[1] अग्निंनरइति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निर्विराट् अंत्याःसप्तत्रिष्टुभः |{मंडल:7, सूक्त:1}{अनुवाक:1, सूक्त:1}{अष्टक:5, अध्याय:1} |
अ॒ग्निंनरो॒दीधि॑तिभिर॒रण्यो॒र्हस्त॑च्युतीजनयन्तप्रश॒स्तम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} दू॒रे॒दृशं᳚गृ॒हप॑तिमथ॒र्युम्(स्वाहा᳚) || 1 || वर्ग:23 |
तम॒ग्निमस्ते॒वस॑वो॒न्यृ᳚ण्वन्त्सुप्रति॒चक्ष॒मव॑से॒कुत॑श्चित् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} द॒क्षाय्यो॒योदम॒आस॒नित्यः॒(स्वाहा᳚) || 2 || |
प्रेद्धो᳚,अग्नेदीदिहिपु॒रोनोऽज॑स्रयासू॒र्म्या᳚यविष्ठ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} त्वांशश्व᳚न्त॒उप॑यन्ति॒वाजाः᳚(स्वाहा᳚) || 3 || |
प्रते,अ॒ग्नयो॒ऽग्निभ्यो॒वरं॒निःसु॒वीरा᳚सःशोशुचन्तद्यु॒मन्तः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} यत्रा॒नरः॑स॒मास॑तेसुजा॒ताः(स्वाहा᳚) || 4 || |
दानो᳚,अग्नेधि॒यार॒यिंसु॒वीरं᳚स्वप॒त्यंस॑हस्यप्रश॒स्तम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} नयंयावा॒तर॑तियातु॒मावा॒न्त्(स्वाहा᳚) || 5 || |
उप॒यमेति॑युव॒तिःसु॒दक्षं᳚दो॒षावस्तो᳚र्ह॒विष्म॑तीघृ॒ताची᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} उप॒स्वैन॑म॒रम॑तिर्वसू॒युः(स्वाहा᳚) || 6 || वर्ग:24 |
विश्वा᳚,अ॒ग्नेऽप॑द॒हारा᳚ती॒र्येभि॒स्तपो᳚भि॒रद॑हो॒जरू᳚थम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} प्रनि॑स्व॒रंचा᳚तय॒स्वामी᳚वा॒म्(स्वाहा᳚) || 7 || |
आयस्ते᳚,अग्नइध॒ते,अनी᳚कं॒वसि॑ष्ठ॒शुक्र॒दीदि॑वः॒पाव॑क |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} उ॒तोन॑ए॒भिःस्त॒वथै᳚रि॒हस्याः᳚(स्वाहा᳚) || 8 || |
वियेते᳚,अग्नेभेजि॒रे,अनी᳚कं॒मर्ता॒नरः॒पित्र्या᳚सःपुरु॒त्रा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} उ॒तोन॑ए॒भिःसु॒मना᳚,इ॒हस्याः᳚(स्वाहा᳚) || 9 || |
इ॒मेनरो᳚वृत्र॒हत्ये᳚षु॒शूरा॒विश्वा॒,अदे᳚वीर॒भिस᳚न्तुमा॒याः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} येमे॒धियं᳚प॒नय᳚न्तप्रश॒स्ताम्(स्वाहा᳚) || 10 || |
माशूने᳚,अग्ने॒निष॑दामनृ॒णांमाशेष॑सो॒ऽवीर॑ता॒परि॑त्वा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} प्र॒जाव॑तीषु॒दुर्या᳚सुदुर्य॒(स्वाहा᳚) || 11 || वर्ग:25 |
यम॒श्वीनित्य॑मुप॒याति॑य॒ज्ञंप्र॒जाव᳚न्तंस्वप॒त्यंक्षयं᳚नः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} स्वज᳚न्मना॒शेष॑सावावृधा॒नम्(स्वाहा᳚) || 12 || |
पा॒हिनो᳚,अग्नेर॒क्षसो॒,अजु॑ष्टात्पा॒हिधू॒र्तेरर॑रुषो,अघा॒योः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} त्वायु॒जापृ॑तना॒यूँर॒भिष्या॒म्(स्वाहा᳚) || 13 || |
सेद॒ग्निर॒ग्नीँरत्य॑स्त्व॒न्यान्यत्र॑वा॒जीतन॑योवी॒ळुपा᳚णिः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} स॒हस्र॑पाथा,अ॒क्षरा᳚स॒मेति॒(स्वाहा᳚) || 14 || |
सेद॒ग्निर्योव॑नुष्य॒तोनि॒पाति॑समे॒द्धार॒मंह॑सउरु॒ष्यात् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} सु॒जा॒तासः॒परि॑चरन्तिवी॒राः(स्वाहा᳚) || 15 || |
अ॒यंसो,अ॒ग्निराहु॑तःपुरु॒त्रायमीशा᳚नः॒समिदि॒न्धेह॒विष्मा॑न् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} परि॒यमेत्य॑ध्व॒रेषु॒होता॒(स्वाहा᳚) || 16 || वर्ग:26 |
त्वे,अ॑ग्नआ॒हव॑नानि॒भूरी᳚शा॒नास॒आजु॑हुयाम॒नित्या᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} उ॒भाकृ॒ण्वन्तो᳚वह॒तूमि॒येधे॒(स्वाहा᳚) || 17 || |
इ॒मो,अ॑ग्नेवी॒तत॑मानिह॒व्याज॑स्रोवक्षिदे॒वता᳚ति॒मच्छ॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | विराट्} प्रति॑नईंसुर॒भीणि᳚व्यन्तु॒(स्वाहा᳚) || 18 || |
मानो᳚,अग्ने॒ऽवीर॑ते॒परा᳚दादु॒र्वास॒सेऽम॑तये॒मानो᳚,अ॒स्यै |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} मानः॑,क्षु॒धेमार॒क्षस॑ऋतावो॒मानो॒दमे॒मावन॒आजु॑हूर्थाः॒(स्वाहा᳚) || 19 || |
नूमे॒ब्रह्मा᳚ण्यग्न॒उच्छ॑शाधि॒त्वंदे᳚वम॒घव॑द्भ्यःसुषूदः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} रा॒तौस्या᳚मो॒भया᳚स॒आते᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 20 || |
त्वम॑ग्नेसु॒हवो᳚र॒ण्वसं᳚दृक्सुदी॒तीसू᳚नोसहसोदिदीहि |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} मात्वेसचा॒तन॑ये॒नित्य॒आध॒ङ्मावी॒रो,अ॒स्मन्नर्यो॒विदा᳚सी॒त्(स्वाहा᳚) || 21 || वर्ग:27 |
मानो᳚,अग्नेदुर्भृ॒तये॒सचै॒षुदे॒वेद्धे᳚ष्व॒ग्निषु॒प्रवो᳚चः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} माते᳚,अ॒स्मान्दु᳚र्म॒तयो᳚भृ॒माच्चि॑द्दे॒वस्य॑सूनोसहसोनशन्त॒(स्वाहा᳚) || 22 || |
समर्तो᳚,अग्नेस्वनीकरे॒वानम॑र्त्ये॒यआ᳚जु॒होति॑ह॒व्यम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सदे॒वता᳚वसु॒वनिं᳚दधाति॒यंसू॒रिर॒र्थीपृ॒च्छमा᳚न॒एति॒(स्वाहा᳚) || 23 || |
म॒होनो᳚,अग्नेसुवि॒तस्य॑वि॒द्वान्र॒यिंसू॒रिभ्य॒आव॑हाबृ॒हन्त᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} येन॑व॒यंस॑हसाव॒न्मदे॒मावि॑क्षितास॒आयु॑षासु॒वीराः᳚(स्वाहा᳚) || 24 || |
नूमे॒ब्रह्मा᳚ण्यग्न॒उच्छ॑शाधि॒त्वंदे᳚वम॒घव॑द्भ्यःसुषूदः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} रा॒तौस्या᳚मो॒भया᳚स॒आते᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 25 || |
[2] जुषस्वेत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः इध्मोनराशंसइळो बर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौ सरस्वतीळाभारत्य स्त्वष्टावनस्पतिः स्वाहाकृतयस्त्रिष्टुप् |{मंडल:7, सूक्त:2}{अनुवाक:1, सूक्त:2}{अष्टक:5, अध्याय:2} |
जु॒षस्व॑नःस॒मिध॑मग्ने,अ॒द्यशोचा᳚बृ॒हद्य॑ज॒तंधू॒ममृ॒ण्वन् |{मैत्रावरुणिर्वसिष्ठः | इध्मः | त्रिष्टुप्} उप॑स्पृशदि॒व्यंसानु॒स्तूपैः॒संर॒श्मिभि॑स्ततनः॒सूर्य॑स्य॒(स्वाहा᳚) || 1 || वर्ग:1 |
नरा॒शंस॑स्यमहि॒मान॑मेषा॒मुप॑स्तोषामयज॒तस्य॑य॒ज्ञैः |{मैत्रावरुणिर्वसिष्ठः | नराशंसः | त्रिष्टुप्} येसु॒क्रत॑वः॒शुच॑योधियं॒धाःस्वद᳚न्तिदे॒वा,उ॒भया᳚निह॒व्या(स्वाहा᳚) || 2 || |
ई॒ळेन्यं᳚वो॒,असु॑रंसु॒दक्ष॑म॒न्तर्दू॒तंरोद॑सीसत्य॒वाच᳚म् |{मैत्रावरुणिर्वसिष्ठः | इळः | त्रिष्टुप्} म॒नु॒ष्वद॒ग्निंमनु॑ना॒समि॑द्धं॒सम॑ध्व॒राय॒सद॒मिन्म॑हेम॒(स्वाहा᳚) || 3 || |
स॒प॒र्यवो॒भर॑माणा,अभि॒ज्ञुप्रवृ᳚ञ्जते॒नम॑साब॒र्हिर॒ग्नौ |{मैत्रावरुणिर्वसिष्ठः | बर्हिः | त्रिष्टुप्} आ॒जुह्वा᳚नाघृ॒तपृ॑ष्ठं॒पृष॑द्व॒दध्व᳚र्यवोह॒विषा᳚मर्जयध्व॒म्(स्वाहा᳚) || 4 || |
स्वा॒ध्यो॒३॑(ओ॒)विदुरो᳚देव॒यन्तोऽशि॑श्रयूरथ॒युर्दे॒वता᳚ता |{मैत्रावरुणिर्वसिष्ठः | देवीर्द्वारः | त्रिष्टुप्} पू॒र्वीशिशुं॒नमा॒तरा᳚रिहा॒णेसम॒ग्रुवो॒नसम॑नेष्वञ्ज॒न्(स्वाहा᳚) || 5 || |
उ॒तयोष॑णेदि॒व्येम॒हीन॑उ॒षासा॒नक्ता᳚सु॒दुघे᳚वधे॒नुः |{मैत्रावरुणिर्वसिष्ठः | उषासानक्ता | त्रिष्टुप्} ब॒र्हि॒षदा᳚पुरुहू॒तेम॒घोनी॒,आय॒ज्ञिये᳚सुवि॒ताय॑श्रयेता॒म्(स्वाहा᳚) || 6 || वर्ग:2 |
विप्रा᳚य॒ज्ञेषु॒मानु॑षेषुका॒रूमन्ये᳚वांजा॒तवे᳚दसा॒यज॑ध्यै |{मैत्रावरुणिर्वसिष्ठः | दैव्यौहोतारौ | त्रिष्टुप्} ऊ॒र्ध्वंनो᳚,अध्व॒रंकृ॑तं॒हवे᳚षु॒तादे॒वेषु॑वनथो॒वार्या᳚णि॒(स्वाहा᳚) || 7 || |
आभार॑ती॒भार॑तीभिःस॒जोषा॒,इळा᳚दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | सरस्वतीळाभारत्यः | त्रिष्टुप्} सर॑स्वतीसारस्व॒तेभि॑र॒र्वाक्ति॒स्रोदे॒वीर्ब॒र्हिरेदंस॑दन्तु॒(स्वाहा᳚) || 8 || |
तन्न॑स्तु॒रीप॒मध॑पोषयि॒त्नुदेव॑त्वष्ट॒र्विर॑रा॒णःस्य॑स्व |{मैत्रावरुणिर्वसिष्ठः | त्वष्टा | त्रिष्टुप्} यतो᳚वी॒रःक᳚र्म॒ण्यः॑सु॒दक्षो᳚यु॒क्तग्रा᳚वा॒जाय॑तेदे॒वका᳚मः॒(स्वाहा᳚) || 9 || |
वन॑स्प॒तेऽव॑सृ॒जोप॑दे॒वान॒ग्निर्ह॒विःश॑मि॒तासू᳚दयाति |{मैत्रावरुणिर्वसिष्ठः | वनस्पतिः | त्रिष्टुप्} सेदु॒होता᳚स॒त्यत॑रोयजाति॒यथा᳚दे॒वानां॒जनि॑मानि॒वेद॒(स्वाहा᳚) || 10 || |
आया᳚ह्यग्नेसमिधा॒नो,अ॒र्वाङिन्द्रे᳚णदे॒वैःस॒रथं᳚तु॒रेभिः॑ |{मैत्रावरुणिर्वसिष्ठः | स्वाहाकृतयः | त्रिष्टुप्} ब॒र्हिर्न॑आस्ता॒मदि॑तिःसुपु॒त्रास्वाहा᳚दे॒वा,अ॒मृता᳚मादयन्ता॒म्(स्वाहा᳚) || 11 || |
[3] अग्निंवइति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{मंडल:7, सूक्त:3}{अनुवाक:1, सूक्त:3}{अष्टक:5, अध्याय:2} |
अ॒ग्निंवो᳚दे॒वम॒ग्निभिः॑स॒जोषा॒यजि॑ष्ठंदू॒तम॑ध्व॒रेकृ॑णुध्वम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} योमर्त्ये᳚षु॒निध्रु॑विरृ॒तावा॒तपु᳚र्मूर्धाघृ॒तान्नः॑पाव॒कः(स्वाहा᳚) || 1 || वर्ग:3 |
प्रोथ॒दश्वो॒नयव॑सेऽवि॒ष्यन्य॒दाम॒हःसं॒वर॑णा॒द्व्यस्था᳚त् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} आद॑स्य॒वातो॒,अनु॑वातिशो॒चिरध॑स्मते॒व्रज॑नंकृ॒ष्णम॑स्ति॒(स्वाहा᳚) || 2 || |
उद्यस्य॑ते॒नव॑जातस्य॒वृष्णोऽग्ने॒चर᳚न्त्य॒जरा᳚,इधा॒नाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} अच्छा॒द्याम॑रु॒षोधू॒मए᳚ति॒संदू॒तो,अ॑ग्न॒ईय॑से॒हिदे॒वान्(स्वाहा᳚) || 3 || |
वियस्य॑तेपृथि॒व्यांपाजो॒,अश्रे᳚त्तृ॒षुयदन्ना᳚स॒मवृ॑क्त॒जम्भैः᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सेने᳚वसृ॒ष्टाप्रसि॑तिष्टएति॒यवं॒नद॑स्मजु॒ह्वा᳚विवेक्षि॒(स्वाहा᳚) || 4 || |
तमिद्दो॒षातमु॒षसि॒यवि॑ष्ठम॒ग्निमत्यं॒नम॑र्जयन्त॒नरः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} नि॒शिशा᳚ना॒,अति॑थिमस्य॒योनौ᳚दी॒दाय॑शो॒चिराहु॑तस्य॒वृष्णः॒(स्वाहा᳚) || 5 || |
सु॒सं॒दृक्ते᳚स्वनीक॒प्रती᳚कं॒वियद्रु॒क्मोनरोच॑सउपा॒के |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} दि॒वोनते᳚तन्य॒तुरे᳚ति॒शुष्म॑श्चि॒त्रोनसूरः॒प्रति॑चक्षिभा॒नुम्(स्वाहा᳚) || 6 || वर्ग:4 |
यथा᳚वः॒स्वाहा॒ग्नये॒दाशे᳚म॒परीळा᳚भिर्घृ॒तव॑द्भिश्चह॒व्यैः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} तेभि᳚र्नो,अग्ने॒,अमि॑तै॒र्महो᳚भिःश॒तंपू॒र्भिराय॑सीभि॒र्निपा᳚हि॒(स्वाहा᳚) || 7 || |
यावा᳚ते॒सन्ति॑दा॒शुषे॒,अधृ॑ष्टा॒गिरो᳚वा॒याभि᳚र्नृ॒वती᳚रुरु॒ष्याः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} ताभि᳚र्नःसूनोसहसो॒निपा᳚हि॒स्मत्सू॒रीञ्ज॑रि॒तॄञ्जा᳚तवेदः॒(स्वाहा᳚) || 8 || |
निर्यत्पू॒तेव॒स्वधि॑तिः॒शुचि॒र्गात्स्वया᳚कृ॒पात॒न्वा॒३॑(आ॒)रोच॑मानः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} आयोमा॒त्रोरु॒शेन्यो॒जनि॑ष्टदेव॒यज्या᳚यसु॒क्रतुः॑पाव॒कः(स्वाहा᳚) || 9 || |
ए॒तानो᳚,अग्ने॒सौभ॑गादिदी॒ह्यपि॒क्रतुं᳚सु॒चेत॑संवतेम |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} विश्वा᳚स्तो॒तृभ्यो᳚गृण॒तेच॑सन्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 10 || |
[4] प्रवः शुक्रायेति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{मंडल:7, सूक्त:4}{अनुवाक:1, सूक्त:4}{अष्टक:5, अध्याय:2} |
प्रवः॑शु॒क्राय॑भा॒नवे᳚भरध्वंह॒व्यंम॒तिंचा॒ग्नये॒सुपू᳚तम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} योदैव्या᳚नि॒मानु॑षाज॒नूंष्य॒न्तर्विश्वा᳚निवि॒द्मना॒जिगा᳚ति॒(स्वाहा᳚) || 1 || वर्ग:5 |
सगृत्सो᳚,अ॒ग्निस्तरु॑णश्चिदस्तु॒यतो॒यवि॑ष्ठो॒,अज॑निष्टमा॒तुः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} संयोवना᳚यु॒वते॒शुचि॑द॒न्भूरि॑चि॒दन्ना॒समिद॑त्तिस॒द्यः(स्वाहा᳚) || 2 || |
अ॒स्यदे॒वस्य॑सं॒सद्यनी᳚के॒यंमर्ता᳚सःश्ये॒तंज॑गृ॒भ्रे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} नियोगृभं॒पौरु॑षेयीमु॒वोच॑दु॒रोक॑म॒ग्निरा॒यवे᳚शुशोच॒(स्वाहा᳚) || 3 || |
अ॒यंक॒विरक॑विषु॒प्रचे᳚ता॒मर्ते᳚ष्व॒ग्निर॒मृतो॒निधा᳚यि |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} समानो॒,अत्र॑जुहुरःसहस्वः॒सदा॒त्वेसु॒मन॑सःस्याम॒(स्वाहा᳚) || 4 || |
आयोयोनिं᳚दे॒वकृ॑तंस॒साद॒क्रत्वा॒ह्य१॑(अ॒)ग्निर॒मृताँ॒,अता᳚रीत् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} तमोष॑धीश्चव॒निन॑श्च॒गर्भं॒भूमि॑श्चवि॒श्वधा᳚यसंबिभर्ति॒(स्वाहा᳚) || 5 || |
ईशे॒ह्य१॑(अ॒)ग्निर॒मृत॑स्य॒भूरे॒रीशे᳚रा॒यःसु॒वीर्य॑स्य॒दातोः᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} मात्वा᳚व॒यंस॑हसावन्न॒वीरा॒माप्स॑वः॒परि॑षदाम॒मादु॑वः॒(स्वाहा᳚) || 6 || वर्ग:6 |
प॒रि॒षद्यं॒ह्यर॑णस्य॒रेक्णो॒नित्य॑स्यरा॒यःपत॑यःस्याम |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} नशेषो᳚,अग्ने,अ॒न्यजा᳚तम॒स्त्यचे᳚तानस्य॒माप॒थोविदु॑क्षः॒(स्वाहा᳚) || 7 || |
न॒हिग्रभा॒यार॑णःसु॒शेवो॒ऽन्योद᳚र्यो॒मन॑सा॒मन्त॒वा,उ॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} अधा᳚चि॒दोकः॒पुन॒रित्सए॒त्यानो᳚वा॒ज्य॑भी॒षाळे᳚तु॒नव्यः॒(स्वाहा᳚) || 8 || |
त्वम॑ग्नेवनुष्य॒तोनिपा᳚हि॒त्वमु॑नःसहसावन्नव॒द्यात् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} संत्वा᳚ध्वस्म॒न्वद॒भ्ये᳚तु॒पाथः॒संर॒यिःस्पृ॑ह॒याय्यः॑सह॒स्री(स्वाहा᳚) || 9 || |
ए॒तानो᳚,अग्ने॒सौभ॑गादिदी॒ह्यपि॒क्रतुं᳚सु॒चेत॑संवतेम |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} विश्वा᳚स्तो॒तृभ्यो᳚गृण॒तेच॑सन्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 10 || |
[5] प्राग्नयइति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{मंडल:7, सूक्त:5}{अनुवाक:1, सूक्त:5}{अष्टक:5, अध्याय:2} |
प्राग्नये᳚त॒वसे᳚भरध्वं॒गिरं᳚दि॒वो,अ॑र॒तये᳚पृथि॒व्याः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} योविश्वे᳚षाम॒मृता᳚नामु॒पस्थे᳚वैश्वान॒रोवा᳚वृ॒धेजा᳚गृ॒वद्भिः॒(स्वाहा᳚) || 1 || वर्ग:7 |
पृ॒ष्टोदि॒विधाय्य॒ग्निःपृ॑थि॒व्यांने॒तासिन्धू᳚नांवृष॒भःस्तिया᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} समानु॑षीर॒भिविशो॒विभा᳚तिवैश्वान॒रोवा᳚वृधा॒नोवरे᳚ण॒(स्वाहा᳚) || 2 || |
त्वद्भि॒याविश॑आय॒न्नसि॑क्नीरसम॒नाजह॑ती॒र्भोज॑नानि |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} वैश्वा᳚नरपू॒रवे॒शोशु॑चानः॒पुरो॒यद॑ग्नेद॒रय॒न्नदी᳚देः॒(स्वाहा᳚) || 3 || |
तव॑त्रि॒धातु॑पृथि॒वी,उ॒तद्यौर्वैश्वा᳚नरव्र॒तम॑ग्नेसचन्त |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} त्वंभा॒सारोद॑सी॒,आत॑त॒न्थाज॑स्रेणशो॒चिषा॒शोशु॑चानः॒(स्वाहा᳚) || 4 || |
त्वाम॑ग्नेह॒रितो᳚वावशा॒नागिरः॑सचन्ते॒धुन॑योघृ॒ताचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} पतिं᳚कृष्टी॒नांर॒थ्यं᳚रयी॒णांवै᳚श्वान॒रमु॒षसां᳚के॒तुमह्ना॒म्(स्वाहा᳚) || 5 || |
त्वे,अ॑सु॒र्य१॑(अं॒)वस॑वो॒न्यृ᳚ण्व॒न्क्रतुं॒हिते᳚मित्रमहोजु॒षन्त॑ |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} त्वंदस्यूँ॒रोक॑सो,अग्नआजउ॒रुज्योति॑र्ज॒नय॒न्नार्या᳚य॒(स्वाहा᳚) || 6 || वर्ग:8 |
सजाय॑मानःपर॒मेव्यो᳚मन्वा॒युर्नपाथः॒परि॑पासिस॒द्यः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} त्वंभुव॑नाज॒नय᳚न्न॒भिक्र॒न्नप॑त्यायजातवेदोदश॒स्यन्(स्वाहा᳚) || 7 || |
ताम॑ग्ने,अ॒स्मे,इष॒मेर॑यस्व॒वैश्वा᳚नरद्यु॒मतीं᳚जातवेदः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} यया॒राधः॒पिन्व॑सिविश्ववारपृ॒थुश्रवो᳚दा॒शुषे॒मर्त्या᳚य॒(स्वाहा᳚) || 8 || |
तंनो᳚,अग्नेम॒घव॑द्भ्यःपुरु॒क्षुंर॒यिंनिवाजं॒श्रुत्यं᳚युवस्व |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} वैश्वा᳚नर॒महि॑नः॒शर्म॑यच्छरु॒द्रेभि॑रग्ने॒वसु॑भिःस॒जोषाः᳚(स्वाहा᳚) || 9 || |
[6] प्रसम्राजइति सप्तर्चस्यसूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{मंडल:7, सूक्त:6}{अनुवाक:1, सूक्त:6}{अष्टक:5, अध्याय:2} |
प्रस॒म्राजो॒,असु॑रस्य॒प्रश॑स्तिंपुं॒सःकृ॑ष्टी॒नाम॑नु॒माद्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} इन्द्र॑स्येव॒प्रत॒वस॑स्कृ॒तानि॒वन्दे᳚दा॒रुंवन्द॑मानोविवक्मि॒(स्वाहा᳚) || 1 || वर्ग:9 |
क॒विंके॒तुंधा॒सिंभा॒नुमद्रे᳚र्हि॒न्वन्ति॒शंरा॒ज्यंरोद॑स्योः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} पु॒रं॒द॒रस्य॑गी॒र्भिरावि॑वासे॒ऽग्नेर्व्र॒तानि॑पू॒र्व्याम॒हानि॒(स्वाहा᳚) || 2 || |
न्य॑क्र॒तून्ग्र॒थिनो᳚मृ॒ध्रवा᳚चःप॒णीँर॑श्र॒द्धाँ,अ॑वृ॒धाँ,अ॑य॒ज्ञान् |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} प्रप्र॒तान्दस्यूँ᳚र॒ग्निर्वि॑वाय॒पूर्व॑श्चका॒राप॑राँ॒,अय॑ज्यू॒न्(स्वाहा᳚) || 3 || |
यो,अ॑पा॒चीने॒तम॑सि॒मद᳚न्तीः॒प्राची᳚श्च॒कार॒नृत॑मः॒शची᳚भिः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} तमीशा᳚नं॒वस्वो᳚,अ॒ग्निंगृ॑णी॒षेऽना᳚नतंद॒मय᳚न्तंपृत॒न्यून्(स्वाहा᳚) || 4 || |
योदे॒ह्यो॒३॑(ओ॒)अन॑मयद्वध॒स्नैर्यो,अ॒र्यप॑त्नीरु॒षस॑श्च॒कार॑ |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} सनि॒रुध्या॒नहु॑षोय॒ह्वो,अ॒ग्निर्विश॑श्चक्रेबलि॒हृतः॒सहो᳚भिः॒(स्वाहा᳚) || 5 || |
यस्य॒शर्म॒न्नुप॒विश्वे॒जना᳚स॒एवै᳚स्त॒स्थुःसु॑म॒तिंभिक्ष॑माणाः |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} वै॒श्वा॒न॒रोवर॒मारोद॑स्यो॒राग्निःस॑सादपि॒त्रोरु॒पस्थ॒म्(स्वाहा᳚) || 6 || |
आदे॒वोद॑देबु॒ध्न्या॒३॑(आ॒)वसू᳚निवैश्वान॒रउदि॑ता॒सूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | वैश्वानरोग्निः | त्रिष्टुप्} आस॑मु॒द्रादव॑रा॒दापर॑स्मा॒दाग्निर्द॑देदि॒वआपृ॑थि॒व्याः(स्वाहा᳚) || 7 || |
[7] प्रवोदेवमिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{मंडल:7, सूक्त:7}{अनुवाक:1, सूक्त:7}{अष्टक:5, अध्याय:2} |
प्रवो᳚दे॒वंचि॑त्सहसा॒नम॒ग्निमश्वं॒नवा॒जिनं᳚हिषे॒नमो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} भवा᳚नोदू॒तो,अ॑ध्व॒रस्य॑वि॒द्वान्त्मना᳚दे॒वेषु॑विविदेमि॒तद्रुः॒(स्वाहा᳚) || 1 || वर्ग:10 |
आया᳚ह्यग्नेप॒थ्या॒३॑(आ॒)अनु॒स्वाम॒न्द्रोदे॒वानां᳚स॒ख्यंजु॑षा॒णः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} आसानु॒शुष्मै᳚र्न॒दय᳚न्पृथि॒व्याजम्भे᳚भि॒र्विश्व॑मु॒शध॒ग्वना᳚नि॒(स्वाहा᳚) || 2 || |
प्रा॒चीनो᳚य॒ज्ञःसुधि॑तं॒हिब॒र्हिःप्री᳚णी॒ते,अ॒ग्निरी᳚ळि॒तोनहोता᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} आमा॒तरा᳚वि॒श्ववा᳚रेहुवा॒नोयतो᳚यविष्ठजज्ञि॒षेसु॒शेवः॒(स्वाहा᳚) || 3 || |
स॒द्यो,अ॑ध्व॒रेर॑थि॒रंज॑नन्त॒मानु॑षासो॒विचे᳚तसो॒यए᳚षाम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} वि॒शाम॑धायिवि॒श्पति॑र्दुरो॒णे॒३॑(ए॒)ऽग्निर्म॒न्द्रोमधु॑वचा,ऋ॒तावा॒(स्वाहा᳚) || 4 || |
असा᳚दिवृ॒तोवह्नि॑राजग॒न्वान॒ग्निर्ब्र॒ह्मानृ॒षद॑नेविध॒र्ता |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} द्यौश्च॒यंपृ॑थि॒वीवा᳚वृ॒धाते॒,आयंहोता॒यज॑तिवि॒श्ववा᳚र॒म्(स्वाहा᳚) || 5 || |
ए॒तेद्यु॒म्नेभि॒र्विश्व॒माति॑रन्त॒मन्त्रं॒येवारं॒नर्या॒,अत॑क्षन् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} प्रयेविश॑स्ति॒रन्त॒श्रोष॑माणा॒,आयेमे᳚,अ॒स्यदीध॑यन्नृ॒तस्य॒(स्वाहा᳚) || 6 || |
नूत्वाम॑ग्नईमहे॒वसि॑ष्ठा,ईशा॒नंसू᳚नोसहसो॒वसू᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} इषं᳚स्तो॒तृभ्यो᳚म॒घव॑द्भ्यआनड्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 || |
[8] इंधेराजेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{मंडल:7, सूक्त:8}{अनुवाक:1, सूक्त:8}{अष्टक:5, अध्याय:2} |
इ॒न्धेराजा॒सम॒र्योनमो᳚भि॒र्यस्य॒प्रती᳚क॒माहु॑तंघृ॒तेन॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} नरो᳚ह॒व्येभि॑रीळतेस॒बाध॒आग्निरग्र॑उ॒षसा᳚मशोचि॒(स्वाहा᳚) || 1 || वर्ग:11 |
अ॒यमु॒ष्यसुम॑हाँ,अवेदि॒होता᳚म॒न्द्रोमनु॑षोय॒ह्वो,अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} विभा,अ॑कःससृजा॒नःपृ॑थि॒व्यांकृ॒ष्णप॑वि॒रोष॑धीभिर्ववक्षे॒(स्वाहा᳚) || 2 || |
कया᳚नो,अग्ने॒विव॑सःसुवृ॒क्तिंकामु॑स्व॒धामृ॑णवःश॒स्यमा᳚नः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} क॒दाभ॑वेम॒पत॑यःसुदत्ररा॒योव॒न्तारो᳚दु॒ष्टर॑स्यसा॒धोः(स्वाहा᳚) || 3 || |
प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑शृण्वे॒वियत्सूर्यो॒नरोच॑तेबृ॒हद्भाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} अ॒भियःपू॒रुंपृत॑नासुत॒स्थौद्यु॑ता॒नोदैव्यो॒,अति॑थिःशुशोच॒(स्वाहा᳚) || 4 || |
अस॒न्नित्त्वे,आ॒हव॑नानि॒भूरि॒भुवो॒विश्वे᳚भिःसु॒मना॒,अनी᳚कैः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} स्तु॒तश्चि॑दग्नेशृण्विषेगृणा॒नःस्व॒यंव॑र्धस्वत॒न्वं᳚सुजात॒(स्वाहा᳚) || 5 || |
इ॒दंवचः॑शत॒साःसंस॑हस्र॒मुद॒ग्नये᳚जनिषीष्टद्वि॒बर्हाः᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} शंयत्स्तो॒तृभ्य॑आ॒पये॒भवा᳚तिद्यु॒मद॑मीव॒चात॑नंरक्षो॒हा(स्वाहा᳚) || 6 || |
नूत्वाम॑ग्नईमहे॒वसि॑ष्ठा,ईशा॒नंसू᳚नोसहसो॒वसू᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} इषं᳚स्तो॒तृभ्यो᳚म॒घव॑द्भ्यआनड्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 || |
[9] अबोधिजारइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{मंडल:7, सूक्त:9}{अनुवाक:1, सूक्त:9}{अष्टक:5, अध्याय:2} |
अबो᳚धिजा॒रउ॒षसा᳚मु॒पस्था॒द्धोता᳚म॒न्द्रःक॒वित॑मःपाव॒कः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} दधा᳚तिके॒तुमु॒भय॑स्यज॒न्तोर्ह॒व्यादे॒वेषु॒द्रवि॑णंसु॒कृत्सु॒(स्वाहा᳚) || 1 || वर्ग:12 |
ससु॒क्रतु॒र्योविदुरः॑पणी॒नांपु॑ना॒नो,अ॒र्कंपु॑रु॒भोज॑संनः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} होता᳚म॒न्द्रोवि॒शांदमू᳚नास्ति॒रस्तमो᳚ददृशेरा॒म्याणा॒म्(स्वाहा᳚) || 2 || |
अमू᳚रःक॒विरदि॑तिर्वि॒वस्वा᳚न्त्सुसं॒सन्मि॒त्रो,अति॑थिःशि॒वोनः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} चि॒त्रभा᳚नुरु॒षसां᳚भा॒त्यग्रे॒ऽपांगर्भः॑प्र॒स्व१॑(अ॒)आवि॑वेश॒(स्वाहा᳚) || 3 || |
ई॒ळेन्यो᳚वो॒मनु॑षोयु॒गेषु॑समन॒गा,अ॑शुचज्जा॒तवे᳚दाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सु॒सं॒दृशा᳚भा॒नुना॒योवि॒भाति॒प्रति॒गावः॑समिधा॒नंबु॑धन्त॒(स्वाहा᳚) || 4 || |
अग्ने᳚या॒हिदू॒त्य१॑(अं॒)मारि॑षण्योदे॒वाँ,अच्छा᳚ब्रह्म॒कृता᳚ग॒णेन॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सर॑स्वतींम॒रुतो᳚,अ॒श्विना॒पोयक्षि॑दे॒वान्र॑त्न॒धेया᳚य॒विश्वा॒न्त्(स्वाहा᳚) || 5 || |
त्वाम॑ग्नेसमिधा॒नोवसि॑ष्ठो॒जरू᳚थंह॒न्यक्षि॑रा॒येपुरं᳚धिम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} पु॒रु॒णी॒थाजा᳚तवेदोजरस्वयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 || |
[10] उषोनजारइतिपंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{मंडल:7, सूक्त:10}{अनुवाक:1, सूक्त:10}{अष्टक:5, अध्याय:2} |
उ॒षोनजा॒रःपृ॒थुपाजो᳚,अश्रे॒द्दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} वृषा॒हरिः॒शुचि॒राभा᳚तिभा॒साधियो᳚हिन्वा॒नउ॑श॒तीर॑जीगः॒(स्वाहा᳚) || 1 || वर्ग:13 |
स्व१॑(अ॒)र्णवस्तो᳚रु॒षसा᳚मरोचिय॒ज्ञंत᳚न्वा॒ना,उ॒शिजो॒नमन्म॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} अ॒ग्निर्जन्मा᳚निदे॒वआविवि॒द्वान्द्र॒वद्दू॒तोदे᳚व॒यावा॒वनि॑ष्ठः॒(स्वाहा᳚) || 2 || |
अच्छा॒गिरो᳚म॒तयो᳚देव॒यन्ती᳚र॒ग्निंय᳚न्ति॒द्रवि॑णं॒भिक्ष॑माणाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सु॒सं॒दृशं᳚सु॒प्रती᳚कं॒स्वञ्चं᳚हव्य॒वाह॑मर॒तिंमानु॑षाणा॒म्(स्वाहा᳚) || 3 || |
इन्द्रं᳚नो,अग्ने॒वसु॑भिःस॒जोषा᳚रु॒द्रंरु॒द्रेभि॒राव॑हाबृ॒हन्त᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} आ॒दि॒त्येभि॒रदि॑तिंवि॒श्वज᳚न्यां॒बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा᳚र॒म्(स्वाहा᳚) || 4 || |
म॒न्द्रंहोता᳚रमु॒शिजो॒यवि॑ष्ठम॒ग्निंविश॑ईळते,अध्व॒रेषु॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सहिक्षपा᳚वाँ॒,अभ॑वद्रयी॒णामत᳚न्द्रोदू॒तोय॒जथा᳚यदे॒वान्(स्वाहा᳚) || 5 || |
[11] महाँअसीति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{मंडल:7, सूक्त:11}{अनुवाक:1, सूक्त:11}{अष्टक:5, अध्याय:2} |
म॒हाँ,अ॑स्यध्व॒रस्य॑प्रके॒तोनऋ॒तेत्वद॒मृता᳚मादयन्ते |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} आविश्वे᳚भिःस॒रथं᳚याहिदे॒वैर्न्य॑ग्ने॒होता᳚प्रथ॒मःस॑दे॒ह(स्वाहा᳚) || 1 || वर्ग:14 |
त्वामी᳚ळते,अजि॒रंदू॒त्या᳚यह॒विष्म᳚न्तः॒सद॒मिन्मानु॑षासः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} यस्य॑दे॒वैरास॑दोब॒र्हिर॒ग्नेऽहा᳚न्यस्मैसु॒दिना᳚भवन्ति॒(स्वाहा᳚) || 2 || |
त्रिश्चि॑द॒क्तोःप्रचि॑कितु॒र्वसू᳚नि॒त्वे,अ॒न्तर्दा॒शुषे॒मर्त्या᳚य |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} म॒नु॒ष्वद॑ग्नइ॒हय॑क्षिदे॒वान्भवा᳚नोदू॒तो,अ॑भिशस्ति॒पावा॒(स्वाहा᳚) || 3 || |
अ॒ग्निरी᳚शेबृह॒तो,अ॑ध्व॒रस्या॒ग्निर्विश्व॑स्यह॒विषः॑कृ॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} क्रतुं॒ह्य॑स्य॒वस॑वोजु॒षन्ताथा᳚दे॒वाद॑धिरेहव्य॒वाह॒म्(स्वाहा᳚) || 4 || |
आग्ने᳚वहहवि॒रद्या᳚यदे॒वानिन्द्र॑ज्येष्ठासइ॒हमा᳚दयन्ताम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} इ॒मंय॒ज्ञंदि॒विदे॒वेषु॑धेहियू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 || |
[12] अगन्मेति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{मंडल:7, सूक्त:12}{अनुवाक:1, सूक्त:12}{अष्टक:5, अध्याय:2} |
अग᳚न्मम॒हानम॑सा॒यवि॑ष्ठं॒योदी॒दाय॒समि॑द्धः॒स्वेदु॑रो॒णे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} चि॒त्रभा᳚नुं॒रोद॑सी,अ॒न्तरु॒र्वीस्वा᳚हुतंवि॒श्वतः॑प्र॒त्यञ्च॒म्(स्वाहा᳚) || 1 || वर्ग:15 |
सम॒ह्नाविश्वा᳚दुरि॒तानि॑सा॒ह्वान॒ग्निःष्ट॑वे॒दम॒आजा॒तवे᳚दाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} सनो᳚रक्षिषद्दुरि॒ताद॑व॒द्याद॒स्मान्गृ॑ण॒तउ॒तनो᳚म॒घोनः॒(स्वाहा᳚) || 2 || |
त्वंवरु॑णउ॒तमि॒त्रो,अ॑ग्ने॒त्वांव॑र्धन्तिम॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} त्वेवसु॑सुषण॒नानि॑सन्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 3 || |
[13] प्राग्नयइति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |{मंडल:7, सूक्त:13}{अनुवाक:1, सूक्त:13}{अष्टक:5, अध्याय:2} |
प्राग्नये᳚विश्व॒शुचे᳚धियं॒धे᳚ऽसुर॒घ्नेमन्म॑धी॒तिंभ॑रध्वम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} भरे᳚ह॒विर्नब॒र्हिषि॑प्रीणा॒नोवै᳚श्वान॒राय॒यत॑येमती॒नाम्(स्वाहा᳚) || 1 || वर्ग:16 |
त्वम॑ग्नेशो॒चिषा॒शोशु॑चान॒आरोद॑सी,अपृणा॒जाय॑मानः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} त्वंदे॒वाँ,अ॒भिश॑स्तेरमुञ्चो॒वैश्वा᳚नरजातवेदोमहि॒त्वा(स्वाहा᳚) || 2 || |
जा॒तोयद॑ग्ने॒भुव॑ना॒व्यख्यः॑प॒शून्नगो॒पा,इर्यः॒परि॑ज्मा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} वैश्वा᳚नर॒ब्रह्म॑णेविन्दगा॒तुंयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 3 || |
[14] समिधेति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुबाद्याबृहती |{मंडल:7, सूक्त:14}{अनुवाक:1, सूक्त:14}{अष्टक:5, अध्याय:2} |
स॒मिधा᳚जा॒तवे᳚दसेदे॒वाय॑दे॒वहू᳚तिभिः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} ह॒विर्भिः॑शु॒क्रशो᳚चिषेनम॒स्विनो᳚व॒यंदा᳚शेमा॒ग्नये॒(स्वाहा᳚) || 1 || वर्ग:17 |
व॒यंते᳚,अग्नेस॒मिधा᳚विधेमव॒यंदा᳚शेमसुष्टु॒तीय॑जत्र |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} व॒यंघृ॒तेना᳚ध्वरस्यहोतर्व॒यंदे᳚वह॒विषा᳚भद्रशोचे॒(स्वाहा᳚) || 2 || |
आनो᳚दे॒वेभि॒रुप॑दे॒वहू᳚ति॒मग्ने᳚या॒हिवष॑ट्कृतिंजुषा॒णः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} तुभ्यं᳚दे॒वाय॒दाश॑तःस्यामयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 3 || |
[15] उपसद्यायेति पंचदशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निर्गायत्री |{मंडल:7, सूक्त:15}{अनुवाक:1, सूक्त:15}{अष्टक:5, अध्याय:2} |
उ॒प॒सद्या᳚यमी॒ळ्हुष॑आ॒स्ये᳚जुहुताह॒विः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} योनो॒नेदि॑ष्ठ॒माप्य॒म्(स्वाहा᳚) || 1 || वर्ग:18 |
यःपञ्च॑चर्ष॒णीर॒भिनि॑ष॒साद॒दमे᳚दमे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} क॒विर्गृ॒हप॑ति॒र्युवा॒(स्वाहा᳚) || 2 || |
सनो॒वेदो᳚,अ॒मात्य॑म॒ग्नीर॑क्षतुवि॒श्वतः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} उ॒तास्मान्पा॒त्वंह॑सः॒(स्वाहा᳚) || 3 || |
नवं॒नुस्तोम॑म॒ग्नये᳚दि॒वःश्ये॒नाय॑जीजनम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} वस्वः॑कु॒विद्व॒नाति॑नः॒(स्वाहा᳚) || 4 || |
स्पा॒र्हायस्य॒श्रियो᳚दृ॒शेर॒यिर्वी॒रव॑तोयथा |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} अग्रे᳚य॒ज्ञस्य॒शोच॑तः॒(स्वाहा᳚) || 5 || |
सेमांवे᳚तु॒वष॑ट्कृतिम॒ग्निर्जु॑षतनो॒गिरः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} यजि॑ष्ठोहव्य॒वाह॑नः॒(स्वाहा᳚) || 6 || वर्ग:19 |
नित्वा᳚नक्ष्यविश्पतेद्यु॒मन्तं᳚देवधीमहि |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} सु॒वीर॑मग्नआहुत॒(स्वाहा᳚) || 7 || |
क्षप॑उ॒स्रश्च॑दीदिहिस्व॒ग्नय॒स्त्वया᳚व॒यम् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} सु॒वीर॒स्त्वम॑स्म॒युः(स्वाहा᳚) || 8 || |
उप॑त्वासा॒तये॒नरो॒विप्रा᳚सोयन्तिधी॒तिभिः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} उपाक्ष॑रासह॒स्रिणी॒(स्वाहा᳚) || 9 || |
अ॒ग्नीरक्षां᳚सिसेधतिशु॒क्रशो᳚चि॒रम॑र्त्यः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} शुचिः॑पाव॒कईड्यः॒(स्वाहा᳚) || 10 || |
सनो॒राधां॒स्याभ॒रेशा᳚नःसहसोयहो |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} भग॑श्चदातु॒वार्य॒म्(स्वाहा᳚) || 11 || वर्ग:20 |
त्वम॑ग्नेवी॒रव॒द्यशो᳚दे॒वश्च॑सवि॒ताभगः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} दिति॑श्चदाति॒वार्य॒म्(स्वाहा᳚) || 12 || |
अग्ने॒रक्षा᳚णो॒,अंह॑सः॒प्रति॑ष्मदेव॒रीष॑तः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} तपि॑ष्ठैर॒जरो᳚दह॒(स्वाहा᳚) || 13 || |
अधा᳚म॒हीन॒आय॒स्यना᳚धृष्टो॒नृपी᳚तये |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} पूर्भ॑वाश॒तभु॑जिः॒(स्वाहा᳚) || 14 || |
त्वंनः॑पा॒ह्यंह॑सो॒दोषा᳚वस्तरघाय॒तः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | गायत्री} दिवा॒नक्त॑मदाभ्य॒(स्वाहा᳚) || 15 || |
[16] एनावोअग्निमिति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निः प्रथमाद्ययुजोबृहत्यः द्वितीयादियुजः सतोबृहत्यः |{मंडल:7, सूक्त:16}{अनुवाक:1, सूक्त:16}{अष्टक:5, अध्याय:2} |
ए॒नावो᳚,अ॒ग्निंनम॑सो॒र्जोनपा᳚त॒माहु॑वे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} प्रि॒यंचेति॑ष्ठमर॒तिंस्व॑ध्व॒रंविश्व॑स्यदू॒तम॒मृत॒म्(स्वाहा᳚) || 1 || वर्ग:21 |
सयो᳚जते,अरु॒षावि॒श्वभो᳚जसा॒सदु॑द्रव॒त्स्वा᳚हुतः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती} सु॒ब्रह्मा᳚य॒ज्ञःसु॒शमी॒वसू᳚नांदे॒वंराधो॒जना᳚ना॒म्(स्वाहा᳚) || 2 || |
उद॑स्यशो॒चिर॑स्थादा॒जुह्वा᳚नस्यमी॒ळ्हुषः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} उद्धू॒मासो᳚,अरु॒षासो᳚दिवि॒स्पृशः॒सम॒ग्निमि᳚न्धते॒नरः॒(स्वाहा᳚) || 3 || |
तंत्वा᳚दू॒तंकृ॑ण्महेय॒शस्त॑मंदे॒वाँ,आवी॒तये᳚वह |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती} विश्वा᳚सूनोसहसोमर्त॒भोज॑ना॒रास्व॒तद्यत्त्वेम॑हे॒(स्वाहा᳚) || 4 || |
त्वम॑ग्नेगृ॒हप॑ति॒स्त्वंहोता᳚नो,अध्व॒रे |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} त्वंपोता᳚विश्ववार॒प्रचे᳚ता॒यक्षि॒वेषि॑च॒वार्य॒म्(स्वाहा᳚) || 5 || |
कृ॒धिरत्नं॒यज॑मानायसुक्रतो॒त्वंहिर॑त्न॒धा,असि॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती} आन॑ऋ॒तेशि॑शीहि॒विश्व॑मृ॒त्विजं᳚सु॒शंसो॒यश्च॒दक्ष॑ते॒(स्वाहा᳚) || 6 || |
त्वे,अ॑ग्नेस्वाहुतप्रि॒यासः॑सन्तुसू॒रयः॑ |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} य॒न्तारो॒येम॒घवा᳚नो॒जना᳚नामू॒र्वान्दय᳚न्त॒गोना॒म्(स्वाहा᳚) || 7 || वर्ग:22 |
येषा॒मिळा᳚घृ॒तह॑स्तादुरो॒णआँ,अपि॑प्रा॒तानि॒षीद॑ति |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती} ताँस्त्रा᳚यस्वसहस्यद्रु॒होनि॒दोयच्छा᳚नः॒शर्म॑दीर्घ॒श्रुत्(स्वाहा᳚) || 8 || |
सम॒न्द्रया᳚चजि॒ह्वया॒वह्नि॑रा॒सावि॒दुष्ट॑रः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} अग्ने᳚र॒यिंम॒घव॑द्भ्योन॒आव॑हह॒व्यदा᳚तिंचसूदय॒(स्वाहा᳚) || 9 || |
येराधां᳚सि॒दद॒त्यश्व्या᳚म॒घाकामे᳚न॒श्रव॑सोम॒हः |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती} ताँ,अंह॑सःपिपृहिप॒र्तृभि॒ष्ट्वंश॒तंपू॒र्भिर्य॑विष्ठ्य॒(स्वाहा᳚) || 10 || |
दे॒वोवो᳚द्रविणो॒दाःपू॒र्णांवि॑वष्ट्या॒सिच᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | बृहती} उद्वा᳚सि॒ञ्चध्व॒मुप॑वापृणध्व॒मादिद्वो᳚दे॒वओ᳚हते॒(स्वाहा᳚) || 11 || |
तंहोता᳚रमध्व॒रस्य॒प्रचे᳚तसं॒वह्निं᳚दे॒वा,अ॑कृण्वत |{मैत्रावरुणिर्वसिष्ठः | अग्निः | सतोबृहती} दधा᳚ति॒रत्नं᳚विध॒तेसु॒वीर्य॑म॒ग्निर्जना᳚यदा॒शुषे॒(स्वाहा᳚) || 12 || |
[17] अग्नेभवेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्टोग्निर्द्विपदात्रिष्टुप् |{मंडल:7, सूक्त:17}{अनुवाक:1, सूक्त:17}{अष्टक:5, अध्याय:2} |
अग्ने॒भव॑सुष॒मिधा॒समि॑द्धउ॒तब॒र्हिरु᳚र्वि॒याविस्तृ॑णीता॒म्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}1 || वर्ग:23 |
उ॒तद्वार॑उश॒तीर्विश्र॑यन्तामु॒तदे॒वाँ,उ॑श॒तआव॑हे॒ह(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}2 || |
अग्ने᳚वी॒हिह॒विषा॒यक्षि॑दे॒वान्त्स्व॑ध्व॒राकृ॑णुहिजातवेदः॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}3 || |
स्व॒ध्व॒राक॑रतिजा॒तवे᳚दा॒यक्ष॑द्दे॒वाँ,अ॒मृता᳚न्पि॒प्रय॑च्च॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}4 || |
वंस्व॒विश्वा॒वार्या᳚णिप्रचेतःस॒त्याभ॑वन्त्वा॒शिषो᳚नो,अ॒द्य(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}5 || |
त्वामु॒तेद॑धिरेहव्य॒वाहं᳚दे॒वासो᳚,अग्नऊ॒र्जआनपा᳚त॒म्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}6 || |
तेते᳚दे॒वाय॒दाश॑तःस्यामम॒होनो॒रत्ना॒विद॑धइया॒नः(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | अग्निः | द्विपदात्रिष्टुप्}7 || |
[18] त्वेहयदिति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोत्यानांचतसृणां सुदासस्त्रिष्टुप् |{मंडल:7, सूक्त:18}{अनुवाक:2, सूक्त:1}{अष्टक:5, अध्याय:2} |
त्वेह॒यत्पि॒तर॑श्चिन्नइन्द्र॒विश्वा᳚वा॒माज॑रि॒तारो॒,अस᳚न्वन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्वेगावः॑सु॒दुघा॒स्त्वेह्यश्वा॒स्त्वंवसु॑देवय॒तेवनि॑ष्ठः॒(स्वाहा᳚) || 1 || वर्ग:24 |
राजे᳚व॒हिजनि॑भिः॒,क्षेष्ये॒वाव॒द्युभि॑र॒भिवि॒दुष्क॒विःसन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} पि॒शागिरो᳚मघव॒न्गोभि॒रश्वै᳚स्त्वाय॒तःशि॑शीहिरा॒ये,अ॒स्मान्(स्वाहा᳚) || 2 || |
इ॒मा,उ॑त्वापस्पृधा॒नासो॒,अत्र॑म॒न्द्रागिरो᳚देव॒यन्ती॒रुप॑स्थुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अ॒र्वाची᳚तेप॒थ्या᳚रा॒यए᳚तु॒स्याम॑तेसुम॒तावि᳚न्द्र॒शर्म॒न्त्(स्वाहा᳚) || 3 || |
धे॒नुंनत्वा᳚सू॒यव॑से॒दुदु॑क्ष॒न्नुप॒ब्रह्मा᳚णिससृजे॒वसि॑ष्ठः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्वामिन्मे॒गोप॑तिं॒विश्व॑आ॒हान॒इन्द्रः॑सुम॒तिंग॒न्त्वच्छ॒(स्वाहा᳚) || 4 || |
अर्णां᳚सिचित्पप्रथा॒नासु॒दास॒इन्द्रो᳚गा॒धान्य॑कृणोत्सुपा॒रा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} शर्ध᳚न्तंशि॒म्युमु॒चथ॑स्य॒नव्यः॒शापं॒सिन्धू᳚नामकृणो॒दश॑स्तीः॒(स्वाहा᳚) || 5 || |
पु॒रो॒ळा,इत्तु॒र्वशो॒यक्षु॑रासीद्रा॒येमत्स्या᳚सो॒निशि॑ता॒,अपी᳚व |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} श्रु॒ष्टिंच॑क्रु॒र्भृग॑वोद्रु॒ह्यव॑श्च॒सखा॒सखा᳚यमतर॒द्विषू᳚चोः॒(स्वाहा᳚) || 6 || वर्ग:25 |
आप॒क्थासो᳚भला॒नसो᳚भन॒न्तालि॑नासोविषा॒णिनः॑शि॒वासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} आयोऽन॑यत्सध॒मा,आर्य॑स्यग॒व्यातृत्सु॑भ्यो,अजगन्यु॒धानॄ॒न्(स्वाहा᳚) || 7 || |
दु॒रा॒ध्यो॒३॑(ओ॒)अदि॑तिंस्रे॒वय᳚न्तोऽचे॒तसो॒विज॑गृभ्रे॒परु॑ष्णीम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} म॒ह्नावि᳚व्यक्पृथि॒वींपत्य॑मानःप॒शुष्क॒विर॑शय॒च्चाय॑मानः॒(स्वाहा᳚) || 8 || |
ई॒युरर्थं॒नन्य॒र्थंपरु॑ष्णीमा॒शुश्च॒नेद॑भिपि॒त्वंज॑गाम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} सु॒दास॒इन्द्रः॑सु॒तुकाँ᳚,अ॒मित्रा॒नर᳚न्धय॒न्मानु॑षे॒वध्रि॑वाचः॒(स्वाहा᳚) || 9 || |
ई॒युर्गावो॒नयव॑सा॒दगो᳚पायथाकृ॒तम॒भिमि॒त्रंचि॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} पृश्नि॑गावः॒पृश्नि॑निप्रेषितासःश्रु॒ष्टिंच॑क्रुर्नि॒युतो॒रन्त॑यश्च॒(स्वाहा᳚) || 10 || |
एकं᳚च॒योविं᳚श॒तिंच॑श्रव॒स्यावै᳚क॒र्णयो॒र्जना॒न्राजा॒न्यस्तः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} द॒स्मोनसद्म॒न्निशि॑शातिब॒र्हिःशूरः॒सर्ग॑मकृणो॒दिन्द्र॑एषा॒म्(स्वाहा᳚) || 11 || वर्ग:26 |
अध॑श्रु॒तंक॒वषं᳚वृ॒द्धम॒प्स्वनु॑द्रु॒ह्युंनिवृ॑ण॒ग्वज्र॑बाहुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} वृ॒णा॒ना,अत्र॑स॒ख्याय॑स॒ख्यंत्वा॒यन्तो॒ये,अम॑द॒न्ननु॑त्वा॒(स्वाहा᳚) || 12 || |
विस॒द्योविश्वा᳚दृंहि॒तान्ये᳚षा॒मिन्द्रः॒पुरः॒सह॑सास॒प्तद॑र्दः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} व्यान॑वस्य॒तृत्स॑वे॒गयं᳚भा॒ग्जेष्म॑पू॒रुंवि॒दथे᳚मृ॒ध्रवा᳚च॒म्(स्वाहा᳚) || 13 || |
निग॒व्यवोऽन॑वोद्रु॒ह्यव॑श्चष॒ष्टिःश॒तासु॑षुपुः॒षट्स॒हस्रा᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} ष॒ष्टिर्वी॒रासो॒,अधि॒षड्दु॑वो॒युविश्वेदिन्द्र॑स्यवी॒र्या᳚कृ॒तानि॒(स्वाहा᳚) || 14 || |
इन्द्रे᳚णै॒तेतृत्स॑वो॒वेवि॑षाणा॒,आपो॒नसृ॒ष्टा,अ॑धवन्त॒नीचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} दु॒र्मि॒त्रासः॑प्रकल॒विन्मिमा᳚नाज॒हुर्विश्वा᳚नि॒भोज॑नासु॒दासे॒(स्वाहा᳚) || 15 || |
अ॒र्धंवी॒रस्य॑शृत॒पाम॑नि॒न्द्रंपरा॒शर्ध᳚न्तंनुनुदे,अ॒भिक्षाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इन्द्रो᳚म॒न्युंम᳚न्यु॒म्यो᳚मिमायभे॒जेप॒थोव॑र्त॒निंपत्य॑मानः॒(स्वाहा᳚) || 16 || वर्ग:27 |
आ॒ध्रेण॑चि॒त्तद्वेकं᳚चकारसिं॒ह्यं᳚चि॒त्पेत्वे᳚नाजघान |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अव॑स्र॒क्तीर्वे॒श्या᳚वृश्च॒दिन्द्रः॒प्राय॑च्छ॒द्विश्वा॒भोज॑नासु॒दासे॒(स्वाहा᳚) || 17 || |
शश्व᳚न्तो॒हिशत्र॑वोरार॒धुष्टे᳚भे॒दस्य॑चि॒च्छर्ध॑तोविन्द॒रन्धि᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} मर्ताँ॒,एनः॑स्तुव॒तोयःकृ॒णोति॑ति॒ग्मंतस्मि॒न्निज॑हि॒वज्र॑मिन्द्र॒(स्वाहा᳚) || 18 || |
आव॒दिन्द्रं᳚य॒मुना॒तृत्स॑वश्च॒प्रात्र॑भे॒दंस॒र्वता᳚तामुषायत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अ॒जास॑श्च॒शिग्र॑वो॒यक्ष॑वश्चब॒लिंशी॒र्षाणि॑जभ्रु॒रश्व्या᳚नि॒(स्वाहा᳚) || 19 || |
नत॑इन्द्रसुम॒तयो॒नरायः॑सं॒चक्षे॒पूर्वा᳚,उ॒षसो॒ननूत्नाः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} देव॑कंचिन्मान्यमा॒नंज॑घ॒न्थाव॒त्मना᳚बृह॒तःशम्ब॑रंभे॒त्(स्वाहा᳚) || 20 || |
प्रयेगृ॒हादम॑मदुस्त्वा॒याप॑राश॒रःश॒तया᳚तु॒र्वसि॑ष्ठः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} नते᳚भो॒जस्य॑स॒ख्यंमृ॑ष॒न्ताधा᳚सू॒रिभ्यः॑सु॒दिना॒व्यु॑च्छा॒न्(स्वाहा᳚) || 21 || वर्ग:28 |
द्वेनप्तु॑र्दे॒वव॑तःश॒तेगोर्द्वारथा᳚व॒धूम᳚न्तासु॒दासः॑ |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्} अर्ह᳚न्नग्नेपैजव॒नस्य॒दानं॒होते᳚व॒सद्म॒पर्ये᳚मि॒रेभ॒न्त्(स्वाहा᳚) || 22 || |
च॒त्वारो᳚मापैजव॒नस्य॒दानाः॒स्मद्दि॑ष्टयःकृश॒निनो᳚निरे॒के |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्} ऋ॒ज्रासो᳚मापृथिवि॒ष्ठाःसु॒दास॑स्तो॒कंतो॒काय॒श्रव॑सेवहन्ति॒(स्वाहा᳚) || 23 || |
यस्य॒श्रवो॒रोद॑सी,अ॒न्तरु॒र्वीशी॒र्ष्णेशी᳚र्ष्णेविब॒भाजा᳚विभ॒क्ता |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्} स॒प्तेदिन्द्रं॒नस्र॒वतो᳚गृणन्ति॒नियु॑ध्याम॒धिम॑शिशाद॒भीके॒(स्वाहा᳚) || 24 || |
इ॒मंन॑रोमरुतःसश्च॒तानु॒दिवो᳚दासं॒नपि॒तरं᳚सु॒दासः॑ |{मैत्रावरुणिर्वसिष्ठः | सुदासः | त्रिष्टुप्} अ॒वि॒ष्टना᳚पैजव॒नस्य॒केतं᳚दू॒णाशं᳚क्ष॒त्रम॒जरं᳚दुवो॒यु(स्वाहा᳚) || 25 || |
[19] यस्तिग्मशृंगइत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{मंडल:7, सूक्त:19}{अनुवाक:2, सूक्त:2}{अष्टक:5, अध्याय:2} |
यस्ति॒ग्मशृ᳚ङ्गोवृष॒भोनभी॒मएकः॑कृ॒ष्टीश्च्या॒वय॑ति॒प्रविश्वाः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यःशश्व॑तो॒,अदा᳚शुषो॒गय॑स्यप्रय॒न्तासि॒सुष्वि॑तराय॒वेदः॒(स्वाहा᳚) || 1 || वर्ग:29 |
त्वंह॒त्यदि᳚न्द्र॒कुत्स॑मावः॒शुश्रू᳚षमाणस्त॒न्वा᳚सम॒र्ये |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} दासं॒यच्छुष्णं॒कुय॑वं॒न्य॑स्मा॒,अर᳚न्धयआर्जुने॒याय॒शिक्ष॒न्त्(स्वाहा᳚) || 2 || |
त्वंधृ॑ष्णोधृष॒तावी॒तह᳚व्यं॒प्रावो॒विश्वा᳚भिरू॒तिभिः॑सु॒दास᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} प्रपौरु॑कुत्सिंत्र॒सद॑स्युमावः॒,क्षेत्र॑सातावृत्र॒हत्ये᳚षुपू॒रुम्(स्वाहा᳚) || 3 || |
त्वंनृभि᳚र्नृमणोदे॒ववी᳚तौ॒भूरी᳚णिवृ॒त्राह᳚र्यश्वहंसि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्वंनिदस्युं॒चुमु॑रिं॒धुनिं॒चास्वा᳚पयोद॒भीत॑येसु॒हन्तु॒(स्वाहा᳚) || 4 || |
तव॑च्यौ॒त्नानि॑वज्रहस्त॒तानि॒नव॒यत्पुरो᳚नव॒तिंच॑स॒द्यः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} नि॒वेश॑नेशतत॒मावि॑वेषी॒रह᳚ञ्चवृ॒त्रंनमु॑चिमु॒ताह॒न्त्(स्वाहा᳚) || 5 || |
सना॒तात॑इन्द्र॒भोज॑नानिरा॒तह᳚व्यायदा॒शुषे᳚सु॒दासे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} वृष्णे᳚ते॒हरी॒वृष॑णायुनज्मि॒व्यन्तु॒ब्रह्मा᳚णिपुरुशाक॒वाज॒म्(स्वाहा᳚) || 6 || वर्ग:30 |
माते᳚,अ॒स्यांस॑हसाव॒न्परि॑ष्टाव॒घाय॑भूमहरिवःपरा॒दै |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्राय॑स्वनोऽवृ॒केभि॒र्वरू᳚थै॒स्तव॑प्रि॒यासः॑सू॒रिषु॑स्याम॒(स्वाहा᳚) || 7 || |
प्रि॒यास॒इत्ते᳚मघवन्न॒भिष्टौ॒नरो᳚मदेमशर॒णेसखा᳚यः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} नितु॒र्वशं॒नियाद्वं᳚शिशीह्यतिथि॒ग्वाय॒शंस्यं᳚करि॒ष्यन्(स्वाहा᳚) || 8 || |
स॒द्यश्चि॒न्नुतेम॑घवन्न॒भिष्टौ॒नरः॑शंसन्त्युक्थ॒शास॑उ॒क्था |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} येते॒हवे᳚भि॒र्विप॒णीँरदा᳚शन्न॒स्मान्वृ॑णीष्व॒युज्या᳚य॒तस्मै॒(स्वाहा᳚) || 9 || |
ए॒तेस्तोमा᳚न॒रांनृ॑तम॒तुभ्य॑मस्म॒द्र्य᳚ञ्चो॒दद॑तोम॒घानि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} तेषा᳚मिन्द्रवृत्र॒हत्ये᳚शि॒वोभूः॒सखा᳚च॒शूरो᳚ऽवि॒ताच॑नृ॒णाम्(स्वाहा᳚) || 10 || |
नू,इ᳚न्द्रशूर॒स्तव॑मानऊ॒तीब्रह्म॑जूतस्त॒न्वा᳚वावृधस्व |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} उप॑नो॒वाजा᳚न्मिमी॒ह्युप॒स्तीन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 11 || |
[20] उग्रोजज्ञइति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{मंडल:7, सूक्त:20}{अनुवाक:2, सूक्त:3}{अष्टक:5, अध्याय:3} |
उ॒ग्रोज॑ज्ञेवी॒र्या᳚यस्व॒धावा॒ञ्चक्रि॒रपो॒नर्यो॒यत्क॑रि॒ष्यन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} जग्मि॒र्युवा᳚नृ॒षद॑न॒मवो᳚भिस्त्रा॒तान॒इन्द्र॒एन॑सोम॒हश्चि॒॑त्(स्वाहा᳚) || 1 || वर्ग:1 |
हन्ता᳚वृ॒त्रमिन्द्रः॒शूशु॑वानः॒प्रावी॒न्नुवी॒रोज॑रि॒तार॑मू॒ती |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} कर्ता᳚सु॒दासे॒,अह॒वा,उ॑लो॒कंदाता॒वसु॒मुहु॒रादा॒शुषे᳚भू॒त्(स्वाहा᳚) || 2 || |
यु॒ध्मो,अ॑न॒र्वाख॑ज॒कृत्स॒मद्वा॒शूरः॑सत्रा॒षाड्ज॒नुषे॒मषा᳚ळ्हः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} व्या᳚स॒इन्द्रः॒पृत॑नाः॒स्वोजा॒,अधा॒विश्वं᳚शत्रू॒यन्तं᳚जघान॒(स्वाहा᳚) || 3 || |
उ॒भेचि॑दिन्द्र॒रोद॑सीमहि॒त्वाप॑प्राथ॒तवि॑षीभिस्तुविष्मः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} निवज्र॒मिन्द्रो॒हरि॑वा॒न्मिमि॑क्ष॒न्त्समन्ध॑सा॒मदे᳚षु॒वा,उ॑वोच॒(स्वाहा᳚) || 4 || |
वृषा᳚जजान॒वृष॑णं॒रणा᳚य॒तमु॑चि॒न्नारी॒नर्यं᳚ससूव |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} प्रयःसे᳚ना॒नीरध॒नृभ्यो॒,अस्ती॒नःसत्वा᳚ग॒वेष॑णः॒सधृ॒ष्णुः(स्वाहा᳚) || 5 || |
नूचि॒त्सभ्रे᳚षते॒जनो॒नरे᳚ष॒न्मनो॒यो,अ॑स्यघो॒रमा॒विवा᳚सात् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} य॒ज्ञैर्यइन्द्रे॒दध॑ते॒दुवां᳚सि॒क्षय॒त्सरा॒यऋ॑त॒पा,ऋ॑ते॒जाः(स्वाहा᳚) || 6 || वर्ग:2 |
यदि᳚न्द्र॒पूर्वो॒,अप॑राय॒शिक्ष॒न्नय॒ज्ज्याया॒न्कनी᳚यसोदे॒ष्णम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अ॒मृत॒इत्पर्या᳚सीतदू॒रमाचि॑त्र॒चित्र्यं᳚भरार॒यिंनः॒(स्वाहा᳚) || 7 || |
यस्त॑इन्द्रप्रि॒योजनो॒ददा᳚श॒दस᳚न्निरे॒के,अ॑द्रिवः॒सखा᳚ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} व॒यंते᳚,अ॒स्यांसु॑म॒तौचनि॑ष्ठाः॒स्याम॒वरू᳚थे॒,अघ्न॑तो॒नृपी᳚तौ॒(स्वाहा᳚) || 8 || |
ए॒षस्तोमो᳚,अचिक्रद॒द्वृषा᳚तउ॒तस्ता॒मुर्म॑घवन्नक्रपिष्ट |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} रा॒यस्कामो᳚जरि॒तारं᳚त॒आग॒न्त्वम॒ङ्गश॑क्र॒वस्व॒आश॑कोनः॒(स्वाहा᳚) || 9 || |
सन॑इन्द्र॒त्वय॑ताया,इ॒षेधा॒स्त्मना᳚च॒येम॒घवा᳚नोजु॒नन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} वस्वी॒षुते᳚जरि॒त्रे,अ॑स्तुश॒क्तिर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 10 || |
[21] असाविदेवमिति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{मंडल:7, सूक्त:21}{अनुवाक:2, सूक्त:4}{अष्टक:5, अध्याय:3} |
असा᳚विदे॒वंगो,ऋ॑जीक॒मन्धो॒न्य॑स्मि॒न्निन्द्रो᳚ज॒नुषे᳚मुवोच |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} बोधा᳚मसित्वाहर्यश्वय॒ज्ञैर्बोधा᳚नः॒स्तोम॒मन्ध॑सो॒मदे᳚षु॒(स्वाहा᳚) || 1 || वर्ग:3 |
प्रय᳚न्तिय॒ज्ञंवि॒पय᳚न्तिब॒र्हिःसो᳚म॒मादो᳚वि॒दथे᳚दु॒ध्रवा᳚चः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} न्यु॑भ्रियन्तेय॒शसो᳚गृ॒भादादू॒रउ॑पब्दो॒वृष॑णोनृ॒षाचः॒(स्वाहा᳚) || 2 || |
त्वमि᳚न्द्र॒स्रवि॑त॒वा,अ॒पस्कः॒परि॑ष्ठिता॒,अहि॑नाशूरपू॒र्वीः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्वद्वा᳚वक्रेर॒थ्यो॒३॑(ओ॒)नधेना॒रेज᳚न्ते॒विश्वा᳚कृ॒त्रिमा᳚णिभी॒षा(स्वाहा᳚) || 3 || |
भी॒मोवि॑वे॒षायु॑धेभिरेषा॒मपां᳚सि॒विश्वा॒नर्या᳚णिवि॒द्वान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इन्द्रः॒पुरो॒जर्हृ॑षाणो॒विदू᳚धो॒द्विवज्र॑हस्तोमहि॒नाज॑घान॒(स्वाहा᳚) || 4 || |
नया॒तव॑इन्द्रजूजुवुर्नो॒नवन्द॑नाशविष्ठवे॒द्याभिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} सश॑र्धद॒र्योविषु॑णस्यज॒न्तोर्माशि॒श्नदे᳚वा॒,अपि॑गुरृ॒तंनः॒(स्वाहा᳚) || 5 || |
अ॒भिक्रत्वे᳚न्द्रभू॒रध॒ज्मन्नते᳚विव्यङ्महि॒मानं॒रजां᳚सि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} स्वेना॒हिवृ॒त्रंशव॑साज॒घन्थ॒नशत्रु॒रन्तं᳚विविदद्यु॒धाते॒(स्वाहा᳚) || 6 || वर्ग:4 |
दे॒वाश्चि॑त्ते,असु॒र्या᳚य॒पूर्वेऽनु॑क्ष॒त्राय॑ममिरे॒सहां᳚सि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इन्द्रो᳚म॒घानि॑दयतेवि॒षह्येन्द्रं॒वाज॑स्यजोहुवन्तसा॒तौ(स्वाहा᳚) || 7 || |
की॒रिश्चि॒द्धित्वामव॑सेजु॒हावेशा᳚नमिन्द्र॒सौभ॑गस्य॒भूरेः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अवो᳚बभूथशतमूते,अ॒स्मे,अ॑भिक्ष॒त्तुस्त्वाव॑तोवरू॒ता(स्वाहा᳚) || 8 || |
सखा᳚यस्तइन्द्रवि॒श्वह॑स्यामनमोवृ॒धासो᳚महि॒नात॑रुत्र |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} व॒न्वन्तु॑स्मा॒तेऽव॑सासमी॒के॒३॑(ए॒)ऽभी᳚तिम॒र्योव॒नुषां॒शवां᳚सि॒(स्वाहा᳚) || 9 || |
सन॑इन्द्र॒त्वय॑ताया,इ॒षेधा॒स्त्मना᳚च॒येम॒घवा᳚नोजु॒नन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} वस्वी॒षुते᳚जरि॒त्रे,अ॑स्तुश॒क्तिर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 10 || |
[22] पिबासोममिति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोविराळंत्यात्रिष्टुप् |{मंडल:7, सूक्त:22}{अनुवाक:2, सूक्त:5}{अष्टक:5, अध्याय:3} |
पिबा॒सोम॑मिन्द्र॒मन्द॑तुत्वा॒यंते᳚सु॒षाव॑हर्य॒श्वाद्रिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} सो॒तुर्बा॒हुभ्यां॒सुय॑तो॒नार्वा॒(स्वाहा᳚) || 1 || वर्ग:5 |
यस्ते॒मदो॒युज्य॒श्चारु॒रस्ति॒येन॑वृ॒त्राणि॑हर्यश्व॒हंसि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} सत्वामि᳚न्द्रप्रभूवसोममत्तु॒(स्वाहा᳚) || 2 || |
बोधा॒सुमे᳚मघव॒न्वाच॒मेमांयांते॒वसि॑ष्ठो॒,अर्च॑ति॒प्रश॑स्तिम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} इ॒माब्रह्म॑सध॒मादे᳚जुषस्व॒(स्वाहा᳚) || 3 || |
श्रु॒धीहवं᳚विपिपा॒नस्याद्रे॒र्बोधा॒विप्र॒स्यार्च॑तोमनी॒षाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} कृ॒ष्वादुवां॒स्यन्त॑मा॒सचे॒मा(स्वाहा᳚) || 4 || |
नते॒गिरो॒,अपि॑मृष्येतु॒रस्य॒नसु॑ष्टु॒तिम॑सु॒र्य॑स्यवि॒द्वान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} सदा᳚ते॒नाम॑स्वयशोविवक्मि॒(स्वाहा᳚) || 5 || |
भूरि॒हिते॒सव॑ना॒मानु॑षेषु॒भूरि॑मनी॒षीह॑वते॒त्वामित् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} मारे,अ॒स्मन्म॑घव॒ञ्ज्योक्कः॒(स्वाहा᳚) || 6 || वर्ग:6 |
तुभ्येदि॒मासव॑नाशूर॒विश्वा॒तुभ्यं॒ब्रह्मा᳚णि॒वर्ध॑नाकृणोमि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} त्वंनृभि॒र्हव्यो᳚वि॒श्वधा᳚सि॒(स्वाहा᳚) || 7 || |
नूचि॒न्नुते॒मन्य॑मानस्यद॒स्मोद॑श्नुवन्तिमहि॒मान॑मुग्र |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} नवी॒र्य॑मिन्द्रते॒नराधः॒(स्वाहा᳚) || 8 || |
येच॒पूर्व॒ऋष॑यो॒येच॒नूत्ना॒,इन्द्र॒ब्रह्मा᳚णिज॒नय᳚न्त॒विप्राः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अ॒स्मेते᳚सन्तुस॒ख्याशि॒वानि॑यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 9 || |
[23] उदुब्रह्माणीति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{मंडल:7, सूक्त:23}{अनुवाक:2, सूक्त:6}{अष्टक:5, अध्याय:3} |
उदु॒ब्रह्मा᳚ण्यैरतश्रव॒स्येन्द्रं᳚सम॒र्येम॑हयावसिष्ठ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} आयोविश्वा᳚नि॒शव॑सात॒तानो᳚पश्रो॒ताम॒ईव॑तो॒वचां᳚सि॒(स्वाहा᳚) || 1 || वर्ग:7 |
अया᳚मि॒घोष॑इन्द्रदे॒वजा᳚मिरिर॒ज्यन्त॒यच्छु॒रुधो॒विवा᳚चि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} न॒हिस्वमायु॑श्चिकि॒तेजने᳚षु॒तानीदंहां॒स्यति॑पर्ष्य॒स्मान्(स्वाहा᳚) || 2 || |
यु॒जेरथं᳚ग॒वेष॑णं॒हरि॑भ्या॒मुप॒ब्रह्मा᳚णिजुजुषा॒णम॑स्थुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} विबा᳚धिष्ट॒स्यरोद॑सीमहि॒त्वेन्द्रो᳚वृ॒त्राण्य॑प्र॒तीज॑घ॒न्वान्(स्वाहा᳚) || 3 || |
आप॑श्चित्पिप्युःस्त॒र्यो॒३॑(ओ॒)नगावो॒नक्ष᳚न्नृ॒तंज॑रि॒तार॑स्तइन्द्र |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} या॒हिवा॒युर्ननि॒युतो᳚नो॒,अच्छा॒त्वंहिधी॒भिर्दय॑से॒विवाजा॒न्त्(स्वाहा᳚) || 4 || |
तेत्वा॒मदा᳚,इन्द्रमादयन्तुशु॒ष्मिणं᳚तुवि॒राध॑संजरि॒त्रे |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} एको᳚देव॒त्रादय॑से॒हिमर्ता᳚न॒स्मिञ्छू᳚र॒सव॑नेमादयस्व॒(स्वाहा᳚) || 5 || |
ए॒वेदिन्द्रं॒वृष॑णं॒वज्र॑बाहुं॒वसि॑ष्ठासो,अ॒भ्य॑र्चन्त्य॒र्कैः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} सनः॑स्तु॒तोवी॒रव॑द्धातु॒गोम॑द्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 || |
[24] योनिष्टइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{मंडल:7, सूक्त:24}{अनुवाक:2, सूक्त:7}{अष्टक:5, अध्याय:3} |
योनि॑ष्टइन्द्र॒सद॑ने,अकारि॒तमानृभिः॑पुरुहूत॒प्रया᳚हि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} असो॒यथा᳚नोऽवि॒तावृ॒धेच॒ददो॒वसू᳚निम॒मद॑श्च॒सोमैः᳚(स्वाहा᳚) || 1 || वर्ग:8 |
गृ॒भी॒तंते॒मन॑इन्द्रद्वि॒बर्हाः᳚सु॒तःसोमः॒परि॑षिक्ता॒मधू᳚नि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} विसृ॑ष्टधेनाभरतेसुवृ॒क्तिरि॒यमिन्द्रं॒जोहु॑वतीमनी॒षा(स्वाहा᳚) || 2 || |
आनो᳚दि॒वआपृ॑थि॒व्या,ऋ॑जीषिन्नि॒दंब॒र्हिःसो᳚म॒पेया᳚ययाहि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} वह᳚न्तुत्वा॒हर॑योम॒द्र्य᳚ञ्चमाङ्गू॒षमच्छा᳚त॒वसं॒मदा᳚य॒(स्वाहा᳚) || 3 || |
आनो॒विश्वा᳚भिरू॒तिभिः॑स॒जोषा॒ब्रह्म॑जुषा॒णोह᳚र्यश्वयाहि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} वरी᳚वृज॒त्स्थवि॑रेभिःसुशिप्रा॒स्मेदध॒द्वृष॑णं॒शुष्म॑मिन्द्र॒(स्वाहा᳚) || 4 || |
ए॒षस्तोमो᳚म॒हउ॒ग्राय॒वाहे᳚धु॒री॒३॑(ई॒)वात्यो॒नवा॒जय᳚न्नधायि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इन्द्र॑त्वा॒यम॒र्कई᳚ट्टे॒वसू᳚नांदि॒वी᳚व॒द्यामधि॑नः॒श्रोम॑तंधाः॒(स्वाहा᳚) || 5 || |
ए॒वान॑इन्द्र॒वार्य॑स्यपूर्धि॒प्रते᳚म॒हींसु॑म॒तिंवे᳚विदाम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इषं᳚पिन्वम॒घव॑द्भ्यःसु॒वीरां᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 || |
[25] आतेमहइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{मंडल:7, सूक्त:25}{अनुवाक:2, सूक्त:8}{अष्टक:5, अध्याय:3} |
आते᳚म॒हइ᳚न्द्रो॒त्यु॑ग्र॒सम᳚न्यवो॒यत्स॒मर᳚न्त॒सेनाः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} पता᳚तिदि॒द्युन्नर्य॑स्यबा॒ह्वोर्माते॒मनो᳚विष्व॒द्र्य१॑(अ॒)ग्विचा᳚री॒त्(स्वाहा᳚) || 1 || वर्ग:9 |
निदु॒र्गइ᳚न्द्रश्नथिह्य॒मित्राँ᳚,अ॒भियेनो॒मर्ता᳚सो,अ॒मन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} आ॒रेतंशंसं᳚कृणुहिनिनि॒त्सोरानो᳚भरस॒म्भर॑णं॒वसू᳚ना॒म्(स्वाहा᳚) || 2 || |
श॒तंते᳚शिप्रिन्नू॒तयः॑सु॒दासे᳚स॒हस्रं॒शंसा᳚,उ॒तरा॒तिर॑स्तु |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} ज॒हिवध᳚र्व॒नुषो॒मर्त्य॑स्या॒स्मेद्यु॒म्नमधि॒रत्नं᳚चधेहि॒(स्वाहा᳚) || 3 || |
त्वाव॑तो॒ही᳚न्द्र॒क्रत्वे॒,अस्मि॒त्वाव॑तोऽवि॒तुःशू᳚ररा॒तौ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} विश्वेदहा᳚नितविषीवउग्रँ॒,ओकः॑कृणुष्वहरिवो॒नम॑र्धीः॒(स्वाहा᳚) || 4 || |
कुत्सा᳚,ए॒तेहर्य॑श्वायशू॒षमिन्द्रे॒सहो᳚दे॒वजू᳚तमिया॒नाः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} स॒त्राकृ॑धिसु॒हना᳚शूरवृ॒त्राव॒यंतरु॑त्राःसनुयाम॒वाज॒म्(स्वाहा᳚) || 5 || |
ए॒वान॑इन्द्र॒वार्य॑स्यपूर्धि॒प्रते᳚म॒हींसु॑म॒तिंवे᳚विदाम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इषं᳚पिन्वम॒घव॑द्भ्यःसु॒वीरां᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 || |
[26] नसोमइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{मंडल:7, सूक्त:26}{अनुवाक:2, सूक्त:9}{अष्टक:5, अध्याय:3} |
नसोम॒इन्द्र॒मसु॑तोममाद॒नाब्र᳚ह्माणोम॒घवा᳚नंसु॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} तस्मा᳚,उ॒क्थंज॑नये॒यज्जुजो᳚षन्नृ॒वन्नवी᳚यःशृ॒णव॒द्यथा᳚नः॒(स्वाहा᳚) || 1 || वर्ग:10 |
उ॒क्थौ᳚क्थे॒सोम॒इन्द्रं᳚ममादनी॒थेनी᳚थेम॒घवा᳚नंसु॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यदीं᳚स॒बाधः॑पि॒तरं॒नपु॒त्राःस॑मा॒नद॑क्षा॒,अव॑से॒हव᳚न्ते॒(स्वाहा᳚) || 2 || |
च॒कार॒ताकृ॒णव᳚न्नू॒नम॒न्यायानि॑ब्रु॒वन्ति॑वे॒धसः॑सु॒तेषु॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} जनी᳚रिव॒पति॒रेकः॑समा॒नोनिमा᳚मृजे॒पुर॒इन्द्रः॒सुसर्वाः᳚(स्वाहा᳚) || 3 || |
ए॒वातमा᳚हुरु॒तशृ᳚ण्व॒इन्द्र॒एको᳚विभ॒क्तात॒रणि᳚र्म॒घाना᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} मि॒थ॒स्तुर॑ऊ॒तयो॒यस्य॑पू॒र्वीर॒स्मेभ॒द्राणि॑सश्चतप्रि॒याणि॒(स्वाहा᳚) || 4 || |
ए॒वावसि॑ष्ठ॒इन्द्र॑मू॒तये॒नॄन्कृ॑ष्टी॒नांवृ॑ष॒भंसु॒तेगृ॑णाति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} स॒ह॒स्रिण॒उप॑नोमाहि॒वाजा᳚न्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 || |
[27] इंद्रंनरइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{मंडल:7, सूक्त:27}{अनुवाक:2, सूक्त:10}{अष्टक:5, अध्याय:3} |
इन्द्रं॒नरो᳚ने॒मधि॑ताहवन्ते॒यत्पार्या᳚यु॒नज॑ते॒धिय॒स्ताः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} शूरो॒नृषा᳚ता॒शव॑सश्चका॒नआगोम॑तिव्र॒जेभ॑जा॒त्वंनः॒(स्वाहा᳚) || 1 || वर्ग:11 |
यइ᳚न्द्र॒शुष्मो᳚मघवन्ते॒,अस्ति॒शिक्षा॒सखि॑भ्यःपुरुहूत॒नृभ्यः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्वंहिदृ॒ळ्हाम॑घव॒न्विचे᳚ता॒,अपा᳚वृधि॒परि॑वृतं॒नराधः॒(स्वाहा᳚) || 2 || |
इन्द्रो॒राजा॒जग॑तश्चर्षणी॒नामधि॒क्षमि॒विषु॑रूपं॒यदस्ति॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} ततो᳚ददातिदा॒शुषे॒वसू᳚नि॒चोद॒द्राध॒उप॑स्तुतश्चिद॒र्वाक्(स्वाहा᳚) || 3 || |
नूचि᳚न्न॒इन्द्रो᳚म॒घवा॒सहू᳚तीदा॒नोवाजं॒निय॑मतेनऊ॒ती |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अनू᳚ना॒यस्य॒दक्षि॑णापी॒पाय॑वा॒मंनृभ्यो᳚,अ॒भिवी᳚ता॒सखि॑भ्यः॒(स्वाहा᳚) || 4 || |
नू,इ᳚न्द्ररा॒येवरि॑वस्कृधीन॒आते॒मनो᳚ववृत्यामम॒घाय॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} गोम॒दश्वा᳚व॒द्रथ॑व॒द्व्यन्तो᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 || |
[28] ब्रह्माणइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{मंडल:7, सूक्त:28}{अनुवाक:2, सूक्त:11}{अष्टक:5, अध्याय:3} |
ब्रह्मा᳚णइ॒न्द्रोप॑याहिवि॒द्वान॒र्वाञ्च॑स्ते॒हर॑यःसन्तुयु॒क्ताः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} विश्वे᳚चि॒द्धित्वा᳚वि॒हव᳚न्त॒मर्ता᳚,अ॒स्माक॒मिच्छृ॑णुहिविश्वमिन्व॒(स्वाहा᳚) || 1 || वर्ग:12 |
हवं᳚तइन्द्रमहि॒माव्या᳚न॒ड्ब्रह्म॒यत्पासि॑शवसि॒न्नृषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} आयद्वज्रं᳚दधि॒षेहस्त॑उग्रघो॒रःसन्क्रत्वा᳚जनिष्ठा॒,अषा᳚ळ्हः॒(स्वाहा᳚) || 2 || |
तव॒प्रणी᳚तीन्द्र॒जोहु॑वाना॒न्त्संयन्नॄन्नरोद॑सीनि॒नेथ॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} म॒हेक्ष॒त्राय॒शव॑से॒हिज॒ज्ञेऽतू᳚तुजिंचि॒त्तूतु॑जिरशिश्न॒त्(स्वाहा᳚) || 3 || |
ए॒भिर्न॑इ॒न्द्राह॑भिर्दशस्यदुर्मि॒त्रासो॒हिक्षि॒तयः॒पव᳚न्ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} प्रति॒यच्चष्टे॒,अनृ॑तमने॒ना,अव॑द्वि॒तावरु॑णोमा॒यीनः॑सा॒त्(स्वाहा᳚) || 4 || |
वो॒चेमेदिन्द्रं᳚म॒घवा᳚नमेनंम॒होरा॒योराध॑सो॒यद्दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यो,अर्च॑तो॒ब्रह्म॑कृति॒मवि॑ष्ठोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 || |
[29] अयंसोमइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{मंडल:7, सूक्त:29}{अनुवाक:2, सूक्त:12}{अष्टक:5, अध्याय:3} |
अ॒यंसोम॑इन्द्र॒तुभ्यं᳚सुन्व॒आतुप्रया᳚हिहरिव॒स्तदो᳚काः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} पिबा॒त्व१॑(अ॒)स्यसुषु॑तस्य॒चारो॒र्ददो᳚म॒घानि॑मघवन्निया॒नः(स्वाहा᳚) || 1 || वर्ग:13 |
ब्रह्म᳚न्वीर॒ब्रह्म॑कृतिंजुषा॒णो᳚ऽर्वाची॒नोहरि॑भिर्याहि॒तूय᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अ॒स्मिन्नू॒षुसव॑नेमादय॒स्वोप॒ब्रह्मा᳚णिशृणवइ॒मानः॒(स्वाहा᳚) || 2 || |
काते᳚,अ॒स्त्यरं᳚कृतिःसू॒क्तैःक॒दानू॒नंते᳚मघवन्दाशेम |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} विश्वा᳚म॒तीरात॑तनेत्वा॒याधा᳚मइन्द्रशृणवो॒हवे॒मा(स्वाहा᳚) || 3 || |
उ॒तोघा॒तेपु॑रु॒ष्या॒३॑(आ॒)इदा᳚स॒न्येषां॒पूर्वे᳚षा॒मशृ॑णो॒रृषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} अधा॒हंत्वा᳚मघवञ्जोहवीमि॒त्वंन॑इन्द्रासि॒प्रम॑तिःपि॒तेव॒(स्वाहा᳚) || 4 || |
वो॒चेमेदिन्द्रं᳚म॒घवा᳚नमेनंम॒होरा॒योराध॑सो॒यद्दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यो,अर्च॑तो॒ब्रह्म॑कृति॒मवि॑ष्ठोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 || |
[30] आनोदेवइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |{मंडल:7, सूक्त:30}{अनुवाक:2, सूक्त:13}{अष्टक:5, अध्याय:3} |
आनो᳚देव॒शव॑सायाहिशुष्मि॒न्भवा᳚वृ॒धइ᳚न्द्ररा॒यो,अ॒स्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} म॒हेनृ॒म्णाय॑नृपतेसुवज्र॒महि॑क्ष॒त्राय॒पौंस्या᳚यशूर॒(स्वाहा᳚) || 1 || वर्ग:14 |
हव᳚न्तउत्वा॒हव्यं॒विवा᳚चित॒नूषु॒शूराः॒सूर्य॑स्यसा॒तौ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} त्वंविश्वे᳚षु॒सेन्यो॒जने᳚षु॒त्वंवृ॒त्राणि॑रन्धयासु॒हन्तु॒(स्वाहा᳚) || 2 || |
अहा॒यदि᳚न्द्रसु॒दिना᳚व्यु॒च्छान्दधो॒यत्के॒तुमु॑प॒मंस॒मत्सु॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} न्य१॑(अ॒)ग्निःसी᳚द॒दसु॑रो॒नहोता᳚हुवा॒नो,अत्र॑सु॒भगा᳚यदे॒वान्(स्वाहा᳚) || 3 || |
व॒यंतेत॑इन्द्र॒येच॑देव॒स्तव᳚न्तशूर॒दद॑तोम॒घानि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यच्छा᳚सू॒रिभ्य॑उप॒मंवरू᳚थंस्वा॒भुवो᳚जर॒णाम॑श्नवन्त॒(स्वाहा᳚) || 4 || |
वो॒चेमेदिन्द्रं᳚म॒घवा᳚नमेनंम॒होरा॒योराध॑सो॒यद्दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यो,अर्च॑तो॒ब्रह्म॑कृति॒मवि॑ष्ठोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 || |
[31] प्रवइंद्रायेति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोगायत्र्यंत्यास्तिस्रोविराट् |{मंडल:7, सूक्त:31}{अनुवाक:2, सूक्त:14}{अष्टक:5, अध्याय:3} |
प्रव॒इन्द्रा᳚य॒माद॑नं॒हर्य॑श्वायगायत |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} सखा᳚यःसोम॒पाव्ने॒(स्वाहा᳚) || 1 || वर्ग:15 |
शंसेदु॒क्थंसु॒दान॑वउ॒तद्यु॒क्षंयथा॒नरः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} च॒कृ॒मास॒त्यरा᳚धसे॒(स्वाहा᳚) || 2 || |
त्वंन॑इन्द्रवाज॒युस्त्वंग॒व्युःश॑तक्रतो |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} त्वंहि॑रण्य॒युर्व॑सो॒(स्वाहा᳚) || 3 || |
व॒यमि᳚न्द्रत्वा॒यवो॒ऽभिप्रणो᳚नुमोवृषन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} वि॒द्धीत्व१॑(अ॒)स्यनो᳚वसो॒(स्वाहा᳚) || 4 || |
मानो᳚नि॒देच॒वक्त॑वे॒ऽर्योर᳚न्धी॒ररा᳚व्णे |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} त्वे,अपि॒क्रतु॒र्मम॒(स्वाहा᳚) || 5 || |
त्वंवर्मा᳚सिस॒प्रथः॑पुरोयो॒धश्च॑वृत्रहन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} त्वया॒प्रति॑ब्रुवेयु॒जा(स्वाहा᳚) || 6 || |
म॒हाँ,उ॒तासि॒यस्य॒तेऽनु॑स्व॒धाव॑री॒सहः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} म॒म्नाते᳚,इन्द्र॒रोद॑सी॒(स्वाहा᳚) || 7 || वर्ग:16 |
तंत्वा᳚म॒रुत्व॑ती॒परि॒भुव॒द्वाणी᳚स॒याव॑री |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} नक्ष॑माणास॒हद्युभिः॒(स्वाहा᳚) || 8 || |
ऊ॒र्ध्वास॒स्त्वान्विन्द॑वो॒भुव᳚न्द॒स्ममुप॒द्यवि॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | गायत्री} संते᳚नमन्तकृ॒ष्टयः॒(स्वाहा᳚) || 9 || |
प्रवो᳚म॒हेम॑हि॒वृधे᳚भरध्वं॒प्रचे᳚तसे॒प्रसु॑म॒तिंकृ॑णुध्वम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} विशः॑पू॒र्वीःप्रच॑राचर्षणि॒प्राः(स्वाहा᳚) || 10 || |
उ॒रु॒व्यच॑सेम॒हिने᳚सुवृ॒क्तिमिन्द्रा᳚य॒ब्रह्म॑जनयन्त॒विप्राः᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} तस्य᳚व्र॒तानि॒नमि॑नन्ति॒धीराः᳚(स्वाहा᳚) || 11 || |
इन्द्रं॒वाणी॒रनु॑त्तमन्युमे॒वस॒त्राराजा᳚नंदधिरे॒सह॑ध्यै |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | विराट्} हर्य॑श्वायबर्हया॒समा॒पीन्(स्वाहा᳚) || 12 || |
[32] मोषुत्वेति सप्तविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रः प्रथमाचतुर्थीषष्ठ्यादियुगृचश्चबृहत्यः द्वितीयापंचम्याद्ययुगृचश्चसतोबृहत्यः रायस्कामइतितृतीयाद्विपदाविराट् (इंद्रऋतुंनइत्यर्धचोवासिष्ठः शक्तिऋषिरितिशाट्यायनब्राह्मणं, इंद्रक्रतुंनइत्रृयग्द्वयात्मकस्यशक्तिऋषिरितितांडकब्राह्मणं) |{मंडल:7, सूक्त:32}{अनुवाक:2, सूक्त:15}{अष्टक:5, अध्याय:3} |
मोषुत्वा᳚वा॒घत॑श्च॒नारे,अ॒स्मन्निरी᳚रमन् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} आ॒रात्ता᳚च्चित्सध॒मादं᳚न॒आग॑ही॒हवा॒सन्नुप॑श्रुधि॒(स्वाहा᳚) || 1 || वर्ग:17 |
इ॒मेहिते᳚ब्रह्म॒कृतः॑सु॒तेसचा॒मधौ॒नमक्ष॒आस॑ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} इन्द्रे॒कामं᳚जरि॒तारो᳚वसू॒यवो॒रथे॒नपाद॒माद॑धुः॒(स्वाहा᳚) || 2 || |
रा॒यस्का᳚मो॒वज्र॑हस्तंसु॒दक्षि॑णंपु॒त्रोनपि॒तरं᳚हुवे॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | इन्द्रः | द्विपदाविराट्}3 || |
इ॒मइन्द्रा᳚यसुन्विरे॒सोमा᳚सो॒दध्या᳚शिरः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} ताँ,आमदा᳚यवज्रहस्तपी॒तये॒हरि॑भ्यांया॒ह्योक॒आ(स्वाहा᳚) || 4 || |
श्रव॒च्छ्रुत्क᳚र्णईयते॒वसू᳚नां॒नूचि᳚न्नोमर्धिष॒द्गिरः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} स॒द्यश्चि॒द्यःस॒हस्रा᳚णिश॒तादद॒न्नकि॒र्दित्स᳚न्त॒मामि॑न॒त्(स्वाहा᳚) || 5 || |
सवी॒रो,अप्र॑तिष्कुत॒इन्द्रे᳚णशूशुवे॒नृभिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} यस्ते᳚गभी॒रासव॑नानिवृत्रहन्त्सु॒नोत्याच॒धाव॑ति॒(स्वाहा᳚) || 6 || वर्ग:18 |
भवा॒वरू᳚थंमघवन्म॒घोनां॒यत्स॒मजा᳚सि॒शर्ध॑तः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} वित्वाह॑तस्य॒वेद॑नंभजेम॒ह्यादू॒णाशो᳚भरा॒गय॒म्(स्वाहा᳚) || 7 || |
सु॒नोता᳚सोम॒पाव्ने॒सोम॒मिन्द्रा᳚यव॒ज्रिणे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} पच॑ताप॒क्तीरव॑सेकृणु॒ध्वमित्पृ॒णन्नित्पृ॑ण॒तेमयः॒(स्वाहा᳚) || 8 || |
मास्रे᳚धतसोमिनो॒दक्ष॑ताम॒हेकृ॑णु॒ध्वंरा॒यआ॒तुजे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} त॒रणि॒रिज्ज॑यति॒क्षेति॒पुष्य॑ति॒नदे॒वासः॑कव॒त्नवे॒(स्वाहा᳚) || 9 || |
नकिः॑सु॒दासो॒रथं॒पर्या᳚स॒नरी᳚रमत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} इन्द्रो॒यस्या᳚वि॒तायस्य॑म॒रुतो॒गम॒त्सगोम॑तिव्र॒जे(स्वाहा᳚) || 10 || |
गम॒द्वाजं᳚वा॒जय᳚न्निन्द्र॒मर्त्यो॒यस्य॒त्वम॑वि॒ताभुवः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} अ॒स्माकं᳚बोध्यवि॒तारथा᳚नाम॒स्माकं᳚शूरनृ॒णाम्(स्वाहा᳚) || 11 || वर्ग:19 |
उदिन्न्व॑स्यरिच्य॒तेंऽशो॒धनं॒नजि॒ग्युषः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} यइन्द्रो॒हरि॑वा॒न्नद॑भन्ति॒तंरिपो॒दक्षं᳚दधातिसो॒मिनि॒(स्वाहा᳚) || 12 || |
मन्त्र॒मख᳚र्वं॒सुधि॑तंसु॒पेश॑सं॒दधा᳚तय॒ज्ञिये॒ष्वा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} पू॒र्वीश्च॒नप्रसि॑तयस्तरन्ति॒तंयइन्द्रे॒कर्म॑णा॒भुव॒॑त्(स्वाहा᳚) || 13 || |
कस्तमि᳚न्द्र॒त्वाव॑सु॒मामर्त्यो᳚दधर्षति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} श्र॒द्धा,इत्ते᳚मघव॒न्पार्ये᳚दि॒विवा॒जीवाजं᳚सिषासति॒(स्वाहा᳚) || 14 || |
म॒घोनः॑स्मवृत्र॒हत्ये᳚षुचोदय॒येदद॑तिप्रि॒यावसु॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} तव॒प्रणी᳚तीहर्यश्वसू॒रिभि॒र्विश्वा᳚तरेमदुरि॒ता(स्वाहा᳚) || 15 || |
तवेदि᳚न्द्राव॒मंवसु॒त्वंपु॑ष्यसिमध्य॒मम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} स॒त्राविश्व॑स्यपर॒मस्य॑राजसि॒नकि॑ष्ट्वा॒गोषु॑वृण्वते॒(स्वाहा᳚) || 16 || वर्ग:20 |
त्वंविश्व॑स्यधन॒दा,अ॑सिश्रु॒तोयईं॒भव᳚न्त्या॒जयः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} तवा॒यंविश्वः॑पुरुहूत॒पार्थि॑वोऽव॒स्युर्नाम॑भिक्षते॒(स्वाहा᳚) || 17 || |
यदि᳚न्द्र॒याव॑त॒स्त्वमे॒ताव॑द॒हमीशी᳚य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} स्तो॒तार॒मिद्दि॑धिषेयरदावसो॒नपा᳚प॒त्वाय॑रासीय॒(स्वाहा᳚) || 18 || |
शिक्षे᳚य॒मिन्म॑हय॒तेदि॒वेदि॑वेरा॒यआकु॑हचि॒द्विदे᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} न॒हित्वद॒न्यन्म॑घवन्न॒आप्यं॒वस्यो॒,अस्ति॑पि॒ताच॒न(स्वाहा᳚) || 19 || |
त॒रणि॒रित्सि॑षासति॒वाजं॒पुरं᳚ध्यायु॒जा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} आव॒इन्द्रं᳚पुरुहू॒तंन॑मेगि॒राने॒मिंतष्टे᳚वसु॒द्र्व॑१(अं॒)(स्वाहा᳚) || 20 || |
नदु॑ष्टु॒तीमर्त्यो᳚विन्दते॒वसु॒नस्रेध᳚न्तंर॒यिर्न॑शत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} सु॒शक्ति॒रिन्म॑घव॒न्तुभ्यं॒माव॑तेदे॒ष्णंयत्पार्ये᳚दि॒वि(स्वाहा᳚) || 21 || वर्ग:21 |
अ॒भित्वा᳚शूरनोनु॒मोऽदु॑ग्धा,इवधे॒नवः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} ईशा᳚नम॒स्यजग॑तःस्व॒र्दृश॒मीशा᳚नमिन्द्रत॒स्थुषः॒(स्वाहा᳚) || 22 || |
नत्वावाँ᳚,अ॒न्योदि॒व्योनपार्थि॑वो॒नजा॒तोनज॑निष्यते |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} अ॒श्वा॒यन्तो᳚मघवन्निन्द्रवा॒जिनो᳚ग॒व्यन्त॑स्त्वाहवामहे॒(स्वाहा᳚) || 23 || |
अ॒भीष॒तस्तदाभ॒रेन्द्र॒ज्यायः॒कनी᳚यसः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} पु॒रू॒वसु॒र्हिम॑घवन्त्स॒नादसि॒भरे᳚भरेच॒हव्यः॒(स्वाहा᳚) || 24 || |
परा᳚णुदस्वमघवन्न॒मित्रा᳚न्त्सु॒वेदा᳚नो॒वसू᳚कृधि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} अ॒स्माकं᳚बोध्यवि॒ताम॑हाध॒नेभवा᳚वृ॒धःसखी᳚ना॒म्(स्वाहा᳚) || 25 || |
इन्द्र॒क्रतुं᳚न॒आभ॑रपि॒तापु॒त्रेभ्यो॒यथा᳚ |{१/२: वसिष्ठः शक्तिर्वा २/२:मैत्रावरुणिर्वसिष्ठः | इन्द्रः | सतोबृहती} शिक्षा᳚णो,अ॒स्मिन्पु॑रुहूत॒याम॑निजी॒वाज्योति॑रशीमहि॒(स्वाहा᳚) || 26 || |
मानो॒,अज्ञा᳚तावृ॒जना᳚दुरा॒ध्यो॒३॑(ओ॒)माशि॑वासो॒,अव॑क्रमुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | बृहती} त्वया᳚व॒यंप्र॒वतः॒शश्व॑तीर॒पोऽति॑शूरतरामसि॒(स्वाहा᳚) || 27 || |
[33] श्वित्यंचइति चतुर्दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः आद्यानांपंचानां वसिष्ठपुत्राऋषयः आद्यानांनवानां वसिष्ठपुत्रादेवताः अंत्यानांपंचानांवसिष्टोदेवतात्रिष्टुप् (आद्यानांनवानामिंद्रोदेवता अंत्यानांपंचानां वसिष्ठोदेवता व्यत्यासेनमिथस्तौवाऋषी) |{मंडल:7, सूक्त:33}{अनुवाक:2, सूक्त:16}{अष्टक:5, अध्याय:3} |
श्वि॒त्यञ्चो᳚मादक्षिण॒तस्क॑पर्दाधियंजि॒न्वासो᳚,अ॒भिहिप्र॑म॒न्दुः |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} उ॒त्तिष्ठ᳚न्वोचे॒परि॑ब॒र्हिषो॒नॄन्नमे᳚दू॒रादवि॑तवे॒वसि॑ष्ठाः॒(स्वाहा᳚) || 1 || वर्ग:22 |
दू॒रादिन्द्र॑मनय॒न्नासु॒तेन॑ति॒रोवै᳚श॒न्तमति॒पान्त॑मु॒ग्रम् |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} पाश॑द्युम्नस्यवाय॒तस्य॒सोमा᳚त्सु॒तादिन्द्रो᳚ऽवृणीता॒वसि॑ष्ठा॒न्(स्वाहा᳚) || 2 || |
ए॒वेन्नुकं॒सिन्धु॑मेभिस्ततारे॒वेन्नुकं᳚भे॒दमे᳚भिर्जघान |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} ए॒वेन्नुकं᳚दाशरा॒ज्ञेसु॒दासं॒प्राव॒दिन्द्रो॒ब्रह्म॑णावोवसिष्ठाः॒(स्वाहा᳚) || 3 || |
जुष्टी᳚नरो॒ब्रह्म॑णावःपितॄ॒णामक्ष॑मव्ययं॒नकिला᳚रिषाथ |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} यच्छक्व॑रीषुबृह॒तारवे॒णेन्द्रे॒शुष्म॒मद॑धातावसिष्ठाः॒(स्वाहा᳚) || 4 || |
उद्द्यामि॒वेत्तृ॒ष्णजो᳚नाथि॒तासोऽदी᳚धयुर्दाशरा॒ज्ञेवृ॒तासः॑ |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} वसि॑ष्ठस्यस्तुव॒तइन्द्रो᳚,अश्रोदु॒रुंतृत्सु॑भ्यो,अकृणोदुलो॒कम्(स्वाहा᳚) || 5 || |
द॒ण्डा,इ॒वेद्गो॒अज॑नासआस॒न्परि॑च्छिन्नाभर॒ता,अ॑र्भ॒कासः॑ |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} अभ॑वच्चपुरए॒तावसि॑ष्ठ॒आदित्तृत्सू᳚नां॒विशो᳚,अप्रथन्त॒(स्वाहा᳚) || 6 || वर्ग:23 |
त्रयः॑कृण्वन्ति॒भुव॑नेषु॒रेत॑स्ति॒स्रःप्र॒जा,आर्या॒ज्योति॑रग्राः |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} त्रयो᳚घ॒र्मास॑उ॒षसं᳚सचन्ते॒सर्वाँ॒,इत्ताँ,अनु॑विदु॒र्वसि॑ष्ठाः॒(स्वाहा᳚) || 7 || |
सूर्य॑स्येवव॒क्षथो॒ज्योति॑रेषांसमु॒द्रस्ये᳚वमहि॒माग॑भी॒रः |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} वात॑स्येवप्रज॒वोनान्येन॒स्तोमो᳚वसिष्ठा॒,अन्वे᳚तवेवः॒(स्वाहा᳚) || 8 || |
तइन्नि॒ण्यंहृद॑यस्यप्रके॒तैःस॒हस्र॑वल्शम॒भिसंच॑रन्ति |{वसिष्ठपुत्राः | इन्द्रः | त्रिष्टुप्} य॒मेन॑त॒तंप॑रि॒धिंवय᳚न्तोऽप्स॒रस॒उप॑सेदु॒र्वसि॑ष्ठाः॒(स्वाहा᳚) || 9 || |
वि॒द्युतो॒ज्योतिः॒परि॑सं॒जिहा᳚नंमि॒त्रावरु॑णा॒यदप॑श्यतांत्वा |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्} तत्ते॒जन्मो॒तैकं᳚वसिष्ठा॒गस्त्यो॒यत्त्वा᳚वि॒शआ᳚ज॒भार॒(स्वाहा᳚) || 10 || |
उ॒तासि॑मैत्रावरु॒णोव॑सिष्ठो॒र्वश्या᳚ब्रह्म॒न्मन॒सोऽधि॑जा॒तः |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्} द्र॒प्संस्क॒न्नंब्रह्म॑णा॒दैव्ये᳚न॒विश्वे᳚दे॒वाःपुष्क॑रेत्वाददन्त॒(स्वाहा᳚) || 11 || वर्ग:24 |
सप्र॑के॒तउ॒भय॑स्यप्रवि॒द्वान्त्स॒हस्र॑दानउ॒तवा॒सदा᳚नः |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्} य॒मेन॑त॒तंप॑रि॒धिंव॑यि॒ष्यन्न॑प्स॒रसः॒परि॑जज्ञे॒वसि॑ष्ठः॒(स्वाहा᳚) || 12 || |
स॒त्रेह॑जा॒तावि॑षि॒तानमो᳚भिःकु॒म्भेरेतः॑सिषिचतुःसमा॒नम् |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्} ततो᳚ह॒मान॒उदि॑याय॒मध्या॒त्ततो᳚जा॒तमृषि॑माहु॒र्वसि॑ष्ठ॒म्(स्वाहा᳚) || 13 || |
उ॒क्थ॒भृतं᳚साम॒भृतं᳚बिभर्ति॒ग्रावा᳚णं॒बिभ्र॒त्प्रव॑दा॒त्यग्रे᳚ |{मैत्रावरुणिर्वसिष्ठः | वसिष्टोदेवता | त्रिष्टुप्} उपै᳚नमाध्वंसुमन॒स्यमा᳚ना॒,आवो᳚गच्छातिप्रतृदो॒वसि॑ष्ठः॒(स्वाहा᳚) || 14 || |
[34] प्रशुक्रैत्विति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवाद्विपदाविराट् अंत्याश्चतस्रस्त्रिष्टुभः अब्जामुक्थैरितिद्विपदायाअहिर्देवता मानोहिर्बुध्न्योरित्यस्याअहिर्बुध्न्यः (इतश्चत्वारिवैश्वदेवसूक्तानि | भेदपक्षे - देवाः १ आपः १ इंद्रः २ यज्ञः ३ देवाः २ वरुणः १ देवाः ३ अग्निः १ अपांनपात् १ अहिः १ अहिर्बुध्यः १ देवाः २ देवपत्नीत्वष्टारः १ त्वष्टा १ विश्वे। ४ एवं २५) |{मंडल:7, सूक्त:34}{अनुवाक:3, सूक्त:1}{अष्टक:5, अध्याय:3} |
प्रशु॒क्रैतु॑दे॒वीम॑नी॒षा,अ॒स्मत्सुत॑ष्टो॒रथो॒नवा॒जी(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}1 || वर्ग:25 |
वि॒दुःपृ॑थि॒व्यादि॒वोज॒नित्रं᳚शृ॒ण्वन्त्यापो॒,अध॒क्षर᳚न्तीः॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}2 || |
आप॑श्चिदस्मै॒पिन्व᳚न्तपृ॒थ्वीर्वृ॒त्रेषु॒शूरा॒मंस᳚न्तउ॒ग्राः(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}3 || |
आधू॒र्ष्व॑स्मै॒दधा॒ताश्वा॒निन्द्रो॒नव॒ज्रीहिर᳚ण्यबाहुः॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}4 || |
अ॒भिप्रस्था॒ताहे᳚वय॒ज्ञंयाते᳚व॒पत्म॒न्त्मना᳚हिनोत॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}5 || |
त्मना᳚स॒मत्सु॑हि॒नोत॑य॒ज्ञंदधा᳚तके॒तुंजना᳚यवी॒रम्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}6 || |
उद॑स्य॒शुष्मा᳚द्भा॒नुर्नार्त॒बिभ॑र्तिभा॒रंपृ॑थि॒वीनभूम॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}7 || |
ह्वया᳚मिदे॒वाँ,अया᳚तुरग्ने॒साध᳚न्नृ॒तेन॒धियं᳚दधामि॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}8 || |
अ॒भिवो᳚दे॒वींधियं᳚दधिध्वं॒प्रवो᳚देव॒त्रावाचं᳚कृणुध्व॒म्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}9 || |
आच॑ष्टआसां॒पाथो᳚न॒दीनां॒वरु॑णउ॒ग्रःस॒हस्र॑चक्षाः॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}10 || |
राजा᳚रा॒ष्ट्रानां॒पेशो᳚न॒दीना॒मनु॑त्तमस्मैक्ष॒त्रंवि॒श्वायु॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}11 || वर्ग:26 |
अवि॑ष्टो,अ॒स्मान्विश्वा᳚सुवि॒क्ष्वद्युं᳚कृणोत॒शंसं᳚निनि॒त्सोः(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}12 || |
व्ये᳚तुदि॒द्युद्द्वि॒षामशे᳚वायु॒योत॒विष्व॒ग्रप॑स्त॒नूना॒म्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}13 || |
अवी᳚न्नो,अ॒ग्निर्ह॒व्यान्नमो᳚भिः॒प्रेष्ठो᳚,अस्मा,अधायि॒स्तोमः॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}14 || |
स॒जूर्दे॒वेभि॑र॒पांनपा᳚तं॒सखा᳚यंकृध्वंशि॒वोनो᳚,अस्तु॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}15 || |
अ॒ब्जामु॒क्थैरहिं᳚गृणीषेबु॒ध्नेन॒दीनां॒रज॑स्सु॒षीद॒न्त्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | अह्निः | द्विपदाविराट्}16 || |
मानोऽहि॑र्बु॒ध्न्यो᳚रि॒षेधा॒न्माय॒ज्ञो,अ॑स्यस्रिधदृता॒योः(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | अहिर्बुध्न्यः | द्विपदाविराट्}17 || |
उ॒तन॑ए॒षुनृषु॒श्रवो᳚धुः॒प्ररा॒येय᳚न्तु॒शर्ध᳚न्तो,अ॒र्यः(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}18 || |
तप᳚न्ति॒शत्रुं॒स्व१॑(अ॒)र्णभूमा᳚म॒हासे᳚नासो॒,अमे᳚भिरेषा॒म्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}19 || |
आयन्नः॒पत्नी॒र्गम॒न्त्यच्छा॒त्वष्टा᳚सुपा॒णिर्दधा᳚तुवी॒रान्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}20 || |
प्रति॑नः॒स्तोमं॒त्वष्टा᳚जुषेत॒स्याद॒स्मे,अ॒रम॑तिर्वसू॒युः(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | द्विपदाविराट्}21 || वर्ग:27 |
तानो᳚रासन्राति॒षाचो॒वसू॒न्यारोद॑सीवरुणा॒नीशृ॑णोतु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} वरू᳚त्रीभिःसुशर॒णोनो᳚,अस्तु॒त्वष्टा᳚सु॒दत्रो॒विद॑धातु॒रायः॒(स्वाहा᳚) || 22 || |
तन्नो॒रायः॒पर्व॑ता॒स्तन्न॒आप॒स्तद्रा᳚ति॒षाच॒ओष॑धीरु॒तद्यौः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} वन॒स्पति॑भिःपृथि॒वीस॒जोषा᳚,उ॒भेरोद॑सी॒परि॑पासतोनः॒(स्वाहा᳚) || 23 || |
अनु॒तदु॒र्वीरोद॑सीजिहाता॒मनु॑द्यु॒क्षोवरु॑ण॒इन्द्र॑सखा |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} अनु॒विश्वे᳚म॒रुतो॒येस॒हासो᳚रा॒यःस्या᳚मध॒रुणं᳚धि॒यध्यै॒(स्वाहा᳚) || 24 || |
तन्न॒इन्द्रो॒वरु॑णोमि॒त्रो,अ॒ग्निराप॒ओष॑धीर्व॒निनो᳚जुषन्त |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शर्म᳚न्त्स्यामम॒रुता᳚मु॒पस्थे᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 25 || |
[35] शंनइंद्राग्नीइति पंचदशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (अत्रसूक्तेसर्वेपिविश्वेदेवाः)|{मंडल:7, सूक्त:35}{अनुवाक:3, सूक्त:2}{अष्टक:5, अध्याय:3} |
शंन॑इन्द्रा॒ग्नीभ॑वता॒मवो᳚भिः॒शंन॒इन्द्रा॒वरु॑णारा॒तह᳚व्या |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शमिन्द्रा॒सोमा᳚सुवि॒ताय॒शंयोःशंन॒इन्द्रा᳚पू॒षणा॒वाज॑सातौ॒(स्वाहा᳚) || 1 || वर्ग:28 |
शंनो॒भगः॒शमु॑नः॒शंसो᳚,अस्तु॒शंनः॒पुरं᳚धिः॒शमु॑सन्तु॒रायः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंनः॑स॒त्यस्य॑सु॒यम॑स्य॒शंसः॒शंनो᳚,अर्य॒मापु॑रुजा॒तो,अ॑स्तु॒(स्वाहा᳚) || 2 || |
शंनो᳚धा॒ताशमु॑ध॒र्तानो᳚,अस्तु॒शंन॑उरू॒चीभ॑वतुस्व॒धाभिः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंरोद॑सीबृह॒तीशंनो॒,अद्रिः॒शंनो᳚दे॒वानां᳚सु॒हवा᳚निसन्तु॒(स्वाहा᳚) || 3 || |
शंनो᳚,अ॒ग्निर्ज्योति॑रनीको,अस्तु॒शंनो᳚मि॒त्रावरु॑णाव॒श्विना॒शम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंनः॑सु॒कृतां᳚सुकृ॒तानि॑सन्तु॒शंन॑इषि॒रो,अ॒भिवा᳚तु॒वातः॒(स्वाहा᳚) || 4 || |
शंनो॒द्यावा᳚पृथि॒वीपू॒र्वहू᳚तौ॒शम॒न्तरि॑क्षंदृ॒शये᳚नो,अस्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंन॒ओष॑धीर्व॒निनो᳚भवन्तु॒शंनो॒रज॑स॒स्पति॑रस्तुजि॒ष्णुः(स्वाहा᳚) || 5 || |
शंन॒इन्द्रो॒वसु॑भिर्दे॒वो,अ॑स्तु॒शमा᳚दि॒त्येभि॒र्वरु॑णःसु॒शंसः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंनो᳚रु॒द्रोरु॒द्रेभि॒र्जला᳚षः॒शंन॒स्त्वष्टा॒ग्नाभि॑रि॒हशृ॑णोतु॒(स्वाहा᳚) || 6 || वर्ग:29 |
शंनः॒सोमो᳚भवतु॒ब्रह्म॒शंनः॒शंनो॒ग्रावा᳚णः॒शमु॑सन्तुय॒ज्ञाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंनः॒स्वरू᳚णांमि॒तयो᳚भवन्तु॒शंनः॑प्र॒स्व१॑(अः॒)शम्व॑स्तु॒वेदिः॒(स्वाहा᳚) || 7 || |
शंनः॒सूर्य॑उरु॒चक्षा॒,उदे᳚तु॒शंन॒श्चत॑स्रःप्र॒दिशो᳚भवन्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंनः॒पर्व॑ताध्रु॒वयो᳚भवन्तु॒शंनः॒सिन्ध॑वः॒शमु॑स॒न्त्वापः॒(स्वाहा᳚) || 8 || |
शंनो॒,अदि॑तिर्भवतुव्र॒तेभिः॒शंनो᳚भवन्तुम॒रुतः॑स्व॒र्काः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंनो॒विष्णुः॒शमु॑पू॒षानो᳚,अस्तु॒शंनो᳚भ॒वित्रं॒शम्व॑स्तुवा॒युः(स्वाहा᳚) || 9 || |
शंनो᳚दे॒वःस॑वि॒तात्राय॑माणः॒शंनो᳚भवन्तू॒षसो᳚विभा॒तीः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंनः॑प॒र्जन्यो᳚भवतुप्र॒जाभ्यः॒शंनः॒,क्षेत्र॑स्य॒पति॑रस्तुश॒म्भुः(स्वाहा᳚) || 10 || |
शंनो᳚दे॒वावि॒श्वदे᳚वाभवन्तु॒शंसर॑स्वतीस॒हधी॒भिर॑स्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शम॑भि॒षाचः॒शमु॑राति॒षाचः॒शंनो᳚दि॒व्याःपार्थि॑वाः॒शंनो॒,अप्याः᳚(स्वाहा᳚) || 11 || वर्ग:30 |
शंनः॑स॒त्यस्य॒पत॑योभवन्तु॒शंनो॒,अर्व᳚न्तः॒शमु॑सन्तु॒गावः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंन॑ऋ॒भवः॑सु॒कृतः॑सु॒हस्ताः॒शंनो᳚भवन्तुपि॒तरो॒हवे᳚षु॒(स्वाहा᳚) || 12 || |
शंनो᳚,अ॒जएक॑पाद्दे॒वो,अ॑स्तु॒शंनोऽहि॑र्बु॒ध्न्य१॑(अः॒)शंस॑मु॒द्रः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शंनो᳚,अ॒पांनपा᳚त्पे॒रुर॑स्तु॒शंनः॒पृश्नि॑र्भवतुदे॒वगो᳚पा॒(स्वाहा᳚) || 13 || |
आ॒दि॒त्यारु॒द्रावस॑वोजुषन्ते॒दंब्रह्म॑क्रि॒यमा᳚णं॒नवी᳚यः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} शृ॒ण्वन्तु॑नोदि॒व्याःपार्थि॑वासो॒गोजा᳚ता,उ॒तयेय॒ज्ञिया᳚सः॒(स्वाहा᳚) || 14 || |
येदे॒वानां᳚य॒ज्ञिया᳚य॒ज्ञिया᳚नां॒मनो॒र्यज॑त्रा,अ॒मृता᳚ऋत॒ज्ञाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} तेनो᳚रासन्तामुरुगा॒यम॒द्ययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 15 || |
[36] प्रब्रह्मेति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः ३ इंद्रार्यमणौ १ रुद्रः १ नद्यः १ मरुतः १ विश्वेदेवाः १ विष्णु मरुतः १ एवं ९) |{मंडल:7, सूक्त:36}{अनुवाक:3, सूक्त:3}{अष्टक:5, अध्याय:4} |
प्रब्रह्मै᳚तु॒सद॑नादृ॒तस्य॒विर॒श्मिभिः॑ससृजे॒सूर्यो॒गाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} विसानु॑नापृथि॒वीस॑स्रउ॒र्वीपृ॒थुप्रती᳚क॒मध्येधे᳚,अ॒ग्निः(स्वाहा᳚) || 1 || वर्ग:1 |
इ॒मांवां᳚मित्रावरुणासुवृ॒क्तिमिषं॒नकृ᳚ण्वे,असुरा॒नवी᳚यः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} इ॒नोवा᳚म॒न्यःप॑द॒वीरद॑ब्धो॒जनं᳚चमि॒त्रोय॑ततिब्रुवा॒णः(स्वाहा᳚) || 2 || |
आवात॑स्य॒ध्रज॑तोरन्तइ॒त्या,अपी᳚पयन्तधे॒नवो॒नसूदाः᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} म॒होदि॒वःसद॑ने॒जाय॑मा॒नोऽचि॑क्रदद्वृष॒भःसस्मि॒न्नूध॒न्त्(स्वाहा᳚) || 3 || |
गि॒रायए॒तायु॒नज॒द्धरी᳚त॒इन्द्र॑प्रि॒यासु॒रथा᳚शूरधा॒यू |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} प्रयोम॒न्युंरिरि॑क्षतोमि॒नात्यासु॒क्रतु॑मर्य॒मणं᳚ववृत्या॒म्(स्वाहा᳚) || 4 || |
यज᳚न्ते,अस्यस॒ख्यंवय॑श्चनम॒स्विनः॒स्वऋ॒तस्य॒धाम॑न् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} विपृक्षो᳚बाबधे॒नृभिः॒स्तवा᳚नइ॒दंनमो᳚रु॒द्राय॒प्रेष्ठ॒म्(स्वाहा᳚) || 5 || |
आयत्सा॒कंय॒शसो᳚वावशा॒नाःसर॑स्वतीस॒प्तथी॒सिन्धु॑माता |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} याःसु॒ष्वय᳚न्तसु॒दुघाः᳚सुधा॒रा,अ॒भिस्वेन॒पय॑सा॒पीप्या᳚नाः॒(स्वाहा᳚) || 6 || वर्ग:2 |
उ॒तत्येनो᳚म॒रुतो᳚मन्दसा॒नाधियं᳚तो॒कंच॑वा॒जिनो᳚ऽवन्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} मानः॒परि॑ख्य॒दक्ष॑रा॒चर॒न्त्यवी᳚वृध॒न्युज्यं॒तेर॒यिंनः॒(स्वाहा᳚) || 7 || |
प्रवो᳚म॒हीम॒रम॑तिंकृणुध्वं॒प्रपू॒षणं᳚विद॒थ्य१॑(अं॒)नवी॒रम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} भगं᳚धि॒यो᳚ऽवि॒तारं᳚नो,अ॒स्याःसा॒तौवाजं᳚राति॒षाचं॒पुरं᳚धि॒म्(स्वाहा᳚) || 8 || |
अच्छा॒यंवो᳚मरुतः॒श्लोक॑ए॒त्वच्छा॒विष्णुं᳚निषिक्त॒पामवो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} उ॒तप्र॒जायै᳚गृण॒तेवयो᳚धुर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 9 || |
[37] आवोवाहिष्टइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - ऋभवः २ इंद्रः ६ एवमष्टौ) |{मंडल:7, सूक्त:37}{अनुवाक:3, सूक्त:4}{अष्टक:5, अध्याय:4} |
आवो॒वाहि॑ष्ठोवहतुस्त॒वध्यै॒रथो᳚वाजा,ऋभुक्षणो॒,अमृ॑क्तः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} अ॒भित्रि॑पृ॒ष्ठैःसव॑नेषु॒सोमै॒र्मदे᳚सुशिप्राम॒हभिः॑पृणध्व॒म्(स्वाहा᳚) || 1 || वर्ग:3 |
यू॒यंह॒रत्नं᳚म॒घव॑त्सुधत्थस्व॒र्दृश॑ऋभुक्षणो॒,अमृ॑क्तम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} संय॒ज्ञेषु॑स्वधावन्तःपिबध्वं॒विनो॒राधां᳚सिम॒तिभि॑र्दयध्व॒म्(स्वाहा᳚) || 2 || |
उ॒वोचि॑थ॒हिम॑घवन्दे॒ष्णंम॒हो,अर्भ॑स्य॒वसु॑नोविभा॒गे |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} उ॒भाते᳚पू॒र्णावसु॑ना॒गभ॑स्ती॒नसू॒नृता॒निय॑मतेवस॒व्या॒३॑(आ॒)(स्वाहा᳚) || 3 || |
त्वमि᳚न्द्र॒स्वय॑शा,ऋभु॒क्षावाजो॒नसा॒धुरस्त॑मे॒ष्यृक्वा᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} व॒यंनुते᳚दा॒श्वांसः॑स्याम॒ब्रह्म॑कृ॒ण्वन्तो᳚हरिवो॒वसि॑ष्ठाः॒(स्वाहा᳚) || 4 || |
सनि॑तासिप्र॒वतो᳚दा॒शुषे᳚चि॒द्याभि॒र्विवे᳚षोहर्यश्वधी॒भिः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} व॒व॒न्मानुते॒युज्या᳚भिरू॒तीक॒दान॑इन्द्ररा॒यआद॑शस्येः॒(स्वाहा᳚) || 5 || |
वा॒सय॑सीववे॒धस॒स्त्वंनः॑क॒दान॑इन्द्र॒वच॑सोबुबोधः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} अस्तं᳚ता॒त्याधि॒यार॒यिंसु॒वीरं᳚पृ॒क्षोनो॒,अर्वा॒न्यु॑हीतवा॒जी(स्वाहा᳚) || 6 || वर्ग:4 |
अ॒भियंदे॒वीनिरृ॑तिश्चि॒दीशे॒नक्ष᳚न्त॒इन्द्रं᳚श॒रदः॑सु॒पृक्षः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} उप॑त्रिब॒न्धुर्ज॒रद॑ष्टिमे॒त्यस्व॑वेशं॒यंकृ॒णव᳚न्त॒मर्ताः᳚(स्वाहा᳚) || 7 || |
आनो॒राधां᳚सिसवितःस्त॒वध्या॒,आरायो᳚यन्तु॒पर्व॑तस्यरा॒तौ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} सदा᳚नोदि॒व्यःपा॒युःसि॑षक्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 8 || |
[38] उद्दुष्यदेवइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यानांषण्णांसविता अंत्ययोर्द्वयोर्वाजिनस्त्रिष्टुप् | (भगमित्यर्धर्चस्यभगोवा) |{मंडल:7, सूक्त:38}{अनुवाक:3, सूक्त:5}{अष्टक:5, अध्याय:4} |
उदु॒ष्यदे॒वःस॑वि॒ताय॑यामहिर॒ण्ययी᳚म॒मतिं॒यामशि॑श्रेत् |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} नू॒नंभगो॒हव्यो॒मानु॑षेभि॒र्वियोरत्ना᳚पुरू॒वसु॒र्दधा᳚ति॒(स्वाहा᳚) || 1 || वर्ग:5 |
उदु॑तिष्ठसवितःश्रु॒ध्य१॑(अ॒)स्यहिर᳚ण्यपाणे॒प्रभृ॑तावृ॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} व्यु१॑(उ॒)र्वींपृ॒थ्वीम॒मतिं᳚सृजा॒नआनृभ्यो᳚मर्त॒भोज॑नंसुवा॒नः(स्वाहा᳚) || 2 || |
अपि॑ष्टु॒तःस॑वि॒तादे॒वो,अ॑स्तु॒यमाचि॒द्विश्वे॒वस॑वोगृ॒णन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} सनः॒स्तोमा᳚न्नम॒स्य१॑(अ॒)श्चनो᳚धा॒द्विश्वे᳚भिःपातुपा॒युभि॒र्निसू॒रीन्(स्वाहा᳚) || 3 || |
अ॒भियंदे॒व्यदि॑तिर्गृ॒णाति॑स॒वंदे॒वस्य॑सवि॒तुर्जु॑षा॒णा |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} अ॒भिस॒म्राजो॒वरु॑णोगृणन्त्य॒भिमि॒त्रासो᳚,अर्य॒मास॒जोषाः᳚(स्वाहा᳚) || 4 || |
अ॒भियेमि॒थोव॒नुषः॒सप᳚न्तेरा॒तिंदि॒वोरा᳚ति॒षाचः॑पृथि॒व्याः |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} अहि॑र्बु॒ध्न्य॑उ॒तनः॑शृणोतु॒वरू॒त्र्येक॑धेनुभि॒र्निपा᳚तु॒(स्वाहा᳚) || 5 || |
अनु॒तन्नो॒जास्पति᳚र्मंसीष्ट॒रत्नं᳚दे॒वस्य॑सवि॒तुरि॑या॒नः |{मैत्रावरुणिर्वसिष्ठः | १/२:सविता २/२:भगो वा | त्रिष्टुप्} भग॑मु॒ग्रोऽव॑से॒जोह॑वीति॒भग॒मनु॑ग्रो॒,अध॑याति॒रत्न॒म्(स्वाहा᳚) || 6 || |
शंनो᳚भवन्तुवा॒जिनो॒हवे᳚षुदे॒वता᳚तामि॒तद्र॑वःस्व॒र्काः |{मैत्रावरुणिर्वसिष्ठः | वाजिनः | त्रिष्टुप्} ज॒म्भय॒न्तोऽहिं॒वृकं॒रक्षां᳚सि॒सने᳚म्य॒स्मद्यु॑यव॒न्नमी᳚वाः॒(स्वाहा᳚) || 7 || |
वाजे᳚वाजेऽवतवाजिनोनो॒धने᳚षुविप्रा,अमृता,ऋतज्ञाः |{मैत्रावरुणिर्वसिष्ठः | वाजिनः | त्रिष्टुप्} अ॒स्यमध्वः॑पिबतमा॒दय॑ध्वंतृ॒प्ताया᳚तप॒थिभि॑र्देव॒यानैः᳚(स्वाहा᳚) || 8 || |
[39] ऊर्ध्वोअग्निरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः १ वायुपूषणौ १ विश्वेदेवाः ५ एवं ७) |{मंडल:7, सूक्त:39}{अनुवाक:3, सूक्त:6}{अष्टक:5, अध्याय:4} |
ऊ॒र्ध्वो,अ॒ग्निःसु॑म॒तिंवस्वो᳚,अश्रेत्प्रती॒चीजू॒र्णिर्दे॒वता᳚तिमेति |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} भे॒जाते॒,अद्री᳚र॒थ्ये᳚व॒पन्था᳚मृ॒तंहोता᳚नइषि॒तोय॑जाति॒(स्वाहा᳚) || 1 || वर्ग:6 |
प्रवा᳚वृजेसुप्र॒याब॒र्हिरे᳚षा॒मावि॒श्पती᳚व॒बीरि॑टइयाते |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} वि॒शाम॒क्तोरु॒षसः॑पू॒र्वहू᳚तौवा॒युःपू॒षास्व॒स्तये᳚नि॒युत्वा॒न्त्(स्वाहा᳚) || 2 || |
ज्म॒या,अत्र॒वस॑वोरन्तदे॒वा,उ॒राव॒न्तरि॑क्षेमर्जयन्तशु॒भ्राः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} अ॒र्वाक्प॒थउ॑रुज्रयःकृणुध्वं॒श्रोता᳚दू॒तस्य॑ज॒ग्मुषो᳚नो,अ॒स्य(स्वाहा᳚) || 3 || |
तेहिय॒ज्ञेषु॑य॒ज्ञिया᳚स॒ऊमाः᳚स॒धस्थं॒विश्वे᳚,अ॒भिसन्ति॑दे॒वाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} ताँ,अ॑ध्व॒रउ॑श॒तोय॑क्ष्यग्नेश्रु॒ष्टीभगं॒नास॑त्या॒पुरं᳚धि॒म्(स्वाहा᳚) || 4 || |
आग्ने॒गिरो᳚दि॒वआपृ॑थि॒व्यामि॒त्रंव॑ह॒वरु॑ण॒मिन्द्र॑म॒ग्निम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} आर्य॒मण॒मदि॑तिं॒विष्णु॑मेषां॒सर॑स्वतीम॒रुतो᳚मादयन्ता॒म्(स्वाहा᳚) || 5 || |
र॒रेह॒व्यंम॒तिभि᳚र्य॒ज्ञिया᳚नां॒नक्ष॒त्कामं॒मर्त्या᳚ना॒मसि᳚न्वन् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} धाता᳚र॒यिम॑विद॒स्यंस॑दा॒सांस॑क्षी॒महि॒युज्ये᳚भि॒र्नुदे॒वैः(स्वाहा᳚) || 6 || |
नूरोद॑सी,अ॒भिष्टु॑ते॒वसि॑ष्ठैरृ॒तावा᳚नो॒वरु॑णोमि॒त्रो,अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} यच्छ᳚न्तुच॒न्द्रा,उ॑प॒मंनो᳚,अ॒र्कंयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 || |
[40] ओश्रुष्टिरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (अत्राखिलाविश्वेदेवाः) |{मंडल:7, सूक्त:40}{अनुवाक:3, सूक्त:7}{अष्टक:5, अध्याय:4} |
ओश्रु॒ष्टिर्वि॑द॒थ्या॒३॑(आ॒)समे᳚तु॒प्रति॒स्तोमं᳚दधीमहितु॒राणा᳚म् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} यद॒द्यदे॒वःस॑वि॒तासु॒वाति॒स्यामा᳚स्यर॒त्निनो᳚विभा॒गे(स्वाहा᳚) || 1 || वर्ग:7 |
मि॒त्रस्तन्नो॒वरु॑णो॒रोद॑सीच॒द्युभ॑क्त॒मिन्द्रो᳚,अर्य॒माद॑दातु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} दिदे᳚ष्टुदे॒व्यदि॑ती॒रेक्णो᳚वा॒युश्च॒यन्नि॑यु॒वैते॒भग॑श्च॒(स्वाहा᳚) || 2 || |
सेदु॒ग्रो,अ॑स्तुमरुतः॒सशु॒ष्मीयंमर्त्यं᳚पृषदश्वा॒,अवा᳚थ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} उ॒तेम॒ग्निःसर॑स्वतीजु॒नन्ति॒नतस्य॑रा॒यःप᳚र्ये॒तास्ति॒(स्वाहा᳚) || 3 || |
अ॒यंहिने॒तावरु॑णऋ॒तस्य॑मि॒त्रोराजा᳚नो,अर्य॒मापो॒धुः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} सु॒हवा᳚दे॒व्यदि॑तिरन॒र्वातेनो॒,अंहो॒,अति॑पर्ष॒न्नरि॑ष्टा॒न्(स्वाहा᳚) || 4 || |
अ॒स्यदे॒वस्य॑मी॒ळ्हुषो᳚व॒याविष्णो᳚रे॒षस्य॑प्रभृ॒थेह॒विर्भिः॑ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} वि॒देहिरु॒द्रोरु॒द्रियं᳚महि॒त्वंया᳚सि॒ष्टंव॒र्तिर॑श्विना॒विरा᳚व॒त्(स्वाहा᳚) || 5 || |
मात्र॑पूषन्नाघृणइरस्यो॒वरू᳚त्री॒यद्रा᳚ति॒षाच॑श्च॒रास॑न् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} म॒यो॒भुवो᳚नो॒,अर्व᳚न्तो॒निपा᳚न्तुवृ॒ष्टिंपरि॑ज्मा॒वातो᳚ददातु॒(स्वाहा᳚) || 6 || |
नूरोद॑सी,अ॒भिष्टु॑ते॒वसि॑ष्ठैरृ॒तावा᳚नो॒वरु॑णोमि॒त्रो,अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} यच्छ᳚न्तुच॒न्द्रा,उ॑प॒मंनो᳚,अ॒र्कंयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 || |
[41] प्रातरग्निमिति सप्तर्चस्य सूकस्य मैत्रावरुणिर्वसिष्ठोभगः आद्यायाअग्नींद्र मित्रावरुणाश्विभगपूषब्रह्मणस्पतिसोमरुद्रादेवताः अंत्यायाउषा आद्याजगती शेषास्त्रिष्टुभः |{मंडल:7, सूक्त:41}{अनुवाक:3, सूक्त:8}{अष्टक:5, अध्याय:4} |
प्रा॒तर॒ग्निंप्रा॒तरिन्द्रं᳚हवामहेप्रा॒तर्मि॒त्रावरु॑णाप्रा॒तर॒श्विना᳚ |{मैत्रावरुणिर्वसिष्ठः | अग्नींद्र मित्रावरुणाश्विभगपूषत्रह्मणस्पतिसोमरुद्रादेवताः | जगती} प्रा॒तर्भगं᳚पू॒षणं॒ब्रह्म॑ण॒स्पतिं᳚प्रा॒तःसोम॑मु॒तरु॒द्रंहु॑वेम॒(स्वाहा᳚) || 1 || वर्ग:8 |
प्रा॒त॒र्जितं॒भग॑मु॒ग्रंहु॑वेमव॒यंपु॒त्रमदि॑ते॒र्योवि॑ध॒र्ता |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्} आ॒ध्रश्चि॒द्यंमन्य॑मानस्तु॒रश्चि॒द्राजा᳚चि॒द्यंभगं᳚भ॒क्षीत्याह॒(स्वाहा᳚) || 2 || |
भग॒प्रणे᳚त॒र्भग॒सत्य॑राधो॒भगे॒मांधिय॒मुद॑वा॒दद᳚न्नः |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्} भग॒प्रणो᳚जनय॒गोभि॒रश्वै॒र्भग॒प्रनृभि᳚र्नृ॒वन्तः॑स्याम॒(स्वाहा᳚) || 3 || |
उ॒तेदानीं॒भग॑वन्तःस्यामो॒तप्र॑पि॒त्वउ॒तमध्ये॒,अह्ना᳚म् |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्} उ॒तोदि॑तामघव॒न्त्सूर्य॑स्यव॒यंदे॒वानां᳚सुम॒तौस्या᳚म॒(स्वाहा᳚) || 4 || |
भग॑ए॒वभग॑वाँ,अस्तुदेवा॒स्तेन॑व॒यंभग॑वन्तःस्याम |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्} तंत्वा᳚भग॒सर्व॒इज्जो᳚हवीति॒सनो᳚भगपुरए॒ताभ॑वे॒ह(स्वाहा᳚) || 5 || |
सम॑ध्व॒रायो॒षसो᳚नमन्तदधि॒क्रावे᳚व॒शुच॑येप॒दाय॑ |{मैत्रावरुणिर्वसिष्ठः | भगः | त्रिष्टुप्} अ॒र्वा॒ची॒नंव॑सु॒विदं॒भगं᳚नो॒रथ॑मि॒वाश्वा᳚वा॒जिन॒आव॑हन्तु॒(स्वाहा᳚) || 6 || |
अश्वा᳚वती॒र्गोम॑तीर्नउ॒षासो᳚वी॒रव॑तीः॒सद॑मुच्छन्तुभ॒द्राः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} घृ॒तंदुहा᳚नावि॒श्वतः॒प्रपी᳚तायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 || |
[42] प्रब्रह्माणइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः १ अग्निः १ देवाः १ अग्निः ३ एवं ६) |{मंडल:7, सूक्त:42}{अनुवाक:3, सूक्त:9}{अष्टक:5, अध्याय:4} |
प्रब्र॒ह्माणो॒,अङ्गि॑रसोनक्षन्त॒प्रक्र᳚न्द॒नुर्न॑भ॒न्य॑स्यवेतु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} प्रधे॒नव॑उद॒प्रुतो᳚नवन्तयु॒ज्याता॒मद्री᳚,अध्व॒रस्य॒पेशः॒(स्वाहा᳚) || 1 || वर्ग:9 |
सु॒गस्ते᳚,अग्ने॒सन॑वित्तो॒,अध्वा᳚यु॒क्ष्वासु॒तेह॒रितो᳚रो॒हित॑श्च |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} येवा॒सद्म᳚न्नरु॒षावी᳚र॒वाहो᳚हु॒वेदे॒वानां॒जनि॑मानिस॒त्तः(स्वाहा᳚) || 2 || |
समु॑वोय॒ज्ञंम॑हय॒न्नमो᳚भिः॒प्रहोता᳚म॒न्द्रोरि॑रिचउपा॒के |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} यज॑स्व॒सुपु᳚र्वणीकदे॒वानाय॒ज्ञिया᳚म॒रम॑तिंववृत्याः॒(स्वाहा᳚) || 3 || |
य॒दावी॒रस्य॑रे॒वतो᳚दुरो॒णेस्यो᳚न॒शीरति॑थिरा॒चिके᳚तत् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} सुप्री᳚तो,अ॒ग्निःसुधि॑तो॒दम॒आसवि॒शेदा᳚ति॒वार्य॒मिय॑त्यै॒(स्वाहा᳚) || 4 || |
इ॒मंनो᳚,अग्ने,अध्व॒रंजु॑षस्वम॒रुत्स्विन्द्रे᳚य॒शसं᳚कृधीनः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} आनक्ता᳚ब॒र्हिःस॑दतामु॒षासो॒शन्ता᳚मि॒त्रावरु॑णायजे॒ह(स्वाहा᳚) || 5 || |
ए॒वाग्निंस॑ह॒स्य१॑(अं॒)वसि॑ष्ठोरा॒यस्का᳚मोवि॒श्वप्स्न्य॑स्यस्तौत् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} इषं᳚र॒यिंप॑प्रथ॒द्वाज॑म॒स्मेयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 || |
[43] प्रवोयज्ञेष्विति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो विश्वेदेवात्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः १ यज्ञः १ विश्वेदेवाः २ अग्निः १ एवं ५) |{मंडल:7, सूक्त:43}{अनुवाक:3, सूक्त:10}{अष्टक:5, अध्याय:4} |
प्रवो᳚य॒ज्ञेषु॑देव॒यन्तो᳚,अर्च॒न्द्यावा॒नमो᳚भिःपृथि॒वी,इ॒षध्यै᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} येषां॒ब्रह्मा॒ण्यस॑मानि॒विप्रा॒विष्व॑ग्वि॒यन्ति॑व॒निनो॒नशाखाः᳚(स्वाहा᳚) || 1 || वर्ग:10 |
प्रय॒ज्ञए᳚तु॒हेत्वो॒नसप्ति॒रुद्य॑च्छध्वं॒सम॑नसोघृ॒ताचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} स्तृ॒णी॒तब॒र्हिर॑ध्व॒राय॑सा॒धूर्ध्वाशो॒चींषि॑देव॒यून्य॑स्थुः॒(स्वाहा᳚) || 2 || |
आपु॒त्रासो॒नमा॒तरं॒विभृ॑त्राः॒सानौ᳚दे॒वासो᳚ब॒र्हिषः॑सदन्तु |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} आवि॒श्वाची᳚विद॒थ्या᳚मन॒क्त्वग्ने॒मानो᳚दे॒वता᳚ता॒मृध॑स्कः॒(स्वाहा᳚) || 3 || |
तेसी᳚षपन्त॒जोष॒मायज॑त्रा,ऋ॒तस्य॒धाराः᳚सु॒दुघा॒दुहा᳚नाः |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} ज्येष्ठं᳚वो,अ॒द्यमह॒आवसू᳚ना॒माग᳚न्तन॒सम॑नसो॒यति॒ष्ठ(स्वाहा᳚) || 4 || |
ए॒वानो᳚,अग्नेवि॒क्ष्वाद॑शस्य॒त्वया᳚व॒यंस॑हसाव॒न्नास्क्राः᳚ |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | त्रिष्टुप्} रा॒यायु॒जास॑ध॒मादो॒,अरि॑ष्टायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 || |
[44] दधिक्रांवइति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोदधिक्रा आद्यायादधिक्राव्युषोग्निभगेंद्र विष्णुपूषब्रह्मणस्पत्यादित्यद्यावापृथिव्यापस्त्रिष्टुबाद्याजगती |{मंडल:7, सूक्त:44}{अनुवाक:3, सूक्त:11}{अष्टक:5, अध्याय:4} |
द॒धि॒क्रांवः॑प्रथ॒मम॒श्विनो॒षस॑म॒ग्निंसमि॑द्धं॒भग॑मू॒तये᳚हुवे |{मैत्रावरुणिर्वसिष्ठः | दधिक्राव्युषोग्निभगेंद्र विष्णुपूषब्रह्मणस्पत्यादित्यद्यावापृथिव्याप | जगती} इन्द्रं॒विष्णुं᳚पू॒षणं॒ब्रह्म॑ण॒स्पति॑मादि॒त्यान्द्यावा᳚पृथि॒वी,अ॒पःस्वः॒(स्वाहा᳚) || 1 || वर्ग:11 |
द॒धि॒क्रामु॒नम॑साबो॒धय᳚न्तउ॒दीरा᳚णाय॒ज्ञमु॑पप्र॒यन्तः॑ |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्} इळां᳚दे॒वींब॒र्हिषि॑सा॒दय᳚न्तो॒ऽश्विना॒विप्रा᳚सु॒हवा᳚हुवेम॒(स्वाहा᳚) || 2 || |
द॒धि॒क्रावा᳚णंबुबुधा॒नो,अ॒ग्निमुप॑ब्रुवउ॒षसं॒सूर्यं॒गाम् |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्} ब्र॒ध्नंमाँ᳚श्च॒तोर्वरु॑णस्यब॒भ्रुंतेविश्वा॒स्मद्दु॑रि॒ताया᳚वयन्तु॒(स्वाहा᳚) || 3 || |
द॒धि॒क्रावा᳚प्रथ॒मोवा॒ज्यर्वाग्रे॒रथा᳚नांभवतिप्रजा॒नन् |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्} सं॒वि॒दा॒नउ॒षसा॒सूर्ये᳚णादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः॒(स्वाहा᳚) || 4 || |
आनो᳚दधि॒क्राःप॒थ्या᳚मनक्त्वृ॒तस्य॒पन्था॒मन्वे᳚त॒वा,उ॑ |{मैत्रावरुणिर्वसिष्ठः | दधिक्राः | त्रिष्टुप्} शृ॒णोतु॑नो॒दैव्यं॒शर्धो᳚,अ॒ग्निःशृ॒ण्वन्तु॒विश्वे᳚महि॒षा,अमू᳚राः॒(स्वाहा᳚) || 5 || |
[45] आदेवइति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सवितात्रिष्टुप् |{मंडल:7, सूक्त:45}{अनुवाक:3, सूक्त:12}{अष्टक:5, अध्याय:4} |
आदे॒वोया᳚तुसवि॒तासु॒रत्नो᳚ऽन्तरिक्ष॒प्रावह॑मानो॒,अश्वैः᳚ |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} हस्ते॒दधा᳚नो॒नर्या᳚पु॒रूणि॑निवे॒शय᳚ञ्चप्रसु॒वञ्च॒भूम॒(स्वाहा᳚) || 1 || वर्ग:12 |
उद॑स्यबा॒हूशि॑थि॒राबृ॒हन्ता᳚हिर॒ण्यया᳚दि॒वो,अन्ताँ᳚,अनष्टाम् |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} नू॒नंसो,अ॑स्यमहि॒माप॑निष्ट॒सूर॑श्चिदस्मा॒,अनु॑दादप॒स्याम्(स्वाहा᳚) || 2 || |
सघा᳚नोदे॒वःस॑वि॒तास॒हावासा᳚विष॒द्वसु॑पति॒र्वसू᳚नि |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} वि॒श्रय॑माणो,अ॒मति॑मुरू॒चींम॑र्त॒भोज॑न॒मध॑रासतेनः॒(स्वाहा᳚) || 3 || |
इ॒मागिरः॑सवि॒तारं᳚सुजि॒ह्वंपू॒र्णग॑भस्तिमीळतेसुपा॒णिम् |{मैत्रावरुणिर्वसिष्ठः | सविता | त्रिष्टुप्} चि॒त्रंवयो᳚बृ॒हद॒स्मेद॑धातुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 4 || |
[46] इमारुद्रायेति चतुरृचस्यसूक्तस्य मैत्रावरुणिर्वसिष्ठो रुद्रोजगत्यंत्यात्रिष्टुप् |{मंडल:7, सूक्त:46}{अनुवाक:3, सूक्त:13}{अष्टक:5, अध्याय:4} |
इ॒मारु॒द्राय॑स्थि॒रध᳚न्वने॒गिरः॑,क्षि॒प्रेष॑वेदे॒वाय॑स्व॒धाव्ने᳚ |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती} अषा᳚ळ्हाय॒सह॑मानायवे॒धसे᳚ति॒ग्मायु॑धायभरताशृ॒णोतु॑नः॒(स्वाहा᳚) || 1 || वर्ग:13 |
सहिक्षये᳚ण॒क्षम्य॑स्य॒जन्म॑नः॒साम्रा᳚ज्येनदि॒व्यस्य॒चेत॑ति |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती} अव॒न्नव᳚न्ती॒रुप॑नो॒दुर॑श्चरानमी॒वोरु॑द्र॒जासु॑नोभव॒(स्वाहा᳚) || 2 || |
याते᳚दि॒द्युदव॑सृष्टादि॒वस्परि॑क्ष्म॒याचर॑ति॒परि॒सावृ॑णक्तुनः |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती} स॒हस्रं᳚तेस्वपिवातभेष॒जामान॑स्तो॒केषु॒तन॑येषुरीरिषः॒(स्वाहा᳚) || 3 || |
मानो᳚वधीरुद्र॒मापरा᳚दा॒माते᳚भूम॒प्रसि॑तौहीळि॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | त्रिष्टुप्} आनो᳚भजब॒र्हिषि॑जीवशं॒सेयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 4 || |
[47] आपोयंवइति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआपस्त्रिष्टुप् |{मंडल:7, सूक्त:47}{अनुवाक:3, सूक्त:14}{अष्टक:5, अध्याय:4} |
आपो॒यंवः॑प्रथ॒मंदे᳚व॒यन्त॑इन्द्र॒पान॑मू॒र्मिमकृ᳚ण्वते॒ळः |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} तंवो᳚व॒यंशुचि॑मरि॒प्रम॒द्यघृ॑त॒प्रुषं॒मधु॑मन्तंवनेम॒(स्वाहा᳚) || 1 || वर्ग:14 |
तमू॒र्मिमा᳚पो॒मधु॑मत्तमंवो॒ऽपांनपा᳚दवत्वाशु॒हेमा᳚ |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} यस्मि॒न्निन्द्रो॒वसु॑भिर्मा॒दया᳚ते॒तम॑श्यामदेव॒यन्तो᳚वो,अ॒द्य(स्वाहा᳚) || 2 || |
श॒तप॑वित्राःस्व॒धया॒मद᳚न्तीर्दे॒वीर्दे॒वाना॒मपि॑यन्ति॒पाथः॑ |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} ता,इन्द्र॑स्य॒नमि॑नन्तिव्र॒तानि॒सिन्धु॑भ्योह॒व्यंघृ॒तव॑ज्जुहोत॒(स्वाहा᳚) || 3 || |
याःसूर्यो᳚र॒श्मिभि॑रात॒तान॒याभ्य॒इन्द्रो॒,अर॑दद्गा॒तुमू॒र्मिम् |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} तेसि᳚न्धवो॒वरि॑वोधातनानोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 4 || |
[48] ऋभुक्षणइति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठऋभवस्त्रिष्टुप्अंत्यायाविश्वेदेवावा |{मंडल:7, सूक्त:48}{अनुवाक:3, सूक्त:15}{अष्टक:5, अध्याय:4} |
ऋभु॑क्षणोवाजामा॒दय॑ध्वम॒स्मेन॑रोमघवानःसु॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | ऋभवः | त्रिष्टुप्} आवो॒ऽर्वाचः॒क्रत॑वो॒नया॒तांविभ्वो॒रथं॒नर्यं᳚वर्तयन्तु॒(स्वाहा᳚) || 1 || वर्ग:15 |
ऋ॒भुरृ॒भुभि॑र॒भिवः॑स्याम॒विभ्वो᳚वि॒भुभिः॒शव॑सा॒शवां᳚सि |{मैत्रावरुणिर्वसिष्ठः | ऋभवः | त्रिष्टुप्} वाजो᳚,अ॒स्माँ,अ॑वतु॒वाज॑साता॒विन्द्रे᳚णयु॒जात॑रुषेमवृ॒त्रम्(स्वाहा᳚) || 2 || |
तेचि॒द्धिपू॒र्वीर॒भिसन्ति॑शा॒साविश्वाँ᳚,अ॒र्यउ॑प॒रता᳚तिवन्वन् |{मैत्रावरुणिर्वसिष्ठः | ऋभवः | त्रिष्टुप्} इन्द्रो॒विभ्वाँ᳚,ऋभु॒क्षावाजो᳚,अ॒र्यःशत्रो᳚र्मिथ॒त्याकृ॑णव॒न्विनृ॒म्णम्(स्वाहा᳚) || 3 || |
नूदे᳚वासो॒वरि॑वःकर्तनानोभू॒तनो॒विश्वेऽव॑सेस॒जोषाः᳚ |{मैत्रावरुणिर्वसिष्ठः | ऋभवः विश्वे देवा वा | त्रिष्टुप्} सम॒स्मे,इषं॒वस॑वोददीरन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 4 || |
[49] समुद्रज्येष्ठ इति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआपस्त्रिष्टुप् |{मंडल:7, सूक्त:49}{अनुवाक:3, सूक्त:16}{अष्टक:5, अध्याय:4} |
स॒मु॒द्रज्ये᳚ष्ठाःसलि॒लस्य॒मध्या᳚त्पुना॒नाय॒न्त्यनि॑विशमानाः |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} इन्द्रो॒याव॒ज्रीवृ॑ष॒भोर॒राद॒ता,आपो᳚दे॒वीरि॒हमाम॑वन्तु॒(स्वाहा᳚) || 1 || वर्ग:16 |
या,आपो᳚दि॒व्या,उ॒तवा॒स्रव᳚न्तिख॒नित्रि॑मा,उ॒तवा॒याःस्व॑यं॒जाः |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} स॒मु॒द्रार्था॒याःशुच॑यःपाव॒कास्ता,आपो᳚दे॒वीरि॒हमाम॑वन्तु॒(स्वाहा᳚) || 2 || |
यासां॒राजा॒वरु॑णो॒याति॒मध्ये᳚सत्यानृ॒ते,अ॑व॒पश्य॒ञ्जना᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} म॒धु॒श्चुतः॒शुच॑यो॒याःपा᳚व॒कास्ता,आपो᳚दे॒वीरि॒हमाम॑वन्तु॒(स्वाहा᳚) || 3 || |
यासु॒राजा॒वरु॑णो॒यासु॒सोमो॒विश्वे᳚दे॒वायासूर्जं॒मद᳚न्ति |{मैत्रावरुणिर्वसिष्ठः | आपः | त्रिष्टुप्} वै॒श्वा॒न॒रोयास्व॒ग्निःप्रवि॑ष्ट॒स्ता,आपो᳚दे॒वीरि॒हमाम॑वन्तु॒(स्वाहा᳚) || 4 || |
[50] आमामिति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ मित्रावरुणापग्निर्विश्वेदेवानद्यइति क्रमेणदेवताजगत्यंत्यातिजगतीशक्वरीवा |{मंडल:7, सूक्त:50}{अनुवाक:3, सूक्त:17}{अष्टक:5, अध्याय:4} |
आमांमि॑त्रावरुणे॒हर॑क्षतंकुला॒यय॑द्वि॒श्वय॒न्मान॒आग॑न् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | जगती} अ॒ज॒का॒वंदु॒र्दृशी᳚कंति॒रोद॑धे॒मामांपद्ये᳚न॒रप॑साविद॒त्त्सरुः॒(स्वाहा᳚) || 1 || वर्ग:17 |
यद्वि॒जाम॒न्परु॑षि॒वन्द॑नं॒भुव॑दष्ठी॒वन्तौ॒परि॑कु॒ल्फौच॒देह॑त् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | जगती} अ॒ग्निष्टच्छोच॒न्नप॑बाधतामि॒तोमामांपद्ये᳚न॒रप॑साविद॒त्त्सरुः॒(स्वाहा᳚) || 2 || |
यच्छ॑ल्म॒लौभव॑ति॒यन्न॒दीषु॒यदोष॑धीभ्यः॒परि॒जाय॑तेवि॒षम् |{मैत्रावरुणिर्वसिष्ठः | विश्वदेवाः | जगती} विश्वे᳚दे॒वानिरि॒तस्तत्सु॑वन्तु॒मामांपद्ये᳚न॒रप॑साविद॒त्त्सरुः॒(स्वाहा᳚) || 3 || |
याःप्र॒वतो᳚नि॒वत॑उ॒द्वत॑उद॒न्वती᳚रनुद॒काश्च॒याः |{मैत्रावरुणिर्वसिष्ठः | नद्यः | अतिजगतीशक्वरी} ता,अ॒स्मभ्यं॒पय॑सा॒पिन्व॑मानाःशि॒वादे॒वीर॑शिप॒दाभ॑वन्तु॒सर्वा᳚न॒द्यो᳚,अशिमि॒दाभ॑वन्तु॒(स्वाहा᳚) || 4 || |
[51] आदित्यानामिति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआदित्यास्त्रिष्टुप् |{मंडल:7, सूक्त:51}{अनुवाक:3, सूक्त:18}{अष्टक:5, अध्याय:4} |
आ॒दि॒त्याना॒मव॑सा॒नूत॑नेनसक्षी॒महि॒शर्म॑णा॒शंत॑मेन |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्} अ॒ना॒गा॒स्त्वे,अ॑दिति॒त्वेतु॒रास॑इ॒मंय॒ज्ञंद॑धतु॒श्रोष॑माणाः॒(स्वाहा᳚) || 1 || वर्ग:18 |
आ॒दि॒त्यासो॒,अदि॑तिर्मादयन्तांमि॒त्रो,अ᳚र्य॒मावरु॑णो॒रजि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्} अ॒स्माकं᳚सन्तु॒भुव॑नस्यगो॒पाःपिब᳚न्तु॒सोम॒मव॑सेनो,अ॒द्य(स्वाहा᳚) || 2 || |
आ॒दि॒त्याविश्वे᳚म॒रुत॑श्च॒विश्वे᳚दे॒वाश्च॒विश्व॑ऋ॒भव॑श्च॒विश्वे᳚ |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्} इन्द्रो᳚,अ॒ग्निर॒श्विना᳚तुष्टुवा॒नायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 3 || |
[52] आदित्यासइति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआदित्यास्त्रिष्टुप् |{मंडल:7, सूक्त:52}{अनुवाक:3, सूक्त:19}{अष्टक:5, अध्याय:4} |
आ॒दि॒त्यासो॒,अदि॑तयःस्याम॒पूर्दे᳚व॒त्राव॑सवोमर्त्य॒त्रा |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्} सने᳚ममित्रावरुणा॒सन᳚न्तो॒भवे᳚मद्यावापृथिवी॒भव᳚न्तः॒(स्वाहा᳚) || 1 || वर्ग:19 |
मि॒त्रस्तन्नो॒वरु॑णोमामहन्त॒शर्म॑तो॒काय॒तन॑यायगो॒पाः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्} मावो᳚भुजेमा॒न्यजा᳚त॒मेनो॒मातत्क᳚र्मवसवो॒यच्चय॑ध्वे॒(स्वाहा᳚) || 2 || |
तु॒र॒ण्यवोऽङ्गि॑रसोनक्षन्त॒रत्नं᳚दे॒वस्य॑सवि॒तुरि॑या॒नाः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | त्रिष्टुप्} पि॒ताच॒तन्नो᳚म॒हान्यज॑त्रो॒विश्वे᳚दे॒वाःसम॑नसोजुषन्त॒(स्वाहा᳚) || 3 || |
[53] प्रद्यावेति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोद्यावापृथिव्यौत्रिष्टुप् |{मंडल:7, सूक्त:53}{अनुवाक:3, सूक्त:20}{अष्टक:5, अध्याय:4} |
प्रद्यावा᳚य॒ज्ञैःपृ॑थि॒वीनमो᳚भिःस॒बाध॑ईळेबृह॒तीयज॑त्रे |{मैत्रावरुणिर्वसिष्ठः | द्यावापृथिव्यौ | त्रिष्टुप्} तेचि॒द्धिपूर्वे᳚क॒वयो᳚गृ॒णन्तः॑पु॒रोम॒हीद॑धि॒रेदे॒वपु॑त्रे॒(स्वाहा᳚) || 1 || वर्ग:20 |
प्रपू᳚र्व॒जेपि॒तरा॒नव्य॑सीभिर्गी॒र्भिःकृ॑णुध्वं॒सद॑ने,ऋ॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | द्यावापृथिव्यौ | त्रिष्टुप्} आनो᳚द्यावापृथिवी॒दैव्ये᳚न॒जने᳚नयातं॒महि॑वां॒वरू᳚थ॒म्(स्वाहा᳚) || 2 || |
उ॒तोहिवां᳚रत्न॒धेया᳚नि॒सन्ति॑पु॒रूणि॑द्यावापृथिवीसु॒दासे᳚ |{मैत्रावरुणिर्वसिष्ठः | द्यावापृथिव्यौ | त्रिष्टुप्} अ॒स्मेध॑त्तं॒यदस॒दस्कृ॑धोयुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 3 || |
[54] वास्तोष्पतइति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवास्तोष्पतिस्त्रिष्टुप् |{मंडल:7, सूक्त:54}{अनुवाक:3, सूक्त:21}{अष्टक:5, अध्याय:4} |
वास्तो᳚ष्पते॒प्रति॑जानीह्य॒स्मान्त्स्वा᳚वे॒शो,अ॑नमी॒वोभ॑वानः |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | त्रिष्टुप्} यत्त्वेम॑हे॒प्रति॒तन्नो᳚जुषस्व॒शंनो᳚भवद्वि॒पदे॒शंचतु॑ष्पदे॒(स्वाहा᳚) || 1 || वर्ग:21 |
वास्तो᳚ष्पतेप्र॒तर॑णोनएधिगय॒स्फानो॒गोभि॒रश्वे᳚भिरिन्दो |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | त्रिष्टुप्} अ॒जरा᳚सस्तेस॒ख्येस्या᳚मपि॒तेव॑पु॒त्रान्प्रति॑नोजुषस्व॒(स्वाहा᳚) || 2 || |
वास्तो᳚ष्पतेश॒ग्मया᳚सं॒सदा᳚तेसक्षी॒महि॑र॒ण्वया᳚गातु॒मत्या᳚ |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | त्रिष्टुप्} पा॒हिक्षेम॑उ॒तयोगे॒वरं᳚नोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 3 || |
[55] अमीवहेत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यायावास्तोष्पतिः द्वितीयादिसप्तानांप्रस्वापिनी आद्यागायत्रीततस्तिस्रउपरिष्टाद्धृहत्यः अंत्याश्चतस्रोनुष्टुभः |{मंडल:7, सूक्त:55}{अनुवाक:3, सूक्त:22}{अष्टक:5, अध्याय:4} |
अ॒मी॒व॒हावा᳚स्तोष्पते॒विश्वा᳚रू॒पाण्या᳚वि॒शन् |{मैत्रावरुणिर्वसिष्ठः | वास्तोष्पतिः | गायत्री} सखा᳚सु॒शेव॑एधिनः॒(स्वाहा᳚) || 1 || वर्ग:22 |
यद॑र्जुनसारमेयद॒तःपि॑शङ्ग॒यच्छ॑से |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | उपरिष्टाद्बृहती} वी᳚वभ्राजन्तऋ॒ष्टय॒उप॒स्रक्वे᳚षु॒बप्स॑तो॒निषुस्व॑प॒(स्वाहा᳚) || 2 || |
स्ते॒नंरा᳚यसारमेय॒तस्क॑रंवापुनःसर |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | उपरिष्टाद्बृहती} स्तो॒तॄनिन्द्र॑स्यरायसि॒किम॒स्मान्दु॑च्छुनायसे॒निषुस्व॑प॒(स्वाहा᳚) || 3 || |
त्वंसू᳚क॒रस्य॑दर्दृहि॒तव॑दर्दर्तुसूक॒रः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | उपरिष्टाद्बृहती} स्तो॒तॄनिन्द्र॑स्यरायसि॒किम॒स्मान्दु॑च्छुनायसे॒निषुस्व॑प॒(स्वाहा᳚) || 4 || |
सस्तु॑मा॒तासस्तु॑पि॒तासस्तु॒श्वासस्तु॑वि॒श्पतिः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्} स॒सन्तु॒सर्वे᳚ज्ञा॒तयः॒सस्त्व॒यम॒भितो॒जनः॒(स्वाहा᳚) || 5 || |
यआस्ते॒यश्च॒चर॑ति॒यश्च॒पश्य॑तिनो॒जनः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्} तेषां॒संह᳚न्मो,अ॒क्षाणि॒यथे॒दंह॒र्म्यंतथा॒(स्वाहा᳚) || 6 || |
स॒हस्र॑शृङ्गोवृष॒भोयःस॑मु॒द्रादु॒दाच॑रत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्} तेना᳚सह॒स्ये᳚नाव॒यंनिजना᳚न्त्स्वापयामसि॒(स्वाहा᳚) || 7 || |
प्रो॒ष्ठे॒श॒याव॑ह्येश॒यानारी॒र्यास्त॑ल्प॒शीव॑रीः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः प्रस्वापिनी वा | अनुष्टुप्} स्त्रियो॒याःपुण्य॑गन्धा॒स्ताःसर्वाः᳚स्वापयामसि॒(स्वाहा᳚) || 8 || |
[56] कई व्यक्ता इति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्टुप् आद्याएकादशद्विपदाविराट् | (अत्रांत्यायावैश्वदेवत्वंकश्चिन्मन्यते तन्मानाभावादुपेक्ष्यं) |{मंडल:7, सूक्त:56}{अनुवाक:4, सूक्त:1}{अष्टक:5, अध्याय:4} |
कईं॒व्य॑क्ता॒नरः॒सनी᳚ळारु॒द्रस्य॒मर्या॒,अध॒स्वश्वाः᳚(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}1 || वर्ग:23 |
नकि॒र्ह्ये᳚षांज॒नूंषि॒वेद॒ते,अ॒ङ्गवि॑द्रेमि॒थोज॒नित्र॒म्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}2 || |
अ॒भिस्व॒पूभि᳚र्मि॒थोव॑पन्त॒वात॑स्वनसःश्ये॒ना,अ॑स्पृध्र॒न्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}3 || |
ए॒तानि॒धीरो᳚नि॒ण्याचि॑केत॒पृश्नि॒र्यदूधो᳚म॒हीज॒भार॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}4 || |
साविट्सु॒वीरा᳚म॒रुद्भि॑रस्तुस॒नात्सह᳚न्ती॒पुष्य᳚न्तीनृ॒म्णम्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}5 || |
यामं॒येष्ठाः᳚शु॒भाशोभि॑ष्ठाःश्रि॒यासम्मि॑श्ला॒,ओजो᳚भिरु॒ग्राः(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}6 || |
उ॒ग्रंव॒ओजः॑स्थि॒राशवां॒स्यधा᳚म॒रुद्भि॑र्ग॒णस्तुवि॑ष्मा॒न्(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}7 || |
शु॒भ्रोवः॒शुष्मः॒क्रुध्मी॒मनां᳚सि॒धुनि॒र्मुनि॑रिव॒शर्ध॑स्यधृ॒ष्णोः(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}8 || |
सने᳚म्य॒स्मद्यु॒योत॑दि॒द्युंमावो᳚दुर्म॒तिरि॒हप्रण᳚ङ्नः॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}9 || |
प्रि॒यावो॒नाम॑हुवेतु॒राणा॒मायत्तृ॒पन्म॑रुतोवावशा॒नाः(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}10 || |
स्वा॒यु॒धास॑इ॒ष्मिणः॑सुनि॒ष्का,उ॒तस्व॒यंत॒न्व१॑(अः॒)शुम्भ॑मानाः॒(स्वाहा᳚) || {मैत्रावरुणिर्वसिष्ठः | मरुतः | द्विपदाविराट्}11 || वर्ग:24 |
शुची᳚वोह॒व्याम॑रुतः॒शुची᳚नां॒शुचिं᳚हिनोम्यध्व॒रंशुचि॑भ्यः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} ऋ॒तेन॑स॒त्यमृ॑त॒साप॑आय॒ञ्छुचि॑जन्मानः॒शुच॑यःपाव॒काः(स्वाहा᳚) || 12 || |
अंसे॒ष्वाम॑रुतःखा॒दयो᳚वो॒वक्ष॑स्सुरु॒क्मा,उ॑पशिश्रिया॒णाः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} विवि॒द्युतो॒नवृ॒ष्टिभी᳚रुचा॒ना,अनु॑स्व॒धामायु॑धै॒र्यच्छ॑मानाः॒(स्वाहा᳚) || 13 || |
प्रबु॒ध्न्या᳚वईरते॒महां᳚सि॒प्रनामा᳚निप्रयज्यवस्तिरध्वम् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} स॒ह॒स्रियं॒दम्यं᳚भा॒गमे॒तंगृ॑हमे॒धीयं᳚मरुतोजुषध्व॒म्(स्वाहा᳚) || 14 || |
यदि॑स्तु॒तस्य॑मरुतो,अधी॒थेत्थाविप्र॑स्यवा॒जिनो॒हवी᳚मन् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} म॒क्षूरा॒यःसु॒वीर्य॑स्यदात॒नूचि॒द्यम॒न्यआ॒दभ॒दरा᳚वा॒(स्वाहा᳚) || 15 || |
अत्या᳚सो॒नयेम॒रुतः॒स्वञ्चो᳚यक्ष॒दृशो॒नशु॒भय᳚न्त॒मर्याः᳚ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} तेह᳚र्म्ये॒ष्ठाःशिश॑वो॒नशु॒भ्राव॒त्सासो॒नप्र॑क्री॒ळिनः॑पयो॒धाः(स्वाहा᳚) || 16 || वर्ग:25 |
द॒श॒स्यन्तो᳚नोम॒रुतो᳚मृळन्तुवरिव॒स्यन्तो॒रोद॑सीसु॒मेके᳚ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} आ॒रेगो॒हानृ॒हाव॒धोवो᳚,अस्तुसु॒म्नेभि॑र॒स्मेव॑सवोनमध्व॒म्(स्वाहा᳚) || 17 || |
आवो॒होता᳚जोहवीतिस॒त्तःस॒त्राचीं᳚रा॒तिंम॑रुतोगृणा॒नः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} यईव॑तोवृषणो॒,अस्ति॑गो॒पाःसो,अद्व॑यावीहवतेवउ॒क्थैः(स्वाहा᳚) || 18 || |
इ॒मेतु॒रंम॒रुतो᳚रामयन्ती॒मेसहः॒सह॑स॒आन॑मन्ति |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} इ॒मेशंसं᳚वनुष्य॒तोनिपा᳚न्तिगु॒रुद्वेषो॒,अर॑रुषेदधन्ति॒(स्वाहा᳚) || 19 || |
इ॒मेर॒ध्रंचि᳚न्म॒रुतो᳚जुनन्ति॒भृमिं᳚चि॒द्यथा॒वस॑वोजु॒षन्त॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} अप॑बाधध्वंवृषण॒स्तमां᳚सिध॒त्तविश्वं॒तन॑यंतो॒कम॒स्मे(स्वाहा᳚) || 20 || |
मावो᳚दा॒त्रान्म॑रुतो॒निर॑राम॒माप॒श्चाद्द॑घ्मरथ्योविभा॒गे |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} आनः॑स्पा॒र्हेभ॑जतनावस॒व्ये॒३॑(ए॒)यदीं᳚सुजा॒तंवृ॑षणोवो॒,अस्ति॒(स्वाहा᳚) || 21 || वर्ग:26 |
संयद्धन᳚न्तम॒न्युभि॒र्जना᳚सः॒शूरा᳚य॒ह्वीष्वोष॑धीषुवि॒क्षु |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} अध॑स्मानोमरुतोरुद्रियासस्त्रा॒तारो᳚भूत॒पृत॑नास्व॒र्यः(स्वाहा᳚) || 22 || |
भूरि॑चक्रमरुतः॒पित्र्या᳚ण्यु॒क्थानि॒यावः॑श॒स्यन्ते᳚पु॒राचि॑त् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} म॒रुद्भि॑रु॒ग्रःपृत॑नासु॒साळ्हा᳚म॒रुद्भि॒रित्सनि॑ता॒वाज॒मर्वा॒(स्वाहा᳚) || 23 || |
अ॒स्मेवी॒रोम॑रुतःशु॒ष्म्य॑स्तु॒जना᳚नां॒यो,असु॑रोविध॒र्ता |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} अ॒पोयेन॑सुक्षि॒तये॒तरे॒माध॒स्वमोको᳚,अ॒भिवः॑स्याम॒(स्वाहा᳚) || 24 || |
तन्न॒इन्द्रो॒वरु॑णोमि॒त्रो,अ॒ग्निराप॒ओष॑धीर्व॒निनो᳚जुषन्त |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} शर्म᳚न्त्स्यामम॒रुता᳚मु॒पस्थे᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 25 || |
[57] मध्वोवइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्टुप् |{मंडल:7, सूक्त:57}{अनुवाक:4, सूक्त:2}{अष्टक:5, अध्याय:4} |
मध्वो᳚वो॒नाम॒मारु॑तंयजत्राः॒प्रय॒ज्ञेषु॒शव॑सामदन्ति |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} येरे॒जय᳚न्ति॒रोद॑सीचिदु॒र्वीपिन्व॒न्त्युत्सं॒यदया᳚सुरु॒ग्राः(स्वाहा᳚) || 1 || वर्ग:27 |
नि॒चे॒तारो॒हिम॒रुतो᳚गृ॒णन्तं᳚प्रणे॒तारो॒यज॑मानस्य॒मन्म॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} अ॒स्माक॑म॒द्यवि॒दथे᳚षुब॒र्हिरावी॒तये᳚सदतपिप्रिया॒णाः(स्वाहा᳚) || 2 || |
नैताव॑द॒न्येम॒रुतो॒यथे॒मेभ्राज᳚न्तेरु॒क्मैरायु॑धैस्त॒नूभिः॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} आरोद॑सीविश्व॒पिशः॑पिशा॒नाःस॑मा॒नम॒ञ्ज्य᳚ञ्जतेशु॒भेकम्(स्वाहा᳚) || 3 || |
ऋध॒क्सावो᳚मरुतोदि॒द्युद॑स्तु॒यद्व॒आगः॑पुरु॒षता॒करा᳚म |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} माव॒स्तस्या॒मपि॑भूमायजत्रा,अ॒स्मेवो᳚,अस्तुसुम॒तिश्चनि॑ष्ठा॒(स्वाहा᳚) || 4 || |
कृ॒तेचि॒दत्र॑म॒रुतो᳚रणन्तानव॒द्यासः॒शुच॑यःपाव॒काः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} प्रणो᳚ऽवतसुम॒तिभि᳚र्यजत्राः॒प्रवाजे᳚भिस्तिरतपु॒ष्यसे᳚नः॒(स्वाहा᳚) || 5 || |
उ॒तस्तु॒तासो᳚म॒रुतो᳚व्यन्तु॒विश्वे᳚भि॒र्नाम॑भि॒र्नरो᳚ह॒वींषि॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} ददा᳚तनो,अ॒मृत॑स्यप्र॒जायै᳚जिगृ॒तरा॒यःसू॒नृता᳚म॒घानि॒(स्वाहा᳚) || 6 || |
आस्तु॒तासो᳚मरुतो॒विश्व॑ऊ॒ती,अच्छा᳚सू॒रीन्त्स॒र्वता᳚ताजिगात |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} येन॒स्त्मना᳚श॒तिनो᳚व॒र्धय᳚न्तियू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 || |
[58] प्रसाकमुक्षइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्टुप् |{मंडल:7, सूक्त:58}{अनुवाक:4, सूक्त:3}{अष्टक:5, अध्याय:4} |
प्रसा᳚क॒मुक्षे᳚,अर्चताग॒णाय॒योदैव्य॑स्य॒धाम्न॒स्तुवि॑ष्मान् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} उ॒तक्षो᳚दन्ति॒रोद॑सीमहि॒त्वानक्ष᳚न्ते॒नाकं॒निरृ॑तेरवं॒शात्(स्वाहा᳚) || 1 || वर्ग:28 |
ज॒नूश्चि॑द्वोमरुतस्त्वे॒ष्ये᳚ण॒भीमा᳚स॒स्तुवि॑मन्य॒वोऽया᳚सः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} प्रयेमहो᳚भि॒रोज॑सो॒तसन्ति॒विश्वो᳚वो॒याम᳚न्भयतेस्व॒र्दृक्॒(स्वाहा᳚) || 2 || |
बृ॒हद्वयो᳚म॒घव॑द्भ्योदधात॒जुजो᳚ष॒न्निन्म॒रुतः॑सुष्टु॒तिंनः॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} ग॒तोनाध्वा॒विति॑रातिज॒न्तुंप्रणः॑स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेत॒(स्वाहा᳚) || 3 || |
यु॒ष्मोतो॒विप्रो᳚मरुतःशत॒स्वीयु॒ष्मोतो॒,अर्वा॒सहु॑रिःसह॒स्री |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} यु॒ष्मोतः॑स॒म्राळु॒तह᳚न्तिवृ॒त्रंप्रतद्वो᳚,अस्तुधूतयोदे॒ष्णम्(स्वाहा᳚) || 4 || |
ताँ,आरु॒द्रस्य॑मी॒ळ्हुषो᳚विवासेकु॒विन्नंस᳚न्तेम॒रुतः॒पुन᳚र्नः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} यत्स॒स्वर्ता᳚जिहीळि॒रेयदा॒विरव॒तदेन॑ईमहेतु॒राणा॒म्(स्वाहा᳚) || 5 || |
प्रसावा᳚चिसुष्टु॒तिर्म॒घोना᳚मि॒दंसू॒क्तंम॒रुतो᳚जुषन्त |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} आ॒राच्चि॒द्द्वेषो᳚वृषणोयुयोतयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 || |
[59] यंत्रायध्वइति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतोंत्यायारुद्रः आद्यातृतीयापंचम्योबृहत्यः द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः सप्तम्यष्टम्यौत्रिष्टुभौ नवम्याद्यास्तिस्रोगायत्र्योन्त्यानुष्टुप् |{मंडल:7, सूक्त:59}{अनुवाक:4, सूक्त:4}{अष्टक:5, अध्याय:4} |
यंत्राय॑ध्वइ॒दमि॑दं॒देवा᳚सो॒यंच॒नय॑थ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | बृहती} तस्मा᳚,अग्ने॒वरु॑ण॒मित्रार्य॑म॒न्मरु॑तः॒शर्म॑यच्छत॒(स्वाहा᳚) || 1 || वर्ग:29 |
यु॒ष्माकं᳚देवा॒,अव॒साह॑निप्रि॒यई᳚जा॒नस्त॑रति॒द्विषः॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | सतोबृहत्यः} प्रसक्षयं᳚तिरते॒विम॒हीरिषो॒योवो॒वरा᳚य॒दाश॑ति॒(स्वाहा᳚) || 2 || |
न॒हिव॑श्चर॒मंच॒नवसि॑ष्ठःपरि॒मंस॑ते |{मैत्रावरुणिर्वसिष्ठः | मरुतः | बृहती} अ॒स्माक॑म॒द्यम॑रुतःसु॒तेसचा॒विश्वे᳚पिबतका॒मिनः॒(स्वाहा᳚) || 3 || |
न॒हिव॑ऊ॒तिःपृत॑नासु॒मर्ध॑ति॒यस्मा॒,अरा᳚ध्वंनरः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | सतोबृहत्यः} अ॒भिव॒आव॑र्त्सुम॒तिर्नवी᳚यसी॒तूयं᳚यातपिपीषवः॒(स्वाहा᳚) || 4 || |
ओषुघृ॑ष्विराधसोया॒तनान्धां᳚सिपी॒तये᳚ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | बृहती} इ॒मावो᳚ह॒व्याम॑रुतोर॒रेहिकं॒मोष्व१॑(अ॒)न्यत्र॑गन्तन॒(स्वाहा᳚) || 5 || |
आच॑नोब॒र्हिःसद॑तावि॒ताच॑नःस्पा॒र्हाणि॒दात॑वे॒वसु॑ |{मैत्रावरुणिर्वसिष्ठः | मरुतः | सतोबृहत्यः} अस्रे᳚धन्तोमरुतःसो॒म्येमधौ॒स्वाहे॒हमा᳚दयाध्वै॒(स्वाहा᳚) || 6 || |
स॒स्वश्चि॒द्धित॒न्व१॑(अः॒)शुम्भ॑माना॒,आहं॒सासो॒नील॑पृष्ठा,अपप्तन् |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} विश्वं॒शर्धो᳚,अ॒भितो᳚मा॒निषे᳚द॒नरो॒नर॒ण्वाःसव॑ने॒मद᳚न्तः॒(स्वाहा᳚) || 7 || वर्ग:30 |
योनो᳚मरुतो,अ॒भिदु᳚र्हृणा॒युस्ति॒रश्चि॒त्तानि॑वसवो॒जिघां᳚सति |{मैत्रावरुणिर्वसिष्ठः | मरुतः | त्रिष्टुप्} द्रु॒हःपाशा॒न्प्रति॒समु॑चीष्ट॒तपि॑ष्ठेन॒हन्म॑नाहन्तना॒तम्(स्वाहा᳚) || 8 || |
सांत॑पना,इ॒दंह॒विर्मरु॑त॒स्तज्जु॑जुष्टन |{मैत्रावरुणिर्वसिष्ठः | मरुतः | गायत्री} यु॒ष्माको॒तीरि॑शादसः॒(स्वाहा᳚) || 9 || |
गृह॑मेधास॒आग॑त॒मरु॑तो॒माप॑भूतन |{मैत्रावरुणिर्वसिष्ठः | मरुतः | गायत्री} यु॒ष्माको॒तीसु॑दानवः॒(स्वाहा᳚) || 10 || |
इ॒हेह॑वःस्वतवसः॒कव॑यः॒सूर्य॑त्वचः |{मैत्रावरुणिर्वसिष्ठः | मरुतः | गायत्री} य॒ज्ञंम॑रुत॒आवृ॑णे॒(स्वाहा᳚) || 11 || |
त्र्य᳚म्बकंयजामहेसु॒गन्धिं᳚पुष्टि॒वर्ध॑नम् |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | अनुष्टुप्} उ॒र्वा॒रु॒कमि॑व॒बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒मामृता॒त्(स्वाहा᳚) || 12 || |
[60] यदद्द्येति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमित्रावरुणावाद्यायाः सूर्यस्त्रिष्टुप् |{मंडल:7, सूक्त:60}{अनुवाक:4, सूक्त:5}{अष्टक:5, अध्याय:5} |
यद॒द्यसू᳚र्य॒ब्रवोऽना᳚गा,उ॒द्यन्मि॒त्राय॒वरु॑णायस॒त्यम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} व॒यंदे᳚व॒त्रादि॑तेस्याम॒तव॑प्रि॒यासो᳚,अर्यमन्गृ॒णन्तः॒(स्वाहा᳚) || 1 || वर्ग:1 |
ए॒षस्यमि॑त्रावरुणानृ॒चक्षा᳚,उ॒भे,उदे᳚ति॒सूर्यो᳚,अ॒भिज्मन् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} विश्व॑स्यस्था॒तुर्जग॑तश्चगो॒पा,ऋ॒जुमर्ते᳚षुवृजि॒नाच॒पश्य॒न्त्(स्वाहा᳚) || 2 || |
अयु॑क्तस॒प्तह॒रितः॑स॒धस्था॒द्या,ईं॒वह᳚न्ति॒सूर्यं᳚घृ॒ताचीः᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} धामा᳚निमित्रावरुणायु॒वाकुः॒संयोयू॒थेव॒जनि॑मानि॒चष्टे॒(स्वाहा᳚) || 3 || |
उद्वां᳚पृ॒क्षासो॒मधु॑मन्तो,अस्थु॒रासूर्यो᳚,अरुहच्छु॒क्रमर्णः॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} यस्मा᳚,आदि॒त्या,अध्व॑नो॒रद᳚न्तिमि॒त्रो,अ᳚र्य॒मावरु॑णःस॒जोषाः᳚(स्वाहा᳚) || 4 || |
इ॒मेचे॒तारो॒,अनृ॑तस्य॒भूरे᳚र्मि॒त्रो,अ᳚र्य॒मावरु॑णो॒हिसन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} इ॒मऋ॒तस्य॑वावृधुर्दुरो॒णेश॒ग्मासः॑पु॒त्रा,अदि॑ते॒रद॑ब्धाः॒(स्वाहा᳚) || 5 || |
इ॒मेमि॒त्रोवरु॑णोदू॒ळभा᳚सोऽचे॒तसं᳚चिच्चितयन्ति॒दक्षैः᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} अपि॒क्रतुं᳚सु॒चेत॑सं॒वत᳚न्तस्ति॒रश्चि॒दंहः॑सु॒पथा᳚नयन्ति॒(स्वाहा᳚) || 6 || |
इ॒मेदि॒वो,अनि॑मिषापृथि॒व्याश्चि॑कि॒त्वांसो᳚,अचे॒तसं᳚नयन्ति |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} प्र॒व्रा॒जेचि᳚न्न॒द्यो᳚गा॒धम॑स्तिपा॒रंनो᳚,अ॒स्यवि॑ष्पि॒तस्य॑पर्ष॒न्(स्वाहा᳚) || 7 || वर्ग:2 |
यद्गो॒पाव॒ददि॑तिः॒शर्म॑भ॒द्रंमि॒त्रोयच्छ᳚न्ति॒वरु॑णःसु॒दासे᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} तस्मि॒न्नातो॒कंतन॑यं॒दधा᳚ना॒माक᳚र्मदेव॒हेळ॑नंतुरासः॒(स्वाहा᳚) || 8 || |
अव॒वेदिं॒होत्रा᳚भिर्यजेत॒रिपः॒काश्चि॑द्वरुण॒ध्रुतः॒सः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} परि॒द्वेषो᳚भिरर्य॒मावृ॑णक्तू॒रुंसु॒दासे᳚वृषणा,उलो॒कम्(स्वाहा᳚) || 9 || |
स॒स्वश्चि॒द्धिसमृ॑तिस्त्वे॒ष्ये᳚षामपी॒च्ये᳚न॒सह॑सा॒सह᳚न्ते |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} यु॒ष्मद्भि॒यावृ॑षणो॒रेज॑माना॒दक्ष॑स्यचिन्महि॒नामृ॒ळता᳚नः॒(स्वाहा᳚) || 10 || |
योब्रह्म॑णेसुम॒तिमा॒यजा᳚ते॒वाज॑स्यसा॒तौप॑र॒मस्य॑रा॒यः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} सीक्ष᳚न्तम॒न्युंम॒घवा᳚नो,अ॒र्यउ॒रुक्षया᳚यचक्रिरेसु॒धातु॒(स्वाहा᳚) || 11 || |
इ॒यंदे᳚वपु॒रोहि॑तिर्यु॒वभ्यां᳚य॒ज्ञेषु॑मित्रावरुणावकारि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} विश्वा᳚निदु॒र्गापि॑पृतंति॒रोनो᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 12 || |
[61] उद्वांचक्षुरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमित्रावरुणौत्रिष्टुप् |{मंडल:7, सूक्त:61}{अनुवाक:4, सूक्त:6}{अष्टक:5, अध्याय:5} |
उद्वां॒चक्षु᳚र्वरुणसु॒प्रती᳚कंदे॒वयो᳚रेति॒सूर्य॑स्तत॒न्वान् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} अ॒भियोविश्वा॒भुव॑नानि॒चष्टे॒सम॒न्युंमर्त्ये॒ष्वाचि॑केत॒(स्वाहा᳚) || 1 || वर्ग:3 |
प्रवां॒समि॑त्रावरुणावृ॒तावा॒विप्रो॒मन्मा᳚निदीर्घ॒श्रुदि॑यर्ति |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} यस्य॒ब्रह्मा᳚णिसुक्रतू॒,अवा᳚थ॒आयत्क्रत्वा॒नश॒रदः॑पृ॒णैथे॒(स्वाहा᳚) || 2 || |
प्रोरोर्मि॑त्रावरुणापृथि॒व्याःप्रदि॒वऋ॒ष्वाद्बृ॑ह॒तःसु॑दानू |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} स्पशो᳚दधाथे॒,ओष॑धीषुवि॒क्ष्वृध॑ग्य॒तो,अनि॑मिषं॒रक्ष॑माणा॒(स्वाहा᳚) || 3 || |
शंसा᳚मि॒त्रस्य॒वरु॑णस्य॒धाम॒शुष्मो॒रोद॑सीबद्बधेमहि॒त्वा |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} अय॒न्मासा॒,अय॑ज्वनाम॒वीराः॒प्रय॒ज्ञम᳚न्मावृ॒जनं᳚तिराते॒(स्वाहा᳚) || 4 || |
अमू᳚रा॒विश्वा᳚वृषणावि॒मावां॒नयासु॑चि॒त्रंददृ॑शे॒नय॒क्षम् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} द्रुहः॑सचन्ते॒,अनृ॑ता॒जना᳚नां॒नवां᳚नि॒ण्यान्य॒चिते᳚,अभूव॒न्(स्वाहा᳚) || 5 || |
समु॑वांय॒ज्ञंम॑हयं॒नमो᳚भिर्हु॒वेवां᳚मित्रावरुणास॒बाधः॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} प्रवां॒मन्मा᳚न्यृ॒चसे॒नवा᳚निकृ॒तानि॒ब्रह्म॑जुजुषन्नि॒मानि॒(स्वाहा᳚) || 6 || |
इ॒यंदे᳚वपु॒रोहि॑तिर्यु॒वभ्यां᳚य॒ज्ञेषु॑मित्रावरुणावकारि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} विश्वा᳚निदु॒र्गापि॑पृतंति॒रोनो᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 || |
[62] उत्सूर्यइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ आद्यानांतिसृणांसूर्यस्ततस्तिसृणांमित्रावरुणौत्रिष्टुप् |{मंडल:7, सूक्त:62}{अनुवाक:4, सूक्त:7}{अष्टक:5, अध्याय:5} |
उत्सूर्यो᳚बृ॒हद॒र्चींष्य॑श्रेत्पु॒रुविश्वा॒जनि॑म॒मानु॑षाणाम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} स॒मोदि॒वाद॑दृशे॒रोच॑मानः॒क्रत्वा᳚कृ॒तःसुकृ॑तःक॒र्तृभि॑र्भू॒त्(स्वाहा᳚) || 1 || वर्ग:4 |
ससू᳚र्य॒प्रति॑पु॒रोन॒उद्गा᳚,ए॒भिःस्तोमे᳚भिरेत॒शेभि॒रेवैः᳚ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} प्रनो᳚मि॒त्राय॒वरु॑णायवो॒चोऽना᳚गसो,अर्य॒म्णे,अ॒ग्नये᳚च॒(स्वाहा᳚) || 2 || |
विनः॑स॒हस्रं᳚शु॒रुधो᳚रदन्त्वृ॒तावा᳚नो॒वरु॑णोमि॒त्रो,अ॒ग्निः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} यच्छ᳚न्तुच॒न्द्रा,उ॑प॒मंनो᳚,अ॒र्कमानः॒कामं᳚पूपुरन्तु॒स्तवा᳚नाः॒(स्वाहा᳚) || 3 || |
द्यावा᳚भूमी,अदिते॒त्रासी᳚थांनो॒येवां᳚ज॒ज्ञुःसु॒जनि॑मानऋष्वे |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} माहेळे᳚भूम॒वरु॑णस्यवा॒योर्मामि॒त्रस्य॑प्रि॒यत॑मस्यनृ॒णाम्(स्वाहा᳚) || 4 || |
प्रबा॒हवा᳚सिसृतंजी॒वसे᳚न॒आनो॒गव्यू᳚तिमुक्षतंघृ॒तेन॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} आनो॒जने᳚श्रवयतंयुवानाश्रु॒तंमे᳚मित्रावरुणा॒हवे॒मा(स्वाहा᳚) || 5 || |
नूमि॒त्रोवरु॑णो,अर्य॒मान॒स्त्मने᳚तो॒काय॒वरि॑वोदधन्तु |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} सु॒गानो॒विश्वा᳚सु॒पथा᳚निसन्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 || |
[63] उद्वेतीति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यानांसार्धंचतसृणां सूर्यस्ततोमित्रावरुणौत्रिष्टुप् |{मंडल:7, सूक्त:63}{अनुवाक:4, सूक्त:8}{अष्टक:5, अध्याय:5} |
उद्वे᳚तिसु॒भगो᳚वि॒श्वच॑क्षाः॒साधा᳚रणः॒सूर्यो॒मानु॑षाणाम् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} चक्षु᳚र्मि॒त्रस्य॒वरु॑णस्यदे॒वश्चर्मे᳚व॒यःस॒मवि᳚व्य॒क्तमां᳚सि॒(स्वाहा᳚) || 1 || वर्ग:5 |
उद्वे᳚तिप्रसवी॒ताजना᳚नांम॒हान्के॒तुर᳚र्ण॒वःसूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} स॒मा॒नंच॒क्रंप᳚र्या॒विवृ॑त्स॒न्यदे᳚त॒शोवह॑तिधू॒र्षुयु॒क्तः(स्वाहा᳚) || 2 || |
वि॒भ्राज॑मानउ॒षसा᳚मु॒पस्था᳚द्रे॒भैरुदे᳚त्यनुम॒द्यमा᳚नः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} ए॒षमे᳚दे॒वःस॑वि॒ताच॑च्छन्द॒यःस॑मा॒नंनप्र॑मि॒नाति॒धाम॒(स्वाहा᳚) || 3 || |
दि॒वोरु॒क्मउ॑रु॒चक्षा॒,उदे᳚तिदू॒रे,अ॑र्थस्त॒रणि॒र्भ्राज॑मानः |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | त्रिष्टुप्} नू॒नंजनाः॒सूर्ये᳚ण॒प्रसू᳚ता॒,अय॒न्नर्था᳚निकृ॒णव॒न्नपां᳚सि॒(स्वाहा᳚) || 4 || |
यत्रा᳚च॒क्रुर॒मृता᳚गा॒तुम॑स्मैश्ये॒नोनदीय॒न्नन्वे᳚ति॒पाथः॑ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः, मित्रावरुणौ | त्रिष्टुप्} प्रति॑वां॒सूर॒उदि॑तेविधेम॒नमो᳚भिर्मित्रावरुणो॒तह॒व्यैः(स्वाहा᳚) || 5 || |
नूमि॒त्रोवरु॑णो,अर्य॒मान॒स्त्मने᳚तो॒काय॒वरि॑वोदधन्तु |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ अर्यमा च | त्रिष्टुप्} सु॒गानो॒विश्वा᳚सु॒पथा᳚निसन्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 || |
[64] दिविक्षयंतेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो मित्रावरुणौत्रिष्टुप् |{मंडल:7, सूक्त:64}{अनुवाक:4, सूक्त:9}{अष्टक:5, अध्याय:5} |
दि॒विक्षय᳚न्ता॒रज॑सःपृथि॒व्यांप्रवां᳚घृ॒तस्य॑नि॒र्णिजो᳚ददीरन् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} ह॒व्यंनो᳚मि॒त्रो,अ᳚र्य॒मासुजा᳚तो॒राजा᳚सुक्ष॒त्रोवरु॑णोजुषन्त॒(स्वाहा᳚) || 1 || वर्ग:6 |
आरा᳚जानामहऋतस्यगोपा॒सिन्धु॑पतीक्षत्रियायातम॒र्वाक् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} इळां᳚नोमित्रावरुणो॒तवृ॒ष्टिमव॑दि॒वइ᳚न्वतंजीरदानू॒(स्वाहा᳚) || 2 || |
मि॒त्रस्तन्नो॒वरु॑णोदे॒वो,अ॒र्यःप्रसाधि॑ष्ठेभिःप॒थिभि᳚र्नयन्तु |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} ब्रव॒द्यथा᳚न॒आद॒रिःसु॒दास॑इ॒षाम॑देमस॒हदे॒वगो᳚पाः॒(स्वाहा᳚) || 3 || |
योवां॒गर्तं॒मन॑सा॒तक्ष॑दे॒तमू॒र्ध्वांधी॒तिंकृ॒णव॑द्धा॒रय॑च्च |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} उ॒क्षेथां᳚मित्रावरुणाघृ॒तेन॒तारा᳚जानासुक्षि॒तीस्त॑र्पयेथा॒म्(स्वाहा᳚) || 4 || |
ए॒षस्तोमो᳚वरुणमित्र॒तुभ्यं॒सोमः॑शु॒क्रोनवा॒यवे᳚ऽयामि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धीर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 || |
[65] प्रतिवामिति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो मित्रावरुणौत्रिष्टुप् |{मंडल:7, सूक्त:65}{अनुवाक:4, सूक्त:10}{अष्टक:5, अध्याय:5} |
प्रति॑वां॒सूर॒उदि॑तेसू॒क्तैर्मि॒त्रंहु॑वे॒वरु॑णंपू॒तद॑क्षम् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} ययो᳚रसु॒र्य१॑(अ॒)मक्षि॑तं॒ज्येष्ठं॒विश्व॑स्य॒याम᳚न्ना॒चिता᳚जिग॒त्नु(स्वाहा᳚) || 1 || वर्ग:7 |
ताहिदे॒वाना॒मसु॑रा॒ताव॒र्यातानः॑,क्षि॒तीःक॑रतमू॒र्जय᳚न्तीः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} अ॒श्याम॑मित्रावरुणाव॒यंवां॒द्यावा᳚च॒यत्र॑पी॒पय॒न्नहा᳚च॒(स्वाहा᳚) || 2 || |
ताभूरि॑पाशा॒वनृ॑तस्य॒सेतू᳚दुर॒त्येतू᳚रि॒पवे॒मर्त्या᳚य |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} ऋ॒तस्य॑मित्रावरुणाप॒थावा᳚म॒पोनना॒वादु॑रि॒तात॑रेम॒(स्वाहा᳚) || 3 || |
आनो᳚मित्रावरुणाह॒व्यजु॑ष्टिंघृ॒तैर्गव्यू᳚तिमुक्षत॒मिळा᳚भिः |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} प्रति॑वा॒मत्र॒वर॒माजना᳚यपृणी॒तमु॒द्नोदि॒व्यस्य॒चारोः᳚(स्वाहा᳚) || 4 || |
ए॒षस्तोमो᳚वरुणमित्र॒तुभ्यं॒सोमः॑शु॒क्रोनवा॒यवे᳚ऽयामि |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | त्रिष्टुप्} अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धीर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 || |
[66] प्रमित्रयोरित्येकोनविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो मित्रावरुणौ चतुर्थ्यादिदशानामादित्यः चतुर्दश्यादितिसृणां सूर्योगायत्री दशमीद्वादशी चतुर्दश्यो बृहत्यः एकादशी त्रयोदशीपंचदश्यः सतोबृहत्यः षोडशीपुरउष्णिक् |{मंडल:7, सूक्त:66}{अनुवाक:4, सूक्त:11}{अष्टक:5, अध्याय:5} |
प्रमि॒त्रयो॒र्वरु॑णयोः॒स्तोमो᳚नएतुशू॒ष्यः॑ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री} नम॑स्वान्तुविजा॒तयोः᳚(स्वाहा᳚) || 1 || वर्ग:8 |
याधा॒रय᳚न्तदे॒वाःसु॒दक्षा॒दक्ष॑पितरा |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री} अ॒सु॒र्या᳚य॒प्रम॑हसा॒(स्वाहा᳚) || 2 || |
तानः॑स्ति॒पात॑नू॒पावरु॑णजरितॄ॒णाम् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री} मित्र॑सा॒धय॑तं॒धियः॒(स्वाहा᳚) || 3 || |
यद॒द्यसूर॒उदि॒तेऽना᳚गामि॒त्रो,अ᳚र्य॒मा |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री} सु॒वाति॑सवि॒ताभगः॒(स्वाहा᳚) || 4 || |
सु॒प्रा॒वीर॑स्तु॒सक्षयः॒प्रनुयाम᳚न्त्सुदानवः |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री} येनो॒,अंहो᳚ऽति॒पिप्र॑ति॒(स्वाहा᳚) || 5 || |
उ॒तस्व॒राजो॒,अदि॑ति॒रद॑ब्धस्यव्र॒तस्य॒ये |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री} म॒होराजा᳚नईशते॒(स्वाहा᳚) || 6 || वर्ग:9 |
प्रति॑वां॒सूर॒उदि॑तेमि॒त्रंगृ॑णीषे॒वरु॑णम् |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री} अ॒र्य॒मणं᳚रि॒शाद॑स॒म्(स्वाहा᳚) || 7 || |
रा॒याहि॑रण्य॒याम॒तिरि॒यम॑वृ॒काय॒शव॑से |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री} इ॒यंविप्रा᳚मे॒धसा᳚तये॒(स्वाहा᳚) || 8 || |
तेस्या᳚मदेववरुण॒तेमि॑त्रसू॒रिभिः॑स॒ह |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | गायत्री} इषं॒स्व॑श्चधीमहि॒(स्वाहा᳚) || 9 || |
ब॒हवः॒सूर॑चक्षसोऽग्निजि॒ह्वा,ऋ॑ता॒वृधः॑ |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | बृहति} त्रीणि॒येये॒मुर्वि॒दथा᳚निधी॒तिभि॒र्विश्वा᳚नि॒परि॑भूतिभिः॒(स्वाहा᳚) || 10 || |
वियेद॒धुःश॒रदं॒मास॒मादह᳚र्य॒ज्ञम॒क्तुंचादृच᳚म् |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | सतो बृहति} अ॒ना॒प्यंवरु॑णोमि॒त्रो,अ᳚र्य॒माक्ष॒त्रंराजा᳚नआशत॒(स्वाहा᳚) || 11 || वर्ग:10 |
तद्वो᳚,अ॒द्यम॑नामहेसू॒क्तैःसूर॒उदि॑ते |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | बृहति} यदोह॑ते॒वरु॑णोमि॒त्रो,अ᳚र्य॒मायू॒यमृ॒तस्य॑रथ्यः॒(स्वाहा᳚) || 12 || |
ऋ॒तावा᳚नऋ॒तजा᳚ता,ऋता॒वृधो᳚घो॒रासो᳚,अनृत॒द्विषः॑ |{मैत्रावरुणिर्वसिष्ठः | आदित्याः | सतो बृहति} तेषां᳚वःसु॒म्नेसु॑च्छ॒र्दिष्ट॑मेनरः॒स्याम॒येच॑सू॒रयः॒(स्वाहा᳚) || 13 || |
उदु॒त्यद्द॑र्श॒तंवपु॑र्दि॒वए᳚तिप्रतिह्व॒रे |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | बृहति} यदी᳚मा॒शुर्वह॑तिदे॒वएत॑शो॒विश्व॑स्मै॒चक्ष॑से॒,अर॒म्(स्वाहा᳚) || 14 || |
शी॒र्ष्णःशी᳚र्ष्णो॒जग॑तस्त॒स्थुष॒स्पतिं᳚स॒मया॒विश्व॒मारजः॑ |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | सतो बृहति} स॒प्तस्वसा᳚रःसुवि॒ताय॒सूर्यं॒वह᳚न्तिह॒रितो॒रथे॒(स्वाहा᳚) || 15 || |
तच्चक्षु॑र्दे॒वहि॑तंशु॒क्रमु॒च्चर॑त् |{मैत्रावरुणिर्वसिष्ठः | सूर्यः | पुर उष्णिक्} पश्ये᳚मश॒रदः॑श॒तंजीवे᳚मश॒रदः॑श॒तम्(स्वाहा᳚) || 16 || वर्ग:11 |
काव्ये᳚भिरदा॒भ्याया᳚तंवरुणद्यु॒मत् |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री} मि॒त्रश्च॒सोम॑पीतये॒(स्वाहा᳚) || 17 || |
दि॒वोधाम॑भिर्वरुणमि॒त्रश्चाया᳚तम॒द्रुहा᳚ |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री} पिब॑तं॒सोम॑मातु॒जी(स्वाहा᳚) || 18 || |
आया᳚तंमित्रावरुणाजुषा॒णावाहु॑तिंनरा |{मैत्रावरुणिर्वसिष्ठः | मित्रावरुणौ | गायत्री} पा॒तंसोम॑मृतावृधा॒(स्वाहा᳚) || 19 || |
[67] प्रतिवामिति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |{मंडल:7, सूक्त:67}{अनुवाक:4, सूक्त:12}{अष्टक:5, अध्याय:5} |
प्रति॑वां॒रथं᳚नृपतीज॒रध्यै᳚ह॒विष्म॑ता॒मन॑साय॒ज्ञिये᳚न |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} योवां᳚दू॒तोनधि॑ष्ण्या॒वजी᳚ग॒रच्छा᳚सू॒नुर्नपि॒तरा᳚विवक्मि॒(स्वाहा᳚) || 1 || वर्ग:12 |
अशो᳚च्य॒ग्निःस॑मिधा॒नो,अ॒स्मे,उपो᳚,अदृश्र॒न्तम॑सश्चि॒दन्ताः᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} अचे᳚तिके॒तुरु॒षसः॑पु॒रस्ता᳚च्छ्रि॒येदि॒वोदु॑हि॒तुर्जाय॑मानः॒(स्वाहा᳚) || 2 || |
अ॒भिवां᳚नू॒नम॑श्विना॒सुहो᳚ता॒स्तोमैः᳚सिषक्तिनासत्याविव॒क्वान् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} पू॒र्वीभि᳚र्यातंप॒थ्या᳚भिर॒र्वाक्स्व॒र्विदा॒वसु॑मता॒रथे᳚न॒(स्वाहा᳚) || 3 || |
अ॒वोर्वां᳚नू॒नम॑श्विनायु॒वाकु᳚र्हु॒वेयद्वां᳚सु॒तेमा᳚ध्वीवसू॒युः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} आवां᳚वहन्तु॒स्थवि॑रासो॒,अश्वाः॒पिबा᳚थो,अ॒स्मेसुषु॑ता॒मधू᳚नि॒(स्वाहा᳚) || 4 || |
प्राची᳚मुदेवाश्विना॒धियं॒मेऽमृ॑ध्रांसा॒तये᳚कृतंवसू॒युम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} विश्वा᳚,अविष्टं॒वाज॒आपुरं᳚धी॒स्तानः॑शक्तंशचीपती॒शची᳚भिः॒(स्वाहा᳚) || 5 || |
अ॒वि॒ष्टंधी॒ष्व॑श्विनानआ॒सुप्र॒जाव॒द्रेतो॒,अह्र॑यंनो,अस्तु |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} आवां᳚तो॒केतन॑ये॒तूतु॑जानाःसु॒रत्ना᳚सोदे॒ववी᳚तिंगमेम॒(स्वाहा᳚) || 6 || वर्ग:13 |
ए॒षस्यवां᳚पूर्व॒गत्वे᳚व॒सख्ये᳚नि॒धिर्हि॒तोमा᳚ध्वीरा॒तो,अ॒स्मे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} अहे᳚ळता॒मन॒साया᳚तम॒र्वाग॒श्नन्ता᳚ह॒व्यंमानु॑षीषुवि॒क्षु(स्वाहा᳚) || 7 || |
एक॑स्मि॒न्योगे᳚भुरणासमा॒नेपरि॑वांस॒प्तस्र॒वतो॒रथो᳚गात् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} नवा᳚यन्तिसु॒भ्वो᳚दे॒वयु॑क्ता॒येवां᳚धू॒र्षुत॒रण॑यो॒वह᳚न्ति॒(स्वाहा᳚) || 8 || |
अ॒स॒श्चता᳚म॒घव॑द्भ्यो॒हिभू॒तंयेरा॒याम॑घ॒देयं᳚जु॒नन्ति॑ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} प्रयेबन्धुं᳚सू॒नृता᳚भिस्ति॒रन्ते॒गव्या᳚पृ॒ञ्चन्तो॒,अश्व्या᳚म॒घानि॒(स्वाहा᳚) || 9 || |
नूमे॒हव॒माशृ॑णुतंयुवानायासि॒ष्टंव॒र्तिर॑श्विना॒विरा᳚वत् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} ध॒त्तंरत्ना᳚नि॒जर॑तंचसू॒रीन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 10 || |
[68] आशुभ्रेति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् आद्याःसप्तविराजः |{मंडल:7, सूक्त:68}{अनुवाक:4, सूक्त:13}{अष्टक:5, अध्याय:5} |
आशु॑भ्रायातमश्विना॒स्वश्वा॒गिरो᳚दस्राजुजुषा॒णायु॒वाकोः᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} ह॒व्यानि॑च॒प्रति॑भृतावी॒तंनः॒(स्वाहा᳚) || 1 || वर्ग:14 |
प्रवा॒मन्धां᳚सि॒मद्या᳚न्यस्थु॒ररं᳚गन्तंह॒विषो᳚वी॒तये᳚मे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} ति॒रो,अ॒र्योहव॑नानिश्रु॒तंनः॒(स्वाहा᳚) || 2 || |
प्रवां॒रथो॒मनो᳚जवा,इयर्तिति॒रोरजां᳚स्यश्विनाश॒तोतिः॑ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} अ॒स्मभ्यं᳚सूर्यावसू,इया॒नः(स्वाहा᳚) || 3 || |
अ॒यंह॒यद्वां᳚देव॒या,उ॒अद्रि॑रू॒र्ध्वोविव॑क्तिसोम॒सुद्यु॒वभ्या᳚म् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} आव॒ल्गूविप्रो᳚ववृतीतह॒व्यैः(स्वाहा᳚) || 4 || |
चि॒त्रंह॒यद्वां॒भोज॑नं॒न्वस्ति॒न्यत्र॑ये॒महि॑ष्वन्तंयुयोतम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} योवा᳚मो॒मानं॒दध॑तेप्रि॒यःसन्(स्वाहा᳚) || 5 || |
उ॒तत्यद्वां᳚जुर॒ते,अ॑श्विनाभू॒च्च्यवा᳚नायप्र॒तीत्यं᳚हवि॒र्दे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} अधि॒यद्वर्प॑इ॒तऊ᳚तिध॒त्थः(स्वाहा᳚) || 6 || वर्ग:15 |
उ॒तत्यंभु॒ज्युम॑श्विना॒सखा᳚यो॒मध्ये᳚जहुर्दु॒रेवा᳚सःसमु॒द्रे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | विराट्} निरीं᳚पर्ष॒दरा᳚वा॒योयु॒वाकुः॒(स्वाहा᳚) || 7 || |
वृका᳚यचि॒ज्जस॑मानायशक्तमु॒तश्रु॑तंश॒यवे᳚हू॒यमा᳚ना |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} याव॒घ्न्यामपि᳚न्वतम॒पोनस्त॒र्यं᳚चिच्छ॒क्त्य॑श्विना॒शची᳚भिः॒(स्वाहा᳚) || 8 || |
ए॒षस्यका॒रुर्ज॑रतेसू॒क्तैरग्रे᳚बुधा॒नउ॒षसां᳚सु॒मन्मा᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} इ॒षातंव॑र्धद॒घ्न्यापयो᳚भिर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 9 || |
[69] आवांरथइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |{मंडल:7, सूक्त:69}{अनुवाक:4, सूक्त:14}{अष्टक:5, अध्याय:5} |
आवां॒रथो॒रोद॑सीबद्बधा॒नोहि॑र॒ण्ययो॒वृष॑भिर्या॒त्वश्वैः᳚ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} घृ॒तव॑र्तनिःप॒विभी᳚रुचा॒नइ॒षांवो॒ळ्हानृ॒पति᳚र्वा॒जिनी᳚वा॒न्(स्वाहा᳚) || 1 || वर्ग:16 |
सप॑प्रथा॒नो,अ॒भिपञ्च॒भूमा᳚त्रिवन्धु॒रोमन॒साया᳚तुयु॒क्तः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} विशो॒येन॒गच्छ॑थोदेव॒यन्तीः॒कुत्रा᳚चि॒द्याम॑मश्विना॒दधा᳚ना॒(स्वाहा᳚) || 2 || |
स्वश्वा᳚य॒शसाया᳚तम॒र्वाग्दस्रा᳚नि॒धिंमधु॑मन्तंपिबाथः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} विवां॒रथो᳚व॒ध्वा॒३॑(आ॒)याद॑मा॒नोऽन्ता᳚न्दि॒वोबा᳚धतेवर्त॒निभ्या॒म्(स्वाहा᳚) || 3 || |
यु॒वोःश्रियं॒परि॒योषा᳚वृणीत॒सूरो᳚दुहि॒तापरि॑तक्म्यायाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} यद्दे᳚व॒यन्त॒मव॑थः॒शची᳚भिः॒परि॑घ्रं॒समो॒मना᳚वां॒वयो᳚गा॒त्(स्वाहा᳚) || 4 || |
योह॒स्यवां᳚रथिरा॒वस्त॑उ॒स्रारथो᳚युजा॒नःप॑रि॒याति॑व॒र्तिः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} तेन॑नः॒शंयोरु॒षसो॒व्यु॑ष्टौ॒न्य॑श्विनावहतंय॒ज्ञे,अ॒स्मिन्(स्वाहा᳚) || 5 || |
नरा᳚गौ॒रेव॑वि॒द्युतं᳚तृषा॒णास्माक॑म॒द्यसव॒नोप॑यातम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} पु॒रु॒त्राहिवां᳚म॒तिभि॒र्हव᳚न्ते॒मावा᳚म॒न्येनिय॑मन्देव॒यन्तः॒(स्वाहा᳚) || 6 || |
यु॒वंभु॒ज्युमव॑विद्धंसमु॒द्रउदू᳚हथु॒रर्ण॑सो॒,अस्रि॑धानैः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} प॒त॒त्रिभि॑रश्र॒मैर᳚व्य॒थिभि॑र्दं॒सना᳚भिरश्विनापा॒रय᳚न्ता॒(स्वाहा᳚) || 7 || |
नूमे॒हव॒माशृ॑णुतंयुवानायासि॒ष्टंव॒र्तिर॑श्विना॒विरा᳚वत् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} ध॒त्तंरत्ना᳚नि॒जर॑तंचसू॒रीन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 8 || |
[70] आविश्ववारेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |{मंडल:7, सूक्त:70}{अनुवाक:4, सूक्त:15}{अष्टक:5, अध्याय:5} |
आवि॑श्ववाराश्विनागतंनः॒प्रतत्स्थान॑मवाचिवांपृथि॒व्याम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} अश्वो॒नवा॒जीशु॒नपृ॑ष्ठो,अस्था॒दायत्से॒दथु॑र्ध्रु॒वसे॒नयोनि॒म्(स्वाहा᳚) || 1 || वर्ग:17 |
सिष॑क्ति॒सावां᳚सुम॒तिश्चनि॒ष्ठाता᳚पिघ॒र्मोमनु॑षोदुरो॒णे |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} योवां᳚समु॒द्रान्त्स॒रितः॒पिप॒र्त्येत॑ग्वाचि॒न्नसु॒युजा᳚युजा॒नः(स्वाहा᳚) || 2 || |
यानि॒स्थाना᳚न्यश्विनाद॒धाथे᳚दि॒वोय॒ह्वीष्वोष॑धीषुवि॒क्षु |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} निपर्व॑तस्यमू॒र्धनि॒सद॒न्तेषं॒जना᳚यदा॒शुषे॒वह᳚न्ता॒(स्वाहा᳚) || 3 || |
च॒नि॒ष्टंदे᳚वा॒,ओष॑धीष्व॒प्सुयद्यो॒ग्या,अ॒श्नवै᳚थे॒ऋषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} पु॒रूणि॒रत्ना॒दध॑तौ॒न्य१॑(अ॒)स्मे,अनु॒पूर्वा᳚णिचख्यथुर्यु॒गानि॒(स्वाहा᳚) || 4 || |
शु॒श्रु॒वांसा᳚चिदश्विनापु॒रूण्य॒भिब्रह्मा᳚णिचक्षाथे॒ऋषी᳚णाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} प्रति॒प्रया᳚तं॒वर॒माजना᳚या॒स्मेवा᳚मस्तुसुम॒तिश्चनि॑ष्ठा॒(स्वाहा᳚) || 5 || |
योवां᳚य॒ज्ञोना᳚सत्याह॒विष्मा᳚न्कृ॒तब्र᳚ह्मासम॒र्यो॒३॑(ओ॒)भवा᳚ति |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} उप॒प्रया᳚तं॒वर॒मावसि॑ष्ठमि॒माब्रह्मा᳚ण्यृच्यन्तेयु॒वभ्या॒म्(स्वाहा᳚) || 6 || |
इ॒यंम॑नी॒षा,इ॒यम॑श्विना॒गीरि॒मांसु॑वृ॒क्तिंवृ॑षणाजुषेथाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} इ॒माब्रह्मा᳚णियुव॒यून्य॑ग्मन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 || |
[71] अपस्वसुरिति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |{मंडल:7, सूक्त:71}{अनुवाक:5, सूक्त:1}{अष्टक:5, अध्याय:5} |
अप॒स्वसु॑रु॒षसो॒नग्जि॑हीतेरि॒णक्ति॑कृ॒ष्णीर॑रु॒षाय॒पन्था᳚म् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} अश्वा᳚मघा॒गोम॑घावांहुवेम॒दिवा॒नक्तं॒शरु॑म॒स्मद्यु॑योत॒म्(स्वाहा᳚) || 1 || वर्ग:18 |
उ॒पाया᳚तंदा॒शुषे॒मर्त्या᳚य॒रथे᳚नवा॒मम॑श्विना॒वह᳚न्ता |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} यु॒यु॒तम॒स्मदनि॑रा॒ममी᳚वां॒दिवा॒नक्तं᳚माध्वी॒त्रासी᳚थांनः॒(स्वाहा᳚) || 2 || |
आवां॒रथ॑मव॒मस्यां॒व्यु॑ष्टौसुम्ना॒यवो॒वृष॑णोवर्तयन्तु |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} स्यूम॑गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि॑ना॒वसु॑मन्तंवहेथा॒म्(स्वाहा᳚) || 3 || |
योवां॒रथो᳚नृपती॒,अस्ति॑वो॒ळ्हात्रि॑वन्धु॒रोवसु॑माँ,उ॒स्रया᳚मा |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} आन॑ए॒नाना᳚स॒त्योप॑यातम॒भियद्वां᳚वि॒श्वप्स्न्यो॒जिगा᳚ति॒(स्वाहा᳚) || 4 || |
यु॒वंच्यवा᳚नंज॒रसो᳚ऽमुमुक्तं॒निपे॒दव॑ऊहथुरा॒शुमश्व᳚म् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} निरंह॑स॒स्तम॑सःस्पर्त॒मत्रिं॒निजा᳚हु॒षंशि॑थि॒रेधा᳚तम॒न्तः(स्वाहा᳚) || 5 || |
इ॒यंम॑नी॒षा,इ॒यम॑श्विना॒गीरि॒मांसु॑वृ॒क्तिंवृ॑षणाजुषेथाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} इ॒माब्रह्मा᳚णियुव॒यून्य॑ग्मन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 || |
[72] आगोमतेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |{मंडल:7, सूक्त:72}{अनुवाक:5, सूक्त:2}{अष्टक:5, अध्याय:5} |
आगोम॑तानासत्या॒रथे॒नाश्वा᳚वतापुरुश्च॒न्द्रेण॑यातम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} अ॒भिवां॒विश्वा᳚नि॒युतः॑सचन्तेस्पा॒र्हया᳚श्रि॒यात॒न्वा᳚शुभा॒ना(स्वाहा᳚) || 1 || वर्ग:19 |
आनो᳚दे॒वेभि॒रुप॑यातम॒र्वाक्स॒जोष॑सानासत्या॒रथे᳚न |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} यु॒वोर्हिनः॑स॒ख्यापित्र्या᳚णिसमा॒नोबन्धु॑रु॒ततस्य॑वित्त॒म्(स्वाहा᳚) || 2 || |
उदु॒स्तोमा᳚सो,अ॒श्विनो᳚रबुध्रञ्जा॒मिब्रह्मा᳚ण्यु॒षस॑श्चदे॒वीः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} आ॒विवा᳚स॒न्रोद॑सी॒धिष्ण्ये॒मे,अच्छा॒विप्रो॒नास॑त्याविवक्ति॒(स्वाहा᳚) || 3 || |
विचेदु॒च्छन्त्य॑श्विना,उ॒षासः॒प्रवां॒ब्रह्मा᳚णिका॒रवो᳚भरन्ते |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} ऊ॒र्ध्वंभा॒नुंस॑वि॒तादे॒वो,अ॑श्रेद्बृ॒हद॒ग्नयः॑स॒मिधा᳚जरन्ते॒(स्वाहा᳚) || 4 || |
आप॒श्चाता᳚न्नास॒त्यापु॒रस्ता॒दाश्वि॑नायातमध॒रादुद॑क्तात् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} आवि॒श्वतः॒पाञ्च॑जन्येनरा॒यायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 || |
[73] अतारिष्मेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |{मंडल:7, सूक्त:73}{अनुवाक:5, सूक्त:3}{अष्टक:5, अध्याय:5} |
अता᳚रिष्म॒तम॑सस्पा॒रम॒स्यप्रति॒स्तोमं᳚देव॒यन्तो॒दधा᳚नाः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} पु॒रु॒दंसा᳚पुरु॒तमा᳚पुरा॒जाम॑र्त्याहवते,अ॒श्विना॒गीः(स्वाहा᳚) || 1 || वर्ग:20 |
न्यु॑प्रि॒योमनु॑षःसादि॒होता॒नास॑त्या॒योयज॑ते॒वन्द॑तेच |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} अ॒श्नी॒तंमध्वो᳚,अश्विना,उपा॒कआवां᳚वोचेवि॒दथे᳚षु॒प्रय॑स्वा॒न्(स्वाहा᳚) || 2 || |
अहे᳚मय॒ज्ञंप॒थामु॑रा॒णा,इ॒मांसु॑वृ॒क्तिंवृ॑षणाजुषेथाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} श्रु॒ष्टी॒वेव॒प्रेषि॑तोवामबोधि॒प्रति॒स्तोमै॒र्जर॑माणो॒वसि॑ष्ठः॒(स्वाहा᳚) || 3 || |
उप॒त्यावह्नी᳚गमतो॒विशं᳚नोरक्षो॒हणा॒सम्भृ॑तावी॒ळुपा᳚णी |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} समन्धां᳚स्यग्मतमत्स॒राणि॒मानो᳚मर्धिष्ट॒माग॑तंशि॒वेन॒(स्वाहा᳚) || 4 || |
आप॒श्चाता᳚न्नास॒त्यापु॒रस्ता॒दाश्वि॑नायातमध॒रादुद॑क्तात् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | त्रिष्टुप्} आवि॒श्वतः॒पाञ्च॑जन्येनरा॒यायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 || |
[74] इमाउवामिति षडृचस्य सूक्तस्यमैत्रावरुणिर्वसिष्ठोश्विनौबृहती द्वितीयाचतुर्थी षष्ठयः सतो बृहत्यः |{मंडल:7, सूक्त:74}{अनुवाक:5, सूक्त:4}{अष्टक:5, अध्याय:5} |
इ॒मा,उ॑वां॒दिवि॑ष्टयउ॒स्राह॑वन्ते,अश्विना |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | बृहती} अ॒यंवा᳚म॒ह्वेऽव॑सेशचीवसू॒विशं᳚विशं॒हिगच्छ॑थः॒(स्वाहा᳚) || 1 || वर्ग:21 |
यु॒वंचि॒त्रंद॑दथु॒र्भोज॑नंनरा॒चोदे᳚थांसू॒नृता᳚वते |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | सतो बृहती} अ॒र्वाग्रथं॒सम॑नसा॒निय॑च्छतं॒पिब॑तंसो॒म्यंमधु॒(स्वाहा᳚) || 2 || |
आया᳚त॒मुप॑भूषतं॒मध्वः॑पिबतमश्विना |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | बृहती} दु॒ग्धंपयो᳚वृषणाजेन्यावसू॒मानो᳚मर्धिष्ट॒माग॑त॒म्(स्वाहा᳚) || 3 || |
अश्वा᳚सो॒येवा॒मुप॑दा॒शुषो᳚गृ॒हंयु॒वांदीय᳚न्ति॒बिभ्र॑तः |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | सतो बृहती} म॒क्षू॒युभि᳚र्नरा॒हये᳚भिरश्वि॒नादे᳚वायातमस्म॒यू(स्वाहा᳚) || 4 || |
अधा᳚ह॒यन्तो᳚,अ॒श्विना॒पृक्षः॑सचन्तसू॒रयः॑ |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | बृहती} तायं᳚सतोम॒घव॑द्भ्योध्रु॒वंयश॑श्छ॒र्दिर॒स्मभ्यं॒नास॑त्या॒(स्वाहा᳚) || 5 || |
प्रयेय॒युर॑वृ॒कासो॒रथा᳚,इवनृपा॒तारो॒जना᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | अश्विनौ | सतो बृहती} उ॒तस्वेन॒शव॑साशूशुवु॒र्नर॑उ॒तक्षि॑यन्तिसुक्षि॒तिम्(स्वाहा᳚) || 6 || |
[75] व्युषा आवइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |{मंडल:7, सूक्त:75}{अनुवाक:5, सूक्त:5}{अष्टक:5, अध्याय:5} |
व्यु१॑(उ॒)षा,आ᳚वोदिवि॒जा,ऋ॒तेना᳚विष्कृण्वा॒नाम॑हि॒मान॒मागा᳚त् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} अप॒द्रुह॒स्तम॑आव॒रजु॑ष्ट॒मङ्गि॑रस्तमाप॒थ्या᳚,अजीगः॒(स्वाहा᳚) || 1 || वर्ग:22 |
म॒हेनो᳚,अ॒द्यसु॑वि॒ताय॑बो॒ध्युषो᳚म॒हेसौभ॑गाय॒प्रय᳚न्धि |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} चि॒त्रंर॒यिंय॒शसं᳚धेह्य॒स्मेदेवि॒मर्ते᳚षुमानुषिश्रव॒स्युम्(स्वाहा᳚) || 2 || |
ए॒तेत्येभा॒नवो᳚दर्श॒ताया᳚श्चि॒त्रा,उ॒षसो᳚,अ॒मृता᳚स॒आगुः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} ज॒नय᳚न्तो॒दैव्या᳚निव्र॒तान्या᳚पृ॒णन्तो᳚,अ॒न्तरि॑क्षा॒व्य॑स्थुः॒(स्वाहा᳚) || 3 || |
ए॒षास्यायु॑जा॒नाप॑रा॒कात्पञ्च॑क्षि॒तीःपरि॑स॒द्योजि॑गाति |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} अ॒भि॒पश्य᳚न्तीव॒युना॒जना᳚नांदि॒वोदु॑हि॒ताभुव॑नस्य॒पत्नी॒(स्वाहा᳚) || 4 || |
वा॒जिनी᳚वती॒सूर्य॑स्य॒योषा᳚चि॒त्राम॑घारा॒यई᳚शे॒वसू᳚नाम् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} ऋषि॑ष्टुताज॒रय᳚न्तीम॒घोन्यु॒षा,उ॑च्छति॒वह्नि॑भिर्गृणा॒ना(स्वाहा᳚) || 5 || |
प्रति॑द्युता॒नाम॑रु॒षासो॒,अश्वा᳚श्चि॒त्रा,अ॑दृश्रन्नु॒षसं॒वह᳚न्तः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} याति॑शु॒भ्रावि॑श्व॒पिशा॒रथे᳚न॒दधा᳚ति॒रत्नं᳚विध॒तेजना᳚य॒(स्वाहा᳚) || 6 || |
स॒त्यास॒त्येभि᳚र्मह॒तीम॒हद्भि॑र्दे॒वीदे॒वेभि᳚र्यज॒तायज॑त्रैः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} रु॒जद्दृ॒ळ्हानि॒दद॑दु॒स्रिया᳚णां॒प्रति॒गाव॑उ॒षसं᳚वावशन्त॒(स्वाहा᳚) || 7 || |
नूनो॒गोम॑द्वी॒रव॑द्धेहि॒रत्न॒मुषो॒,अश्वा᳚वत्पुरु॒भोजो᳚,अ॒स्मे |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} मानो᳚ब॒र्हिःपु॑रु॒षता᳚नि॒देक᳚र्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 8 || |
[76] उदुज्योतिरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |{मंडल:7, सूक्त:76}{अनुवाक:5, सूक्त:6}{अष्टक:5, अध्याय:5} |
उदु॒ज्योति॑र॒मृतं᳚वि॒श्वज᳚न्यंवि॒श्वान॑रःसवि॒तादे॒वो,अ॑श्रेत् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} क्रत्वा᳚दे॒वाना᳚मजनिष्ट॒चक्षु॑रा॒विर॑क॒र्भुव॑नं॒विश्व॑मु॒षाः(स्वाहा᳚) || 1 || वर्ग:23 |
प्रमे॒पन्था᳚देव॒याना᳚,अदृश्र॒न्नम॑र्धन्तो॒वसु॑भि॒रिष्कृ॑तासः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} अभू᳚दुके॒तुरु॒षसः॑पु॒रस्ता᳚त्प्रती॒च्यागा॒दधि॑ह॒र्म्येभ्यः॒(स्वाहा᳚) || 2 || |
तानीदहा᳚निबहु॒लान्या᳚स॒न्याप्रा॒चीन॒मुदि॑ता॒सूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} यतः॒परि॑जा॒रइ॑वा॒चर॒न्त्युषो᳚ददृ॒क्षेनपुन᳚र्य॒तीव॒(स्वाहा᳚) || 3 || |
तइद्दे॒वानां᳚सध॒माद॑आसन्नृ॒तावा᳚नःक॒वयः॑पू॒र्व्यासः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} गू॒ळ्हंज्योतिः॑पि॒तरो॒,अन्व॑विन्दन्त्स॒त्यम᳚न्त्रा,अजनयन्नु॒षास॒म्(स्वाहा᳚) || 4 || |
स॒मा॒नऊ॒र्वे,अधि॒संग॑तासः॒संजा᳚नते॒नय॑तन्तेमि॒थस्ते |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} तेदे॒वानां॒नमि॑नन्तिव्र॒तान्यम॑र्धन्तो॒वसु॑भि॒र्याद॑मानाः॒(स्वाहा᳚) || 5 || |
प्रति॑त्वा॒स्तोमै᳚रीळते॒वसि॑ष्ठा,उष॒र्बुधः॑सुभगेतुष्टु॒वांसः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} गवां᳚ने॒त्रीवाज॑पत्नीनउ॒च्छोषः॑सुजातेप्रथ॒माज॑रस्व॒(स्वाहा᳚) || 6 || |
ए॒षाने॒त्रीराध॑सःसू॒नृता᳚नामु॒षा,उ॒च्छन्ती᳚रिभ्यते॒वसि॑ष्ठैः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} दी॒र्घ॒श्रुतं᳚र॒यिम॒स्मेदधा᳚नायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 || |
[77] उपोरुरुचइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |{मंडल:7, सूक्त:77}{अनुवाक:5, सूक्त:7}{अष्टक:5, अध्याय:5} |
उपो᳚रुरुचेयुव॒तिर्नयोषा॒विश्वं᳚जी॒वंप्र॑सु॒वन्ती᳚च॒रायै᳚ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} अभू᳚द॒ग्निःस॒मिधे॒मानु॑षाणा॒मक॒र्ज्योति॒र्बाध॑माना॒तमां᳚सि॒(स्वाहा᳚) || 1 || वर्ग:24 |
विश्वं᳚प्रती॒चीस॒प्रथा॒,उद॑स्था॒द्रुश॒द्वासो॒बिभ्र॑तीशु॒क्रम॑श्वैत् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} हिर᳚ण्यवर्णासु॒दृशी᳚कसंदृ॒ग्गवां᳚मा॒ताने॒त्र्यह्ना᳚मरोचि॒(स्वाहा᳚) || 2 || |
दे॒वानां॒चक्षुः॑सु॒भगा॒वह᳚न्तीश्वे॒तंनय᳚न्तीसु॒दृशी᳚क॒मश्व᳚म् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} उ॒षा,अ॑दर्शिर॒श्मिभि॒र्व्य॑क्ताचि॒त्राम॑घा॒विश्व॒मनु॒प्रभू᳚ता॒(स्वाहा᳚) || 3 || |
अन्ति॑वामादू॒रे,अ॒मित्र॑मुच्छो॒र्वींगव्यू᳚ति॒मभ॑यंकृधीनः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} या॒वय॒द्वेष॒आभ॑रा॒वसू᳚निचो॒दय॒राधो᳚गृण॒तेम॑घोनि॒(स्वाहा᳚) || 4 || |
अ॒स्मेश्रेष्ठे᳚भिर्भा॒नुभि॒र्विभा॒ह्युषो᳚देविप्रति॒रन्ती᳚न॒आयुः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} इषं᳚चनो॒दध॑तीविश्ववारे॒गोम॒दश्वा᳚व॒द्रथ॑वच्च॒राधः॒(स्वाहा᳚) || 5 || |
यांत्वा᳚दिवोदुहितर्व॒र्धय॒न्त्युषः॑सुजातेम॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} सास्मासु॑धार॒यिमृ॒ष्वंबृ॒हन्तं᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 || |
[78] प्रतिकेतवइति पंचर्चस्य सूक्तस्यमैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |{मंडल:7, सूक्त:78}{अनुवाक:5, सूक्त:8}{अष्टक:5, अध्याय:5} |
प्रति॑के॒तवः॑प्रथ॒मा,अ॑दृश्रन्नू॒र्ध्वा,अ॑स्या,अ॒ञ्जयो॒विश्र॑यन्ते |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} उषो᳚,अ॒र्वाचा᳚बृह॒तारथे᳚न॒ज्योति॑ष्मतावा॒मम॒स्मभ्यं᳚वक्षि॒(स्वाहा᳚) || 1 || वर्ग:25 |
प्रति॑षीम॒ग्निर्ज॑रते॒समि॑द्धः॒प्रति॒विप्रा᳚सोम॒तिभि॑र्गृ॒णन्तः॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} उ॒षाया᳚ति॒ज्योति॑षा॒बाध॑माना॒विश्वा॒तमां᳚सिदुरि॒ताप॑दे॒वी(स्वाहा᳚) || 2 || |
ए॒ता,उ॒त्याःप्रत्य॑दृश्रन्पु॒रस्ता॒ज्ज्योति॒र्यच्छ᳚न्तीरु॒षसो᳚विभा॒तीः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} अजी᳚जन॒न्त्सूर्यं᳚य॒ज्ञम॒ग्निम॑पा॒चीनं॒तमो᳚,अगा॒दजु॑ष्ट॒म्(स्वाहा᳚) || 3 || |
अचे᳚तिदि॒वोदु॑हि॒ताम॒घोनी॒विश्वे᳚पश्यन्त्यु॒षसं᳚विभा॒तीम् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} आस्था॒द्रथं᳚स्व॒धया᳚यु॒ज्यमा᳚न॒मायमश्वा᳚सःसु॒युजो॒वह᳚न्ति॒(स्वाहा᳚) || 4 || |
प्रति॑त्वा॒द्यसु॒मन॑सोबुधन्ता॒स्माका᳚सोम॒घवा᳚नोव॒यंच॑ |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} ति॒ल्वि॒ला॒यध्व॑मुषसोविभा॒तीर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 || |
[79] व्युषाआवइति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |{मंडल:7, सूक्त:79}{अनुवाक:5, सूक्त:9}{अष्टक:5, अध्याय:5} |
व्यु१॑(उ॒)षा,आ᳚वःप॒थ्या॒३॑(आ॒)जना᳚नां॒पञ्च॑क्षि॒तीर्मानु॑षीर्बो॒धय᳚न्ती |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} सु॒सं॒दृग्भि॑रु॒क्षभि॑र्भा॒नुम॑श्रे॒द्विसूर्यो॒रोद॑सी॒चक्ष॑सावः॒(स्वाहा᳚) || 1 || वर्ग:26 |
व्य᳚ञ्जतेदि॒वो,अन्ते᳚ष्व॒क्तून्विशो॒नयु॒क्ता,उ॒षसो᳚यतन्ते |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} संते॒गाव॒स्तम॒आव॑र्तयन्ति॒ज्योति᳚र्यच्छन्तिसवि॒तेव॑बा॒हू(स्वाहा᳚) || 2 || |
अभू᳚दु॒षा,इन्द्र॑तमाम॒घोन्यजी᳚जनत्सुवि॒ताय॒श्रवां᳚सि |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} विदि॒वोदे॒वीदु॑हि॒ताद॑धा॒त्यङ्गि॑रस्तमासु॒कृते॒वसू᳚नि॒(स्वाहा᳚) || 3 || |
ताव॑दुषो॒राधो᳚,अ॒स्मभ्यं᳚रास्व॒याव॑त्स्तो॒तृभ्यो॒,अर॑दोगृणा॒ना |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} यांत्वा᳚ज॒ज्ञुर्वृ॑ष॒भस्या॒रवे᳚ण॒विदृ॒ळ्हस्य॒दुरो॒,अद्रे᳚रौर्णोः॒(स्वाहा᳚) || 4 || |
दे॒वंदे᳚वं॒राध॑सेचो॒दय᳚न्त्यस्म॒द्र्य॑क्सू॒नृता᳚,ई॒रय᳚न्ती |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} व्यु॒च्छन्ती᳚नःस॒नये॒धियो᳚धायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 || |
[80] प्रतिस्तोमेभिरिति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ उषास्त्रिष्टुप् |{मंडल:7, सूक्त:80}{अनुवाक:5, सूक्त:10}{अष्टक:5, अध्याय:5} |
प्रति॒स्तोमे᳚भिरु॒षसं॒वसि॑ष्ठागी॒र्भिर्विप्रा᳚सःप्रथ॒मा,अ॑बुध्रन् |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} वि॒व॒र्तय᳚न्तीं॒रज॑सी॒सम᳚न्ते,आविष्कृण्व॒तींभुव॑नानि॒विश्वा॒(स्वाहा᳚) || 1 || वर्ग:27 |
ए॒षास्यानव्य॒मायु॒र्दधा᳚नागू॒ढ्वीतमो॒ज्योति॑षो॒षा,अ॑बोधि |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} अग्र॑एतियुव॒तिरह्र॑याणा॒प्राचि॑कित॒त्सूर्यं᳚य॒ज्ञम॒ग्निम्(स्वाहा᳚) || 2 || |
अश्वा᳚वती॒र्गोम॑तीर्नउ॒षासो᳚वी॒रव॑तीः॒सद॑मुच्छन्तुभ॒द्राः |{मैत्रावरुणिर्वसिष्ठः | उषाः | त्रिष्टुप्} घृ॒तंदुहा᳚नावि॒श्वतः॒प्रपी᳚तायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 3 || |
[81] प्रत्युअदर्शीति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ उषाबृहती द्वितीयाचतुर्थीषष्ठ्यः सतो बृहत्यः |{मंडल:7, सूक्त:81}{अनुवाक:5, सूक्त:11}{अष्टक:5, अध्याय:6} |
प्रत्यु॑अदर्श्याय॒त्यु१॑(उ॒)च्छन्ती᳚दुहि॒तादि॒वः |{मैत्रावरुणिर्वसिष्ठः | उषाः | बृहती} अपो॒महि᳚व्ययति॒चक्ष॑से॒तमो॒ज्योति॑ष्कृणोतिसू॒नरी॒(स्वाहा᳚) || 1 || वर्ग:1 |
उदु॒स्रियाः᳚सृजते॒सूर्यः॒सचाँ᳚,उ॒द्यन्नक्ष॑त्रमर्चि॒वत् |{मैत्रावरुणिर्वसिष्ठः | उषाः | सतोबृहती} तवेदु॑षो॒व्युषि॒सूर्य॑स्यच॒संभ॒क्तेन॑गमेमहि॒(स्वाहा᳚) || 2 || |
प्रति॑त्वादुहितर्दिव॒उषो᳚जी॒रा,अ॑भुत्स्महि |{मैत्रावरुणिर्वसिष्ठः | उषाः | बृहती} यावह॑सिपु॒रुस्पा॒र्हंव॑नन्वति॒रत्नं॒नदा॒शुषे॒मयः॒(स्वाहा᳚) || 3 || |
उ॒च्छन्ती॒याकृ॒णोषि॑मं॒हना᳚महिप्र॒ख्यैदे᳚वि॒स्व॑र्दृ॒शे |{मैत्रावरुणिर्वसिष्ठः | उषाः | सतोबृहती} तस्या᳚स्तेरत्न॒भाज॑ईमहेव॒यंस्याम॑मा॒तुर्नसू॒नवः॒(स्वाहा᳚) || 4 || |
तच्चि॒त्रंराध॒आभ॒रोषो॒यद्दी᳚र्घ॒श्रुत्त॑मम् |{मैत्रावरुणिर्वसिष्ठः | उषाः | बृहती} यत्ते᳚दिवोदुहितर्मर्त॒भोज॑नं॒तद्रा᳚स्वभु॒नजा᳚महै॒(स्वाहा᳚) || 5 || |
श्रवः॑सू॒रिभ्यो᳚,अ॒मृतं᳚वसुत्व॒नंवाजाँ᳚,अ॒स्मभ्यं॒गोम॑तः |{मैत्रावरुणिर्वसिष्ठः | उषाः | सतोबृहती} चो॒द॒यि॒त्रीम॒घोनः॑सू॒नृता᳚वत्यु॒षा,उ॑च्छ॒दप॒स्रिधः॒(स्वाहा᳚) || 6 || |
[82] इंद्रावरुणेति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौजगती |{मंडल:7, सूक्त:82}{अनुवाक:5, सूक्त:12}{अष्टक:5, अध्याय:6} |
इन्द्रा᳚वरुणायु॒वम॑ध्व॒राय॑नोवि॒शेजना᳚य॒महि॒शर्म॑यच्छतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} दी॒र्घप्र॑यज्यु॒मति॒योव॑नु॒ष्यति॑व॒यंज॑येम॒पृत॑नासुदू॒ढ्यः॒(स्वाहा᳚) || 1 || वर्ग:2 |
स॒म्राळ॒न्यःस्व॒राळ॒न्यउ॑च्यतेवांम॒हान्ता॒विन्द्रा॒वरु॑णाम॒हाव॑सू |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} विश्वे᳚दे॒वासः॑पर॒मेव्यो᳚मनि॒संवा॒मोजो᳚वृषणा॒संबलं᳚दधुः॒(स्वाहा᳚) || 2 || |
अन्व॒पांखान्य॑तृन्त॒मोज॒सासूर्य॑मैरयतंदि॒विप्र॒भुम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} इन्द्रा᳚वरुणा॒मदे᳚,अस्यमा॒यिनोऽपि᳚न्वतम॒पितः॒पिन्व॑तं॒धियः॒(स्वाहा᳚) || 3 || |
यु॒वामिद्यु॒त्सुपृत॑नासु॒वह्न॑योयु॒वांक्षेम॑स्यप्रस॒वेमि॒तज्ञ॑वः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} ई॒शा॒नावस्व॑उ॒भय॑स्यका॒रव॒इन्द्रा᳚वरुणासु॒हवा᳚हवामहे॒(स्वाहा᳚) || 4 || |
इन्द्रा᳚वरुणा॒यदि॒मानि॑च॒क्रथु॒र्विश्वा᳚जा॒तानि॒भुव॑नस्यम॒ज्मना᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} क्षेमे᳚णमि॒त्रोवरु॑णंदुव॒स्यति॑म॒रुद्भि॑रु॒ग्रःशुभ॑म॒न्यई᳚यते॒(स्वाहा᳚) || 5 || |
म॒हेशु॒ल्काय॒वरु॑णस्य॒नुत्वि॒षओजो᳚मिमातेध्रु॒वम॑स्य॒यत्स्वम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} अजा᳚मिम॒न्यःश्न॒थय᳚न्त॒माति॑रद्द॒भ्रेभि॑र॒न्यःप्रवृ॑णोति॒भूय॑सः॒(स्वाहा᳚) || 6 || वर्ग:3 |
नतमंहो॒नदु॑रि॒तानि॒मर्त्य॒मिन्द्रा᳚वरुणा॒नतपः॒कुत॑श्च॒न |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} यस्य॑देवा॒गच्छ॑थोवी॒थो,अ॑ध्व॒रंनतंमर्त॑स्यनशते॒परि॑ह्वृतिः॒(स्वाहा᳚) || 7 || |
अ॒र्वाङ्न॑रा॒दैव्ये॒नाव॒साग॑तंशृणु॒तंहवं॒यदि॑मे॒जुजो᳚षथः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} यु॒वोर्हिस॒ख्यमु॒तवा॒यदाप्यं᳚मार्डी॒कमि᳚न्द्रावरुणा॒निय॑च्छत॒म्(स्वाहा᳚) || 8 || |
अ॒स्माक॑मिन्द्रावरुणा॒भरे᳚भरेपुरोयो॒धाभ॑वतंकृष्ट्योजसा |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} यद्वां॒हव᳚न्तउ॒भये॒,अध॑स्पृ॒धिनर॑स्तो॒कस्य॒तन॑यस्यसा॒तिषु॒(स्वाहा᳚) || 9 || |
अ॒स्मे,इन्द्रो॒वरु॑णोमि॒त्रो,अ᳚र्य॒माद्यु॒म्नंय॑च्छन्तु॒महि॒शर्म॑स॒प्रथः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} अ॒व॒ध्रंज्योति॒रदि॑तेरृता॒वृधो᳚दे॒वस्य॒श्लोकं᳚सवि॒तुर्म॑नामहे॒(स्वाहा᳚) || 10 || |
[83] युवांनरेति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौजगती |{मंडल:7, सूक्त:83}{अनुवाक:5, सूक्त:13}{अष्टक:5, अध्याय:6} |
यु॒वांन॑रा॒पश्य॑मानास॒आप्यं᳚प्रा॒चाग॒व्यन्तः॑पृथु॒पर्श॑वोययुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} दासा᳚चवृ॒त्राह॒तमार्या᳚णिचसु॒दास॑मिन्द्रावरु॒णाव॑सावत॒म्(स्वाहा᳚) || 1 || वर्ग:4 |
यत्रा॒नरः॑स॒मय᳚न्तेकृ॒तध्व॑जो॒यस्मि᳚न्ना॒जाभव॑ति॒किंच॒नप्रि॒यम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} यत्रा॒भय᳚न्ते॒भुव॑नास्व॒र्दृश॒स्तत्रा᳚नइन्द्रावरु॒णाधि॑वोचत॒म्(स्वाहा᳚) || 2 || |
संभूम्या॒,अन्ता᳚ध्वसि॒रा,अ॑दृक्ष॒तेन्द्रा᳚वरुणादि॒विघोष॒आरु॑हत् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} अस्थु॒र्जना᳚ना॒मुप॒मामरा᳚तयो॒ऽर्वागव॑साहवनश्रु॒ताग॑त॒म्(स्वाहा᳚) || 3 || |
इन्द्रा᳚वरुणाव॒धना᳚भिरप्र॒तिभे॒दंव॒न्वन्ता॒प्रसु॒दास॑मावतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} ब्रह्मा᳚ण्येषांशृणुतं॒हवी᳚मनिस॒त्यातृत्सू᳚नामभवत्पु॒रोहि॑तिः॒(स्वाहा᳚) || 4 || |
इन्द्रा᳚वरुणाव॒भ्यात॑पन्तिमा॒घान्य॒र्योव॒नुषा॒मरा᳚तयः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} यु॒वंहिवस्व॑उ॒भय॑स्य॒राज॒थोऽध॑स्मानोऽवतं॒पार्ये᳚दि॒वि(स्वाहा᳚) || 5 || |
यु॒वांह॑वन्तउ॒भया᳚सआ॒जिष्विन्द्रं᳚च॒वस्वो॒वरु॑णंचसा॒तये᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} यत्र॒राज॑भिर्द॒शभि॒र्निबा᳚धितं॒प्रसु॒दास॒माव॑तं॒तृत्सु॑भिःस॒ह(स्वाहा᳚) || 6 || वर्ग:5 |
दश॒राजा᳚नः॒समि॑ता॒,अय॑ज्यवःसु॒दास॑मिन्द्रावरुणा॒नयु॑युधुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} स॒त्यानृ॒णाम॑द्म॒सदा॒मुप॑स्तुतिर्दे॒वा,ए᳚षामभवन्दे॒वहू᳚तिषु॒(स्वाहा᳚) || 7 || |
दा॒श॒रा॒ज्ञेपरि॑यत्तायवि॒श्वतः॑सु॒दास॑इन्द्रावरुणावशिक्षतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} श्वि॒त्यञ्चो॒यत्र॒नम॑साकप॒र्दिनो᳚धि॒याधीव᳚न्तो॒,अस॑पन्त॒तृत्स॑वः॒(स्वाहा᳚) || 8 || |
वृ॒त्राण्य॒न्यःस॑मि॒थेषु॒जिघ्न॑तेव्र॒तान्य॒न्यो,अ॒भिर॑क्षते॒सदा᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} हवा᳚महेवांवृषणासुवृ॒क्तिभि॑र॒स्मे,इ᳚न्द्रावरुणा॒शर्म॑यच्छत॒म्(स्वाहा᳚) || 9 || |
अ॒स्मे,इन्द्रो॒वरु॑णोमि॒त्रो,अ᳚र्य॒माद्यु॒म्नंय॑च्छन्तु॒महि॒शर्म॑स॒प्रथः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | जगती} अ॒व॒ध्रंज्योति॒रदि॑तेरृता॒वृधो᳚दे॒वस्य॒श्लोकं᳚सवि॒तुर्म॑नामहे॒(स्वाहा᳚) || 10 || |
[84] आवांराजानावितिपंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौत्रिष्टुप् |{मंडल:7, सूक्त:84}{अनुवाक:5, सूक्त:14}{अष्टक:5, अध्याय:6} |
आवां᳚राजानावध्व॒रेव॑वृत्यांह॒व्येभि॑रिन्द्रावरुणा॒नमो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} प्रवां᳚घृ॒ताची᳚बा॒ह्वोर्दधा᳚ना॒परि॒त्मना॒विषु॑रूपाजिगाति॒(स्वाहा᳚) || 1 || वर्ग:6 |
यु॒वोरा॒ष्ट्रंबृ॒हदि᳚न्वति॒द्यौर्यौसे॒तृभि॑रर॒ज्जुभिः॑सिनी॒थः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} परि॑नो॒हेळो॒वरु॑णस्यवृज्या,उ॒रुंन॒इन्द्रः॑कृणवदुलो॒कम्(स्वाहा᳚) || 2 || |
कृ॒तंनो᳚य॒ज्ञंवि॒दथे᳚षु॒चारुं᳚कृ॒तंब्रह्मा᳚णिसू॒रिषु॑प्रश॒स्ता |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} उपो᳚र॒यिर्दे॒वजू᳚तोनएतु॒प्रणः॑स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेत॒म्(स्वाहा᳚) || 3 || |
अ॒स्मे,इ᳚न्द्रावरुणावि॒श्ववा᳚रंर॒यिंध॑त्तं॒वसु॑मन्तंपुरु॒क्षुम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} प्रयआ᳚दि॒त्यो,अनृ॑तामि॒नात्यमि॑ता॒शूरो᳚दयते॒वसू᳚नि॒(स्वाहा᳚) || 4 || |
इ॒यमिन्द्रं॒वरु॑णमष्टमे॒गीःप्राव॑त्तो॒केतन॑ये॒तूतु॑जाना |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} सु॒रत्ना᳚सोदे॒ववी᳚तिंगमेमयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 || |
[85] पुनीषेवामिति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौत्रिष्टुप् |{मंडल:7, सूक्त:85}{अनुवाक:5, सूक्त:15}{अष्टक:5, अध्याय:6} |
पु॒नी॒षेवा᳚मर॒क्षसं᳚मनी॒षांसोम॒मिन्द्रा᳚य॒वरु॑णाय॒जुह्व॑त् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} घृ॒तप्र॑तीकामु॒षसं॒नदे॒वींतानो॒याम᳚न्नुरुष्यताम॒भीके॒(स्वाहा᳚) || 1 || वर्ग:7 |
स्पर्ध᳚न्ते॒वा,उ॑देव॒हूये॒,अत्र॒येषु॑ध्व॒जेषु॑दि॒द्यवः॒पत᳚न्ति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} यु॒वंताँ,इ᳚न्द्रावरुणाव॒मित्रा᳚न्ह॒तंपरा᳚चः॒शर्वा॒विषू᳚चः॒(स्वाहा᳚) || 2 || |
आप॑श्चि॒द्धिस्वय॑शसः॒सद॑स्सुदे॒वीरिन्द्रं॒वरु॑णंदे॒वता॒धुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} कृ॒ष्टीर॒न्योधा॒रय॑ति॒प्रवि॑क्तावृ॒त्राण्य॒न्यो,अ॑प्र॒तीनि॑हन्ति॒(स्वाहा᳚) || 3 || |
ससु॒क्रतु᳚रृत॒चिद॑स्तु॒होता॒यआ᳚दित्य॒शव॑सावां॒नम॑स्वान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} आ॒व॒वर्त॒दव॑सेवांह॒विष्मा॒नस॒दित्ससु॑वि॒ताय॒प्रय॑स्वा॒न्(स्वाहा᳚) || 4 || |
इ॒यमिन्द्रं॒वरु॑णमष्टमे॒गीःप्राव॑त्तो॒केतन॑ये॒तूतु॑जाना |{मैत्रावरुणिर्वसिष्ठः | इन्द्रावरुणौ | त्रिष्टुप्} सु॒रत्ना᳚सोदे॒ववी᳚तिंगमेमयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 || |
[86] धीरात्वित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुप् |{मंडल:7, सूक्त:86}{अनुवाक:5, सूक्त:16}{अष्टक:5, अध्याय:6} |
धीरा॒त्व॑स्यमहि॒नाज॒नूंषि॒वियस्त॒स्तम्भ॒रोद॑सीचिदु॒र्वी |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} प्रनाक॑मृ॒ष्वंनु॑नुदेबृ॒हन्तं᳚द्वि॒तानक्ष॑त्रंप॒प्रथ॑च्च॒भूम॒(स्वाहा᳚) || 1 || वर्ग:8 |
उ॒तस्वया᳚त॒न्वा॒३॑(आ॒)संव॑दे॒तत्क॒दान्व१॑(अ॒)न्तर्वरु॑णेभुवानि |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} किंमे᳚ह॒व्यमहृ॑णानोजुषेतक॒दामृ॑ळी॒कंसु॒मना᳚,अ॒भिख्य॒म्(स्वाहा᳚) || 2 || |
पृ॒च्छेतदेनो᳚वरुणदि॒दृक्षूपो᳚,एमिचिकि॒तुषो᳚वि॒पृच्छ᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} स॒मा॒नमिन्मे᳚क॒वय॑श्चिदाहुर॒यंह॒तुभ्यं॒वरु॑णोहृणीते॒(स्वाहा᳚) || 3 || |
किमाग॑आसवरुण॒ज्येष्ठं॒यत्स्तो॒तारं॒जिघां᳚ससि॒सखा᳚यम् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} प्रतन्मे᳚वोचोदूळभस्वधा॒वोऽव॑त्वाने॒नानम॑सातु॒रइ॑या॒म्(स्वाहा᳚) || 4 || |
अव॑द्रु॒ग्धानि॒पित्र्या᳚सृजा॒नोऽव॒याव॒यंच॑कृ॒मात॒नूभिः॑ |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} अव॑राजन्पशु॒तृपं॒नता॒युंसृ॒जाव॒त्संनदाम्नो॒वसि॑ष्ठ॒म्(स्वाहा᳚) || 5 || |
नसस्वोदक्षो᳚वरुण॒ध्रुतिः॒सासुरा᳚म॒न्युर्वि॒भीद॑को॒,अचि॑त्तिः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} अस्ति॒ज्याया॒न्कनी᳚यसउपा॒रेस्वप्न॑श्च॒नेदनृ॑तस्यप्रयो॒ता(स्वाहा᳚) || 6 || |
अरं᳚दा॒सोनमी॒ळ्हुषे᳚कराण्य॒हंदे॒वाय॒भूर्ण॒येऽना᳚गाः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} अचे᳚तयद॒चितो᳚दे॒वो,अ॒र्योगृत्सं᳚रा॒येक॒वित॑रोजुनाति॒(स्वाहा᳚) || 7 || |
अ॒यंसुतुभ्यं᳚वरुणस्वधावोहृ॒दिस्तोम॒उप॑श्रितश्चिदस्तु |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} शंनः॒,क्षेमे॒शमु॒योगे᳚नो,अस्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 8 || |
[87] रदत्पथइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुप् |{मंडल:7, सूक्त:87}{अनुवाक:5, सूक्त:17}{अष्टक:5, अध्याय:6} |
रद॑त्प॒थोवरु॑णः॒सूर्या᳚य॒प्रार्णां᳚सिसमु॒द्रिया᳚न॒दीना᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} सर्गो॒नसृ॒ष्टो,अर्व॑तीरृता॒यञ्च॒कार॑म॒हीर॒वनी॒रह॑भ्यः॒(स्वाहा᳚) || 1 || वर्ग:9 |
आ॒त्माते॒वातो॒रज॒आन॑वीनोत्प॒शुर्नभूर्णि॒र्यव॑सेसस॒वान् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} अ॒न्तर्म॒हीबृ॑ह॒तीरोद॑सी॒मेविश्वा᳚ते॒धाम॑वरुणप्रि॒याणि॒(स्वाहा᳚) || 2 || |
परि॒स्पशो॒वरु॑णस्य॒स्मदि॑ष्टा,उ॒भेप॑श्यन्ति॒रोद॑सीसु॒मेके᳚ |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} ऋ॒तावा᳚नःक॒वयो᳚य॒ज्ञधी᳚राः॒प्रचे᳚तसो॒यइ॒षय᳚न्त॒मन्म॒(स्वाहा᳚) || 3 || |
उ॒वाच॑मे॒वरु॑णो॒मेधि॑राय॒त्रिःस॒प्तनामाघ्न्या᳚बिभर्ति |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} वि॒द्वान्प॒दस्य॒गुह्या॒नवो᳚चद्यु॒गाय॒विप्र॒उप॑राय॒शिक्ष॒न्त्(स्वाहा᳚) || 4 || |
ति॒स्रोद्यावो॒निहि॑ता,अ॒न्तर॑स्मिन्ति॒स्रोभूमी॒रुप॑राः॒षड्वि॑धानाः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} गृत्सो॒राजा॒वरु॑णश्चक्रए॒तंदि॒विप्रे॒ङ्खंहि॑र॒ण्ययं᳚शु॒भेकम्(स्वाहा᳚) || 5 || |
अव॒सिन्धुं॒वरु॑णो॒द्यौरि॑वस्थाद्द्र॒प्सोनश्वे॒तोमृ॒गस्तुवि॑ष्मान् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} ग॒म्भी॒रशं᳚सो॒रज॑सोवि॒मानः॑सुपा॒रक्ष॑त्रःस॒तो,अ॒स्यराजा॒(स्वाहा᳚) || 6 || |
योमृ॒ळया᳚तिच॒क्रुषे᳚चि॒दागो᳚व॒यंस्या᳚म॒वरु॑णे॒,अना᳚गाः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} अनु᳚व्र॒तान्यदि॑तेरृ॒धन्तो᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 || |
[88] प्रशुंध्युवमिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुबंत्याजगती | (अंत्यापाशविमोचनीतिगुणः) |{मंडल:7, सूक्त:88}{अनुवाक:5, सूक्त:18}{अष्टक:5, अध्याय:6} |
प्रशु॒न्ध्युवं॒वरु॑णाय॒प्रेष्ठां᳚म॒तिंव॑सिष्ठमी॒ळ्हुषे᳚भरस्व |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} यई᳚म॒र्वाञ्चं॒कर॑ते॒यज॑त्रंस॒हस्रा᳚मघं॒वृष॑णंबृ॒हन्त॒म्(स्वाहा᳚) || 1 || वर्ग:10 |
अधा॒न्व॑स्यसं॒दृशं᳚जग॒न्वान॒ग्नेरनी᳚कं॒वरु॑णस्यमंसि |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} स्व१॑(अ॒)र्यदश्म᳚न्नधि॒पा,उ॒अन्धो॒ऽभिमा॒वपु॑र्दृ॒शये᳚निनीया॒त्(स्वाहा᳚) || 2 || |
आयद्रु॒हाव॒वरु॑णश्च॒नावं॒प्रयत्स॑मु॒द्रमी॒रया᳚व॒मध्य᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} अधि॒यद॒पांस्नुभि॒श्चरा᳚व॒प्रप्रे॒ङ्खई᳚ङ्खयावहैशु॒भेकम्(स्वाहा᳚) || 3 || |
वसि॑ष्ठंह॒वरु॑णोना॒व्याधा॒दृषिं᳚चकार॒स्वपा॒महो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} स्तो॒तारं॒विप्रः॑सुदिन॒त्वे,अह्नां॒यान्नुद्याव॑स्त॒तन॒न्यादु॒षासः॒(स्वाहा᳚) || 4 || |
क्व१॑(अ॒)त्यानि॑नौस॒ख्याब॑भूवुः॒सचा᳚वहे॒यद॑वृ॒कंपु॒राचि॑त् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} बृ॒हन्तं॒मानं᳚वरुणस्वधावःस॒हस्र॑द्वारंजगमागृ॒हंते॒(स्वाहा᳚) || 5 || |
यआ॒पिर्नित्यो᳚वरुणप्रि॒यःसन्त्वामागां᳚सिकृ॒णव॒त्सखा᳚ते |{मैत्रावरुणिर्वसिष्ठः | वरुणः | त्रिष्टुप्} मात॒एन॑स्वन्तोयक्षिन्भुजेमय॒न्धिष्मा॒विप्रः॑स्तुव॒तेवरू᳚थ॒म्(स्वाहा᳚) || 6 || |
ध्रु॒वासु॑त्वा॒सुक्षि॒तिषु॑क्षि॒यन्तो॒व्य१॑(अ॒)स्मत्पाशं॒वरु॑णोमुमोचत् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | जगती} अवो᳚वन्वा॒ना,अदि॑तेरु॒पस्था᳚द्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 || |
[89] मोषुवरुणेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणोगायत्र्यंत्याजगती |{मंडल:7, सूक्त:89}{अनुवाक:5, सूक्त:19}{अष्टक:5, अध्याय:6} |
मोषुव॑रुणमृ॒न्मयं᳚गृ॒हंरा᳚जन्न॒हंग॑मम् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री} मृ॒ळासु॑क्षत्रमृ॒ळय॒(स्वाहा᳚) || 1 || वर्ग:11 |
यदेमि॑प्रस्फु॒रन्नि॑व॒दृति॒र्नध्मा॒तो,अ॑द्रिवः |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री} मृ॒ळासु॑क्षत्रमृ॒ळय॒(स्वाहा᳚) || 2 || |
क्रत्वः॑समहदी॒नता᳚प्रती॒पंज॑गमाशुचे |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री} मृ॒ळासु॑क्षत्रमृ॒ळय॒(स्वाहा᳚) || 3 || |
अ॒पांमध्ये᳚तस्थि॒वांसं॒तृष्णा᳚विदज्जरि॒तार᳚म् |{मैत्रावरुणिर्वसिष्ठः | वरुणः | गायत्री} मृ॒ळासु॑क्षत्रमृ॒ळय॒(स्वाहा᳚) || 4 || |
यत्किंचे॒दंव॑रुण॒दैव्ये॒जने᳚ऽभिद्रो॒हंम॑नु॒ष्या॒३॑(आ॒)श्चरा᳚मसि |{मैत्रावरुणिर्वसिष्ठः | वरुणः | जगती} अचि॑त्ती॒यत्तव॒धर्मा᳚युयोपि॒ममान॒स्तस्मा॒देन॑सोदेवरीरिषः॒(स्वाहा᳚) || 5 || |
[90] प्रवीरयेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यानांचतसृणांवायुरंत्यानांतिसृणामिंद्रवायूत्रिष्टुप् |{मंडल:7, सूक्त:90}{अनुवाक:6, सूक्त:1}{अष्टक:5, अध्याय:6} |
प्रवी᳚र॒याशुच॑योदद्रिरेवामध्व॒र्युभि॒र्मधु॑मन्तःसु॒तासः॑ |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} वह॑वायोनि॒युतो᳚या॒ह्यच्छा॒पिबा᳚सु॒तस्यान्ध॑सो॒मदा᳚य॒(स्वाहा᳚) || 1 || वर्ग:12 |
ई॒शा॒नाय॒प्रहु॑तिं॒यस्त॒आन॒ट्छुचिं॒सोमं᳚शुचिपा॒स्तुभ्यं᳚वायो |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} कृ॒णोषि॒तंमर्त्ये᳚षुप्रश॒स्तंजा॒तोजा᳚तोजायतेवा॒ज्य॑स्य॒(स्वाहा᳚) || 2 || |
रा॒येनुयंज॒ज्ञतू॒रोद॑सी॒मेरा॒येदे॒वीधि॒षणा᳚धातिदे॒वम् |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} अध॑वा॒युंनि॒युतः॑सश्चत॒स्वा,उ॒तश्वे॒तंवसु॑धितिंनिरे॒के(स्वाहा᳚) || 3 || |
उ॒च्छन्नु॒षसः॑सु॒दिना᳚,अरि॒प्रा,उ॒रुज्योति᳚र्विविदु॒र्दीध्या᳚नाः |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} गव्यं᳚चिदू॒र्वमु॒शिजो॒विव᳚व्रु॒स्तेषा॒मनु॑प्र॒दिवः॑सस्रु॒रापः॒(स्वाहा᳚) || 4 || |
तेस॒त्येन॒मन॑सा॒दीध्या᳚नाः॒स्वेन॑यु॒क्तासः॒क्रतु॑नावहन्ति |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} इन्द्र॑वायूवीर॒वाहं॒रथं᳚वामीशा॒नयो᳚र॒भिपृक्षः॑सचन्ते॒(स्वाहा᳚) || 5 || |
ई॒शा॒नासो॒येदध॑ते॒स्व᳚र्णो॒गोभि॒रश्वे᳚भि॒र्वसु॑भि॒र्हिर᳚ण्यैः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} इन्द्र॑वायूसू॒रयो॒विश्व॒मायु॒रर्व॑द्भिर्वी॒रैःपृत॑नासुसह्युः॒(स्वाहा᳚) || 6 || |
अर्व᳚न्तो॒नश्रव॑सो॒भिक्ष॑माणा,इन्द्रवा॒यूसु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} वा॒ज॒यन्तः॒स्वव॑सेहुवेमयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 || |
[91] कुविदंगेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ट इंद्रवायू आद्यातृतीययोर्वायुस्त्रिष्टुप् |{मंडल:7, सूक्त:91}{अनुवाक:6, सूक्त:2}{अष्टक:5, अध्याय:6} |
कु॒विद॒ङ्गनम॑सा॒येवृ॒धासः॑पु॒रादे॒वा,अ॑नव॒द्यास॒आस॑न् |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} तेवा॒यवे॒मन॑वेबाधि॒तायावा᳚सयन्नु॒षसं॒सूर्ये᳚ण॒(स्वाहा᳚) || 1 || वर्ग:13 |
उ॒शन्ता᳚दू॒तानदभा᳚यगो॒पामा॒सश्च॑पा॒थःश॒रद॑श्चपू॒र्वीः |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} इन्द्र॑वायूसुष्टु॒तिर्वा᳚मिया॒नामा᳚र्डी॒कमी᳚ट्टेसुवि॒तंच॒नव्य॒म्(स्वाहा᳚) || 2 || |
पीवो᳚अन्नाँऽरयि॒वृधः॑सुमे॒धाःश्वे॒तःसि॑षक्तिनि॒युता᳚मभि॒श्रीः |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} तेवा॒यवे॒सम॑नसो॒वित॑स्थु॒र्विश्वेन्नरः॑स्वप॒त्यानि॑चक्रुः॒(स्वाहा᳚) || 3 || |
याव॒त्तर॑स्त॒न्वो॒३॑(ओ॒)याव॒दोजो॒याव॒न्नर॒श्चक्ष॑सा॒दीध्या᳚नाः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} शुचिं॒सोमं᳚शुचिपापातम॒स्मे,इन्द्र॑वायू॒सद॑तंब॒र्हिरेदम्(स्वाहा᳚) || 4 || |
नि॒यु॒वा॒नानि॒युतः॑स्पा॒र्हवी᳚रा॒,इन्द्र॑वायूस॒रथं᳚यातम॒र्वाक् |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} इ॒दंहिवां॒प्रभृ॑तं॒मध्वो॒,अग्र॒मध॑प्रीणा॒नाविमु॑मुक्तम॒स्मे(स्वाहा᳚) || 5 || |
यावां᳚श॒तंनि॒युतो॒याःस॒हस्र॒मिन्द्र॑वायूवि॒श्ववा᳚राः॒सच᳚न्ते |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} आभि᳚र्यातंसुवि॒दत्रा᳚भिर॒र्वाक्पा॒तंन॑रा॒प्रति॑भृतस्य॒मध्वः॒(स्वाहा᳚) || 6 || |
अर्व᳚न्तो॒नश्रव॑सो॒भिक्ष॑माणा,इन्द्रवा॒यूसु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} वा॒ज॒यन्तः॒स्वव॑सेहुवेमयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 || |
[92] आवायविति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवायुर्द्वितीया चतुर्थ्योरिंद्रवायूत्रिष्टुप् |{मंडल:7, सूक्त:92}{अनुवाक:6, सूक्त:3}{अष्टक:5, अध्याय:6} |
आवा᳚योभूषशुचिपा॒,उप॑नःस॒हस्रं᳚तेनि॒युतो᳚विश्ववार |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} उपो᳚ते॒,अन्धो॒मद्य॑मयामि॒यस्य॑देवदधि॒षेपू᳚र्व॒पेय॒म्(स्वाहा᳚) || 1 || वर्ग:14 |
प्रसोता᳚जी॒रो,अ॑ध्व॒रेष्व॑स्था॒त्सोम॒मिन्द्रा᳚यवा॒यवे॒पिब॑ध्यै |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} प्रयद्वां॒मध्वो᳚,अग्रि॒यंभर᳚न्त्यध्व॒र्यवो᳚देव॒यन्तः॒शची᳚भिः॒(स्वाहा᳚) || 2 || |
प्रयाभि॒र्यासि॑दा॒श्वांस॒मच्छा᳚नि॒युद्भि᳚र्वायवि॒ष्टये᳚दुरो॒णे |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} निनो᳚र॒यिंसु॒भोज॑संयुवस्व॒निवी॒रंगव्य॒मश्व्यं᳚च॒राधः॒(स्वाहा᳚) || 3 || |
येवा॒यव॑इन्द्र॒माद॑नास॒आदे᳚वासोनि॒तोश॑नासो,अ॒र्यः |{मैत्रावरुणिर्वसिष्ठः | इंद्रवायू | त्रिष्टुप्} घ्नन्तो᳚वृ॒त्राणि॑सू॒रिभिः॑ष्यामसास॒ह्वांसो᳚यु॒धानृभि॑र॒मित्रा॒न्त्(स्वाहा᳚) || 4 || |
आनो᳚नि॒युद्भिः॑श॒तिनी᳚भिरध्व॒रंस॑ह॒स्रिणी᳚भि॒रुप॑याहिय॒ज्ञम् |{मैत्रावरुणिर्वसिष्ठः | वायुः | त्रिष्टुप्} वायो᳚,अ॒स्मिन्त्सव॑नेमादयस्वयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 5 || |
[93] शुचिंन्वित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्राग्नीत्रिष्टुप् |{मंडल:7, सूक्त:93}{अनुवाक:6, सूक्त:4}{अष्टक:5, अध्याय:6} |
शुचिं॒नुस्तोमं॒नव॑जातम॒द्येन्द्रा᳚ग्नीवृत्रहणाजु॒षेथा᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} उ॒भाहिवां᳚सु॒हवा॒जोह॑वीमि॒तावाजं᳚स॒द्यउ॑श॒तेधेष्ठा॒(स्वाहा᳚) || 1 || वर्ग:15 |
तासा᳚न॒सीश॑वसाना॒हिभू॒तंसा᳚कं॒वृधा॒शव॑साशूशु॒वांसा᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} क्षय᳚न्तौरा॒योयव॑सस्य॒भूरेः᳚पृ॒ङ्क्तंवाज॑स्य॒स्थवि॑रस्य॒घृष्वेः᳚(स्वाहा᳚) || 2 || |
उपो᳚ह॒यद्वि॒दथं᳚वा॒जिनो॒गुर्धी॒भिर्विप्राः॒प्रम॑तिमि॒च्छमा᳚नाः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} अर्व᳚न्तो॒नकाष्ठां॒नक्ष॑माणा,इन्द्रा॒ग्नीजोहु॑वतो॒नर॒स्ते(स्वाहा᳚) || 3 || |
गी॒र्भिर्विप्रः॒प्रम॑तिमि॒च्छमा᳚न॒ईट्टे᳚र॒यिंय॒शसं᳚पूर्व॒भाज᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} इन्द्रा᳚ग्नीवृत्रहणासुवज्रा॒प्रनो॒नव्ये᳚भिस्तिरतंदे॒ष्णैः(स्वाहा᳚) || 4 || |
संयन्म॒हीमि॑थ॒तीस्पर्ध॑मानेतनू॒रुचा॒शूर॑साता॒यतै᳚ते |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} अदे᳚वयुंवि॒दथे᳚देव॒युभिः॑स॒त्राह॑तंसोम॒सुता॒जने᳚न॒(स्वाहा᳚) || 5 || |
इ॒मामु॒षुसोम॑सुति॒मुप॑न॒एन्द्रा᳚ग्नीसौमन॒साय॑यातम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} नूचि॒द्धिप॑रिम॒म्नाथे᳚,अ॒स्मानावां॒शश्व॑द्भिर्ववृतीय॒वाजैः᳚(स्वाहा᳚) || 6 || वर्ग:16 |
सो,अ॑ग्नए॒नानम॑सा॒समि॒द्धोऽच्छा᳚मि॒त्रंवरु॑ण॒मिन्द्रं᳚वोचेः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} यत्सी॒माग॑श्चकृ॒मातत्सुमृ॑ळ॒तद᳚र्य॒मादि॑तिःशिश्रथन्तु॒(स्वाहा᳚) || 7 || |
ए॒ता,अ॑ग्नआशुषा॒णास॑इ॒ष्टीर्यु॒वोःसचा॒भ्य॑श्याम॒वाजा॑न् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | त्रिष्टुप्} मेन्द्रो᳚नो॒विष्णु᳚र्म॒रुतः॒परि॑ख्यन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 8 || |
[94] इयंवामिति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्राग्नीगायत्र्यंत्यानुष्टुप् |{मंडल:7, सूक्त:94}{अनुवाक:6, सूक्त:5}{अष्टक:5, अध्याय:6} |
इ॒यंवा᳚म॒स्यमन्म॑न॒इन्द्रा᳚ग्नीपू॒र्व्यस्तु॑तिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} अ॒भ्राद्वृ॒ष्टिरि॑वाजनि॒(स्वाहा᳚) || 1 || वर्ग:17 |
शृ॒णु॒तंज॑रि॒तुर्हव॒मिन्द्रा᳚ग्नी॒वन॑तं॒गिरः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} ई॒शा॒नापि॑प्यतं॒धियः॒(स्वाहा᳚) || 2 || |
मापा᳚प॒त्वाय॑नोन॒रेन्द्रा᳚ग्नी॒माभिश॑स्तये |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} मानो᳚रीरधतंनि॒दे(स्वाहा᳚) || 3 || |
इन्द्रे᳚,अ॒ग्नानमो᳚बृ॒हत्सु॑वृ॒क्तिमेर॑यामहे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} धि॒याधेना᳚,अव॒स्यवः॒(स्वाहा᳚) || 4 || |
ताहिशश्व᳚न्त॒ईळ॑तइ॒त्थाविप्रा᳚सऊ॒तये᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} स॒बाधो॒वाज॑सातये॒(स्वाहा᳚) || 5 || |
तावां᳚गी॒र्भिर्वि॑प॒न्यवः॒प्रय॑स्वन्तोहवामहे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} मे॒धसा᳚तासनि॒ष्यवः॒(स्वाहा᳚) || 6 || |
इन्द्रा᳚ग्नी॒,अव॒साग॑तम॒स्मभ्यं᳚चर्षणीसहा |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} मानो᳚दुः॒शंस॑ईशत॒(स्वाहा᳚) || 7 || वर्ग:18 |
माकस्य॑नो॒,अर॑रुषोधू॒र्तिःप्रण॒ङ्मर्त्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒शर्म॑यच्छत॒म्(स्वाहा᳚) || 8 || |
गोम॒द्धिर᳚ण्यव॒द्वसु॒यद्वा॒मश्वा᳚व॒दीम॑हे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} इन्द्रा᳚ग्नी॒तद्व॑नेमहि॒(स्वाहा᳚) || 9 || |
यत्सोम॒आसु॒तेनर॑इन्द्रा॒ग्नी,अजो᳚हवुः |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} सप्ती᳚वन्तासप॒र्यवः॒(स्वाहा᳚) || 10 || |
उ॒क्थेभि᳚र्वृत्र॒हन्त॑मा॒याम᳚न्दा॒नाचि॒दागि॒रा |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | गायत्री} आ॒ङ्गू॒षैरा॒विवा᳚सतः॒(स्वाहा᳚) || 11 || |
ताविद्दुः॒शंसं॒मर्त्यं॒दुर्वि॑द्वांसंरक्ष॒स्विन᳚म् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राग्नी | अनुष्टुप्} आ॒भो॒गंहन्म॑नाहतमुद॒धिंहन्म॑नाहत॒म्(स्वाहा᳚) || 12 || |
[95] प्रक्षोदसेति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सरस्वतीतृतीयायाः सरस्वांस्त्रिष्टुप् |{मंडल:7, सूक्त:95}{अनुवाक:6, सूक्त:6}{अष्टक:5, अध्याय:6} |
प्रक्षोद॑सा॒धाय॑सासस्रए॒षासर॑स्वतीध॒रुण॒माय॑सी॒पूः |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्} प्र॒बाब॑धानार॒थ्ये᳚वयाति॒विश्वा᳚,अ॒पोम॑हि॒नासिन्धु॑र॒न्याः(स्वाहा᳚) || 1 || वर्ग:19 |
एका᳚चेत॒त्सर॑स्वतीन॒दीनां॒शुचि᳚र्य॒तीगि॒रिभ्य॒आस॑मु॒द्रात् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्} रा॒यश्चेत᳚न्ती॒भुव॑नस्य॒भूरे᳚र्घृ॒तंपयो᳚दुदुहे॒नाहु॑षाय॒(स्वाहा᳚) || 2 || |
सवा᳚वृधे॒नर्यो॒योष॑णासु॒वृषा॒शिशु᳚र्वृष॒भोय॒ज्ञिया᳚सु |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | त्रिष्टुप्} सवा॒जिनं᳚म॒घव॑द्भ्योदधाति॒विसा॒तये᳚त॒न्वं᳚मामृजीत॒(स्वाहा᳚) || 3 || |
उ॒तस्यानः॒सर॑स्वतीजुषा॒णोप॑श्रवत्सु॒भगा᳚य॒ज्णे,अ॒स्मिन् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्} मि॒तज्ञु॑भिर्नम॒स्यै᳚रिया॒नारा॒यायु॒जाचि॒दुत्त॑रा॒सखि॑भ्यः॒(स्वाहा᳚) || 4 || |
इ॒माजुह्वा᳚नायु॒ष्मदानमो᳚भिः॒प्रति॒स्तोमं᳚सरस्वतिजुषस्व |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्} तव॒शर्म᳚न्प्रि॒यत॑मे॒दधा᳚ना॒,उप॑स्थेयामशर॒णंनवृ॒क्षम्(स्वाहा᳚) || 5 || |
अ॒यमु॑तेसरस्वति॒वसि॑ष्ठो॒द्वारा᳚वृ॒तस्य॑सुभगे॒व्या᳚वः |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | त्रिष्टुप्} वर्ध॑शुभ्रेस्तुव॒तेरा᳚सि॒वाजा᳚न्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 || |
[96] बृहदुगायिषइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सरस्वती अंत्यानांतिसृणांसरस्वान् आद्याबृहती द्वितीयासतो बृहती तृतीयाप्रस्तारपंक्तिः अंत्यास्तिस्रोगायत्र्यः |{मंडल:7, सूक्त:96}{अनुवाक:6, सूक्त:7}{अष्टक:5, अध्याय:6} |
बृ॒हदु॑गायिषे॒वचो᳚ऽसु॒र्या᳚न॒दीना᳚म् |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | बृहती} सर॑स्वती॒मिन्म॑हयासुवृ॒क्तिभिः॒स्तोमै᳚र्वसिष्ठ॒रोद॑सी॒(स्वाहा᳚) || 1 || वर्ग:20 |
उ॒भेयत्ते᳚महि॒नाशु॑भ्रे॒,अन्ध॑सी,अधिक्षि॒यन्ति॑पू॒रवः॑ |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | सतो बृहती} सानो᳚बोध्यवि॒त्रीम॒रुत्स॑खा॒चोद॒राधो᳚म॒घोना॒म्(स्वाहा᳚) || 2 || |
भ॒द्रमिद्भ॒द्राकृ॑णव॒त्सर॑स्व॒त्यक॑वारीचेततिवा॒जिनी᳚वती |{मैत्रावरुणिर्वसिष्ठः | सरस्वती | प्रस्तारपङ्क्तिः} गृ॒णा॒नाज॑मदग्नि॒वत्स्तु॑वा॒नाच॑वसिष्ठ॒वत्(स्वाहा᳚) || 3 || |
ज॒नी॒यन्तो॒न्वग्र॑वःपुत्री॒यन्तः॑सु॒दान॑वः |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री} सर॑स्वन्तंहवामहे॒(स्वाहा᳚) || 4 || |
येते᳚सरस्वऊ॒र्मयो॒मधु॑मन्तोघृत॒श्चुतः॑ |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री} तेभि᳚र्नोऽवि॒ताभ॑व॒(स्वाहा᳚) || 5 || |
पी॒पि॒वांसं॒सर॑स्वतः॒स्तनं॒योवि॒श्वद॑र्शतः |{मैत्रावरुणिर्वसिष्ठः | सरस्वान् | गायत्री} भ॒क्षी॒महि॑प्र॒जामिष॒म्(स्वाहा᳚) || 6 || |
[97] यज्ञेदिवइति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोबृहस्पतिः आद्यायाइंद्रः तृतीयानवम्योरिंद्राब्रह्मणस्पती अंत्यायाइंद्राबृहस्पतीत्रिष्टुप् |{मंडल:7, सूक्त:97}{अनुवाक:6, सूक्त:8}{अष्टक:5, अध्याय:6} |
य॒ज्ञेदि॒वोनृ॒षद॑नेपृथि॒व्यानरो॒यत्र॑देव॒यवो॒मद᳚न्ति |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इन्द्रा᳚य॒यत्र॒सव॑नानिसु॒न्वेगम॒न्मदा᳚यप्रथ॒मंवय॑श्च॒(स्वाहा᳚) || 1 || वर्ग:21 |
आदैव्या᳚वृणीम॒हेऽवां᳚सि॒बृह॒स्पति᳚र्नोमह॒आस॑खायः |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्} यथा॒भवे᳚ममी॒ळ्हुषे॒,अना᳚गा॒योनो᳚दा॒ताप॑रा॒वतः॑पि॒तेव॒(स्वाहा᳚) || 2 || |
तमु॒ज्येष्ठं॒नम॑साह॒विर्भिः॑सु॒शेवं॒ब्रह्म॑ण॒स्पतिं᳚गृणीषे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राब्रह्मणस्पती | त्रिष्टुप्} इन्द्रं॒श्लोको॒महि॒दैव्यः॑सिषक्तु॒योब्रह्म॑णोदे॒वकृ॑तस्य॒राजा॒(स्वाहा᳚) || 3 || |
सआनो॒योनिं᳚सदतु॒प्रेष्ठो॒बृह॒स्पति᳚र्वि॒श्ववा᳚रो॒यो,अस्ति॑ |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्} कामो᳚रा॒यःसु॒वीर्य॑स्य॒तंदा॒त्पर्ष᳚न्नो॒,अति॑स॒श्चतो॒,अरि॑ष्टा॒न्(स्वाहा᳚) || 4 || |
तमानो᳚,अ॒र्कम॒मृता᳚य॒जुष्ट॑मि॒मेधा᳚सुर॒मृता᳚सःपुरा॒जाः |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्} शुचि॑क्रन्दंयज॒तंप॒स्त्या᳚नां॒बृह॒स्पति॑मन॒र्वाणं᳚हुवेम॒(स्वाहा᳚) || 5 || |
तंश॒ग्मासो᳚,अरु॒षासो॒,अश्वा॒बृह॒स्पतिं᳚सह॒वाहो᳚वहन्ति |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्} सह॑श्चि॒द्यस्य॒नील॑वत्स॒धस्थं॒नभो॒नरू॒पम॑रु॒षंवसा᳚नाः॒(स्वाहा᳚) || 6 || वर्ग:22 |
सहिशुचिः॑श॒तप॑त्रः॒सशु॒न्ध्युर्हिर᳚ण्यवाशीरिषि॒रःस्व॒र्षाः |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्} बृह॒स्पतिः॒सस्वा᳚वे॒शऋ॒ष्वःपु॒रूसखि॑भ्यआसु॒तिंकरि॑ष्ठः॒(स्वाहा᳚) || 7 || |
दे॒वीदे॒वस्य॒रोद॑सी॒जनि॑त्री॒बृह॒स्पतिं᳚वावृधतुर्महि॒त्वा |{मैत्रावरुणिर्वसिष्ठः | बृहस्पतिः | त्रिष्टुप्} द॒क्षाय्या᳚यदक्षतासखायः॒कर॒द्ब्रह्म॑णेसु॒तरा᳚सुगा॒धा(स्वाहा᳚) || 8 || |
इ॒यंवां᳚ब्रह्मणस्पतेसुवृ॒क्तिर्ब्रह्मेन्द्रा᳚यव॒ज्रिणे᳚,अकारि |{मैत्रावरुणिर्वसिष्ठः | इन्द्राब्रह्मणस्पती | त्रिष्टुप्} अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धीर्जज॒स्तम॒र्योव॒नुषा॒मरा᳚तीः॒(स्वाहा᳚) || 9 || |
बृह॑स्पतेयु॒वमिन्द्र॑श्च॒वस्वो᳚दि॒व्यस्ये᳚शाथे,उ॒तपार्थि॑वस्य |{मैत्रावरुणिर्वसिष्ठः | इंद्राबृहस्पती | त्रिष्टुप्} ध॒त्तंर॒यिंस्तु॑व॒तेकी॒रये᳚चिद्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 10 || |
[98] अध्वर्यवइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोंत्याया इंद्राबृहस्पतीत्रिष्टुप् |{मंडल:7, सूक्त:98}{अनुवाक:6, सूक्त:9}{अष्टक:5, अध्याय:6} |
अध्व᳚र्यवोऽरु॒णंदु॒ग्धमं॒शुंजु॒होत॑नवृष॒भाय॑क्षिती॒नाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} गौ॒राद्वेदी᳚याँ,अव॒पान॒मिन्द्रो᳚वि॒श्वाहेद्या᳚तिसु॒तसो᳚ममि॒च्छन्(स्वाहा᳚) || 1 || वर्ग:23 |
यद्द॑धि॒षेप्र॒दिवि॒चार्वन्नं᳚दि॒वेदि॑वेपी॒तिमिद॑स्यवक्षि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} उ॒तहृ॒दोतमन॑साजुषा॒णउ॒शन्नि᳚न्द्र॒प्रस्थि॑तान्पाहि॒सोमा॒न्त्(स्वाहा᳚) || 2 || |
ज॒ज्ञा॒नःसोमं॒सह॑सेपपाथ॒प्रते᳚मा॒ताम॑हि॒मान॑मुवाच |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} एन्द्र॑पप्राथो॒र्व१॑(अ॒)न्तरि॑क्षंयु॒धादे॒वेभ्यो॒वरि॑वश्चकर्थ॒(स्वाहा᳚) || 3 || |
यद्यो॒धया᳚मह॒तोमन्य॑माना॒न्त्साक्षा᳚म॒तान्बा॒हुभिः॒शाश॑दानान् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} यद्वा॒नृभि॒र्वृत॑इन्द्राभि॒युध्या॒स्तंत्वया॒जिंसौ᳚श्रव॒संज॑येम॒(स्वाहा᳚) || 4 || |
प्रेन्द्र॑स्यवोचंप्रथ॒माकृ॒तानि॒प्रनूत॑नाम॒घवा॒याच॒कार॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} य॒देददे᳚वी॒रस॑हिष्टमा॒या,अथा᳚भव॒त्केव॑लः॒सोमो᳚,अस्य॒(स्वाहा᳚) || 5 || |
तवे॒दंविश्व॑म॒भितः॑पश॒व्य१॑(अं॒)यत्पश्य॑सि॒चक्ष॑सा॒सूर्य॑स्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} गवा᳚मसि॒गोप॑ति॒रेक॑इन्द्रभक्षी॒महि॑ते॒प्रय॑तस्य॒वस्वः॒(स्वाहा᳚) || 6 || |
बृह॑स्पतेयु॒वमिन्द्र॑श्च॒वस्वो᳚दि॒व्यस्ये᳚शाथे,उ॒तपार्थि॑वस्य |{मैत्रावरुणिर्वसिष्ठः | इंद्राबृहस्पती | त्रिष्टुप्} ध॒त्तंर॒यिंस्तु॑व॒तेकी॒रये᳚चिद्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 || |
[99] परोमात्रयेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्टोविष्णुः उरुंयज्ञायेतितिसृणामिंद्राविष्णूत्रिष्टुप् |{मंडल:7, सूक्त:99}{अनुवाक:6, सूक्त:10}{अष्टक:5, अध्याय:6} |
प॒रोमात्र॑यात॒न्वा᳚वृधान॒नते᳚महि॒त्वमन्व॑श्नुवन्ति |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} उ॒भेते᳚विद्म॒रज॑सीपृथि॒व्याविष्णो᳚देव॒त्वंप॑र॒मस्य॑वित्से॒(स्वाहा᳚) || 1 || वर्ग:24 |
नते᳚विष्णो॒जाय॑मानो॒नजा॒तोदेव॑महि॒म्नःपर॒मन्त॑माप |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} उद॑स्तभ्ना॒नाक॑मृ॒ष्वंबृ॒हन्तं᳚दा॒धर्थ॒प्राचीं᳚क॒कुभं᳚पृथि॒व्याः(स्वाहा᳚) || 2 || |
इरा᳚वतीधेनु॒मती॒हिभू॒तंसू᳚यव॒सिनी॒मनु॑षेदश॒स्या |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} व्य॑स्तभ्ना॒रोद॑सीविष्णवे॒तेदा॒धर्थ॑पृथि॒वीम॒भितो᳚म॒यूखैः᳚(स्वाहा᳚) || 3 || |
उ॒रुंय॒ज्ञाय॑चक्रथुरुलो॒कंज॒नय᳚न्ता॒सूर्य॑मु॒षास॑म॒ग्निम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्} दास॑स्यचिद्वृषशि॒प्रस्य॑मा॒याज॒घ्नथु᳚र्नरापृत॒नाज्ये᳚षु॒(स्वाहा᳚) || 4 || |
इन्द्रा᳚विष्णूदृंहि॒ताःशम्ब॑रस्य॒नव॒पुरो᳚नव॒तिंच॑श्नथिष्टम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्} श॒तंव॒र्चिनः॑स॒हस्रं᳚चसा॒कंह॒थो,अ॑प्र॒त्यसु॑रस्यवी॒रान्(स्वाहा᳚) || 5 || |
इ॒यंम॑नी॒षाबृ॑ह॒तीबृ॒हन्तो᳚रुक्र॒मात॒वसा᳚व॒र्धय᳚न्ती |{मैत्रावरुणिर्वसिष्ठः | इन्द्राविष्णू | त्रिष्टुप्} र॒रेवां॒स्तोमं᳚वि॒दथे᳚षुविष्णो॒पिन्व॑त॒मिषो᳚वृ॒जने᳚ष्विन्द्र॒(स्वाहा᳚) || 6 || |
वष॑ट्तेविष्णवा॒सआकृ॑णोमि॒तन्मे᳚जुषस्वशिपिविष्टह॒व्यम् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} वर्ध᳚न्तुत्वासुष्टु॒तयो॒गिरो᳚मेयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 || |
[100] नूमर्तइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविष्णुस्त्रिष्टुप् |{मंडल:7, सूक्त:100}{अनुवाक:6, सूक्त:11}{अष्टक:5, अध्याय:6} |
नूमर्तो᳚दयतेसनि॒ष्यन्योविष्ण॑वउरुगा॒याय॒दाश॑त् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} प्रयःस॒त्राचा॒मन॑सा॒यजा᳚तए॒ताव᳚न्तं॒नर्य॑मा॒विवा᳚सा॒त्(स्वाहा᳚) || 1 || वर्ग:25 |
त्वंवि॑ष्णोसुम॒तिंवि॒श्वज᳚न्या॒मप्र॑युतामेवयावोम॒तिंदाः᳚ |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} पर्चो॒यथा᳚नःसुवि॒तस्य॒भूरे॒रश्वा᳚वतःपुरुश्च॒न्द्रस्य॑रा॒यः(स्वाहा᳚) || 2 || |
त्रिर्दे॒वःपृ॑थि॒वीमे॒षए॒तांविच॑क्रमेश॒तर्च॑संमहि॒त्वा |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} प्रविष्णु॑रस्तुत॒वस॒स्तवी᳚यान्त्वे॒षंह्य॑स्य॒स्थवि॑रस्य॒नाम॒(स्वाहा᳚) || 3 || |
विच॑क्रमेपृथि॒वीमे॒षए॒तांक्षेत्रा᳚य॒विष्णु॒र्मनु॑षेदश॒स्यन् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} ध्रु॒वासो᳚,अस्यकी॒रयो॒जना᳚सउरुक्षि॒तिंसु॒जनि॑माचकार॒(स्वाहा᳚) || 4 || |
प्रतत्ते᳚,अ॒द्यशि॑पिविष्ट॒नामा॒र्यःशं᳚सामिव॒युना᳚निवि॒द्वान् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} तंत्वा᳚गृणामित॒वस॒मत᳚व्या॒न्क्षय᳚न्तम॒स्यरज॑सःपरा॒के(स्वाहा᳚) || 5 || |
किमित्ते᳚विष्णोपरि॒चक्ष्यं᳚भू॒त्प्रयद्व॑व॒क्षेशि॑पिवि॒ष्टो,अ॑स्मि |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} मावर्पो᳚,अ॒स्मदप॑गूहए॒तद्यद॒न्यरू᳚पःसमि॒थेब॒भूथ॒(स्वाहा᳚) || 6 || |
वष॑ट्तेविष्णवा॒सआकृ॑णोमि॒तन्मे᳚जुषस्वशिपिविष्टह॒व्यम् |{मैत्रावरुणिर्वसिष्ठः | विष्णुः | त्रिष्टुप्} वर्ध᳚न्तुत्वासुष्टु॒तयो॒गिरो᳚मेयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 7 || |
[101] तिस्रोवाचइति षडृचस्य सूक्तस्याग्नेयः कुमारः पर्जन्यस्त्रिष्टुप् |( तिस्रोवाचः पर्जन्यायेतिसूक्तयोर्वृष्टिकामोवसिष्ठः पाक्षिकः) |{मंडल:7, सूक्त:101}{अनुवाक:6, सूक्त:12}{अष्टक:5, अध्याय:7} |
ति॒स्रोवाचः॒प्रव॑द॒ज्योति॑रग्रा॒या,ए॒तद्दु॒ह्रेम॑धुदो॒घमूधः॑ |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्} सव॒त्संकृ॒ण्वन्गर्भ॒मोष॑धीनांस॒द्योजा॒तोवृ॑ष॒भोरो᳚रवीति॒(स्वाहा᳚) || 1 || वर्ग:1 |
योवर्ध॑न॒ओष॑धीनां॒यो,अ॒पांयोविश्व॑स्य॒जग॑तोदे॒वईशे᳚ |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्} सत्रि॒धातु॑शर॒णंशर्म॑यंसत्त्रि॒वर्तु॒ज्योतिः॑स्वभि॒ष्ट्य१॑(अ॒)स्मे॒(स्वाहा᳚) || 2 || |
स्त॒रीरु॑त्व॒द्भव॑ति॒सूत॑उत्वद्यथाव॒शंत॒न्वं᳚चक्रए॒षः |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्} पि॒तुःपयः॒प्रति॑गृभ्णातिमा॒तातेन॑पि॒ताव॑र्धते॒तेन॑पु॒त्रः(स्वाहा᳚) || 3 || |
यस्मि॒न्विश्वा᳚नि॒भुव॑नानित॒स्थुस्ति॒स्रोद्याव॑स्त्रे॒धास॒स्रुरापः॑ |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्} त्रयः॒कोशा᳚सउप॒सेच॑नासो॒मध्वः॑श्चोतन्त्य॒भितो᳚विर॒प्शम्(स्वाहा᳚) || 4 || |
इ॒दंवचः॑प॒र्जन्या᳚यस्व॒राजे᳚हृ॒दो,अ॒स्त्वन्त॑रं॒तज्जु॑जोषत् |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्} म॒यो॒भुवो᳚वृ॒ष्टयः॑सन्त्व॒स्मेसु॑पिप्प॒ला,ओष॑धीर्दे॒वगो᳚पाः॒(स्वाहा᳚) || 5 || |
सरे᳚तो॒धावृ॑ष॒भःशश्व॑तीनां॒तस्मि᳚न्ना॒त्माजग॑तस्त॒स्थुष॑श्च |{आग्नेयः कुमारः | पर्जन्यः | त्रिष्टुप्} तन्म॑ऋतंपातुश॒तशा᳚रदययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 || |
[102] पर्जन्यायेति तृचस्य सूक्तस्याग्नेयःकुमारः पर्जन्यो गायत्री |{मंडल:7, सूक्त:102}{अनुवाक:6, सूक्त:13}{अष्टक:5, अध्याय:7} |
प॒र्जन्या᳚य॒प्रगा᳚यतदि॒वस्पु॒त्राय॑मी॒ळ्हुषे᳚ |{आग्नेयः कुमारः | पर्जन्यः | गायत्री} सनो॒यव॑समिच्छतु॒(स्वाहा᳚) || 1 || वर्ग:2 |
योगर्भ॒मोष॑धीनां॒गवां᳚कृ॒णोत्यर्व॑ताम् |{आग्नेयः कुमारः | पर्जन्यः | गायत्री} प॒र्जन्यः॑पुरु॒षीणा॒म्(स्वाहा᳚) || 2 || |
तस्मा॒,इदा॒स्ये᳚ह॒विर्जु॒होता॒मधु॑मत्तमम् |{आग्नेयः कुमारः | पर्जन्यः | गायत्री} इळां᳚नःसं॒यतं᳚कर॒त्(स्वाहा᳚) || 3 || |
[103] संवत्सरमिति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः पर्जन्यस्तुतिमंडूकस्त्रिष्टुबाद्यानुष्टुप् |{मंडल:7, सूक्त:103}{अनुवाक:6, सूक्त:14}{अष्टक:5, अध्याय:7} |
सं॒व॒त्स॒रंश॑शया॒नाब्रा᳚ह्म॒णाव्र॑तचा॒रिणः॑ |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | अनुष्टुप्} वाचं᳚प॒र्जन्य॑जिन्वितां॒प्रम॒ण्डूका᳚,अवादिषुः॒(स्वाहा᳚) || 1 || वर्ग:3 |
दि॒व्या,आपो᳚,अ॒भियदे᳚न॒माय॒न्दृतिं॒नशुष्कं᳚सर॒सीशया᳚नम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} गवा॒मह॒नमा॒युर्व॒त्सिनी᳚नांम॒ण्डूका᳚नांव॒ग्नुरत्रा॒समे᳚ति॒(स्वाहा᳚) || 2 || |
यदी᳚मेनाँ,उश॒तो,अ॒भ्यव॑र्षीत्तृ॒ष्याव॑तःप्रा॒वृष्याग॑तायाम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} अ॒ख्ख॒ली॒कृत्या᳚पि॒तरं॒नपु॒त्रो,अ॒न्यो,अ॒न्यमुप॒वद᳚न्तमेति॒(स्वाहा᳚) || 3 || |
अ॒न्यो,अ॒न्यमनु॑गृभ्णात्येनोर॒पांप्र॑स॒र्गेयदम᳚न्दिषाताम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} म॒ण्डूको॒यद॒भिवृ॑ष्टः॒कनि॑ष्क॒न्पृश्निः॑सम्पृ॒ङ्क्तेहरि॑तेन॒वाच॒म्(स्वाहा᳚) || 4 || |
यदे᳚षाम॒न्यो,अ॒न्यस्य॒वाचं᳚शा॒क्तस्ये᳚व॒वद॑ति॒शिक्ष॑माणः |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} सर्वं॒तदे᳚षांस॒मृधे᳚व॒पर्व॒यत्सु॒वाचो॒वद॑थ॒नाध्य॒प्सु(स्वाहा᳚) || 5 || |
गोमा᳚यु॒रेको᳚,अ॒जमा᳚यु॒रेकः॒पृश्नि॒रेको॒हरि॑त॒एक॑एषाम् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} स॒मा॒नंनाम॒बिभ्र॑तो॒विरू᳚पाःपुरु॒त्रावाचं᳚पिपिशु॒र्वद᳚न्तः॒(स्वाहा᳚) || 6 || वर्ग:4 |
ब्रा॒ह्म॒णासो᳚,अतिरा॒त्रेनसोमे॒सरो॒नपू॒र्णम॒भितो॒वद᳚न्तः |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} सं॒व॒त्स॒रस्य॒तदहः॒परि॑ष्ठ॒यन्म॑ण्डूकाःप्रावृ॒षीणं᳚ब॒भूव॒(स्वाहा᳚) || 7 || |
ब्रा॒ह्म॒णासः॑सो॒मिनो॒वाच॑मक्रत॒ब्रह्म॑कृ॒ण्वन्तः॑परिवत्स॒रीण᳚म् |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} अ॒ध्व॒र्यवो᳚घ॒र्मिणः॑सिष्विदा॒ना,आ॒विर्भ॑वन्ति॒गुह्या॒नकेचि॒॑त्(स्वाहा᳚) || 8 || |
दे॒वहि॑तिंजुगुपुर्द्वाद॒शस्य॑ऋ॒तुंनरो॒नप्रमि॑नन्त्ये॒ते |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} सं॒व॒त्स॒रेप्रा॒वृष्याग॑तायांत॒प्ताघ॒र्मा,अ॑श्नुवतेविस॒र्गम्(स्वाहा᳚) || 9 || |
गोमा᳚युरदाद॒जमा᳚युरदा॒त्पृश्नि॑रदा॒द्धरि॑तोनो॒वसू᳚नि |{मैत्रावरुणिर्वसिष्ठः | मण्डूकाः | त्रिष्टुप्} गवां᳚म॒ण्डूका॒दद॑तःश॒तानि॑सहस्रसा॒वेप्रति॑रन्त॒आयुः॒(स्वाहा᳚) || 10 || |
[104] इंद्रासोमेति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रासोमौ अष्टमीषोडश्येकोनविंशी विंश्येकविंशी द्वाविंशी चतुर्विंशीनामिंद्रः नवमी द्वादशी त्रयोदशीनांसोमः दशमीचतुर्दश्योरग्निः एकादश्या विश्वेदेवाः सप्तदश्याग्रावाणः अष्टादश्यामरुतः त्रयोविंश्यावसिष्ठाशीः पृथिव्यंतरिक्षाणि आद्याः षडष्टादशी द्वाविंशी त्रयोविंश्योजगत्योंत्यानुष्टुप् शिष्टास्त्रिष्टुभः। (अस्मिन्सूक्ते रक्षोघ्नत्वंगुणः सर्वासांदेवतानांवक्तव्यः) |{मंडल:7, सूक्त:104}{अनुवाक:6, सूक्त:15}{अष्टक:5, अध्याय:7} |
इन्द्रा᳚सोमा॒तप॑तं॒रक्ष॑उ॒ब्जतं॒न्य॑र्पयतंवृषणातमो॒वृधः॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} परा᳚शृणीतम॒चितो॒न्यो᳚षतंह॒तंनु॒देथां॒निशि॑शीतम॒त्रिणः॒(स्वाहा᳚) || 1 || वर्ग:5 |
इन्द्रा᳚सोमा॒सम॒घशं᳚सम॒भ्य१॑(अ॒)घंतपु᳚र्ययस्तुच॒रुर॑ग्नि॒वाँ,इ॑व |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} ब्र॒ह्म॒द्विषे᳚क्र॒व्यादे᳚घो॒रच॑क्षसे॒द्वेषो᳚धत्तमनवा॒यंकि॑मी॒दिने॒(स्वाहा᳚) || 2 || |
इन्द्रा᳚सोमादु॒ष्कृतो᳚व॒व्रे,अ॒न्तर॑नारम्भ॒णेतम॑सि॒प्रवि॑ध्यतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} यथा॒नातः॒पुन॒रेक॑श्च॒नोदय॒त्तद्वा᳚मस्तु॒सह॑सेमन्यु॒मच्छवः॒(स्वाहा᳚) || 3 || |
इन्द्रा᳚सोमाव॒र्तय॑तंदि॒वोव॒धंसंपृ॑थि॒व्या,अ॒घशं᳚साय॒तर्ह॑णम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} उत्त॑क्षतंस्व॒र्य१॑(अं॒)पर्व॑तेभ्यो॒येन॒रक्षो᳚वावृधा॒नंनि॒जूर्व॑थः॒(स्वाहा᳚) || 4 || |
इन्द्रा᳚सोमाव॒र्तय॑तंदि॒वस्पर्य॑ग्नित॒प्तेभि᳚र्यु॒वमश्म॑हन्मभिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} तपु᳚र्वधेभिर॒जरे᳚भिर॒त्रिणो॒निपर्शा᳚नेविध्यतं॒यन्तु॑निस्व॒रम्(स्वाहा᳚) || 5 || |
इन्द्रा᳚सोमा॒परि॑वांभूतुवि॒श्वत॑इ॒यंम॒तिःक॒क्ष्याश्वे᳚ववा॒जिना᳚ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} यांवां॒होत्रां᳚परिहि॒नोमि॑मे॒धये॒माब्रह्मा᳚णिनृ॒पती᳚वजिन्वत॒म्(स्वाहा᳚) || 6 || वर्ग:6 |
प्रति॑स्मरेथांतु॒जय॑द्भि॒रेवै᳚र्ह॒तंद्रु॒होर॒क्षसो᳚भङ्गु॒राव॑तः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोघ्नम् | जगती} इन्द्रा᳚सोमादु॒ष्कृते॒मासु॒गंभू॒द्योनः॑क॒दाचि॑दभि॒दास॑तिद्रु॒हा(स्वाहा᳚) || 7 || |
योमा॒पाके᳚न॒मन॑सा॒चर᳚न्तमभि॒चष्टे॒,अनृ॑तेभि॒र्वचो᳚भिः |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} आप॑इवका॒शिना॒संगृ॑भीता॒,अस᳚न्न॒स्त्वास॑तइन्द्रव॒क्ता(स्वाहा᳚) || 8 || |
येपा᳚कशं॒संवि॒हर᳚न्त॒एवै॒र्येवा᳚भ॒द्रंदू॒षय᳚न्तिस्व॒धाभिः॑ |{मैत्रावरुणिर्वसिष्ठः | सोमः | त्रिष्टुप्} अह॑येवा॒तान्प्र॒ददा᳚तु॒सोम॒आवा᳚दधातु॒निरृ॑तेरु॒पस्थे॒(स्वाहा᳚) || 9 || |
योनो॒रसं॒दिप्स॑तिपि॒त्वो,अ॑ग्ने॒यो,अश्वा᳚नां॒योगवां॒यस्त॒नूना᳚म् |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} रि॒पुःस्ते॒नःस्ते᳚य॒कृद्द॒भ्रमे᳚तु॒निषही᳚यतांत॒न्वा॒३॑(आ॒)तना᳚च॒(स्वाहा᳚) || 10 || |
प॒रःसो,अ॑स्तुत॒न्वा॒३॑(आ॒)तना᳚चति॒स्रःपृ॑थि॒वीर॒धो,अ॑स्तु॒विश्वाः᳚ |{मैत्रावरुणिर्वसिष्ठः | देवाः | त्रिष्टुप्} प्रति॑शुष्यतु॒यशो᳚,अस्यदेवा॒योनो॒दिवा॒दिप्स॑ति॒यश्च॒नक्त॒म्(स्वाहा᳚) || 11 || वर्ग:7 |
सु॒वि॒ज्ञा॒नंचि॑कि॒तुषे॒जना᳚य॒सच्चास॑च्च॒वच॑सीपस्पृधाते |{मैत्रावरुणिर्वसिष्ठः | सोमः | त्रिष्टुप्} तयो॒र्यत्स॒त्यंय॑त॒रदृजी᳚य॒स्तदित्सोमो᳚ऽवति॒हन्त्यास॒॑त्(स्वाहा᳚) || 12 || |
नवा,उ॒सोमो᳚वृजि॒नंहि॑नोति॒नक्ष॒त्रियं᳚मिथु॒याधा॒रय᳚न्तम् |{मैत्रावरुणिर्वसिष्ठः | सोमः | त्रिष्टुप्} हन्ति॒रक्षो॒हन्त्यास॒द्वद᳚न्तमु॒भाविन्द्र॑स्य॒प्रसि॑तौशयाते॒(स्वाहा᳚) || 13 || |
यदि॑वा॒हमनृ॑तदेव॒आस॒मोघं᳚वादे॒वाँ,अ॑प्यू॒हे,अ॑ग्ने |{मैत्रावरुणिर्वसिष्ठः | अग्निः | त्रिष्टुप्} किम॒स्मभ्यं᳚जातवेदोहृणीषेद्रोघ॒वाच॑स्तेनिरृ॒थंस॑चन्ता॒म्(स्वाहा᳚) || 14 || |
अ॒द्यामु॑रीय॒यदि॑यातु॒धानो॒,अस्मि॒यदि॒वायु॑स्त॒तप॒पूरु॑षस्य |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोहणी | त्रिष्टुप्} अधा॒सवी॒रैर्द॒शभि॒र्वियू᳚या॒योमा॒मोघं॒यातु॑धा॒नेत्याह॒(स्वाहा᳚) || 15 || |
योमाया᳚तुं॒यातु॑धा॒नेत्याह॒योवा᳚र॒क्षाःशुचि॑र॒स्मीत्याह॑ |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} इन्द्र॒स्तंह᳚न्तुमह॒ताव॒धेन॒विश्व॑स्यज॒न्तोर॑ध॒मस्प॑दीष्ट॒(स्वाहा᳚) || 16 || वर्ग:8 |
प्रयाजिगा᳚तिख॒र्गले᳚व॒नक्त॒मप॑द्रु॒हात॒न्व१॑(अं॒)गूह॑माना |{मैत्रावरुणिर्वसिष्ठः | ग्रावाणः | त्रिष्टुप्} व॒व्राँ,अ॑न॒न्ताँ,अव॒साप॑दीष्ट॒ग्रावा᳚णोघ्नन्तुर॒क्षस॑उप॒ब्दैः(स्वाहा᳚) || 17 || |
विति॑ष्ठध्वंमरुतोवि॒क्ष्वि१॑(इ॒)च्छत॑गृभा॒यत॑र॒क्षसः॒संपि॑नष्टन |{मैत्रावरुणिर्वसिष्ठः | मरुतः | जगती} वयो॒येभू॒त्वीप॒तय᳚न्तिन॒क्तभि॒र्येवा॒रिपो᳚दधि॒रेदे॒वे,अ॑ध्व॒रे(स्वाहा᳚) || 18 || |
प्रव॑र्तयदि॒वो,अश्मा᳚नमिन्द्र॒सोम॑शितंमघव॒न्त्संशि॑शाधि |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} प्राक्ता॒दपा᳚क्तादध॒रादुद॑क्ताद॒भिज॑हिर॒क्षसः॒पर्व॑तेन॒(स्वाहा᳚) || 19 || |
ए॒तउ॒त्येप॑तयन्ति॒श्वया᳚तव॒इन्द्रं᳚दिप्सन्तिदि॒प्सवोऽदा᳚भ्यम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} शिशी᳚तेश॒क्रःपिशु॑नेभ्योव॒धंनू॒नंसृ॑जद॒शनिं᳚यातु॒मद्भ्यः॒(स्वाहा᳚) || 20 || |
इन्द्रो᳚यातू॒नाम॑भवत्पराश॒रोह॑वि॒र्मथी᳚नाम॒भ्या॒३॑(आ॒)विवा᳚सताम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | जगती} अ॒भीदु॑श॒क्रःप॑र॒शुर्यथा॒वनं॒पात्रे᳚वभि॒न्दन्त्स॒तए᳚तिर॒क्षसः॒(स्वाहा᳚) || 21 || वर्ग:9 |
उलू᳚कयातुंशुशु॒लूक॑यातुंज॒हिश्वया᳚तुमु॒तकोक॑यातुम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} सु॒प॒र्णया᳚तुमु॒तगृध्र॑यातुंदृ॒षदे᳚व॒प्रमृ॑ण॒रक्ष॑इन्द्र॒(स्वाहा᳚) || 22 || |
मानो॒रक्षो᳚,अ॒भिन॑ड्यातु॒माव॑ता॒मपो᳚च्छतुमिथु॒नायाकि॑मी॒दिना᳚ |{मैत्रावरुणिर्वसिष्ठः | १/२:वशिष्ठशीः २/२:पृथिव्यंतरिक्षाणि | जगती} पृ॒थि॒वीनः॒पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षंदि॒व्यात्पा᳚त्व॒स्मान्(स्वाहा᳚) || 23 || |
इन्द्र॑ज॒हिपुमां᳚संयातु॒धान॑मु॒तस्त्रियं᳚मा॒यया॒शाश॑दानाम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रः | त्रिष्टुप्} विग्री᳚वासो॒मूर॑देवा,ऋदन्तु॒मातेदृ॑श॒न्त्सूर्य॑मु॒च्चर᳚न्त॒म्(स्वाहा᳚) || 24 || |
प्रति॑चक्ष्व॒विच॒क्ष्वेन्द्र॑श्चसोमजागृतम् |{मैत्रावरुणिर्वसिष्ठः | इन्द्रासोमौ रक्षोहणी | अनुष्टुप्} रक्षो᳚भ्योव॒धम॑स्यतम॒शनिं᳚यातु॒मद्भ्यः॒(स्वाहा᳚) || 25 || |