॒जय᳚न्नि॒हस्तोमं᳚जरि॒तुरुप॑याहिय॒ज्ञिय᳚म् |{गाथिनो विश्वामित्रः | इन्द्रः, ऋभवः | जगती} श॒तंकेते᳚भिरिषि॒रेभि॑रा॒यवे᳚स॒हस्र॑णीथो,अध्व॒रस्य॒होम॑नि॒(स्वाहा᳚) || 7 || |
[61] उषोवाजेनेति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रउषास्त्रिष्टुप् |{मंडल:3, सूक्त:61}{अनुवाक:5, सूक्त:8}{अष्टक:3, अध्याय:4} |
उषो॒वाजे᳚नवाजिनि॒प्रचे᳚ताः॒स्तोमं᳚जुषस्वगृण॒तोम॑घोनि |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} पु॒रा॒णीदे᳚वियुव॒तिःपुरं᳚धि॒रनु᳚व्र॒तंच॑रसिविश्ववारे॒(स्वाहा᳚) || 1 || वर्ग:8 |
उषो᳚दे॒व्यम॑र्त्या॒विभा᳚हिच॒न्द्रर॑थासू॒नृता᳚,ई॒रय᳚न्ती |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} आत्वा᳚वहन्तुसु॒यमा᳚सो॒,अश्वा॒हिर᳚ण्यवर्णांपृथु॒पाज॑सो॒ये(स्वाहा᳚) || 2 || |
उषः॑प्रती॒चीभुव॑नानि॒विश्वो॒र्ध्वाति॑ष्ठस्य॒मृत॑स्यके॒तुः |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} स॒मा॒नमर्थं᳚चरणी॒यमा᳚नाच॒क्रमि॑वनव्य॒स्याव॑वृत्स्व॒(स्वाहा᳚) || 3 || |
अव॒स्यूमे᳚वचिन्व॒तीम॒घोन्यु॒षाया᳚ति॒स्वस॑रस्य॒पत्नी᳚ |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} स्व१॑(अ॒)र्जन᳚न्तीसु॒भगा᳚सु॒दंसा॒,आन्ता᳚द्दि॒वःप॑प्रथ॒आपृ॑थि॒व्याः(स्वाहा᳚) || 4 || |
अच्छा᳚वोदे॒वीमु॒षसं᳚विभा॒तींप्रवो᳚भरध्वं॒नम॑सासुवृ॒क्तिम् |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} ऊ॒र्ध्वंम॑धु॒धादि॒विपाजो᳚,अश्रे॒त्प्ररो᳚च॒नारु॑रुचेर॒ण्वसं᳚दृक्॒(स्वाहा᳚) || 5 || |
ऋ॒ताव॑रीदि॒वो,अ॒र्कैर॑बो॒ध्यारे॒वती॒रोद॑सीचि॒त्रम॑स्थात् |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} आ॒य॒तीम॑ग्नउ॒षसं᳚विभा॒तींवा॒ममे᳚षि॒द्रवि॑णं॒भिक्ष॑माणः॒(स्वाहा᳚) || 6 || |
ऋ॒तस्य॑बु॒ध्नउ॒षसा᳚मिष॒ण्यन्वृषा᳚म॒हीरोद॑सी॒,आवि॑वेश |{गाथिनो विश्वामित्रः | उषाः | त्रिष्टुप्} म॒हीमि॒त्रस्य॒वरु॑णस्यमा॒याच॒न्द्रेव॑भा॒नुंविद॑धेपुरु॒त्रा(स्वाहा᳚) || 7 || |
[62] इमाउवामित्यष्टादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः ( अंत्यतृचस्य जमदग्निर्वा) आद्यतिसृणामिंद्रावरुणौ चतुर्थ्यादितिसृणांबृहस्पतिः इयंतइत्यादितिसृणांपूषा तत्सवितुरित्यादितिसृणांसविता सोमइत्यादितिसृणांसोम आनइत्यादितिसृणांमित्रावरुणौदेवताः आद्यास्तिस्रत्रिष्टुभः शिष्टाः पञ्चदशगायत्र्यः |{मंडल:3, सूक्त:62}{अनुवाक:5, सूक्त:9}{अष्टक:3, अध्याय:4} |
इ॒मा,उ॑वांभृ॒मयो॒मन्य॑मानायु॒वाव॑ते॒नतुज्या᳚,अभूवन् |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्} क्व१॑(अ॒)त्यदि᳚न्द्रावरुणा॒यशो᳚वां॒येन॑स्मा॒सिनं॒भर॑थः॒सखि॑भ्यः॒(स्वाहा᳚) || 1 || वर्ग:9 |
अ॒यमु॑वांपुरु॒तमो᳚रयी॒यञ्छ॑श्वत्त॒ममव॑सेजोहवीति |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्} स॒जोषा᳚विन्द्रावरुणाम॒रुद्भि॑र्दि॒वापृ॑थि॒व्याशृ॑णुतं॒हवं᳚मे॒(स्वाहा᳚) || 2 || |
अ॒स्मेतदि᳚न्द्रावरुणा॒वसु॑ष्याद॒स्मेर॒यिर्म॑रुतः॒सर्व॑वीरः |{गाथिनो विश्वामित्रः | इन्द्रावरुणौ | त्रिष्टुप्} अ॒स्मान्वरू᳚त्रीःशर॒णैर॑वन्त्व॒स्मान्होत्रा॒भार॑ती॒दक्षि॑णाभिः॒(स्वाहा᳚) || 3 || |
बृह॑स्पतेजु॒षस्व॑नोह॒व्यानि॑विश्वदेव्य |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री} रास्व॒रत्ना᳚निदा॒शुषे॒(स्वाहा᳚) || 4 || |
शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑नमस्यत |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री} अना॒म्योज॒आच॑के॒(स्वाहा᳚) || 5 || |
वृ॒ष॒भंच॑र्षणी॒नांवि॒श्वरू᳚प॒मदा᳚भ्यम् |{गाथिनो विश्वामित्रः | बृहस्पतिः | गायत्री} बृह॒स्पतिं॒वरे᳚ण्य॒म्(स्वाहा᳚) || 6 || वर्ग:10 |
इ॒यंते᳚पूषन्नाघृणेसुष्टु॒तिर्दे᳚व॒नव्य॑सी |{गाथिनो विश्वामित्रः | पूषा | गायत्री} अ॒स्माभि॒स्तुभ्यं᳚शस्यते॒(स्वाहा᳚) || 7 || |
तांजु॑षस्व॒गिरं॒मम॑वाज॒यन्ती᳚मवा॒धिय᳚म् |{गाथिनो विश्वामित्रः | पूषा | गायत्री} व॒धू॒युरि॑व॒योष॑णा॒म्(स्वाहा᳚) || 8 || |
योविश्वा॒भिवि॒पश्य॑ति॒भुव॑ना॒संच॒पश्य॑ति |{गाथिनो विश्वामित्रः | पूषा | गायत्री} सनः॑पू॒षावि॒ताभु॑व॒त्(स्वाहा᳚) || 9 || |
तत्स॑वि॒तुर्वरे᳚ण्यं॒भर्गो᳚दे॒वस्य॑धीमहि |{गाथिनो विश्वामित्रः | सविता | गायत्री} धियो॒योनः॑प्रचो॒दया॒त्(स्वाहा᳚) || 10 || |
दे॒वस्य॑सवि॒तुर्व॒यंवा᳚ज॒यन्तः॒पुरं᳚ध्या |{गाथिनो विश्वामित्रः | सविता | गायत्री} भग॑स्यरा॒तिमी᳚महे॒(स्वाहा᳚) || 11 || वर्ग:11 |
दे॒वंनरः॑सवि॒तारं॒विप्रा᳚य॒ज्ञैःसु॑वृ॒क्तिभिः॑ |{गाथिनो विश्वामित्रः | सविता | गायत्री} न॒म॒स्यन्ति॑धि॒येषि॒ताः(स्वाहा᳚) || 12 || |
सोमो᳚जिगातिगातु॒विद्दे॒वाना᳚मेतिनिष्कृ॒तम् |{गाथिनो विश्वामित्रः | सोमः | गायत्री} ऋ॒तस्य॒योनि॑मा॒सद॒म्(स्वाहा᳚) || 13 || |
सोमो᳚,अ॒स्मभ्यं᳚द्वि॒पदे॒चतु॑ष्पदेचप॒शवे᳚ |{गाथिनो विश्वामित्रः | सोमः | गायत्री} अ॒न॒मी॒वा,इष॑स्कर॒त्(स्वाहा᳚) || 14 || |
अ॒स्माक॒मायु᳚र्व॒र्धय᳚न्न॒भिमा᳚तीः॒सह॑मानः |{गाथिनो विश्वामित्रः | सोमः | गायत्री} सोमः॑स॒धस्थ॒मास॑द॒त्(स्वाहा᳚) || 15 || |
आनो᳚मित्रावरुणाघृ॒तैर्गव्यू᳚तिमुक्षतम् |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री} मध्वा॒रजां᳚सिसुक्रतू॒(स्वाहा᳚) || 16 || |
उ॒रु॒शंसा᳚नमो॒वृधा᳚म॒ह्नादक्ष॑स्यराजथः |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री} द्राघि॑ष्ठाभिःशुचिव्रता॒(स्वाहा᳚) || 17 || |
गृ॒णा॒नाज॒मद॑ग्निना॒योना᳚वृ॒तस्य॑सीदतम् |{विश्वामित्रो जमदग्निर्वा | मित्रावरुणौ | गायत्री} पा॒तंसोम॑मृतावृधा॒(स्वाहा᳚) || 18 || |