|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (मंडल: 08) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
[Last updated on: 16-Mar-2025]

[1] माचिदन्यदिति चतुस्त्रिंशदृचस्यसूक्तस्यआद्ययोर्द्वयोः काण्वः प्रगाथऋषिः शिष्टानांकाण्वौमेधातिथिमेध्यातिथीऋषी स्तुहिस्तुहीत्यादि चतसृणांप्लायोंगिरा संगऋषिः अंत्यायाआंगिरसीशश्वतीऋषिका इंद्रोदेवतास्तुहिस्तुहीत्यादिपंचानामासंगोदेवताबृहती द्वितीयासतोबृहती अंत्येद्वेत्रिष्टुभौ | (काण्वः प्रगाथइत्यत्रत्यः प्रगाथोवस्तुतोघौरः सन भ्रातुःकण्वस्यपुत्रतांगतइतीतिहासः श्रूयते) |{मंडल:8, सूक्त:1}{अनुवाक:1, सूक्त:1}{अष्टक:5, अध्याय:7}
माचि॑द॒न्यद्विशं᳚सत॒सखा᳚यो॒मारि॑षण्यत |{प्रगाथो घौरः काण्वो वा | इन्द्रः | बृहती}

इन्द्र॒मित्‌स्तो᳚ता॒वृष॑णं॒सचा᳚सु॒तेमुहु॑रु॒क्थाच॑शंसत॒(स्वाहा᳚) || 1 || वर्ग:10

अ॒व॒क्र॒क्षिणं᳚वृष॒भंय॑था॒जुरं॒गांनच॑र्षणी॒सह᳚म् |{प्रगाथो घौरः काण्वो वा | इन्द्रः | सतोबृहती}

वि॒द्वेष॑णंसं॒वन॑नोभयंक॒रंमंहि॑ष्ठमुभया॒विन॒‌म्(स्वाहा᳚) || 2 ||

यच्चि॒द्धित्वा॒जना᳚,इ॒मेनाना॒हव᳚न्तऊ॒तये᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

अ॒स्माकं॒ब्रह्मे॒दमि᳚न्द्रभूतु॒तेऽहा॒विश्वा᳚च॒वर्ध॑न॒‌म्(स्वाहा᳚) || 3 ||

वित॑र्तूर्यन्तेमघवन्‌विप॒श्चितो॒ऽर्योविपो॒जना᳚नाम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | सतोबृहती}

उप॑क्रमस्वपुरु॒रूप॒माभ॑र॒वाजं॒नेदि॑ष्ठमू॒तये॒(स्वाहा᳚) || 4 ||

म॒हेच॒नत्वाम॑द्रिवः॒परा᳚शु॒ल्काय॑देयाम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

नस॒हस्रा᳚य॒नायुता᳚यवज्रिवो॒नश॒ताय॑शतामघ॒(स्वाहा᳚) || 5 ||

वस्याँ᳚,इन्द्रासिमेपि॒तुरु॒तभ्रातु॒रभु᳚ञ्जतः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

मा॒ताच॑मेछदयथःस॒माव॑सोवसुत्व॒नाय॒राध॑से॒(स्वाहा᳚) || 6 || वर्ग:11

क्वे᳚यथ॒क्वेद॑सिपुरु॒त्राचि॒द्धिते॒मनः॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

अल॑र्षियुध्मखजकृत्पुरंदर॒प्रगा᳚य॒त्रा,अ॑गासिषुः॒(स्वाहा᳚) || 7 ||

प्रास्मै᳚गाय॒त्रम॑र्चतवा॒वातु॒र्यःपु॑रंद॒रः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

याभिः॑का॒ण्वस्योप॑ब॒र्हिरा॒सदं॒यास॑द्व॒ज्रीभि॒नत्पुरः॒(स्वाहा᳚) || 8 ||

येते॒सन्ति॑दश॒ग्विनः॑श॒तिनो॒येस॑ह॒स्रिणः॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

अश्वा᳚सो॒येते॒वृष॑णोरघु॒द्रुव॒स्तेभि᳚र्न॒स्तूय॒माग॑हि॒(स्वाहा᳚) || 9 ||

आत्व१॑(अ॒)द्यस॑ब॒र्दुघां᳚हु॒वेगा᳚य॒त्रवे᳚पसम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

इन्द्रं᳚धे॒नुंसु॒दुघा॒मन्या॒मिष॑मु॒रुधा᳚रामरं॒कृत॒‌म्(स्वाहा᳚) || 10 ||

यत्तु॒दत्सूर॒एत॑शंव॒ङ्कूवात॑स्यप॒र्णिना᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

वह॒त्कुत्स॑मार्जुने॒यंश॒तक्र॑तुः॒,त्सर॑द्गन्ध॒र्वमस्तृ॑त॒‌म्(स्वाहा᳚) || 11 || वर्ग:12

यऋ॒तेचि॑दभि॒श्रिषः॑पु॒राज॒त्रुभ्य॑आ॒तृदः॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

संधा᳚तासं॒धिंम॒घवा᳚पुरू॒वसु॒रिष्क॑र्ता॒विह्रु॑तं॒पुनः॒(स्वाहा᳚) || 12 ||

माभू᳚म॒निष्ट्या᳚,इ॒वेन्द्र॒त्वदर॑णा,इव |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

वना᳚नि॒नप्र॑जहि॒तान्य॑द्रिवोदु॒रोषा᳚सो,अमन्महि॒(स्वाहा᳚) || 13 ||

अम᳚न्म॒हीद॑ना॒शवो᳚ऽनु॒ग्रास॑श्चवृत्रहन् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

स॒कृत्सुते᳚मह॒ताशू᳚र॒राध॑सा॒,अनु॒स्तोमं᳚मुदीमहि॒(स्वाहा᳚) || 14 ||

यदि॒स्तोमं॒मम॒श्रव॑द॒स्माक॒मिन्द्र॒मिन्द॑वः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

ति॒रःप॒वित्रं᳚ससृ॒वांस॑आ॒शवो॒मन्द᳚न्तुतुग्र्या॒वृधः॒(स्वाहा᳚) || 15 ||

आत्व१॑(अ॒)द्यस॒धस्तु॑तिंवा॒वातुः॒सख्यु॒राग॑हि |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

उप॑स्तुतिर्म॒घोनां॒प्रत्वा᳚व॒त्वधा᳚तेवश्मिसुष्टु॒तिम्(स्वाहा᳚) || 16 || वर्ग:13

सोता॒हिसोम॒मद्रि॑भि॒रेमे᳚नम॒प्सुधा᳚वत |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

ग॒व्यावस्त्रे᳚ववा॒सय᳚न्त॒इन्नरो॒निर्धु॑क्षन्व॒क्षणा᳚भ्यः॒(स्वाहा᳚) || 17 ||

अध॒ज्मो,अध॑वादि॒वोबृ॑ह॒तोरो᳚च॒नादधि॑ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

अ॒याव॑र्धस्वत॒न्वा᳚गि॒राममाजा॒तासु॑क्रतोपृण॒(स्वाहा᳚) || 18 ||

इन्द्रा᳚य॒सुम॒दिन्त॑मं॒सोमं᳚सोता॒वरे᳚ण्यम् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

श॒क्रए᳚णंपीपय॒द्विश्व॑याधि॒याहि᳚न्वा॒नंनवा᳚ज॒युम्(स्वाहा᳚) || 19 ||

मात्वा॒सोम॑स्य॒गल्द॑या॒सदा॒याच᳚न्न॒हंगि॒रा |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

भूर्णिं᳚मृ॒गंनसव॑नेषुचुक्रुधं॒कईशा᳚नं॒नया᳚चिष॒‌त्(स्वाहा᳚) || 20 ||

मदे᳚नेषि॒तंमद॑मु॒ग्रमु॒ग्रेण॒शव॑सा |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

विश्वे᳚षांतरु॒तारं᳚मद॒च्युतं॒मदे॒हिष्मा॒ददा᳚तिनः॒(स्वाहा᳚) || 21 || वर्ग:14

शेवा᳚रे॒वार्या᳚पु॒रुदे॒वोमर्ता᳚यदा॒शुषे᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

ससु᳚न्व॒तेच॑स्तुव॒तेच॑रासतेवि॒श्वगू᳚र्तो,अरिष्टु॒तः(स्वाहा᳚) || 22 ||

एन्द्र॑याहि॒मत्स्व॑चि॒त्रेण॑देव॒राध॑सा |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

सरो॒नप्रा᳚स्यु॒दरं॒सपी᳚तिभि॒रासोमे᳚भिरु॒रुस्फि॒रम्(स्वाहा᳚) || 23 ||

आत्वा᳚स॒हस्र॒माश॒तंयु॒क्तारथे᳚हिर॒ण्यये᳚ |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

ब्र॒ह्म॒युजो॒हर॑यइन्द्रके॒शिनो॒वह᳚न्तु॒सोम॑पीतये॒(स्वाहा᳚) || 24 ||

आत्वा॒रथे᳚हिर॒ण्यये॒हरी᳚म॒यूर॑शेप्या |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

शि॒ति॒पृ॒ष्ठाव॑हतां॒मध्वो॒,अन्ध॑सोवि॒वक्ष॑णस्यपी॒तये॒(स्वाहा᳚) || 25 ||

पिबा॒त्व१॑(अ॒)स्यगि᳚र्वणःसु॒तस्य॑पूर्व॒पा,इ॑व |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

परि॑ष्कृतस्यर॒सिन॑इ॒यमा᳚सु॒तिश्चारु॒र्मदा᳚यपत्यते॒(स्वाहा᳚) || 26 || वर्ग:15

यएको॒,अस्ति॑दं॒सना᳚म॒हाँ,उ॒ग्रो,अ॒भिव्र॒तैः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

गम॒त्सशि॒प्रीनसयो᳚ष॒दाग॑म॒द्धवं॒नपरि॑वर्जति॒(स्वाहा᳚) || 27 ||

त्वंपुरं᳚चरि॒ष्ण्वं᳚व॒धैःशुष्ण॑स्य॒संपि॑णक् |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

त्वंभा,अनु॑चरो॒,अध॑द्वि॒तायदि᳚न्द्र॒हव्यो॒भुवः॒(स्वाहा᳚) || 28 ||

मम॑त्वा॒सूर॒उदि॑ते॒मम॑म॒ध्यंदि॑नेदि॒वः |{मेधातिथिमेध्यातिथी काण्वौ | इन्द्रः | बृहती}

मम॑प्रपि॒त्वे,अ॑पिशर्व॒रेव॑स॒वास्तोमा᳚सो,अवृत्सत॒(स्वाहा᳚) || 29 ||

स्तु॒हिस्तु॒हीदे॒तेघा᳚ते॒मंहि॑ष्ठासोम॒घोना᳚म् |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | बृहती}

नि॒न्दि॒ताश्वः॑प्रप॒थीप॑रम॒ज्याम॒घस्य॑मेध्यातिथे॒(स्वाहा᳚) || 30 ||

आयदश्वा॒न्वन᳚न्वतःश्र॒द्धया॒हंरथे᳚रु॒हम् |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | बृहती}

उ॒तवा॒मस्य॒वसु॑नश्चिकेतति॒यो,अस्ति॒याद्वः॑प॒शुः(स्वाहा᳚) || 31 || वर्ग:16

यऋ॒ज्रामह्यं᳚माम॒हेस॒हत्व॒चाहि॑र॒ण्यया᳚ |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | बृहती}

ए॒षविश्वा᳚न्य॒भ्य॑स्तु॒सौभ॑गास॒ङ्गस्य॑स्व॒नद्र॑थः॒(स्वाहा᳚) || 32 ||

अध॒प्लायो᳚गि॒रति॑दासद॒न्याना᳚स॒ङ्गो,अ॑ग्नेद॒शभिः॑स॒हस्रैः᳚ |{प्लायोगिआसङ्गः | आसंङ्गस्य दानस्तुतिः | त्रिष्टुप्}

अधो॒क्षणो॒दश॒मह्यं॒रुश᳚न्तोन॒ळा,इ॑व॒सर॑सो॒निर॑तिष्ठ॒‌न्(स्वाहा᳚) || 33 ||

अन्व॑स्यस्थू॒रंद॑दृशेपु॒रस्ता᳚दन॒स्थऊ॒रुर॑व॒रम्ब॑माणः |{आंगिरसीशश्वतीऋषिका | आसंङ्गः | त्रिष्टुप्}

शश्व॑ती॒नार्य॑भि॒चक्ष्या᳚ह॒सुभ॑द्रमर्य॒भोज॑नंबिभर्षि॒(स्वाहा᳚) || 34 ||

[2] इदंवसोसुतमिति द्विचत्वारिंशदृचस्य सूक्तस्य मेधातिथिरांगिरसः प्रियमेधश्चेत्युभावृषी अंत्ययोर्द्वयोःकाण्वोमेधातिथिरृषिरिंद्रः | अंत्ययोर्विभिन्दुर्गायत्री अष्टाविंश्यनुष्टुप् | (विभिदोर्दानस्तुतिः) |{मंडल:8, सूक्त:2}{अनुवाक:1, सूक्त:2}{अष्टक:5, अध्याय:7}
इ॒दंव॑सोसु॒तमन्धः॒पिबा॒सुपू᳚र्णमु॒दर᳚म् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अना᳚भयिन्‌ररि॒माते॒(स्वाहा᳚) || 1 || वर्ग:17

नृभि॑र्धू॒तःसु॒तो,अश्नै॒रव्यो॒वारैः॒परि॑पूतः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अश्वो॒ननि॒क्तोन॒दीषु॒(स्वाहा᳚) || 2 ||

तंते॒यवं॒यथा॒गोभिः॑स्वा॒दुम॑कर्मश्री॒णन्तः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

इन्द्र॑त्वा॒स्मिन्‌त्स॑ध॒मादे॒(स्वाहा᳚) || 3 ||

इन्द्र॒इत्सो᳚म॒पा,एक॒इन्द्रः॑सुत॒पावि॒श्वायुः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अ॒न्तर्दे॒वान्‌मर्त्याँ᳚श्च॒(स्वाहा᳚) || 4 ||

नयंशु॒क्रोनदुरा᳚शी॒र्नतृ॒प्रा,उ॑रु॒व्यच॑सम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अ॒प॒स्पृ॒ण्व॒तेसु॒हार्द॒‌म्(स्वाहा᳚) || 5 ||

गोभि॒र्यदी᳚म॒न्ये,अ॒स्मन्‌मृ॒गंनव्रामृ॒गय᳚न्ते |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अ॒भि॒त्सर᳚न्तिधे॒नुभिः॒(स्वाहा᳚) || 6 || वर्ग:18

त्रय॒इन्द्र॑स्य॒सोमाः᳚सु॒तासः॑सन्तुदे॒वस्य॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

स्वेक्षये᳚सुत॒पाव्नः॒(स्वाहा᳚) || 7 ||

त्रयः॒कोशा᳚सःश्चोतन्तिति॒स्रश्च॒म्व१॑(अः॒)सुपू᳚र्णाः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

स॒मा॒ने,अधि॒भार्म॒न्त्(स्वाहा᳚) || 8 ||

शुचि॑रसिपुरुनिः॒ष्ठाः,क्षी॒रैर्म॑ध्य॒तआशी᳚र्तः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

द॒ध्नामन्दि॑ष्ठः॒शूर॑स्य॒(स्वाहा᳚) || 9 ||

इ॒मेत॑इन्द्र॒सोमा᳚स्ती॒व्रा,अ॒स्मेसु॒तासः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

शु॒क्रा,आ॒शिरं᳚याचन्ते॒(स्वाहा᳚) || 10 ||

ताँ,आ॒शिरं᳚पुरो॒ळाश॒मिन्द्रे॒मंसोमं᳚श्रीणीहि |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

रे॒वन्तं॒हित्वा᳚शृ॒णोमि॒(स्वाहा᳚) || 11 || वर्ग:19

हृ॒त्सुपी॒तासो᳚युध्यन्तेदु॒र्मदा᳚सो॒नसुरा᳚याम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

ऊध॒र्नन॒ग्नाज॑रन्ते॒(स्वाहा᳚) || 12 ||

रे॒वाँ,इद्रे॒वतः॑स्तो॒तास्यात्‌त्वाव॑तोम॒घोनः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

प्रेदु॑हरिवःश्रु॒तस्य॒(स्वाहा᳚) || 13 ||

उ॒क्थंच॒नश॒स्यमा᳚न॒मगो᳚र॒रिराचि॑केत |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

नगा᳚य॒त्रंगी॒यमा᳚न॒‌म्(स्वाहा᳚) || 14 ||

मान॑इन्द्रपीय॒त्नवे॒माशर्ध॑ते॒परा᳚दाः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

शिक्षा᳚शचीवः॒शची᳚भिः॒(स्वाहा᳚) || 15 ||

व॒यमु॑त्वात॒दिद॑र्था॒,इन्द्र॑त्वा॒यन्तः॒सखा᳚यः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

कण्वा᳚,उ॒क्थेभि॑र्जरन्ते॒(स्वाहा᳚) || 16 || वर्ग:20

नघे᳚म॒न्यदाप॑पन॒वज्रि᳚न्न॒पसो॒नवि॑ष्टौ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

तवेदु॒स्तोमं᳚चिकेत॒(स्वाहा᳚) || 17 ||

इ॒च्छन्ति॑दे॒वाःसु॒न्वन्तं॒नस्वप्ना᳚यस्पृहयन्ति |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | अनुष्टुप्}

यन्ति॑प्र॒माद॒मत᳚न्द्राः॒(स्वाहा᳚) || 18 ||

ओषुप्रया᳚हि॒वाजे᳚भि॒र्माहृ॑णीथा,अ॒भ्य१॑(अ॒)स्मान् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

म॒हाँ,इ॑व॒युव॑जानिः॒(स्वाहा᳚) || 19 ||

मोष्व१॑(अ॒)द्यदु॒र्हणा᳚वान्‌त्सा॒यंक॑रदा॒रे,अ॒स्मत् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अ॒श्री॒रइ॑व॒जामा᳚ता॒(स्वाहा᳚) || 20 ||

वि॒द्माह्य॑स्यवी॒रस्य॑भूरि॒दाव॑रींसुम॒तिम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

त्रि॒षुजा॒तस्य॒मनां᳚सि॒(स्वाहा᳚) || 21 || वर्ग:21

आतूषि᳚ञ्च॒कण्व॑मन्तं॒नघा᳚विद्मशवसा॒नात् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

य॒शस्त॑रंश॒तमू᳚तेः॒(स्वाहा᳚) || 22 ||

ज्येष्ठे᳚नसोत॒रिन्द्रा᳚य॒सोमं᳚वी॒राय॑श॒क्राय॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

भरा॒पिब॒न्नर्या᳚य॒(स्वाहा᳚) || 23 ||

योवेदि॑ष्ठो,अव्य॒थिष्वश्वा᳚वन्तंजरि॒तृभ्यः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

वाजं᳚स्तो॒तृभ्यो॒गोम᳚न्त॒‌म्(स्वाहा᳚) || 24 ||

पन्य᳚म्पन्य॒मित्सो᳚तार॒आधा᳚वत॒मद्या᳚य |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

सोमं᳚वी॒राय॒शूरा᳚य॒(स्वाहा᳚) || 25 ||

पाता᳚वृत्र॒हासु॒तमाघा᳚गम॒न्नारे,अ॒स्मत् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

निय॑मतेश॒तमू᳚तिः॒(स्वाहा᳚) || 26 || वर्ग:22

एहहरी᳚ब्रह्म॒युजा᳚श॒ग्माव॑क्षतः॒सखा᳚यम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

गी॒र्भिःश्रु॒तंगिर्व॑णस॒‌म्(स्वाहा᳚) || 27 ||

स्वा॒दवः॒सोमा॒,आया᳚हिश्री॒ताःसोमा॒,आया᳚हि |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

शिप्रि॒न्नृषी᳚वः॒शची᳚वो॒नायमच्छा᳚सध॒माद॒‌म्(स्वाहा᳚) || 28 ||

स्तुत॑श्च॒यास्त्वा॒वर्ध᳚न्तिम॒हेराध॑सेनृ॒म्णाय॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

इन्द्र॑का॒रिणं᳚वृ॒धन्तः॒(स्वाहा᳚) || 29 ||

गिर॑श्च॒यास्ते᳚गिर्वाहउ॒क्थाच॒तुभ्यं॒तानि॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

स॒त्राद॑धि॒रेशवां᳚सि॒(स्वाहा᳚) || 30 ||

ए॒वेदे॒षतु॑विकू॒र्मिर्वाजाँ॒,एको॒वज्र॑हस्तः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

स॒नादमृ॑क्तोदयते॒(स्वाहा᳚) || 31 || वर्ग:23

हन्ता᳚वृ॒त्रंदक्षि॑णे॒नेन्द्रः॑पु॒रूपु॑रुहू॒तः |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

म॒हान्म॒हीभिः॒शची᳚भिः॒(स्वाहा᳚) || 32 ||

यस्मि॒न्‌विश्वा᳚श्चर्ष॒णय॑उ॒तच्यौ॒त्नाज्रयां᳚सिच |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

अनु॒घेन्म॒न्दीम॒घोनः॒(स्वाहा᳚) || 33 ||

ए॒षए॒तानि॑चका॒रेन्द्रो॒विश्वा॒योऽति॑शृ॒ण्वे |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

वा॒ज॒दावा᳚म॒घोना॒‌म्(स्वाहा᳚) || 34 ||

प्रभ॑र्ता॒रथं᳚ग॒व्यन्त॑मपा॒काच्चि॒द्यमव॑ति |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

इ॒नोवसु॒सहिवोळ्हा॒(स्वाहा᳚) || 35 ||

सनि॑ता॒विप्रो॒,अर्व॑द्भि॒र्हन्ता᳚वृ॒त्रंनृभिः॒शूरः॑ |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

स॒त्यो᳚ऽवि॒तावि॒धन्त॒‌म्(स्वाहा᳚) || 36 || वर्ग:24

यज॑ध्वैनंप्रियमेधा॒,इन्द्रं᳚स॒त्राचा॒मन॑सा |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

योभूत्सोमैः᳚स॒त्यम॑द्वा॒(स्वाहा᳚) || 37 ||

गा॒थश्र॑वसं॒सत्प॑तिं॒श्रव॑स्कामंपुरु॒त्मान᳚म् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

कण्वा᳚सोगा॒तवा॒जिन॒‌म्(स्वाहा᳚) || 38 ||

यऋ॒तेचि॒द्गास्प॒देभ्यो॒दात्सखा॒नृभ्यः॒शची᳚वान् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

ये,अ॑स्मि॒न्‌काम॒मश्रि॑य॒‌न्(स्वाहा᳚) || 39 ||

इ॒त्थाधीव᳚न्तमद्रिवःका॒ण्वंमेध्या᳚तिथिम् |{मेधातिथिरांगिरसः प्रियमेधश्च | इन्द्रः | गायत्री}

मे॒षोभू॒तो॒३॑(ओ॒)ऽभियन्नयः॒(स्वाहा᳚) || 40 ||

शिक्षा᳚विभिन्दो,अस्मैच॒त्वार्य॒युता॒दद॑त् |{काण्वो मेधातिथिः | विभिन्दोर्दानस्तुतिः | गायत्री}

अ॒ष्टाप॒रःस॒हस्रा॒(स्वाहा᳚) || 41 ||

उ॒तसुत्येप॑यो॒वृधा᳚मा॒कीरण॑स्यन॒प्त्या᳚ |{काण्वो मेधातिथिः | विभिन्दोर्दानस्तुतिः | गायत्री}

ज॒नि॒त्व॒नाय॑मामहे॒(स्वाहा᳚) || 42 ||

[3] पिबासुतस्येति चतुर्विंशत्यृचस्य सूक्तस्य काण्वोमेध्यातिथिरिंद्रः अंत्यचतसृणांपाकस्थामा देवता प्रथमाद्येकोनविंश्यंता अयुजो बृहत्यः द्वितीयादिविंश्यंता युजः सतोबृहत्यः अंत्याश्चतस्रः क्रमेणानुष्टुब्‌गायत्र्यौबृहतीच |{मंडल:8, सूक्त:3}{अनुवाक:1, सूक्त:3}{अष्टक:5, अध्याय:7}
पिबा᳚सु॒तस्य॑र॒सिनो॒मत्स्वा᳚नइन्द्र॒गोम॑तः |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

आ॒पिर्नो᳚बोधिसध॒माद्यो᳚वृ॒धे॒३॑(ए॒)ऽस्माँ,अ॑वन्तुते॒धियः॒(स्वाहा᳚) || 1 || वर्ग:25

भू॒याम॑तेसुम॒तौवा॒जिनो᳚व॒यंमानः॑स्तर॒भिमा᳚तये |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रानः॑सु॒म्नेषु॑यामय॒(स्वाहा᳚) || 2 ||

इ॒मा,उ॑त्वापुरूवसो॒गिरो᳚वर्धन्तु॒यामम॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

पा॒व॒कव᳚र्णाः॒शुच॑योविप॒श्चितो॒ऽभिस्तोमै᳚रनूषत॒(स्वाहा᳚) || 3 ||

अ॒यंस॒हस्र॒मृषि॑भिः॒सह॑स्कृतःसमु॒द्रइ॑वपप्रथे |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

स॒त्यःसो,अ॑स्यमहि॒मागृ॑णे॒शवो᳚य॒ज्ञेषु॑विप्र॒राज्ये॒(स्वाहा᳚) || 4 ||

इन्द्र॒मिद्दे॒वता᳚तय॒इन्द्रं᳚प्रय॒त्य॑ध्व॒रे |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

इन्द्रं᳚समी॒केव॒निनो᳚हवामह॒इन्द्रं॒धन॑स्यसा॒तये॒(स्वाहा᳚) || 5 ||

इन्द्रो᳚म॒ह्नारोद॑सीपप्रथ॒च्छव॒इन्द्रः॒सूर्य॑मरोचयत् |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

इन्द्रे᳚ह॒विश्वा॒भुव॑नानियेमिर॒इन्द्रे᳚सुवा॒नास॒इन्द॑वः॒(स्वाहा᳚) || 6 || वर्ग:26

अ॒भित्वा᳚पू॒र्वपी᳚तय॒इन्द्र॒स्तोमे᳚भिरा॒यवः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

स॒मी॒ची॒नास॑ऋ॒भवः॒सम॑स्वरन्‌रु॒द्रागृ॑णन्त॒पूर्व्य॒‌म्(स्वाहा᳚) || 7 ||

अ॒स्येदिन्द्रो᳚वावृधे॒वृष्ण्यं॒शवो॒मदे᳚सु॒तस्य॒विष्ण॑वि |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

अ॒द्यातम॑स्यमहि॒मान॑मा॒यवोऽनु॑ष्टुवन्तिपू॒र्वथा॒(स्वाहा᳚) || 8 ||

तत्‌त्वा᳚यामिसु॒वीर्यं॒तद्‌ब्रह्म॑पू॒र्वचि॑त्तये |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

येना॒यति॑भ्यो॒भृग॑वे॒धने᳚हि॒तेयेन॒प्रस्क᳚ण्व॒मावि॑थ॒(स्वाहा᳚) || 9 ||

येना᳚समु॒द्रमसृ॑जोम॒हीर॒पस्तदि᳚न्द्र॒वृष्णि॑ते॒शवः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

स॒द्यःसो,अ॑स्यमहि॒मानसं॒नशे॒यंक्षो॒णीर॑नुचक्र॒दे(स्वाहा᳚) || 10 ||

श॒ग्धीन॑इन्द्र॒यत्‌त्वा᳚र॒यिंयामि॑सु॒वीर्य᳚म् |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

श॒ग्धिवाजा᳚यप्रथ॒मंसिषा᳚सतेश॒ग्धिस्तोमा᳚यपूर्व्य॒(स्वाहा᳚) || 11 || वर्ग:27

श॒ग्धीनो᳚,अ॒स्ययद्ध॑पौ॒रमावि॑थ॒धिय॑इन्द्र॒सिषा᳚सतः |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

श॒ग्धियथा॒रुश॑मं॒श्याव॑कं॒कृप॒मिन्द्र॒प्रावः॒स्व᳚र्णर॒‌म्(स्वाहा᳚) || 12 ||

कन्नव्यो᳚,अत॒सीनां᳚तु॒रोगृ॑णीत॒मर्त्यः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

न॒हीन्व॑स्यमहि॒मान॑मिन्द्रि॒यंस्व॑र्गृ॒णन्त॑आन॒शुः(स्वाहा᳚) || 13 ||

कदु॑स्तु॒वन्त॑ऋतयन्तदे॒वत॒ऋषिः॒कोविप्र॑ओहते |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

क॒दाहवं᳚मघवन्निन्द्रसुन्व॒तःकदु॑स्तुव॒तआग॑मः॒(स्वाहा᳚) || 14 ||

उदु॒त्येमधु॑मत्तमा॒गिरः॒स्तोमा᳚सईरते |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

स॒त्रा॒जितो᳚धन॒सा,अक्षि॑तोतयोवाज॒यन्तो॒रथा᳚,इव॒(स्वाहा᳚) || 15 ||

कण्वा᳚,इव॒भृग॑वः॒सूर्या᳚,इव॒विश्व॒मिद्धी॒तमा᳚नशुः |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

इन्द्रं॒स्तोमे᳚भिर्म॒हय᳚न्तआ॒यवः॑प्रि॒यमे᳚धासो,अस्वर॒‌न्(स्वाहा᳚) || 16 || वर्ग:28

यु॒क्ष्वाहिवृ॑त्रहन्तम॒हरी᳚,इन्द्रपरा॒वतः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

अ॒र्वा॒ची॒नोम॑घव॒न्‌त्सोम॑पीतयउ॒ग्रऋ॒ष्वेभि॒राग॑हि॒(स्वाहा᳚) || 17 ||

इ॒मेहिते᳚का॒रवो᳚वाव॒शुर्धि॒याविप्रा᳚सोमे॒धसा᳚तये |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

सत्वंनो᳚मघवन्निन्द्रगिर्वणोवे॒नोनशृ॑णुधी॒हव॒‌म्(स्वाहा᳚) || 18 ||

निरि᳚न्द्रबृह॒तीभ्यो᳚वृ॒त्रंधनु॑भ्यो,अस्फुरः |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

निरर्बु॑दस्य॒मृग॑यस्यमा॒यिनो॒निःपर्व॑तस्य॒गा,आ᳚जः॒(स्वाहा᳚) || 19 ||

निर॒ग्नयो᳚रुरुचु॒र्निरु॒सूर्यो॒निःसोम॑इन्द्रि॒योरसः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

निर॒न्तरि॑क्षादधमोम॒हामहिं᳚कृ॒षेतदि᳚न्द्र॒पौंस्य॒‌म्(स्वाहा᳚) || 20 ||

यंमे॒दुरिन्द्रो᳚म॒रुतः॒पाक॑स्थामा॒कौर॑याणः |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | अनुष्टुप्}

विश्वे᳚षां॒त्मना॒शोभि॑ष्ठ॒मुपे᳚वदि॒विधाव॑मान॒‌म्(स्वाहा᳚) || 21 || वर्ग:29

रोहि॑तंमे॒पाक॑स्थामासु॒धुरं᳚कक्ष्य॒प्राम् |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | गायत्री}

अदा᳚द्रा॒योवि॒बोध॑न॒‌म्(स्वाहा᳚) || 22 ||

यस्मा᳚,अ॒न्येदश॒प्रति॒धुरं॒वह᳚न्ति॒वह्न॑यः |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | गायत्री}

अस्तं॒वयो॒नतुग्र्य॒‌म्(स्वाहा᳚) || 23 ||

आ॒त्मापि॒तुस्त॒नूर्वास॑ओजो॒दा,अ॒भ्यञ्ज॑नम् |{काण्वो मेध्यातिथिः | पाकस्थामा देवता | बृहती}

तु॒रीय॒मिद्रोहि॑तस्य॒पाक॑स्थामानंभो॒जंदा॒तार॑मब्रव॒‌म्(स्वाहा᳚) || 24 ||

[4] यदिंद्रेत्येकविंशत्यृचस्य सूक्तस्य काण्वो मेधातिथिरिंद्रः अंत्यतिसृणांकुरुंगः अयुजोबृहत्योयुजः सतोबृहत्यः अंत्यापुरउष्णिक् (प्रपूषणमित्यादिचतसृणांपूषादेवतावा ) |{मंडल:8, सूक्त:4}{अनुवाक:1, सूक्त:4}{अष्टक:5, अध्याय:7}
यदि᳚न्द्र॒प्रागपा॒गुद॒ङ्न्य॑ग्वाहू॒यसे॒नृभिः॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

सिमा᳚पु॒रूनृषू᳚तो,अ॒स्यान॒वेऽसि॑प्रशर्धतु॒र्वशे॒(स्वाहा᳚) || 1 || वर्ग:30

यद्वा॒रुमे॒रुश॑मे॒श्याव॑के॒कृप॒इन्द्र॑मा॒दय॑से॒सचा᳚ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

कण्वा᳚सस्त्वा॒ब्रह्म॑भिः॒स्तोम॑वाहस॒इन्द्राय॑च्छ॒न्त्याग॑हि॒(स्वाहा᳚) || 2 ||

यथा᳚गौ॒रो,अ॒पाकृ॒तंतृष्य॒न्नेत्यवेरि॑णम् |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

आ॒पि॒त्वेनः॑प्रपि॒त्वेतूय॒माग॑हि॒कण्वे᳚षु॒सुसचा॒पिब॒(स्वाहा᳚) || 3 ||

मन्द᳚न्तुत्वामघवन्नि॒न्द्रेन्द॑वोराधो॒देया᳚यसुन्व॒ते |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

आ॒मुष्या॒सोम॑मपिबश्च॒मूसु॒तंज्येष्ठं॒तद्द॑धिषे॒सहः॒(स्वाहा᳚) || 4 ||

प्रच॑क्रे॒सह॑सा॒सहो᳚ब॒भञ्ज॑म॒न्युमोज॑सा |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

विश्वे᳚तइन्द्रपृतना॒यवो᳚यहो॒निवृ॒क्षा,इ॑वयेमिरे॒(स्वाहा᳚) || 5 ||

स॒हस्रे᳚णेवसचतेयवी॒युधा॒यस्त॒आन॒ळुप॑स्तुतिम् |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

पु॒त्रंप्रा᳚व॒र्गंकृ॑णुतेसु॒वीर्ये᳚दा॒श्नोति॒नम॑उक्तिभिः॒(स्वाहा᳚) || 6 || वर्ग:31

माभे᳚म॒माश्र॑मिष्मो॒ग्रस्य॑स॒ख्येतव॑ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

म॒हत्ते॒वृष्णो᳚,अभि॒चक्ष्यं᳚कृ॒तंपश्ये᳚मतु॒र्वशं॒यदु॒‌म्(स्वाहा᳚) || 7 ||

स॒व्यामनु॑स्फि॒ग्यं᳚वावसे॒वृषा॒नदा॒नो,अ॑स्यरोषति |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

मध्वा॒सम्पृ॑क्ताःसार॒घेण॑धे॒नव॒स्तूय॒मेहि॒द्रवा॒पिब॒(स्वाहा᳚) || 8 ||

अ॒श्वीर॒थीसु॑रू॒पइद्गोमाँ॒,इदि᳚न्द्रते॒सखा᳚ |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

श्वा॒त्र॒भाजा॒वय॑सासचते॒सदा᳚च॒न्द्रोया᳚तिस॒भामुप॒(स्वाहा᳚) || 9 ||

ऋश्यो॒नतृष्य᳚न्नव॒पान॒माग॑हि॒पिबा॒सोमं॒वशाँ॒,अनु॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

नि॒मेघ॑मानोमघवन्दि॒वेदि॑व॒ओजि॑ष्ठंदधिषे॒सहः॒(स्वाहा᳚) || 10 ||

अध्व᳚र्योद्रा॒वया॒त्वंसोम॒मिन्द्रः॑पिपासति |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

उप॑नू॒नंयु॑युजे॒वृष॑णा॒हरी॒,आच॑जगामवृत्र॒हा(स्वाहा᳚) || 11 || वर्ग:32

स्व॒यंचि॒त्सम᳚न्यते॒दाशु॑रि॒र्जनो॒यत्रा॒सोम॑स्यतृ॒म्पसि॑ |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

इ॒दंते॒,अन्नं॒युज्यं॒समु॑क्षितं॒तस्येहि॒प्रद्र॑वा॒पिब॒(स्वाहा᳚) || 12 ||

र॒थे॒ष्ठाया᳚ध्वर्यवः॒सोम॒मिन्द्रा᳚यसोतन |{काण्वो मेध्यातिथिः | इन्द्रः | बृहती}

अधि॑ब्र॒ध्नस्याद्र॑यो॒विच॑क्षतेसु॒न्वन्तो᳚दा॒श्व॑ध्वर॒‌म्(स्वाहा᳚) || 13 ||

उप॑ब्र॒ध्नंवा॒वाता॒वृष॑णा॒हरी॒,इन्द्र॑म॒पसु॑वक्षतः |{काण्वो मेध्यातिथिः | इन्द्रः | सतोबृहती}

अ॒र्वाञ्चं᳚त्वा॒सप्त॑योऽध्वर॒श्रियो॒वह᳚न्तु॒सव॒नेदुप॒(स्वाहा᳚) || 14 ||

प्रपू॒षणं᳚वृणीमहे॒युज्या᳚यपुरू॒वसु᳚म् |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | बृहती}

सश॑क्रशिक्षपुरुहूतनोधि॒यातुजे᳚रा॒येवि॑मोचन॒(स्वाहा᳚) || 15 ||

संनः॑शिशीहिभु॒रिजो᳚रिवक्षु॒रंरास्व॑रा॒योवि॑मोचन |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | सतोबृहती}

त्वेतन्नः॑सु॒वेद॑मु॒स्रियं॒वसु॒यंत्वंहि॒नोषि॒मर्त्य॒‌म्(स्वाहा᳚) || 16 || वर्ग:33

वेमि॑त्वापूषन्नृ॒ञ्जसे॒वेमि॒स्तोत॑वआघृणे |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | बृहती}

नतस्य॑वे॒म्यर॑णं॒हितद्व॑सोस्तु॒षेप॒ज्राय॒साम्ने॒(स्वाहा᳚) || 17 ||

परा॒गावो॒यव॑सं॒कच्चि॑दाघृणे॒नित्यं॒रेक्णो᳚,अमर्त्य |{काण्वो मेध्यातिथिः | इन्द्रः पूषा वा | सतोबृहती}

अ॒स्माकं᳚पूषन्नवि॒ताशि॒वोभ॑व॒मंहि॑ष्ठो॒वाज॑सातये॒(स्वाहा᳚) || 18 ||

स्थू॒रंराधः॑श॒ताश्वं᳚कुरु॒ङ्गस्य॒दिवि॑ष्टिषु |{काण्वो मेध्यातिथिः | कुरुंगः | बृहती}

राज्ञ॑स्त्वे॒षस्य॑सु॒भग॑स्यरा॒तिषु॑तु॒र्वशे᳚ष्वमन्महि॒(स्वाहा᳚) || 19 ||

धी॒भिःसा॒तानि॑का॒ण्वस्य॑वा॒जिनः॑प्रि॒यमे᳚धैर॒भिद्यु॑भिः |{काण्वो मेध्यातिथिः | कुरुंगः | सतोबृहती}

ष॒ष्टिंस॒हस्रानु॒निर्म॑जामजे॒निर्यू॒थानि॒गवा॒मृषिः॒(स्वाहा᳚) || 20 ||

वृ॒क्षाश्चि᳚न्मे,अभिपि॒त्वे,अ॑रारणुः |{काण्वो मेध्यातिथिः | कुरुंगः | पुर उष्णिक्}

गांभ॑जन्तमे॒हनाश्वं᳚भजन्तमे॒हना॒(स्वाहा᳚) || 21 ||

[5] दूरादिहेवेत्येकोनचत्वारिंशदृचस्य सूक्तस्य काण्वोब्रह्मातिथिरश्विनौ यथाचिच्चैद्यः कशुरित्यादिसार्धद्वयोः कशुर्गायत्री अंत्यास्तिस्रः क्रमेणबृहत्यावनुष्टुप्‌च {मंडल:8, सूक्त:5}{अनुवाक:1, सूक्त:5}{अष्टक:5, अध्याय:8}
दू॒रादि॒हेव॒यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

विभा॒नुंवि॒श्वधा᳚तन॒‌त्(स्वाहा᳚) || 1 || वर्ग:1

नृ॒वद्द॑स्रामनो॒युजा॒रथे᳚नपृथु॒पाज॑सा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

सचे᳚थे,अश्विनो॒षस॒‌म्(स्वाहा᳚) || 2 ||

यु॒वाभ्यां᳚वाजिनीवसू॒प्रति॒स्तोमा᳚,अदृक्षत |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

वाचं᳚दू॒तोयथो᳚हिषे॒(स्वाहा᳚) || 3 ||

पु॒रु॒प्रि॒याण॑ऊ॒तये᳚पुरुम॒न्द्रापु॑रू॒वसू᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

स्तु॒षेकण्वा᳚सो,अ॒श्विना॒(स्वाहा᳚) || 4 ||

मंहि॑ष्ठावाज॒सात॑मे॒षय᳚न्ताशु॒भस्पती᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

गन्ता᳚रादा॒शुषो᳚गृ॒हम्(स्वाहा᳚) || 5 ||

तासु॑दे॒वाय॑दा॒शुषे᳚सुमे॒धामवि॑तारिणीम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

घृ॒तैर्गव्यू᳚तिमुक्षत॒‌म्(स्वाहा᳚) || 6 || वर्ग:2

आनः॒स्तोम॒मुप॑द्र॒वत्‌तूयं᳚श्ये॒नेभि॑रा॒शुभिः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

या॒तमश्वे᳚भिरश्विना॒(स्वाहा᳚) || 7 ||

येभि॑स्ति॒स्रःप॑रा॒वतो᳚दि॒वोविश्वा᳚निरोच॒ना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

त्रीँर॒क्तून्‌प॑रि॒दीय॑थः॒(स्वाहा᳚) || 8 ||

उ॒तनो॒गोम॑ती॒रिष॑उ॒तसा॒तीर॑हर्विदा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

विप॒थःसा॒तये᳚सित॒‌म्(स्वाहा᳚) || 9 ||

आनो॒गोम᳚न्तमश्विनासु॒वीरं᳚सु॒रथं᳚र॒यिम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

वो॒ळ्हमश्वा᳚वती॒रिषः॒(स्वाहा᳚) || 10 ||

वा॒वृ॒धा॒नाशु॑भस्पतीदस्रा॒हिर᳚ण्यवर्तनी |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

पिब॑तंसो॒म्यंमधु॒(स्वाहा᳚) || 11 || वर्ग:3

अ॒स्मभ्यं᳚वाजिनीवसूम॒घव॑द्भ्यश्चस॒प्रथः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

छ॒र्दिर्य᳚न्त॒मदा᳚भ्य॒‌म्(स्वाहा᳚) || 12 ||

निषुब्रह्म॒जना᳚नां॒यावि॑ष्टं॒तूय॒माग॑तम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

मोष्व१॑(अ॒)न्याँ,उपा᳚रत॒‌म्(स्वाहा᳚) || 13 ||

अ॒स्यपि॑बतमश्विनायु॒वंमद॑स्य॒चारु॑णः |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

मध्वो᳚रा॒तस्य॑धिष्ण्या॒(स्वाहा᳚) || 14 ||

अ॒स्मे,आव॑हतंर॒यिंश॒तव᳚न्तंसह॒स्रिण᳚म् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

पु॒रु॒क्षुंवि॒श्वधा᳚यस॒‌म्(स्वाहा᳚) || 15 ||

पु॒रु॒त्राचि॒द्धिवां᳚नरावि॒ह्वय᳚न्तेमनी॒षिणः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

वा॒घद्भि॑रश्वि॒नाग॑त॒‌म्(स्वाहा᳚) || 16 || वर्ग:4

जना᳚सोवृ॒क्तब᳚र्हिषोह॒विष्म᳚न्तो,अरं॒कृतः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

यु॒वांह॑वन्ते,अश्विना॒(स्वाहा᳚) || 17 ||

अ॒स्माक॑म॒द्यवा᳚म॒यंस्तोमो॒वाहि॑ष्ठो॒,अन्त॑मः |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

यु॒वाभ्यां᳚भूत्वश्विना॒(स्वाहा᳚) || 18 ||

योह॑वां॒मधु॑नो॒दृति॒राहि॑तोरथ॒चर्ष॑णे |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

ततः॑पिबतमश्विना॒(स्वाहा᳚) || 19 ||

तेन॑नोवाजिनीवसू॒पश्वे᳚तो॒काय॒शंगवे᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

वह॑तं॒पीव॑री॒रिषः॒(स्वाहा᳚) || 20 ||

उ॒तनो᳚दि॒व्या,इष॑उ॒तसिन्धूँ᳚रहर्विदा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

अप॒द्वारे᳚ववर्षथः॒(स्वाहा᳚) || 21 || वर्ग:5

क॒दावां᳚तौ॒ग्र्योवि॑धत्समु॒द्रेज॑हि॒तोन॑रा |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

यद्वां॒रथो॒विभि॒ष्पता॒‌त्(स्वाहा᳚) || 22 ||

यु॒वंकण्वा᳚यनासत्या॒ऋपि॑रिप्तायह॒र्म्ये |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

शश्व॑दू॒तीर्द॑शस्यथः॒(स्वाहा᳚) || 23 ||

ताभि॒राया᳚तमू॒तिभि॒र्नव्य॑सीभिःसुश॒स्तिभिः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

यद्वां᳚वृषण्वसूहु॒वे(स्वाहा᳚) || 24 ||

यथा᳚चि॒त्कण्व॒माव॑तंप्रि॒यमे᳚धमुपस्तु॒तम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

अत्रिं᳚शि॒ञ्जार॑मश्विना॒(स्वाहा᳚) || 25 ||

यथो॒तकृत्व्ये॒धनें॒ऽशुंगोष्व॒गस्त्य᳚म् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

यथा॒वाजे᳚षु॒सोभ॑रि॒‌म्(स्वाहा᳚) || 26 || वर्ग:6

ए॒ताव॑द्वांवृषण्वसू॒,अतो᳚वा॒भूयो᳚,अश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

गृ॒णन्तः॑सु॒म्नमी᳚महे॒(स्वाहा᳚) || 27 ||

रथं॒हिर᳚ण्यवन्धुरं॒हिर᳚ण्याभीशुमश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

आहिस्थाथो᳚दिवि॒स्पृश॒‌म्(स्वाहा᳚) || 28 ||

हि॒र॒ण्ययी᳚वां॒रभि॑री॒षा,अक्षो᳚हिर॒ण्ययः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

उ॒भाच॒क्राहि॑र॒ण्यया॒(स्वाहा᳚) || 29 ||

तेन॑नोवाजिनीवसूपरा॒वत॑श्चि॒दाग॑तम् |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

उपे॒मांसु॑ष्टु॒तिंमम॒(स्वाहा᳚) || 30 ||

आव॑हेथेपरा॒कात्पू॒र्वीर॒श्नन्ता᳚वश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

इषो॒दासी᳚रमर्त्या॒(स्वाहा᳚) || 31 || वर्ग:7

आनो᳚द्यु॒म्नैराश्रवो᳚भि॒रारा॒याया᳚तमश्विना |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

पुरु॑श्चन्द्रा॒नास॑त्या॒(स्वाहा᳚) || 32 ||

एहवां᳚प्रुषि॒तप्स॑वो॒वयो᳚वहन्तुप॒र्णिनः॑ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

अच्छा᳚स्वध्व॒रंजन॒‌म्(स्वाहा᳚) || 33 ||

रथं᳚वा॒मनु॑गायसं॒यइ॒षावर्त॑तेस॒ह |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

नच॒क्रम॒भिबा᳚धते॒(स्वाहा᳚) || 34 ||

हि॒र॒ण्यये᳚न॒रथे᳚नद्र॒वत्पा᳚णिभि॒रश्वैः᳚ |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

धीज॑वना॒नास॑त्या॒(स्वाहा᳚) || 35 ||

यु॒वंमृ॒गंजा᳚गृ॒वांसं॒स्वद॑थोवावृषण्वसू |{काण्वो ब्रह्मातिथिः | अश्विनौ | गायत्री}

तानः॑पृङ्क्तमि॒षार॒यिम्(स्वाहा᳚) || 36 || वर्ग:8

तामे᳚,अश्विनासनी॒नांवि॒द्यातं॒नवा᳚नाम् |{काण्वो ब्रह्मातिथिः | १/२:चैद्यः कशुः | बृहती}

यथा᳚चिच्चै॒द्यःक॒शुःश॒तमुष्ट्रा᳚नां॒दद॑त्स॒हस्रा॒दश॒गोना॒‌म्(स्वाहा᳚) || 37 ||

योमे॒हिर᳚ण्यसंदृशो॒दश॒राज्ञो॒,अमं᳚हत |{काण्वो ब्रह्मातिथिः | चैद्यः कशुः | बृहती}

अ॒ध॒स्प॒दा,इच्चै॒द्यस्य॑कृ॒ष्टय॑श्चर्म॒म्ना,अ॒भितो॒जनाः᳚(स्वाहा᳚) || 38 ||

माकि॑रे॒नाप॒थागा॒द्येने॒मेयन्ति॑चे॒दयः॑ |{काण्वो ब्रह्मातिथिः | चैद्यः कशुः | अनुष्टुप्}

अ॒न्योनेत्सू॒रिरोह॑तेभूरि॒दाव॑त्तरो॒जनः॒(स्वाहा᳚) || 39 ||

[6] महाँइंद्र इत्यष्टचत्वारिंशदृचस्य सूक्तस्य काण्वोवत्सइंद्रोंत्यतिसृणां तिरिंदिरोगायत्री | (पार्शव्यस्यदानस्तुतिः) |{मंडल:8, सूक्त:6}{अनुवाक:2, सूक्त:1}{अष्टक:5, अध्याय:8}
म॒हाँ,इन्द्रो॒यओज॑साप॒र्जन्यो᳚वृष्टि॒माँ,इ॑व |{काण्वो वत्सः | इन्द्रः | गायत्री}

स्तोमै᳚र्व॒त्सस्य॑वावृधे॒(स्वाहा᳚) || 1 || वर्ग:9

प्र॒जामृ॒तस्य॒पिप्र॑तः॒प्रयद्भर᳚न्त॒वह्न॑यः |{काण्वो वत्सः | इन्द्रः | गायत्री}

विप्रा᳚ऋ॒तस्य॒वाह॑सा॒(स्वाहा᳚) || 2 ||

कण्वा॒,इन्द्रं॒यदक्र॑त॒स्तोमै᳚र्य॒ज्ञस्य॒साध॑नम् |{काण्वो वत्सः | इन्द्रः | गायत्री}

जा॒मिब्रु॑वत॒आयु॑ध॒‌म्(स्वाहा᳚) || 3 ||

सम॑स्यम॒न्यवे॒विशो॒विश्वा᳚नमन्तकृ॒ष्टयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री}

स॒मु॒द्राये᳚व॒सिन्ध॑वः॒(स्वाहा᳚) || 4 ||

ओज॒स्तद॑स्यतित्विषउ॒भेयत्स॒मव॑र्तयत् |{काण्वो वत्सः | इन्द्रः | गायत्री}

इन्द्र॒श्चर्मे᳚व॒रोद॑सी॒(स्वाहा᳚) || 5 ||

विचि॑द्वृ॒त्रस्य॒दोध॑तो॒वज्रे᳚णश॒तप᳚र्वणा |{काण्वो वत्सः | इन्द्रः | गायत्री}

शिरो᳚बिभेदवृ॒ष्णिना॒(स्वाहा᳚) || 6 || वर्ग:10

इ॒मा,अ॒भिप्रणो᳚नुमोवि॒पामग्रे᳚षुधी॒तयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री}

अ॒ग्नेःशो॒चिर्नदि॒द्युतः॒(स्वाहा᳚) || 7 ||

गुहा᳚स॒तीरुप॒त्मना॒प्रयच्छोच᳚न्तधी॒तयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री}

कण्वा᳚ऋ॒तस्य॒धार॑या॒(स्वाहा᳚) || 8 ||

प्रतमि᳚न्द्रनशीमहिर॒यिंगोम᳚न्तम॒श्विन᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

प्रब्रह्म॑पू॒र्वचि॑त्तये॒(स्वाहा᳚) || 9 ||

अ॒हमिद्धिपि॒तुष्परि॑मे॒धामृ॒तस्य॑ज॒ग्रभ॑ |{काण्वो वत्सः | इन्द्रः | गायत्री}

अ॒हंसूर्य॑इवाजनि॒(स्वाहा᳚) || 10 ||

अ॒हंप्र॒त्नेन॒मन्म॑ना॒गिरः॑शुम्भामिकण्व॒वत् |{काण्वो वत्सः | इन्द्रः | गायत्री}

येनेन्द्रः॒शुष्म॒मिद्द॒धे(स्वाहा᳚) || 11 || वर्ग:11

येत्वामि᳚न्द्र॒नतु॑ष्टु॒वुरृष॑यो॒येच॑तुष्टु॒वुः |{काण्वो वत्सः | इन्द्रः | गायत्री}

ममेद्व॑र्धस्व॒सुष्टु॑तः॒(स्वाहा᳚) || 12 ||

यद॑स्यम॒न्युरध्व॑नी॒द्विवृ॒त्रंप᳚र्व॒शोरु॒जन् |{काण्वो वत्सः | इन्द्रः | गायत्री}

अ॒पःस॑मु॒द्रमैर॑य॒‌त्(स्वाहा᳚) || 13 ||

निशुष्ण॑इन्द्रधर्ण॒सिंवज्रं᳚जघन्थ॒दस्य॑वि |{काण्वो वत्सः | इन्द्रः | गायत्री}

वृषा॒ह्यु॑ग्रशृण्वि॒षे(स्वाहा᳚) || 14 ||

नद्याव॒इन्द्र॒मोज॑सा॒नान्तरि॑क्षाणिव॒ज्रिण᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

नवि᳚व्यचन्त॒भूम॑यः॒(स्वाहा᳚) || 15 ||

यस्त॑इन्द्रम॒हीर॒पःस्त॑भू॒यमा᳚न॒आश॑यत् |{काण्वो वत्सः | इन्द्रः | गायत्री}

नितंपद्या᳚सुशिश्नथः॒(स्वाहा᳚) || 16 || वर्ग:12

यइ॒मेरोद॑सीम॒हीस॑मी॒चीस॒मज॑ग्रभीत् |{काण्वो वत्सः | इन्द्रः | गायत्री}

तमो᳚भिरिन्द्र॒तंगु॑हः॒(स्वाहा᳚) || 17 ||

यइ᳚न्द्र॒यत॑यस्त्वा॒भृग॑वो॒येच॑तुष्टु॒वुः |{काण्वो वत्सः | इन्द्रः | गायत्री}

ममेदु॑ग्रश्रुधी॒हव॒‌म्(स्वाहा᳚) || 18 ||

इ॒मास्त॑इन्द्र॒पृश्न॑योघृ॒तंदु॑हतआ॒शिर᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

ए॒नामृ॒तस्य॑पि॒प्युषीः᳚(स्वाहा᳚) || 19 ||

या,इ᳚न्द्रप्र॒स्व॑स्त्वा॒सागर्भ॒मच॑क्रिरन् |{काण्वो वत्सः | इन्द्रः | गायत्री}

परि॒धर्मे᳚व॒सूर्य॒‌म्(स्वाहा᳚) || 20 ||

त्वामिच्छ॑वसस्पते॒कण्वा᳚,उ॒क्थेन॑वावृधुः |{काण्वो वत्सः | इन्द्रः | गायत्री}

त्वांसु॒तास॒इन्द॑वः॒(स्वाहा᳚) || 21 || वर्ग:13

तवेदि᳚न्द्र॒प्रणी᳚तिषू॒तप्रश॑स्तिरद्रिवः |{काण्वो वत्सः | इन्द्रः | गायत्री}

य॒ज्ञोवि॑तन्त॒साय्यः॒(स्वाहा᳚) || 22 ||

आन॑इन्द्रम॒हीमिषं॒पुरं॒नद॑र्षि॒गोम॑तीम् |{काण्वो वत्सः | इन्द्रः | गायत्री}

उ॒तप्र॒जांसु॒वीर्य॒‌म्(स्वाहा᳚) || 23 ||

उ॒तत्यदा॒श्वश्व्यं॒यदि᳚न्द्र॒नाहु॑षी॒ष्वा |{काण्वो वत्सः | इन्द्रः | गायत्री}

अग्रे᳚वि॒क्षुप्र॒दीद॑य॒‌त्(स्वाहा᳚) || 24 ||

अ॒भिव्र॒जंनत॑त्निषे॒सूर॑उपा॒कच॑क्षसम् |{काण्वो वत्सः | इन्द्रः | गायत्री}

यदि᳚न्द्रमृ॒ळया᳚सिनः॒(स्वाहा᳚) || 25 ||

यद॒ङ्गत॑विषी॒यस॒इन्द्र॑प्र॒राज॑सिक्षि॒तीः |{काण्वो वत्सः | इन्द्रः | गायत्री}

म॒हाँ,अ॑पा॒रओज॑सा॒(स्वाहा᳚) || 26 || वर्ग:14

तंत्वा᳚ह॒विष्म॑ती॒र्विश॒उप॑ब्रुवतऊ॒तये᳚ |{काण्वो वत्सः | इन्द्रः | गायत्री}

उ॒रु॒ज्रय॑स॒मिन्दु॑भिः॒(स्वाहा᳚) || 27 ||

उ॒प॒ह्व॒रेगि॑री॒णांसं᳚ग॒थेच॑न॒दीना᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

धि॒याविप्रो᳚,अजायत॒(स्वाहा᳚) || 28 ||

अतः॑समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँ,अव॑पश्यति |{काण्वो वत्सः | इन्द्रः | गायत्री}

यतो᳚विपा॒नएज॑ति॒(स्वाहा᳚) || 29 ||

आदित्प्र॒त्नस्य॒रेत॑सो॒ज्योति॑ष्पश्यन्तिवास॒रम् |{काण्वो वत्सः | इन्द्रः | गायत्री}

प॒रोयदि॒ध्यते᳚दि॒वा(स्वाहा᳚) || 30 ||

कण्वा᳚सइन्द्रतेम॒तिंविश्वे᳚वर्धन्ति॒पौंस्य᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

उ॒तोश॑विष्ठ॒वृष्ण्य॒‌म्(स्वाहा᳚) || 31 || वर्ग:15

इ॒मांम॑इन्द्रसुष्टु॒तिंजु॒षस्व॒प्रसुमाम॑व |{काण्वो वत्सः | इन्द्रः | गायत्री}

उ॒तप्रव॑र्धयाम॒तिम्(स्वाहा᳚) || 32 ||

उ॒तब्र᳚ह्म॒ण्याव॒यंतुभ्यं᳚प्रवृद्धवज्रिवः |{काण्वो वत्सः | इन्द्रः | गायत्री}

विप्रा᳚,अतक्ष्मजी॒वसे॒(स्वाहा᳚) || 33 ||

अ॒भिकण्वा᳚,अनूष॒तापो॒नप्र॒वता᳚य॒तीः |{काण्वो वत्सः | इन्द्रः | गायत्री}

इन्द्रं॒वन᳚न्वतीम॒तिः(स्वाहा᳚) || 34 ||

इन्द्र॑मु॒क्थानि॑वावृधुःसमु॒द्रमि॑व॒सिन्ध॑वः |{काण्वो वत्सः | इन्द्रः | गायत्री}

अनु॑त्तमन्युम॒जर॒‌म्(स्वाहा᳚) || 35 ||

आनो᳚याहिपरा॒वतो॒हरि॑भ्यांहर्य॒ताभ्या᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

इ॒ममि᳚न्द्रसु॒तंपि॑ब॒(स्वाहा᳚) || 36 || वर्ग:16

त्वामिद्वृ॑त्रहन्तम॒जना᳚सोवृ॒क्तब᳚र्हिषः |{काण्वो वत्सः | इन्द्रः | गायत्री}

हव᳚न्ते॒वाज॑सातये॒(स्वाहा᳚) || 37 ||

अनु॑त्वा॒रोद॑सी,उ॒भेच॒क्रंनव॒र्त्येत॑शम् |{काण्वो वत्सः | इन्द्रः | गायत्री}

अनु॑सुवा॒नास॒इन्द॑वः॒(स्वाहा᳚) || 38 ||

मन्द॑स्वा॒सुस्व᳚र्णरउ॒तेन्द्र॑शर्य॒णाव॑ति |{काण्वो वत्सः | इन्द्रः | गायत्री}

मत्स्वा॒विव॑स्वतोम॒ती(स्वाहा᳚) || 39 ||

वा॒वृ॒धा॒नउप॒द्यवि॒वृषा᳚व॒ज्र्य॑रोरवीत् |{काण्वो वत्सः | इन्द्रः | गायत्री}

वृ॒त्र॒हासो᳚म॒पात॑मः॒(स्वाहा᳚) || 40 ||

ऋषि॒र्हिपू᳚र्व॒जा,अस्येक॒ईशा᳚न॒ओज॑सा |{काण्वो वत्सः | इन्द्रः | गायत्री}

इन्द्र॑चोष्कू॒यसे॒वसु॒(स्वाहा᳚) || 41 || वर्ग:17

अ॒स्माकं᳚त्वासु॒ताँ,उप॑वी॒तपृ॑ष्ठा,अ॒भिप्रयः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री}

श॒तंव॑हन्तु॒हर॑यः॒(स्वाहा᳚) || 42 ||

इ॒मांसुपू॒र्व्यांधियं॒मधो᳚र्घृ॒तस्य॑पि॒प्युषी᳚म् |{काण्वो वत्सः | इन्द्रः | गायत्री}

कण्वा᳚,उ॒क्थेन॑वावृधुः॒(स्वाहा᳚) || 43 ||

इन्द्र॒मिद्विम॑हीनां॒मेधे᳚वृणीत॒मर्त्यः॑ |{काण्वो वत्सः | इन्द्रः | गायत्री}

इन्द्रं᳚सनि॒ष्युरू॒तये॒(स्वाहा᳚) || 44 ||

अ॒र्वाञ्चं᳚त्वापुरुष्टुतप्रि॒यमे᳚धस्तुता॒हरी᳚ |{काण्वो वत्सः | इन्द्रः | गायत्री}

सो॒म॒पेया᳚यवक्षतः॒(स्वाहा᳚) || 45 ||

श॒तम॒हंति॒रिन्दि॑रेस॒हस्रं॒पर्शा॒वाद॑दे |{काण्वो वत्सः | तिरिंदिरः | गायत्री}

राधां᳚सि॒याद्वा᳚ना॒‌म्(स्वाहा᳚) || 46 ||

त्रीणि॑श॒तान्यर्व॑तांस॒हस्रा॒दश॒गोना᳚म् |{काण्वो वत्सः | तिरिंदिरः | गायत्री}

द॒दुष्प॒ज्राय॒साम्ने॒(स्वाहा᳚) || 47 ||

उदा᳚नट्ककु॒होदिव॒मुष्ट्रा᳚ञ्चतु॒र्युजो॒दद॑त् |{काण्वो वत्सः | तिरिंदिरः | गायत्री}

श्रव॑सा॒याद्वं॒जन॒‌म्(स्वाहा᳚) || 48 ||

[7] प्रयद्वइति षट्‌त्रिंशदृचस्य सूक्तस्य काण्वः पुनर्वत्सोमरुतोगायत्री |{मंडल:8, सूक्त:7}{अनुवाक:2, सूक्त:2}{अष्टक:5, अध्याय:8}
प्रयद्व॑स्त्रि॒ष्टुभ॒मिषं॒मरु॑तो॒विप्रो॒,अक्ष॑रत् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

विपर्व॑तेषुराजथ॒(स्वाहा᳚) || 1 || वर्ग:18

यद॒ङ्गत॑विषीयवो॒यामं᳚शुभ्रा॒,अचि॑ध्वम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

निपर्व॑ता,अहासत॒(स्वाहा᳚) || 2 ||

उदी᳚रयन्तवा॒युभि᳚र्वा॒श्रासः॒पृश्नि॑मातरः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

धु॒क्षन्त॑पि॒प्युषी॒मिष॒‌म्(स्वाहा᳚) || 3 ||

वप᳚न्तिम॒रुतो॒मिहं॒प्रवे᳚पयन्ति॒पर्व॑तान् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

यद्यामं॒यान्ति॑वा॒युभिः॒(स्वाहा᳚) || 4 ||

नियद्यामा᳚यवोगि॒रिर्निसिन्ध॑वो॒विध᳚र्मणे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

म॒हेशुष्मा᳚ययेमि॒रे(स्वाहा᳚) || 5 ||

यु॒ष्माँ,उ॒नक्त॑मू॒तये᳚यु॒ष्मान्दिवा᳚हवामहे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

यु॒ष्मान्‌प्र॑य॒त्य॑ध्व॒रे(स्वाहा᳚) || 6 || वर्ग:19

उदु॒त्ये,अ॑रु॒णप्स॑वश्चि॒त्रायामे᳚भिरीरते |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

वा॒श्रा,अधि॒ष्णुना᳚दि॒वः(स्वाहा᳚) || 7 ||

सृ॒जन्ति॑र॒श्मिमोज॑सा॒पन्थां॒सूर्या᳚य॒यात॑वे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

तेभा॒नुभि॒र्वित॑स्थिरे॒(स्वाहा᳚) || 8 ||

इ॒मांमे᳚मरुतो॒गिर॑मि॒मंस्तोम॑मृभुक्षणः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

इ॒मंमे᳚वनता॒हव॒‌म्(स्वाहा᳚) || 9 ||

त्रीणि॒सरां᳚सि॒पृश्न॑योदुदु॒ह्रेव॒ज्रिणे॒मधु॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

उत्सं॒कव᳚न्धमु॒द्रिण॒‌म्(स्वाहा᳚) || 10 ||

मरु॑तो॒यद्ध॑वोदि॒वःसु᳚म्ना॒यन्तो॒हवा᳚महे |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

आतून॒उप॑गन्तन॒(स्वाहा᳚) || 11 || वर्ग:20

यू॒यंहिष्ठासु॑दानवो॒रुद्रा᳚ऋभुक्षणो॒दमे᳚ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

उ॒तप्रचे᳚तसो॒मदे॒(स्वाहा᳚) || 12 ||

आनो᳚र॒यिंम॑द॒च्युतं᳚पुरु॒क्षुंवि॒श्वधा᳚यसम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

इय॑र्तामरुतोदि॒वः(स्वाहा᳚) || 13 ||

अधी᳚व॒यद्गि॑री॒णांयामं᳚शुभ्रा॒,अचि॑ध्वम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

सु॒वा॒नैर्म᳚न्दध्व॒इन्दु॑भिः॒(स्वाहा᳚) || 14 ||

ए॒ताव॑तश्चिदेषांसु॒म्नंभि॑क्षेत॒मर्त्यः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

अदा᳚भ्यस्य॒मन्म॑भिः॒(स्वाहा᳚) || 15 ||

येद्र॒प्सा,इ॑व॒रोद॑सी॒धम॒न्त्यनु॑वृ॒ष्टिभिः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

उत्सं᳚दु॒हन्तो॒,अक्षि॑त॒‌म्(स्वाहा᳚) || 16 || वर्ग:21

उदु॑स्वा॒नेभि॑रीरत॒उद्रथै॒रुदु॑वा॒युभिः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

उत्‌स्तोमैः॒पृश्नि॑मातरः॒(स्वाहा᳚) || 17 ||

येना॒वतु॒र्वशं॒यदुं॒येन॒कण्वं᳚धन॒स्पृत᳚म् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

रा॒येसुतस्य॑धीमहि॒(स्वाहा᳚) || 18 ||

इ॒मा,उ॑वःसुदानवोघृ॒तंनपि॒प्युषी॒रिषः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

वर्धा᳚न्‌का॒ण्वस्य॒मन्म॑भिः॒(स्वाहा᳚) || 19 ||

क्व॑नू॒नंसु॑दानवो॒मद॑थावृक्तबर्हिषः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

ब्र॒ह्माकोवः॑सपर्यति॒(स्वाहा᳚) || 20 ||

न॒हिष्म॒यद्ध॑वःपु॒रास्तोमे᳚भिर्वृक्तबर्हिषः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

शर्धाँ᳚,ऋ॒तस्य॒जिन्व॑थ॒(स्वाहा᳚) || 21 || वर्ग:22

समु॒त्येम॑ह॒तीर॒पःसंक्षो॒णीसमु॒सूर्य᳚म् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

संवज्रं᳚पर्व॒शोद॑धुः॒(स्वाहा᳚) || 22 ||

विवृ॒त्रंप᳚र्व॒शोय॑यु॒र्विपर्व॑ताँ,अरा॒जिनः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

च॒क्रा॒णावृष्णि॒पौंस्य॒‌म्(स्वाहा᳚) || 23 ||

अनु॑त्रि॒तस्य॒युध्य॑तः॒शुष्म॑मावन्नु॒तक्रतु᳚म् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

अन्‌विन्द्रं᳚वृत्र॒तूर्ये॒(स्वाहा᳚) || 24 ||

वि॒द्युद्ध॑स्ता,अ॒भिद्य॑वः॒शिप्राः᳚शी॒र्षन्हि॑र॒ण्ययीः᳚ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

शु॒भ्राव्य᳚ञ्जतश्रि॒ये(स्वाहा᳚) || 25 ||

उ॒शना॒यत्प॑रा॒वत॑उ॒क्ष्णोरन्ध्र॒मया᳚तन |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

द्यौर्नच॑क्रदद्भि॒या(स्वाहा᳚) || 26 || वर्ग:23

आनो᳚म॒खस्य॑दा॒वनेऽश्वै॒र्हिर᳚ण्यपाणिभिः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

देवा᳚स॒उप॑गन्तन॒(स्वाहा᳚) || 27 ||

यदे᳚षां॒पृष॑ती॒रथे॒प्रष्टि॒र्वह॑ति॒रोहि॑तः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

यान्ति॑शु॒भ्रारि॒णन्न॒पः(स्वाहा᳚) || 28 ||

सु॒षोमे᳚शर्य॒णाव॑त्यार्जी॒केप॒स्त्या᳚वति |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

य॒युर्निच॑क्रया॒नरः॒(स्वाहा᳚) || 29 ||

क॒दाग॑च्छाथमरुतइ॒त्थाविप्रं॒हव॑मानम् |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

मा॒र्डी॒केभि॒र्नाध॑मान॒‌म्(स्वाहा᳚) || 30 ||

कद्ध॑नू॒नंक॑धप्रियो॒यदिन्द्र॒मज॑हातन |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

कोवः॑सखि॒त्वओ᳚हते॒(स्वाहा᳚) || 31 || वर्ग:24

स॒होषुणो॒वज्र॑हस्तैः॒कण्वा᳚सो,अ॒ग्निंम॒रुद्भिः॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

स्तु॒षेहिर᳚ण्यवाशीभिः॒(स्वाहा᳚) || 32 ||

ओषुवृष्णः॒प्रय॑ज्यू॒नानव्य॑सेसुवि॒ताय॑ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

व॒वृ॒त्यांचि॒त्रवा᳚जा॒‌न्(स्वाहा᳚) || 33 ||

गि॒रय॑श्चि॒न्निजि॑हते॒पर्शा᳚नासो॒मन्य॑मानाः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

पर्व॑ताश्चि॒न्निये᳚मिरे॒(स्वाहा᳚) || 34 ||

आक्ष्ण॒यावा᳚नोवहन्त्य॒न्तरि॑क्षेण॒पत॑तः |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

धाता᳚रःस्तुव॒तेवयः॒(स्वाहा᳚) || 35 ||

अ॒ग्निर्हिजानि॑पू॒र्व्यश्छन्दो॒नसूरो᳚,अ॒र्चिषा᳚ |{काण्वः पुनर्वत्सः | मरुतः | गायत्री}

तेभा॒नुभि॒र्वित॑स्थिरे॒(स्वाहा᳚) || 36 ||

[8] आनोविश्वाभिरिति त्रयोविंशत्यृचस्य सूक्तस्य काण्वः सध्वंसोश्विनावनुष्टुप् |{मंडल:8, सूक्त:8}{अनुवाक:2, सूक्त:3}{अष्टक:5, अध्याय:8}
आनो॒विश्वा᳚भिरू॒तिभि॒रश्वि॑ना॒गच्छ॑तंयु॒वम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

दस्रा॒हिर᳚ण्यवर्तनी॒पिब॑तंसो॒म्यंमधु॒(स्वाहा᳚) || 1 || वर्ग:25

आनू॒नंया᳚तमश्विना॒रथे᳚न॒सूर्य॑त्वचा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

भुजी॒हिर᳚ण्यपेशसा॒कवी॒गम्भी᳚रचेतसा॒(स्वाहा᳚) || 2 ||

आया᳚तं॒नहु॑ष॒स्पर्यान्तरि॑क्षात्सुवृ॒क्तिभिः॑ |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

पिबा᳚थो,अश्विना॒मधु॒कण्वा᳚नां॒सव॑नेसु॒तम्(स्वाहा᳚) || 3 ||

आनो᳚यातंदि॒वस्पर्यान्तरि॑क्षादधप्रिया |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

पु॒त्रःकण्व॑स्यवामि॒हसु॒षाव॑सो॒म्यंमधु॒(स्वाहा᳚) || 4 ||

आनो᳚यात॒मुप॑श्रु॒त्यश्वि॑ना॒सोम॑पीतये |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

स्वाहा॒स्तोम॑स्यवर्धना॒प्रक॑वीधी॒तिभि᳚र्नरा || 5 ||

यच्चि॒द्धिवां᳚पु॒रऋष॑योजुहू॒रेऽव॑सेनरा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

आया᳚तमश्वि॒नाग॑त॒मुपे॒मांसु॑ष्टु॒तिंमम॒(स्वाहा᳚) || 6 || वर्ग:26

दि॒वश्चि॑द्रोच॒नादध्यानो᳚गन्तंस्वर्विदा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

धी॒भिर्व॑त्सप्रचेतसा॒स्तोमे᳚भिर्हवनश्रुता॒(स्वाहा᳚) || 7 ||

किम॒न्येपर्या᳚सते॒ऽस्मत्‌स्तोमे᳚भिर॒श्विना᳚ |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

पु॒त्रःकण्व॑स्यवा॒मृषि॑र्गी॒र्भिर्व॒त्सो,अ॑वीवृध॒‌त्(स्वाहा᳚) || 8 ||

आवां॒विप्र॑इ॒हाव॒सेऽह्व॒त्‌स्तोमे᳚भिरश्विना |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

अरि॑प्रा॒वृत्र॑हन्तमा॒तानो᳚भूतंमयो॒भुवा॒(स्वाहा᳚) || 9 ||

आयद्वां॒योष॑णा॒रथ॒मति॑ष्ठद्वाजिनीवसू |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

विश्वा᳚न्यश्विनायु॒वंप्रधी॒तान्य॑गच्छत॒‌म्(स्वाहा᳚) || 10 ||

अतः॑स॒हस्र॑निर्णिजा॒रथे॒नाया᳚तमश्विना |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

व॒त्सोवां॒मधु॑म॒द्वचोऽशं᳚सीत्का॒व्यःक॒विः(स्वाहा᳚) || 11 || वर्ग:27

पु॒रु॒म॒न्द्रापु॑रू॒वसू᳚मनो॒तरा᳚रयी॒णाम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

स्तोमं᳚मे,अ॒श्विना᳚वि॒मम॒भिवह्नी᳚,अनूषाता॒‌म्(स्वाहा᳚) || 12 ||

आनो॒विश्वा᳚न्यश्विनाध॒त्तंराधां॒स्यह्र॑या |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

कृ॒तंन॑ऋ॒त्विया᳚वतो॒मानो᳚रीरधतंनि॒दे(स्वाहा᳚) || 13 ||

यन्ना᳚सत्यापरा॒वति॒यद्वा॒स्थो,अध्यम्ब॑रे |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

अतः॑स॒हस्र॑निर्णिजा॒रथे॒नाया᳚तमश्विना॒(स्वाहा᳚) || 14 ||

योवां᳚नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो,अवी᳚वृधत् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

तस्मै᳚स॒हस्र॑निर्णिज॒मिषं᳚धत्तंघृत॒श्चुत॒‌म्(स्वाहा᳚) || 15 ||

प्रास्मा॒,ऊर्जं᳚घृत॒श्चुत॒मश्वि॑ना॒यच्छ॑तंयु॒वम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

योवां᳚सु॒म्नाय॑तु॒ष्टव॑द्वसू॒याद्दा᳚नुनस्पती॒(स्वाहा᳚) || 16 || वर्ग:28

आनो᳚गन्तंरिशादसे॒मंस्तोमं᳚पुरुभुजा |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

कृ॒तंनः॑सु॒श्रियो᳚नरे॒मादा᳚तम॒भिष्ट॑ये॒(स्वाहा᳚) || 17 ||

आवां॒विश्वा᳚भिरू॒तिभिः॑प्रि॒यमे᳚धा,अहूषत |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

राज᳚न्तावध्व॒राणा॒मश्वि॑ना॒याम॑हूतिषु॒(स्वाहा᳚) || 18 ||

आनो᳚गन्तंमयो॒भुवाश्वि॑नाश॒म्भुवा᳚यु॒वम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

योवां᳚विपन्यूधी॒तिभि॑र्गी॒र्भिर्व॒त्सो,अवी᳚वृध॒‌त्(स्वाहा᳚) || 19 ||

याभिः॒कण्वं॒मेधा᳚तिथिं॒याभि॒र्वशं॒दश᳚व्रजम् |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

याभि॒र्गोश᳚र्य॒माव॑तं॒ताभि᳚र्नोऽवतंनरा॒(स्वाहा᳚) || 20 ||

याभि᳚र्नरात्र॒सद॑स्यु॒माव॑तं॒कृत्व्ये॒धने᳚ |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

ताभिः॒ष्व१॑(अ॒)स्माँ,अ॑श्विना॒प्राव॑तं॒वाज॑सातये॒(स्वाहा᳚) || 21 || वर्ग:29

प्रवां॒स्तोमाः᳚सुवृ॒क्तयो॒गिरो᳚वर्धन्त्वश्विना |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

पुरु॑त्रा॒वृत्र॑हन्तमा॒तानो᳚भूतंपुरु॒स्पृहा॒(स्वाहा᳚) || 22 ||

त्रीणि॑प॒दान्य॒श्विनो᳚रा॒विःसान्ति॒गुहा᳚प॒रः |{काण्वः सध्वंसः | अश्विनौ | अनुष्टुप्}

क॒वी,ऋ॒तस्य॒पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॒(स्वाहा᳚) || 23 ||

[9] आनूनमित्येकविंशत्यृचस्य सूक्तस्य काण्वः शशकर्णोश्विनावनुष्टुप् आद्याचतुर्थी षष्ठीचतुर्दशी पंचदश्योबृहत्यः द्वितीयातृतीया विंश्येकविंश्योगायत्र्यः पंचमी ककुप् दशमीस्त्रिष्ठुबेकादशीविराड् द्वादशी जगती |{मंडल:8, सूक्त:9}{अनुवाक:2, सूक्त:4}{अष्टक:5, अध्याय:8}
आनू॒नम॑श्विनायु॒वंव॒त्सस्य॑गन्त॒मव॑से |{काण्वः शशकर्णः | अश्विनौ | बृहती}

प्रास्मै᳚यच्छतमवृ॒कंपृ॒थुच्छ॒र्दिर्यु॑यु॒तंया,अरा᳚तयः॒(स्वाहा᳚) || 1 || वर्ग:30

यद॒न्तरि॑क्षे॒यद्दि॒वियत्पञ्च॒मानु॑षाँ॒,अनु॑ |{काण्वः शशकर्णः | अश्विनौ | गायत्री}

नृ॒म्णंतद्ध॑त्तमश्विना॒(स्वाहा᳚) || 2 ||

येवां॒दंसां᳚स्यश्विना॒विप्रा᳚सःपरिमामृ॒शुः |{काण्वः शशकर्णः | अश्विनौ | गायत्री}

ए॒वेत्का॒ण्वस्य॑बोधत॒‌म्(स्वाहा᳚) || 3 ||

अ॒यंवां᳚घ॒र्मो,अ॑श्विना॒स्तोमे᳚न॒परि॑षिच्यते |{काण्वः शशकर्णः | अश्विनौ | बृहती}

अ॒यंसोमो॒मधु॑मान्वाजिनीवसू॒येन॑वृ॒त्रंचिके᳚तथः॒(स्वाहा᳚) || 4 ||

यद॒प्सुयद्वन॒स्पतौ॒यदोष॑धीषुपुरुदंससाकृ॒तम् |{काण्वः शशकर्णः | अश्विनौ | ककुप्}

तेन॑माविष्टमश्विना॒(स्वाहा᳚) || 5 ||

यन्ना᳚सत्याभुर॒ण्यथो॒यद्वा᳚देवभिष॒ज्यथः॑ |{काण्वः शशकर्णः | अश्विनौ | बृहती}

अ॒यंवां᳚व॒त्सोम॒तिभि॒र्नवि᳚न्धतेह॒विष्म᳚न्तं॒हिगच्छ॑थः॒(स्वाहा᳚) || 6 || वर्ग:31

आनू॒नम॒श्विनो॒रृषिः॒स्तोमं᳚चिकेतवा॒मया᳚ |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

आसोमं॒मधु॑मत्तमंघ॒र्मंसि᳚ञ्चा॒दथ᳚र्वणि॒(स्वाहा᳚) || 7 ||

आनू॒नंर॒घुव॑र्तनिं॒रथं᳚तिष्ठाथो,अश्विना |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

आवां॒स्तोमा᳚,इ॒मेमम॒नभो॒नचु॑च्यवीरत॒(स्वाहा᳚) || 8 ||

यद॒द्यवां᳚नासत्यो॒क्थैरा᳚चुच्युवी॒महि॑ |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

यद्वा॒वाणी᳚भिरश्विने॒वेत्का॒ण्वस्य॑बोधत॒‌म्(स्वाहा᳚) || 9 ||

यद्वां᳚क॒क्षीवाँ᳚,उ॒तयद्‌व्य॑श्व॒ऋषि॒र्यद्वां᳚दी॒र्घत॑माजु॒हाव॑ |{काण्वः शशकर्णः | अश्विनौ | त्रिष्टुप्}

पृथी॒यद्वां᳚वै॒न्यःसाद॑नेष्वे॒वेदतो᳚,अश्विनाचेतयेथा॒‌म्(स्वाहा᳚) || 10 ||

या॒तंछ॑र्दि॒ष्पा,उ॒तनः॑पर॒स्पाभू॒तंज॑ग॒त्पा,उ॒तन॑स्तनू॒पा |{काण्वः शशकर्णः | अश्विनौ | विराट्}

व॒र्तिस्तो॒काय॒तन॑याययात॒‌म्(स्वाहा᳚) || 11 || वर्ग:32

यदिन्द्रे᳚णस॒रथं᳚या॒थो,अ॑श्विना॒यद्वा᳚वा॒युना॒भव॑थः॒समो᳚कसा |{काण्वः शशकर्णः | अश्विनौ | जगती}

यदा᳚दि॒त्येभि᳚रृ॒भुभिः॑स॒जोष॑सा॒यद्वा॒विष्णो᳚र्वि॒क्रम॑णेषु॒तिष्ठ॑थः॒(स्वाहा᳚) || 12 ||

यद॒द्याश्विना᳚व॒हंहु॒वेय॒वाज॑सातये |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

यत्‌पृ॒त्सुतु॒र्वणे॒सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॒(स्वाहा᳚) || 13 ||

आनू॒नंया᳚तमश्विने॒माह॒व्यानि॑वांहि॒ता |{काण्वः शशकर्णः | अश्विनौ | बृहती}

इ॒मेसोमा᳚सो॒,अधि॑तु॒र्वशे॒यदा᳚वि॒मेकण्वे᳚षुवा॒मथ॒(स्वाहा᳚) || 14 ||

यन्ना᳚सत्यापरा॒के,अ᳚र्वा॒के,अस्ति॑भेष॒जम् |{काण्वः शशकर्णः | अश्विनौ | बृहती}

तेन॑नू॒नंवि॑म॒दाय॑प्रचेतसाछ॒र्दिर्व॒त्साय॑यच्छत॒‌म्(स्वाहा᳚) || 15 ||

अभु॑त्स्यु॒प्रदे॒व्यासा॒कंवा॒चाहम॒श्विनोः᳚ |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

व्या᳚वर्दे॒व्याम॒तिंविरा॒तिंमर्त्ये᳚भ्यः॒(स्वाहा᳚) || 16 || वर्ग:33

प्रबो᳚धयोषो,अ॒श्विना॒प्रदे᳚विसूनृतेमहि |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

प्रय॑ज्ञहोतरानु॒षक्प्रमदा᳚य॒श्रवो᳚बृ॒हत्(स्वाहा᳚) || 17 ||

यदु॑षो॒यासि॑भा॒नुना॒संसूर्ये᳚णरोचसे |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

आहा॒यम॒श्विनो॒रथो᳚व॒र्तिर्या᳚तिनृ॒पाय्य॒‌म्(स्वाहा᳚) || 18 ||

यदापी᳚तासो,अं॒शवो॒गावो॒नदु॒ह्रऊध॑भिः |{काण्वः शशकर्णः | अश्विनौ | अनुष्टुप्}

यद्वा॒वाणी॒रनू᳚षत॒प्रदे᳚व॒यन्तो᳚,अ॒श्विना॒(स्वाहा᳚) || 19 ||

प्रद्यु॒म्नाय॒प्रशव॑से॒प्रनृ॒षाह्या᳚य॒शर्म॑णे |{काण्वः शशकर्णः | अश्विनौ | गायत्री}

प्रदक्षा᳚यप्रचेतसा॒(स्वाहा᳚) || 20 ||

यन्नू॒नंधी॒भिर॑श्विनापि॒तुर्योना᳚नि॒षीद॑थः |{काण्वः शशकर्णः | अश्विनौ | गायत्री}

यद्वा᳚सु॒म्नेभि॑रुक्थ्या॒(स्वाहा᳚) || 21 ||

[10] यत्स्थइति षडृचस्य सूक्तस्य काण्वः प्रगाथोश्विनौक्रमेण बृहतीमध्येज्योतिरनुष्टुबास्तारपंक्तिर्बृहतीसतोबृहत्यः |{मंडल:8, सूक्त:10}{अनुवाक:2, सूक्त:5}{अष्टक:5, अध्याय:8}
यत्‌स्थोदी॒र्घप्र॑सद्मनि॒यद्वा॒दोरो᳚च॒नेदि॒वः |{काण्वः प्रगाथः | अश्विनौ | बृहति}

यद्वा᳚समु॒द्रे,अध्याकृ॑तेगृ॒हेऽत॒आया᳚तमश्विना॒(स्वाहा᳚) || 1 || वर्ग:34

यद्वा᳚य॒ज्ञंमन॑वेसम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑बोधतम् |{काण्वः प्रगाथः | अश्विनौ | मध्येज्योति}

बृह॒स्पतिं॒विश्वा᳚न्दे॒वाँ,अ॒हंहु॑व॒इन्द्रा॒विष्णू᳚,अ॒श्विना᳚वाशु॒हेष॑सा॒(स्वाहा᳚) || 2 ||

त्यान्व१॑(अ॒)श्विना᳚हुवेसु॒दंस॑सागृ॒भेकृ॒ता |{काण्वः प्रगाथः | अश्विनौ | अनुष्टुप्}

ययो॒रस्ति॒प्रणः॑स॒ख्यंदे॒वेष्वध्याप्य॒‌म्(स्वाहा᳚) || 3 ||

ययो॒रधि॒प्रय॒ज्ञा,अ॑सू॒रेसन्ति॑सू॒रयः॑ |{काण्वः प्रगाथः | अश्विनौ | आस्तारपंक्ति}

ताय॒ज्ञस्या᳚ध्व॒रस्य॒प्रचे᳚तसास्व॒धाभि॒र्यापिब॑तःसो॒म्यंमधु॒(स्वाहा᳚) || 4 ||

यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थोवा᳚जिनीवसू |{काण्वः प्रगाथः | अश्विनौ | बृहति}

यद्द्रु॒ह्यव्यन॑वितु॒र्वशे॒यदौ᳚हु॒वेवा॒मथ॒माग॑त॒‌म्(स्वाहा᳚) || 5 ||

यद॒न्तरि॑क्षे॒पत॑थःपुरुभुजा॒यद्वे॒मेरोद॑सी॒,अनु॑ |{काण्वः प्रगाथः | अश्विनौ | सतोबृहति}

यद्वा᳚स्व॒धाभि॑रधि॒तिष्ठ॑थो॒रथ॒मत॒आया᳚तमश्विना॒(स्वाहा᳚) || 6 ||

[11] त्वमग्नइति दशर्चस्य सूक्तस्य काण्वोवत्सोग्निर्गायत्री प्रथमाप्रतिष्ठा द्वितीयावर्धमानांत्यात्रिष्टुप् |{मंडल:8, सूक्त:11}{अनुवाक:2, सूक्त:6}{अष्टक:5, अध्याय:8}
त्वम॑ग्नेव्रत॒पा,अ॑सिदे॒वआमर्त्ये॒ष्वा |{काण्वो वत्सः | अग्निः | प्रतिष्ठा गायत्री}

त्वंय॒ज्ञेष्वीड्यः॒(स्वाहा᳚) || 1 || वर्ग:35

त्वम॑सिप्र॒शस्यो᳚वि॒दथे᳚षुसहन्त्य |{काण्वो वत्सः | अग्निः | वर्धमाना गायत्री}

अग्ने᳚र॒थीर॑ध्व॒राणा॒‌म्(स्वाहा᳚) || 2 ||

सत्वम॒स्मदप॒द्विषो᳚युयो॒धिजा᳚तवेदः |{काण्वो वत्सः | अग्निः | गायत्री}

अदे᳚वीरग्ने॒,अरा᳚तीः॒(स्वाहा᳚) || 3 ||

अन्ति॑चि॒त्सन्त॒मह॑य॒ज्ञंमर्त॑स्यरि॒पोः |{काण्वो वत्सः | अग्निः | गायत्री}

नोप॑वेषिजातवेदः॒(स्वाहा᳚) || 4 ||

मर्ता॒,अम॑र्त्यस्यते॒भूरि॒नाम॑मनामहे |{काण्वो वत्सः | अग्निः | गायत्री}

विप्रा᳚सोजा॒तवे᳚दसः॒(स्वाहा᳚) || 5 ||

विप्रं॒विप्रा॒सोऽव॑सेदे॒वंमर्ता᳚सऊ॒तये᳚ |{काण्वो वत्सः | अग्निः | गायत्री}

अ॒ग्निंगी॒र्भिर्ह॑वामहे॒(स्वाहा᳚) || 6 || वर्ग:36

आते᳚व॒त्सोमनो᳚यमत्पर॒माच्चि॑त्स॒धस्था᳚त् |{काण्वो वत्सः | अग्निः | गायत्री}

अग्ने॒त्वांका᳚मयागि॒रा(स्वाहा᳚) || 7 ||

पु॒रु॒त्राहिस॒दृङ्ङसि॒विशो॒विश्वा॒,अनु॑प्र॒भुः |{काण्वो वत्सः | अग्निः | गायत्री}

स॒मत्सु॑त्वाहवामहे॒(स्वाहा᳚) || 8 ||

स॒मत्स्व॒ग्निमव॑सेवाज॒यन्तो᳚हवामहे |{काण्वो वत्सः | अग्निः | गायत्री}

वाजे᳚षुचि॒त्ररा᳚धस॒‌म्(स्वाहा᳚) || 9 ||

प्र॒त्नोहिक॒मीड्यो᳚,अध्व॒रेषु॑स॒नाच्च॒होता॒नव्य॑श्च॒सत्सि॑ |{काण्वो वत्सः | अग्निः | त्रिष्टुप्}

स्वांचा᳚ग्नेत॒न्वं᳚पि॒प्रय॑स्वा॒स्मभ्यं᳚च॒सौभ॑ग॒माय॑जस्व॒(स्वाहा᳚) || 10 ||

[12] यइंद्रेति त्रयस्त्रिंशदृचस्य सूक्तस्य काण्वः पर्वत इंद्र उष्णिक् |{मंडल:8, सूक्त:12}{अनुवाक:2, सूक्त:7}{अष्टक:6, अध्याय:1}
यइ᳚न्द्रसोम॒पात॑मो॒मदः॑शविष्ठ॒चेत॑ति |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

येना॒हंसि॒न्य१॑(अ॒)त्रिणं॒तमी᳚महे॒(स्वाहा᳚) || 1 || वर्ग:1

येना॒दश॑ग्व॒मध्रि॑गुंवे॒पय᳚न्तं॒स्व᳚र्णरम् |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

येना᳚समु॒द्रमावि॑था॒तमी᳚महे॒(स्वाहा᳚) || 2 ||

येन॒सिन्धुं᳚म॒हीर॒पोरथाँ᳚,इवप्रचो॒दयः॑ |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

पन्था᳚मृ॒तस्य॒यात॑वे॒तमी᳚महे॒(स्वाहा᳚) || 3 ||

इ॒मंस्तोम॑म॒भिष्ट॑येघृ॒तंनपू॒तम॑द्रिवः |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

येना॒नुस॒द्यओज॑साव॒वक्षि॑थ॒(स्वाहा᳚) || 4 ||

इ॒मंजु॑षस्वगिर्वणःसमु॒द्रइ॑वपिन्वते |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

इन्द्र॒विश्वा᳚भिरू॒तिभि᳚र्व॒वक्षि॑थ॒(स्वाहा᳚) || 5 ||

योनो᳚दे॒वःप॑रा॒वतः॑सखित्व॒नाय॑माम॒हे |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

दि॒वोनवृ॒ष्टिंप्र॒थय᳚न्व॒वक्षि॑थ॒(स्वाहा᳚) || 6 || वर्ग:2

व॒व॒क्षुर॑स्यके॒तवो᳚,उ॒तवज्रो॒गभ॑स्त्योः |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

यत्सूर्यो॒नरोद॑सी॒,अव॑र्धय॒‌त्(स्वाहा᳚) || 7 ||

यदि॑प्रवृद्धसत्पतेस॒हस्रं᳚महि॒षाँ,अघः॑ |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

आदित्त॑इन्द्रि॒यंमहि॒प्रवा᳚वृधे॒(स्वाहा᳚) || 8 ||

इन्द्रः॒सूर्य॑स्यर॒श्मिभि॒र्न्य॑र्शसा॒नमो᳚षति |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

अ॒ग्निर्वने᳚वसास॒हिःप्रवा᳚वृधे॒(स्वाहा᳚) || 9 ||

इ॒यंत॑ऋ॒त्विया᳚वतीधी॒तिरे᳚ति॒नवी᳚यसी |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

स॒प॒र्यन्ती᳚पुरुप्रि॒यामिमी᳚त॒इत्(स्वाहा᳚) || 10 ||

गर्भो᳚य॒ज्ञस्य॑देव॒युःक्रतुं᳚पुनीतआनु॒षक् |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

स्तोमै॒रिन्द्र॑स्यवावृधे॒मिमी᳚त॒इत्(स्वाहा᳚) || 11 || वर्ग:3

स॒निर्मि॒त्रस्य॑पप्रथ॒इन्द्रः॒सोम॑स्यपी॒तये᳚ |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

प्राची॒वाशी᳚वसुन्व॒तेमिमी᳚त॒इत्(स्वाहा᳚) || 12 ||

यंविप्रा᳚,उ॒क्थवा᳚हसोऽभिप्रम॒न्दुरा॒यवः॑ |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

घृ॒तंनपि॑प्यआ॒सन्यृ॒तस्य॒यत्(स्वाहा᳚) || 13 ||

उ॒तस्व॒राजे॒,अदि॑तिः॒स्तोम॒मिन्द्रा᳚यजीजनत् |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

पु॒रु॒प्र॒श॒स्तमू॒तय॑ऋ॒तस्य॒यत्(स्वाहा᳚) || 14 ||

अ॒भिवह्न॑यऊ॒तयेऽनू᳚षत॒प्रश॑स्तये |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

नदे᳚व॒विव्र॑ता॒हरी᳚ऋ॒तस्य॒यत्(स्वाहा᳚) || 15 ||

यत्सोम॑मिन्द्र॒विष्ण॑वि॒यद्वा᳚घत्रि॒तआ॒प्त्ये |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

यद्वा᳚म॒रुत्सु॒मन्द॑से॒समिन्दु॑भिः॒(स्वाहा᳚) || 16 || वर्ग:4

यद्वा᳚शक्रपरा॒वति॑समु॒द्रे,अधि॒मन्द॑से |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

अ॒स्माक॒मित्सु॒तेर॑णा॒समिन्दु॑भिः॒(स्वाहा᳚) || 17 ||

यद्वासि॑सुन्व॒तोवृ॒धोयज॑मानस्यसत्पते |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

उ॒क्थेवा॒यस्य॒रण्य॑सि॒समिन्दु॑भिः॒(स्वाहा᳚) || 18 ||

दे॒वंदे᳚वं॒वोऽव॑स॒इन्द्र॑मिन्द्रंगृणी॒षणि॑ |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

अधा᳚य॒ज्ञाय॑तु॒र्वणे॒व्या᳚नशुः॒(स्वाहा᳚) || 19 ||

य॒ज्ञेभि᳚र्य॒ज्ञवा᳚हसं॒सोमे᳚भिःसोम॒पात॑मम् |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

होत्रा᳚भि॒रिन्द्रं᳚वावृधु॒र्व्या᳚नशुः॒(स्वाहा᳚) || 20 ||

म॒हीर॑स्य॒प्रणी᳚तयःपू॒र्वीरु॒तप्रश॑स्तयः |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

विश्वा॒वसू᳚निदा॒शुषे॒व्या᳚नशुः॒(स्वाहा᳚) || 21 || वर्ग:5

इन्द्रं᳚वृ॒त्राय॒हन्त॑वेदे॒वासो᳚दधिरेपु॒रः |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

इन्द्रं॒वाणी᳚रनूषता॒समोज॑से॒(स्वाहा᳚) || 22 ||

म॒हान्तं᳚महि॒नाव॒यंस्तोमे᳚भिर्हवन॒श्रुत᳚म् |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

अ॒र्कैर॒भिप्रणो᳚नुमः॒समोज॑से॒(स्वाहा᳚) || 23 ||

नयंवि॑वि॒क्तोरोद॑सी॒नान्तरि॑क्षाणिव॒ज्रिण᳚म् |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

अमा॒दिद॑स्यतित्विषे॒समोज॑सः॒(स्वाहा᳚) || 24 ||

यदि᳚न्द्रपृत॒नाज्ये᳚दे॒वास्त्वा᳚दधि॒रेपु॒रः |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

आदित्ते᳚हर्य॒ताहरी᳚ववक्षतुः॒(स्वाहा᳚) || 25 ||

य॒दावृ॒त्रंन॑दी॒वृतं॒शव॑सावज्रि॒न्नव॑धीः |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

आदित्ते᳚हर्य॒ताहरी᳚ववक्षतुः॒(स्वाहा᳚) || 26 || वर्ग:6

य॒दाते॒विष्णु॒रोज॑सा॒त्रीणि॑प॒दावि॑चक्र॒मे |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

आदित्ते᳚हर्य॒ताहरी᳚ववक्षतुः॒(स्वाहा᳚) || 27 ||

य॒दाते᳚हर्य॒ताहरी᳚वावृ॒धाते᳚दि॒वेदि॑वे |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

आदित्ते॒विश्वा॒भुव॑नानियेमिरे॒(स्वाहा᳚) || 28 ||

य॒दाते॒मारु॑ती॒र्विश॒स्तुभ्य॑मिन्द्रनियेमि॒रे |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

आदित्ते॒विश्वा॒भुव॑नानियेमिरे॒(स्वाहा᳚) || 29 ||

य॒दासूर्य॑म॒मुंदि॒विशु॒क्रंज्योति॒रधा᳚रयः |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

आदित्ते॒विश्वा॒भुव॑नानियेमिरे॒(स्वाहा᳚) || 30 ||

इ॒मांत॑इन्द्रसुष्टु॒तिंविप्र॑इयर्तिधी॒तिभिः॑ |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

जा॒मिंप॒देव॒पिप्र॑तीं॒प्राध्व॒रे(स्वाहा᳚) || 31 ||

यद॑स्य॒धाम॑निप्रि॒येस॑मीची॒नासो॒,अस्व॑रन् |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

नाभा᳚य॒ज्ञस्य॑दो॒हना॒प्राध्व॒रे(स्वाहा᳚) || 32 ||

सु॒वीर्यं॒स्वश्व्यं᳚सु॒गव्य॑मिन्द्रदद्धिनः |{काण्वः पर्वतः | इन्द्रः | उष्णिक्}

होते᳚वपू॒र्वचि॑त्तये॒प्राध्व॒रे(स्वाहा᳚) || 33 ||

[13] इंद्रः सुतेष्विति त्रयस्त्रिंशदृचस्य सूक्तस्य काण्वोनारदइंद्रउष्णिक् |{मंडल:8, सूक्त:13}{अनुवाक:3, सूक्त:1}{अष्टक:6, अध्याय:1}
इन्द्रः॑सु॒तेषु॒सोमे᳚षु॒क्रतुं᳚पुनीतउ॒क्थ्य᳚म् |{काण्वो नारदः | इन्द्रः | उष्णिक्}

वि॒देवृ॒धस्य॒दक्ष॑सोम॒हान्हिषः(स्वाहा᳚) || 1 || वर्ग:7

सप्र॑थ॒मेव्यो᳚मनिदे॒वानां॒सद॑नेवृ॒धः |{काण्वो नारदः | इन्द्रः | उष्णिक्}

सु॒पा॒रःसु॒श्रव॑स्तमः॒सम॑प्सु॒जित्(स्वाहा᳚) || 2 ||

तम॑ह्वे॒वाज॑सातय॒इन्द्रं॒भरा᳚यशु॒ष्मिण᳚म् |{काण्वो नारदः | इन्द्रः | उष्णिक्}

भवा᳚नःसु॒म्ने,अन्त॑मः॒सखा᳚वृ॒धे(स्वाहा᳚) || 3 ||

इ॒यंत॑इन्द्रगिर्वणोरा॒तिः,क्ष॑रतिसुन्व॒तः |{काण्वो नारदः | इन्द्रः | उष्णिक्}

म॒न्दा॒नो,अ॒स्यब॒र्हिषो॒विरा᳚जसि॒(स्वाहा᳚) || 4 ||

नू॒नंतदि᳚न्द्रदद्धिनो॒यत्‌त्वा᳚सु॒न्वन्त॒ईम॑हे |{काण्वो नारदः | इन्द्रः | उष्णिक्}

र॒यिंन॑श्चि॒त्रमाभ॑रास्व॒र्विद॒‌म्(स्वाहा᳚) || 5 ||

स्तो॒तायत्ते॒विच॑र्षणिरतिप्रश॒र्धय॒द्गिरः॑ |{काण्वो नारदः | इन्द्रः | उष्णिक्}

व॒या,इ॒वानु॑रोहतेजु॒षन्त॒यत्(स्वाहा᳚) || 6 || वर्ग:8

प्र॒त्न॒वज्ज॑नया॒गिरः॑शृणु॒धीज॑रि॒तुर्हव᳚म् |{काण्वो नारदः | इन्द्रः | उष्णिक्}

मदे᳚मदेववक्षिथासु॒कृत्व॑ने॒(स्वाहा᳚) || 7 ||

क्रीळ᳚न्त्यस्यसू॒नृता॒,आपो॒नप्र॒वता᳚य॒तीः |{काण्वो नारदः | इन्द्रः | उष्णिक्}

अ॒याधि॒यायउ॒च्यते॒पति॑र्दि॒वः(स्वाहा᳚) || 8 ||

उ॒तोपति॒र्यउ॒च्यते᳚कृष्टी॒नामेक॒इद्व॒शी |{काण्वो नारदः | इन्द्रः | उष्णिक्}

न॒मो॒वृ॒धैर॑व॒स्युभिः॑सु॒तेर॑ण॒(स्वाहा᳚) || 9 ||

स्तु॒हिश्रु॒तंवि॑प॒श्चितं॒हरी॒यस्य॑प्रस॒क्षिणा᳚ |{काण्वो नारदः | इन्द्रः | उष्णिक्}

गन्ता᳚रादा॒शुषो᳚गृ॒हंन॑म॒स्विनः॒(स्वाहा᳚) || 10 ||

तू॒तु॒जा॒नोम॑हेम॒तेऽश्वे᳚भिःप्रुषि॒तप्सु॑भिः |{काण्वो नारदः | इन्द्रः | उष्णिक्}

आया᳚हिय॒ज्ञमा॒शुभिः॒शमिद्धिते॒(स्वाहा᳚) || 11 || वर्ग:9

इन्द्र॑शविष्ठसत्पतेर॒यिंगृ॒णत्सु॑धारय |{काण्वो नारदः | इन्द्रः | उष्णिक्}

श्रवः॑सू॒रिभ्यो᳚,अ॒मृतं᳚वसुत्व॒नम्(स्वाहा᳚) || 12 ||

हवे᳚त्वा॒सूर॒उदि॑ते॒हवे᳚म॒ध्यंदि॑नेदि॒वः |{काण्वो नारदः | इन्द्रः | उष्णिक्}

जु॒षा॒णइ᳚न्द्र॒सप्ति॑भिर्न॒आग॑हि॒(स्वाहा᳚) || 13 ||

आतूग॑हि॒प्रतुद्र॑व॒मत्स्वा᳚सु॒तस्य॒गोम॑तः |{काण्वो नारदः | इन्द्रः | उष्णिक्}

तन्तुं᳚तनुष्वपू॒र्व्यंयथा᳚वि॒दे(स्वाहा᳚) || 14 ||

यच्छ॒क्रासि॑परा॒वति॒यद᳚र्वा॒वति॑वृत्रहन् |{काण्वो नारदः | इन्द्रः | उष्णिक्}

यद्वा᳚समु॒द्रे,अन्ध॑सोऽवि॒तेद॑सि॒(स्वाहा᳚) || 15 ||

इन्द्रं᳚वर्धन्तुनो॒गिर॒इन्द्रं᳚सु॒तास॒इन्द॑वः |{काण्वो नारदः | इन्द्रः | उष्णिक्}

इन्द्रे᳚ह॒विष्म॑ती॒र्विशो᳚,अराणिषुः॒(स्वाहा᳚) || 16 || वर्ग:10

तमिद्विप्रा᳚,अव॒स्यवः॑प्र॒वत्व॑तीभिरू॒तिभिः॑ |{काण्वो नारदः | इन्द्रः | उष्णिक्}

इन्द्रं᳚क्षो॒णीर॑वर्धयन्व॒या,इ॑व॒(स्वाहा᳚) || 17 ||

त्रिक॑द्रुकेषु॒चेत॑नंदे॒वासो᳚य॒ज्ञम॑त्नत |{काण्वो नारदः | इन्द्रः | उष्णिक्}

तमिद्व॑र्धन्तुनो॒गिरः॑स॒दावृ॑ध॒‌म्(स्वाहा᳚) || 18 ||

स्तो॒तायत्ते॒,अनु᳚व्रतउ॒क्थान्यृ॑तु॒थाद॒धे |{काण्वो नारदः | इन्द्रः | उष्णिक्}

शुचिः॑पाव॒कउ॑च्यते॒सो,अद्भु॑तः॒(स्वाहा᳚) || 19 ||

तदिद्रु॒द्रस्य॑चेततिय॒ह्वंप्र॒त्नेषु॒धाम॑सु |{काण्वो नारदः | इन्द्रः | उष्णिक्}

मनो॒यत्रा॒वितद्द॒धुर्विचे᳚तसः॒(स्वाहा᳚) || 20 ||

यदि॑मेस॒ख्यमा॒वर॑इ॒मस्य॑पा॒ह्यन्ध॑सः |{काण्वो नारदः | इन्द्रः | उष्णिक्}

येन॒विश्वा॒,अति॒द्विषो॒,अता᳚रिम॒(स्वाहा᳚) || 21 || वर्ग:11

क॒दात॑इन्द्रगिर्वणःस्तो॒ताभ॑वाति॒शंत॑मः |{काण्वो नारदः | इन्द्रः | उष्णिक्}

क॒दानो॒गव्ये॒,अश्व्ये॒वसौ᳚दधः॒(स्वाहा᳚) || 22 ||

उ॒तते॒सुष्टु॑ता॒हरी॒वृष॑णावहतो॒रथ᳚म् |{काण्वो नारदः | इन्द्रः | उष्णिक्}

अ॒जु॒र्यस्य॑म॒दिन्त॑मं॒यमीम॑हे॒(स्वाहा᳚) || 23 ||

तमी᳚महेपुरुष्टु॒तंय॒ह्वंप्र॒त्नाभि॑रू॒तिभिः॑ |{काण्वो नारदः | इन्द्रः | उष्णिक्}

निब॒र्हिषि॑प्रि॒येस॑द॒दध॑द्वि॒ता(स्वाहा᳚) || 24 ||

वर्ध॑स्वा॒सुपु॑रुष्टुत॒ऋषि॑ष्टुताभिरू॒तिभिः॑ |{काण्वो नारदः | इन्द्रः | उष्णिक्}

धु॒क्षस्व॑पि॒प्युषी॒मिष॒मवा᳚चनः॒(स्वाहा᳚) || 25 ||

इन्द्र॒त्वम॑वि॒तेद॑सी॒त्थास्तु॑व॒तो,अ॑द्रिवः |{काण्वो नारदः | इन्द्रः | उष्णिक्}

ऋ॒तादि॑यर्मिते॒धियं᳚मनो॒युज॒‌म्(स्वाहा᳚) || 26 || वर्ग:12

इ॒हत्यास॑ध॒माद्या᳚युजा॒नःसोम॑पीतये |{काण्वो नारदः | इन्द्रः | उष्णिक्}

हरी᳚,इन्द्रप्र॒तद्व॑सू,अ॒भिस्व॑र॒(स्वाहा᳚) || 27 ||

अ॒भिस्व॑रन्तु॒येतव॑रु॒द्रासः॑सक्षत॒श्रिय᳚म् |{काण्वो नारदः | इन्द्रः | उष्णिक्}

उ॒तोम॒रुत्व॑ती॒र्विशो᳚,अ॒भिप्रयः॒(स्वाहा᳚) || 28 ||

इ॒मा,अ॑स्य॒प्रतू᳚र्तयःप॒दंजु॑षन्त॒यद्दि॒वि |{काण्वो नारदः | इन्द्रः | उष्णिक्}

नाभा᳚य॒ज्ञस्य॒संद॑धु॒र्यथा᳚वि॒दे(स्वाहा᳚) || 29 ||

अ॒यंदी॒र्घाय॒चक्ष॑से॒प्राचि॑प्रय॒त्य॑ध्व॒रे |{काण्वो नारदः | इन्द्रः | उष्णिक्}

मिमी᳚तेय॒ज्ञमा᳚नु॒षग्वि॒चक्ष्य॒(स्वाहा᳚) || 30 ||

वृषा॒यमि᳚न्द्रते॒रथ॑उ॒तोते॒वृष॑णा॒हरी᳚ |{काण्वो नारदः | इन्द्रः | उष्णिक्}

वृषा॒त्वंश॑तक्रतो॒वृषा॒हवः॒(स्वाहा᳚) || 31 || वर्ग:13

वृषा॒ग्रावा॒वृषा॒मदो॒वृषा॒सोमो᳚,अ॒यंसु॒तः |{काण्वो नारदः | इन्द्रः | उष्णिक्}

वृषा᳚य॒ज्ञोयमिन्व॑सि॒वृषा॒हवः॒(स्वाहा᳚) || 32 ||

वृषा᳚त्वा॒वृष॑णंहुवे॒वज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑ |{काण्वो नारदः | इन्द्रः | उष्णिक्}

वा॒वन्थ॒हिप्रति॑ष्टुतिं॒वृषा॒हवः॒(स्वाहा᳚) || 33 ||

[14] यदिंद्राहमिति पंचदशर्चस्य सूक्तस्य काण्वायनौगोषूक्त्यश्वसूक्तिनाविंद्रो गायत्री |{मंडल:8, सूक्त:14}{अनुवाक:3, सूक्त:2}{अष्टक:6, अध्याय:1}
यदि᳚न्द्रा॒हंयथा॒त्वमीशी᳚य॒वस्व॒एक॒इत् |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री}

स्तो॒तामे॒गोष॑खास्या॒‌त्(स्वाहा᳚) || 1 || वर्ग:14

शिक्षे᳚यमस्मै॒दित्से᳚यं॒शची᳚पतेमनी॒षिणे᳚ |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री}

यद॒हंगोप॑तिः॒स्याम्(स्वाहा᳚) || 2 ||

धे॒नुष्ट॑इन्द्रसू॒नृता॒यज॑मानायसुन्व॒ते |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री}

गामश्वं᳚पि॒प्युषी᳚दुहे॒(स्वाहा᳚) || 3 ||

नते᳚व॒र्तास्ति॒राध॑स॒इन्द्र॑दे॒वोनमर्त्यः॑ |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री}

यद्दित्स॑सिस्तु॒तोम॒घम्(स्वाहा᳚) || 4 ||

य॒ज्ञइन्द्र॑मवर्धय॒द्यद्भूमिं॒व्यव॑र्तयत् |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री}

च॒क्रा॒णओ᳚प॒शंदि॒वि(स्वाहा᳚) || 5 ||

वा॒वृ॒धा॒नस्य॑तेव॒यंविश्वा॒धना᳚निजि॒ग्युषः॑ |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री}

ऊ॒तिमि॒न्द्रावृ॑णीमहे॒(स्वाहा᳚) || 6 || वर्ग:15

व्य१॑(अ॒)न्तरि॑क्षमतिर॒न्मदे॒सोम॑स्यरोच॒ना |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री}

इन्द्रो॒यदभि॑नद्व॒लम्(स्वाहा᳚) || 7 ||

उद्गा,आ᳚ज॒दङ्गि॑रोभ्यआ॒विष्कृ॒ण्वन्‌गुहा᳚स॒तीः |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री}

अ॒र्वाञ्चं᳚नुनुदेव॒लम्(स्वाहा᳚) || 8 ||

इन्द्रे᳚णरोच॒नादि॒वोदृ॒ळ्हानि॑दृंहि॒तानि॑च |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री}

स्थि॒राणि॒नप॑रा॒णुदे॒(स्वाहा᳚) || 9 ||

अ॒पामू॒र्मिर्मद᳚न्निव॒स्तोम॑इन्द्राजिरायते |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री}

विते॒मदा᳚,अराजिषुः॒(स्वाहा᳚) || 10 ||

त्वंहिस्तो᳚म॒वर्ध॑न॒इन्द्रास्यु॑क्थ॒वर्ध॑नः |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री}

स्तो॒तॄ॒णामु॒तभ॑द्र॒कृ॒‌त्(स्वाहा᳚) || 11 || वर्ग:16

इन्द्र॒मित्के॒शिना॒हरी᳚सोम॒पेया᳚यवक्षतः |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री}

उप॑य॒ज्ञंसु॒राध॑स॒‌म्(स्वाहा᳚) || 12 ||

अ॒पांफेने᳚न॒नमु॑चेः॒शिर॑इ॒न्द्रोद॑वर्तयः |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री}

विश्वा॒यदज॑यः॒स्पृधः॒(स्वाहा᳚) || 13 ||

मा॒याभि॑रु॒त्सिसृ॑प्सत॒इन्द्र॒द्यामा॒रुरु॑क्षतः |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री}

अव॒दस्यूँ᳚रधूनुथाः॒(स्वाहा᳚) || 14 ||

अ॒सु॒न्वामि᳚न्द्रसं॒सदं॒विषू᳚चीं॒व्य॑नाशयः |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | गायत्री}

सो॒म॒पा,उत्त॑रो॒भव॒न्त्(स्वाहा᳚) || 15 ||

[15] तम्वभीति त्रयोदशर्चस्य सूक्तस्य काण्वायनौ काण्वायनौगोषूक्त्यश्वसूक्तिनाविंद्रउष्णिक् |{मंडल:8, सूक्त:15}{अनुवाक:3, सूक्त:3}{अष्टक:6, अध्याय:1}
तम्व॒भिप्रगा᳚यतपुरुहू॒तंपु॑रुष्टु॒तम् |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्}

इन्द्रं᳚गी॒र्भिस्त॑वि॒षमावि॑वासत॒(स्वाहा᳚) || 1 || वर्ग:17

यस्य॑द्वि॒बर्ह॑सोबृ॒हत्सहो᳚दा॒धार॒रोद॑सी |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्}

गि॒रीँरज्राँ᳚,अ॒पःस्व᳚र्वृषत्व॒ना(स्वाहा᳚) || 2 ||

सरा᳚जसिपुरुष्टुतँ॒,एको᳚वृ॒त्राणि॑जिघ्नसे |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्}

इन्द्र॒जैत्रा᳚श्रव॒स्या᳚च॒यन्त॑वे॒(स्वाहा᳚) || 3 ||

तंते॒मदं᳚गृणीमसि॒वृष॑णंपृ॒त्सुसा᳚स॒हिम् |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्}

उ॒लो॒क॒कृ॒त्नुम॑द्रिवोहरि॒श्रिय॒‌म्(स्वाहा᳚) || 4 ||

येन॒ज्योतीं᳚ष्या॒यवे॒मन॑वेचवि॒वेदि॑थ |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्}

म॒न्दा॒नो,अ॒स्यब॒र्हिषो॒विरा᳚जसि॒(स्वाहा᳚) || 5 ||

तद॒द्याचि॑त्तउ॒क्थिनोऽनु॑ष्टुवन्तिपू॒र्वथा᳚ |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्}

वृष॑पत्नीर॒पोज॑यादि॒वेदि॑वे॒(स्वाहा᳚) || 6 || वर्ग:18

तव॒त्यदि᳚न्द्रि॒यंबृ॒हत्तव॒शुष्म॑मु॒तक्रतु᳚म् |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्}

वज्रं᳚शिशातिधि॒षणा॒वरे᳚ण्य॒‌म्(स्वाहा᳚) || 7 ||

तव॒द्यौरि᳚न्द्र॒पौंस्यं᳚पृथि॒वीव॑र्धति॒श्रवः॑ |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्}

त्वामापः॒पर्व॑तासश्चहिन्‌विरे॒(स्वाहा᳚) || 8 ||

त्वांविष्णु॑र्बृ॒हन्‌क्षयो᳚मि॒त्रोगृ॑णाति॒वरु॑णः |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्}

त्वांशर्धो᳚मद॒त्यनु॒मारु॑त॒‌म्(स्वाहा᳚) || 9 ||

त्वंवृषा॒जना᳚नां॒मंहि॑ष्ठइन्द्रजज्ञिषे |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्}

स॒त्राविश्वा᳚स्वप॒त्यानि॑दधिषे॒(स्वाहा᳚) || 10 ||

स॒त्रात्वंपु॑रुष्टुतँ॒,एको᳚वृ॒त्राणि॑तोशसे |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्}

नान्यइन्द्रा॒त्कर॑णं॒भूय॑इन्वति॒(स्वाहा᳚) || 11 || वर्ग:19

यदि᳚न्द्रमन्म॒शस्त्वा॒नाना॒हव᳚न्तऊ॒तये᳚ |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्}

अ॒स्माके᳚भि॒र्नृभि॒रत्रा॒स्व॑र्जय॒(स्वाहा᳚) || 12 ||

अरं॒क्षया᳚यनोम॒हेविश्वा᳚रू॒पाण्या᳚वि॒शन् |{काण्वायनौ गोषूक्त्यश्वसूक्तिनः | इन्द्रः | उष्णिक्}

इन्द्रं॒जैत्रा᳚यहर्षया॒शची॒पति॒‌म्(स्वाहा᳚) || 13 ||

[16] प्रसम्राजमिति द्वादशर्चस्य सूक्तस्य काण्वइरिंबिठिरिंद्रोगायत्री |{मंडल:8, सूक्त:16}{अनुवाक:3, सूक्त:4}{अष्टक:6, अध्याय:1}
प्रस॒म्राजं᳚चर्षणी॒नामिन्द्रं᳚स्तोता॒नव्यं᳚गी॒र्भिः |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

नरं᳚नृ॒षाहं॒मंहि॑ष्ठ॒‌म्(स्वाहा᳚) || 1 || वर्ग:20

यस्मि᳚न्नु॒क्थानि॒रण्य᳚न्ति॒विश्वा᳚निचश्रव॒स्या᳚ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

अ॒पामवो॒नस॑मु॒द्रे(स्वाहा᳚) || 2 ||

तंसु॑ष्टु॒त्यावि॑वासेज्येष्ठ॒राजं॒भरे᳚कृ॒त्नुम् |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

म॒होवा॒जिनं᳚स॒निभ्यः॒(स्वाहा᳚) || 3 ||

यस्यानू᳚नागभी॒रामदा᳚,उ॒रव॒स्तरु॑त्राः |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

ह॒र्षु॒मन्तः॒शूर॑सातौ॒(स्वाहा᳚) || 4 ||

तमिद्धने᳚षुहि॒तेष्व॑धिवा॒काय॑हवन्ते |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

येषा॒मिन्द्र॒स्तेज॑यन्ति॒(स्वाहा᳚) || 5 ||

तमिच्च्यौ॒त्नैरार्य᳚न्ति॒तंकृ॒तेभि॑श्चर्ष॒णयः॑ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

ए॒षइन्द्रो᳚वरिव॒स्कृ॒‌त्(स्वाहा᳚) || 6 ||

इन्द्रो᳚ब्र॒ह्मेन्द्र॒ऋषि॒रिन्द्रः॑पु॒रूपु॑रुहू॒तः |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

म॒हान्म॒हीभिः॒शची᳚भिः॒(स्वाहा᳚) || 7 || वर्ग:21

सस्तोम्यः॒सहव्यः॑स॒त्यःसत्वा᳚तुविकू॒र्मिः |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

एक॑श्चि॒त्सन्न॒भिभू᳚तिः॒(स्वाहा᳚) || 8 ||

तम॒र्केभि॒स्तंसाम॑भि॒स्तंगा᳚य॒त्रैश्च॑र्ष॒णयः॑ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

इन्द्रं᳚वर्धन्तिक्षि॒तयः॒(स्वाहा᳚) || 9 ||

प्र॒णे॒तारं॒वस्यो॒,अच्छा॒कर्ता᳚रं॒ज्योतिः॑स॒मत्सु॑ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

सा॒स॒ह्वांसं᳚यु॒धामित्रा॒न्त्(स्वाहा᳚) || 10 ||

सनः॒पप्रिः॑पारयातिस्व॒स्तिना॒वापु॑रुहू॒तः |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

इन्द्रो॒विश्वा॒,अति॒द्विषः॒(स्वाहा᳚) || 11 ||

सत्वंन॑इन्द्र॒वाजे᳚भिर्दश॒स्याच॑गातु॒याच॑ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

अच्छा᳚चनःसु॒म्नंने᳚षि॒(स्वाहा᳚) || 12 ||

[17] आयाहीति पंचदशर्चस्य सूक्तस्य काण्वइरिंबिठिरिंद्रोगायत्री अंत्येद्वेबृहतीसतोबृहत्यौ | त्वास्तोष्पतइत्यस्यावास्तोष्पतिर्देवतेतिशौनकः | (उपांत्यायाअर्धर्चेदेवोवास्तोष्पतिः स्तुतइति हितद्वाक्यम्) |{मंडल:8, सूक्त:17}{अनुवाक:3, सूक्त:5}{अष्टक:6, अध्याय:1}
आया᳚हिसुषु॒माहित॒इन्द्र॒सोमं॒पिबा᳚,इ॒मम् |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

एदंब॒र्हिःस॑दो॒मम॒(स्वाहा᳚) || 1 || वर्ग:22

आत्वा᳚ब्रह्म॒युजा॒हरी॒वह॑तामिन्द्रके॒शिना᳚ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

उप॒ब्रह्मा᳚णिनःशृणु॒(स्वाहा᳚) || 2 ||

ब्र॒ह्माण॑स्त्वाव॒यंयु॒जासो᳚म॒पामि᳚न्द्रसो॒मिनः॑ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

सु॒ताव᳚न्तोहवामहे॒(स्वाहा᳚) || 3 ||

आनो᳚याहिसु॒ताव॑तो॒ऽस्माकं᳚सुष्टु॒तीरुप॑ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

पिबा॒सुशि॑प्रि॒न्नन्ध॑सः॒(स्वाहा᳚) || 4 ||

आते᳚सिञ्चामिकु॒क्ष्योरनु॒गात्रा॒विधा᳚वतु |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

गृ॒भा॒यजि॒ह्वया॒मधु॒(स्वाहा᳚) || 5 ||

स्वा॒दुष्टे᳚,अस्तुसं॒सुदे॒मधु॑मान्त॒न्वे॒३॑(ए॒)तव॑ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

सोमः॒शम॑स्तुतेहृ॒दे(स्वाहा᳚) || 6 || वर्ग:23

अ॒यमु॑त्वाविचर्षणे॒जनी᳚रिवा॒भिसंवृ॑तः |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

प्रसोम॑इन्द्रसर्पतु॒(स्वाहा᳚) || 7 ||

तु॒वि॒ग्रीवो᳚व॒पोद॑रःसुबा॒हुरन्ध॑सो॒मदे᳚ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

इन्द्रो᳚वृ॒त्राणि॑जिघ्नते॒(स्वाहा᳚) || 8 ||

इन्द्र॒प्रेहि॑पु॒रस्त्वंविश्व॒स्येशा᳚न॒ओज॑सा |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

वृ॒त्राणि॑वृत्रहञ्जहि॒(स्वाहा᳚) || 9 ||

दी॒र्घस्ते᳚,अस्त्वङ्कु॒शोयेना॒वसु॑प्र॒यच्छ॑सि |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

यज॑मानायसुन्व॒ते(स्वाहा᳚) || 10 ||

अ॒यंत॑इन्द्र॒सोमो॒निपू᳚तो॒,अधि॑ब॒र्हिषि॑ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

एही᳚म॒स्यद्रवा॒पिब॒(स्वाहा᳚) || 11 || वर्ग:24

शाचि॑गो॒शाचि॑पूजना॒यंरणा᳚यतेसु॒तः |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

आख॑ण्डल॒प्रहू᳚यसे॒(स्वाहा᳚) || 12 ||

यस्ते᳚शृङ्गवृषोनपा॒त्प्रण॑पात्कुण्ड॒पाय्यः॑ |{काण्वः इरिम्बिठिः | इन्द्रः | गायत्री}

न्य॑स्मिन्दध्र॒आमनः॒(स्वाहा᳚) || 13 ||

वास्तो᳚ष्पतेध्रु॒वास्थूणांस॑त्रंसो॒म्याना᳚म् |{काण्वः इरिम्बिठिः | वास्तोष्पतिर्देवते | बृहति}

द्र॒प्सोभे॒त्तापु॒रांशश्व॑तीना॒मिन्द्रो॒मुनी᳚नां॒सखा॒(स्वाहा᳚) || 14 ||

पृदा᳚कुसानुर्यज॒तोग॒वेष॑ण॒एकः॒सन्न॒भिभूय॑सः |{काण्वः इरिम्बिठिः | इन्द्रः | सतोबृहति}

भूर्णि॒मश्वं᳚नयत्तु॒जापु॒रोगृ॒भेन्द्रं॒सोम॑स्यपी॒तये॒(स्वाहा᳚) || 15 ||

[18] इदंहेति द्वाविंशत्यृचस्य सूक्तस्य काण्वइरिंबिठिरादित्याः चतुर्थषष्ठीसप्तमीनामदितिः अष्टम्याअश्विनौ नवम्याअग्निसूर्यानिला उष्णिक् |{मंडल:8, सूक्त:18}{अनुवाक:3, सूक्त:6}{अष्टक:6, अध्याय:1}
इ॒दंह॑नू॒नमे᳚षांसु॒म्नंभि॑क्षेत॒मर्त्यः॑ |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्}

आ॒दि॒त्याना॒मपू᳚र्व्यं॒सवी᳚मनि॒(स्वाहा᳚) || 1 || वर्ग:25

अ॒न॒र्वाणो॒ह्ये᳚षां॒पन्था᳚,आदि॒त्याना᳚म् |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्}

अद॑ब्धाः॒सन्ति॑पा॒यवः॑सुगे॒वृधः॒(स्वाहा᳚) || 2 ||

तत्सुनः॑सवि॒ताभगो॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्}

शर्म॑यच्छन्तुस॒प्रथो॒यदीम॑हे॒(स्वाहा᳚) || 3 ||

दे॒वेभि॑र्देव्यदि॒तेऽरि॑ष्टभर्म॒न्नाग॑हि |{काण्वः इरिम्बिठिः | अदितिः | उष्णिक्}

स्मत्सू॒रिभिः॑पुरुप्रियेसु॒शर्म॑भिः॒(स्वाहा᳚) || 4 ||

तेहिपु॒त्रासो॒,अदि॑तेर्वि॒दुर्द्वेषां᳚सि॒योत॑वे |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्}

अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हसः॒(स्वाहा᳚) || 5 ||

अदि॑तिर्नो॒दिवा᳚प॒शुमदि॑ति॒र्नक्त॒मद्व॑याः |{काण्वः इरिम्बिठिः | अदितिः | उष्णिक्}

अदि॑तिःपा॒त्वंह॑सःस॒दावृ॑धा॒(स्वाहा᳚) || 6 || वर्ग:26

उ॒तस्यानो॒दिवा᳚म॒तिरदि॑तिरू॒त्याग॑मत् |{काण्वः इरिम्बिठिः | अदितिः | उष्णिक्}

साशंता᳚ति॒मय॑स्कर॒दप॒स्रिधः॒(स्वाहा᳚) || 7 ||

उ॒तत्यादैव्या᳚भि॒षजा॒शंनः॑करतो,अ॒श्विना᳚ |{काण्वः इरिम्बिठिः | अश्विनौ | उष्णिक्}

यु॒यु॒याता᳚मि॒तोरपो॒,अप॒स्रिधः॒(स्वाहा᳚) || 8 ||

शम॒ग्निर॒ग्निभिः॑कर॒च्छंन॑स्तपतु॒सूर्यः॑ |{काण्वः इरिम्बिठिः | अग्निसूर्यानिलाः | उष्णिक्}

शंवातो᳚वात्वर॒पा,अप॒स्रिधः॒(स्वाहा᳚) || 9 ||

अपामी᳚वा॒मप॒स्रिध॒मप॑सेधतदुर्म॒तिम् |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्}

आदि॑त्यासोयु॒योत॑नानो॒,अंह॑सः॒(स्वाहा᳚) || 10 ||

यु॒योता॒शरु॑म॒स्मदाँ,आदि॑त्यासउ॒ताम॑तिम् |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्}

ऋध॒ग्द्वेषः॑कृणुतविश्ववेदसः॒(स्वाहा᳚) || 11 || वर्ग:27

तत्सुनः॒शर्म॑यच्छ॒तादि॑त्या॒यन्मुमो᳚चति |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्}

एन॑स्वन्तंचि॒देन॑सःसुदानवः॒(स्वाहा᳚) || 12 ||

योनः॒कश्चि॒द्रिरि॑क्षतिरक्ष॒स्त्वेन॒मर्त्यः॑ |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्}

स्वैःषएवै᳚रिरिषीष्ट॒युर्जनः॒(स्वाहा᳚) || 13 ||

समित्तम॒घम॑श्नवद्दुः॒शंसं॒मर्त्यं᳚रि॒पुम् |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्}

यो,अ॑स्म॒त्रादु॒र्हणा᳚वाँ॒,उप॑द्व॒युः(स्वाहा᳚) || 14 ||

पा॒क॒त्रास्थ॑नदेवाहृ॒त्सुजा᳚नीथ॒मर्त्य᳚म् |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्}

उप॑द्व॒युंचाद्व॑युंचवसवः॒(स्वाहा᳚) || 15 ||

आशर्म॒पर्व॑ताना॒मोतापांवृ॑णीमहे |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्}

द्यावा᳚क्षामा॒रे,अ॒स्मद्रप॑स्कृत॒‌म्(स्वाहा᳚) || 16 || वर्ग:28

तेनो᳚भ॒द्रेण॒शर्म॑णायु॒ष्माकं᳚ना॒वाव॑सवः |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्}

अति॒विश्वा᳚निदुरि॒तापि॑पर्तन॒(स्वाहा᳚) || 17 ||

तु॒चेतना᳚य॒तत्सुनो॒द्राघी᳚य॒आयु॑र्जी॒वसे᳚ |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्}

आदि॑त्यासःसुमहसःकृ॒णोत॑न॒(स्वाहा᳚) || 18 ||

य॒ज्ञोही॒ळोवो॒,अन्त॑र॒आदि॑त्या॒,अस्ति॑मृ॒ळत॑ |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्}

यु॒ष्मे,इद्वो॒,अपि॑ष्मसिसजा॒त्ये॒३॑(ए॒)(स्वाहा᳚) || 19 ||

बृ॒हद्वरू᳚थंम॒रुतां᳚दे॒वंत्रा॒तार॑म॒श्विना᳚ |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्}

मि॒त्रमी᳚महे॒वरु॑णंस्व॒स्तये॒(स्वाहा᳚) || 20 ||

अ॒ने॒होमि॑त्रार्यमन्नृ॒वद्व॑रुण॒शंस्य᳚म् |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्}

त्रि॒वरू᳚थंमरुतोयन्तनश्छ॒र्दिः(स्वाहा᳚) || 21 ||

येचि॒द्धिमृ॒त्युब᳚न्धव॒आदि॑त्या॒मन॑वः॒स्मसि॑ |{काण्वः इरिम्बिठिः | आदित्याः | उष्णिक्}

प्रसून॒आयु॑र्जी॒वसे᳚तिरेतन॒(स्वाहा᳚) || 22 ||

[19] तंगूर्धयेति सप्तत्रिंशदृचस्य सूक्तस्य काण्वः सोभरिरग्निः चतुस्त्रिंशीपंचत्रिंश्योरादित्या अंत्ययोर्द्वयोस्त्रसदस्युः प्रथमादिपंचविंश्यंताअयुजःककुभः द्वितीयादिषड्‌विश्यंतायुजः सतोबृहत्यः पितुर्नेतिसप्तविंशीद्विपदा अष्टाविंशीत्रिंशीद्वात्रिंशीषट्‌त्रिंश्यः ककुभः एकोनत्रिंश्येकत्रिंशीत्रयस्त्रिंशीपंचत्रिंश्यः सतोबृहत्यः चतुस्त्रिंश्युष्णिक् सप्तत्रिंशीपंक्तिः |{मंडल:8, सूक्त:19}{अनुवाक:3, सूक्त:7}{अष्टक:6, अध्याय:1}
तंगू᳚र्धया॒स्व᳚र्णरंदे॒वासो᳚दे॒वम॑र॒तिंद॑धन्‌विरे |{काण्वः सोभरिः | अग्निः | ककुभः}

दे॒व॒त्राह॒व्यमोहि॑रे॒(स्वाहा᳚) || 1 || वर्ग:29

विभू᳚तरातिंविप्रचि॒त्रशो᳚चिषम॒ग्निमी᳚ळिष्वय॒न्तुर᳚म् |{काण्वः सोभरिः | अग्निः | सतोबृहती}

अ॒स्यमेध॑स्यसो॒म्यस्य॑सोभरे॒प्रेम॑ध्व॒राय॒पूर्व्य॒‌म्(स्वाहा᳚) || 2 ||

यजि॑ष्ठंत्वाववृमहेदे॒वंदे᳚व॒त्राहोता᳚र॒मम॑र्त्यम् |{काण्वः सोभरिः | अग्निः | ककुभः}

अ॒स्यय॒ज्ञस्य॑सु॒क्रतु॒‌म्(स्वाहा᳚) || 3 ||

ऊ॒र्जोनपा᳚तंसु॒भगं᳚सु॒दीदि॑तिम॒ग्निंश्रेष्ठ॑शोचिषम् |{काण्वः सोभरिः | अग्निः | सतोबृहती}

सनो᳚मि॒त्रस्य॒वरु॑णस्य॒सो,अ॒पामासु॒म्नंय॑क्षतेदि॒वि(स्वाहा᳚) || 4 ||

यःस॒मिधा॒यआहु॑ती॒योवेदे᳚नद॒दाश॒मर्तो᳚,अ॒ग्नये᳚ |{काण्वः सोभरिः | अग्निः | ककुभः}

योनम॑सास्वध्व॒रः(स्वाहा᳚) || 5 ||

तस्येदर्व᳚न्तोरंहयन्तआ॒शव॒स्तस्य॑द्यु॒म्नित॑मं॒यशः॑ |{काण्वः सोभरिः | अग्निः | सतोबृहती}

नतमंहो᳚दे॒वकृ॑तं॒कुत॑श्च॒ननमर्त्य॑कृतंनश॒‌त्(स्वाहा᳚) || 6 || वर्ग:30

स्व॒ग्नयो᳚वो,अ॒ग्निभिः॒स्याम॑सूनोसहसऊर्जांपते |{काण्वः सोभरिः | अग्निः | ककुभः}

सु॒वीर॒स्त्वम॑स्म॒युः(स्वाहा᳚) || 7 ||

प्र॒शंस॑मानो॒,अति॑थि॒र्नमि॒त्रियो॒ऽग्नीरथो॒नवेद्यः॑ |{काण्वः सोभरिः | अग्निः | सतोबृहती}

त्वेक्षेमा᳚सो॒,अपि॑सन्तिसा॒धव॒स्त्वंराजा᳚रयी॒णाम्(स्वाहा᳚) || 8 ||

सो,अ॒द्धादा॒श्व॑ध्व॒रोऽग्ने॒मर्तः॑सुभग॒सप्र॒शंस्यः॑ |{काण्वः सोभरिः | अग्निः | ककुभः}

सधी॒भिर॑स्तु॒सनि॑ता॒(स्वाहा᳚) || 9 ||

यस्य॒त्वमू॒र्ध्वो,अ॑ध्व॒राय॒तिष्ठ॑सिक्ष॒यद्वी᳚रः॒ससा᳚धते |{काण्वः सोभरिः | अग्निः | सतोबृहती}

सो,अर्व॑द्भिः॒सनि॑ता॒सवि॑प॒न्युभिः॒सशूरैः॒सनि॑ताकृ॒तम्(स्वाहा᳚) || 10 ||

यस्या॒ग्निर्वपु॑र्गृ॒हेस्तोमं॒चनो॒दधी᳚तवि॒श्ववा᳚र्यः |{काण्वः सोभरिः | अग्निः | ककुभः}

ह॒व्यावा॒वेवि॑ष॒द्विषः॒(स्वाहा᳚) || 11 || वर्ग:31

विप्र॑स्यवास्तुव॒तःस॑हसोयहोम॒क्षूत॑मस्यरा॒तिषु॑ |{काण्वः सोभरिः | अग्निः | सतोबृहती}

अ॒वोदे᳚वमु॒परि॑मर्त्यंकृधि॒वसो᳚विवि॒दुषो॒वचः॒(स्वाहा᳚) || 12 ||

यो,अ॒ग्निंह॒व्यदा᳚तिभि॒र्नमो᳚भिर्वासु॒दक्ष॑मा॒विवा᳚सति |{काण्वः सोभरिः | अग्निः | ककुभः}

गि॒रावा᳚जि॒रशो᳚चिष॒‌म्(स्वाहा᳚) || 13 ||

स॒मिधा॒योनिशि॑ती॒दाश॒ददि॑तिं॒धाम॑भिरस्य॒मर्त्यः॑ |{काण्वः सोभरिः | अग्निः | सतोबृहती}

विश्वेत्सधी॒भिःसु॒भगो॒जनाँ॒,अति॑द्यु॒म्नैरु॒द्नइ॑वतारिष॒‌त्(स्वाहा᳚) || 14 ||

तद॑ग्नेद्यु॒म्नमाभ॑र॒यत्सा॒सह॒त्सद॑ने॒कंचि॑द॒त्रिण᳚म् |{काण्वः सोभरिः | अग्निः | ककुभः}

म॒न्युंजन॑स्यदू॒ढ्यः॒(स्वाहा᳚) || 15 ||

येन॒चष्टे॒वरु॑णोमि॒त्रो,अ᳚र्य॒मायेन॒नास॑त्या॒भगः॑ |{काण्वः सोभरिः | अग्निः | सतोबृहती}

व॒यंतत्ते॒शव॑सागातु॒वित्त॑मा॒,इन्द्र॑त्वोताविधेमहि॒(स्वाहा᳚) || 16 || वर्ग:32

तेघेद॑ग्नेस्वा॒ध्यो॒३॑(ओ॒)येत्वा᳚विप्रनिदधि॒रेनृ॒चक्ष॑सम् |{काण्वः सोभरिः | अग्निः | ककुभः}

विप्रा᳚सोदेवसु॒क्रतु॒‌म्(स्वाहा᳚) || 17 ||

तइद्वेदिं᳚सुभग॒तआहु॑तिं॒तेसोतुं᳚चक्रिरेदि॒वि |{काण्वः सोभरिः | अग्निः | सतोबृहती}

तइद्वाजे᳚भिर्जिग्युर्म॒हद्धनं॒येत्वेकामं᳚न्येरि॒रे(स्वाहा᳚) || 18 ||

भ॒द्रोनो᳚,अ॒ग्निराहु॑तोभ॒द्रारा॒तिःसु॑भगभ॒द्रो,अ॑ध्व॒रः |{काण्वः सोभरिः | अग्निः | ककुभः}

भ॒द्रा,उ॒तप्रश॑स्तयः॒(स्वाहा᳚) || 19 ||

भ॒द्रंमनः॑कृणुष्ववृत्र॒तूर्ये॒येना᳚स॒मत्सु॑सा॒सहः॑ |{काण्वः सोभरिः | अग्निः | सतोबृहती}

अव॑स्थि॒रात॑नुहि॒भूरि॒शर्ध॑तांव॒नेमा᳚ते,अ॒भिष्टि॑भिः॒(स्वाहा᳚) || 20 ||

ईळे᳚गि॒रामनु᳚र्हितं॒यंदे॒वादू॒तम॑र॒तिंन्ये᳚रि॒रे |{काण्वः सोभरिः | अग्निः | ककुभः}

यजि॑ष्ठंहव्य॒वाह॑न॒‌म्(स्वाहा᳚) || 21 || वर्ग:33

ति॒ग्मज᳚म्भाय॒तरु॑णाय॒राज॑ते॒प्रयो᳚गायस्य॒ग्नये᳚ |{काण्वः सोभरिः | अग्निः | सतोबृहती}

यःपिं॒शते᳚सू॒नृता᳚भिःसु॒वीर्य॑म॒ग्निर्घृ॒तेभि॒राहु॑तः॒(स्वाहा᳚) || 22 ||

यदी᳚घृ॒तेभि॒राहु॑तो॒वाशी᳚म॒ग्निर्भर॑त॒उच्चाव॑च |{काण्वः सोभरिः | अग्निः | ककुभः}

असु॑रइवनि॒र्णिज॒‌म्(स्वाहा᳚) || 23 ||

योह॒व्यान्यैर॑यता॒मनु᳚र्हितोदे॒वआ॒सासु॑ग॒न्धिना᳚ |{काण्वः सोभरिः | अग्निः | सतोबृहती}

विवा᳚सते॒वार्या᳚णिस्वध्व॒रोहोता᳚दे॒वो,अम॑र्त्यः॒(स्वाहा᳚) || 24 ||

यद॑ग्ने॒मर्त्य॒स्त्वंस्याम॒हंमि॑त्रमहो॒,अम॑र्त्यः |{काण्वः सोभरिः | अग्निः | ककुभः}

सह॑सःसूनवाहुत॒(स्वाहा᳚) || 25 ||

नत्वा᳚रासीया॒भिश॑स्तयेवसो॒नपा᳚प॒त्वाय॑सन्त्य |{काण्वः सोभरिः | अग्निः | सतोबृहती}

नमे᳚स्तो॒ताम॑ती॒वानदुर्हि॑तः॒स्याद॑ग्ने॒नपा॒पया॒(स्वाहा᳚) || 26 || वर्ग:34

पि॒तुर्नपु॒त्रःसुभृ॑तोदुरो॒णआदे॒वाँ,ए᳚तु॒प्रणो᳚ह॒विः(स्वाहा᳚) || {काण्वः सोभरिः | अग्निः | द्विपदा विराट्}27 ||
तवा॒हम॑ग्नऊ॒तिभि॒र्नेदि॑ष्ठाभिःसचेय॒जोष॒माव॑सो |{काण्वः सोभरिः | अग्निः | ककुभः}

सदा᳚दे॒वस्य॒मर्त्यः॒(स्वाहा᳚) || 28 ||

तव॒क्रत्वा᳚सनेयं॒तव॑रा॒तिभि॒रग्ने॒तव॒प्रश॑स्तिभिः |{काण्वः सोभरिः | अग्निः | सतोबृहती}

त्वामिदा᳚हुः॒प्रम॑तिंवसो॒ममाग्ने॒हर्ष॑स्व॒दात॑वे॒(स्वाहा᳚) || 29 ||

प्रसो,अ॑ग्ने॒तवो॒तिभिः॑सु॒वीरा᳚भिस्तिरते॒वाज॑भर्मभिः |{काण्वः सोभरिः | अग्निः | ककुभः}

यस्य॒त्वंस॒ख्यमा॒वरः॒(स्वाहा᳚) || 30 ||

तव॑द्र॒प्सोनील॑वान्‌वा॒शऋ॒त्विय॒इन्धा᳚नःसिष्ण॒वाद॑दे |{काण्वः सोभरिः | अग्निः | सतोबृहती}

त्वंम॑ही॒नामु॒षसा᳚मसिप्रि॒यः,क्ष॒पोवस्तु॑षुराजसि॒(स्वाहा᳚) || 31 || वर्ग:35

तमाग᳚न्म॒सोभ॑रयःस॒हस्र॑मुष्कंस्वभि॒ष्टिमव॑से |{काण्वः सोभरिः | अग्निः | ककुभः}

स॒म्राजं॒त्रास॑दस्यव॒‌म्(स्वाहा᳚) || 32 ||

यस्य॑ते,अग्ने,अ॒न्ये,अ॒ग्नय॑उप॒क्षितो᳚व॒या,इ॑व |{काण्वः सोभरिः | अग्निः | सतोबृहती}

विपो॒नद्यु॒म्नानियु॑वे॒जना᳚नां॒तव॑क्ष॒त्राणि॑व॒र्धय॒न्त्(स्वाहा᳚) || 33 ||

यमा᳚दित्यासो,अद्रुहःपा॒रंनय॑थ॒मर्त्य᳚म् |{काण्वः सोभरिः | आदित्याः | उष्णिक्}

म॒घोनां॒विश्वे᳚षांसुदानवः॒(स्वाहा᳚) || 34 ||

यू॒यंरा᳚जानः॒कंचि॑च्चर्षणीसहः॒,क्षय᳚न्तं॒मानु॑षाँ॒,अनु॑ |{काण्वः सोभरिः | आदित्याः | सतोबृहती}

व॒यंतेवो॒वरु॑ण॒मित्रार्य॑म॒न्‌त्स्यामेदृ॒तस्य॑र॒थ्य॑१(अः॒)(स्वाहा᳚) || 35 ||

अदा᳚न्मेपौरुकु॒त्स्यःप᳚ञ्चा॒शतं᳚त्र॒सद॑स्युर्व॒धूना᳚म् |{काण्वः सोभरिः | त्रसदस्योर्दानस्तुतिः | ककुभः}

मंहि॑ष्ठो,अ॒र्यःसत्प॑तिः॒(स्वाहा᳚) || 36 ||

उ॒तमे᳚प्र॒यियो᳚र्व॒यियोः᳚सु॒वास्त्वा॒,अधि॒तुग्व॑नि |{काण्वः सोभरिः | त्रसदस्योर्दानस्तुतिः | पङ्क्तिः}

ति॒सॄ॒णांस॑प्तती॒नांश्या॒वःप्र॑णे॒ताभु॑व॒द्वसु॒र्दिया᳚नां॒पतिः॒(स्वाहा᳚) || 37 ||

[20] आगंतेति षड्विंशत्यृचस्य सूक्तस्य काण्वः सोभरिर्मरुतः अयुजः ककुभो युजःसतोबृहत्यः |{मंडल:8, सूक्त:20}{अनुवाक:3, सूक्त:8}{अष्टक:6, अध्याय:1}
आग᳚न्ता॒मारि॑षण्यत॒प्रस्था᳚वानो॒माप॑स्थातासमन्यवः |{काण्वः सोभरिः | मरुतः | ककुभः}

स्थि॒राचि᳚न्नमयिष्णवः॒(स्वाहा᳚) || 1 || वर्ग:36

वी॒ळु॒प॒विभि᳚र्मरुतऋभुक्षण॒आरु॑द्रासःसुदी॒तिभिः॑ |{काण्वः सोभरिः | मरुतः | सतोबृहती}

इ॒षानो᳚,अ॒द्याग॑तापुरुस्पृहोय॒ज्ञमासो᳚भरी॒यवः॒(स्वाहा᳚) || 2 ||

वि॒द्माहिरु॒द्रिया᳚णां॒शुष्म॑मु॒ग्रंम॒रुतां॒शिमी᳚वताम् |{काण्वः सोभरिः | मरुतः | ककुभः}

विष्णो᳚रे॒षस्य॑मी॒ळ्हुषा॒‌म्(स्वाहा᳚) || 3 ||

विद्वी॒पानि॒पाप॑त॒न्तिष्ठ॑द्दु॒च्छुनो॒भेयु॑जन्त॒रोद॑सी |{काण्वः सोभरिः | मरुतः | सतोबृहती}

प्रधन्वा᳚न्यैरतशुभ्रखादयो॒यदेज॑थस्वभानवः॒(स्वाहा᳚) || 4 ||

अच्यु॑ताचिद्वो॒,अज्म॒न्नानान॑दति॒पर्व॑तासो॒वन॒स्पतिः॑ |{काण्वः सोभरिः | मरुतः | ककुभः}

भूमि॒र्यामे᳚षुरेजते॒(स्वाहा᳚) || 5 ||

अमा᳚यवोमरुतो॒यात॑वे॒द्यौर्जिही᳚त॒उत्त॑राबृ॒हत् |{काण्वः सोभरिः | मरुतः | सतोबृहती}

यत्रा॒नरो॒देदि॑शतेत॒नूष्वात्वक्षां᳚सिबा॒ह्वो᳚जसः॒(स्वाहा᳚) || 6 || वर्ग:37

स्व॒धामनु॒श्रियं॒नरो॒महि॑त्वे॒षा,अम॑वन्तो॒वृष॑प्सवः |{काण्वः सोभरिः | मरुतः | ककुभः}

वह᳚न्ते॒,अह्रु॑तप्सवः॒(स्वाहा᳚) || 7 ||

गोभि᳚र्वा॒णो,अ॑ज्यते॒सोभ॑रीणां॒रथे॒कोशे᳚हिर॒ण्यये᳚ |{काण्वः सोभरिः | मरुतः | सतोबृहती}

गोब᳚न्धवःसुजा॒तास॑इ॒षेभु॒जेम॒हान्तो᳚नः॒स्पर॑से॒नु(स्वाहा᳚) || 8 ||

प्रति॑वोवृषदञ्जयो॒वृष्णे॒शर्धा᳚य॒मारु॑तायभरध्वम् |{काण्वः सोभरिः | मरुतः | ककुभः}

ह॒व्यावृष॑प्रयाव्णे॒(स्वाहा᳚) || 9 ||

वृ॒ष॒ण॒श्वेन॑मरुतो॒वृष॑प्सुना॒रथे᳚न॒वृष॑नाभिना |{काण्वः सोभरिः | मरुतः | सतोबृहती}

आश्ये॒नासो॒नप॒क्षिणो॒वृथा᳚नरोह॒व्यानो᳚वी॒तये᳚गत॒(स्वाहा᳚) || 10 ||

स॒मा॒नम॒ञ्ज्ये᳚षां॒विभ्रा᳚जन्तेरु॒क्मासो॒,अधि॑बा॒हुषु॑ |{काण्वः सोभरिः | मरुतः | ककुभः}

दवि॑द्युतत्यृ॒ष्टयः॒(स्वाहा᳚) || 11 || वर्ग:38

तउ॒ग्रासो॒वृष॑णउ॒ग्रबा᳚हवो॒नकि॑ष्ट॒नूषु॑येतिरे |{काण्वः सोभरिः | मरुतः | सतोबृहती}

स्थि॒राधन्वा॒न्यायु॑धा॒रथे᳚षु॒वोऽनी᳚के॒ष्वधि॒श्रियः॒(स्वाहा᳚) || 12 ||

येषा॒मर्णो॒नस॒प्रथो॒नाम॑त्वे॒षंशश्व॑ता॒मेक॒मिद्भु॒जे |{काण्वः सोभरिः | मरुतः | ककुभः}

वयो॒नपित्र्यं॒सहः॒(स्वाहा᳚) || 13 ||

तान्व᳚न्दस्वम॒रुत॒स्ताँ,उप॑स्तुहि॒तेषां॒हिधुनी᳚नाम् |{काण्वः सोभरिः | मरुतः | सतोबृहती}

अ॒राणां॒नच॑र॒मस्तदे᳚षांदा॒नाम॒ह्नातदे᳚षा॒‌म्(स्वाहा᳚) || 14 ||

सु॒भगः॒सव॑ऊ॒तिष्वास॒पूर्वा᳚सुमरुतो॒व्यु॑ष्टिषु |{काण्वः सोभरिः | मरुतः | ककुभः}

योवा᳚नू॒नमु॒तास॑ति॒(स्वाहा᳚) || 15 ||

यस्य॑वायू॒यंप्रति॑वा॒जिनो᳚नर॒आह॒व्यावी॒तये᳚ग॒थ |{काण्वः सोभरिः | मरुतः | सतोबृहती}

अ॒भिषद्यु॒म्नैरु॒तवाज॑सातिभिःसु॒म्नावो᳚धूतयोनश॒‌त्(स्वाहा᳚) || 16 || वर्ग:39

यथा᳚रु॒द्रस्य॑सू॒नवो᳚दि॒वोवश॒न्त्यसु॑रस्यवे॒धसः॑ |{काण्वः सोभरिः | मरुतः | ककुभः}

युवा᳚न॒स्तथेद॑स॒‌त्(स्वाहा᳚) || 17 ||

येचार्ह᳚न्तिम॒रुतः॑सु॒दान॑वः॒स्मन्मी॒ळ्हुष॒श्चर᳚न्ति॒ये |{काण्वः सोभरिः | मरुतः | सतोबृहती}

अत॑श्चि॒दान॒उप॒वस्य॑साहृ॒दायुवा᳚न॒आव॑वृध्व॒‌म्(स्वाहा᳚) || 18 ||

यून॑ऊ॒षुनवि॑ष्ठया॒वृष्णः॑पाव॒काँ,अ॒भिसो᳚भरेगि॒रा |{काण्वः सोभरिः | मरुतः | ककुभः}

गाय॒गा,इ॑व॒चर्कृ॑ष॒‌त्(स्वाहा᳚) || 19 ||

सा॒हायेसन्ति॑मुष्टि॒हेव॒हव्यो॒विश्वा᳚सुपृ॒त्सुहोतृ॑षु |{काण्वः सोभरिः | मरुतः | सतोबृहती}

वृष्ण॑श्च॒न्द्रान्नसु॒श्रव॑स्तमान्‌गि॒रावन्द॑स्वम॒रुतो॒,अह॒(स्वाहा᳚) || 20 ||

गाव॑श्चिद्घासमन्यवःसजा॒त्ये᳚नमरुतः॒सब᳚न्धवः |{काण्वः सोभरिः | मरुतः | ककुभः}

रि॒ह॒तेक॒कुभो᳚मि॒थः(स्वाहा᳚) || 21 || वर्ग:40

मर्त॑श्चिद्वोनृतवोरुक्मवक्षस॒उप॑भ्रातृ॒त्वमाय॑ति |{काण्वः सोभरिः | मरुतः | सतोबृहती}

अधि॑नोगातमरुतः॒सदा॒हिव॑आपि॒त्वमस्ति॒निध्रु॑वि॒(स्वाहा᳚) || 22 ||

मरु॑तो॒मारु॑तस्यन॒आभे᳚ष॒जस्य॑वहतासुदानवः |{काण्वः सोभरिः | मरुतः | ककुभः}

यू॒यंस॑खायःसप्तयः॒(स्वाहा᳚) || 23 ||

याभिः॒सिन्धु॒मव॑थ॒याभि॒स्तूर्व॑थ॒याभि॑र्दश॒स्यथा॒क्रिवि᳚म् |{काण्वः सोभरिः | मरुतः | सतोबृहती}

मयो᳚नोभूतो॒तिभि᳚र्मयोभुवःशि॒वाभि॑रसचद्विषः॒(स्वाहा᳚) || 24 ||

यत्सिन्धौ॒यदसि॑क्न्यां॒यत्स॑मु॒द्रेषु॑मरुतःसुबर्हिषः |{काण्वः सोभरिः | मरुतः | ककुभः}

यत्पर्व॑तेषुभेष॒जम्(स्वाहा᳚) || 25 ||

विश्वं॒पश्य᳚न्तोबिभृथात॒नूष्वातेना᳚नो॒,अधि॑वोचत |{काण्वः सोभरिः | मरुतः | सतोबृहती}

क्ष॒मारपो᳚मरुत॒आतु॑रस्यन॒इष्क॑र्ता॒विह्रु॑तं॒पुनः॒(स्वाहा᳚) || 26 ||

[21] वयमुत्वेत्यष्टादशर्चस्य सूक्तस्य काण्वः सोभरिरिंद्रोंत्ययोर्द्वयोश्चित्रः अयुजःककुभोयुजःसतोबृहृत्यः |{मंडल:8, सूक्त:21}{अनुवाक:4, सूक्त:1}{अष्टक:6, अध्याय:2}
व॒यमु॒त्वाम॑पूर्व्यस्थू॒रंनकच्चि॒द्भर᳚न्तोऽव॒स्यवः॑ |{काण्वः सोभरिः | इन्द्रः | ककुभः}

वाजे᳚चि॒त्रंह॑वामहे॒(स्वाहा᳚) || 1 || वर्ग:1

उप॑त्वा॒कर्म᳚न्नू॒तये॒सनो॒युवो॒ग्रश्च॑क्राम॒योधृ॒षत् |{काण्वः सोभरिः | इन्द्रः | सतोबृहती}

त्वामिद्ध्य॑वि॒तारं᳚ववृ॒महे॒सखा᳚यइन्द्रसान॒सिम्(स्वाहा᳚) || 2 ||

आया᳚ही॒मइन्द॒वोऽश्व॑पते॒गोप॑त॒उर्व॑रापते |{काण्वः सोभरिः | इन्द्रः | ककुभः}

सोमं᳚सोमपतेपिब॒(स्वाहा᳚) || 3 ||

व॒यंहित्वा॒बन्धु॑मन्तमब॒न्धवो॒विप्रा᳚सइन्द्रयेमि॒म |{काण्वः सोभरिः | इन्द्रः | सतोबृहती}

याते॒धामा᳚निवृषभ॒तेभि॒राग॑हि॒विश्वे᳚भिः॒सोम॑पीतये॒(स्वाहा᳚) || 4 ||

सीद᳚न्तस्ते॒वयो᳚यथा॒गोश्री᳚ते॒मधौ᳚मदि॒रेवि॒वक्ष॑णे |{काण्वः सोभरिः | इन्द्रः | ककुभः}

अ॒भित्वामि᳚न्द्रनोनुमः॒(स्वाहा᳚) || 5 ||

अच्छा᳚चत्वै॒नानम॑सा॒वदा᳚मसि॒किंमुहु॑श्चि॒द्विदी᳚धयः |{काण्वः सोभरिः | इन्द्रः | सतोबृहती}

सन्ति॒कामा᳚सोहरिवोद॒दिष्ट्वंस्मोव॒यंसन्ति॑नो॒धियः॒(स्वाहा᳚) || 6 || वर्ग:2

नूत्ना॒,इदि᳚न्द्रतेव॒यमू॒ती,अ॑भूमन॒हिनूते᳚,अद्रिवः |{काण्वः सोभरिः | इन्द्रः | ककुभः}

वि॒द्मापु॒रापरी᳚णसः॒(स्वाहा᳚) || 7 ||

वि॒द्मास॑खि॒त्वमु॒तशू᳚रभो॒ज्य१॑(अ॒)माते॒ताव॑ज्रिन्नीमहे |{काण्वः सोभरिः | इन्द्रः | सतोबृहती}

उ॒तोस॑मस्मि॒न्नाशि॑शीहिनोवसो॒वाजे᳚सुशिप्र॒गोम॑ति॒(स्वाहा᳚) || 8 ||

योन॑इ॒दमि॑दंपु॒राप्रवस्य॑आनि॒नाय॒तमु॑वःस्तुषे |{काण्वः सोभरिः | इन्द्रः | ककुभः}

सखा᳚य॒इन्द्र॑मू॒तये॒(स्वाहा᳚) || 9 ||

हर्य॑श्वं॒सत्प॑तिंचर्षणी॒सहं॒सहिष्मा॒यो,अम᳚न्दत |{काण्वः सोभरिः | इन्द्रः | सतोबृहती}

आतुनः॒सव॑यति॒गव्य॒मश्व्यं᳚स्तो॒तृभ्यो᳚म॒घवा᳚श॒तम्(स्वाहा᳚) || 10 ||

त्वया᳚हस्विद्यु॒जाव॒यंप्रति॑श्व॒सन्तं᳚वृषभब्रुवीमहि |{काण्वः सोभरिः | इन्द्रः | ककुभः}

सं॒स्थेजन॑स्य॒गोम॑तः॒(स्वाहा᳚) || 11 || वर्ग:3

जये᳚मका॒रेपु॑रुहूतका॒रिणो॒ऽभिति॑ष्ठेमदू॒ढ्यः॑ |{काण्वः सोभरिः | इन्द्रः | सतोबृहती}

नृभि᳚र्वृ॒त्रंह॒न्याम॑शूशु॒याम॒चावे᳚रिन्द्र॒प्रणो॒धियः॒(स्वाहा᳚) || 12 ||

अ॒भ्रा॒तृ॒व्यो,अ॒नात्वमना᳚पिरिन्द्रज॒नुषा᳚स॒नाद॑सि |{काण्वः सोभरिः | इन्द्रः | ककुभः}

यु॒धेदा᳚पि॒त्वमि॑च्छसे॒(स्वाहा᳚) || 13 ||

नकी᳚रे॒वन्तं᳚स॒ख्याय॑विन्दसे॒पीय᳚न्तितेसुरा॒श्वः॑ |{काण्वः सोभरिः | इन्द्रः | सतोबृहती}

य॒दाकृ॒णोषि॑नद॒नुंसमू᳚ह॒स्यादित्पि॒तेव॑हूयसे॒(स्वाहा᳚) || 14 ||

माते᳚,अमा॒जुरो᳚यथामू॒रास॑इन्द्रस॒ख्येत्वाव॑तः |{काण्वः सोभरिः | इन्द्रः | ककुभः}

निष॑दाम॒सचा᳚सु॒ते(स्वाहा᳚) || 15 ||

माते᳚गोदत्र॒निर॑राम॒राध॑स॒इन्द्र॒माते᳚गृहामहि |{काण्वः सोभरिः | इन्द्रः | सतोबृहती}

दृ॒ळ्हाचि॑द॒र्यःप्रमृ॑शा॒भ्याभ॑र॒नते᳚दा॒मान॑आ॒दभे॒(स्वाहा᳚) || 16 || वर्ग:4

इन्द्रो᳚वा॒घेदिय᳚न्म॒घंसर॑स्वतीवासु॒भगा᳚द॒दिर्वसु॑ |{काण्वः सोभरिः | चित्रस्य दानस्तुतिः | ककुभः}

त्वंवा᳚चित्रदा॒शुषे॒(स्वाहा᳚) || 17 ||

चित्र॒इद्राजा᳚राज॒का,इद᳚न्य॒केय॒केसर॑स्वती॒मनु॑ |{काण्वः सोभरिः | चित्रस्य दानस्तुतिः | सतोबृहती}

प॒र्जन्य॑इवत॒तन॒द्धिवृ॒ष्ट्यास॒हस्र॑म॒युता॒दद॒॑‌त्(स्वाहा᳚) || 18 ||

[22] ओत्यमह्वइत्यष्टादशर्चस्य सूक्तस्य काण्वः सोभरिरश्विनौ प्रथमातृतीयापंचमीसप्तमीबृहत्यः द्वितीयाचतुर्थीषष्ठयः सतोबृहत्यः अष्टम्यनुष्टुप् नवमीत्रयोदशीपंचदशी सप्तदृश्यः ककुभः दशमीचतुर्दशीषोडश्यष्टादश्यः सतोबृहत्यः एकादशीद्वादश्यौ ककुम्मध्येज्योतिषी |{मंडल:8, सूक्त:22}{अनुवाक:4, सूक्त:2}{अष्टक:6, अध्याय:2}
ओत्यम॑ह्व॒आरथ॑म॒द्यादंसि॑ष्ठमू॒तये᳚ |{काण्वः सोभरिः | अश्विनौ | बृहती}

यम॑श्विनासुहवारुद्रवर्तनी॒,आसू॒र्यायै᳚त॒स्थथुः॒(स्वाहा᳚) || 1 || वर्ग:5

पू॒र्वा॒युषं᳚सु॒हवं᳚पुरु॒स्पृहं᳚भु॒ज्युंवाजे᳚षु॒पूर्व्य᳚म् |{काण्वः सोभरिः | अश्विनौ | सतोबृहती}

स॒च॒नाव᳚न्तंसुम॒तिभिः॑सोभरे॒विद्वे᳚षसमने॒हस॒‌म्(स्वाहा᳚) || 2 ||

इ॒हत्यापु॑रु॒भूत॑मादे॒वानमो᳚भिर॒श्विना᳚ |{काण्वः सोभरिः | अश्विनौ | बृहती}

अ॒र्वा॒ची॒नास्वव॑सेकरामहे॒गन्ता᳚रादा॒शुषो᳚गृ॒हम्(स्वाहा᳚) || 3 ||

यु॒वोरथ॑स्य॒परि॑च॒क्रमी᳚यतई॒र्मान्यद्वा᳚मिषण्यति |{काण्वः सोभरिः | अश्विनौ | सतोबृहती}

अ॒स्माँ,अच्छा᳚सुम॒तिर्वां᳚शुभस्पती॒,आधे॒नुरि॑वधावतु॒(स्वाहा᳚) || 4 ||

रथो॒योवां᳚त्रिवन्धु॒रोहिर᳚ण्याभीशुरश्विना |{काण्वः सोभरिः | अश्विनौ | बृहती}

परि॒द्यावा᳚पृथि॒वीभूष॑तिश्रु॒तस्तेन॑नास॒त्याग॑त॒‌म्(स्वाहा᳚) || 5 ||

द॒श॒स्यन्ता॒मन॑वेपू॒र्व्यंदि॒वियवं॒वृके᳚णकर्षथः |{काण्वः सोभरिः | अश्विनौ | सतोबृहती}

तावा᳚म॒द्यसु॑म॒तिभिः॑शुभस्पती॒,अश्वि॑ना॒प्रस्तु॑वीमहि॒(स्वाहा᳚) || 6 || वर्ग:6

उप॑नोवाजिनीवसूया॒तमृ॒तस्य॑प॒थिभिः॑ |{काण्वः सोभरिः | अश्विनौ | बृहती}

येभि॑स्तृ॒क्षिंवृ॑षणात्रासदस्य॒वंम॒हेक्ष॒त्राय॒जिन्व॑थः॒(स्वाहा᳚) || 7 ||

अ॒यंवा॒मद्रि॑भिःसु॒तःसोमो᳚नरावृषण्वसू |{काण्वः सोभरिः | अश्विनौ | अनुष्टुप्}

आया᳚तं॒सोम॑पीतये॒पिब॑तंदा॒शुषो᳚गृ॒हे(स्वाहा᳚) || 8 ||

आहिरु॒हत॑मश्विना॒रथे॒कोशे᳚हिर॒ण्यये᳚वृषण्वसू |{काण्वः सोभरिः | अश्विनौ | ककुभः}

यु॒ञ्जाथां॒पीव॑री॒रिषः॒(स्वाहा᳚) || 9 ||

याभिः॑प॒क्थमव॑थो॒याभि॒रध्रि॑गुं॒याभि॑र्ब॒भ्रुंविजो᳚षसम् |{काण्वः सोभरिः | अश्विनौ | सतोबृहती}

ताभि᳚र्नोम॒क्षूतूय॑मश्वि॒नाग॑तंभिष॒ज्यतं॒यदातु॑र॒‌म्(स्वाहा᳚) || 10 ||

यदध्रि॑गावो॒,अध्रि॑गू,इ॒दाचि॒दह्नो᳚,अ॒श्विना॒हवा᳚महे |{काण्वः सोभरिः | अश्विनौ | ककुभः}

व॒यंगी॒र्भिर्वि॑प॒न्यवः॒(स्वाहा᳚) || 11 || वर्ग:7

ताभि॒राया᳚तंवृष॒णोप॑मे॒हवं᳚वि॒श्वप्सुं᳚वि॒श्ववा᳚र्यम् |{काण्वः सोभरिः | अश्विनौ | मध्येज्योतिस्त्रिष्टुप्}

इ॒षामंहि॑ष्ठापुरु॒भूत॑मानरा॒याभिः॒क्रिविं᳚वावृ॒धुस्ताभि॒राग॑त॒‌म्(स्वाहा᳚) || 12 ||

तावि॒दाचि॒दहा᳚नां॒ताव॒श्विना॒वन्द॑मान॒उप॑ब्रुवे |{काण्वः सोभरिः | अश्विनौ | ककुभः}

ता,उ॒नमो᳚भिरीमहे॒(स्वाहा᳚) || 13 ||

ताविद्दो॒षाता,उ॒षसि॑शु॒भस्पती॒तायाम᳚न्‌रु॒द्रव॑र्तनी |{काण्वः सोभरिः | अश्विनौ | सतोबृहती}

मानो॒मर्ता᳚यरि॒पवे᳚वाजिनीवसूप॒रोरु॑द्रा॒वति॑ख्यत॒‌म्(स्वाहा᳚) || 14 ||

आसुग्म्या᳚य॒सुग्म्यं᳚प्रा॒तारथे᳚ना॒श्विना᳚वास॒क्षणी᳚ |{काण्वः सोभरिः | अश्विनौ | ककुभः}

हु॒वेपि॒तेव॒सोभ॑री॒(स्वाहा᳚) || 15 ||

मनो᳚जवसावृषणामदच्युतामक्षुंग॒माभि॑रू॒तिभिः॑ |{काण्वः सोभरिः | अश्विनौ | सतोबृहती}

आ॒रात्ता᳚च्चिद्भूतम॒स्मे,अव॑सेपू॒र्वीभिः॑पुरुभोजसा॒(स्वाहा᳚) || 16 || वर्ग:8

आनो॒,अश्वा᳚वदश्विनाव॒र्तिर्या᳚सिष्टंमधुपातमानरा |{काण्वः सोभरिः | अश्विनौ | उष्णिक्}

गोम॑द्दस्रा॒हिर᳚ण्यव॒‌त्(स्वाहा᳚) || 17 ||

सु॒प्रा॒व॒र्गंसु॒वीर्यं᳚सु॒ष्ठुवार्य॒मना᳚धृष्टंरक्ष॒स्विना᳚ |{काण्वः सोभरिः | अश्विनौ | सतोबृहती}

अ॒स्मिन्नावा᳚मा॒याने᳚वाजिनीवसू॒विश्वा᳚वा॒मानि॑धीमहि॒(स्वाहा᳚) || 18 ||

[23] ईळिष्वेति त्रिंशदृचस्य सूक्तस्य वैयश्वोविश्वमनाअग्निरुष्णिक् |{मंडल:8, सूक्त:23}{अनुवाक:4, सूक्त:3}{अष्टक:6, अध्याय:2}
ईळि॑ष्वा॒हिप्र॑ती॒व्य१॑(अं॒)यज॑स्वजा॒तवे᳚दसम् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

च॒रि॒ष्णुधू᳚म॒मगृ॑भीतशोचिष॒‌म्(स्वाहा᳚) || 1 || वर्ग:9

दा॒मानं᳚विश्वचर्षणे॒ऽग्निंवि॑श्वमनोगि॒रा |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

उ॒तस्तु॑षे॒विष्प॑र्धसो॒रथा᳚ना॒‌म्(स्वाहा᳚) || 2 ||

येषा᳚माबा॒धऋ॒ग्मिय॑इ॒षःपृ॒क्षश्च॑नि॒ग्रभे᳚ |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

उ॒प॒विदा॒वह्नि᳚र्विन्दते॒वसु॒(स्वाहा᳚) || 3 ||

उद॑स्यशो॒चिर॑स्थाद्दीदि॒युषो॒व्य१॑(अ॒)जर᳚म् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

तपु॑र्जम्भस्यसु॒द्युतो᳚गण॒श्रियः॒(स्वाहा᳚) || 4 ||

उदु॑तिष्ठस्वध्वर॒स्तवा᳚नोदे॒व्याकृ॒पा |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

अ॒भि॒ख्याभा॒साबृ॑ह॒ताशु॑शु॒क्वनिः॒(स्वाहा᳚) || 5 ||

अग्ने᳚या॒हिसु॑श॒स्तिभि᳚र्ह॒व्याजुह्वा᳚नआनु॒षक् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

यथा᳚दू॒तोब॒भूथ॑हव्य॒वाह॑नः॒(स्वाहा᳚) || 6 || वर्ग:10

अ॒ग्निंवः॑पू॒र्व्यंहु॑वे॒होता᳚रंचर्षणी॒नाम् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

तम॒यावा॒चागृ॑णे॒तमु॑वःस्तुषे॒(स्वाहा᳚) || 7 ||

य॒ज्ञेभि॒रद्भु॑तक्रतुं॒यंकृ॒पासू॒दय᳚न्त॒इत् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

मि॒त्रंनजने॒सुधि॑तमृ॒ताव॑नि॒(स्वाहा᳚) || 8 ||

ऋ॒तावा᳚नमृतायवोय॒ज्ञस्य॒साध॑नंगि॒रा |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

उपो᳚,एनंजुजुषु॒र्नम॑सस्प॒दे(स्वाहा᳚) || 9 ||

अच्छा᳚नो॒,अङ्गि॑रस्तमंय॒ज्ञासो᳚यन्तुसं॒यतः॑ |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

होता॒यो,अस्ति॑वि॒क्ष्वाय॒शस्त॑मः॒(स्वाहा᳚) || 10 ||

अग्ने॒तव॒त्ये,अ॑ज॒रेन्धा᳚नासोबृ॒हद्भाः |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

अश्वा᳚,इव॒वृष॑णस्तविषी॒यवः॒(स्वाहा᳚) || 11 || वर्ग:11

सत्वंन॑ऊर्जांपतेर॒यिंरा᳚स्वसु॒वीर्य᳚म् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

प्राव॑नस्तो॒केतन॑येस॒मत्स्वा(स्वाहा᳚) || 12 ||

यद्वा,उ॑वि॒श्पतिः॑शि॒तःसुप्री᳚तो॒मनु॑षोवि॒शि |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

विश्वेद॒ग्निःप्रति॒रक्षां᳚सिसेधति॒(स्वाहा᳚) || 13 ||

श्रु॒ष्ट्य॑ग्ने॒नव॑स्यमे॒स्तोम॑स्यवीरविश्पते |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

निमा॒यिन॒स्तपु॑षार॒क्षसो᳚दह॒(स्वाहा᳚) || 14 ||

नतस्य॑मा॒यया᳚च॒नरि॒पुरी᳚शीत॒मर्त्यः॑ |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

यो,अ॒ग्नये᳚द॒दाश॑ह॒व्यदा᳚तिभिः॒(स्वाहा᳚) || 15 ||

व्य॑श्वस्त्वावसु॒विद॑मुक्ष॒ण्युर॑प्रीणा॒दृषिः॑ |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

म॒होरा॒येतमु॑त्वा॒समि॑धीमहि॒(स्वाहा᳚) || 16 || वर्ग:12

उ॒शना᳚का॒व्यस्त्वा॒निहोता᳚रमसादयत् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

आ॒य॒जिंत्वा॒मन॑वेजा॒तवे᳚दस॒‌म्(स्वाहा᳚) || 17 ||

विश्वे॒हित्वा᳚स॒जोष॑सोदे॒वासो᳚दू॒तमक्र॑त |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

श्रु॒ष्टीदे᳚वप्रथ॒मोय॒ज्ञियो᳚भुवः॒(स्वाहा᳚) || 18 ||

इ॒मंघा᳚वी॒रो,अ॒मृतं᳚दू॒तंकृ᳚ण्वीत॒मर्त्यः॑ |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

पा॒व॒कंकृ॒ष्णव॑र्तनिं॒विहा᳚यस॒‌म्(स्वाहा᳚) || 19 ||

तंहु॑वेमय॒तस्रु॑चःसु॒भासं᳚शु॒क्रशो᳚चिषम् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

वि॒शाम॒ग्निम॒जरं᳚प्र॒त्नमीड्य॒‌म्(स्वाहा᳚) || 20 ||

यो,अ॑स्मैह॒व्यदा᳚तिभि॒राहु॑तिं॒मर्तोऽवि॑धत् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

भूरि॒पोषं॒सध॑त्तेवी॒रव॒द्यशः॒(स्वाहा᳚) || 21 || वर्ग:13

प्र॒थ॒मंजा॒तवे᳚दसम॒ग्निंय॒ज्ञेषु॑पू॒र्व्यम् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

प्रति॒स्रुगे᳚ति॒नम॑साह॒विष्म॑ती॒(स्वाहा᳚) || 22 ||

आभि᳚र्विधेमा॒ग्नये॒ज्येष्ठा᳚भिर्व्यश्व॒वत् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

मंहि॑ष्ठाभिर्म॒तिभिः॑शु॒क्रशो᳚चिषे॒(स्वाहा᳚) || 23 ||

नू॒नम॑र्च॒विहा᳚यसे॒स्तोमे᳚भिःस्थूरयूप॒वत् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

ऋषे᳚वैयश्व॒दम्या᳚या॒ग्नये॒(स्वाहा᳚) || 24 ||

अति॑थिं॒मानु॑षाणांसू॒नुंवन॒स्पती᳚नाम् |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

विप्रा᳚,अ॒ग्निमव॑सेप्र॒त्नमी᳚ळते॒(स्वाहा᳚) || 25 ||

म॒होविश्वाँ᳚,अ॒भिष॒तो॒३॑(ओ॒)ऽभिह॒व्यानि॒मानु॑षा |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

अग्ने॒निष॑त्सि॒नम॒साधि॑ब॒र्हिषि॒(स्वाहा᳚) || 26 || वर्ग:14

वंस्वा᳚नो॒वार्या᳚पु॒रुवंस्व॑रा॒यःपु॑रु॒स्पृहः॑ |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

सु॒वीर्य॑स्यप्र॒जाव॑तो॒यश॑स्वतः॒(स्वाहा᳚) || 27 ||

त्वंव॑रोसु॒षाम्णेऽग्ने॒जना᳚यचोदय |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

सदा᳚वसोरा॒तिंय॑विष्ठ॒शश्व॑ते॒(स्वाहा᳚) || 28 ||

त्वंहिसु॑प्र॒तूरसि॒त्वंनो॒गोम॑ती॒रिषः॑ |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

म॒होरा॒यःसा॒तिम॑ग्ने॒,अपा᳚वृधि॒(स्वाहा᳚) || 29 ||

अग्ने॒त्वंय॒शा,अ॒स्यामि॒त्रावरु॑णावह |{वैयश्वो विश्वमनाः | अग्निः | उष्णिक्}

ऋ॒तावा᳚नास॒म्राजा᳚पू॒तद॑क्षसा॒(स्वाहा᳚) || 30 ||

[24] सखायइति त्रिंशदृचस्य सूक्तस्य वैयश्वो विश्वमनाइंद्रोंत्यतृचस्य वरुरुष्णिगंत्यानुष्टुप् (वरुः सौषाम्णोयंराजा) |{मंडल:8, सूक्त:24}{अनुवाक:4, सूक्त:4}{अष्टक:6, अध्याय:2}
सखा᳚य॒आशि॑षामहि॒ब्रह्मेन्द्रा᳚यव॒ज्रिणे᳚ |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

स्तु॒षऊ॒षुवो॒नृत॑मायधृ॒ष्णवे॒(स्वाहा᳚) || 1 || वर्ग:15

शव॑सा॒ह्यसि॑श्रु॒तोवृ॑त्र॒हत्ये᳚नवृत्र॒हा |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

म॒घैर्म॒घोनो॒,अति॑शूरदाशसि॒(स्वाहा᳚) || 2 ||

सनः॒स्तवा᳚न॒आभ॑रर॒यिंचि॒त्रश्र॑वस्तमम् |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

नि॒रे॒केचि॒द्योह॑रिवो॒वसु॑र्द॒दिः(स्वाहा᳚) || 3 ||

आनि॑रे॒कमु॒तप्रि॒यमिन्द्र॒दर्षि॒जना᳚नाम् |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

धृ॒ष॒ताधृ॑ष्णो॒स्तव॑मान॒आभ॑र॒(स्वाहा᳚) || 4 ||

नते᳚स॒व्यंनदक्षि॑णं॒हस्तं᳚वरन्तआ॒मुरः॑ |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

नप॑रि॒बाधो᳚हरिवो॒गवि॑ष्टिषु॒(स्वाहा᳚) || 5 ||

आत्वा॒गोभि॑रिवव्र॒जंगी॒र्भिरृ॑णोम्यद्रिवः |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

आस्मा॒कामं᳚जरि॒तुरामनः॑पृण॒(स्वाहा᳚) || 6 || वर्ग:16

विश्वा᳚निवि॒श्वम॑नसोधि॒यानो᳚वृत्रहन्तम |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

उग्र॑प्रणेत॒रधि॒षूव॑सोगहि॒(स्वाहा᳚) || 7 ||

व॒यंते᳚,अ॒स्यवृ॑त्रहन्‌वि॒द्याम॑शूर॒नव्य॑सः |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

वसोः᳚स्पा॒र्हस्य॑पुरुहूत॒राध॑सः॒(स्वाहा᳚) || 8 ||

इन्द्र॒यथा॒ह्यस्ति॒तेऽप॑रीतंनृतो॒शवः॑ |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

अमृ॑क्तारा॒तिःपु॑रुहूतदा॒शुषे॒(स्वाहा᳚) || 9 ||

आवृ॑षस्वमहामहम॒हेनृ॑तम॒राध॑से |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

दृ॒ळ्हश्चि॑द्दृह्यमघवन्म॒घत्त॑ये॒(स्वाहा᳚) || 10 ||

नू,अ॒न्यत्रा᳚चिदद्रिव॒स्त्वन्नो᳚जग्मुरा॒शसः॑ |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

मघ॑वञ्छ॒ग्धितव॒तन्न॑ऊ॒तिभिः॒(स्वाहा᳚) || 11 || वर्ग:17

न॒ह्य१॑(अ॒)ङ्गनृ॑तो॒त्वद॒न्यंवि॒न्दामि॒राध॑से |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

रा॒येद्यु॒म्नाय॒शव॑सेचगिर्वणः॒(स्वाहा᳚) || 12 ||

एन्दु॒मिन्द्रा᳚यसिञ्चत॒पिबा᳚तिसो॒म्यंमधु॑ |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

प्रराध॑साचोदयातेमहित्व॒ना(स्वाहा᳚) || 13 ||

उपो॒हरी᳚णां॒पतिं॒दक्षं᳚पृ॒ञ्चन्त॑मब्रवम् |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

नू॒नंश्रु॑धिस्तुव॒तो,अ॒श्व्यस्य॒(स्वाहा᳚) || 14 ||

न॒ह्य१॑(अ॒)ङ्गपु॒राच॒नज॒ज्ञेवी॒रत॑र॒स्त्वत् |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

नकी᳚रा॒यानैवथा॒नभ॒न्दना॒(स्वाहा᳚) || 15 ||

एदु॒मध्वो᳚म॒दिन्त॑रंसि॒ञ्चवा᳚ध्वर्यो॒,अन्ध॑सः |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

ए॒वाहिवी॒रःस्तव॑तेस॒दावृ॑धः॒(स्वाहा᳚) || 16 || वर्ग:18

इन्द्र॑स्थातर्हरीणां॒नकि॑ष्टेपू॒र्व्यस्तु॑तिम् |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

उदा᳚नंश॒शव॑सा॒नभ॒न्दना॒(स्वाहा᳚) || 17 ||

तंवो॒वाजा᳚नां॒पति॒महू᳚महिश्रव॒स्यवः॑ |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

अप्रा᳚युभिर्य॒ज्ञेभि᳚र्वावृ॒धेन्य॒‌म्(स्वाहा᳚) || 18 ||

एतो॒न्‌विन्द्रं॒स्तवा᳚म॒सखा᳚यः॒स्तोम्यं॒नर᳚म् |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

कृ॒ष्टीर्योविश्वा᳚,अ॒भ्यस्त्येक॒इत्(स्वाहा᳚) || 19 ||

अगो᳚रुधायग॒विषे᳚द्यु॒क्षाय॒दस्म्यं॒वचः॑ |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

घृ॒तात्स्वादी᳚यो॒मधु॑नश्चवोचत॒(स्वाहा᳚) || 20 ||

यस्यामि॑तानिवी॒र्या॒३॑(आ॒)नराधः॒पर्ये᳚तवे |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

ज्योति॒र्नविश्व॑म॒भ्यस्ति॒दक्षि॑णा॒(स्वाहा᳚) || 21 || वर्ग:19

स्तु॒हीन्द्रं᳚व्यश्व॒वदनू᳚र्मिंवा॒जिनं॒यम᳚म् |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

अ॒र्योगयं॒मंह॑मानं॒विदा॒शुषे॒(स्वाहा᳚) || 22 ||

ए॒वानू॒नमुप॑स्तुहि॒वैय॑श्वदश॒मंनव᳚म् |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

सुवि॑द्वांसंच॒र्कृत्यं᳚च॒रणी᳚ना॒‌म्(स्वाहा᳚) || 23 ||

वेत्था॒हिनिरृ॑तीनां॒वज्र॑हस्तपरि॒वृज᳚म् |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

अह॑रहःशु॒न्ध्युःप॑रि॒पदा᳚मिव॒(स्वाहा᳚) || 24 ||

तदि॒न्द्राव॒आभ॑र॒येना᳚दंसिष्ठ॒कृत्व॑ने |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

द्वि॒ताकुत्सा᳚यशिश्नथो॒निचो᳚दय॒(स्वाहा᳚) || 25 ||

तमु॑त्वानू॒नमी᳚महे॒नव्यं᳚दंसिष्ठ॒सन्य॑से |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

सत्वंनो॒विश्वा᳚,अ॒भिमा᳚तीःस॒क्षणिः॒(स्वाहा᳚) || 26 || वर्ग:20

यऋक्षा॒दंह॑सोमु॒चद्योवार्या᳚त्स॒प्तसिन्धु॑षु |{वैयश्वो विश्वमनाः | इन्द्रः | उष्णिक्}

वध॑र्दा॒सस्य॑तुविनृम्णनीनमः॒(स्वाहा᳚) || 27 ||

यथा᳚वरोसु॒षाम्णे᳚स॒निभ्य॒आव॑होर॒यिम् |{वैयश्वो विश्वमनाः | वरोः सौषाम्णस्य दानस्तुतिः | उष्णिक्}

व्य॑श्वेभ्यःसुभगेवाजिनीवति॒(स्वाहा᳚) || 28 ||

आना॒र्यस्य॒दक्षि॑णा॒व्य॑श्वाँ,एतुसो॒मिनः॑ |{वैयश्वो विश्वमनाः | वरोः सौषाम्णस्य दानस्तुतिः | उष्णिक्}

स्थू॒रंच॒राधः॑श॒तव॑त्स॒हस्र॑व॒‌त्(स्वाहा᳚) || 29 ||

यत्‌त्वा᳚पृ॒च्छादी᳚जा॒नःकु॑ह॒याकु॑हयाकृते |{वैयश्वो विश्वमनाः | वरोः सौषाम्णस्य दानस्तुतिः | अनुष्टुप्}

ए॒षो,अप॑श्रितोव॒लोगो᳚म॒तीमव॑तिष्ठति॒(स्वाहा᳚) || 30 ||

[25] तावांविश्वस्येति चतुर्विंशत्यृचस्य सूक्तस्य वैयश्वोविश्वमना मित्रावरुणौ दशम्यादितिसृणां विश्वेदेवाउष्णिक् उपांत्योष्णिग्गर्भा |{मंडल:8, सूक्त:25}{अनुवाक:4, सूक्त:5}{अष्टक:6, अध्याय:2}
तावां॒विश्व॑स्यगो॒पादे॒वादे॒वेषु॑य॒ज्ञिया᳚ |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

ऋ॒तावा᳚नायजसेपू॒तद॑क्षसा॒(स्वाहा᳚) || 1 || वर्ग:21

मि॒त्रातना॒नर॒थ्या॒३॑(आ॒)वरु॑णो॒यश्च॑सु॒क्रतुः॑ |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

स॒नात्सु॑जा॒तातन॑याधृ॒तव्र॑ता॒(स्वाहा᳚) || 2 ||

तामा॒तावि॒श्ववे᳚दसासु॒र्या᳚य॒प्रम॑हसा |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

म॒हीज॑जा॒नादि॑तिरृ॒ताव॑री॒(स्वाहा᳚) || 3 ||

म॒हान्ता᳚मि॒त्रावरु॑णास॒म्राजा᳚दे॒वावसु॑रा |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

ऋ॒तावा᳚नावृ॒तमाघो᳚षतोबृ॒हत्(स्वाहा᳚) || 4 ||

नपा᳚ता॒शव॑सोम॒हःसू॒नूदक्ष॑स्यसु॒क्रतू᳚ |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

सृ॒प्रदा᳚नू,इ॒षोवास्त्वधि॑क्षितः॒(स्वाहा᳚) || 5 ||

संयादानू᳚निये॒मथु॑र्दि॒व्याःपार्थि॑वी॒रिषः॑ |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

नभ॑स्वती॒रावां᳚चरन्तुवृ॒ष्टयः॒(स्वाहा᳚) || 6 || वर्ग:22

अधि॒याबृ॑ह॒तोदि॒वो॒३॑(ओ॒)ऽभियू॒थेव॒पश्य॑तः |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

ऋ॒तावा᳚नास॒म्राजा॒नम॑सेहि॒ता(स्वाहा᳚) || 7 ||

ऋ॒तावा᳚ना॒निषे᳚दतुः॒साम्रा᳚ज्यायसु॒क्रतू᳚ |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

धृ॒तव्र॑ताक्ष॒त्रिया᳚क्ष॒त्रमा᳚शतुः॒(स्वाहा᳚) || 8 ||

अ॒क्ष्णश्चि॑द्गातु॒वित्त॑रानुल्ब॒णेन॒चक्ष॑सा |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

निचि᳚न्मि॒षन्ता᳚निचि॒रानिचि॑क्यतुः॒(स्वाहा᳚) || 9 ||

उ॒तनो᳚दे॒व्यदि॑तिरुरु॒ष्यतां॒नास॑त्या |{वैयश्वो विश्वमनाः | विश्वदेवाः | उष्णिक्}

उ॒रु॒ष्यन्तु॑म॒रुतो᳚वृ॒द्धश॑वसः॒(स्वाहा᳚) || 10 ||

तेनो᳚ना॒वमु॑रुष्यत॒दिवा॒नक्तं᳚सुदानवः |{वैयश्वो विश्वमनाः | विश्वदेवाः | उष्णिक्}

अरि॑ष्यन्तो॒निपा॒युभिः॑सचेमहि॒(स्वाहा᳚) || 11 || वर्ग:23

अघ्न॑ते॒विष्ण॑वेव॒यमरि॑ष्यन्तःसु॒दान॑वे |{वैयश्वो विश्वमनाः | विश्वदेवाः | उष्णिक्}

श्रु॒धिस्व॑यावन्‌त्सिन्धोपू॒र्वचि॑त्तये॒(स्वाहा᳚) || 12 ||

तद्वार्यं᳚वृणीमहे॒वरि॑ष्ठंगोप॒यत्य᳚म् |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

मि॒त्रोयत्पान्ति॒वरु॑णो॒यद᳚र्य॒मा(स्वाहा᳚) || 13 ||

उ॒तनः॒सिन्धु॑र॒पांतन्म॒रुत॒स्तद॒श्विना᳚ |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

इन्द्रो॒विष्णु᳚र्मी॒ढ्वांसः॑स॒जोष॑सः॒(स्वाहा᳚) || 14 ||

तेहिष्मा᳚व॒नुषो॒नरो॒ऽभिमा᳚तिं॒कय॑स्यचित् |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

ति॒ग्मंनक्षोदः॑प्रति॒घ्नन्ति॒भूर्ण॑यः॒(स्वाहा᳚) || 15 ||

अ॒यमेक॑इ॒त्थापु॒रूरुच॑ष्टे॒विवि॒श्पतिः॑ |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

तस्य᳚व्र॒तान्यनु॑वश्चरामसि॒(स्वाहा᳚) || 16 || वर्ग:24

अनु॒पूर्वा᳚ण्यो॒क्या᳚साम्रा॒ज्यस्य॑सश्चिम |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

मि॒त्रस्य᳚व्र॒तावरु॑णस्यदीर्घ॒श्रुत्(स्वाहा᳚) || 17 ||

परि॒योर॒श्मिना᳚दि॒वोऽन्ता᳚न्म॒मेपृ॑थि॒व्याः |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

उ॒भे,आप॑प्रौ॒रोद॑सीमहि॒त्वा(स्वाहा᳚) || 18 ||

उदु॒ष्यश॑र॒णेदि॒वोज्योति॑रयंस्त॒सूर्यः॑ |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

अ॒ग्निर्नशु॒क्रःस॑मिधा॒नआहु॑तः॒(स्वाहा᳚) || 19 ||

वचो᳚दी॒र्घप्र॑सद्म॒नीशे॒वाज॑स्य॒गोम॑तः |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

ईशे॒हिपि॒त्वो᳚ऽवि॒षस्य॑दा॒वने॒(स्वाहा᳚) || 20 ||

तत्सूर्यं॒रोद॑सी,उ॒भेदो॒षावस्तो॒रुप॑ब्रुवे |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

भो॒जेष्व॒स्माँ,अ॒भ्युच्च॑रा॒सदा॒(स्वाहा᳚) || 21 || वर्ग:25

ऋ॒ज्रमु॑क्ष॒ण्याय॑नेरज॒तंहर॑याणे |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

रथं᳚यु॒क्तम॑सनामसु॒षाम॑णि॒(स्वाहा᳚) || 22 ||

तामे॒,अश्व्या᳚नां॒हरी᳚णांनि॒तोश॑ना |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिग्गर्भा}

उ॒तोनुकृत्व्या᳚नांनृ॒वाह॑सा॒(स्वाहा᳚) || 23 ||

स्मद॑भीशू॒कशा᳚वन्ता॒विप्रा॒नवि॑ष्ठयाम॒ती |{वैयश्वो विश्वमनाः | मित्रावरुणौ | उष्णिक्}

म॒होवा॒जिना॒वर्व᳚न्ता॒सचा᳚सन॒‌म्(स्वाहा᳚) || 24 ||

[26] युवोरुष्विति पंचविंशत्यृचस्य सूक्तस्यांगिरसोव्यश्वोश्विनावंत्यषण्णां वायुरुष्णिक् वाहिष्ठोवामित्यादिचतस्रो गायत्र्यः विंश्येकविंश्यंत्याअनुष्टुभः (व्यश्वोवेति सर्वानुक्रमोक्ता वपिशौनके नव्यश्वस्यैवमुख्यत्वद्योतनादुत्रव्यश्वेमुख्यत्वमादृतंतेनपाक्षिकोविश्वमनाः) |{मंडल:8, सूक्त:26}{अनुवाक:4, सूक्त:6}{अष्टक:6, अध्याय:2}
यु॒वोरु॒षूरथं᳚हुवेस॒धस्तु॑त्यायसू॒रिषु॑ |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्}

अतू᳚र्तदक्षावृषणावृषण्वसू॒(स्वाहा᳚) || 1 || वर्ग:26

यु॒वंव॑रोसु॒षाम्णे᳚म॒हेतने᳚नासत्या |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्}

अवो᳚भिर्याथोवृषणावृषण्वसू॒(स्वाहा᳚) || 2 ||

तावा᳚म॒द्यह॑वामहेह॒व्येभि᳚र्वाजिनीवसू |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्}

पू॒र्वीरि॒षइ॒षय᳚न्ता॒वति॑क्ष॒पः(स्वाहा᳚) || 3 ||

आवां॒वाहि॑ष्ठो,अश्विना॒रथो᳚यातुश्रु॒तोन॑रा |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्}

उप॒स्तोमा᳚न्तु॒रस्य॑दर्शथःश्रि॒ये(स्वाहा᳚) || 4 ||

जु॒हु॒रा॒णाचि॑दश्वि॒नाम᳚न्येथांवृषण्वसू |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्}

यु॒वंहिरु॑द्रा॒पर्ष॑थो॒,अति॒द्विषः॒(स्वाहा᳚) || 5 ||

द॒स्राहिविश्व॑मानु॒षङ्म॒क्षूभिः॑परि॒दीय॑थः |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्}

धि॒यं॒जि॒न्वामधु॑वर्णाशु॒भस्पती॒(स्वाहा᳚) || 6 || वर्ग:27

उप॑नोयातमश्विनारा॒यावि॑श्व॒पुषा᳚स॒ह |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्}

म॒घवा᳚नासु॒वीरा॒वन॑पच्युता॒(स्वाहा᳚) || 7 ||

आमे᳚,अ॒स्यप्र॑ती॒व्य१॑(अ॒)मिन्द्र॑नासत्यागतम् |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्}

दे॒वादे॒वेभि॑र॒द्यस॒चन॑स्तमा॒(स्वाहा᳚) || 8 ||

व॒यंहिवां॒हवा᳚महउक्ष॒ण्यन्तो᳚व्यश्व॒वत् |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्}

सु॒म॒तिभि॒रुप॑विप्रावि॒हाग॑त॒‌म्(स्वाहा᳚) || 9 ||

अ॒श्विना॒स्वृ॑षेस्तुहिकु॒वित्ते॒श्रव॑तो॒हव᳚म् |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्}

नेदी᳚यसःकूळयातःप॒णीँरु॒त(स्वाहा᳚) || 10 ||

वै॒य॒श्वस्य॑श्रुतंनरो॒तोमे᳚,अ॒स्यवे᳚दथः |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्}

स॒जोष॑सा॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा(स्वाहा᳚) || 11 || वर्ग:28

यु॒वाद॑त्तस्यधिष्ण्यायु॒वानी᳚तस्यसू॒रिभिः॑ |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्}

अह॑रहर्वृषण॒मह्यं᳚शिक्षत॒‌म्(स्वाहा᳚) || 12 ||

योवां᳚य॒ज्ञेभि॒रावृ॒तोऽधि॑वस्त्राव॒धूरि॑व |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्}

स॒प॒र्यन्ता᳚शु॒भेच॑क्राते,अ॒श्विना॒(स्वाहा᳚) || 13 ||

योवा᳚मुरु॒व्यच॑स्तमं॒चिके᳚ततिनृ॒पाय्य᳚म् |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्}

व॒र्तिर॑श्विना॒परि॑यातमस्म॒यू(स्वाहा᳚) || 14 ||

अ॒स्मभ्यं॒सुवृ॑षण्वसूया॒तंव॒र्तिर्नृ॒पाय्य᳚म् |{आंगिरसोव्यश्वः | अश्विनौ | उष्णिक्}

वि॒षु॒द्रुहे᳚वय॒ज्ञमू᳚हथुर्गि॒रा(स्वाहा᳚) || 15 ||

वाहि॑ष्ठोवां॒हवा᳚नां॒स्तोमो᳚दू॒तोहु॑वन्नरा |{आंगिरसोव्यश्वः | अश्विनौ | गायत्री}

यु॒वाभ्यां᳚भूत्वश्विना॒(स्वाहा᳚) || 16 || वर्ग:29

यद॒दोदि॒वो,अ᳚र्ण॒वइ॒षोवा॒मद॑थोगृ॒हे |{आंगिरसोव्यश्वः | अश्विनौ | गायत्री}

श्रु॒तमिन्मे᳚,अमर्त्या॒(स्वाहा᳚) || 17 ||

उ॒तस्याश्वे᳚त॒याव॑री॒वाहि॑ष्ठावांन॒दीना᳚म् |{आंगिरसोव्यश्वः | अश्विनौ | गायत्री}

सिन्धु॒र्हिर᳚ण्यवर्तनिः॒(स्वाहा᳚) || 18 ||

स्मदे॒तया᳚सुकी॒र्त्याश्वि॑नाश्वे॒तया᳚धि॒या |{आंगिरसोव्यश्वः | अश्विनौ | गायत्री}

वहे᳚थेशुभ्रयावाना॒(स्वाहा᳚) || 19 ||

यु॒क्ष्वाहित्वंर॑था॒सहा᳚यु॒वस्व॒पोष्या᳚वसो |{आंगिरसोव्यश्वः | वायुः | अनुष्टुप्}

आन्नो᳚वायो॒मधु॑पिबा॒स्माकं॒सव॒नाग॑हि॒(स्वाहा᳚) || 20 ||

तव॑वायवृतस्पते॒त्वष्टु॑र्जामातरद्भुत |{आंगिरसोव्यश्वः | वायुः | गायत्री}

अवां॒स्यावृ॑णीमहे॒(स्वाहा᳚) || 21 || वर्ग:30

त्वष्टु॒र्जामा᳚तरंव॒यमीशा᳚नंरा॒यई᳚महे |{आंगिरसोव्यश्वः | वायुः | उष्णिक्}

सु॒ताव᳚न्तोवा॒युंद्यु॒म्नाजना᳚सः॒(स्वाहा᳚) || 22 ||

वायो᳚या॒हिशि॒वादि॒वोवह॑स्वा॒सुस्वश्व्य᳚म् |{आंगिरसोव्यश्वः | वायुः | उष्णिक्}

वह॑स्वम॒हःपृ॑थु॒पक्ष॑सा॒रथे॒(स्वाहा᳚) || 23 ||

त्वांहिसु॒प्सर॑स्तमंनृ॒षद॑नेषुहू॒महे᳚ |{आंगिरसोव्यश्वः | वायुः | उष्णिक्}

ग्रावा᳚णं॒नाश्व॑पृष्ठंमं॒हना॒(स्वाहा᳚) || 24 ||

सत्वंनो᳚देव॒मन॑सा॒वायो᳚मन्दा॒नो,अ॑ग्रि॒यः |{आंगिरसोव्यश्वः | वायुः | गायत्री}

कृ॒धिवाजाँ᳚,अ॒पोधियः॒(स्वाहा᳚) || 25 ||

[27] अग्निरुक्थइति द्वाविंशत्यृचस्य सूक्तस्य वैवस्वतोमनुर्विश्वेदेवाः अयुजोबृहत्योयुजः सतोबृहत्यः | (अग्निरुक्थइत्यादिवैश्वदेवेषुचतुः सूक्तेषु आद्ययोरंत्येचसर्वेविश्वेदेवाएवनात्रभेदः) |{मंडल:8, सूक्त:27}{अनुवाक:4, सूक्त:7}{अष्टक:6, अध्याय:2}
अ॒ग्निरु॒क्थेपु॒रोहि॑तो॒ग्रावा᳚णोब॒र्हिर॑ध्व॒रे |{वैवस्वतोमनुः | विश्वदेवाः | बृहती}

ऋ॒चाया᳚मिम॒रुतो॒ब्रह्म॑ण॒स्पतिं᳚दे॒वाँ,अवो॒वरे᳚ण्य॒‌म्(स्वाहा᳚) || 1 || वर्ग:31

आप॒शुंगा᳚सिपृथि॒वींवन॒स्पती᳚नु॒षासा॒नक्त॒मोष॑धीः |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती}

विश्वे᳚चनोवसवोविश्ववेदसोधी॒नांभू᳚तप्रावि॒तारः॒(स्वाहा᳚) || 2 ||

प्रसून॑एत्वध्व॒रो॒३॑(ओ॒)ऽग्नादे॒वेषु॑पू॒र्व्यः |{वैवस्वतोमनुः | विश्वदेवाः | बृहती}

आ॒दि॒त्येषु॒प्रवरु॑णेधृ॒तव्र॑तेम॒रुत्सु॑वि॒श्वभा᳚नुषु॒(स्वाहा᳚) || 3 ||

विश्वे॒हिष्मा॒मन॑वेवि॒श्ववे᳚दसो॒भुव᳚न्‌वृ॒धेरि॒शाद॑सः |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती}

अरि॑ष्टेभिःपा॒युभि᳚र्विश्ववेदसो॒यन्ता᳚नोऽवृ॒कंछ॒र्दिः(स्वाहा᳚) || 4 ||

आनो᳚,अ॒द्यसम॑नसो॒गन्ता॒विश्वे᳚स॒जोष॑सः |{वैवस्वतोमनुः | विश्वदेवाः | बृहती}

ऋ॒चागि॒रामरु॑तो॒देव्यदि॑ते॒सद॑ने॒पस्त्ये᳚महि॒(स्वाहा᳚) || 5 ||

अ॒भिप्रि॒याम॑रुतो॒यावो॒,अश्व्या᳚ह॒व्यामि॑त्रप्रया॒थन॑ |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती}

आब॒र्हिरिन्द्रो॒वरु॑णस्तु॒रानर॑आदि॒त्यासः॑सदन्तुनः॒(स्वाहा᳚) || 6 || वर्ग:32

व॒यंवो᳚वृ॒क्तब᳚र्हिषोहि॒तप्र॑यसआनु॒षक् |{वैवस्वतोमनुः | विश्वदेवाः | बृहती}

सु॒तसो᳚मासोवरुणहवामहेमनु॒ष्वदि॒द्धाग्न॑यः॒(स्वाहा᳚) || 7 ||

आप्रया᳚त॒मरु॑तो॒विष्णो॒,अश्वि॑ना॒पूष॒न्माकी᳚नयाधि॒या |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती}

इन्द्र॒आया᳚तुप्रथ॒मःस॑नि॒ष्युभि॒र्वृषा॒योवृ॑त्र॒हागृ॒णे(स्वाहा᳚) || 8 ||

विनो᳚देवासो,अद्रु॒होऽच्छि॑द्रं॒शर्म॑यच्छत |{वैवस्वतोमनुः | विश्वदेवाः | बृहती}

नयद्दू॒राद्व॑सवो॒नूचि॒दन्ति॑तो॒वरू᳚थमाद॒धर्ष॑ति॒(स्वाहा᳚) || 9 ||

अस्ति॒हिवः॑सजा॒त्यं᳚रिशादसो॒देवा᳚सो॒,अस्त्याप्य᳚म् |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती}

प्रणः॒पूर्व॑स्मैसुवि॒ताय॑वोचतम॒क्षूसु॒म्नाय॒नव्य॑से॒(स्वाहा᳚) || 10 ||

इ॒दाहिव॒उप॑स्तुतिमि॒दावा॒मस्य॑भ॒क्तये᳚ |{वैवस्वतोमनुः | विश्वदेवाः | बृहती}

उप॑वोविश्ववेदसोनम॒स्युराँ,असृ॒क्ष्यन्या᳚मिव॒(स्वाहा᳚) || 11 || वर्ग:33

उदु॒ष्यवः॑सवि॒तासु॑प्रणीत॒योऽस्था᳚दू॒र्ध्वोवरे᳚ण्यः |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती}

निद्वि॒पाद॒श्चतु॑ष्पादो,अ॒र्थिनोऽवि॑श्रन्‌पतयि॒ष्णवः॒(स्वाहा᳚) || 12 ||

दे॒वंदे᳚वं॒वोऽव॑सेदे॒वंदे᳚वम॒भिष्ट॑ये |{वैवस्वतोमनुः | विश्वदेवाः | बृहती}

दे॒वंदे᳚वंहुवेम॒वाज॑सातयेगृ॒णन्तो᳚दे॒व्याधि॒या(स्वाहा᳚) || 13 ||

दे॒वासो॒हिष्मा॒मन॑वे॒सम᳚न्यवो॒विश्वे᳚सा॒कंसरा᳚तयः |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती}

तेनो᳚,अ॒द्यते,अ॑प॒रंतु॒चेतुनो॒भव᳚न्तुवरिवो॒विदः॒(स्वाहा᳚) || 14 ||

प्रवः॑शंसाम्यद्रुहःसं॒स्थउप॑स्तुतीनाम् |{वैवस्वतोमनुः | विश्वदेवाः | बृहती}

नतंधू॒र्तिर्व॑रुणमित्र॒मर्त्यं॒योवो॒धाम॒भ्योऽवि॑ध॒‌त्(स्वाहा᳚) || 15 ||

प्रसक्षयं᳚तिरते॒विम॒हीरिषो॒योवो॒वरा᳚य॒दाश॑ति |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती}

प्रप्र॒जाभि॑र्जायते॒धर्म॑ण॒स्पर्यरि॑ष्टः॒सर्व॑एधते॒(स्वाहा᳚) || 16 ||

ऋ॒तेसवि᳚न्दतेयु॒धःसु॒गेभि᳚र्या॒त्यध्व॑नः |{वैवस्वतोमनुः | विश्वदेवाः | बृहती}

अ॒र्य॒मामि॒त्रोवरु॑णः॒सरा᳚तयो॒यंत्राय᳚न्तेस॒जोष॑सः॒(स्वाहा᳚) || 17 || वर्ग:34

अज्रे᳚चिदस्मैकृणुथा॒न्यञ्च॑नंदु॒र्गेचि॒दासु॑सर॒णम् |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती}

ए॒षाचि॑दस्माद॒शनिः॑प॒रोनुसास्रे᳚धन्ती॒विन॑श्यतु॒(स्वाहा᳚) || 18 ||

यद॒द्यसूर्य॑उद्य॒तिप्रिय॑क्षत्रा,ऋ॒तंद॒ध |{वैवस्वतोमनुः | विश्वदेवाः | बृहती}

यन्नि॒म्रुचि॑प्र॒बुधि॑विश्ववेदसो॒यद्वा᳚म॒ध्यंदि॑नेदि॒वः(स्वाहा᳚) || 19 ||

यद्वा᳚भिपि॒त्वे,अ॑सुरा,ऋ॒तंय॒तेछ॒र्दिर्ये॒मविदा॒शुषे᳚ |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती}

व॒यंतद्वो᳚वसवोविश्ववेदस॒उप॑स्थेयाम॒मध्य॒आ(स्वाहा᳚) || 20 ||

यद॒द्यसूर॒उदि॑ते॒यन्म॒ध्यंदि॑नआ॒तुचि॑ |{वैवस्वतोमनुः | विश्वदेवाः | बृहती}

वा॒मंध॒त्थमन॑वेविश्ववेदसो॒जुह्वा᳚नाय॒प्रचे᳚तसे॒(स्वाहा᳚) || 21 ||

व॒यंतद्वः॑सम्राज॒आवृ॑णीमहेपु॒त्रोनब॑हु॒पाय्य᳚म् |{वैवस्वतोमनुः | विश्वदेवाः | सतोबृहती}

अ॒श्याम॒तदा᳚दित्या॒जुह्व॑तोह॒विर्येन॒वस्यो॒ऽनशा᳚महै॒(स्वाहा᳚) || 22 ||

[28] येत्रिंशतीति पंचर्चस्य सूक्तस्य वैवस्वतोमनुर्विश्वेदेवागायत्री चतुर्थीपुरउष्णिक् |{मंडल:8, सूक्त:28}{अनुवाक:4, सूक्त:8}{अष्टक:6, अध्याय:2}
येत्रिं॒शति॒त्रय॑स्प॒रोदे॒वासो᳚ब॒र्हिरास॑दन् |{वैवस्वतोमनुः | विश्वदेवाः | गायत्री}

वि॒दन्नह॑द्वि॒तास॑न॒‌न्(स्वाहा᳚) || 1 || वर्ग:35

वरु॑णोमि॒त्रो,अ᳚र्य॒मास्मद्रा᳚तिषाचो,अ॒ग्नयः॑ |{वैवस्वतोमनुः | विश्वदेवाः | गायत्री}

पत्नी᳚वन्तो॒वष॑ट्कृताः॒(स्वाहा᳚) || 2 ||

तेनो᳚गो॒पा,अ॑पा॒च्यास्तउद॒क्तइ॒त्थान्य॑क् |{वैवस्वतोमनुः | विश्वदेवाः | गायत्री}

पु॒रस्ता॒त्सर्व॑यावि॒शा(स्वाहा᳚) || 3 ||

यथा॒वश᳚न्तिदे॒वास्तथेद॑स॒त्तदे᳚षां॒नकि॒रामि॑नत् |{वैवस्वतोमनुः | विश्वदेवाः | पुर उष्णिक्}

अरा᳚वाच॒नमर्त्यः॒(स्वाहा᳚) || 4 ||

स॒प्ता॒नांस॒प्तऋ॒ष्टयः॑स॒प्तद्यु॒म्नान्ये᳚षाम् |{वैवस्वतोमनुः | विश्वदेवाः | गायत्री}

स॒प्तो,अधि॒श्रियो᳚धिरे॒(स्वाहा᳚) || 5 ||

[29] बभ्रुरेकइति दशर्चस्य सूक्तस्य वैवस्वतो मनुर्विश्वेदेवाद्विपदा विराट् | (भेदपक्षे - सोमः १ अग्निः १ त्वष्टा १ इंद्रः १ रुद्रः १ पूषा १ विष्णुः १ अश्विनौ १ मित्रावरुणौ १ अश्विनौ १ एवंदश । अस्मिन्मारीचः कश्यपर्षिः पाक्षिकः) |{मंडल:8, सूक्त:29}{अनुवाक:4, सूक्त:9}{अष्टक:6, अध्याय:2}
ब॒भ्रुरेको॒विषु॑णःसू॒नरो॒युवा॒ञ्ज्य᳚ङ्क्तेहिर॒ण्यय॒‌म्(स्वाहा᳚) || {वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}1 || वर्ग:36
योनि॒मेक॒आस॑साद॒द्योत॑नो॒ऽन्तर्दे॒वेषु॒मेधि॑रः॒(स्वाहा᳚) || {वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}2 ||
वाशी॒मेको᳚बिभर्ति॒हस्त॑आय॒सीम॒न्तर्दे॒वेषु॒निध्रु॑विः॒(स्वाहा᳚) || {वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}3 ||
वज्र॒मेको᳚बिभर्ति॒हस्त॒आहि॑तं॒तेन॑वृ॒त्राणि॑जिघ्नते॒(स्वाहा᳚) || {वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}4 ||
ति॒ग्ममेको᳚बिभर्ति॒हस्त॒आयु॑धं॒शुचि॑रु॒ग्रोजला᳚षभेषजः॒(स्वाहा᳚) || {वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}5 ||
प॒थएकः॑पीपाय॒तस्क॑रोयथाँ,ए॒षवे᳚दनिधी॒नाम्(स्वाहा᳚) || {वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}6 ||
त्रीण्येक॑उरुगा॒योविच॑क्रमे॒यत्र॑दे॒वासो॒मद᳚न्ति॒(स्वाहा᳚) || {वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}7 ||
विभि॒र्द्वाच॑रत॒एक॑यास॒हप्रप्र॑वा॒सेव॑वसतः॒(स्वाहा᳚) || {वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}8 ||
सदो॒द्वाच॑क्राते,उप॒मादि॒विस॒म्राजा᳚स॒र्पिरा᳚सुती॒(स्वाहा᳚) || {वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}9 ||
अर्च᳚न्त॒एके॒महि॒साम॑मन्वत॒तेन॒सूर्य॑मरोचय॒‌न्(स्वाहा᳚) || {वैवस्वतोमनुः | विश्वदेवाः | द्विपदाविराट्}10 ||
[30] नहिवैति चतुरृचस्य सूक्तस्य वैवस्वतोमनुर्विश्वेदेवागायत्री पुरउष्णिग्बृहत्यनुष्टुभः |{मंडल:8, सूक्त:30}{अनुवाक:4, सूक्त:10}{अष्टक:6, अध्याय:2}
न॒हिवो॒,अस्त्य॑र्भ॒कोदेवा᳚सो॒नकु॑मार॒कः |{वैवस्वतोमनुः | विश्वदेवाः | गायत्री}

विश्वे᳚स॒तोम॑हान्त॒इत्(स्वाहा᳚) || 1 || वर्ग:37

इति॑स्तु॒तासो᳚,असथारिशादसो॒येस्थत्रय॑श्चत्रिं॒शच्च॑ |{वैवस्वतोमनुः | विश्वदेवाः | पुर उष्णिक्}

मनो᳚र्देवायज्ञियासः॒(स्वाहा᳚) || 2 ||

तेन॑स्त्राध्वं॒ते᳚ऽवत॒तउ॑नो॒,अधि॑वोचत |{वैवस्वतोमनुः | विश्वदेवाः | बृहती}

मानः॑प॒थःपित्र्या᳚न्मान॒वादधि॑दू॒रंनै᳚ष्टपरा॒वतः॒(स्वाहा᳚) || 3 ||

येदे᳚वासइ॒हस्थन॒विश्वे᳚वैश्वान॒रा,उ॒त |{वैवस्वतोमनुः | विश्वदेवाः | अनुष्टुप्}

अ॒स्मभ्यं॒शर्म॑स॒प्रथो॒गवेऽश्वा᳚ययच्छत॒(स्वाहा᳚) || 4 ||

[31] योयजातीत्यष्टादशर्चस्य सूक्तस्य वैवस्वतोमनुः यज्ञोदेवतातृतीयादिद्वयोर्यजमानः पंचम्यादीनांदंपती दशम्यादिनवानांदंपत्याशिषोगायत्री नवमीचतुर्दश्यावनुष्टुभौ दशमीपादनिचृदंत्याश्चतस्रः पंक्त्यः (प्रथमयोर्द्वयोरिंद्रो देवतेति केचित् दशम्या यजमानपत्न्याशीः ततोद्वयोः पूषा ततएकस्यामित्रार्यमवरुणाः ततएकस्याअग्निः अंत्यचतस्रणां यजमानइति शौनकाद्यभिप्रायेणकेचिदाहुः) |{मंडल:8, सूक्त:31}{अनुवाक:5, सूक्त:1}{अष्टक:6, अध्याय:2}
योयजा᳚ति॒यजा᳚त॒इत्सु॒नव॑च्च॒पचा᳚तिच |{वैवस्वतोमनुः | यज्ञः यजमानश्च | गायत्री}

ब्र॒ह्मेदिन्द्र॑स्यचाकन॒‌त्(स्वाहा᳚) || 1 || वर्ग:38

पु॒रो॒ळाशं॒यो,अ॑स्मै॒सोमं॒रर॑तआ॒शिर᳚म् |{वैवस्वतोमनुः | यज्ञः यजमानश्च | गायत्री}

पादित्तंश॒क्रो,अंह॑सः॒(स्वाहा᳚) || 2 ||

तस्य॑द्यु॒माँ,अ॑स॒द्रथो᳚दे॒वजू᳚तः॒सशू᳚शुवत् |{वैवस्वतोमनुः | यज्ञः यजमानश्च | गायत्री}

विश्वा᳚व॒न्वन्न॑मि॒त्रिया॒(स्वाहा᳚) || 3 ||

अस्य॑प्र॒जाव॑तीगृ॒हेऽस॑श्चन्तीदि॒वेदि॑वे |{वैवस्वतोमनुः | यज्ञः यजमानश्च | गायत्री}

इळा᳚धेनु॒मती᳚दुहे॒(स्वाहा᳚) || 4 ||

यादम्प॑ती॒सम॑नसासुनु॒तआच॒धाव॑तः |{वैवस्वतोमनुः | दम्पती | गायत्री}

देवा᳚सो॒नित्य॑या॒शिरा॒(स्वाहा᳚) || 5 ||

प्रति॑प्राश॒व्याँ᳚,इतःस॒म्यञ्चा᳚ब॒र्हिरा᳚शाते |{वैवस्वतोमनुः | दम्पती | गायत्री}

नतावाजे᳚षुवायतः॒(स्वाहा᳚) || 6 || वर्ग:39

नदे॒वाना॒मपि॑ह्नुतःसुम॒तिंनजु॑गुक्षतः |{वैवस्वतोमनुः | दम्पती | गायत्री}

श्रवो᳚बृ॒हद्वि॑वासतः॒(स्वाहा᳚) || 7 ||

पु॒त्रिणा॒ताकु॑मा॒रिणा॒विश्व॒मायु॒र्व्य॑श्नुतः |{वैवस्वतोमनुः | दम्पती | गायत्री}

उ॒भाहिर᳚ण्यपेशसा॒(स्वाहा᳚) || 8 ||

वी॒तिहो᳚त्राकृ॒तद्व॑सूदश॒स्यन्ता॒मृता᳚य॒कम् |{वैवस्वतोमनुः | दम्पती | अनुष्टुप्}

समूधो᳚रोम॒शंह॑तोदे॒वेषु॑कृणुतो॒दुवः॒(स्वाहा᳚) || 9 ||

आशर्म॒पर्व॑तानांवृणी॒महे᳚न॒दीना᳚म् |{वैवस्वतोमनुः | दम्पत्याशिषः | गायत्री}

आविष्णोः᳚सचा॒भुवः॒(स्वाहा᳚) || 10 ||

ऐतु॑पू॒षार॒यिर्भगः॑स्व॒स्तिस᳚र्व॒धात॑मः |{वैवस्वतोमनुः | दम्पत्याशिषः | गायत्री}

उ॒रुरध्वा᳚स्व॒स्तये॒(स्वाहा᳚) || 11 || वर्ग:40

अ॒रम॑तिरन॒र्वणो॒विश्वो᳚दे॒वस्य॒मन॑सा |{वैवस्वतोमनुः | दम्पत्याशिषः | गायत्री}

आ॒दि॒त्याना᳚मने॒हइत्(स्वाहा᳚) || 12 ||

यथा᳚नोमि॒त्रो,अ᳚र्य॒मावरु॑णः॒सन्ति॑गो॒पाः |{वैवस्वतोमनुः | दम्पत्याशिषः | गायत्री}

सु॒गा,ऋ॒तस्य॒पन्थाः᳚(स्वाहा᳚) || 13 ||

अ॒ग्निंवः॑पू॒र्व्यंगि॒रादे॒वमी᳚ळे॒वसू᳚नाम् |{वैवस्वतोमनुः | दम्पत्याशिषः | अनुष्टुप्}

स॒प॒र्यन्तः॑पुरुप्रि॒यंमि॒त्रंनक्षे᳚त्र॒साध॑स॒‌म्(स्वाहा᳚) || 14 ||

म॒क्षूदे॒वव॑तो॒रथः॒शूरो᳚वापृ॒त्सुकासु॑चित् |{वैवस्वतोमनुः | दम्पत्याशिषः | पङ्क्तिः}

दे॒वानां॒यइन्मनो॒यज॑मान॒इय॑क्षत्य॒भीदय॑ज्वनोभुव॒‌त्(स्वाहा᳚) || 15 ||

नय॑जमानरिष्यसि॒नसु᳚न्वान॒नदे᳚वयो |{वैवस्वतोमनुः | दम्पत्याशिषः | पङ्क्तिः}

दे॒वानां॒यइन्मनो॒यज॑मान॒इय॑क्षत्य॒भीदय॑ज्वनोभुव॒‌त्(स्वाहा᳚) || 16 ||

नकि॒ष्टंकर्म॑णानश॒न्नप्रयो᳚ष॒न्नयो᳚षति |{वैवस्वतोमनुः | दम्पत्याशिषः | पङ्क्तिः}

दे॒वानां॒यइन्मनो॒यज॑मान॒इय॑क्षत्य॒भीदय॑ज्वनोभुव॒‌त्(स्वाहा᳚) || 17 ||

अस॒दत्र॑सु॒वीर्य॑मु॒तत्यदा॒श्वश्व्य᳚म् |{वैवस्वतोमनुः | दम्पत्याशिषः | पङ्क्तिः}

दे॒वानां॒यइन्मनो॒यज॑मान॒इय॑क्षत्य॒भीदय॑ज्वनोभुव॒‌त्(स्वाहा᳚) || 18 ||

[32] प्रकृतानीति त्रिंशदृचस्य सूक्तस्य काण्वोमेधातिथिरिंद्रोगायत्री |{मंडल:8, सूक्त:32}{अनुवाक:5, सूक्त:2}{अष्टक:6, अध्याय:3}
प्रकृ॒तान्यृ॑जी॒षिणः॒कण्वा॒,इन्द्र॑स्य॒गाथ॑या |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

मदे॒सोम॑स्यवोचत॒(स्वाहा᳚) || 1 || वर्ग:1

यःसृबि᳚न्द॒मन॑र्शनिं॒पिप्रुं᳚दा॒सम॑ही॒शुव᳚म् |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

वधी᳚दु॒ग्रोरि॒णन्न॒पः(स्वाहा᳚) || 2 ||

न्यर्बु॑दस्यवि॒ष्टपं᳚व॒र्ष्माणं᳚बृह॒तस्ति॑र |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

कृ॒षेतदि᳚न्द्र॒पौंस्य॒‌म्(स्वाहा᳚) || 3 ||

प्रति॑श्रु॒ताय॑वोधृ॒षत्‌तूर्णा᳚शं॒नगि॒रेरधि॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

हु॒वेसु॑शि॒प्रमू॒तये॒(स्वाहा᳚) || 4 ||

सगोरश्व॑स्य॒विव्र॒जंम᳚न्दा॒नःसो॒म्येभ्यः॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

पुरं॒नशू᳚रदर्षसि॒(स्वाहा᳚) || 5 ||

यदि॑मेरा॒रणः॑सु॒तउ॒क्थेवा॒दध॑से॒चनः॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

आ॒रादुप॑स्व॒धाग॑हि॒(स्वाहा᳚) || 6 || वर्ग:2

व॒यंघा᳚ते॒,अपि॑ष्मसिस्तो॒तार॑इन्द्रगिर्वणः |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

त्वंनो᳚जिन्वसोमपाः॒(स्वाहा᳚) || 7 ||

उ॒तनः॑पि॒तुमाभ॑रसंररा॒णो,अवि॑क्षितम् |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

मघ॑व॒न्‌भूरि॑ते॒वसु॒(स्वाहा᳚) || 8 ||

उ॒तनो॒गोम॑तस्कृधि॒हिर᳚ण्यवतो,अ॒श्विनः॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

इळा᳚भिः॒संर॑भेमहि॒(स्वाहा᳚) || 9 ||

बृ॒बदु॑क्थंहवामहेसृ॒प्रक॑रस्नमू॒तये᳚ |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

साधु॑कृ॒ण्वन्त॒मव॑से॒(स्वाहा᳚) || 10 ||

यःसं॒स्थेचि॑च्छ॒तक्र॑तु॒रादीं᳚कृ॒णोति॑वृत्र॒हा |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

ज॒रि॒तृभ्यः॑पुरू॒वसुः॒(स्वाहा᳚) || 11 || वर्ग:3

सनः॑श॒क्रश्चि॒दाश॑क॒द्दान॑वाँ,अन्तराभ॒रः |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

इन्द्रो॒विश्वा᳚भिरू॒तिभिः॒(स्वाहा᳚) || 12 ||

योरा॒यो॒३॑(ओ॒)ऽवनि᳚र्म॒हान्‌त्सु॑पा॒रःसु᳚न्व॒तःसखा᳚ |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

तमिन्द्र॑म॒भिगा᳚यत॒(स्वाहा᳚) || 13 ||

आ॒य॒न्तारं॒महि॑स्थि॒रंपृत॑नासुश्रवो॒जित᳚म् |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

भूरे॒रीशा᳚न॒मोज॑सा॒(स्वाहा᳚) || 14 ||

नकि॑रस्य॒शची᳚नांनिय॒न्तासू॒नृता᳚नाम् |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

नकि᳚र्व॒क्तानदा॒दिति॒(स्वाहा᳚) || 15 ||

ननू॒नंब्र॒ह्मणा᳚मृ॒णंप्रा᳚शू॒नाम॑स्तिसुन्व॒ताम् |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

नसोमो᳚,अप्र॒ताप॑पे॒(स्वाहा᳚) || 16 || वर्ग:4

पन्य॒इदुप॑गायत॒पन्य॑उ॒क्थानि॑शंसत |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

ब्रह्मा᳚कृणोत॒पन्य॒इत्(स्वाहा᳚) || 17 ||

पन्य॒आद॑र्दिरच्छ॒तास॒हस्रा᳚वा॒ज्यवृ॑तः |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

इन्द्रो॒योयज्व॑नोवृ॒धः(स्वाहा᳚) || 18 ||

विषूच॑रस्व॒धा,अनु॑कृष्टी॒नामन्वा॒हुवः॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

इन्द्र॒पिब॑सु॒ताना॒‌म्(स्वाहा᳚) || 19 ||

पिब॒स्वधै᳚नवानामु॒तयस्तुग्र्ये॒सचा᳚ |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

उ॒तायमि᳚न्द्र॒यस्तव॒(स्वाहा᳚) || 20 ||

अती᳚हिमन्युषा॒विणं᳚सुषु॒वांस॑मु॒पार॑णे |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

इ॒मंरा॒तंसु॒तंपि॑ब॒(स्वाहा᳚) || 21 || वर्ग:5

इ॒हिति॒स्रःप॑रा॒वत॑इ॒हिपञ्च॒जनाँ॒,अति॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

धेना᳚,इन्द्राव॒चाक॑श॒‌त्(स्वाहा᳚) || 22 ||

सूर्यो᳚र॒श्मिंयथा᳚सृ॒जात्वा᳚यच्छन्तुमे॒गिरः॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

नि॒म्नमापो॒नस॒ध्र्य॑१(अ॒)क्(स्वाहा᳚) || 23 ||

अध्व᳚र्य॒वातुहिषि॒ञ्चसोमं᳚वी॒राय॑शि॒प्रिणे᳚ |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

भरा᳚सु॒तस्य॑पी॒तये॒(स्वाहा᳚) || 24 ||

यउ॒द्नःफ॑लि॒गंभि॒नन्न्य१॑(अ॒)क्सिन्धूँ᳚र॒वासृ॑जत् |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

योगोषु॑प॒क्वंधा॒रय॒॑‌त्(स्वाहा᳚) || 25 ||

अह᳚न्‌वृ॒त्रमृची᳚षमऔर्णवा॒भम॑ही॒शुव᳚म् |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

हि॒मेना᳚विध्य॒दर्बु॑द॒‌म्(स्वाहा᳚) || 26 || वर्ग:6

प्रव॑उ॒ग्राय॑नि॒ष्टुरेऽषा᳚ळ्हायप्रस॒क्षिणे᳚ |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

दे॒वत्तं॒ब्रह्म॑गायत॒(स्वाहा᳚) || 27 ||

योविश्वा᳚न्य॒भिव्र॒तासोम॑स्य॒मदे॒,अन्ध॑सः |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

इन्द्रो᳚दे॒वेषु॒चेत॑ति॒(स्वाहा᳚) || 28 ||

इ॒हत्यास॑ध॒माद्या॒हरी॒हिर᳚ण्यकेश्या |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

वो॒ळ्हाम॒भिप्रयो᳚हि॒तम्(स्वाहा᳚) || 29 ||

अ॒र्वाञ्चं᳚त्वापुरुष्टुतप्रि॒यमे᳚धस्तुता॒हरी᳚ |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

सो॒म॒पेया᳚यवक्षतः॒(स्वाहा᳚) || 30 ||

[33] वयंघेत्येकोनविंशत्यृचस्य सूक्तस्य काण्वोमेध्यातिथिरिंद्रो बृहती षोडश्याद्यास्तिस्रो गायत्र्योन्त्यानुष्टुप् |{मंडल:8, सूक्त:33}{अनुवाक:5, सूक्त:3}{अष्टक:6, अध्याय:3}
व॒यंघ॑त्वासु॒ताव᳚न्त॒आपो॒नवृ॒क्तब᳚र्हिषः |{काण्वो मेधातिथि | इन्द्रः | बृहती}

प॒वित्र॑स्यप्र॒स्रव॑णेषुवृत्रह॒न्‌परि॑स्तो॒तार॑आसते॒(स्वाहा᳚) || 1 || वर्ग:7

स्वर᳚न्तित्वासु॒तेनरो॒वसो᳚निरे॒कउ॒क्थिनः॑ |{काण्वो मेधातिथि | इन्द्रः | बृहती}

क॒दासु॒तंतृ॑षा॒णओक॒आग॑म॒इन्द्र॑स्व॒ब्दीव॒वंस॑गः॒(स्वाहा᳚) || 2 ||

कण्वे᳚भिर्धृष्ण॒वाधृ॒षद्वाजं᳚दर्षिसह॒स्रिण᳚म् |{काण्वो मेधातिथि | इन्द्रः | बृहती}

पि॒शङ्ग॑रूपंमघवन्‌विचर्षणेम॒क्षूगोम᳚न्तमीमहे॒(स्वाहा᳚) || 3 ||

पा॒हिगायान्ध॑सो॒मद॒इन्द्रा᳚यमेध्यातिथे |{काण्वो मेधातिथि | इन्द्रः | बृहती}

यःसम्मि॑श्लो॒हर्यो॒र्यःसु॒तेसचा᳚व॒ज्रीरथो᳚हिर॒ण्ययः॒(स्वाहा᳚) || 4 ||

यःसु॑ष॒व्यःसु॒दक्षि॑णइ॒नोयःसु॒क्रतु॑र्गृ॒णे |{काण्वो मेधातिथि | इन्द्रः | बृहती}

यआ᳚क॒रःस॒हस्रा॒यःश॒ताम॑घ॒इन्द्रो॒यःपू॒र्भिदा᳚रि॒तः(स्वाहा᳚) || 5 ||

योधृ॑षि॒तोयोऽवृ॑तो॒यो,अस्ति॒श्मश्रु॑षुश्रि॒तः |{काण्वो मेधातिथि | इन्द्रः | बृहती}

विभू᳚तद्युम्न॒श्च्यव॑नःपुरुष्टु॒तःक्रत्वा॒गौरि॑वशाकि॒नः(स्वाहा᳚) || 6 || वर्ग:8

कईं᳚वेदसु॒तेसचा॒पिब᳚न्तं॒कद्वयो᳚दधे |{काण्वो मेधातिथि | इन्द्रः | बृहती}

अ॒यंयःपुरो᳚विभि॒नत्‌त्योज॑सामन्दा॒नःशि॒प्र्यन्ध॑सः॒(स्वाहा᳚) || 7 ||

दा॒नामृ॒गोनवा᳚र॒णःपु॑रु॒त्राच॒रथं᳚दधे |{काण्वो मेधातिथि | इन्द्रः | बृहती}

नकि॑ष्ट्वा॒निय॑म॒दासु॒तेग॑मोम॒हाँश्च॑र॒स्योज॑सा॒(स्वाहा᳚) || 8 ||

यउ॒ग्रःसन्ननि॑ष्टृतःस्थि॒रोरणा᳚य॒संस्कृ॑तः |{काण्वो मेधातिथि | इन्द्रः | बृहती}

यदि॑स्तो॒तुर्म॒घवा᳚शृ॒णव॒द्धवं॒नेन्द्रो᳚योष॒त्याग॑म॒‌त्(स्वाहा᳚) || 9 ||

स॒त्यमि॒त्थावृषेद॑सि॒वृष॑जूति॒र्नोऽवृ॑तः |{काण्वो मेधातिथि | इन्द्रः | बृहती}

वृषा॒ह्यु॑ग्रशृण्वि॒षेप॑रा॒वति॒वृषो᳚,अर्वा॒वति॑श्रु॒तः(स्वाहा᳚) || 10 ||

वृष॑णस्ते,अ॒भीश॑वो॒वृषा॒कशा᳚हिर॒ण्ययी᳚ |{काण्वो मेधातिथि | इन्द्रः | बृहती}

वृषा॒रथो᳚मघव॒न्‌वृष॑णा॒हरी॒वृषा॒त्वंश॑तक्रतो॒(स्वाहा᳚) || 11 || वर्ग:9

वृषा॒सोता᳚सुनोतुते॒वृष᳚न्नृजीपि॒न्नाभ॑र |{काण्वो मेधातिथि | इन्द्रः | बृहती}

वृषा᳚दधन्वे॒वृष॑णंन॒दीष्वातुभ्यं᳚स्थातर्हरीणा॒‌म्(स्वाहा᳚) || 12 ||

एन्द्र॑याहिपी॒तये॒मधु॑शविष्ठसो॒म्यम् |{काण्वो मेधातिथि | इन्द्रः | बृहती}

नायमच्छा᳚म॒घवा᳚शृ॒णव॒द्गिरो॒ब्रह्मो॒क्थाच॑सु॒क्रतुः॒(स्वाहा᳚) || 13 ||

वह᳚न्तुत्वारथे॒ष्ठामाहर॑योरथ॒युजः॑ |{काण्वो मेधातिथि | इन्द्रः | बृहती}

ति॒रश्चि॑द॒र्यंसव॑नानिवृत्रहन्न॒न्येषां॒याश॑तक्रतो॒(स्वाहा᳚) || 14 ||

अ॒स्माक॑म॒द्यान्त॑मं॒स्तोमं᳚धिष्वमहामह |{काण्वो मेधातिथि | इन्द्रः | बृहती}

अ॒स्माकं᳚ते॒सव॑नासन्तु॒शंत॑मा॒मदा᳚यद्युक्षसोमपाः॒(स्वाहा᳚) || 15 ||

न॒हिषस्तव॒नोमम॑शा॒स्त्रे,अ॒न्यस्य॒रण्य॑ति |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

यो,अ॒स्मान्वी॒रआन॑य॒‌त्(स्वाहा᳚) || 16 || वर्ग:10

इन्द्र॑श्चिद्घा॒तद॑ब्रवीत्‌स्त्रि॒या,अ॑शा॒स्यंमनः॑ |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

उ॒तो,अह॒क्रतुं᳚र॒घुम्(स्वाहा᳚) || 17 ||

सप्ती᳚चिद्घामद॒च्युता᳚मिथु॒नाव॑हतो॒रथ᳚म् |{काण्वो मेधातिथि | इन्द्रः | गायत्री}

ए॒वेद्धूर्वृष्ण॒उत्त॑रा॒(स्वाहा᳚) || 18 ||

अ॒धःप॑श्यस्व॒मोपरि॑संत॒रांपा᳚द॒कौह॑र |{काण्वो मेधातिथि | इन्द्रः | अनुष्टुप्}

माते᳚कशप्ल॒कौदृ॑श॒न्‌त्स्त्रीहिब्र॒ह्माब॒भूवि॑थ॒(स्वाहा᳚) || 19 ||

[34] एंद्रयाहीत्यष्टादशर्चस्य सूक्तस्य काण्वोनीपातिथिरिंद्रः आयदिंद्रइत्यादितिसृणामांगिरसाः सहस्रवसुरोचिषऋषयइंद्रोऽनुष्टुबन्त्यास्तिस्रोगायत्र्यः |{मंडल:8, सूक्त:34}{अनुवाक:5, सूक्त:4}{अष्टक:6, अध्याय:3}
एन्द्र॑याहि॒हरि॑भि॒रुप॒कण्व॑स्यसुष्टु॒तिम् |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्}

दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो॒(स्वाहा᳚) || 1 || वर्ग:11

आत्वा॒ग्रावा॒वद᳚न्नि॒हसो॒मीघोषे᳚णयच्छतु |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्}

दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो॒(स्वाहा᳚) || 2 ||

अत्रा॒विने॒मिरे᳚षा॒मुरां॒नधू᳚नुते॒वृकः॑ |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्}

दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो॒(स्वाहा᳚) || 3 ||

आत्वा॒कण्वा᳚,इ॒हाव॑से॒हव᳚न्ते॒वाज॑सातये |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्}

दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो॒(स्वाहा᳚) || 4 ||

दधा᳚मितेसु॒तानां॒वृष्णे॒नपू᳚र्व॒पाय्य᳚म् |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्}

दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो॒(स्वाहा᳚) || 5 ||

स्मत्पु॑रंधिर्न॒आग॑हिवि॒श्वतो᳚धीर्नऊ॒तये᳚ |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्}

दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो॒(स्वाहा᳚) || 6 || वर्ग:12

आनो᳚याहिमहेमते॒सह॑स्रोते॒शता᳚मघ |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्}

दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो॒(स्वाहा᳚) || 7 ||

आत्वा॒होता॒मनु᳚र्हितोदेव॒त्राव॑क्ष॒दीड्यः॑ |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्}

दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो॒(स्वाहा᳚) || 8 ||

आत्वा᳚मद॒च्युता॒हरी᳚श्ये॒नंप॒क्षेव॑वक्षतः |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्}

दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो॒(स्वाहा᳚) || 9 ||

आया᳚ह्य॒र्यआपरि॒स्वाहा॒सोम॑स्यपी॒तये᳚ |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्}

दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || 10 ||

आनो᳚या॒ह्युप॑श्रुत्यु॒क्थेषु॑रणया,इ॒ह |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्}

दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो॒(स्वाहा᳚) || 11 || वर्ग:13

सरू᳚पै॒रासुनो᳚गहि॒सम्भृ॑तैः॒सम्भृ॑ताश्वः |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्}

दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो॒(स्वाहा᳚) || 12 ||

आया᳚हि॒पर्व॑तेभ्यःसमु॒द्रस्याधि॑वि॒ष्टपः॑ |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्}

दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो॒(स्वाहा᳚) || 13 ||

आनो॒गव्या॒न्यश्व्या᳚स॒हस्रा᳚शूरदर्दृहि |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्}

दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो॒(स्वाहा᳚) || 14 ||

आनः॑सहस्र॒शोभ॑रा॒युता᳚निश॒तानि॑च |{काण्वो नीपातिथिः | इन्द्रः | अनुष्टुप्}

दि॒वो,अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो॒(स्वाहा᳚) || 15 ||

आयदिन्द्र॑श्च॒दद्व॑हेस॒हस्रं॒वसु॑रोचिषः |{आंगिरसाः सहस्रवसुरोचिष | इन्द्रः | गायत्री}

ओजि॑ष्ठ॒मश्व्यं᳚प॒शुम्(स्वाहा᳚) || 16 ||

यऋ॒ज्रावात॑रंहसोऽरु॒षासो᳚रघु॒ष्यदः॑ |{आंगिरसाः सहस्रवसुरोचिष | इन्द्रः | गायत्री}

भ्राज᳚न्ते॒सूर्या᳚,इव॒(स्वाहा᳚) || 17 ||

पारा᳚वतस्यरा॒तिषु॑द्र॒वच्च॑क्रेष्वा॒शुषु॑ |{आंगिरसाः सहस्रवसुरोचिष | इन्द्रः | गायत्री}

तिष्ठं॒वन॑स्य॒मध्य॒आ(स्वाहा᳚) || 18 ||

[35] अग्निर्नेन्द्रेणेति चतुर्विंशत्यृचस्य सूक्तस्यात्रेयः श्यावाश्वोश्विनावुपरिष्टाज्ज्योतिरंत्यास्तिस्रः क्रमेणपंक्तिमहाबृहतीपंक्तयः |{मंडल:8, सूक्त:35}{अनुवाक:5, सूक्त:5}{अष्टक:6, अध्याय:3}
अ॒ग्निनेन्द्रे᳚ण॒वरु॑णेन॒विष्णु॑नादि॒त्यैरु॒द्रैर्वसु॑भिःसचा॒भुवा᳚ |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णच॒सोमं᳚पिबतमश्विना॒(स्वाहा᳚) || 1 || वर्ग:14

विश्वा᳚भिर्धी॒भिर्भुव॑नेनवाजिनादि॒वापृ॑थि॒व्याद्रि॑भिःसचा॒भुवा᳚ |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णच॒सोमं᳚पिबतमश्विना॒(स्वाहा᳚) || 2 ||

विश्वै᳚र्दे॒वैस्त्रि॒भिरे᳚काद॒शैरि॒हाद्भिर्म॒रुद्भि॒र्भृगु॑भिःसचा॒भुवा᳚ |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णच॒सोमं᳚पिबतमश्विना॒(स्वाहा᳚) || 3 ||

जु॒षेथां᳚य॒ज्ञंबोध॑तं॒हव॑स्यमे॒विश्वे॒हदे᳚वौ॒सव॒नाव॑गच्छतम् |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚ण॒चेषं᳚नोवोळ्हमश्विना॒(स्वाहा᳚) || 4 ||

स्तोमं᳚जुषेथांयुव॒शेव॑क॒न्यनां॒विश्वे॒हदे᳚वौ॒सव॒नाव॑गच्छतम् |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚ण॒चेषं᳚नोवोळ्हमश्विना॒(स्वाहा᳚) || 5 ||

गिरो᳚जुषेथामध्व॒रंजु॑षेथां॒विश्वे॒हदे᳚वौ॒सव॒नाव॑गच्छतम् |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚ण॒चेषं᳚नोवोळ्हमश्विना॒(स्वाहा᳚) || 6 ||

हा॒रि॒द्र॒वेव॑पतथो॒वनेदुप॒सोमं᳚सु॒तंम॑हि॒षेवाव॑गच्छथः |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णच॒त्रिर्व॒र्तिर्या᳚तमश्विना॒(स्वाहा᳚) || 7 || वर्ग:15

हं॒सावि॑वपतथो,अध्व॒गावि॑व॒सोमं᳚सु॒तंम॑हि॒षेवाव॑गच्छथः |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णच॒त्रिर्व॒र्तिर्या᳚तमश्विना॒(स्वाहा᳚) || 8 ||

श्ये॒नावि॑वपतथोह॒व्यदा᳚तये॒सोमं᳚सु॒तंम॑हि॒षेवाव॑गच्छथः |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णच॒त्रिर्व॒र्तिर्या᳚तमश्विना॒(स्वाहा᳚) || 9 ||

पिब॑तंचतृप्णु॒तंचाच॑गच्छतंप्र॒जांच॑ध॒त्तंद्रवि॑णंचधत्तम् |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚ण॒चोर्जं᳚नोधत्तमश्विना॒(स्वाहा᳚) || 10 ||

जय॑तंच॒प्रस्तु॑तंच॒प्रचा᳚वतंप्र॒जांच॑ध॒त्तंद्रवि॑णंचधत्तम् |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚ण॒चोर्जं᳚नोधत्तमश्विना॒(स्वाहा᳚) || 11 ||

ह॒तंच॒शत्रू॒न्यत॑तंचमि॒त्रिणः॑प्र॒जांच॑ध॒त्तंद्रवि॑णंचधत्तम् |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚ण॒चोर्जं᳚नोधत्तमश्विना॒(स्वाहा᳚) || 12 ||

मि॒त्रावरु॑णवन्ता,उ॒तधर्म॑वन्ताम॒रुत्व᳚न्ताजरि॒तुर्ग॑च्छथो॒हव᳚म् |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णचादि॒त्यैर्या᳚तमश्विना॒(स्वाहा᳚) || 13 || वर्ग:16

अङ्गि॑रस्वन्ता,उ॒तविष्णु॑वन्ताम॒रुत्व᳚न्ताजरि॒तुर्ग॑च्छथो॒हव᳚म् |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णचादि॒त्यैर्या᳚तमश्विना॒(स्वाहा᳚) || 14 ||

ऋ॒भु॒मन्ता᳚वृषणा॒वाज॑वन्ताम॒रुत्व᳚न्ताजरि॒तुर्ग॑च्छथो॒हव᳚म् |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णचादि॒त्यैर्या᳚तमश्विना॒(स्वाहा᳚) || 15 ||

ब्रह्म॑जिन्वतमु॒तजि᳚न्वतं॒धियो᳚ह॒तंरक्षां᳚सि॒सेध॑त॒ममी᳚वाः |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णच॒सोमं᳚सुन्व॒तो,अ॑श्विना॒(स्वाहा᳚) || 16 ||

क्ष॒त्रंजि᳚न्वतमु॒तजि᳚न्वतं॒नॄन्ह॒तंरक्षां᳚सि॒सेध॑त॒ममी᳚वाः |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णच॒सोमं᳚सुन्व॒तो,अ॑श्विना॒(स्वाहा᳚) || 17 ||

धे॒नूर्जि᳚न्वतमु॒तजि᳚न्वतं॒विशो᳚ह॒तंरक्षां᳚सि॒सेध॑त॒ममी᳚वाः |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚णच॒सोमं᳚सुन्व॒तो,अ॑श्विना॒(स्वाहा᳚) || 18 ||

अत्रे᳚रिवशृणुतंपू॒र्व्यस्तु॑तिंश्या॒वाश्व॑स्यसुन्व॒तोम॑दच्युता |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚ण॒चाश्वि॑नाति॒रो,अ᳚ह्न्य॒‌म्(स्वाहा᳚) || 19 || वर्ग:17

सर्गाँ᳚,इवसृजतंसुष्टु॒तीरुप॑श्या॒वाश्व॑स्यसुन्व॒तोम॑दच्युता |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚ण॒चाश्वि॑नाति॒रो,अ᳚ह्न्य॒‌म्(स्वाहा᳚) || 20 ||

र॒श्मीँरि॑वयच्छतमध्व॒राँ,उप॑श्या॒वाश्व॑स्यसुन्व॒तोम॑दच्युता |{आत्रेयः श्यावाश्वः | अश्विनौ | उपरिष्टाज्ज्योति}

स॒जोष॑सा,उ॒षसा॒सूर्ये᳚ण॒चाश्वि॑नाति॒रो,अ᳚ह्न्य॒‌म्(स्वाहा᳚) || 21 ||

अ॒र्वाग्रथं॒निय॑च्छतं॒पिब॑तंसो॒म्यंमधु॑ |{आत्रेयः श्यावाश्वः | अश्विनौ | पङ्क्तिः}

आया᳚तमश्वि॒नाग॑तमव॒स्युर्वा᳚म॒हंहु॑वेध॒त्तंरत्ना᳚निदा॒शुषे॒(स्वाहा᳚) || 22 ||

न॒मो॒वा॒केप्रस्थि॑ते,अध्व॒रेन॑रावि॒वक्ष॑णस्यपी॒तये᳚ |{आत्रेयः श्यावाश्वः | अश्विनौ | महाबृहती}

आया᳚तमश्वि॒नाग॑तमव॒स्युर्वा᳚म॒हंहु॑वेध॒त्तंरत्ना᳚निदा॒शुषे॒(स्वाहा᳚) || 23 ||

स्वाहा᳚कृतस्यतृम्पतंसु॒तस्य॑देवा॒वन्ध॑सः |{आत्रेयः श्यावाश्वः | अश्विनौ | पङ्क्तिः}

आया᳚तमश्वि॒नाग॑तमव॒स्युर्वा᳚म॒हंहु॑वेध॒त्तंरत्ना᳚निदा॒शुषे॒(स्वाहा᳚) || 24 ||

[36] अवितासीति सप्तर्चस्य सूक्तस्यात्रेयः श्यावाश्वइंद्रः शक्वर्यंत्या महापंक्तिः |{मंडल:8, सूक्त:36}{अनुवाक:5, सूक्त:6}{अष्टक:6, अध्याय:3}
अ॒वि॒तासि॑सुन्व॒तोवृ॒क्तब᳚र्हिषः॒पिबा॒सोमं॒मदा᳚य॒कंश॑तक्रतो |{आत्रेयः श्यावाश्वः | इन्द्रः | शक्वरी}

यंते᳚भा॒गमधा᳚रय॒न्‌विश्वाः᳚सेहा॒नःपृत॑ना,उ॒रुज्रयः॒सम॑प्सु॒जिन्म॒रुत्वाँ᳚,इन्द्रसत्पते॒(स्वाहा᳚) || 1 || वर्ग:18

प्राव॑स्तो॒तारं᳚मघव॒न्नव॒त्वांपिबा॒सोमं॒मदा᳚य॒कंश॑तक्रतो |{आत्रेयः श्यावाश्वः | इन्द्रः | शक्वरी}

यंते᳚भा॒गमधा᳚रय॒न्‌विश्वाः᳚सेहा॒नःपृत॑ना,उ॒रुज्रयः॒सम॑प्सु॒जिन्म॒रुत्वाँ᳚,इन्द्रसत्पते॒(स्वाहा᳚) || 2 ||

ऊ॒र्जादे॒वाँ,अव॒स्योज॑सा॒त्वांपिबा॒सोमं॒मदा᳚य॒कंश॑तक्रतो |{आत्रेयः श्यावाश्वः | इन्द्रः | शक्वरी}

यंते᳚भा॒गमधा᳚रय॒न्‌विश्वाः᳚सेहा॒नःपृत॑ना,उ॒रुज्रयः॒सम॑प्सु॒जिन्म॒रुत्वाँ᳚,इन्द्रसत्पते॒(स्वाहा᳚) || 3 ||

ज॒नि॒तादि॒वोज॑नि॒तापृ॑थि॒व्याःपिबा॒सोमं॒मदा᳚य॒कंश॑तक्रतो |{आत्रेयः श्यावाश्वः | इन्द्रः | शक्वरी}

यंते᳚भा॒गमधा᳚रय॒न्‌विश्वाः᳚सेहा॒नःपृत॑ना,उ॒रुज्रयः॒सम॑प्सु॒जिन्म॒रुत्वाँ᳚,इन्द्रसत्पते॒(स्वाहा᳚) || 4 ||

ज॒नि॒ताश्वा᳚नांजनि॒तागवा᳚मसि॒पिबा॒सोमं॒मदा᳚य॒कंश॑तक्रतो |{आत्रेयः श्यावाश्वः | इन्द्रः | शक्वरी}

यंते᳚भा॒गमधा᳚रय॒न्‌विश्वाः᳚सेहा॒नःपृत॑ना,उ॒रुज्रयः॒सम॑प्सु॒जिन्म॒रुत्वाँ᳚,इन्द्रसत्पते॒(स्वाहा᳚) || 5 ||

अत्री᳚णां॒स्तोम॑मद्रिवोम॒हस्कृ॑धि॒पिबा॒सोमं॒मदा᳚य॒कंश॑तक्रतो |{आत्रेयः श्यावाश्वः | इन्द्रः | शक्वरी}

यंते᳚भा॒गमधा᳚रय॒न्‌विश्वाः᳚सेहा॒नःपृत॑ना,उ॒रुज्रयः॒सम॑प्सु॒जिन्म॒रुत्वाँ᳚,इन्द्रसत्पते॒(स्वाहा᳚) || 6 ||

श्या॒वाश्व॑स्यसुन्व॒तस्तथा᳚शृणु॒यथाशृ॑णो॒रत्रेः॒कर्मा᳚णिकृण्व॒तः |{आत्रेयः श्यावाश्वः | इन्द्रः | महापङ्क्तिः}

प्रत्र॒सद॑स्युमाविथ॒त्वमेक॒इन्नृ॒षाह्य॒इन्द्र॒ब्रह्मा᳚णिव॒र्धय॒न्त्(स्वाहा᳚) || 7 ||

[37] प्रेदमिति सप्तर्चस्य सूक्तस्यात्रेयः श्यावाश्वइंद्रोमहापंक्तिराद्यातिजगती |{मंडल:8, सूक्त:37}{अनुवाक:5, सूक्त:7}{अष्टक:6, अध्याय:3}
प्रेदंब्रह्म॑वृत्र॒तूर्ये᳚ष्वाविथ॒प्रसु᳚न्व॒तःश॑चीपत॒इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ |{आत्रेयः श्यावाश्वः | इन्द्रः | अतिजगती}

माध्यं᳚दिनस्य॒सव॑नस्यवृत्रहन्ननेद्य॒पिबा॒सोम॑स्यवज्रिवः॒(स्वाहा᳚) || 1 || वर्ग:19

से॒हा॒नउ॑ग्र॒पृत॑ना,अ॒भिद्रुहः॑शचीपत॒इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ |{आत्रेयः श्यावाश्वः | इन्द्रः | महापङ्क्तिः}

माध्यं᳚दिनस्य॒सव॑नस्यवृत्रहन्ननेद्य॒पिबा॒सोम॑स्यवज्रिवः॒(स्वाहा᳚) || 2 ||

ए॒क॒राळ॒स्यभुव॑नस्यराजसिशचीपत॒इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ |{आत्रेयः श्यावाश्वः | इन्द्रः | महापङ्क्तिः}

माध्यं᳚दिनस्य॒सव॑नस्यवृत्रहन्ननेद्य॒पिबा॒सोम॑स्यवज्रिवः॒(स्वाहा᳚) || 3 ||

स॒स्थावा᳚नायवयसि॒त्वमेक॒इच्छ॑चीपत॒इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ |{आत्रेयः श्यावाश्वः | इन्द्रः | महापङ्क्तिः}

माध्यं᳚दिनस्य॒सव॑नस्यवृत्रहन्ननेद्य॒पिबा॒सोम॑स्यवज्रिवः॒(स्वाहा᳚) || 4 ||

क्षेम॑स्यचप्र॒युज॑श्च॒त्वमी᳚शिषेशचीपत॒इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ |{आत्रेयः श्यावाश्वः | इन्द्रः | महापङ्क्तिः}

माध्यं᳚दिनस्य॒सव॑नस्यवृत्रहन्ननेद्य॒पिबा॒सोम॑स्यवज्रिवः॒(स्वाहा᳚) || 5 ||

क्ष॒त्राय॑त्व॒मव॑सि॒नत्व॑माविथशचीपत॒इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ |{आत्रेयः श्यावाश्वः | इन्द्रः | महापङ्क्तिः}

माध्यं᳚दिनस्य॒सव॑नस्यवृत्रहन्ननेद्य॒पिबा॒सोम॑स्यवज्रिवः॒(स्वाहा᳚) || 6 ||

श्या॒वाश्व॑स्य॒रेभ॑त॒स्तथा᳚शृणु॒यथाशृ॑णो॒रत्रेः॒कर्मा᳚णिकृण्व॒तः |{आत्रेयः श्यावाश्वः | इन्द्रः | महापङ्क्तिः}

प्रत्र॒सद॑स्युमाविथ॒त्वमेक॒इन्नृ॒षाह्य॒इन्द्र॑क्ष॒त्राणि॑व॒र्धय॒न्त्(स्वाहा᳚) || 7 ||

[38] यज्ञस्येति दशर्चस्य सूक्तस्यात्रेयः श्यावाश्वइंद्राग्नीगायत्री |{मंडल:8, सूक्त:38}{अनुवाक:5, सूक्त:8}{अष्टक:6, अध्याय:3}
य॒ज्ञस्य॒हिस्थऋ॒त्विजा॒सस्नी॒वाजे᳚षु॒कर्म॑सु |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒तस्य॑बोधत॒‌म्(स्वाहा᳚) || 1 || वर्ग:20

तो॒शासा᳚रथ॒यावा᳚नावृत्र॒हणाप॑राजिता |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒तस्य॑बोधत॒‌म्(स्वाहा᳚) || 2 ||

इ॒दंवां᳚मदि॒रंमध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒तस्य॑बोधत॒‌म्(स्वाहा᳚) || 3 ||

जु॒षेथां᳚य॒ज्ञमि॒ष्टये᳚सु॒तंसोमं᳚सधस्तुती |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒,आग॑तंनरा॒(स्वाहा᳚) || 4 ||

इ॒माजु॑षेथां॒सव॑ना॒येभि᳚र्ह॒व्यान्यू॒हथुः॑ |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒,आग॑तंनरा॒(स्वाहा᳚) || 5 ||

इ॒मांगा᳚य॒त्रव॑र्तनिंजु॒षेथां᳚सुष्टु॒तिंमम॑ |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒,आग॑तंनरा॒(स्वाहा᳚) || 6 ||

प्रा॒त॒र्याव॑भि॒राग॑तंदे॒वेभि॑र्जेन्यावसू |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒सोम॑पीतये॒(स्वाहा᳚) || 7 || वर्ग:21

श्या॒वाश्व॑स्यसुन्व॒तोऽत्री᳚णांशृणुतं॒हव᳚म् |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒सोम॑पीतये॒(स्वाहा᳚) || 8 ||

ए॒वावा᳚मह्वऊ॒तये॒यथाहु॑वन्त॒मेधि॑राः |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री}

इन्द्रा᳚ग्नी॒सोम॑पीतये॒(स्वाहा᳚) || 9 ||

आहंसर॑स्वतीवतोरिन्द्रा॒ग्न्योरवो᳚वृणे |{आत्रेयः श्यावाश्वः | इन्द्राग्नी | गायत्री}

याभ्यां᳚गाय॒त्रमृ॒च्यते॒(स्वाहा᳚) || 10 ||

[39] अग्निमिति दशर्चस्य सूक्तस्य काण्वो नाभाकोग्निर्महापंक्तिः |{मंडल:8, सूक्त:39}{अनुवाक:5, सूक्त:9}{अष्टक:6, अध्याय:3}
अ॒ग्निम॑स्तोष्यृ॒ग्मिय॑म॒ग्निमी॒ळाय॒जध्यै᳚ |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः}

अ॒ग्निर्दे॒वाँ,अ॑नक्तुनउ॒भेहिवि॒दथे᳚क॒विर॒न्तश्चर॑तिदू॒त्य१॑(अं॒)नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 1 || वर्ग:22

न्य॑ग्ने॒नव्य॑सा॒वच॑स्त॒नूषु॒शंस॑मेषाम् |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः}

न्यरा᳚ती॒ररा᳚व्णां॒विश्वा᳚,अ॒र्यो,अरा᳚तीरि॒तोयु॑च्छन्त्वा॒मुरो॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 2 ||

अग्ने॒मन्मा᳚नि॒तुभ्यं॒कंघृ॒तंनजु॑ह्वआ॒सनि॑ |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः}

सदे॒वेषु॒प्रचि॑किद्धि॒त्वंह्यसि॑पू॒र्व्यःशि॒वोदू॒तोवि॒वस्व॑तो॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 3 ||

तत्त॑द॒ग्निर्वयो᳚दधे॒यथा᳚यथाकृप॒ण्यति॑ |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः}

ऊ॒र्जाहु॑ति॒र्वसू᳚नां॒शंच॒योश्च॒मयो᳚दधे॒विश्व॑स्यैदे॒वहू᳚त्यै॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 4 ||

सचि॑केत॒सही᳚यसा॒ग्निश्चि॒त्रेण॒कर्म॑णा |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः}

सहोता॒शश्व॑तीनां॒दक्षि॑णाभिर॒भीवृ॑तइ॒नोति॑चप्रती॒व्य१॑(अं॒)नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 5 ||

अ॒ग्निर्जा॒तादे॒वाना᳚म॒ग्निर्वे᳚द॒मर्ता᳚नामपी॒च्य᳚म् |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः}

अ॒ग्निःसद्र॑विणो॒दा,अ॒ग्निर्द्वारा॒व्यू᳚र्णुते॒स्वा᳚हुतो॒नवी᳚यसा॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 6 || वर्ग:23

अ॒ग्निर्दे॒वेषु॒संव॑सुः॒सवि॒क्षुय॒ज्ञिया॒स्वा |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः}

समु॒दाकाव्या᳚पु॒रुविश्वं॒भूमे᳚वपुष्यतिदे॒वोदे॒वेषु॑य॒ज्ञियो॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 7 ||

यो,अ॒ग्निःस॒प्तमा᳚नुषःश्रि॒तोविश्वे᳚षु॒सिन्धु॑षु |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः}

तमाग᳚न्मत्रिप॒स्त्यंम᳚न्धा॒तुर्द॑स्यु॒हन्त॑मम॒ग्निंय॒ज्ञेषु॑पू॒र्व्यंनभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 8 ||

अ॒ग्निस्त्रीणि॑त्रि॒धातू॒न्याक्षे᳚तिवि॒दथा᳚क॒विः |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः}

सत्रीँरे᳚काद॒शाँ,इ॒हयक्ष॑च्चपि॒प्रय॑च्चनो॒विप्रो᳚दू॒तःपरि॑ष्कृतो॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 9 ||

त्वंनो᳚,अग्नआ॒युषु॒त्वंदे॒वेषु॑पूर्व्य॒वस्व॒एक॑इरज्यसि |{काण्वो नाभाकः | अग्निः | महापङ्क्तिः}

त्वामापः॑परि॒स्रुतः॒परि॑यन्ति॒स्वसे᳚तवो॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 10 ||

[40] इंद्राग्नीइति द्वादशर्चस्य सूक्तस्य काण्वोनाभाक इंद्राग्नी महापंक्तिर्द्वितीयाशक्वर्यंत्यात्रिष्टुप् |{मंडल:8, सूक्त:40}{अनुवाक:5, सूक्त:10}{अष्टक:6, अध्याय:3}
इन्द्रा᳚ग्नीयु॒वंसुनः॒सह᳚न्ता॒दास॑थोर॒यिम् |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः}

येन॑दृ॒ळ्हास॒मत्स्वावी॒ळुचि॑त्साहिषी॒मह्य॒ग्निर्वने᳚व॒वात॒इन्नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 1 || वर्ग:24

न॒हिवां᳚व॒व्रया᳚म॒हेऽथेन्द्र॒मिद्य॑जामहे॒शवि॑ष्ठंनृ॒णांनर᳚म् |{काण्वो नाभाकः | इन्द्राग्नी | शक्वरी}

सनः॑क॒दाचि॒दर्व॑ता॒गम॒दावाज॑सातये॒गम॒दामे॒धसा᳚तये॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 2 ||

ताहिमध्यं॒भरा᳚णामिन्द्रा॒ग्नी,अ॑धिक्षि॒तः |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः}

ता,उ॑कवित्व॒नाक॒वीपृ॒च्छ्यमा᳚नासखीय॒तेसंधी॒तम॑श्नुतंनरा॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 3 ||

अ॒भ्य॑र्चनभाक॒वदि᳚न्द्रा॒ग्नीय॒जसा᳚गि॒रा |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः}

ययो॒र्विश्व॑मि॒दंजग॑दि॒यंद्यौःपृ॑थि॒वीम॒ह्यु१॑(उ॒)पस्थे᳚बिभृ॒तोवसु॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 4 ||

प्रब्रह्मा᳚णिनभाक॒वदि᳚न्द्रा॒ग्निभ्या᳚मिरज्यत |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः}

यास॒प्तबु॑ध्नमर्ण॒वंजि॒ह्मबा᳚रमपोर्णु॒तइन्द्र॒ईशा᳚न॒ओज॑सा॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 5 ||

अपि॑वृश्चपुराण॒वद्व्र॒तते᳚रिवगुष्पि॒तमोजो᳚दा॒सस्य॑दम्भय |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः}

व॒यंतद॑स्य॒सम्भृ॑तं॒वस्विन्द्रे᳚ण॒विभ॑जेमहि॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 6 ||

यदि᳚न्द्रा॒ग्नीजना᳚,इ॒मेवि॒ह्वय᳚न्ते॒तना᳚गि॒रा |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः}

अ॒स्माके᳚भि॒र्नृभि᳚र्व॒यंसा᳚स॒ह्याम॑पृतन्य॒तोव॑नु॒याम॑वनुष्य॒तोनभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 7 || वर्ग:25

यानुश्वे॒ताव॒वोदि॒वउ॒च्चरा᳚त॒उप॒द्युभिः॑ |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः}

इ॒न्द्रा॒ग्न्योरनु᳚व्र॒तमुहा᳚नायन्ति॒सिन्ध॑वो॒यान्‌त्सीं᳚ब॒न्धादमु᳚ञ्चतां॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 8 ||

पू॒र्वीष्ट॑इ॒न्द्रोप॑मातयःपू॒र्वीरु॒तप्रश॑स्तयः॒सूनो᳚हि॒न्वस्य॑हरिवः |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः}

वस्वो᳚वी॒रस्या॒पृचो॒यानुसाध᳚न्तनो॒धियो॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 9 ||

तंशि॑शीतासुवृ॒क्तिभि॑स्त्वे॒षंसत्वा᳚नमृ॒ग्मिय᳚म् |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः}

उ॒तोनुचि॒द्यओज॑सा॒शुष्ण॑स्या॒ण्डानि॒भेद॑ति॒जेष॒त्स्व᳚र्वतीर॒पोनभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 10 ||

तंशि॑शीतास्वध्व॒रंस॒त्यंसत्वा᳚नमृ॒त्विय᳚म् |{काण्वो नाभाकः | इन्द्राग्नी | महापङ्क्तिः}

उ॒तोनुचि॒द्यओह॑तआ॒ण्डाशुष्ण॑स्य॒भेद॒त्यजैः॒स्व᳚र्वतीर॒पोनभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 11 ||

ए॒वेन्द्रा॒ग्निभ्यां᳚पितृ॒वन्नवी᳚योमन्धातृ॒वद᳚ङ्गिर॒स्वद॑वाचि |{काण्वो नाभाकः | इन्द्राग्नी | त्रिष्टुप्}

त्रि॒धातु॑ना॒शर्म॑णापातम॒स्मान्व॒यंस्या᳚म॒पत॑योरयी॒णाम्(स्वाहा᳚) || 12 ||

[41] अस्माऊष्विति दशर्चस्य सूक्तस्य काण्वोनाभाकोवरुणोमहापंक्तिः |{मंडल:8, सूक्त:41}{अनुवाक:5, सूक्त:11}{अष्टक:6, अध्याय:3}
अ॒स्मा,ऊ॒षुप्रभू᳚तये॒वरु॑णायम॒रुद्भ्योऽर्चा᳚वि॒दुष्ट॑रेभ्यः |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः}

योधी॒तामानु॑षाणांप॒श्वोगा,इ॑व॒रक्ष॑ति॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 1 || वर्ग:26

तमू॒षुस॑म॒नागि॒रापि॑तॄ॒णांच॒मन्म॑भिः |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः}

ना॒भा॒कस्य॒प्रश॑स्तिभि॒र्यःसिन्धू᳚ना॒मुपो᳚द॒येस॒प्तस्व॑सा॒सम॑ध्य॒मोनभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 2 ||

सक्षपः॒परि॑षस्वजे॒न्यु१॑(उ॒)स्रोमा॒यया᳚दधे॒सविश्वं॒परि॑दर्श॒तः |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः}

तस्य॒वेनी॒रनु᳚व्र॒तमु॒षस्ति॒स्रो,अ॑वर्धय॒न्नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 3 ||

यःक॒कुभो᳚निधार॒यःपृ॑थि॒व्यामधि॑दर्श॒तः |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः}

समाता᳚पू॒र्व्यंप॒दंतद्वरु॑णस्य॒सप्त्यं॒सहिगो॒पा,इ॒वेर्यो॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 4 ||

योध॒र्ताभुव॑नानां॒यउ॒स्राणा᳚मपी॒च्या॒३॑(आ॒)वेद॒नामा᳚नि॒गुह्या᳚ |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः}

सक॒विःकाव्या᳚पु॒रुरू॒पंद्यौरि॑वपुष्यति॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 5 ||

यस्मि॒न्‌विश्वा᳚नि॒काव्या᳚च॒क्रेनाभि॑रिवश्रि॒ता |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः}

त्रि॒तंजू॒तीस॑पर्यतव्र॒जेगावो॒नसं॒युजे᳚यु॒जे,अश्वाँ᳚,अयुक्षत॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 6 || वर्ग:27

यआ॒स्वत्क॑आ॒शये॒विश्वा᳚जा॒तान्ये᳚षाम् |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः}

परि॒धामा᳚नि॒मर्मृ॑श॒द्वरु॑णस्यपु॒रोगये॒विश्वे᳚दे॒वा,अनु᳚व्र॒तंनभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 7 ||

सस॑मु॒द्रो,अ॑पी॒च्य॑स्तु॒रोद्यामि॑वरोहति॒नियदा᳚सु॒यजु॑र्द॒धे |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः}

समा॒या,अ॒र्चिना᳚प॒दास्तृ॑णा॒न्नाक॒मारु॑ह॒न्नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 8 ||

यस्य॑श्वे॒तावि॑चक्ष॒णाति॒स्रोभूमी᳚रधिक्षि॒तः |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः}

त्रिरुत्त॑राणिप॒प्रतु॒र्वरु॑णस्यध्रु॒वंसदः॒सस॑प्ता॒नामि॑रज्यति॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 9 ||

यःश्वे॒ताँ,अधि॑निर्णिजश्च॒क्रेकृ॒ष्णाँ,अनु᳚व्र॒ता |{काण्वो नाभाकः | वरुणः | महापङ्क्तिः}

सधाम॑पू॒र्व्यंम॑मे॒यःस्क॒म्भेन॒विरोद॑सी,अ॒जोनद्यामधा᳚रय॒न्नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 10 ||

[42] अस्तभ्नादिति षडृचस्य सूक्तस्य काण्वोनाभाकऋषिरंत्यानांतिसृणामात्रेयार्चनानाऋषिराद्यानांतिसृणां वरुणोंत्यानांतिसृणामश्विनौ आद्यास्तिस्रस्त्रिष्टुभोंत्यास्तिस्रोनुष्टुभः |{मंडल:8, सूक्त:42}{अनुवाक:5, सूक्त:12}{अष्टक:6, अध्याय:3}
अस्त॑भ्ना॒द्द्यामसु॑रोवि॒श्ववे᳚दा॒,अमि॑मीतवरि॒माणं᳚पृथि॒व्याः |{काण्वो नाभाकः | वरुणः | त्रिष्टुप्}

आसी᳚द॒द्विश्वा॒भुव॑नानिस॒म्राड्विश्वेत्तानि॒वरु॑णस्यव्र॒तानि॒(स्वाहा᳚) || 1 || वर्ग:28

ए॒वाव᳚न्दस्व॒वरु॑णंबृ॒हन्तं᳚नम॒स्याधीर॑म॒मृत॑स्यगो॒पाम् |{काण्वो नाभाकः | वरुणः | त्रिष्टुप्}

सनः॒शर्म॑त्रि॒वरू᳚थं॒वियं᳚सत्पा॒तंनो᳚द्यावापृथिवी,उ॒पस्थे॒(स्वाहा᳚) || 2 ||

इ॒मांधियं॒शिक्ष॑माणस्यदेव॒क्रतुं॒दक्षं᳚वरुण॒संशि॑शाधि |{काण्वो नाभाकः | वरुणः | त्रिष्टुप्}

ययाति॒विश्वा᳚दुरि॒तातरे᳚मसु॒तर्मा᳚ण॒मधि॒नावं᳚रुहेम॒(स्वाहा᳚) || 3 ||

आवां॒ग्रावा᳚णो,अश्विनाधी॒भिर्विप्रा᳚,अचुच्यवुः |{आत्रेयार्चनानाः | अश्विनौ | अनुष्टुप्}

नास॑त्या॒सोम॑पीतये॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 4 ||

यथा᳚वा॒मत्रि॑रश्विनागी॒र्भिर्विप्रो॒,अजो᳚हवीत् |{आत्रेयार्चनानाः | अश्विनौ | अनुष्टुप्}

नास॑त्या॒सोम॑पीतये॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 5 ||

ए॒वावा᳚मह्वऊ॒तये॒यथाहु॑वन्त॒मेधि॑राः |{आत्रेयार्चनानाः | अश्विनौ | अनुष्टुप्}

नास॑त्या॒सोम॑पीतये॒नभ᳚न्तामन्य॒केस॑मे॒(स्वाहा᳚) || 6 ||

[43] इमेविप्रस्येति त्रयस्त्रिंशदृचस्य सूक्तस्यांगिरसोविरूपोग्निर्गायत्री |{मंडल:8, सूक्त:43}{अनुवाक:6, सूक्त:1}{अष्टक:6, अध्याय:3}
इ॒मेविप्र॑स्यवे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

गिरः॒स्तोमा᳚सईरते॒(स्वाहा᳚) || 1 || वर्ग:29

अस्मै᳚तेप्रति॒हर्य॑ते॒जात॑वेदो॒विच॑र्षणे |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अग्ने॒जना᳚मिसुष्टु॒तिम्(स्वाहा᳚) || 2 ||

आ॒रो॒का,इ॑व॒घेदह॑ति॒ग्मा,अ॑ग्ने॒तव॒त्विषः॑ |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

द॒द्भिर्वना᳚निबप्सति॒(स्वाहा᳚) || 3 ||

हर॑योधू॒मके᳚तवो॒वात॑जूता॒,उप॒द्यवि॑ |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

यत᳚न्ते॒वृथ॑ग॒ग्नयः॒(स्वाहा᳚) || 4 ||

ए॒तेत्येवृथ॑ग॒ग्नय॑इ॒द्धासः॒सम॑दृक्षत |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

उ॒षसा᳚मिवके॒तवः॒(स्वाहा᳚) || 5 ||

कृ॒ष्णारजां᳚सिपत्सु॒तःप्र॒याणे᳚जा॒तवे᳚दसः |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अ॒ग्निर्यद्रोध॑ति॒क्षमि॒(स्वाहा᳚) || 6 || वर्ग:30

धा॒सिंकृ᳚ण्वा॒नओष॑धी॒र्बप्स॑द॒ग्निर्नवा᳚यति |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

पुन॒र्यन्तरु॑णी॒रपि॒(स्वाहा᳚) || 7 ||

जि॒ह्वाभि॒रह॒नन्न॑मद॒र्चिषा᳚जञ्जणा॒भव॑न् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अ॒ग्निर्वने᳚षुरोचते॒(स्वाहा᳚) || 8 ||

अ॒प्स्व॑ग्ने॒सधि॒ष्टव॒सौष॑धी॒रनु॑रुध्यसे |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

गर्भे॒सञ्जा᳚यसे॒पुनः॒(स्वाहा᳚) || 9 ||

उद॑ग्ने॒तव॒तद्‌घृ॒ताद॒र्चीरो᳚चत॒आहु॑तम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

निंसा᳚नंजु॒ह्वो॒३॑(ओ॒)मुखे॒(स्वाहा᳚) || 10 ||

उ॒क्षान्ना᳚यव॒शान्ना᳚य॒सोम॑पृष्ठायवे॒धसे᳚ |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

स्तोमै᳚र्विधेमा॒ग्नये॒(स्वाहा᳚) || 11 || वर्ग:31

उ॒तत्वा॒नम॑साव॒यंहोत॒र्वरे᳚ण्यक्रतो |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अग्ने᳚स॒मिद्भि॑रीमहे॒(स्वाहा᳚) || 12 ||

उ॒तत्वा᳚भृगु॒वच्छु॑चेमनु॒ष्वद॑ग्नआहुत |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अ॒ङ्गि॒र॒स्वद्ध॑वामहे॒(स्वाहा᳚) || 13 ||

त्वंह्य॑ग्ने,अ॒ग्निना॒विप्रो॒विप्रे᳚ण॒सन्‌त्स॒ता |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

सखा॒सख्या᳚समि॒ध्यसे॒(स्वाहा᳚) || 14 ||

सत्वंविप्रा᳚यदा॒शुषे᳚र॒यिंदे᳚हिसह॒स्रिण᳚म् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अग्ने᳚वी॒रव॑ती॒मिष॒‌म्(स्वाहा᳚) || 15 ||

अग्ने॒भ्रातः॒सह॑स्कृत॒रोहि॑दश्व॒शुचि᳚व्रत |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

इ॒मंस्तोमं᳚जुषस्वमे॒(स्वाहा᳚) || 16 || वर्ग:32

उ॒तत्वा᳚ग्ने॒मम॒स्तुतो᳚वा॒श्राय॑प्रति॒हर्य॑ते |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

गो॒ष्ठंगाव॑इवाशत॒(स्वाहा᳚) || 17 ||

तुभ्यं॒ता,अ᳚ङ्गिरस्तम॒विश्वाः᳚सुक्षि॒तयः॒पृथ॑क् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अग्ने॒कामा᳚ययेमिरे॒(स्वाहा᳚) || 18 ||

अ॒ग्निंधी॒भिर्म॑नी॒षिणो॒मेधि॑रासोविप॒श्चितः॑ |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अ॒द्म॒सद्या᳚यहिन्‌विरे॒(स्वाहा᳚) || 19 ||

तंत्वामज्मे᳚षुवा॒जिनं᳚तन्वा॒ना,अ॑ग्ने,अध्व॒रम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

वह्निं॒होता᳚रमीळते॒(स्वाहा᳚) || 20 ||

पु॒रु॒त्राहिस॒दृङ्ङसि॒विशो॒विश्वा॒,अनु॑प्र॒भुः |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

स॒मत्सु॑त्वाहवामहे॒(स्वाहा᳚) || 21 || वर्ग:33

तमी᳚ळिष्व॒यआहु॑तो॒ऽग्निर्वि॒भ्राज॑तेघृ॒तैः |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

इ॒मंनः॑शृणव॒द्धव॒‌म्(स्वाहा᳚) || 22 ||

तंत्वा᳚व॒यंह॑वामहेशृ॒ण्वन्तं᳚जा॒तवे᳚दसम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अग्ने॒घ्नन्त॒मप॒द्विषः॒(स्वाहा᳚) || 23 ||

वि॒शांराजा᳚न॒मद्भु॑त॒मध्य॑क्षं॒धर्म॑णामि॒मम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अ॒ग्निमी᳚ळे॒सउ॑श्रव॒‌त्(स्वाहा᳚) || 24 ||

अ॒ग्निंवि॒श्वायु॑वेपसं॒मर्यं॒नवा॒जिनं᳚हि॒तम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

सप्तिं॒नवा᳚जयामसि॒(स्वाहा᳚) || 25 ||

घ्नन्‌मृ॒ध्राण्यप॒द्विषो॒दह॒न्‌रक्षां᳚सिवि॒श्वहा᳚ |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अग्ने᳚ति॒ग्मेन॑दीदिहि॒(स्वाहा᳚) || 26 || वर्ग:34

यंत्वा॒जना᳚सइन्ध॒तेम॑नु॒ष्वद᳚ङ्गिरस्तम |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अग्ने॒सबो᳚धिमे॒वचः॒(स्वाहा᳚) || 27 ||

यद॑ग्नेदिवि॒जा,अस्य॑प्सु॒जावा᳚सहस्कृत |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

तंत्वा᳚गी॒र्भिर्ह॑वामहे॒(स्वाहा᳚) || 28 ||

तुभ्यं॒घेत्तेजना᳚,इ॒मेविश्वाः᳚सुक्षि॒तयः॒पृथ॑क् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

धा॒सिंहि᳚न्व॒न्त्यत्त॑वे॒(स्वाहा᳚) || 29 ||

तेघेद॑ग्नेस्वा॒ध्योऽहा॒विश्वा᳚नृ॒चक्ष॑सः |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

तर᳚न्तःस्यामदु॒र्गहा॒(स्वाहा᳚) || 30 ||

अ॒ग्निंम॒न्द्रंपु॑रुप्रि॒यंशी॒रंपा᳚व॒कशो᳚चिषम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

हृ॒द्भिर्म॒न्द्रेभि॑रीमहे॒(स्वाहा᳚) || 31 || वर्ग:35

सत्वम॑ग्नेवि॒भाव॑सुःसृ॒जन्‌त्सूर्यो॒नर॒श्मिभिः॑ |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

शर्ध॒न्तमां᳚सिजिघ्नसे॒(स्वाहा᳚) || 32 ||

तत्ते᳚सहस्वईमहेदा॒त्रंयन्नोप॒दस्य॑ति |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

त्वद॑ग्ने॒वार्यं॒वसु॒(स्वाहा᳚) || 33 ||

[44] समिधाग्निमिति त्रिंशदृचस्य सूक्तस्यांगिरसो विरूपोग्निर्गायत्री |{मंडल:8, सूक्त:44}{अनुवाक:6, सूक्त:2}{अष्टक:6, अध्याय:3}
स॒मिधा॒ग्निंदु॑वस्यतघृ॒तैर्बो᳚धय॒ताति॑थिम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

आस्मि॑न्ह॒व्याजु॑होतन॒(स्वाहा᳚) || 1 || वर्ग:36

अग्ने॒स्तोमं᳚जुषस्वमे॒वर्ध॑स्वा॒नेन॒मन्म॑ना |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

प्रति॑सू॒क्तानि॑हर्यनः॒(स्वाहा᳚) || 2 ||

अ॒ग्निंदू॒तंपु॒रोद॑धेहव्य॒वाह॒मुप॑ब्रुवे |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

दे॒वाँ,आसा᳚दयादि॒ह(स्वाहा᳚) || 3 ||

उत्ते᳚बृ॒हन्तो᳚,अ॒र्चयः॑समिधा॒नस्य॑दीदिवः |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अग्ने᳚शु॒क्रास॑ईरते॒(स्वाहा᳚) || 4 ||

उप॑त्वाजु॒ह्वो॒३॑(ओ॒)मम॑घृ॒ताची᳚र्यन्तुहर्यत |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अग्ने᳚ह॒व्याजु॑षस्वनः॒(स्वाहा᳚) || 5 ||

म॒न्द्रंहोता᳚रमृ॒त्विजं᳚चि॒त्रभा᳚नुंवि॒भाव॑सुम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अ॒ग्निमी᳚ळे॒सउ॑श्रव॒‌त्(स्वाहा᳚) || 6 || वर्ग:37

प्र॒त्नंहोता᳚र॒मीड्यं॒जुष्ट॑म॒ग्निंक॒विक्र॑तुम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अ॒ध्व॒राणा᳚मभि॒श्रिय॒‌म्(स्वाहा᳚) || 7 ||

जु॒षा॒णो,अ᳚ङ्गिरस्तमे॒माह॒व्यान्या᳚नु॒षक् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अग्ने᳚य॒ज्ञंन॑यऋतु॒था(स्वाहा᳚) || 8 ||

स॒मि॒धा॒नउ॑सन्त्य॒शुक्र॑शोचइ॒हाव॑ह |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

चि॒कि॒त्वान्‌दैव्यं॒जन॒‌म्(स्वाहा᳚) || 9 ||

विप्रं॒होता᳚रम॒द्रुहं᳚धू॒मके᳚तुंवि॒भाव॑सुम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

य॒ज्ञानां᳚के॒तुमी᳚महे॒(स्वाहा᳚) || 10 ||

अग्ने॒निपा᳚हिन॒स्त्वंप्रति॑ष्मदेव॒रीष॑तः |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

भि॒न्धिद्वेषः॑सहस्कृत॒(स्वाहा᳚) || 11 || वर्ग:38

अ॒ग्निःप्र॒त्नेन॒मन्म॑ना॒शुम्भा᳚नस्त॒न्व१॑(अं॒)स्वाम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

क॒विर्विप्रे᳚णवावृधे॒(स्वाहा᳚) || 12 ||

ऊ॒र्जोनपा᳚त॒माहु॑वे॒ऽग्निंपा᳚व॒कशो᳚चिषम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अ॒स्मिन्‌य॒ज्ञेस्व॑ध्व॒रे(स्वाहा᳚) || 13 ||

सनो᳚मित्रमह॒स्त्वमग्ने᳚शु॒क्रेण॑शो॒चिषा᳚ |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

दे॒वैरास॑त्सिब॒र्हिषि॒(स्वाहा᳚) || 14 ||

यो,अ॒ग्निंत॒न्वो॒३॑(ओ॒)दमे᳚दे॒वंमर्तः॑सप॒र्यति॑ |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

तस्मा॒,इद्दी᳚दय॒द्वसु॒(स्वाहा᳚) || 15 ||

अ॒ग्निर्मू॒र्धादि॒वःक॒कुत्पतिः॑पृथि॒व्या,अ॒यम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अ॒पांरेतां᳚सिजिन्वति॒(स्वाहा᳚) || 16 || वर्ग:39

उद॑ग्ने॒शुच॑य॒स्तव॑शु॒क्राभ्राज᳚न्तईरते |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

तव॒ज्योतीं᳚ष्य॒र्चयः॒(स्वाहा᳚) || 17 ||

ईशि॑षे॒वार्य॑स्य॒हिदा॒त्रस्या᳚ग्ने॒स्व॑र्पतिः |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

स्तो॒तास्यां॒तव॒शर्म॑णि॒(स्वाहा᳚) || 18 ||

त्वाम॑ग्नेमनी॒षिण॒स्त्वांहि᳚न्वन्ति॒चित्ति॑भिः |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

त्वांव॑र्धन्तुनो॒गिरः॒(स्वाहा᳚) || 19 ||

अद॑ब्धस्यस्व॒धाव॑तोदू॒तस्य॒रेभ॑तः॒सदा᳚ |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अ॒ग्नेःस॒ख्यंवृ॑णीमहे॒(स्वाहा᳚) || 20 ||

अ॒ग्निःशुचि᳚व्रततमः॒शुचि॒र्विप्रः॒शुचिः॑क॒विः |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

शुची᳚रोचत॒आहु॑तः॒(स्वाहा᳚) || 21 || वर्ग:40

उ॒तत्वा᳚धी॒तयो॒मम॒गिरो᳚वर्धन्तुवि॒श्वहा᳚ |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अग्ने᳚स॒ख्यस्य॑बोधिनः॒(स्वाहा᳚) || 22 ||

यद॑ग्ने॒स्याम॒हंत्वंत्वंवा᳚घा॒स्या,अ॒हम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

स्युष्टे᳚स॒त्या,इ॒हाशिषः॒(स्वाहा᳚) || 23 ||

वसु॒र्वसु॑पति॒र्हिक॒मस्य॑ग्नेवि॒भाव॑सुः |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

स्याम॑तेसुम॒तावपि॒(स्वाहा᳚) || 24 ||

अग्ने᳚धृ॒तव्र॑तायतेसमु॒द्राये᳚व॒सिन्ध॑वः |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

गिरो᳚वा॒श्रास॑ईरते॒(स्वाहा᳚) || 25 ||

युवा᳚नंवि॒श्पतिं᳚क॒विंवि॒श्वादं᳚पुरु॒वेप॑सम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अ॒ग्निंशु᳚म्भामि॒मन्म॑भिः॒(स्वाहा᳚) || 26 || वर्ग:41

य॒ज्ञानां᳚र॒थ्ये᳚व॒यंति॒ग्मज᳚म्भायवी॒ळवे᳚ |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

स्तोमै᳚रिषेमा॒ग्नये॒(स्वाहा᳚) || 27 ||

अ॒यम॑ग्ने॒त्वे,अपि॑जरि॒ताभू᳚तुसन्त्य |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

तस्मै᳚पावकमृळय॒(स्वाहा᳚) || 28 ||

धीरो॒ह्यस्य॑द्म॒सद्विप्रो॒नजागृ॑विः॒सदा᳚ |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अग्ने᳚दी॒दय॑सि॒द्यवि॒(स्वाहा᳚) || 29 ||

पु॒राग्ने᳚दुरि॒तेभ्यः॑पु॒रामृ॒ध्रेभ्यः॑कवे |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

प्रण॒आयु᳚र्वसोतिर॒(स्वाहा᳚) || 30 ||

[45] आघायइति द्विचत्वारिंशदृचस्य सूक्तस्य काण्वस्त्रिशोकइंद्र आद्याया अग्नींद्रागायत्री |{मंडल:8, सूक्त:45}{अनुवाक:6, सूक्त:3}{अष्टक:6, अध्याय:3}
आघा॒ये,अ॒ग्निमि᳚न्ध॒तेस्तृ॒णन्ति॑ब॒र्हिरा᳚नु॒षक् |{काण्वः त्रिशोकः | अग्नींद्रौ | गायत्री}

येषा॒मिन्द्रो॒युवा॒सखा॒(स्वाहा᳚) || 1 || वर्ग:42

बृ॒हन्निदि॒ध्मए᳚षां॒भूरि॑श॒स्तंपृ॒थुःस्वरुः॑ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

येषा॒मिन्द्रो॒युवा॒सखा॒(स्वाहा᳚) || 2 ||

अयु॑द्ध॒इद्यु॒धावृतं॒शूर॒आज॑ति॒सत्व॑भिः |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

येषा॒मिन्द्रो॒युवा॒सखा॒(स्वाहा᳚) || 3 ||

आबु॒न्दंवृ॑त्र॒हाद॑देजा॒तःपृ॑च्छ॒द्विमा॒तर᳚म् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

कउ॒ग्राःकेह॑शृण्विरे॒(स्वाहा᳚) || 4 ||

प्रति॑त्वाशव॒सीव॑दद्गि॒रावप्सो॒नयो᳚धिषत् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

यस्ते᳚शत्रु॒त्वमा᳚च॒के(स्वाहा᳚) || 5 ||

उ॒तत्वंम॑घवञ्छृणु॒यस्ते॒वष्टि॑व॒वक्षि॒तत् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

यद्वी॒ळया᳚सिवी॒ळुतत्(स्वाहा᳚) || 6 || वर्ग:43

यदा॒जिंयात्या᳚जि॒कृदिन्द्रः॑स्वश्व॒युरुप॑ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

र॒थीत॑मोर॒थीना॒‌म्(स्वाहा᳚) || 7 ||

विषुविश्वा᳚,अभि॒युजो॒वज्रि॒न्‌विष्व॒ग्यथा᳚वृह |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

भवा᳚नःसु॒श्रव॑स्तमः॒(स्वाहा᳚) || 8 ||

अ॒स्माकं॒सुरथं᳚पु॒रइन्द्रः॑कृणोतुसा॒तये᳚ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

नयंधूर्व᳚न्तिधू॒र्तयः॒(स्वाहा᳚) || 9 ||

वृ॒ज्याम॑ते॒परि॒द्विषोऽरं᳚तेशक्रदा॒वने᳚ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

ग॒मेमेदि᳚न्द्र॒गोम॑तः॒(स्वाहा᳚) || 10 ||

शनै᳚श्चि॒द्यन्तो᳚,अद्रि॒वोऽश्वा᳚वन्तःशत॒ग्विनः॑ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

वि॒वक्ष॑णा,अने॒हसः॒(स्वाहा᳚) || 11 || वर्ग:44

ऊ॒र्ध्वाहिते᳚दि॒वेदि॑वेस॒हस्रा᳚सू॒नृता᳚श॒ता |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

ज॒रि॒तृभ्यो᳚वि॒मंह॑ते॒(स्वाहा᳚) || 12 ||

वि॒द्माहित्वा᳚धनंज॒यमिन्द्र॑दृ॒ळ्हाचि॑दारु॒जम् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

आ॒दा॒रिणं॒यथा॒गय॒‌म्(स्वाहा᳚) || 13 ||

क॒कु॒हंचि॑त्‌त्वाकवे॒मन्द᳚न्तुधृष्ण॒विन्द॑वः |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

आत्वा᳚प॒णिंयदीम॑हे॒(स्वाहा᳚) || 14 ||

यस्ते᳚रे॒वाँ,अदा᳚शुरिःप्रम॒मर्ष॑म॒घत्त॑ये |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

तस्य॑नो॒वेद॒आभ॑र॒(स्वाहा᳚) || 15 ||

इ॒मउ॑त्वा॒विच॑क्षते॒सखा᳚यइन्द्रसो॒मिनः॑ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

पु॒ष्टाव᳚न्तो॒यथा᳚प॒शुम्(स्वाहा᳚) || 16 || वर्ग:45

उ॒तत्वाब॑धिरंव॒यंश्रुत्क᳚र्णं॒सन्त॑मू॒तये᳚ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

दू॒रादि॒हह॑वामहे॒(स्वाहा᳚) || 17 ||

यच्छु॑श्रू॒या,इ॒मंहवं᳚दु॒र्मर्षं᳚चक्रिया,उ॒त |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

भवे᳚रा॒पिर्नो॒,अन्त॑मः॒(स्वाहा᳚) || 18 ||

यच्चि॒द्धिते॒,अपि॒व्यथि॑र्जग॒न्वांसो॒,अम᳚न्महि |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

गो॒दा,इदि᳚न्द्रबोधिनः॒(स्वाहा᳚) || 19 ||

आत्वा᳚र॒म्भंनजिव्र॑योरर॒भ्माश॑वसस्पते |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

उ॒श्मसि॑त्वास॒धस्थ॒आ(स्वाहा᳚) || 20 ||

स्तो॒त्रमिन्द्रा᳚यगायतपुरुनृ॒म्णाय॒सत्व॑ने |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

नकि॒र्यंवृ᳚ण्व॒तेयु॒धि(स्वाहा᳚) || 21 || वर्ग:46

अ॒भित्वा᳚वृषभासु॒तेसु॒तंसृ॑जामिपी॒तये᳚ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

तृ॒म्पाव्य॑श्नुही॒मद॒‌म्(स्वाहा᳚) || 22 ||

मात्वा᳚मू॒रा,अ॑वि॒ष्यवो॒मोप॒हस्वा᳚न॒आद॑भन् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

माकीं᳚ब्रह्म॒द्विषो᳚वनः॒(स्वाहा᳚) || 23 ||

इ॒हत्वा॒गोप॑रीणसाम॒हेम᳚न्दन्तु॒राध॑से |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

सरो᳚गौ॒रोयथा᳚पिब॒(स्वाहा᳚) || 24 ||

यावृ॑त्र॒हाप॑रा॒वति॒सना॒नवा᳚चचुच्यु॒वे |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

तासं॒सत्सु॒प्रवो᳚चत॒(स्वाहा᳚) || 25 ||

अपि॑बत्क॒द्रुवः॑सु॒तमिन्द्रः॑स॒हस्र॑बाह्वे |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

अत्रा᳚देदिष्ट॒पौंस्य॒‌म्(स्वाहा᳚) || 26 || वर्ग:47

स॒त्यंतत्तु॒र्वशे॒यदौ॒विदा᳚नो,अह्नवा॒य्यम् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

व्या᳚नट्तु॒र्वणे॒शमि॒(स्वाहा᳚) || 27 ||

त॒रणिं᳚वो॒जना᳚नांत्र॒दंवाज॑स्य॒गोम॑तः |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

स॒मा॒नमु॒प्रशं᳚सिष॒‌म्(स्वाहा᳚) || 28 ||

ऋ॒भु॒क्षणं॒नवर्त॑वउ॒क्थेषु॑तुग्र्या॒वृध᳚म् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

इन्द्रं॒सोमे॒सचा᳚सु॒ते(स्वाहा᳚) || 29 ||

यःकृ॒न्तदिद्वियो॒न्यंत्रि॒शोका᳚यगि॒रिंपृ॒थुम् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

गोभ्यो᳚गा॒तुंनिरे᳚तवे॒(स्वाहा᳚) || 30 ||

यद्द॑धि॒षेम॑न॒स्यसि॑मन्दा॒नःप्रेदिय॑क्षसि |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

मातत्क॑रिन्द्रमृ॒ळय॒(स्वाहा᳚) || 31 || वर्ग:48

द॒भ्रंचि॒द्धित्वाव॑तःकृ॒तंशृ॒ण्वे,अधि॒क्षमि॑ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

जिगा᳚त्विन्द्रते॒मनः॒(स्वाहा᳚) || 32 ||

तवेदु॒ताःसु॑की॒र्तयोऽस᳚न्नु॒तप्रश॑स्तयः |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

यदि᳚न्द्रमृ॒ळया᳚सिनः॒(स्वाहा᳚) || 33 ||

मान॒एक॑स्मि॒न्नाग॑सि॒माद्वयो᳚रु॒तत्रि॒षु |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

वधी॒र्माशू᳚र॒भूरि॑षु॒(स्वाहा᳚) || 34 ||

बि॒भया॒हित्वाव॑तउ॒ग्राद॑भिप्रभ॒ङ्गिणः॑ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

द॒स्माद॒हमृ॑ती॒षहः॒(स्वाहा᳚) || 35 ||

मासख्युः॒शून॒मावि॑दे॒मापु॒त्रस्य॑प्रभूवसो |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

आ॒वृत्व॑द्भूतुते॒मनः॒(स्वाहा᳚) || 36 || वर्ग:49

कोनुम᳚र्या॒,अमि॑थितः॒सखा॒सखा᳚यमब्रवीत् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

ज॒हाको,अ॒स्मदी᳚षते॒(स्वाहा᳚) || 37 ||

ए॒वारे᳚वृषभासु॒तेऽसि᳚न्व॒न्‌भूर्या᳚वयः |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

श्व॒घ्नीव॑नि॒वता॒चर॒न्त्(स्वाहा᳚) || 38 ||

आत॑ए॒ताव॑चो॒युजा॒हरी᳚गृभ्णेसु॒मद्र॑था |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

यदीं᳚ब्र॒ह्मभ्य॒इद्ददः॒(स्वाहा᳚) || 39 ||

भि॒न्धिविश्वा॒,अप॒द्विषः॒परि॒बाधो᳚ज॒हीमृधः॑ |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

वसु॑स्पा॒र्हंतदाभ॑र॒(स्वाहा᳚) || 40 ||

यद्वी॒ळावि᳚न्द्र॒यत्‌स्थि॒रेयत्पर्शा᳚ने॒परा᳚भृतम् |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

वसु॑स्पा॒र्हंतदाभ॑र॒(स्वाहा᳚) || 41 ||

यस्य॑तेवि॒श्वमा᳚नुषो॒भूरे᳚र्द॒त्तस्य॒वेद॑ति |{काण्वः त्रिशोकः | इन्द्रः | गायत्री}

वसु॑स्पा॒र्हंतदाभ॑र॒(स्वाहा᳚) || 42 ||

[46] त्वावतइति त्रयस्त्रिंशदृचस्य सूक्तस्याश्व्योवशऋषिः पृथुश्रवादेवता आद्यानांविंशत्यृचामिंद्रोदेवता आनोवायवित्यादिचतसृणां शतंदासइत्यस्याश्चवायुर्देवता आद्यापादनिचृत्‌ द्वितीयादितिस्रोगायत्र्यः पंचम्याद्याः क्रमेण ककुब्गायत्री बृहत्यनुष्टुप् सतोबृहती गायत्री बृहती विपरीतद्विपदागायत्री बृहती पिपीलिकमध्य ककुम्न्यं कुशिरा विराड्जगत्युपरिष्टाद्‌बृहतबृहती विषमपदाबृहती पंक्तिसंस्तारपंक्ति गायत्री पंक्ति बृहती सतोबृहती बृहती सतोबृहती गायत्री द्विपदविराड् उष्णिक् पंक्ति गायत्र्यः | (पृथुश्रवाः कानीतोराजातस्यदानस्तुतिः) |{मंडल:8, सूक्त:46}{अनुवाक:6, सूक्त:4}{अष्टक:6, अध्याय:4}
त्वाव॑तःपुरूवसोव॒यमि᳚न्द्रप्रणेतः |{आश्व्योवशः | इन्द्रः | गायत्री}

स्मसि॑स्थातर्हरीणा॒‌म्(स्वाहा᳚) || 1 || वर्ग:1

त्वांहिस॒त्यम॑द्रिवोवि॒द्मदा॒तार॑मि॒षाम् |{आश्व्योवशः | इन्द्रः | गायत्री}

वि॒द्मदा॒तारं᳚रयी॒णाम्(स्वाहा᳚) || 2 ||

आयस्य॑तेमहि॒मानं॒शत॑मूते॒शत॑क्रतो |{आश्व्योवशः | इन्द्रः | गायत्री}

गी॒र्भिर्गृ॒णन्ति॑का॒रवः॒(स्वाहा᳚) || 3 ||

सु॒नी॒थोघा॒समर्त्यो॒यंम॒रुतो॒यम᳚र्य॒मा |{आश्व्योवशः | इन्द्रः | गायत्री}

मि॒त्रःपान्त्य॒द्रुहः॒(स्वाहा᳚) || 4 ||

दधा᳚नो॒गोम॒दश्व॑वत्सु॒वीर्य॑मादि॒त्यजू᳚तएधते |{आश्व्योवशः | इन्द्रः | ककुभः}

सदा᳚रा॒यापु॑रु॒स्पृहा॒(स्वाहा᳚) || 5 ||

तमिन्द्रं॒दान॑मीमहेशवसा॒नमभी᳚र्वम् |{आश्व्योवशः | इन्द्रः | गायत्री}

ईशा᳚नंरा॒यई᳚महे॒(स्वाहा᳚) || 6 || वर्ग:2

तस्मि॒न्हिसन्त्यू॒तयो॒विश्वा॒,अभी᳚रवः॒सचा᳚ |{आश्व्योवशः | इन्द्रः | बृहती}

तमाव॑हन्तु॒सप्त॑यःपुरू॒वसुं॒मदा᳚य॒हर॑यःसु॒तम्(स्वाहा᳚) || 7 ||

यस्ते॒मदो॒वरे᳚ण्यो॒यइ᳚न्द्रवृत्र॒हन्त॑मः |{आश्व्योवशः | इन्द्रः | अनुष्टुप्}

यआ᳚द॒दिःस्व१॑(अ॒)र्नृभि॒र्यःपृत॑नासुदु॒ष्टरः॒(स्वाहा᳚) || 8 ||

योदु॒ष्टरो᳚विश्ववारश्र॒वाय्यो॒वाजे॒ष्वस्ति॑तरु॒ता |{आश्व्योवशः | इन्द्रः | सतोबृहती}

सनः॑शविष्ठ॒सव॒नाव॑सोगहिग॒मेम॒गोम॑तिव्र॒जे(स्वाहा᳚) || 9 ||

ग॒व्योषुणो॒यथा᳚पु॒राश्व॒योतर॑थ॒या |{आश्व्योवशः | इन्द्रः | गायत्री}

व॒रि॒व॒स्यम॑हामह॒(स्वाहा᳚) || 10 ||

न॒हिते᳚शूर॒राध॒सोऽन्तं᳚वि॒न्दामि॑स॒त्रा |{आश्व्योवशः | इन्द्रः | बृहती}

द॒श॒स्यानो᳚मघव॒न्नूचि॑दद्रिवो॒धियो॒वाजे᳚भिराविथ॒(स्वाहा᳚) || 11 || वर्ग:3

यऋ॒ष्वःश्रा᳚व॒यत्स॑खा॒विश्वेत्सवे᳚द॒जनि॑मापुरुष्टु॒तः |{आश्व्योवशः | इन्द्रः | विपरीत बृहती}

तंविश्वे॒मानु॑षायु॒गेन्द्रं᳚हवन्तेतवि॒षंय॒तस्रु॑चः॒(स्वाहा᳚) || 12 ||

सनो॒वाजे᳚ष्ववि॒तापु॑रू॒वसुः॑पुरःस्था॒ताम॒घवा᳚वृत्र॒हाभु॑व॒‌त्(स्वाहा᳚) || {आश्व्योवशः | इन्द्रः | द्विपदा जगती}13 ||
अ॒भिवो᳚वी॒रमन्ध॑सो॒मदे᳚षुगायगि॒राम॒हाविचे᳚तसम् |{आश्व्योवशः | इन्द्रः | बृहती पिपीलिकमध्य}

इन्द्रं॒नाम॒श्रुत्यं᳚शा॒किनं॒वचो॒यथा॒(स्वाहा᳚) || 14 ||

द॒दीरेक्ण॑स्त॒न्वे᳚द॒दिर्वसु॑द॒दिर्वाजे᳚षुपुरुहूतवा॒जिन᳚म् |{आश्व्योवशः | इन्द्रः | ककुम्न्यंकुशिरा}

नू॒नमथ॒(स्वाहा᳚) || 15 ||

विश्वे᳚षामिर॒ज्यन्तं॒वसू᳚नांसास॒ह्वांसं᳚चिद॒स्यवर्प॑सः |{आश्व्योवशः | इन्द्रः | विराट्}

कृ॒प॒य॒तोनू॒नमत्यथ॒(स्वाहा᳚) || 16 || वर्ग:4

म॒हःसुवो॒,अर॑मिषे॒स्तवा᳚महेमी॒ळ्हुषे᳚,अरंग॒माय॒जग्म॑ये |{आश्व्योवशः | इन्द्रः | जगती}

य॒ज्ञेभि॑र्गी॒र्भिर्वि॒श्वम॑नुषांम॒रुता᳚मियक्षसि॒गाये᳚त्वा॒नम॑सागि॒रा(स्वाहा᳚) || 17 ||

येपा॒तय᳚न्ते॒,अज्म॑भिर्गिरी॒णांस्नुभि॑रेषाम् |{आश्व्योवशः | इन्द्रः | उपरिष्टाद् बृहती}

य॒ज्ञंम॑हि॒ष्वणी᳚नांसु॒म्नंतु॑वि॒ष्वणी᳚नां॒प्राध्व॒रे(स्वाहा᳚) || 18 ||

प्र॒भ॒ङ्गंदु᳚र्मती॒नामिन्द्र॑शवि॒ष्ठाभ॑र |{आश्व्योवशः | इन्द्रः | बृहती}

र॒यिम॒स्मभ्यं॒युज्यं᳚चोदयन्मते॒ज्येष्ठं᳚चोदयन्मते॒(स्वाहा᳚) || 19 ||

सनि॑तः॒सुस॑नित॒रुग्र॒चित्र॒चेति॑ष्ठ॒सूनृ॑त |{आश्व्योवशः | इन्द्रः | विषमपदाबृहती}

प्रा॒सहा᳚सम्रा॒ट्सहु॑रिं॒सह᳚न्तंभु॒ज्युंवाजे᳚षु॒पूर्व्य॒‌म्(स्वाहा᳚) || 20 ||

आसए᳚तु॒यईव॒दाँ,अदे᳚वःपू॒र्तमा᳚द॒दे |{आश्व्योवश शतंदासश्च | पृथुश्रवादेवता | पङ्क्तिः}

यथा᳚चि॒द्वशो᳚,अ॒श्व्यःपृ॑थु॒श्रव॑सिकानी॒ते॒३॑(ए॒)ऽस्याव्युष्या᳚द॒दे(स्वाहा᳚) || 21 || वर्ग:5

ष॒ष्टिंस॒हस्राश्व्य॑स्या॒युता᳚सन॒मुष्ट्रा᳚नांविंश॒तिंश॒ता |{आश्व्योवश शतंदासश्च | पृथुश्रवादेवता | संस्तार पङ्क्तिः}

दश॒श्यावी᳚नांश॒तादश॒त्र्य॑रुषीणां॒दश॒गवां᳚स॒हस्रा॒(स्वाहा᳚) || 22 ||

दश॑श्या॒वा,ऋ॒धद्र॑योवी॒तवा᳚रासआ॒शवः॑ |{आश्व्योवश शतंदासश्च | पृथुश्रवादेवता | पङ्क्तिः}

म॒थ्राने॒मिंनिवा᳚वृतुः॒(स्वाहा᳚) || 23 ||

दाना᳚सःपृथु॒श्रव॑सःकानी॒तस्य॑सु॒राध॑सः |{आश्व्योवशः | पृथुश्रवादेवता | पङ्क्तिः}

रथं᳚हिर॒ण्ययं॒दद॒न्मंहि॑ष्ठःसू॒रिर॑भू॒द्वर्षि॑ष्ठमकृत॒श्रवः॒(स्वाहा᳚) || 24 ||

आनो᳚वायोम॒हेतने᳚या॒हिम॒खाय॒पाज॑से |{आश्व्योवशः | वायुः | बृहती}

व॒यंहिते᳚चकृ॒माभूरि॑दा॒वने᳚स॒द्यश्चि॒न्महि॑दा॒वने॒(स्वाहा᳚) || 25 ||

यो,अश्वे᳚भि॒र्वह॑ते॒वस्त॑उ॒स्रास्त्रिःस॒प्तस॑प्तती॒नाम् |{आश्व्योवशः | वायुः | सतो बृहती}

ए॒भिःसोमे᳚भिःसोम॒सुद्भिः॑सोमपादा॒नाय॑शुक्रपूतपाः॒(स्वाहा᳚) || 26 || वर्ग:6

योम॑इ॒मंचि॑दु॒त्मनाम᳚न्दच्चि॒त्रंदा॒वने᳚ |{आश्व्योवशः | वायुः | बृहती}

अ॒र॒ट्वे,अक्षे॒नहु॑षेसु॒कृत्व॑निसु॒कृत्त॑रायसु॒क्रतुः॒(स्वाहा᳚) || 27 ||

उ॒च॒थ्ये॒३॑(ए॒)वपु॑षि॒यःस्व॒राळु॒तवा᳚योघृत॒स्नाः |{आश्व्योवशः | वायुः | सतो बृहती}

अश्वे᳚षितं॒रजे᳚षितं॒शुने᳚षितं॒प्राज्म॒तदि॒दंनुतत्(स्वाहा᳚) || 28 ||

अध॑प्रि॒यमि॑षि॒राय॑ष॒ष्टिंस॒हस्रा᳚सनम् |{आश्व्योवशः | इन्द्रः | गायत्री}

अश्वा᳚ना॒मिन्नवृष्णा॒‌म्(स्वाहा᳚) || 29 ||

गावो॒नयू॒थमुप॑यन्ति॒वध्र॑य॒उप॒माय᳚न्ति॒वध्र॑यः॒(स्वाहा᳚) || {आश्व्योवशः | इन्द्रः | द्विपदा विराट्}30 ||
अध॒यच्चार॑थेग॒णेश॒तमुष्ट्राँ॒,अचि॑क्रदत् |{आश्व्योवशः | इन्द्रः | उषिक्}

अध॒श्वित्ने᳚षुविंश॒तिंश॒ता(स्वाहा᳚) || 31 ||

श॒तंदा॒सेब॑ल्बू॒थेविप्र॒स्तरु॑क्ष॒आद॑दे |{आश्व्योवशः | वायुः | पङ्क्तिः}

तेते᳚वायवि॒मेजना॒मद॒न्तीन्द्र॑गोपा॒मद᳚न्तिदे॒वगो᳚पाः॒(स्वाहा᳚) || 32 ||

अध॒स्यायोष॑णाम॒हीप्र॑ती॒चीवश॑म॒श्व्यम् |{आश्व्योवशः | इन्द्रः | गायत्री}

अधि॑रुक्मा॒विनी᳚यते॒(स्वाहा᳚) || 33 ||

[47] महिवइत्यष्टादशर्चस्य सूक्तस्याप्त्यस्त्रित आदित्या अंत्यपंचानामादित्योषसो महापंक्तिः | (अंत्याः पंचदु:स्वप्नघ्न्यः) |{मंडल:8, सूक्त:47}{अनुवाक:6, सूक्त:5}{अष्टक:6, अध्याय:4}
महि॑वोमह॒तामवो॒वरु॑ण॒मित्र॑दा॒शुषे᳚ |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः}

यमा᳚दित्या,अ॒भिद्रु॒होरक्ष॑था॒नेम॒घंन॑शदने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॒(स्वाहा᳚) || 1 || वर्ग:7

वि॒दादे᳚वा,अ॒घाना॒मादि॑त्यासो,अ॒पाकृ॑तिम् |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः}

प॒क्षावयो॒यथो॒परि॒व्य१॑(अ॒)स्मेशर्म॑यच्छताने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॒(स्वाहा᳚) || 2 ||

व्य१॑(अ॒)स्मे,अधि॒शर्म॒तत्‌प॒क्षावयो॒नय᳚न्तन |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः}

विश्वा᳚निविश्ववेदसोवरू॒थ्या᳚मनामहेऽने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॒(स्वाहा᳚) || 3 ||

यस्मा॒,अरा᳚सत॒क्षयं᳚जी॒वातुं᳚च॒प्रचे᳚तसः |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः}

मनो॒र्विश्व॑स्य॒घेदि॒मआ᳚दि॒त्यारा॒यई᳚शतेऽने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॒(स्वाहा᳚) || 4 ||

परि॑णोवृणजन्न॒घादु॒र्गाणि॑र॒थ्यो᳚यथा |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः}

स्यामेदिन्द्र॑स्य॒शर्म᳚ण्यादि॒त्याना᳚मु॒ताव॑स्यने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॒(स्वाहा᳚) || 5 ||

प॒रि॒ह्वृ॒तेद॒नाजनो᳚यु॒ष्माद॑त्तस्यवायति |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः}

देवा॒,अद॑भ्रमाशवो॒यमा᳚दित्या॒,अहे᳚तनाने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॒(स्वाहा᳚) || 6 || वर्ग:8

नतंति॒ग्मंच॒नत्यजो॒नद्रा᳚सद॒भितंगु॒रु |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः}

यस्मा᳚,उ॒शर्म॑स॒प्रथ॒आदि॑त्यासो॒,अरा᳚ध्वमने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॒(स्वाहा᳚) || 7 ||

यु॒ष्मेदे᳚वा॒,अपि॑ष्मसि॒युध्य᳚न्तइव॒वर्म॑सु |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः}

यू॒यंम॒होन॒एन॑सोयू॒यमर्भा᳚दुरुष्यताने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॒(स्वाहा᳚) || 8 ||

अदि॑तिर्नउरुष्य॒त्वदि॑तिः॒शर्म॑यच्छतु |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः}

मा॒तामि॒त्रस्य॑रे॒वतो᳚ऽर्य॒म्णोवरु॑णस्यचाने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॒(स्वाहा᳚) || 9 ||

यद्दे᳚वाः॒शर्म॑शर॒णंयद्भ॒द्रंयद॑नातु॒रम् |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः}

त्रि॒धातु॒यद्व॑रू॒थ्य१॑(अं॒)तद॒स्मासु॒विय᳚न्तनाने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॒(स्वाहा᳚) || 10 ||

आदि॑त्या॒,अव॒हिख्यताधि॒कूला᳚दिव॒स्पशः॑ |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः}

सु॒ती॒र्थमर्व॑तोय॒थानु॑नोनेषथासु॒गम॑ने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॒(स्वाहा᳚) || 11 || वर्ग:9

नेहभ॒द्रंर॑क्ष॒स्विने॒नाव॒यैनोप॒या,उ॒त |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः}

गवे᳚चभ॒द्रंधे॒नवे᳚वी॒राय॑चश्रवस्य॒ते᳚ऽने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॒(स्वाहा᳚) || 12 ||

यदा॒विर्यद॑पी॒च्य१॑(अं॒)देवा᳚सो॒,अस्ति॑दुष्कृ॒तम् |{अप्त्यस्त्रितः | आदित्याः | महापङ्क्तिः}

त्रि॒तेतद्विश्व॑मा॒प्त्यआ॒रे,अ॒स्मद्द॑धातनाने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॒(स्वाहा᳚) || 13 ||

यच्च॒गोषु॑दु॒ष्ष्वप्न्यं॒यच्चा॒स्मेदु॑हितर्दिवः |{अप्त्यस्त्रितः | आदित्या उषाश्च | महापङ्क्तिः}

त्रि॒ताय॒तद्वि॑भावर्या॒प्त्याय॒परा᳚वहाने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॒(स्वाहा᳚) || 14 ||

नि॒ष्कंवा᳚घाकृ॒णव॑ते॒स्रजं᳚वादुहितर्दिवः |{अप्त्यस्त्रितः | आदित्या उषाश्च | महापङ्क्तिः}

त्रि॒तेदु॒ष्ष्वप्न्यं॒सर्व॑मा॒प्त्येपरि॑दद्मस्यने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॒(स्वाहा᳚) || 15 ||

तद᳚न्नाय॒तद॑पसे॒तंभा॒गमु॑पसे॒दुषे᳚ |{अप्त्यस्त्रितः | आदित्या उषाश्च | महापङ्क्तिः}

त्रि॒ताय॑चद्वि॒ताय॒चोषो᳚दु॒ष्ष्वप्न्यं᳚वहाने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॒(स्वाहा᳚) || 16 || वर्ग:10

यथा᳚क॒लांयथा᳚श॒फंयथ॑ऋ॒णंसं॒नया᳚मसि |{अप्त्यस्त्रितः | आदित्या उषाश्च | महापङ्क्तिः}

ए॒वादु॒ष्ष्वप्न्यं॒सर्व॑मा॒प्त्येसंन॑यामस्यने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॒(स्वाहा᳚) || 17 ||

अजै᳚ष्मा॒द्यास॑नाम॒चाभू॒माना᳚गसोव॒यम् |{अप्त्यस्त्रितः | आदित्या उषाश्च | महापङ्क्तिः}

उषो॒यस्मा᳚द्दु॒ष्ष्वप्न्या॒दभै॒ष्माप॒तदु॑च्छत्वने॒हसो᳚वऊ॒तयः॑सुऊ॒तयो᳚वऊ॒तयः॒(स्वाहा᳚) || 18 ||

[48] स्वादोरिति पंचदशर्चस्य सूक्तस्य काण्वः प्रगाथः सोमस्त्रिष्टुप्‌ पंचमी जगती |{मंडल:8, सूक्त:48}{अनुवाक:6, सूक्त:6}{अष्टक:6, अध्याय:4}
स्वा॒दोर॑भक्षि॒वय॑सःसुमे॒धाःस्वा॒ध्यो᳚वरिवो॒वित्त॑रस्य |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्}

विश्वे॒यंदे॒वा,उ॒तमर्त्या᳚सो॒मधु॑ब्रु॒वन्तो᳚,अ॒भिसं॒चर᳚न्ति॒(स्वाहा᳚) || 1 || वर्ग:11

अ॒न्तश्च॒प्रागा॒,अदि॑तिर्भवास्यवया॒ताहर॑सो॒दैव्य॑स्य |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्}

इन्द॒विन्द्र॑स्यस॒ख्यंजु॑षा॒णःश्रौष्टी᳚व॒धुर॒मनु॑रा॒यऋ॑ध्याः॒(स्वाहा᳚) || 2 ||

अपा᳚म॒सोम॑म॒मृता᳚,अभू॒माग᳚न्म॒ज्योति॒रवि॑दामदे॒वान् |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्}

किंनू॒नम॒स्मान्‌कृ॑णव॒दरा᳚तिः॒किमु॑धू॒र्तिर॑मृत॒मर्त्य॑स्य॒(स्वाहा᳚) || 3 ||

शंनो᳚भवहृ॒दआपी॒तइ᳚न्दोपि॒तेव॑सोमसू॒नवे᳚सु॒शेवः॑ |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्}

सखे᳚व॒सख्य॑उरुशंस॒धीरः॒प्रण॒आयु॑र्जी॒वसे᳚सोमतारीः॒(स्वाहा᳚) || 4 ||

इ॒मेमा᳚पी॒ताय॒शस॑उरु॒ष्यवो॒रथं॒नगावः॒सम॑नाह॒पर्व॑सु |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्}

तेमा᳚रक्षन्तुवि॒स्रस॑श्च॒रित्रा᳚दु॒तमा॒स्रामा᳚द्यवय॒न्त्विन्द॑वः॒(स्वाहा᳚) || 5 ||

अ॒ग्निंनमा᳚मथि॒तंसंदि॑दीपः॒प्रच॑क्षयकृणु॒हिवस्य॑सोनः |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्}

अथा॒हिते॒मद॒आसो᳚म॒मन्ये᳚रे॒वाँ,इ॑व॒प्रच॑रापु॒ष्टिमच्छ॒(स्वाहा᳚) || 6 || वर्ग:12

इ॒षि॒रेण॑ते॒मन॑सासु॒तस्य॑भक्षी॒महि॒पित्र्य॑स्येवरा॒यः |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्}

सोम॑राज॒न्‌प्रण॒आयूं᳚षितारी॒रहा᳚नीव॒सूर्यो᳚वास॒राणि॒(स्वाहा᳚) || 7 ||

सोम॑राजन्‌मृ॒ळया᳚नःस्व॒स्तितव॑स्मसिव्र॒त्या॒३॑(आ॒)स्तस्य॑विद्धि |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्}

अल॑र्ति॒दक्ष॑उ॒तम॒न्युरि᳚न्दो॒मानो᳚,अ॒र्यो,अ॑नुका॒मंपरा᳚दाः॒(स्वाहा᳚) || 8 ||

त्वंहिन॑स्त॒न्वः॑सोमगो॒पागात्रे᳚गात्रेनिष॒सत्था᳚नृ॒चक्षाः᳚ |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्}

यत्ते᳚व॒यंप्र॑मि॒नाम᳚व्र॒तानि॒सनो᳚मृळसुष॒खादे᳚व॒वस्यः॒(स्वाहा᳚) || 9 ||

ऋ॒दू॒दरे᳚ण॒सख्या᳚सचेय॒योमा॒नरिष्ये᳚द्धर्यश्वपी॒तः |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्}

अ॒यंयःसोमो॒न्यधा᳚य्य॒स्मेतस्मा॒,इन्द्रं᳚प्र॒तिर॑मे॒म्यायुः॒(स्वाहा᳚) || 10 ||

अप॒त्या,अ॑स्थु॒रनि॑रा॒,अमी᳚वा॒निर॑त्रस॒न्तमि॑षीची॒रभै᳚षुः |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्}

आसोमो᳚,अ॒स्माँ,अ॑रुह॒द्विहा᳚या॒,अग᳚न्म॒यत्र॑प्रति॒रन्त॒आयुः॒(स्वाहा᳚) || 11 || वर्ग:13

योन॒इन्दुः॑पितरोहृ॒त्सुपी॒तोऽम॑र्त्यो॒मर्त्याँ᳚,आवि॒वेश॑ |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्}

तस्मै॒सोमा᳚यह॒विषा᳚विधेममृळी॒के,अ॑स्यसुम॒तौस्या᳚म॒(स्वाहा᳚) || 12 ||

त्वंसो᳚मपि॒तृभिः॑संविदा॒नोऽनु॒द्यावा᳚पृथि॒वी,आत॑तन्थ |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्}

तस्मै᳚तइन्दोह॒विषा᳚विधेमव॒यंस्या᳚म॒पत॑योरयी॒णाम्(स्वाहा᳚) || 13 ||

त्राता᳚रोदेवा॒,अधि॑वोचतानो॒मानो᳚नि॒द्रा,ई᳚शत॒मोतजल्पिः॑ |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्}

व॒यंसोम॑स्यवि॒श्वह॑प्रि॒यासः॑सु॒वीरा᳚सोवि॒दथ॒माव॑देम॒(स्वाहा᳚) || 14 ||

त्वंनः॑सोमवि॒श्वतो᳚वयो॒धास्त्वंस्व॒र्विदावि॑शानृ॒चक्षाः᳚ |{काण्वः प्रगाथः | सोमः | त्रिष्टुप्}

त्वंन॑इन्दऊ॒तिभिः॑स॒जोषाः᳚पा॒हिप॒श्चाता᳚दु॒तवा᳚पु॒रस्ता॒‌त्(स्वाहा᳚) || 15 ||

[49] अभिप्रेति दशर्चस्य सूक्तस्य काण्वःप्रस्कण्व इंद्रः अयुजोबृहत्योयुजः सतोबृहत्यः |{मंडल:8, सूक्त:49}{अनुवाक:6, सूक्त:7}{अष्टक:6, अध्याय:4}
अ॒भिप्रवः॑सु॒राध॑स॒मिन्द्र॑मर्च॒यथा᳚वि॒दे |{काण्वः प्रस्कण्वः | इन्द्रः | बृहती}

योज॑रि॒तृभ्यो᳚म॒घवा᳚पुरू॒वसुः॑स॒हस्रे᳚णेव॒शिक्ष॑ति॒(स्वाहा᳚) || 1 || वर्ग:14

श॒तानी᳚केव॒प्रजि॑गातिधृष्णु॒याहन्ति॑वृ॒त्राणि॑दा॒शुषे᳚ |{काण्वः प्रस्कण्वः | इन्द्रः | सतोबृहती}

गि॒रेरि॑व॒प्ररसा᳚,अस्यपिन्‌विरे॒दत्रा᳚णिपुरु॒भोज॑सः॒(स्वाहा᳚) || 2 ||

आत्वा᳚सु॒तास॒इन्द॑वो॒मदा॒यइ᳚न्द्रगिर्वणः |{काण्वः प्रस्कण्वः | इन्द्रः | बृहती}

आपो॒नव॑ज्रि॒न्नन्वो॒क्य१॑(अं॒)सरः॑पृ॒णन्ति॑शूर॒राध॑से॒(स्वाहा᳚) || 3 ||

अ॒ने॒हसं᳚प्र॒तर॑णंवि॒वक्ष॑णं॒मध्वः॒स्वादि॑ष्ठमींपिब |{काण्वः प्रस्कण्वः | इन्द्रः | सतोबृहती}

आयथा᳚मन्दसा॒नःकि॒रासि॑नः॒प्रक्षु॒द्रेव॒त्मना᳚धृ॒षत्(स्वाहा᳚) || 4 ||

आनः॒स्तोम॒मुप॑द्र॒वद्धि॑या॒नो,अश्वो॒नसोतृ॑भिः |{काण्वः प्रस्कण्वः | इन्द्रः | बृहती}

यंते᳚स्वधावन्‌त्स्व॒दय᳚न्तिधे॒नव॒इन्द्र॒कण्वे᳚षुरा॒तयः॒(स्वाहा᳚) || 5 ||

उ॒ग्रंनवी॒रंनम॒सोप॑सेदिम॒विभू᳚ति॒मक्षि॑तावसुम् |{काण्वः प्रस्कण्वः | इन्द्रः | सतोबृहती}

उ॒द्रीव॑वज्रिन्नव॒तोनसि᳚ञ्च॒तेक्षर᳚न्तीन्द्रधी॒तयः॒(स्वाहा᳚) || 6 || वर्ग:15

यद्ध॑नू॒नंयद्वा᳚य॒ज्ञेयद्वा᳚पृथि॒व्यामधि॑ |{काण्वः प्रस्कण्वः | इन्द्रः | बृहती}

अतो᳚नोय॒ज्ञमा॒शुभि᳚र्महेमतउ॒ग्रउ॒ग्रेभि॒राग॑हि॒(स्वाहा᳚) || 7 ||

अ॒जि॒रासो॒हर॑यो॒येत॑आ॒शवो॒वाता᳚,इवप्रस॒क्षिणः॑ |{काण्वः प्रस्कण्वः | इन्द्रः | सतोबृहती}

येभि॒रप॑त्यं॒मनु॑षःप॒रीय॑से॒येभि॒र्विश्वं॒स्व॑र्दृ॒शे(स्वाहा᳚) || 8 ||

ए॒ताव॑तस्तईमह॒इन्द्र॑सु॒म्नस्य॒गोम॑तः |{काण्वः प्रस्कण्वः | इन्द्रः | बृहती}

यथा॒प्रावो᳚मघव॒न्मेध्या᳚तिथिं॒यथा॒नीपा᳚तिथिं॒धने॒(स्वाहा᳚) || 9 ||

यथा॒कण्वे᳚मघवन्त्र॒सद॑स्यवि॒यथा᳚प॒क्थेदश᳚व्रजे |{काण्वः प्रस्कण्वः | इन्द्रः | सतोबृहती}

यथा॒गोश᳚र्ये॒,अस॑नोरृ॒जिश्व॒नीन्द्र॒गोम॒द्धिर᳚ण्यव॒‌त्(स्वाहा᳚) || 10 ||

[50] प्रसुश्रुतमिति दशर्चस्य सूक्तस्य पुष्टिगुरिंद्रः अयुजो बृहत्योयुजः सतोबृहत्यः |{मंडल:8, सूक्त:50}{अनुवाक:6, सूक्त:8}{अष्टक:6, अध्याय:4}
प्रसुश्रु॒तंसु॒राध॑स॒मर्चा᳚श॒क्रम॒भिष्ट॑ये |{पुष्टिगुः | इन्द्रः | बृहती}

यःसु᳚न्व॒तेस्तु॑व॒तेकाम्यं॒वसु॑स॒हस्रे᳚णेव॒मंह॑ते॒(स्वाहा᳚) || 1 || वर्ग:16

श॒तानी᳚काहे॒तयो᳚,अस्यदु॒ष्टरा॒,इन्द्र॑स्यस॒मिषो᳚म॒हीः |{पुष्टिगुः | इन्द्रः | सतोबृहती}

गि॒रिर्नभु॒ज्माम॒घव॑त्सुपिन्वते॒यदीं᳚सु॒ता,अम᳚न्दिषुः॒(स्वाहा᳚) || 2 ||

यदीं᳚सु॒तास॒इन्द॑वो॒ऽभिप्रि॒यमम᳚न्दिषुः |{पुष्टिगुः | इन्द्रः | बृहती}

आपो॒नधा᳚यि॒सव॑नंम॒आव॑सो॒दुघा᳚,इ॒वोप॑दा॒शुषे॒(स्वाहा᳚) || 3 ||

अ॒ने॒हसं᳚वो॒हव॑मानमू॒तये॒मध्वः॑,क्षरन्तिधी॒तयः॑ |{पुष्टिगुः | इन्द्रः | सतोबृहती}

आत्वा᳚वसो॒हव॑मानास॒इन्द॑व॒उप॑स्तो॒त्रेषु॑दधिरे॒(स्वाहा᳚) || 4 ||

आनः॒सोमे᳚स्वध्व॒रइ॑या॒नो,अत्यो॒नतो᳚शते |{पुष्टिगुः | इन्द्रः | बृहती}

यंते᳚स्वदाव॒न्‌त्स्वद᳚न्तिगू॒र्तयः॑पौ॒रेछ᳚न्दयसे॒हव॒‌म्(स्वाहा᳚) || 5 ||

प्रवी॒रमु॒ग्रंविवि॑चिंधन॒स्पृतं॒विभू᳚तिं॒राध॑सोम॒हः |{पुष्टिगुः | इन्द्रः | सतोबृहती}

उ॒द्रीव॑वज्रिन्नव॒तोव॑सुत्व॒नासदा᳚पीपेथदा॒शुषे॒(स्वाहा᳚) || 6 || वर्ग:17

यद्ध॑नू॒नंप॑रा॒वति॒यद्वा᳚पृथि॒व्यांदि॒वि |{पुष्टिगुः | इन्द्रः | बृहती}

यु॒जा॒नइ᳚न्द्र॒हरि॑भिर्महेमतऋ॒ष्वऋ॒ष्वेभि॒राग॑हि॒(स्वाहा᳚) || 7 ||

र॒थि॒रासो॒हर॑यो॒येते᳚,अ॒स्रिध॒ओजो॒वात॑स्य॒पिप्र॑ति |{पुष्टिगुः | इन्द्रः | सतोबृहती}

येभि॒र्निदस्युं॒मनु॑षोनि॒घोष॑यो॒येभिः॒स्वः॑प॒रीय॑से॒(स्वाहा᳚) || 8 ||

ए॒ताव॑तस्तेवसोवि॒द्याम॑शूर॒नव्य॑सः |{पुष्टिगुः | इन्द्रः | बृहती}

यथा॒प्राव॒एत॑शं॒कृत्व्ये॒धने॒यथा॒वशं॒दश᳚व्रजे॒(स्वाहा᳚) || 9 ||

यथा॒कण्वे᳚मघव॒न्मेधे᳚,अध्व॒रेदी॒र्घनी᳚थे॒दमू᳚नसि |{पुष्टिगुः | इन्द्रः | सतोबृहती}

यथा॒गोश᳚र्ये॒,असि॑षासो,अद्रिवो॒मयि॑गो॒त्रंह॑रि॒श्रिय॒‌म्(स्वाहा᳚) || 10 ||

[51] यथामनाविति दशर्चस्य सूक्तस्य श्रुष्टिगुरिंद्रः अयुजोबृहत्योयुजः सतोबृहत्यः |{मंडल:8, सूक्त:51}{अनुवाक:6, सूक्त:9}{अष्टक:6, अध्याय:4}
यथा॒मनौ॒सांव॑रणौ॒सोम॑मि॒न्द्रापि॑बःसु॒तम् |{श्रुष्टिगुः | इन्द्रः | बृहती}

नीपा᳚तिथौमघव॒न्मेध्या᳚तिथौ॒पुष्टि॑गौ॒श्रुष्टि॑गौ॒सचा॒(स्वाहा᳚) || 1 || वर्ग:18

पा॒र्ष॒द्वा॒णःप्रस्क᳚ण्वं॒सम॑सादय॒च्छया᳚नं॒जिव्रि॒मुद्धि॑तम् |{श्रुष्टिगुः | इन्द्रः | सतोबृहती}

स॒हस्रा᳚ण्यसिषास॒द्गवा॒मृषि॒स्त्वोतो॒दस्य॑वे॒वृकः॒(स्वाहा᳚) || 2 ||

यउ॒क्थेभि॒र्नवि॒न्धते᳚चि॒किद्यऋ॑षि॒चोद॑नः |{श्रुष्टिगुः | इन्द्रः | बृहती}

इन्द्रं॒तमच्छा᳚वद॒नव्य॑स्याम॒त्यरि॑ष्यन्तं॒नभोज॑से॒(स्वाहा᳚) || 3 ||

यस्मा᳚,अ॒र्कंस॒प्तशी᳚र्षाणमानृ॒चुस्त्रि॒धातु॑मुत्त॒मेप॒दे |{श्रुष्टिगुः | इन्द्रः | सतोबृहती}

सत्वि१॑(इ॒)माविश्वा॒भुव॑नानिचिक्रद॒दादिज्ज॑निष्ट॒पौंस्य॒‌म्(स्वाहा᳚) || 4 ||

योनो᳚दा॒तावसू᳚ना॒मिन्द्रं॒तंहू᳚महेव॒यम् |{श्रुष्टिगुः | इन्द्रः | बृहती}

वि॒द्माह्य॑स्यसुम॒तिंनवी᳚यसींग॒मेम॒गोम॑तिव्र॒जे(स्वाहा᳚) || 5 ||

यस्मै॒त्वंव॑सोदा॒नाय॒शिक्ष॑सि॒सरा॒यस्पोष॑मश्नुते |{श्रुष्टिगुः | इन्द्रः | सतोबृहती}

तंत्वा᳚व॒यंम॑घवन्निन्द्रगिर्वणःसु॒ताव᳚न्तोहवामहे॒(स्वाहा᳚) || 6 || वर्ग:19

क॒दाच॒नस्त॒रीर॑सि॒नेन्द्र॑सश्चसिदा॒शुषे᳚ |{श्रुष्टिगुः | इन्द्रः | बृहती}

उपो॒पेन्नुम॑घव॒न्‌भूय॒इन्नुते॒दानं᳚दे॒वस्य॑पृच्यते॒(स्वाहा᳚) || 7 ||

प्रयोन॑न॒क्षे,अ॒भ्योज॑सा॒क्रिविं᳚व॒धैःशुष्णं᳚निघो॒षय॑न् |{श्रुष्टिगुः | इन्द्रः | सतोबृहती}

य॒देदस्त᳚म्भीत्प्र॒थय᳚न्न॒मूंदिव॒मादिज्ज॑निष्ट॒पार्थि॑वः॒(स्वाहा᳚) || 8 ||

यस्या॒यंविश्व॒आर्यो॒दासः॑शेवधि॒पा,अ॒रिः |{श्रुष्टिगुः | इन्द्रः | बृहती}

ति॒रश्चि॑द॒र्येरुश॑मे॒परी᳚रवि॒तुभ्येत्सो,अ॑ज्यतेर॒यिः(स्वाहा᳚) || 9 ||

तु॒र॒ण्यवो॒मधु॑मन्तंघृत॒श्चुतं॒विप्रा᳚सो,अ॒र्कमा᳚नृचुः |{श्रुष्टिगुः | इन्द्रः | सतोबृहती}

अ॒स्मेर॒यिःप॑प्रथे॒वृष्ण्यं॒शवो॒ऽस्मेसु॑वा॒नास॒इन्द॑वः॒(स्वाहा᳚) || 10 ||

[52] यथामनाविति दशर्चस्य सूक्तस्यायुरिंद्रः अयुजोबृहत्योयुजः सतोबृहत्यः |{मंडल:8, सूक्त:52}{अनुवाक:6, सूक्त:10}{अष्टक:6, अध्याय:4}
यथा॒मनौ॒विव॑स्वति॒सोमं᳚श॒क्रापि॑बःसु॒तम् |{आयुः | इन्द्रः | बृहती}

यथा᳚त्रि॒तेछन्द॑इन्द्र॒जुजो᳚षस्या॒यौमा᳚दयसे॒सचा॒(स्वाहा᳚) || 1 || वर्ग:20

पृष॑ध्रे॒मेध्ये᳚मात॒रिश्व॒नीन्द्र॑सुवा॒ने,अम᳚न्दथाः |{आयुः | इन्द्रः | सतोबृहती}

यथा॒सोमं॒दश॑शिप्रे॒दशो᳚ण्ये॒स्यूम॑रश्मा॒वृजू᳚नसि॒(स्वाहा᳚) || 2 ||

यउ॒क्थाकेव॑लाद॒धेयःसोमं᳚धृषि॒तापि॑बत् |{आयुः | इन्द्रः | बृहती}

यस्मै॒विष्णु॒स्त्रीणि॑प॒दावि॑चक्र॒मउप॑मि॒त्रस्य॒धर्म॑भिः॒(स्वाहा᳚) || 3 ||

यस्य॒त्वमि᳚न्द्र॒स्तोमे᳚षुचा॒कनो॒वाजे᳚वाजिञ्छतक्रतो |{आयुः | इन्द्रः | सतोबृहती}

तंत्वा᳚व॒यंसु॒दुघा᳚मिवगो॒दुहो᳚जुहू॒मसि॑श्रव॒स्यवः॒(स्वाहा᳚) || 4 ||

योनो᳚दा॒तासनः॑पि॒ताम॒हाँ,उ॒ग्रई᳚शान॒कृत् |{आयुः | इन्द्रः | बृहती}

अया᳚मन्नु॒ग्रोम॒घवा᳚पुरू॒वसु॒र्गोरश्व॑स्य॒प्रदा᳚तुनः॒(स्वाहा᳚) || 5 ||

यस्मै॒त्वंव॑सोदा॒नाय॒मंह॑से॒सरा॒यस्पोष॑मिन्वति |{आयुः | इन्द्रः | सतोबृहती}

व॒सू॒यवो॒वसु॑पतिंश॒तक्र॑तुं॒स्तोमै॒रिन्द्रं᳚हवामहे॒(स्वाहा᳚) || 6 || वर्ग:21

क॒दाच॒नप्रयु॑च्छस्यु॒भेनिपा᳚सि॒जन्म॑नी |{आयुः | इन्द्रः | बृहती}

तुरी᳚यादित्य॒हव॑नंतइन्द्रि॒यमात॑स्थाव॒मृतं᳚दि॒वि(स्वाहा᳚) || 7 ||

यस्मै॒त्वंम॑घवन्निन्द्रगिर्वणः॒शिक्षो॒शिक्ष॑सिदा॒शुषे᳚ |{आयुः | इन्द्रः | सतोबृहती}

अ॒स्माकं॒गिर॑उ॒तसु॑ष्टु॒तिंव॑सोकण्व॒वच्छृ॑णुधी॒हव॒‌म्(स्वाहा᳚) || 8 ||

अस्ता᳚वि॒मन्म॑पू॒र्व्यंब्रह्मेन्द्रा᳚यवोचत |{आयुः | इन्द्रः | बृहती}

पू॒र्वीरृ॒तस्य॑बृह॒तीर॑नूषतस्तो॒तुर्मे॒धा,अ॑सृक्षत॒(स्वाहा᳚) || 9 ||

समिन्द्रो॒रायो᳚बृह॒तीर॑धूनुत॒संक्षो॒णीसमु॒सूर्य᳚म् |{आयुः | इन्द्रः | सतोबृहती}

संशु॒क्रासः॒शुच॑यः॒संगवा᳚शिरः॒सोमा॒,इन्द्र॑ममन्दिषुः॒(स्वाहा᳚) || 10 ||

[53] उपमंत्वेत्यष्टर्चस्य सूक्तस्य मेध्य इंद्रः अयुजो बृहत्योयुजः सतोबृहत्यः |{मंडल:8, सूक्त:53}{अनुवाक:6, सूक्त:11}{अष्टक:6, अध्याय:4}
उ॒प॒मंत्वा᳚म॒घोनां॒ज्येष्ठं᳚चवृष॒भाणा᳚म् |{मेध्यः | इन्द्रः | बृहती}

पू॒र्भित्त॑मंमघवन्निन्द्रगो॒विद॒मीशा᳚नंरा॒यई᳚महे॒(स्वाहा᳚) || 1 || वर्ग:22

यआ॒युंकुत्स॑मतिथि॒ग्वमर्द॑योवावृधा॒नोदि॒वेदि॑वे |{मेध्यः | इन्द्रः | सतोबृहती}

तंत्वा᳚व॒यंहर्य॑श्वंश॒तक्र॑तुंवाज॒यन्तो᳚हवामहे॒(स्वाहा᳚) || 2 ||

आनो॒विश्वे᳚षां॒रसं॒मध्वः॑सिञ्च॒न्त्वद्र॑यः |{मेध्यः | इन्द्रः | बृहती}

येप॑रा॒वति॑सुन्‌वि॒रेजने॒ष्वाये,अ᳚र्वा॒वतीन्द॑वः॒(स्वाहा᳚) || 3 ||

विश्वा॒द्वेषां᳚सिज॒हिचाव॒चाकृ॑धि॒विश्वे᳚सन्व॒न्त्वावसु॑ |{मेध्यः | इन्द्रः | सतोबृहती}

शीष्टे᳚षुचित्तेमदि॒रासो᳚,अं॒शवो॒यत्रा॒सोम॑स्यतृ॒म्पसि॒(स्वाहा᳚) || 4 ||

इन्द्र॒नेदी᳚य॒एदि॑हिमि॒तमे᳚धाभिरू॒तिभिः॑ |{मेध्यः | इन्द्रः | बृहती}

आशं᳚तम॒शंत॑माभिर॒भिष्टि॑भि॒रास्वा᳚पेस्वा॒पिभिः॒(स्वाहा᳚) || 5 || वर्ग:23

आ॒जि॒तुरं॒सत्प॑तिंवि॒श्वच॑र्षणिंकृ॒धिप्र॒जास्वाभ॑गम् |{मेध्यः | इन्द्रः | सतोबृहती}

प्रसूति॑रा॒शची᳚भि॒र्येत॑उ॒क्थिनः॒क्रतुं᳚पुन॒तआ᳚नु॒षक्(स्वाहा᳚) || 6 ||

यस्ते॒साधि॒ष्ठोऽव॑से॒तेस्या᳚म॒भरे᳚षुते |{मेध्यः | इन्द्रः | बृहती}

व॒यंहोत्रा᳚भिरु॒तदे॒वहू᳚तिभिःसस॒वांसो᳚मनामहे॒(स्वाहा᳚) || 7 ||

अ॒हंहिते᳚हरिवो॒ब्रह्म॑वाज॒युरा॒जिंयामि॒सदो॒तिभिः॑ |{मेध्यः | इन्द्रः | सतोबृहती}

त्वामिदे॒वतममे॒सम॑श्व॒युर्ग॒व्युरग्रे᳚मथी॒नाम्(स्वाहा᳚) || 8 ||

[54] एतत्तइत्यष्टर्चस्य सूक्तस्य मातरिश्वानइंद्रस्तृतीयाचतुर्थ्योर्विश्वेदेवाः अयुजोबृहत्योयुजः सतोबृहत्यः |{मंडल:8, सूक्त:54}{अनुवाक:6, सूक्त:12}{अष्टक:6, अध्याय:4}
ए॒तत्त॑इन्द्रवी॒र्यं᳚गी॒र्भिर्गृ॒णन्ति॑का॒रवः॑ |{मातरिश्वानः | इन्द्रः | बृहती}

तेस्तोभ᳚न्त॒ऊर्ज॑मावन्‌घृत॒श्चुतं᳚पौ॒रासो᳚नक्षन्धी॒तिभिः॒(स्वाहा᳚) || 1 || वर्ग:24

नक्ष᳚न्त॒इन्द्र॒मव॑सेसुकृ॒त्यया॒येषां᳚सु॒तेषु॒मन्द॑से |{मातरिश्वानः | इन्द्रः | सतोबृहती}

यथा᳚संव॒र्ते,अम॑दो॒यथा᳚कृ॒शए॒वास्मे,इ᳚न्द्रमत्स्व॒(स्वाहा᳚) || 2 ||

आनो॒विश्वे᳚स॒जोष॑सो॒देवा᳚सो॒गन्त॒नोप॑नः |{मातरिश्वानः | विश्वदेवाः | बृहती}

वस॑वोरु॒द्रा,अव॑सेन॒आग॑मञ्छृ॒ण्वन्तु॑म॒रुतो॒हव॒‌म्(स्वाहा᳚) || 3 ||

पू॒षाविष्णु॒र्हव॑नंमे॒सर॑स्व॒त्यव᳚न्तुस॒प्तसिन्ध॑वः |{मातरिश्वानः | विश्वदेवाः | सतोबृहती}

आपो॒वातः॒पर्व॑तासो॒वन॒स्पतिः॑शृ॒णोतु॑पृथि॒वीहव॒‌म्(स्वाहा᳚) || 4 ||

यदि᳚न्द्र॒राधो॒,अस्ति॑ते॒माघो᳚नंमघवत्तम |{मातरिश्वानः | इन्द्रः | बृहती}

तेन॑नोबोधिसध॒माद्यो᳚वृ॒धेभगो᳚दा॒नाय॑वृत्रह॒‌न्(स्वाहा᳚) || 5 || वर्ग:25

आजि॑पतेनृपते॒त्वमिद्धिनो॒वाज॒आव॑क्षिसुक्रतो |{मातरिश्वानः | इन्द्रः | सतोबृहती}

वी॒तीहोत्रा᳚भिरु॒तदे॒ववी᳚तिभिःसस॒वांसो॒विशृ᳚ण्विरे॒(स्वाहा᳚) || 6 ||

सन्ति॒ह्य१॑(अ॒)र्यआ॒शिष॒इन्द्र॒आयु॒र्जना᳚नाम् |{मातरिश्वानः | इन्द्रः | बृहती}

अ॒स्मान्न॑क्षस्वमघव॒न्नुपाव॑सेधु॒क्षस्व॑पि॒प्युषी॒मिष॒‌म्(स्वाहा᳚) || 7 ||

व॒यंत॑इन्द्र॒स्तोमे᳚भिर्विधेम॒त्वम॒स्माकं᳚शतक्रतो |{मातरिश्वानः | इन्द्रः | सतोबृहती}

महि॑स्थू॒रंश॑श॒यंराधो॒,अह्र॑यं॒प्रस्क᳚ण्वाय॒नितो᳚शय॒(स्वाहा᳚) || 8 ||

[55] भूरीदिति पंचर्चस्य सूक्तस्य कृशइंद्रोगायत्री तृतीयापंचम्यावनुष्टुभौ |{मंडल:8, सूक्त:55}{अनुवाक:6, सूक्त:13}{अष्टक:6, अध्याय:4}
भूरीदिन्द्र॑स्यवी॒र्य१॑(अं॒)व्यख्य॑म॒भ्याय॑ति |{कृशः | इन्द्रः | गायत्री}

राध॑स्तेदस्यवेवृक॒(स्वाहा᳚) || 1 || वर्ग:26

श॒तंश्वे॒तास॑उ॒क्षणो᳚दि॒वितारो॒नरो᳚चन्ते |{कृशः | इन्द्रः | गायत्री}

म॒ह्नादिवं॒नत॑स्तभुः॒(स्वाहा᳚) || 2 ||

श॒तंवे॒णूञ्छ॒तंशुनः॑श॒तंचर्मा᳚णिम्ला॒तानि॑ |{कृशः | इन्द्रः | अनुष्टुप्}

श॒तंमे᳚बल्बजस्तु॒का,अरु॑षीणां॒चतुः॑शत॒‌म्(स्वाहा᳚) || 3 ||

सु॒दे॒वाःस्थ॑काण्वायना॒वयो᳚वयोविच॒रन्तः॑ |{कृशः | इन्द्रः | गायत्री}

अश्वा᳚सो॒नच᳚ङ्क्रमत॒(स्वाहा᳚) || 4 ||

आदित्सा॒प्तस्य॑चर्किर॒न्नानू᳚नस्य॒महि॒श्रवः॑ |{कृशः | इन्द्रः | अनुष्टुप्}

श्यावी᳚रतिध्व॒सन्‌प॒थश्चक्षु॑षाच॒नसं॒नशे॒(स्वाहा᳚) || 5 ||

[56] प्रतितइति पंचर्चस्य सूक्तस्य पृषध्रइंद्रोंत्याया अग्निसूर्यौगायत्र्यंत्यापंक्तिः |{मंडल:8, सूक्त:56}{अनुवाक:6, सूक्त:14}{अष्टक:6, अध्याय:4}
प्रति॑तेदस्यवेवृक॒राधो᳚,अद॒र्श्यह्र॑यम् |{पृषध्रः | इन्द्रः | गायत्री}

द्यौर्नप्र॑थि॒नाशवः॒(स्वाहा᳚) || 1 || वर्ग:27

दश॒मह्यं᳚पौतक्र॒तःस॒हस्रा॒दस्य॑वे॒वृकः॑ |{पृषध्रः | इन्द्रः | गायत्री}

नित्या᳚द्रा॒यो,अ॑मंहत॒(स्वाहा᳚) || 2 ||

श॒तंमे᳚गर्द॒भानां᳚श॒तमूर्णा᳚वतीनाम् |{पृषध्रः | इन्द्रः | गायत्री}

श॒तंदा॒साँ,अति॒स्रजः॒(स्वाहा᳚) || 3 ||

तत्रो॒,अपि॒प्राणी᳚यतपू॒तक्र॑तायै॒व्य॑क्ता |{पृषध्रः | इन्द्रः | गायत्री}

अश्वा᳚ना॒मिन्नयू॒थ्या॒‌म्(स्वाहा᳚) || 4 ||

अचे᳚त्य॒ग्निश्चि॑कि॒तुर्ह᳚व्य॒वाट्ससु॒मद्र॑थः |{पृषध्रः | अग्निसूर्यौ | पङ्क्तिः}

अ॒ग्निःशु॒क्रेण॑शो॒चिषा᳚बृ॒हत्सूरो᳚,अरोचतदि॒विसूर्यो᳚,अरोचत॒(स्वाहा᳚) || 5 ||

[57] युवंदेवेति चतुरृचस्य सूक्तस्य मेध्योश्विनौत्रिष्टुप् |{मंडल:8, सूक्त:57}{अनुवाक:6, सूक्त:15}{अष्टक:6, अध्याय:4}
यु॒वंदे᳚वा॒क्रतु॑नापू॒र्व्येण॑यु॒क्तारथे᳚नतवि॒षंय॑जत्रा |{मेध्यः | अश्विनौ | त्रिष्टुप्}

आग॑च्छतंनासत्या॒शची᳚भिरि॒दंतृ॒तीयं॒सव॑नंपिबाथः॒(स्वाहा᳚) || 1 || वर्ग:28

यु॒वांदे॒वास्त्रय॑एकाद॒शासः॑स॒त्याःस॒त्यस्य॑ददृशेपु॒रस्ता᳚त् |{मेध्यः | अश्विनौ | त्रिष्टुप्}

अ॒स्माकं᳚य॒ज्ञंसव॑नंजुषा॒णापा॒तंसोम॑मश्विना॒दीद्य॑ग्नी॒(स्वाहा᳚) || 2 ||

प॒नाय्यं॒तद॑श्विनाकृ॒तंवां᳚वृष॒भोदि॒वोरज॑सःपृथि॒व्याः |{मेध्यः | अश्विनौ | त्रिष्टुप्}

स॒हस्रं॒शंसा᳚,उ॒तयेगवि॑ष्टौ॒सर्वाँ॒,इत्ताँ,उप॑याता॒पिब॑ध्यै॒(स्वाहा᳚) || 3 ||

अ॒यंवां᳚भा॒गोनिहि॑तोयजत्रे॒मागिरो᳚नास॒त्योप॑यातम् |{मेध्यः | अश्विनौ | त्रिष्टुप्}

पिब॑तं॒सोमं॒मधु॑मन्तम॒स्मेप्रदा॒श्वांस॑मवतं॒शची᳚भिः॒(स्वाहा᳚) || 4 ||

[58] यमृत्विजइति तृचस्य सूक्तस्य मेध्योविश्वेदेवास्त्रिष्टुप् (आद्यायाऋत्विजोदेवतावा) |{मंडल:8, सूक्त:58}{अनुवाक:6, सूक्त:16}{अष्टक:6, अध्याय:4}
यमृ॒त्विजो᳚बहु॒धाक॒ल्पय᳚न्तः॒सचे᳚तसोय॒ज्ञमि॒मंवह᳚न्ति |{मेध्यः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

यो,अ॑नूचा॒नोब्रा᳚ह्म॒णोयु॒क्तआ᳚सी॒त्कास्वि॒त्तत्र॒यज॑मानस्यसं॒वित्(स्वाहा᳚) || 1 || वर्ग:29

एक॑ए॒वाग्निर्ब॑हु॒धासमि॑द्ध॒एकः॒सूर्यो॒विश्व॒मनु॒प्रभू᳚तः |{मेध्यः | विश्वदेवाः | त्रिष्टुप्}

एकै॒वोषाःसर्व॑मि॒दंविभा॒त्येकं॒वा,इ॒दंविब॑भूव॒सर्व॒‌म्(स्वाहा᳚) || 2 ||

ज्योति॑ष्मन्तंकेतु॒मन्तं᳚त्रिच॒क्रंसु॒खंरथं᳚सु॒षदं॒भूरि॑वारम् |{मेध्यः | विश्वदेवाः | त्रिष्टुप्}

चि॒त्राम॑घा॒यस्य॒योगे᳚ऽधिजज्ञे॒तंवां᳚हु॒वे,अति॑रिक्तं॒पिब॑ध्यै॒(स्वाहा᳚) || 3 ||

[59] इमानिवामिति सप्तर्चस्य सूक्तस्य सुपर्णइंद्रावरुणौजगती |{मंडल:8, सूक्त:59}{अनुवाक:6, सूक्त:17}{अष्टक:6, अध्याय:4}
इ॒मानि॑वांभाग॒धेया᳚निसिस्रत॒इन्द्रा᳚वरुणा॒प्रम॒हेसु॒तेषु॑वाम् |{सुपर्णः | इन्द्रावरुणौ | जगती}

य॒ज्ञेय॑ज्ञेह॒सव॑नाभुर॒ण्यथो॒यत्सु᳚न्व॒तेयज॑मानाय॒शिक्ष॑थः॒(स्वाहा᳚) || 1 || वर्ग:30

नि॒ष्षिध्व॑री॒रोष॑धी॒राप॑आस्ता॒मिन्द्रा᳚वरुणामहि॒मान॒माश॑त |{सुपर्णः | इन्द्रावरुणौ | जगती}

यासिस्र॑तू॒रज॑सःपा॒रे,अध्व॑नो॒ययोः॒शत्रु॒र्नकि॒रादे᳚व॒ओह॑ते॒(स्वाहा᳚) || 2 ||

स॒त्यंतदि᳚न्द्रावरुणाकृ॒शस्य॑वां॒मध्व॑ऊ॒र्मिंदु॑हतेस॒प्तवाणीः᳚ |{सुपर्णः | इन्द्रावरुणौ | जगती}

ताभि॑र्दा॒श्वांस॑मवतंशुभस्पती॒योवा॒मद॑ब्धो,अ॒भिपाति॒चित्ति॑भिः॒(स्वाहा᳚) || 3 ||

घृ॒त॒प्रुषः॒सौम्या᳚जी॒रदा᳚नवःस॒प्तस्वसा᳚रः॒सद॑नऋ॒तस्य॑ |{सुपर्णः | इन्द्रावरुणौ | जगती}

याह॑वामिन्द्रावरुणाघृत॒श्चुत॒स्ताभि॑र्धत्तं॒यज॑मानायशिक्षत॒‌म्(स्वाहा᳚) || 4 ||

अवो᳚चाममह॒तेसौभ॑गायस॒त्यंत्वे॒षाभ्यां᳚महि॒मान॑मिन्द्रि॒यम् |{सुपर्णः | इन्द्रावरुणौ | जगती}

अ॒स्मान्‌त्स्वि᳚न्द्रावरुणाघृत॒श्चुत॒स्त्रिभिः॑सा॒प्तेभि॑रवतंशुभस्पती॒(स्वाहा᳚) || 5 || वर्ग:31

इन्द्रा᳚वरुणा॒यदृ॒षिभ्यो᳚मनी॒षांवा॒चोम॒तिंश्रु॒तम॑दत्त॒मग्रे᳚ |{सुपर्णः | इन्द्रावरुणौ | जगती}

यानि॒स्थाना᳚न्यसृजन्त॒धीरा᳚य॒ज्ञंत᳚न्वा॒नास्तप॑सा॒भ्य॑पश्य॒‌म्(स्वाहा᳚) || 6 ||

इन्द्रा᳚वरुणासौमन॒समदृ॑प्तंरा॒यस्पोषं॒यज॑मानेषुधत्तम् |{सुपर्णः | इन्द्रावरुणौ | जगती}

प्र॒जांपु॒ष्टिंभू᳚तिम॒स्मासु॑धत्तंदीर्घायु॒त्वाय॒प्रति॑रतंन॒आयुः॒(स्वाहा᳚) || 7 ||

[60] अग्नआयाहीति विंशत्यृचस्य सूक्तस्य प्रागाथोभर्गोग्निः अयुजोबृहत्योयुजःसतोबृहत्यः |{मंडल:8, सूक्त:60}{अनुवाक:7, सूक्त:1}{अष्टक:6, अध्याय:4}
अग्न॒आया᳚ह्य॒ग्निभि॒र्होता᳚रंत्वावृणीमहे |{प्रागाथो भर्गः | अग्निः | बृहती}

आत्वाम॑नक्तु॒प्रय॑ताह॒विष्म॑ती॒यजि॑ष्ठंब॒र्हिरा॒सदे॒(स्वाहा᳚) || 1 || वर्ग:32

अच्छा॒हित्वा᳚सहसःसूनो,अङ्गिरः॒स्रुच॒श्चर᳚न्त्यध्व॒रे |{प्रागाथो भर्गः | अग्निः | सतोबृहती}

ऊ॒र्जोनपा᳚तंघृ॒तके᳚शमीमहे॒ऽग्निंय॒ज्ञेषु॑पू॒र्व्यम्(स्वाहा᳚) || 2 ||

अग्ने᳚क॒विर्वे॒धा,अ॑सि॒होता᳚पावक॒यक्ष्यः॑ |{प्रागाथो भर्गः | अग्निः | बृहती}

म॒न्द्रोयजि॑ष्ठो,अध्व॒रेष्वीड्यो॒विप्रे᳚भिःशुक्र॒मन्म॑भिः॒(स्वाहा᳚) || 3 ||

अद्रो᳚घ॒माव॑होश॒तोय॑विष्ठ्यदे॒वाँ,अ॑जस्रवी॒तये᳚ |{प्रागाथो भर्गः | अग्निः | सतोबृहती}

अ॒भिप्रयां᳚सि॒सुधि॒ताव॑सोगहि॒मन्द॑स्वधी॒तिभि᳚र्हि॒तः(स्वाहा᳚) || 4 ||

त्वमित्स॒प्रथा᳚,अ॒स्यग्ने᳚त्रातरृ॒तस्क॒विः |{प्रागाथो भर्गः | अग्निः | बृहती}

त्वांविप्रा᳚सःसमिधानदीदिव॒आवि॑वासन्तिवे॒धसः॒(स्वाहा᳚) || 5 ||

शोचा᳚शोचिष्ठदीदि॒हिवि॒शेमयो॒रास्व॑स्तो॒त्रेम॒हाँ,अ॑सि |{प्रागाथो भर्गः | अग्निः | सतोबृहती}

दे॒वानां॒शर्म॒न्मम॑सन्तुसू॒रयः॑शत्रू॒षाहः॑स्व॒ग्नयः॒(स्वाहा᳚) || 6 || वर्ग:33

यथा᳚चिद्वृ॒द्धम॑त॒समग्ने᳚सं॒जूर्व॑सि॒क्षमि॑ |{प्रागाथो भर्गः | अग्निः | बृहती}

ए॒वाद॑हमित्रमहो॒यो,अ॑स्म॒ध्रुग्दु॒र्मन्मा॒कश्च॒वेन॑ति॒(स्वाहा᳚) || 7 ||

मानो॒मर्ता᳚यरि॒पवे᳚रक्ष॒स्विने॒माघशं᳚सायरीरधः |{प्रागाथो भर्गः | अग्निः | सतोबृहती}

अस्रे᳚धद्भिस्त॒रणि॑भिर्यविष्ठ्यशि॒वेभिः॑पाहिपा॒युभिः॒(स्वाहा᳚) || 8 ||

पा॒हिनो᳚,अग्न॒एक॑यापा॒ह्यु१॑(उ॒)तद्वि॒तीय॑या |{प्रागाथो भर्गः | अग्निः | बृहती}

पा॒हिगी॒र्भिस्ति॒सृभि॑रूर्जांपतेपा॒हिच॑त॒सृभि᳚र्वसो॒(स्वाहा᳚) || 9 ||

पा॒हिविश्व॑स्माद्र॒क्षसो॒,अरा᳚व्णः॒प्रस्म॒वाजे᳚षुनोऽव |{प्रागाथो भर्गः | अग्निः | सतोबृहती}

त्वामिद्धिनेदि॑ष्ठंदे॒वता᳚तयआ॒पिंनक्षा᳚महेवृ॒धे(स्वाहा᳚) || 10 ||

आनो᳚,अग्नेवयो॒वृधं᳚र॒यिंपा᳚वक॒शंस्य᳚म् |{प्रागाथो भर्गः | अग्निः | बृहती}

रास्वा᳚चनउपमातेपुरु॒स्पृहं॒सुनी᳚ती॒स्वय॑शस्तर॒‌म्(स्वाहा᳚) || 11 || वर्ग:34

येन॒वंसा᳚म॒पृत॑नासु॒शर्ध॑त॒स्तर᳚न्तो,अ॒र्यआ॒दिशः॑ |{प्रागाथो भर्गः | अग्निः | सतोबृहती}

सत्वंनो᳚वर्ध॒प्रय॑साशचीवसो॒जिन्वा॒धियो᳚वसु॒विदः॒(स्वाहा᳚) || 12 ||

शिशा᳚नोवृष॒भोय॑था॒ग्निःशृङ्गे॒दवि॑ध्वत् |{प्रागाथो भर्गः | अग्निः | बृहती}

ति॒ग्मा,अ॑स्य॒हन॑वो॒नप्र॑ति॒धृषे᳚सु॒जम्भः॒सह॑सोय॒हुः(स्वाहा᳚) || 13 ||

न॒हिते᳚,अग्नेवृषभप्रति॒धृषे॒जम्भा᳚सो॒यद्वि॒तिष्ठ॑से |{प्रागाथो भर्गः | अग्निः | सतोबृहती}

सत्वंनो᳚होतः॒सुहु॑तंह॒विष्कृ॑धि॒वंस्वा᳚नो॒वार्या᳚पु॒रु(स्वाहा᳚) || 14 ||

शेषे॒वने᳚षुमा॒त्रोःसंत्वा॒मर्ता᳚सइन्धते |{प्रागाथो भर्गः | अग्निः | बृहती}

अत᳚न्द्रोह॒व्याव॑हसिहवि॒ष्कृत॒आदिद्दे॒वेषु॑राजसि॒(स्वाहा᳚) || 15 ||

स॒प्तहोता᳚र॒स्तमिदी᳚ळते॒त्वाग्ने᳚सु॒त्यज॒मह्र॑यम् |{प्रागाथो भर्गः | अग्निः | सतोबृहती}

भि॒नत्स्यद्रिं॒तप॑सा॒विशो॒चिषा॒प्राग्ने᳚तिष्ठ॒जनाँ॒,अति॒(स्वाहा᳚) || 16 || वर्ग:35

अ॒ग्निम॑ग्निंवो॒,अध्रि॑गुंहु॒वेम॑वृ॒क्तब᳚र्हिषः |{प्रागाथो भर्गः | अग्निः | बृहती}

अ॒ग्निंहि॒तप्र॑यसःशश्व॒तीष्वाहोता᳚रंचर्षणी॒नाम्(स्वाहा᳚) || 17 ||

केते᳚न॒शर्म᳚न्‌त्सचतेसुषा॒मण्यग्ने॒तुभ्यं᳚चिकि॒त्वना᳚ |{प्रागाथो भर्गः | अग्निः | सतोबृहती}

इ॒ष॒ण्यया᳚नःपुरु॒रूप॒माभ॑र॒वाजं॒नेदि॑ष्ठमू॒तये॒(स्वाहा᳚) || 18 ||

अग्ने॒जरि॑तर्वि॒श्पति॑स्तेपा॒नोदे᳚वर॒क्षसः॑ |{प्रागाथो भर्गः | अग्निः | बृहती}

अप्रो᳚षिवान्‌गृ॒हप॑तिर्म॒हाँ,अ॑सिदि॒वस्पा॒युर्दु॑रोण॒युः(स्वाहा᳚) || 19 ||

मानो॒रक्ष॒आवे᳚शीदाघृणीवसो॒माया॒तुर्या᳚तु॒माव॑ताम् |{प्रागाथो भर्गः | अग्निः | सतोबृहती}

प॒रो॒ग॒व्यू॒त्यनि॑रा॒मप॒क्षुध॒मग्ने॒सेध॑रक्ष॒स्विनः॒(स्वाहा᳚) || 20 ||

[61] उभयमित्यष्टादशर्चस्य सूक्तस्य प्रागाथोभर्गइंद्रः अयुजो बृहत्योयुजः सतोबृहत्यः |{मंडल:8, सूक्त:61}{अनुवाक:7, सूक्त:2}{अष्टक:6, अध्याय:4}
उ॒भयं᳚शृ॒णव॑च्चन॒इन्द्रो᳚,अ॒र्वागि॒दंवचः॑ |{प्रागाथो भर्गः | इन्द्रः | बृहती}

स॒त्राच्या᳚म॒घवा॒सोम॑पीतयेधि॒याशवि॑ष्ठ॒आग॑म॒‌त्(स्वाहा᳚) || 1 || वर्ग:36

तंहिस्व॒राजं᳚वृष॒भंतमोज॑सेधि॒षणे᳚निष्टत॒क्षतुः॑ |{प्रागाथो भर्गः | इन्द्रः | सतोबृहती}

उ॒तोप॒मानां᳚प्रथ॒मोनिषी᳚दसि॒सोम॑कामं॒हिते॒मनः॒(स्वाहा᳚) || 2 ||

आवृ॑षस्वपुरूवसोसु॒तस्ये॒न्द्रान्ध॑सः |{प्रागाथो भर्गः | इन्द्रः | बृहती}

वि॒द्माहित्वा᳚हरिवःपृ॒त्सुसा᳚स॒हिमधृ॑ष्टंचिद्दधृ॒ष्वणि॒‌म्(स्वाहा᳚) || 3 ||

अप्रा᳚मिसत्यमघव॒न्तथेद॑स॒दिन्द्र॒क्रत्वा॒यथा॒वशः॑ |{प्रागाथो भर्गः | इन्द्रः | सतोबृहती}

स॒नेम॒वाजं॒तव॑शिप्रि॒न्नव॑साम॒क्षूचि॒द्यन्तो᳚,अद्रिवः॒(स्वाहा᳚) || 4 ||

श॒ग्ध्यू॒३॑(ऊ॒)षुश॑चीपत॒इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ |{प्रागाथो भर्गः | इन्द्रः | बृहती}

भगं॒नहित्वा᳚य॒शसं᳚वसु॒विद॒मनु॑शूर॒चरा᳚मसि॒(स्वाहा᳚) || 5 ||

पौ॒रो,अश्व॑स्यपुरु॒कृद्गवा᳚म॒स्युत्सो᳚देवहिर॒ण्ययः॑ |{प्रागाथो भर्गः | इन्द्रः | सतोबृहती}

नकि॒र्हिदानं᳚परि॒मर्धि॑ष॒त्‌त्वेयद्य॒द्यामि॒तदाभ॑र॒(स्वाहा᳚) || 6 || वर्ग:37

त्वंह्येहि॒चेर॑वेवि॒दाभगं॒वसु॑त्तये |{प्रागाथो भर्गः | इन्द्रः | बृहती}

उद्वा᳚वृषस्वमघव॒न्‌गवि॑ष्टय॒उदि॒न्द्राश्व॑मिष्टये॒(स्वाहा᳚) || 7 ||

त्वंपु॒रूस॒हस्रा᳚णिश॒तानि॑चयू॒थादा॒नाय॑मंहसे |{प्रागाथो भर्गः | इन्द्रः | सतोबृहती}

आपु॑रंद॒रंच॑कृम॒विप्र॑वचस॒इन्द्रं॒गाय॒न्तोऽव॑से॒(स्वाहा᳚) || 8 ||

अ॒वि॒प्रोवा॒यदवि॑ध॒द्विप्रो᳚वेन्द्रते॒वचः॑ |{प्रागाथो भर्गः | इन्द्रः | बृहती}

सप्रम॑मन्दत्‌त्वा॒याश॑तक्रतो॒प्राचा᳚मन्यो॒,अहं᳚सन॒(स्वाहा᳚) || 9 ||

उ॒ग्रबा᳚हुर्म्रक्ष॒कृत्वा᳚पुरंद॒रोयदि॑मेशृ॒णव॒द्धव᳚म् |{प्रागाथो भर्गः | इन्द्रः | सतोबृहती}

व॒सू॒यवो॒वसु॑पतिंश॒तक्र॑तुं॒स्तोमै॒रिन्द्रं᳚हवामहे॒(स्वाहा᳚) || 10 ||

नपा॒पासो᳚मनामहे॒नारा᳚यासो॒नजळ्ह॑वः |{प्रागाथो भर्गः | इन्द्रः | बृहती}

यदिन्न्विन्द्रं॒वृष॑णं॒सचा᳚सु॒तेसखा᳚यंकृ॒णवा᳚महै॒(स्वाहा᳚) || 11 || वर्ग:38

उ॒ग्रंयु॑युज्म॒पृत॑नासुसास॒हिमृ॒णका᳚ति॒मदा᳚भ्यम् |{प्रागाथो भर्गः | इन्द्रः | सतोबृहती}

वेदा᳚भृ॒मंचि॒त्सनि॑तार॒थीत॑मोवा॒जिनं॒यमिदू॒नश॒॑‌त्(स्वाहा᳚) || 12 ||

यत॑इन्द्र॒भया᳚महे॒ततो᳚नो॒,अभ॑यंकृधि |{प्रागाथो भर्गः | इन्द्रः | बृहती}

मघ॑वञ्छ॒ग्धितव॒तन्न॑ऊ॒तिभि॒र्विद्विषो॒विमृधो᳚जहि॒(स्वाहा᳚) || 13 ||

त्वंहिरा᳚धस्पते॒राध॑सोम॒हः,क्षय॒स्यासि॑विध॒तः |{प्रागाथो भर्गः | इन्द्रः | सतोबृहती}

तंत्वा᳚व॒यंम॑घवन्निन्द्रगिर्वणःसु॒ताव᳚न्तोहवामहे॒(स्वाहा᳚) || 14 ||

इन्द्रः॒स्पळु॒तवृ॑त्र॒हाप॑र॒स्पानो॒वरे᳚ण्यः |{प्रागाथो भर्गः | इन्द्रः | बृहती}

सनो᳚रक्षिषच्चर॒मंसम॑ध्य॒मंसप॒श्चात्पा᳚तुनःपु॒रः(स्वाहा᳚) || 15 ||

त्वंनः॑प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒रइन्द्र॒निपा᳚हिवि॒श्वतः॑ |{प्रागाथो भर्गः | इन्द्रः | सतोबृहती}

आ॒रे,अ॒स्मत्कृ॑णुहि॒दैव्यं᳚भ॒यमा॒रेहे॒तीरदे᳚वीः॒(स्वाहा᳚) || 16 || वर्ग:39

अ॒द्याद्या॒श्वःश्व॒इन्द्र॒त्रास्व॑प॒रेच॑नः |{प्रागाथो भर्गः | इन्द्रः | बृहती}

विश्वा᳚चनोजरि॒तॄन्‌त्स॑त्पते॒,अहा॒दिवा॒नक्तं᳚चरक्षिषः॒(स्वाहा᳚) || 17 ||

प्र॒भ॒ङ्गीशूरो᳚म॒घवा᳚तु॒वीम॑घः॒सम्मि॑श्लोवि॒र्या᳚य॒कम् |{प्रागाथो भर्गः | इन्द्रः | सतोबृहती}

उ॒भाते᳚बा॒हूवृष॑णाशतक्रतो॒नियावज्रं᳚मिमि॒क्षतुः॒(स्वाहा᳚) || 18 ||

[62] प्रोअस्माइति द्वादशर्चस्य सूक्तस्य काण्वःप्रगाथइंद्रः पंक्तिः सप्तम्याद्यास्तिस्रो बृहत्यः |{मंडल:8, सूक्त:62}{अनुवाक:7, सूक्त:3}{अष्टक:6, अध्याय:4}
प्रो,अ॑स्मा॒,उप॑स्तुतिं॒भर॑ता॒यज्जुजो᳚षति |{काण्वः प्रगाथः | इन्द्रः | पङ्क्तिः}

उ॒क्थैरिन्द्र॑स्य॒माहि॑नं॒वयो᳚वर्धन्तिसो॒मिनो᳚भ॒द्रा,इन्द्र॑स्यरा॒तयः॒(स्वाहा᳚) || 1 || वर्ग:40

अ॒यु॒जो,अस॑मो॒नृभि॒रेकः॑कृ॒ष्टीर॒यास्यः॑ |{काण्वः प्रगाथः | इन्द्रः | पङ्क्तिः}

पू॒र्वीरति॒प्रवा᳚वृधे॒विश्वा᳚जा॒तान्योज॑साभ॒द्रा,इन्द्र॑स्यरा॒तयः॒(स्वाहा᳚) || 2 ||

अहि॑तेनचि॒दर्व॑ताजी॒रदा᳚नुःसिषासति |{काण्वः प्रगाथः | इन्द्रः | पङ्क्तिः}

प्र॒वाच्य॑मिन्द्र॒तत्तव॑वी॒र्या᳚णिकरिष्य॒तोभ॒द्रा,इन्द्र॑स्यरा॒तयः॒(स्वाहा᳚) || 3 ||

आया᳚हिकृ॒णवा᳚मत॒इन्द्र॒ब्रह्मा᳚णि॒वर्ध॑ना |{काण्वः प्रगाथः | इन्द्रः | पङ्क्तिः}

येभिः॑शविष्ठचा॒कनो᳚भ॒द्रमि॒हश्र॑वस्य॒तेभ॒द्रा,इन्द्र॑स्यरा॒तयः॒(स्वाहा᳚) || 4 ||

धृ॒ष॒तश्चि॑द्धृ॒षन्मनः॑कृ॒णोषी᳚न्द्र॒यत्‌त्वम् |{काण्वः प्रगाथः | इन्द्रः | पङ्क्तिः}

ती॒व्रैःसोमैः᳚सपर्य॒तोनमो᳚भिःप्रति॒भूष॑तोभ॒द्रा,इन्द्र॑स्यरा॒तयः॒(स्वाहा᳚) || 5 ||

अव॑चष्ट॒ऋची᳚षमोऽव॒ताँ,इ॑व॒मानु॑षः |{काण्वः प्रगाथः | इन्द्रः | पङ्क्तिः}

जु॒ष्ट्वीदक्ष॑स्यसो॒मिनः॒सखा᳚यंकृणुते॒युजं᳚भ॒द्रा,इन्द्र॑स्यरा॒तयः॒(स्वाहा᳚) || 6 ||

विश्वे᳚तइन्द्रवी॒र्यं᳚दे॒वा,अनु॒क्रतुं᳚ददुः |{काण्वः प्रगाथः | इन्द्रः | बृहती}

भुवो॒विश्व॑स्य॒गोप॑तिःपुरुष्टुतभ॒द्रा,इन्द्र॑स्यरा॒तयः॒(स्वाहा᳚) || 7 || वर्ग:41

गृ॒णेतदि᳚न्द्रते॒शव॑उप॒मंदे॒वता᳚तये |{काण्वः प्रगाथः | इन्द्रः | बृहती}

यद्धंसि॑वृ॒त्रमोज॑साशचीपतेभ॒द्रा,इन्द्र॑स्यरा॒तयः॒(स्वाहा᳚) || 8 ||

सम॑नेववपुष्य॒तःकृ॒णव॒न्मानु॑षायु॒गा |{काण्वः प्रगाथः | इन्द्रः | बृहती}

वि॒देतदिन्द्र॒श्चेत॑न॒मध॑श्रु॒तोभ॒द्रा,इन्द्र॑स्यरा॒तयः॒(स्वाहा᳚) || 9 ||

उज्जा॒तमि᳚न्द्रते॒शव॒उत्‌त्वामुत्तव॒क्रतु᳚म् |{काण्वः प्रगाथः | इन्द्रः | पङ्क्तिः}

भूरि॑गो॒भूरि॑वावृधु॒र्मघ॑व॒न्तव॒शर्म॑णिभ॒द्रा,इन्द्र॑स्यरा॒तयः॒(स्वाहा᳚) || 10 ||

अ॒हंच॒त्वंच॑वृत्रह॒न्‌त्संयु॑ज्यावस॒निभ्य॒आ |{काण्वः प्रगाथः | इन्द्रः | पङ्क्तिः}

अ॒रा॒ती॒वाचि॑दद्रि॒वोऽनु॑नौशूरमंसतेभ॒द्रा,इन्द्र॑स्यरा॒तयः॒(स्वाहा᳚) || 11 ||

स॒त्यमिद्वा,उ॒तंव॒यमिन्द्रं᳚स्तवाम॒नानृ॑तम् |{काण्वः प्रगाथः | इन्द्रः | पङ्क्तिः}

म॒हाँ,असु᳚न्वतोव॒धोभूरि॒ज्योतीं᳚षिसुन्व॒तोभ॒द्रा,इन्द्र॑स्यरा॒तयः॒(स्वाहा᳚) || 12 ||

[63] सपूर्व्यइति द्वादशर्चस्य सूक्तस्य काण्वः प्रगाथइंद्रोत्यायादेवागायत्री आद्या चतुर्थीपंचमीसप्तम्योनुष्टुभः अंत्यात्रिष्टुप् |{मंडल:8, सूक्त:63}{अनुवाक:7, सूक्त:4}{अष्टक:6, अध्याय:4}
सपू॒र्व्योम॒हानां᳚वे॒नःक्रतु॑भिरानजे |{काण्वः प्रगाथः | इन्द्रः | अनुष्टुप्}

यस्य॒द्वारा॒मनु॑ष्पि॒तादे॒वेषु॒धिय॑आन॒जे(स्वाहा᳚) || 1 || वर्ग:42

दि॒वोमानं॒नोत्स॑द॒न्‌त्सोम॑पृष्ठासो॒,अद्र॑यः |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

उ॒क्थाब्रह्म॑च॒शंस्या॒(स्वाहा᳚) || 2 ||

सवि॒द्वाँ,अङ्गि॑रोभ्य॒इन्द्रो॒गा,अ॑वृणो॒दप॑ |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

स्तु॒षेतद॑स्य॒पौंस्य॒‌म्(स्वाहा᳚) || 3 ||

सप्र॒त्नथा᳚कविवृ॒धइन्द्रो᳚वा॒कस्य॑व॒क्षणिः॑ |{काण्वः प्रगाथः | इन्द्रः | अनुष्टुप्}

शि॒वो,अ॒र्कस्य॒होम᳚न्यस्म॒त्राग॒न्त्वव॑से॒(स्वाहा᳚) || 4 ||

आदू॒नुते॒,अनु॒क्रतुं॒स्वाहा॒वर॑स्य॒यज्य॑वः |{काण्वः प्रगाथः | इन्द्रः | अनुष्टुप्}

श्वा॒त्रम॒र्का,अ॑नूष॒तेन्द्र॑गो॒त्रस्य॑दा॒वने॒(स्वाहा᳚) || 5 ||

इन्द्रे॒विश्वा᳚निवी॒र्या᳚कृ॒तानि॒कर्त्वा᳚निच |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

यम॒र्का,अ॑ध्व॒रंवि॒दुः(स्वाहा᳚) || 6 ||

यत्पाञ्च॑जन्ययावि॒शेन्द्रे॒घोषा॒,असृ॑क्षत |{काण्वः प्रगाथः | इन्द्रः | अनुष्टुप्}

अस्तृ॑णाद्ब॒र्हणा᳚वि॒पो॒३॑(ओ॒)ऽर्योमान॑स्य॒सक्षयः॒(स्वाहा᳚) || 7 || वर्ग:43

इ॒यमु॑ते॒,अनु॑ष्टुतिश्चकृ॒षेतानि॒पौंस्या᳚ |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

प्राव॑श्च॒क्रस्य॑वर्त॒निम्(स्वाहा᳚) || 8 ||

अ॒स्यवृष्णो॒व्योद॑नउ॒रुक्र॑मिष्टजी॒वसे᳚ |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

यवं॒नप॒श्वआद॑दे॒(स्वाहा᳚) || 9 ||

तद्दधा᳚ना,अव॒स्यवो᳚यु॒ष्माभि॒र्दक्ष॑पितरः |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

स्याम॑म॒रुत्व॑तोवृ॒धे(स्वाहा᳚) || 10 ||

बळृ॒त्विया᳚य॒धाम्न॒ऋक्व॑भिःशूरनोनुमः |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

जेषा᳚मेन्द्र॒त्वया᳚यु॒जा(स्वाहा᳚) || 11 ||

अ॒स्मेरु॒द्रामे॒हना॒पर्व॑तासोवृत्र॒हत्ये॒भर॑हूतौस॒जोषाः᳚ |{काण्वः प्रगाथः | देवाः | त्रिष्टुप्}

यःशंस॑तेस्तुव॒तेधायि॑प॒ज्रइन्द्र॑ज्येष्ठा,अ॒स्माँ,अ॑वन्तुदे॒वाः(स्वाहा᳚) || 12 ||

[64] उत्त्वामंदत्विति द्वादशर्चस्य सूक्तस्य काण्वःप्रगाथइंद्रोगायत्री |{मंडल:8, सूक्त:64}{अनुवाक:7, सूक्त:5}{अष्टक:6, अध्याय:4}
उत्‌त्वा᳚मन्दन्तु॒स्तोमाः᳚कृणु॒ष्वराधो᳚,अद्रिवः |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

अव॑ब्रह्म॒द्विषो᳚जहि॒(स्वाहा᳚) || 1 || वर्ग:44

प॒दाप॒णीँर॑रा॒धसो॒निबा᳚धस्वम॒हाँ,अ॑सि |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

न॒हित्वा॒कश्च॒नप्रति॒(स्वाहा᳚) || 2 ||

त्वमी᳚शिषेसु॒ताना॒मिन्द्र॒त्वमसु॑तानाम् |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

त्वंराजा॒जना᳚ना॒‌म्(स्वाहा᳚) || 3 ||

एहि॒प्रेहि॒क्षयो᳚दि॒व्या॒३॑(आ॒)घोष᳚ञ्चर्षणी॒नाम् |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

ओभेपृ॑णासि॒रोद॑सी॒(स्वाहा᳚) || 4 ||

त्यंचि॒त्पर्व॑तंगि॒रिंश॒तव᳚न्तंसह॒स्रिण᳚म् |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

विस्तो॒तृभ्यो᳚रुरोजिथ॒(स्वाहा᳚) || 5 ||

व॒यमु॑त्वा॒दिवा᳚सु॒तेव॒यंनक्तं᳚हवामहे |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

अ॒स्माकं॒काम॒मापृ॑ण॒(स्वाहा᳚) || 6 ||

क्व१॑(अ॒)स्यवृ॑ष॒भोयुवा᳚तुवि॒ग्रीवो॒,अना᳚नतः |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

ब्र॒ह्माकस्तंस॑पर्यति॒(स्वाहा᳚) || 7 || वर्ग:45

कस्य॑स्वि॒त्सव॑नं॒वृषा᳚जुजु॒ष्वाँ,अव॑गच्छति |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

इन्द्रं॒कउ॑स्वि॒दाच॑के॒(स्वाहा᳚) || 8 ||

कंते᳚दा॒ना,अ॑सक्षत॒वृत्र॑ह॒न्‌कंसु॒वीर्या᳚ |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

उ॒क्थेकउ॑स्वि॒दन्त॑मः॒(स्वाहा᳚) || 9 ||

अ॒यंते॒मानु॑षे॒जने॒सोमः॑पू॒रुषु॑सूयते |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

तस्येहि॒प्रद्र॑वा॒पिब॒(स्वाहा᳚) || 10 ||

अ॒यंते᳚शर्य॒णाव॑तिसु॒षोमा᳚या॒मधि॑प्रि॒यः |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

आ॒र्जी॒कीये᳚म॒दिन्त॑मः॒(स्वाहा᳚) || 11 ||

तम॒द्यराध॑सेम॒हेचारुं॒मदा᳚य॒घृष्व॑ये |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

एही᳚मिन्द्र॒द्रवा॒पिब॒(स्वाहा᳚) || 12 ||

[65] यदिंद्रेति द्वादशर्चस्य सूक्तस्य काण्वःप्रगाथइंद्रोगायत्री |{मंडल:8, सूक्त:65}{अनुवाक:7, सूक्त:6}{अष्टक:6, अध्याय:4}
यदि᳚न्द्र॒प्रागपा॒गुद॒ङ्न्य॑ग्वाहू॒यसे॒नृभिः॑ |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

आया᳚हि॒तूय॑मा॒शुभिः॒(स्वाहा᳚) || 1 || वर्ग:46

यद्वा᳚प्र॒स्रव॑णेदि॒वोमा॒दया᳚से॒स्व᳚र्णरे |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

यद्वा᳚समु॒द्रे,अन्ध॑सः॒(स्वाहा᳚) || 2 ||

आत्वा᳚गी॒र्भिर्म॒हामु॒रुंहु॒वेगामि॑व॒भोज॑से |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

इन्द्र॒सोम॑स्यपी॒तये॒(स्वाहा᳚) || 3 ||

आत॑इन्द्रमहि॒मानं॒हर॑योदेवते॒महः॑ |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

रथे᳚वहन्तु॒बिभ्र॑तः॒(स्वाहा᳚) || 4 ||

इन्द्र॑गृणी॒षउ॑स्तु॒षेम॒हाँ,उ॒ग्रई᳚शान॒कृत् |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

एहि॑नःसु॒तंपिब॒(स्वाहा᳚) || 5 ||

सु॒ताव᳚न्तस्त्वाव॒यंप्रय॑स्वन्तोहवामहे |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

इ॒दंनो᳚ब॒र्हिरा॒सदे॒(स्वाहा᳚) || 6 ||

यच्चि॒द्धिशश्व॑ता॒मसीन्द्र॒साधा᳚रण॒स्त्वम् |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

तंत्वा᳚व॒यंह॑वामहे॒(स्वाहा᳚) || 7 || वर्ग:47

इ॒दंते᳚सो॒म्यंमध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

जु॒षा॒णइ᳚न्द्र॒तत्‌पि॑ब॒(स्वाहा᳚) || 8 ||

विश्वाँ᳚,अ॒र्योवि॑प॒श्चितोऽति॑ख्य॒स्तूय॒माग॑हि |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

अ॒स्मेधे᳚हि॒श्रवो᳚बृ॒हत्(स्वाहा᳚) || 9 ||

दा॒तामे॒पृष॑तीनां॒राजा᳚हिरण्य॒वीना᳚म् |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

मादे᳚वाम॒घवा᳚रिष॒‌त्(स्वाहा᳚) || 10 ||

स॒हस्रे॒पृष॑तीना॒मधि॑श्च॒न्द्रंबृ॒हत्‌पृ॒थु |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

शु॒क्रंहिर᳚ण्य॒माद॑दे॒(स्वाहा᳚) || 11 ||

नपा᳚तोदु॒र्गह॑स्यमेस॒हस्रे᳚णसु॒राध॑सः |{काण्वः प्रगाथः | इन्द्रः | गायत्री}

श्रवो᳚दे॒वेष्व॑क्रत॒(स्वाहा᳚) || 12 ||

[66] तरोभिरिति पंचदशर्चस्य सूक्तस्य प्रागाथः कलिरिंद्रः प्रथमादित्रयोदश्यंताअयुजोवृहत्यः द्वितीयादियुजःसतोबृहत्योंत्यानुष्टुप् |{मंडल:8, सूक्त:66}{अनुवाक:7, सूक्त:7}{अष्टक:6, अध्याय:4}
तरो᳚भिर्वोवि॒दद्व॑सु॒मिन्द्रं᳚स॒बाध॑ऊ॒तये᳚ |{प्रगाथः कलिः | इन्द्रः | बृहती}

बृ॒हद्गाय᳚न्तःसु॒तसो᳚मे,अध्व॒रेहु॒वेभरं॒नका॒रिण॒‌म्(स्वाहा᳚) || 1 || वर्ग:48

नयंदु॒ध्रावर᳚न्ते॒नस्थि॒रामुरो॒मदे᳚सुशि॒प्रमन्ध॑सः |{प्रगाथः कलिः | इन्द्रः | सतोबृहती}

यआ॒दृत्या᳚शशमा॒नाय॑सुन्व॒तेदाता᳚जरि॒त्रउ॒क्थ्य॑१(अं॒)(स्वाहा᳚) || 2 ||

यःश॒क्रोमृ॒क्षो,अश्व्यो॒योवा॒कीजो᳚हिर॒ण्ययः॑ |{प्रगाथः कलिः | इन्द्रः | बृहती}

सऊ॒र्वस्य॑रेजय॒त्यपा᳚वृति॒मिन्द्रो॒गव्य॑स्यवृत्र॒हा(स्वाहा᳚) || 3 ||

निखा᳚तंचि॒द्यःपु॑रुसम्भृ॒तंवसूदिद्वप॑तिदा॒शुषे᳚ |{प्रगाथः कलिः | इन्द्रः | सतोबृहती}

व॒ज्रीसु॑शि॒प्रोहर्य॑श्व॒इत्क॑र॒दिन्द्रः॒क्रत्वा॒यथा॒वश॒॑‌त्(स्वाहा᳚) || 4 ||

यद्वा॒वन्थ॑पुरुष्टुतपु॒राचि॑च्छूरनृ॒णाम् |{प्रगाथः कलिः | इन्द्रः | बृहती}

व॒यंतत्त॑इन्द्र॒संभ॑रामसिय॒ज्ञमु॒क्थंतु॒रंवचः॒(स्वाहा᳚) || 5 ||

सचा॒सोमे᳚षुपुरुहूतवज्रिवो॒मदा᳚यद्युक्षसोमपाः |{प्रगाथः कलिः | इन्द्रः | सतोबृहती}

त्वमिद्धिब्र᳚ह्म॒कृते॒काम्यं॒वसु॒देष्ठः॑सुन्व॒तेभुवः॒(स्वाहा᳚) || 6 || वर्ग:49

व॒यमे᳚नमि॒दाह्योऽपी᳚पेमे॒हव॒ज्रिण᳚म् |{प्रगाथः कलिः | इन्द्रः | बृहती}

तस्मा᳚,उअ॒द्यस॑म॒नासु॒तंभ॒रानू॒नंभू᳚षतश्रु॒ते(स्वाहा᳚) || 7 ||

वृक॑श्चिदस्यवार॒णउ॑रा॒मथि॒राव॒युने᳚षुभूषति |{प्रगाथः कलिः | इन्द्रः | सतोबृहती}

सेमंनः॒स्तोमं᳚जुजुषा॒णआग॒हीन्द्र॒प्रचि॒त्रया᳚धि॒या(स्वाहा᳚) || 8 ||

कदू॒न्व१॑(अ॒)स्याकृ॑त॒मिन्द्र॑स्यास्ति॒पौंस्य᳚म् |{प्रगाथः कलिः | इन्द्रः | बृहती}

केनो॒नुकं॒श्रोम॑तेन॒नशु॑श्रुवेज॒नुषः॒परि॑वृत्र॒हा(स्वाहा᳚) || 9 ||

कदू᳚म॒हीरधृ॑ष्टा,अस्य॒तवि॑षीः॒कदु॑वृत्र॒घ्नो,अस्तृ॑तम् |{प्रगाथः कलिः | इन्द्रः | सतोबृहती}

इन्द्रो॒विश्वा᳚न्‌बेक॒नाटाँ᳚,अह॒र्दृश॑उ॒तक्रत्वा᳚प॒णीँर॒भि(स्वाहा᳚) || 10 ||

व॒यंघा᳚ते॒,अपू॒र्व्येन्द्र॒ब्रह्मा᳚णिवृत्रहन् |{प्रगाथः कलिः | इन्द्रः | बृहती}

पु॒रू॒तमा᳚सःपुरुहूतवज्रिवोभृ॒तिंनप्रभ॑रामसि॒(स्वाहा᳚) || 11 || वर्ग:50

पू॒र्वीश्चि॒द्धित्वेतु॑विकूर्मिन्ना॒शसो॒हव᳚न्तइन्द्रो॒तयः॑ |{प्रगाथः कलिः | इन्द्रः | सतोबृहती}

ति॒रश्चि॑द॒र्यःसव॒नाव॑सोगहि॒शवि॑ष्ठश्रु॒धिमे॒हव॒‌म्(स्वाहा᳚) || 12 ||

व॒यंघा᳚ते॒त्वे,इद्विन्द्र॒विप्रा॒,अपि॑ष्मसि |{प्रगाथः कलिः | इन्द्रः | बृहती}

न॒हित्वद॒न्यःपु॑रुहूत॒कश्च॒नमघ॑व॒न्नस्ति॑मर्डि॒ता(स्वाहा᳚) || 13 ||

त्वंनो᳚,अ॒स्या,अम॑तेरु॒तक्षु॒धो॒३॑(ओ॒)ऽभिश॑स्ते॒रव॑स्पृधि |{प्रगाथः कलिः | इन्द्रः | सतोबृहती}

त्वंन॑ऊ॒तीतव॑चि॒त्रया᳚धि॒याशिक्षा᳚शचिष्ठगातु॒वित्(स्वाहा᳚) || 14 ||

सोम॒इद्वः॑सु॒तो,अ॑स्तु॒कल॑यो॒माबि॑भीतन |{प्रगाथः कलिः | इन्द्रः | अनुष्टुप्}

अपेदे॒षध्व॒स्माय॑तिस्व॒यंघै॒षो,अपा᳚यति॒(स्वाहा᳚) || 15 ||

[67] त्यान्न्वित्येकविंशत्यृचस्य सूक्तस्य सांमदोमत्स्य आदित्या दशम्यादितिसृणामदितिर्गायत्री (मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाऋष) |{मंडल:8, सूक्त:67}{अनुवाक:7, सूक्त:8}{अष्टक:6, अध्याय:4}
त्यान्नुक्ष॒त्रियाँ॒,अव॑आदि॒त्यान्या᳚चिषामहे |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री}

सु॒मृ॒ळी॒काँ,अ॒भिष्ट॑ये॒(स्वाहा᳚) || 1 || वर्ग:51

मि॒त्रोनो॒,अत्यं᳚ह॒तिंवरु॑णःपर्षदर्य॒मा |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री}

आ॒दि॒त्यासो॒यथा᳚वि॒दुः(स्वाहा᳚) || 2 ||

तेषां॒हिचि॒त्रमु॒क्थ्य१॑(अं॒)वरू᳚थ॒मस्ति॑दा॒शुषे᳚ |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री}

आ॒दि॒त्याना᳚मरं॒कृते॒(स्वाहा᳚) || 3 ||

महि॑वोमह॒तामवो॒वरु॑ण॒मित्रार्य॑मन् |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री}

अवां॒स्यावृ॑णीमहे॒(स्वाहा᳚) || 4 ||

जी॒वान्नो᳚,अ॒भिधे᳚त॒नादि॑त्यासःपु॒राहथा᳚त् |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री}

कद्ध॑स्थहवनश्रुतः॒(स्वाहा᳚) || 5 ||

यद्वः॑श्रा॒न्ताय॑सुन्व॒तेवरू᳚थ॒मस्ति॒यच्छ॒र्दिः |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री}

तेना᳚नो॒,अधि॑वोचत॒(स्वाहा᳚) || 6 || वर्ग:52

अस्ति॑देवा,अं॒होरु॒र्वस्ति॒रत्न॒मना᳚गसः |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री}

आदि॑त्या॒,अद्भु॑तैनसः॒(स्वाहा᳚) || 7 ||

मानः॒सेतुः॑सिषेद॒यंम॒हेवृ॑णक्तुन॒स्परि॑ |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री}

इन्द्र॒इद्धिश्रु॒तोव॒शी(स्वाहा᳚) || 8 ||

मानो᳚मृ॒चारि॑पू॒णांवृ॑जि॒नाना᳚मविष्यवः |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री}

देवा᳚,अ॒भिप्रमृ॑क्षत॒(स्वाहा᳚) || 9 ||

उ॒तत्वाम॑दितेमह्य॒हंदे॒व्युप॑ब्रुवे |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदितिः | गायत्री}

सु॒मृ॒ळी॒काम॒भिष्ट॑ये॒(स्वाहा᳚) || 10 ||

पर्षि॑दी॒नेग॑भी॒रआँ,उग्र॑पुत्रे॒जिघां᳚सतः |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदितिः | गायत्री}

माकि॑स्तो॒कस्य॑नोरिष॒‌त्(स्वाहा᳚) || 11 || वर्ग:53

अ॒ने॒होन॑उरुव्रज॒उरू᳚चि॒विप्रस॑र्तवे |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदितिः | गायत्री}

कृ॒धितो॒काय॑जी॒वसे॒(स्वाहा᳚) || 12 ||

येमू॒र्धानः॑,क्षिती॒नामद॑ब्धासः॒स्वय॑शसः |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री}

व्र॒तारक्ष᳚न्ते,अ॒द्रुहः॒(स्वाहा᳚) || 13 ||

तेन॑आ॒स्नोवृका᳚णा॒मादि॑त्यासोमु॒मोच॑त |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री}

स्ते॒नंब॒द्धमि॑वादिते॒(स्वाहा᳚) || 14 ||

अपो॒षुण॑इ॒यंशरु॒रादि॑त्या॒,अप॑दुर्म॒तिः |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री}

अ॒स्मदे॒त्वज॑घ्नुषी॒(स्वाहा᳚) || 15 ||

शश्व॒द्धिवः॑सुदानव॒आदि॑त्या,ऊ॒तिभि᳚र्व॒यम् |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री}

पु॒रानू॒नंबु॑भु॒ज्महे॒(स्वाहा᳚) || 16 || वर्ग:54

शश्व᳚न्तं॒हिप्र॑चेतसःप्रति॒यन्तं᳚चि॒देन॑सः |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री}

देवाः᳚कृणु॒थजी॒वसे॒(स्वाहा᳚) || 17 ||

तत्सुनो॒नव्यं॒सन्य॑स॒आदि॑त्या॒यन्मुमो᳚चति |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री}

ब॒न्धाद्ब॒द्धमि॑वादिते॒(स्वाहा᳚) || 18 ||

नास्माक॑मस्ति॒तत्तर॒आदि॑त्यासो,अति॒ष्कदे᳚ |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री}

यू॒यम॒स्मभ्यं᳚मृळत॒(स्वाहा᳚) || 19 ||

मानो᳚हे॒तिर्वि॒वस्व॑त॒आदि॑त्याःकृ॒त्रिमा॒शरुः॑ |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री}

पु॒रानुज॒रसो᳚वधी॒‌त्(स्वाहा᳚) || 20 ||

विषुद्वेषो॒व्यं᳚ह॒तिमादि॑त्यासो॒विसंहि॑तम् |{मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाः | आदित्याः | गायत्री}

विष्व॒ग्विवृ॑हता॒रपः॒(स्वाहा᳚) || 21 ||

[68] आत्वेत्येकोनविंशत्यृचस्य सूक्तस्यांगिरसः प्रियमेधइंद्रश्चतुर्दश्यादिषण्णामृक्षाश्वमेधौगायत्री आद्याचतुर्थी सप्तमीदम्योनुष्टुभः |{मंडल:8, सूक्त:68}{अनुवाक:7, सूक्त:9}{अष्टक:6, अध्याय:5}
आत्वा॒रथं॒यथो॒तये᳚सु॒म्नाय॑वर्तयामसि |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्}

तु॒वि॒कू॒र्मिमृ॑ती॒षह॒मिन्द्र॒शवि॑ष्ठ॒सत्प॑ते॒(स्वाहा᳚) || 1 || वर्ग:1

तुवि॑शुष्म॒तुवि॑क्रतो॒शची᳚वो॒विश्व॑यामते |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री}

आप॑प्राथमहित्व॒ना(स्वाहा᳚) || 2 ||

यस्य॑तेमहि॒नाम॒हःपरि॑ज्मा॒यन्त॑मी॒यतुः॑ |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री}

हस्ता॒वज्रं᳚हिर॒ण्यय॒‌म्(स्वाहा᳚) || 3 ||

वि॒श्वान॑रस्यव॒स्पति॒मना᳚नतस्य॒शव॑सः |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्}

एवै᳚श्चचर्षणी॒नामू॒तीहु॑वे॒रथा᳚ना॒‌म्(स्वाहा᳚) || 4 ||

अ॒भिष्ट॑येस॒दावृ॑धं॒स्व᳚र्मीळ्हेषु॒यंनरः॑ |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री}

नाना॒हव᳚न्तऊ॒तये॒(स्वाहा᳚) || 5 ||

प॒रोमा᳚त्र॒मृची᳚षम॒मिन्द्र॑मु॒ग्रंसु॒राध॑सम् |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री}

ईशा᳚नंचि॒द्वसू᳚ना॒‌म्(स्वाहा᳚) || 6 || वर्ग:2

तंत॒मिद्राध॑सेम॒हइन्द्रं᳚चोदामिपी॒तये᳚ |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्}

यःपू॒र्व्यामनु॑ष्टुति॒मीशे᳚कृष्टी॒नांनृ॒तुः(स्वाहा᳚) || 7 ||

नयस्य॑तेशवसानस॒ख्यमा॒नंश॒मर्त्यः॑ |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री}

नकिः॒शवां᳚सितेनश॒‌त्(स्वाहा᳚) || 8 ||

त्वोता᳚स॒स्त्वायु॒जाप्सुसूर्ये᳚म॒हद्धन᳚म् |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री}

जये᳚मपृ॒त्सुव॑ज्रिवः॒(स्वाहा᳚) || 9 ||

तंत्वा᳚य॒ज्ञेभि॑रीमहे॒तंगी॒र्भिर्गि᳚र्वणस्तम |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्}

इन्द्र॒यथा᳚चि॒दावि॑थ॒वाजे᳚षुपुरु॒माय्य॒‌म्(स्वाहा᳚) || 10 ||

यस्य॑तेस्वा॒दुस॒ख्यंस्वा॒द्वीप्रणी᳚तिरद्रिवः |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री}

य॒ज्ञोवि॑तन्त॒साय्यः॒(स्वाहा᳚) || 11 || वर्ग:3

उ॒रुण॑स्त॒न्वे॒३॑(ए॒)तन॑उ॒रुक्षया᳚यनस्कृधि |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री}

उ॒रुणो᳚यन्धिजी॒वसे॒(स्वाहा᳚) || 12 ||

उ॒रुंनृभ्य॑उ॒रुंगव॑उ॒रुंरथा᳚य॒पन्था᳚म् |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री}

दे॒ववी᳚तिंमनामहे॒(स्वाहा᳚) || 13 ||

उप॑मा॒षड्द्वाद्वा॒नरः॒सोम॑स्य॒हर्ष्या᳚ |{आङ्गिरसः प्रियमेधः | ऋक्षाश्वमेधः | गायत्री}

तिष्ठ᳚न्तिस्वादुरा॒तयः॒(स्वाहा᳚) || 14 ||

ऋ॒ज्रावि᳚न्द्रो॒तआद॑दे॒हरी॒ऋक्ष॑स्यसू॒नवि॑ |{आङ्गिरसः प्रियमेधः | ऋक्षाश्वमेधः | गायत्री}

आ॒श्व॒मे॒धस्य॒रोहि॑ता॒(स्वाहा᳚) || 15 ||

सु॒रथाँ᳚,आतिथि॒ग्वेस्व॑भी॒शूँरा॒र्क्षे |{आङ्गिरसः प्रियमेधः | ऋक्षाश्वमेधः | गायत्री}

आ॒श्व॒मे॒धेसु॒पेश॑सः॒(स्वाहा᳚) || 16 || वर्ग:4

षळश्वाँ᳚,आतिथि॒ग्वइ᳚न्द्रो॒तेव॒धूम॑तः |{आङ्गिरसः प्रियमेधः | ऋक्षाश्वमेधः | गायत्री}

सचा᳚पू॒तक्र॑तौसन॒‌म्(स्वाहा᳚) || 17 ||

ऐषु॑चेत॒द्वृष᳚ण्वत्य॒न्तरृ॒ज्रेष्वरु॑षी |{आङ्गिरसः प्रियमेधः | ऋक्षाश्वमेधः | गायत्री}

स्व॒भी॒शुःकशा᳚वती॒(स्वाहा᳚) || 18 ||

नयु॒ष्मेवा᳚जबन्धवोनिनि॒त्सुश्च॒नमर्त्यः॑ |{आङ्गिरसः प्रियमेधः | ऋक्षाश्वमेधः | गायत्री}

अ॒व॒द्यमधि॑दीधर॒‌त्(स्वाहा᳚) || 19 ||

[69] प्रप्रवइत्यष्टादशर्चस्य सूक्तस्यांगिरसः प्रियमेधइंद्रः अपादिंद्रइत्यस्यविश्वेदेववरुणादेवताः सुदेवइत्यस्यवरुणोनुष्टुप् द्वितीयोष्णिक् चतुर्थ्याद्यास्तिस्रोगायत्र्यः एकादशीषोळश्यौपंक्ती अंत्येद्वेबृहत्यौ |{मंडल:8, सूक्त:69}{अनुवाक:7, सूक्त:10}{अष्टक:6, अध्याय:5}
प्रप्र॑वस्त्रि॒ष्टुभ॒मिषं᳚म॒न्दद्वी᳚रा॒येन्द॑वे |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्}

धि॒यावो᳚मे॒धसा᳚तये॒पुरं॒ध्यावि॑वासति॒(स्वाहा᳚) || 1 || वर्ग:5

न॒दंव॒ओद॑तीनांन॒दंयोयु॑वतीनाम् |{आङ्गिरसः प्रियमेधः | इन्द्रः | उष्णिक्}

पतिं᳚वो॒,अघ्न्या᳚नांधेनू॒नामि॑षुध्यसि॒(स्वाहा᳚) || 2 ||

ता,अ॑स्य॒सूद॑दोहसः॒सोमं᳚श्रीणन्ति॒पृश्न॑यः |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्}

जन्म᳚न्दे॒वानां॒विश॑स्त्रि॒ष्वारो᳚च॒नेदि॒वः(स्वाहा᳚) || 3 ||

अ॒भिप्रगोप॑तिंगि॒रेन्द्र॑मर्च॒यथा᳚वि॒दे |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री}

सू॒नुंस॒त्यस्य॒सत्प॑ति॒‌म्(स्वाहा᳚) || 4 ||

आहर॑यःससृज्रि॒रेऽरु॑षी॒रधि॑ब॒र्हिषि॑ |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री}

यत्रा॒भिसं॒नवा᳚महे॒(स्वाहा᳚) || 5 ||

इन्द्रा᳚य॒गाव॑आ॒शिरं᳚दुदु॒ह्रेव॒ज्रिणे॒मधु॑ |{आङ्गिरसः प्रियमेधः | इन्द्रः | गायत्री}

यत्सी᳚मुपह्व॒रेवि॒दत्(स्वाहा᳚) || 6 || वर्ग:6

उद्यद्ब्र॒ध्नस्य॑वि॒ष्टपं᳚गृ॒हमिन्द्र॑श्च॒गन्व॑हि |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्}

मध्वः॑पी॒त्वास॑चेवहि॒त्रिःस॒प्तसख्युः॑प॒दे(स्वाहा᳚) || 7 ||

अर्च॑त॒प्रार्च॑त॒प्रिय॑मेधासो॒,अर्च॑त |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्}

अर्च᳚न्तुपुत्र॒का,उ॒तपुरं॒नधृ॒ष्ण्व॑र्चत॒(स्वाहा᳚) || 8 ||

अव॑स्वराति॒गर्ग॑रोगो॒धापरि॑सनिष्वणत् |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्}

पिङ्गा॒परि॑चनिष्कद॒दिन्द्रा᳚य॒ब्रह्मोद्य॑त॒‌म्(स्वाहा᳚) || 9 ||

आयत्पत᳚न्त्ये॒न्यः॑सु॒दुघा॒,अन॑पस्फुरः |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्}

अ॒प॒स्फुरं᳚गृभायत॒सोम॒मिन्द्रा᳚य॒पात॑वे॒(स्वाहा᳚) || 10 ||

अपा॒दिन्द्रो॒,अपा᳚द॒ग्निर्विश्वे᳚दे॒वा,अ॑मत्सत |{आङ्गिरसः प्रियमेधः | १/२:विश्वेदेवाः २/२:वरुणः | पङ्क्तिः}

वरु॑ण॒इदि॒हक्ष॑य॒त्तमापो᳚,अ॒भ्य॑नूषतव॒त्संसं॒शिश्व॑रीरिव॒(स्वाहा᳚) || 11 || वर्ग:7

सु॒दे॒वो,अ॑सिवरुण॒यस्य॑तेस॒प्तसिन्ध॑वः |{आङ्गिरसः प्रियमेधः | वरुणः | अनुष्टुप्}

अ॒नु॒क्षर᳚न्तिका॒कुदं᳚सू॒र्म्यं᳚सुषि॒रामि॑व॒(स्वाहा᳚) || 12 ||

योव्यतीँ॒रफा᳚णय॒त्सुयु॑क्ताँ॒,उप॑दा॒शुषे᳚ |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्}

त॒क्वोने॒तातदिद्वपु॑रुप॒मायो,अमु॑च्यत॒(स्वाहा᳚) || 13 ||

अतीदु॑श॒क्रओ᳚हत॒इन्द्रो॒विश्वा॒,अति॒द्विषः॑ |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्}

भि॒नत्क॒नीन॑ओद॒नंप॒च्यमा᳚नंप॒रोगि॒रा(स्वाहा᳚) || 14 ||

अ॒र्भ॒कोनकु॑मार॒कोऽधि॑तिष्ठ॒न्नवं॒रथ᳚म् |{आङ्गिरसः प्रियमेधः | इन्द्रः | अनुष्टुप्}

सप॑क्षन्महि॒षंमृ॒गंपि॒त्रेमा॒त्रेवि॑भु॒क्रतु॒‌म्(स्वाहा᳚) || 15 ||

आतूसु॑शिप्रदम्पते॒रथं᳚तिष्ठाहिर॒ण्यय᳚म् |{आङ्गिरसः प्रियमेधः | इन्द्रः | पङ्क्तिः}

अध॑द्यु॒क्षंस॑चेवहिस॒हस्र॑पादमरु॒षंस्व॑स्ति॒गाम॑ने॒हस॒‌म्(स्वाहा᳚) || 16 ||

तंघे᳚मि॒त्थान॑म॒स्विन॒उप॑स्व॒राज॑मासते |{आङ्गिरसः प्रियमेधः | इन्द्रः | बृहती}

अर्थं᳚चिदस्य॒सुधि॑तं॒यदेत॑वआव॒र्तय᳚न्तिदा॒वने॒(स्वाहा᳚) || 17 ||

अनु॑प्र॒त्नस्यौक॑सःप्रि॒यमे᳚धासएषाम् |{आङ्गिरसः प्रियमेधः | इन्द्रः | बृहती}

पूर्वा॒मनु॒प्रय॑तिंवृ॒क्तब᳚र्हिषोहि॒तप्र॑यसआशत॒(स्वाहा᳚) || 18 ||

[70] योराजेति पंचदशर्चस्य सूक्तस्यांगिरसः पुरुहन्मेंद्रो बृहती द्वितीयाचतुर्थीषष्ट्यः सतोबृहत्यः त्रयोदश्युष्णिक् चतुर्दश्यनुष्टुबंत्या पुरउष्णिक् |{मंडल:8, सूक्त:70}{अनुवाक:8, सूक्त:1}{अष्टक:6, अध्याय:5}
योराजा᳚चर्षणी॒नांयाता॒रथे᳚भि॒रध्रि॑गुः |{पुरुहन्मा | इन्द्रः | बृहती}

विश्वा᳚सांतरु॒तापृत॑नानां॒ज्येष्ठो॒योवृ॑त्र॒हागृ॒णे(स्वाहा᳚) || 1 || वर्ग:8

इन्द्रं॒तंशु᳚म्भपुरुहन्म॒न्नव॑से॒यस्य॑द्वि॒तावि॑ध॒र्तरि॑ |{पुरुहन्मा | इन्द्रः | सतोबृहती}

हस्ता᳚य॒वज्रः॒प्रति॑धायिदर्श॒तोम॒होदि॒वेनसूर्यः॒(स्वाहा᳚) || 2 ||

नकि॒ष्टंकर्म॑णानश॒द्यश्च॒कार॑स॒दावृ॑धम् |{पुरुहन्मा | इन्द्रः | बृहती}

इन्द्रं॒नय॒ज्ञैर्वि॒श्वगू᳚र्त॒मृभ्व॑स॒मधृ॑ष्टंधृ॒ष्ण्वो᳚जस॒‌म्(स्वाहा᳚) || 3 ||

अषा᳚ळ्हमु॒ग्रंपृत॑नासुसास॒हिंयस्मि᳚न्म॒हीरु॑रु॒ज्रयः॑ |{पुरुहन्मा | इन्द्रः | सतोबृहती}

संधे॒नवो॒जाय॑माने,अनोनवु॒र्द्यावः॒,क्षामो᳚,अनोनवुः॒(स्वाहा᳚) || 4 ||

यद्द्याव॑इन्द्रतेश॒तंश॒तंभूमी᳚रु॒तस्युः |{पुरुहन्मा | इन्द्रः | बृहती}

नत्वा᳚वज्रिन्‌त्स॒हस्रं॒सूर्या॒,अनु॒नजा॒तम॑ष्ट॒रोद॑सी॒(स्वाहा᳚) || 5 ||

आप॑प्राथमहि॒नावृष्ण्या᳚वृष॒न्‌विश्वा᳚शविष्ठ॒शव॑सा |{पुरुहन्मा | इन्द्रः | सतोबृहती}

अ॒स्माँ,अ॑वमघव॒न्‌गोम॑तिव्र॒जेवज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॒(स्वाहा᳚) || 6 || वर्ग:9

नसी॒मदे᳚वआप॒दिषं᳚दीर्घायो॒मर्त्यः॑ |{पुरुहन्मा | इन्द्रः | बृहती}

एत॑ग्वाचि॒द्यएत॑शायु॒योज॑ते॒हरी॒,इन्द्रो᳚यु॒योज॑ते॒(स्वाहा᳚) || 7 ||

तंवो᳚म॒होम॒हाय्य॒मिन्द्रं᳚दा॒नाय॑स॒क्षणि᳚म् |{पुरुहन्मा | इन्द्रः | बृहती}

योगा॒धेषु॒यआर॑णेषु॒हव्यो॒वाजे॒ष्वस्ति॒हव्यः॒(स्वाहा᳚) || 8 ||

उदू॒षुणो᳚वसोम॒हेमृ॒शस्व॑शूर॒राध॑से |{पुरुहन्मा | इन्द्रः | बृहती}

उदू॒षुम॒ह्यैम॑घवन्म॒घत्त॑य॒उदि᳚न्द्र॒श्रव॑सेम॒हे(स्वाहा᳚) || 9 ||

त्वंन॑इन्द्रऋत॒युस्त्वा॒निदो॒नितृ᳚म्पसि |{पुरुहन्मा | इन्द्रः | बृहती}

मध्ये᳚वसिष्वतुविनृम्णो॒र्वोर्निदा॒संशि॑श्नथो॒हथैः᳚(स्वाहा᳚) || 10 ||

अ॒न्यव्र॑त॒ममा᳚नुष॒मय॑ज्वान॒मदे᳚वयुम् |{पुरुहन्मा | इन्द्रः | बृहती}

अव॒स्वःसखा᳚दुधुवीत॒पर्व॑तःसु॒घ्नाय॒दस्युं॒पर्व॑तः॒(स्वाहा᳚) || 11 || वर्ग:10

त्वंन॑इन्द्रासां॒हस्ते᳚शविष्ठदा॒वने᳚ |{पुरुहन्मा | इन्द्रः | बृहती}

धा॒नानां॒नसंगृ॑भायास्म॒युर्द्विःसंगृ॑भायास्म॒युः(स्वाहा᳚) || 12 ||

सखा᳚यः॒क्रतु॑मिच्छतक॒थारा᳚धामश॒रस्य॑ |{पुरुहन्मा | इन्द्रः | उष्णिक्}

उप॑स्तुतिंभो॒जःसू॒रिर्यो,अह्र॑यः॒(स्वाहा᳚) || 13 ||

भूरि॑भिःसमह॒ऋषि॑भिर्ब॒र्हिष्म॑द्भिःस्तविष्यसे |{पुरुहन्मा | इन्द्रः | अनुष्टुप्}

यदि॒त्थमेक॑मेक॒मिच्छर॑व॒त्सान्‌प॑रा॒ददः॒(स्वाहा᳚) || 14 ||

क॒र्ण॒गृह्या᳚म॒घवा᳚शौरदे॒व्योव॒त्संन॑स्त्रि॒भ्यआन॑यत् |{पुरुहन्मा | इन्द्रः | पुर उष्णिक्}

अ॒जांसू॒रिर्नधात॑वे॒(स्वाहा᳚) || 15 ||

[71] त्वंनोअग्नइति पंचदशर्चस्य सूक्तस्य सुदीतिपुरुमीळ्हावाग्निर्गायत्री दशमीद्वादशीचतुर्दश्योबृहत्यः एकादशीत्रयोदशीपंचदश्यः सतोबृहत्यः | (अत्रसुदीतिपुरुमीळ्हयोरन्यतरोवाऋषिः) |{मंडल:8, सूक्त:71}{अनुवाक:8, सूक्त:2}{अष्टक:6, अध्याय:5}
त्वंनो᳚,अग्ने॒महो᳚भिःपा॒हिविश्व॑स्या॒,अरा᳚तेः |{सुदीतिपुरुमीळ्हौ | अग्निः | गायत्री}

उ॒तद्वि॒षोमर्त्य॑स्य॒(स्वाहा᳚) || 1 || वर्ग:11

न॒हिम॒न्युःपौरु॑षेय॒ईशे॒हिवः॑प्रियजात |{सुदीतिपुरुमीळ्हौ | अग्निः | गायत्री}

त्वमिद॑सि॒क्षपा᳚वा॒‌न्(स्वाहा᳚) || 2 ||

सनो॒विश्वे᳚भिर्दे॒वेभि॒रूर्जो᳚नपा॒द्भद्र॑शोचे |{सुदीतिपुरुमीळ्हौ | अग्निः | गायत्री}

र॒यिंदे᳚हिवि॒श्ववा᳚र॒‌म्(स्वाहा᳚) || 3 ||

नतम॑ग्ने॒,अरा᳚तयो॒मर्तं᳚युवन्तरा॒यः |{सुदीतिपुरुमीळ्हौ | अग्निः | गायत्री}

यंत्राय॑सेदा॒श्वांस॒‌म्(स्वाहा᳚) || 4 ||

यंत्वंवि॑प्रमे॒धसा᳚ता॒वग्ने᳚हि॒नोषि॒धना᳚य |{सुदीतिपुरुमीळ्हौ | अग्निः | गायत्री}

सतवो॒तीगोषु॒गन्ता॒(स्वाहा᳚) || 5 ||

त्वंर॒यिंपु॑रु॒वीर॒मग्ने᳚दा॒शुषे॒मर्ता᳚य |{सुदीतिपुरुमीळ्हौ | अग्निः | गायत्री}

प्रणो᳚नय॒वस्यो॒,अच्छ॒(स्वाहा᳚) || 6 || वर्ग:12

उ॒रु॒ष्याणो॒मापरा᳚दा,अघाय॒तेजा᳚तवेदः |{सुदीतिपुरुमीळ्हौ | अग्निः | गायत्री}

दु॒रा॒ध्ये॒३॑(ए॒)मर्ता᳚य॒(स्वाहा᳚) || 7 ||

अग्ने॒माकि॑ष्टेदे॒वस्य॑रा॒तिमदे᳚वोयुयोत |{सुदीतिपुरुमीळ्हौ | अग्निः | गायत्री}

त्वमी᳚शिषे॒वसू᳚ना॒‌म्(स्वाहा᳚) || 8 ||

सनो॒वस्व॒उप॑मा॒स्यूर्जो᳚नपा॒न्माहि॑नस्य |{सुदीतिपुरुमीळ्हौ | अग्निः | गायत्री}

सखे᳚वसोजरि॒तृभ्यः॒(स्वाहा᳚) || 9 ||

अच्छा᳚नःशी॒रशो᳚चिषं॒गिरो᳚यन्तुदर्श॒तम् |{सुदीतिपुरुमीळ्हौ | अग्निः | बृहती}

अच्छा᳚य॒ज्ञासो॒नम॑सापुरू॒वसुं᳚पुरुप्रश॒स्तमू॒तये॒(स्वाहा᳚) || 10 ||

अ॒ग्निंसू॒नुंसह॑सोजा॒तवे᳚दसंदा॒नाय॒वार्या᳚णाम् |{सुदीतिपुरुमीळ्हौ | अग्निः | सतोबृहती}

द्वि॒तायोभूद॒मृतो॒मर्त्ये॒ष्वाहोता᳚म॒न्द्रत॑मोवि॒शि(स्वाहा᳚) || 11 || वर्ग:13

अ॒ग्निंवो᳚देवय॒ज्यया॒ग्निंप्र॑य॒त्य॑ध्व॒रे |{सुदीतिपुरुमीळ्हौ | अग्निः | बृहती}

अ॒ग्निंधी॒षुप्र॑थ॒मम॒ग्निमर्व॑त्य॒ग्निंक्षैत्रा᳚य॒साध॑से॒(स्वाहा᳚) || 12 ||

अ॒ग्निरि॒षांस॒ख्येद॑दातुन॒ईशे॒योवार्या᳚णाम् |{सुदीतिपुरुमीळ्हौ | अग्निः | सतोबृहती}

अ॒ग्निंतो॒केतन॑ये॒शश्व॑दीमहे॒वसुं॒सन्तं᳚तनू॒पाम्(स्वाहा᳚) || 13 ||

अ॒ग्निमी᳚ळि॒ष्वाव॑से॒गाथा᳚भिःशी॒रशो᳚चिषम् |{सुदीतिपुरुमीळ्हौ | अग्निः | बृहती}

अ॒ग्निंरा॒येपु॑रुमीळ्हश्रु॒तंनरो॒ऽग्निंसु॑दी॒तये᳚छ॒र्दिः(स्वाहा᳚) || 14 ||

अ॒ग्निंद्वेषो॒योत॒वैनो᳚गृणीमस्य॒ग्निंशंयोश्च॒दात॑वे |{सुदीतिपुरुमीळ्हौ | अग्निः | सतोबृहती}

विश्वा᳚सुवि॒क्ष्व॑वि॒तेव॒हव्यो॒भुव॒द्वस्तु᳚रृषू॒णाम्(स्वाहा᳚) || 15 ||

[72] हरिरित्यष्टादशर्चस्य सूक्तस्य प्रागाथोहर्यतोग्निर्गायत्री | (हविषांस्तुतिर्वादेवता){मंडल:8, सूक्त:72}{अनुवाक:8, सूक्त:3}{अष्टक:6, अध्याय:5}
ह॒विष्कृ॑णुध्व॒माग॑मदध्व॒र्युर्व॑नते॒पुनः॑ |{प्रागाथो हर्यतः | अग्निः | गायत्री}

वि॒द्वाँ,अ॑स्यप्र॒शास॑न॒‌म्(स्वाहा᳚) || 1 || वर्ग:14

निति॒ग्मम॒भ्य१॑(अं॒)शुंसीद॒द्धोता᳚म॒नावधि॑ |{प्रागाथो हर्यतः | अग्निः | गायत्री}

जु॒षा॒णो,अ॑स्यस॒ख्यम्(स्वाहा᳚) || 2 ||

अ॒न्तरि॑च्छन्ति॒तंजने᳚रु॒द्रंप॒रोम॑नी॒षया᳚ |{प्रागाथो हर्यतः | अग्निः | गायत्री}

गृ॒भ्णन्ति॑जि॒ह्वया᳚स॒सम्(स्वाहा᳚) || 3 ||

जा॒म्य॑तीतपे॒धनु᳚र्वयो॒धा,अ॑रुह॒द्वन᳚म् |{प्रागाथो हर्यतः | अग्निः | गायत्री}

दृ॒षदं᳚जि॒ह्वयाव॑धी॒‌त्(स्वाहा᳚) || 4 ||

चर᳚न्व॒त्सोरुश᳚न्नि॒हनि॑दा॒तारं॒नवि᳚न्दते |{प्रागाथो हर्यतः | अग्निः | गायत्री}

वेति॒स्तोत॑वअ॒म्ब्य॑१(अं॒)(स्वाहा᳚) || 5 ||

उ॒तोन्व॑स्य॒यन्म॒हदश्वा᳚व॒द्योज॑नंबृ॒हद् |{प्रागाथो हर्यतः | अग्निः | गायत्री}

दा॒मारथ॑स्य॒ददृ॑शे॒(स्वाहा᳚) || 6 || वर्ग:15

दु॒हन्ति॑स॒प्तैका॒मुप॒द्वापञ्च॑सृजतः |{प्रागाथो हर्यतः | अग्निः | गायत्री}

ती॒र्थेसिन्धो॒रधि॑स्व॒रे(स्वाहा᳚) || 7 ||

आद॒शभि᳚र्वि॒वस्व॑त॒इन्द्रः॒कोश॑मचुच्यवीत् |{प्रागाथो हर्यतः | अग्निः | गायत्री}

खेद॑यात्रि॒वृता᳚दि॒वः(स्वाहा᳚) || 8 ||

परि॑त्रि॒धातु॑रध्व॒रंजू॒र्णिरे᳚ति॒नवी᳚यसी |{प्रागाथो हर्यतः | अग्निः | गायत्री}

मध्वा॒होता᳚रो,अञ्जते॒(स्वाहा᳚) || 9 ||

सि॒ञ्चन्ति॒नम॑साव॒तमु॒च्चाच॑क्रं॒परि॑ज्मानम् |{प्रागाथो हर्यतः | अग्निः | गायत्री}

नी॒चीन॑बार॒मक्षि॑त॒‌म्(स्वाहा᳚) || 10 ||

अ॒भ्यार॒मिदद्र॑यो॒निषि॑क्तं॒पुष्क॑रे॒मधु॑ |{प्रागाथो हर्यतः | अग्निः | गायत्री}

अ॒व॒तस्य॑वि॒सर्ज॑ने॒(स्वाहा᳚) || 11 || वर्ग:16

गाव॒उपा᳚वताव॒तंम॒हीय॒ज्ञस्य॑र॒प्सुदा᳚ |{प्रागाथो हर्यतः | अग्निः | गायत्री}

उ॒भाकर्णा᳚हिर॒ण्यया॒(स्वाहा᳚) || 12 ||

आसु॒तेसि᳚ञ्चत॒श्रियं॒रोद॑स्योरभि॒श्रिय᳚म् |{प्रागाथो हर्यतः | अग्निः | गायत्री}

र॒साद॑धीतवृष॒भम्(स्वाहा᳚) || 13 ||

तेजा᳚नत॒स्वमो॒क्य१॑(अं॒)संव॒त्सासो॒नमा॒तृभिः॑ |{प्रागाथो हर्यतः | अग्निः | गायत्री}

मि॒थोन॑सन्तजा॒मिभिः॒(स्वाहा᳚) || 14 ||

उप॒स्रक्वे᳚षु॒बप्स॑तःकृण्व॒तेध॒रुणं᳚दि॒वि |{प्रागाथो हर्यतः | अग्निः | गायत्री}

इन्द्रे᳚,अ॒ग्नानमः॒स्वः॒(स्वाहा᳚) || 15 ||

अधु॑क्षत्पि॒प्युषी॒मिष॒मूर्जं᳚स॒प्तप॑दीम॒रिः |{प्रागाथो हर्यतः | अग्निः | गायत्री}

सूर्य॑स्यस॒प्तर॒श्मिभिः॒(स्वाहा᳚) || 16 || वर्ग:17

सोम॑स्यमित्रावरु॒णोदि॑ता॒सूर॒आद॑दे |{प्रागाथो हर्यतः | अग्निः | गायत्री}

तदातु॑रस्यभेष॒जम्(स्वाहा᳚) || 17 ||

उ॒तोन्व॑स्य॒यत्प॒दंह᳚र्य॒तस्य॑निधा॒न्य᳚म् |{प्रागाथो हर्यतः | अग्निः | गायत्री}

परि॒द्यांजि॒ह्वया᳚तन॒‌त्(स्वाहा᳚) || 18 ||

[73] उदीराथामित्यष्टादशर्चस्य सूक्तस्यात्रेयोगोपवनोश्विनौगायत्री | ( सप्तवध्निर्वाऋषिः){मंडल:8, सूक्त:73}{अनुवाक:8, सूक्त:4}{अष्टक:6, अध्याय:5}
उदी᳚राथामृताय॒तेयु॒ञ्जाथा᳚मश्विना॒रथ᳚म् |{आत्रेयो गोपवनः | अश्विनौ | गायत्री}

अन्ति॒षद्भू᳚तुवा॒मवः॒(स्वाहा᳚) || 1 || वर्ग:18

नि॒मिष॑श्चि॒ज्जवी᳚यसा॒रथे॒नाया᳚तमश्विना |{आत्रेयो गोपवनः | अश्विनौ | गायत्री}

अन्ति॒षद्भू᳚तुवा॒मवः॒(स्वाहा᳚) || 2 ||

उप॑स्तृणीत॒मत्र॑येहि॒मेन॑घ॒र्मम॑श्विना |{आत्रेयो गोपवनः | अश्विनौ | गायत्री}

अन्ति॒षद्भू᳚तुवा॒मवः॒(स्वाहा᳚) || 3 ||

कुह॑स्थः॒कुह॑जग्मथुः॒कुह॑श्ये॒नेव॑पेतथुः |{आत्रेयो गोपवनः | अश्विनौ | गायत्री}

अन्ति॒षद्भू᳚तुवा॒मवः॒(स्वाहा᳚) || 4 ||

यद॒द्यकर्हि॒कर्हि॑चिच्छुश्रू॒यात॑मि॒मंहव᳚म् |{आत्रेयो गोपवनः | अश्विनौ | गायत्री}

अन्ति॒षद्भू᳚तुवा॒मवः॒(स्वाहा᳚) || 5 ||

अ॒श्विना᳚याम॒हूत॑मा॒नेदि॑ष्ठंया॒म्याप्य᳚म् |{आत्रेयो गोपवनः | अश्विनौ | गायत्री}

अन्ति॒षद्भू᳚तुवा॒मवः॒(स्वाहा᳚) || 6 || वर्ग:19

अव᳚न्त॒मत्र॑येगृ॒हंकृ॑णु॒तंयु॒वम॑श्विना |{आत्रेयो गोपवनः | अश्विनौ | गायत्री}

अन्ति॒षद्भू᳚तुवा॒मवः॒(स्वाहा᳚) || 7 ||

वरे᳚थे,अ॒ग्निमा॒तपो॒वद॑तेव॒ल्ग्वत्र॑ये |{आत्रेयो गोपवनः | अश्विनौ | गायत्री}

अन्ति॒षद्भू᳚तुवा॒मवः॒(स्वाहा᳚) || 8 ||

प्रस॒प्तव॑ध्रिरा॒शसा॒धारा᳚म॒ग्नेर॑शायत |{आत्रेयो गोपवनः | अश्विनौ | गायत्री}

अन्ति॒षद्भू᳚तुवा॒मवः॒(स्वाहा᳚) || 9 ||

इ॒हाग॑तंवृषण्वसूशृणु॒तंम॑इ॒मंहव᳚म् |{आत्रेयो गोपवनः | अश्विनौ | गायत्री}

अन्ति॒षद्भू᳚तुवा॒मवः॒(स्वाहा᳚) || 10 ||

किमि॒दंवां᳚पुराण॒वज्जर॑तोरिवशस्यते |{आत्रेयो गोपवनः | अश्विनौ | गायत्री}

अन्ति॒षद्भू᳚तुवा॒मवः॒(स्वाहा᳚) || 11 || वर्ग:20

स॒मा॒नंवां᳚सजा॒त्यं᳚समा॒नोबन्धु॑रश्विना |{आत्रेयो गोपवनः | अश्विनौ | गायत्री}

अन्ति॒षद्भू᳚तुवा॒मवः॒(स्वाहा᳚) || 12 ||

योवां॒रजां᳚स्यश्विना॒रथो᳚वि॒याति॒रोद॑सी |{आत्रेयो गोपवनः | अश्विनौ | गायत्री}

अन्ति॒षद्भू᳚तुवा॒मवः॒(स्वाहा᳚) || 13 ||

आनो॒गव्ये᳚भि॒रश्व्यैः᳚स॒हस्रै॒रुप॑गच्छतम् |{आत्रेयो गोपवनः | अश्विनौ | गायत्री}

अन्ति॒षद्भू᳚तुवा॒मवः॒(स्वाहा᳚) || 14 ||

मानो॒गव्ये᳚भि॒रश्व्यैः᳚स॒हस्रे᳚भि॒रति॑ख्यतम् |{आत्रेयो गोपवनः | अश्विनौ | गायत्री}

अन्ति॒षद्भू᳚तुवा॒मवः॒(स्वाहा᳚) || 15 ||

अ॒रु॒णप्सु॑रु॒षा,अ॑भू॒दक॒र्ज्योति᳚रृ॒ताव॑री |{आत्रेयो गोपवनः | अश्विनौ | गायत्री}

अन्ति॒षद्भू᳚तुवा॒मवः॒(स्वाहा᳚) || 16 ||

अ॒श्विना॒सुवि॒चाक॑शद्वृ॒क्षंप॑रशु॒माँ,इ॑व |{आत्रेयो गोपवनः | अश्विनौ | गायत्री}

अन्ति॒षद्भू᳚तुवा॒मवः॒(स्वाहा᳚) || 17 ||

पुरं॒नधृ॑ष्ण॒वारु॑जकृ॒ष्णया᳚बाधि॒तोवि॒शा |{आत्रेयो गोपवनः | अश्विनौ | गायत्री}

अन्ति॒षद्भू᳚तुवा॒मवः॒(स्वाहा᳚) || 18 ||

[74] विशोविशइति पंचदशर्चस्य सूक्तस्यात्रेयोगोपवनोग्निरंत्यतिसृणां श्रुतर्वागायत्री आद्याचतुर्थीसप्तमीदशम्यस्त्रयोदश्यादितिस्रश्चानुष्टुभः |{मंडल:8, सूक्त:74}{अनुवाक:8, सूक्त:5}{अष्टक:6, अध्याय:5}
वि॒शोवि॑शोवो॒,अति॑थिंवाज॒यन्तः॑पुरुप्रि॒यम् |{आत्रेयो गोपवनः | अग्निः | अनुष्टुप्}

अ॒ग्निंवो॒दुर्यं॒वचः॑स्तु॒षेशू॒षस्य॒मन्म॑भिः॒(स्वाहा᳚) || 1 || वर्ग:21

यंजना᳚सोह॒विष्म᳚न्तोमि॒त्रंनस॒र्पिरा᳚सुतिम् |{आत्रेयो गोपवनः | अग्निः | गायत्री}

प्र॒शंस᳚न्ति॒प्रश॑स्तिभिः॒(स्वाहा᳚) || 2 ||

पन्यां᳚संजा॒तवे᳚दसं॒योदे॒वता॒त्युद्य॑ता |{आत्रेयो गोपवनः | अग्निः | गायत्री}

ह॒व्यान्यैर॑यद्दि॒वि(स्वाहा᳚) || 3 ||

आग᳚न्मवृत्र॒हन्त॑मं॒ज्येष्ठ॑म॒ग्निमान॑वम् |{आत्रेयो गोपवनः | अग्निः | अनुष्टुप्}

यस्य॑श्रु॒तर्वा᳚बृ॒हन्ना॒र्क्षो,अनी᳚क॒एध॑ते॒(स्वाहा᳚) || 4 ||

अ॒मृतं᳚जा॒तवे᳚दसंति॒रस्तमां᳚सिदर्श॒तम् |{आत्रेयो गोपवनः | अग्निः | गायत्री}

घृ॒ताह॑वन॒मीड्य॒‌म्(स्वाहा᳚) || 5 ||

स॒बाधो॒यंजना᳚,इ॒मे॒३॑(ए॒)ऽग्निंह॒व्येभि॒रीळ॑ते |{आत्रेयो गोपवनः | अग्निः | गायत्री}

जुह्वा᳚नासोय॒तस्रु॑चः॒(स्वाहा᳚) || 6 || वर्ग:22

इ॒यंते॒नव्य॑सीम॒तिरग्ने॒,अधा᳚य्य॒स्मदा |{आत्रेयो गोपवनः | अग्निः | अनुष्टुप्}

मन्द्र॒सुजा᳚त॒सुक्र॒तोऽमू᳚र॒दस्माति॑थे॒(स्वाहा᳚) || 7 ||

साते᳚,अग्ने॒शंत॑मा॒चनि॑ष्ठाभवतुप्रि॒या |{आत्रेयो गोपवनः | अग्निः | गायत्री}

तया᳚वर्धस्व॒सुष्टु॑तः॒(स्वाहा᳚) || 8 ||

साद्यु॒म्नैर्द्यु॒म्निनी᳚बृ॒हदुपो᳚प॒श्रव॑सि॒श्रवः॑ |{आत्रेयो गोपवनः | अग्निः | गायत्री}

दधी᳚तवृत्र॒तूर्ये॒(स्वाहा᳚) || 9 ||

अश्व॒मिद्गांर॑थ॒प्रांत्वे॒षमिन्द्रं॒नसत्प॑तिम् |{आत्रेयो गोपवनः | अग्निः | अनुष्टुप्}

यस्य॒श्रवां᳚सि॒तूर्व॑थ॒पन्य᳚म्पन्यंचकृ॒ष्टयः॒(स्वाहा᳚) || 10 ||

यंत्वा᳚गो॒पव॑नोगि॒राचनि॑ष्ठदग्ने,अङ्गिरः |{आत्रेयो गोपवनः | अग्निः | गायत्री}

सपा᳚वकश्रुधी॒हव॒‌म्(स्वाहा᳚) || 11 || वर्ग:23

यंत्वा॒जना᳚स॒ईळ॑तेस॒बाधो॒वाज॑सातये |{आत्रेयो गोपवनः | अग्निः | गायत्री}

सबो᳚धिवृत्र॒तूर्ये॒(स्वाहा᳚) || 12 ||

अ॒हंहु॑वा॒नआ॒र्क्षेश्रु॒तर्व॑णिमद॒च्युति॑ |{आत्रेयो गोपवनः | श्रुतर्वाः | अनुष्टुप्}

शर्धां᳚सीवस्तुका॒विनां᳚मृ॒क्षाशी॒र्षाच॑तु॒र्णाम्(स्वाहा᳚) || 13 ||

मांच॒त्वार॑आ॒शवः॒शवि॑ष्ठस्यद्रवि॒त्नवः॑ |{आत्रेयो गोपवनः | श्रुतर्वाः | अनुष्टुप्}

सु॒रथा᳚सो,अ॒भिप्रयो॒वक्ष॒न्वयो॒नतुग्र्य॒‌म्(स्वाहा᳚) || 14 ||

स॒त्यमित्‌त्वा᳚महेनदि॒परु॒ष्ण्यव॑देदिशम् |{आत्रेयो गोपवनः | श्रुतर्वाः | अनुष्टुप्}

नेमा᳚पो,अश्व॒दात॑रः॒शवि॑ष्ठादस्ति॒मर्त्यः॒(स्वाहा᳚) || 15 ||

[75] युक्ष्वाहीति षोळशर्चस्य सूक्तस्यांगिरसो विरूपोग्निर्गायत्री |{मंडल:8, सूक्त:75}{अनुवाक:8, सूक्त:6}{अष्टक:6, अध्याय:5}
यु॒क्ष्वाहिदे᳚व॒हूत॑माँ॒,अश्वाँ᳚,अग्नेर॒थीरि॑व |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

निहोता᳚पू॒र्व्यःस॑दः॒(स्वाहा᳚) || 1 || वर्ग:24

उ॒तनो᳚देवदे॒वाँ,अच्छा᳚वोचोवि॒दुष्ट॑रः |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

श्रद्विश्वा॒वार्या᳚कृधि॒(स्वाहा᳚) || 2 ||

त्वंह॒यद्य॑विष्ठ्य॒सह॑सःसूनवाहुत |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

ऋ॒तावा᳚य॒ज्ञियो॒भुवः॒(स्वाहा᳚) || 3 ||

अ॒यम॒ग्निःस॑ह॒स्रिणो॒वाज॑स्यश॒तिन॒स्पतिः॑ |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

मू॒र्धाक॒वीर॑यी॒णाम्(स्वाहा᳚) || 4 ||

तंने॒मिमृ॒भवो᳚य॒थान॑मस्व॒सहू᳚तिभिः |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

नेदी᳚योय॒ज्ञम᳚ङ्गिरः॒(स्वाहा᳚) || 5 ||

तस्मै᳚नू॒नम॒भिद्य॑वेवा॒चावि॑रूप॒नित्य॑या |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

वृष्णे᳚चोदस्वसुष्टु॒तिम्(स्वाहा᳚) || 6 || वर्ग:25

कमु॑ष्विदस्य॒सेन॑या॒ग्नेरपा᳚कचक्षसः |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

प॒णिंगोषु॑स्तरामहे॒(स्वाहा᳚) || 7 ||

मानो᳚दे॒वानां॒विशः॑प्रस्ना॒तीरि॑वो॒स्राः |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

कृ॒शंनहा᳚सु॒रघ्न्याः᳚(स्वाहा᳚) || 8 ||

मानः॑समस्यदू॒ढ्य१॑(अः॒)परि॑द्वेषसो,अंह॒तिः |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

ऊ॒र्मिर्ननाव॒माव॑धी॒‌त्(स्वाहा᳚) || 9 ||

नम॑स्ते,अग्न॒ओज॑सेगृ॒णन्ति॑देवकृ॒ष्टयः॑ |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अमै᳚र॒मित्र॑मर्दय॒(स्वाहा᳚) || 10 ||

कु॒वित्सुनो॒गवि॑ष्ट॒येऽग्ने᳚सं॒वेषि॑षोर॒यिम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

उरु॑कृदु॒रुण॑स्कृधि॒(स्वाहा᳚) || 11 || वर्ग:26

मानो᳚,अ॒स्मिन्म॑हाध॒नेपरा᳚वर्ग्भार॒भृद्य॑था |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

सं॒वर्गं॒संर॒यिंज॑य॒(स्वाहा᳚) || 12 ||

अ॒न्यम॒स्मद्भि॒या,इ॒यमग्ने॒सिष॑क्तुदु॒च्छुना᳚ |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

वर्धा᳚नो॒,अम॑व॒च्छवः॒(स्वाहा᳚) || 13 ||

यस्याजु॑षन्नम॒स्विनः॒शमी॒मदु᳚र्मखस्यवा |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

तंघेद॒ग्निर्वृ॒धाव॑ति॒(स्वाहा᳚) || 14 ||

पर॑स्या॒,अधि॑सं॒वतोऽव॑राँ,अ॒भ्यात॑र |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

यत्रा॒हमस्मि॒ताँ,अ॑व॒(स्वाहा᳚) || 15 ||

वि॒द्माहिते᳚पु॒राव॒यमग्ने᳚पि॒तुर्यथाव॑सः |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अधा᳚तेसु॒म्नमी᳚महे॒(स्वाहा᳚) || 16 ||

[76] इमंन्विति द्वादशर्चस्य सूक्तस्य काण्वः कुरुसुतिरिंद्रोगायत्री |{मंडल:8, सूक्त:76}{अनुवाक:8, सूक्त:7}{अष्टक:6, अध्याय:5}
इ॒मंनुमा॒यिनं᳚हुव॒इन्द्र॒मीशा᳚न॒मोज॑सा |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

म॒रुत्व᳚न्तं॒नवृ॒ञ्जसे॒(स्वाहा᳚) || 1 || वर्ग:27

अ॒यमिन्द्रो᳚म॒रुत्स॑खा॒विवृ॒त्रस्या᳚भिन॒च्छिरः॑ |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

वज्रे᳚णश॒तप᳚र्वणा॒(स्वाहा᳚) || 2 ||

वा॒वृ॒धा॒नोम॒रुत्स॒खेन्द्रो॒विवृ॒त्रमै᳚रयत् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

सृ॒जन्‌त्स॑मु॒द्रिया᳚,अ॒पः(स्वाहा᳚) || 3 ||

अ॒यंह॒येन॒वा,इ॒दंस्व᳚र्म॒रुत्व॑ताजि॒तम् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

इन्द्रे᳚ण॒सोम॑पीतये॒(स्वाहा᳚) || 4 ||

म॒रुत्व᳚न्तमृजी॒षिण॒मोज॑स्वन्तंविर॒प्शिन᳚म् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

इन्द्रं᳚गी॒र्भिर्ह॑वामहे॒(स्वाहा᳚) || 5 ||

इन्द्रं᳚प्र॒त्नेन॒मन्म॑नाम॒रुत्व᳚न्तंहवामहे |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

अ॒स्यसोम॑स्यपी॒तये॒(स्वाहा᳚) || 6 ||

म॒रुत्वाँ᳚,इन्द्रमीढ्वः॒पिबा॒सोमं᳚शतक्रतो |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

अ॒स्मिन्‌य॒ज्ञेपु॑रुष्टुत॒(स्वाहा᳚) || 7 || वर्ग:28

तुभ्येदि᳚न्द्रम॒रुत्व॑तेसु॒ताःसोमा᳚सो,अद्रिवः |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

हृ॒दाहू᳚यन्तउ॒क्थिनः॒(स्वाहा᳚) || 8 ||

पिबेदि᳚न्द्रम॒रुत्स॑खासु॒तंसोमं॒दिवि॑ष्टिषु |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

वज्रं॒शिशा᳚न॒ओज॑सा॒(स्वाहा᳚) || 9 ||

उ॒त्तिष्ठ॒न्नोज॑सास॒हपी॒त्वीशिप्रे᳚,अवेपयः |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

सोम॑मिन्द्रच॒मूसु॒तम्(स्वाहा᳚) || 10 ||

अनु॑त्वा॒रोद॑सी,उ॒भेक्रक्ष॑माणमकृपेताम् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

इन्द्र॒यद्द॑स्यु॒हाभ॑वः॒(स्वाहा᳚) || 11 ||

वाच॑म॒ष्टाप॑दीम॒हंनव॑स्रक्तिमृत॒स्पृश᳚म् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

इन्द्रा॒त्परि॑त॒न्वं᳚ममे॒(स्वाहा᳚) || 12 ||

[77] जज्ञानइत्येकादशर्चस्य सूक्तस्य काण्वः कुरुसुतिरिंद्रोगायत्री अंत्येद्वेबृहती सतोबृहत्यौ |{मंडल:8, सूक्त:77}{अनुवाक:8, सूक्त:8}{अष्टक:6, अध्याय:5}
ज॒ज्ञा॒नोनुश॒तक्र॑तु॒र्विपृ॑च्छ॒दिति॑मा॒तर᳚म् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

कउ॒ग्राःकेह॑शृण्विरे॒(स्वाहा᳚) || 1 || वर्ग:29

आदीं᳚शव॒स्य॑ब्रवीदौर्णवा॒भम॑ही॒शुव᳚म् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

तेपु॑त्रसन्तुनि॒ष्टुरः॒(स्वाहा᳚) || 2 ||

समित्तान्‌वृ॑त्र॒हाखि॑द॒त्खे,अ॒राँ,इ॑व॒खेद॑या |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

प्रवृ॑द्धोदस्यु॒हाभ॑व॒‌त्(स्वाहा᳚) || 3 ||

एक॑याप्रति॒धापि॑बत्सा॒कंसरां᳚सित्रिं॒शत᳚म् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

इन्द्रः॒सोम॑स्यकाणु॒का(स्वाहा᳚) || 4 ||

अ॒भिग᳚न्ध॒र्वम॑तृणदबु॒ध्नेषु॒रज॒स्स्वा |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

इन्द्रो᳚ब्र॒ह्मभ्य॒इद्वृ॒धे(स्वाहा᳚) || 5 ||

निरा᳚विध्यद्गि॒रिभ्य॒आधा॒रय॑त्प॒क्वमो᳚द॒नम् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

इन्द्रो᳚बु॒न्दंस्वा᳚तत॒‌म्(स्वाहा᳚) || 6 || वर्ग:30

श॒तब्र॑ध्न॒इषु॒स्तव॑स॒हस्र॑पर्ण॒एक॒इत् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

यमि᳚न्द्रचकृ॒षेयुज॒‌म्(स्वाहा᳚) || 7 ||

तेन॑स्तो॒तृभ्य॒आभ॑र॒नृभ्यो॒नारि॑भ्यो॒,अत्त॑वे |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

स॒द्योजा॒तऋ॑भुष्ठिर॒(स्वाहा᳚) || 8 ||

ए॒ताच्यौ॒त्नानि॑तेकृ॒तावर्षि॑ष्ठानि॒परी᳚णसा |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

हृ॒दावी॒ड्व॑धारयः॒(स्वाहा᳚) || 9 ||

विश्वेत्ताविष्णु॒राभ॑रदुरुक्र॒मस्त्वेषि॑तः |{काण्वः कुरुसुतिः | इन्द्रः | बृहती}

श॒तंम॑हि॒षान्‌क्षी᳚रपा॒कमो᳚द॒नंव॑रा॒हमिन्द्र॑एमु॒षम्(स्वाहा᳚) || 10 ||

तु॒वि॒क्षंते॒सुकृ॑तंसू॒मयं॒धनुः॑सा॒धुर्बु॒न्दोहि॑र॒ण्ययः॑ |{काण्वः कुरुसुतिः | इन्द्रः | सतोबृहती}

उ॒भाते᳚बा॒हूरण्या॒सुसं᳚स्कृतऋदू॒पेचि॑दृदू॒वृधा॒(स्वाहा᳚) || 11 ||

[78] पुरोळाशमिति दशर्चस्य सूक्तस्य काण्वःकुरुसुतिरिंद्रोगायत्र्यंत्या बृहती |{मंडल:8, सूक्त:78}{अनुवाक:8, सूक्त:9}{अष्टक:6, अध्याय:5}
पु॒रो॒ळाशं᳚नो॒,अन्ध॑स॒इन्द्र॑स॒हस्र॒माभ॑र |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

श॒ताच॑शूर॒गोना॒‌म्(स्वाहा᳚) || 1 || वर्ग:31

आनो᳚भर॒व्यञ्ज॑नं॒गामश्व॑म॒भ्यञ्ज॑नम् |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

सचा᳚म॒नाहि॑र॒ण्यया॒(स्वाहा᳚) || 2 ||

उ॒तनः॑कर्ण॒शोभ॑नापु॒रूणि॑धृष्ण॒वाभ॑र |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

त्वंहिशृ᳚ण्वि॒षेव॑सो॒(स्वाहा᳚) || 3 ||

नकीं᳚वृधी॒कइ᳚न्द्रते॒नसु॒षानसु॒दा,उ॒त |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

नान्यस्त्वच्छू᳚रवा॒घतः॒(स्वाहा᳚) || 4 ||

नकी॒मिन्द्रो॒निक॑र्तवे॒नश॒क्रःपरि॑शक्तवे |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

विश्वं᳚शृणोति॒पश्य॑ति॒(स्वाहा᳚) || 5 ||

सम॒न्युंमर्त्या᳚ना॒मद॑ब्धो॒निचि॑कीषते |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

पु॒रानि॒दश्चि॑कीषते॒(स्वाहा᳚) || 6 || वर्ग:32

क्रत्व॒इत्पू॒र्णमु॒दरं᳚तु॒रस्या᳚स्तिविध॒तः |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

वृ॒त्र॒घ्नःसो᳚म॒पाव्नः॒(स्वाहा᳚) || 7 ||

त्वेवसू᳚नि॒संग॑ता॒विश्वा᳚चसोम॒सौभ॑गा |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

सु॒दात्वप॑रिह्वृता॒(स्वाहा᳚) || 8 ||

त्वामिद्य॑व॒युर्मम॒कामो᳚ग॒व्युर्हि॑रण्य॒युः |{काण्वः कुरुसुतिः | इन्द्रः | गायत्री}

त्वाम॑श्व॒युरेष॑ते॒(स्वाहा᳚) || 9 ||

तवेदि᳚न्द्रा॒हमा॒शसा॒हस्ते॒दात्रं᳚च॒नाद॑दे |{काण्वः कुरुसुतिः | इन्द्रः | बृहती}

दि॒नस्य॑वामघव॒न्‌त्सम्भृ॑तस्यवापू॒र्धियव॑स्यका॒शिना॒(स्वाहा᳚) || 10 ||

[79] अयंकृत्नुरिति नवर्चस्य सूक्तस्य कृत्नुर्भार्गवः सोमोगायत्र्यंत्यानुष्टुप् |{मंडल:8, सूक्त:79}{अनुवाक:8, सूक्त:10}{अष्टक:6, अध्याय:5}
अ॒यंकृ॒त्नुरगृ॑भीतोविश्व॒जिदु॒द्भिदित्सोमः॑ |{कृत्नुर्भार्गवः | सोमः | गायत्री}

ऋषि॒र्विप्रः॒काव्ये᳚न॒(स्वाहा᳚) || 1 || वर्ग:33

अ॒भ्यू᳚र्णोति॒यन्न॒ग्नंभि॒षक्ति॒विश्वं॒यत्तु॒रम् |{कृत्नुर्भार्गवः | सोमः | गायत्री}

प्रेम॒न्धःख्य॒न्निःश्रो॒णोभू॒‌त्(स्वाहा᳚) || 2 ||

त्वंसो᳚मतनू॒कृद्भ्यो॒द्वेषो᳚भ्यो॒ऽन्यकृ॑तेभ्यः |{कृत्नुर्भार्गवः | सोमः | गायत्री}

उ॒रुय॒न्तासि॒वरू᳚थ॒‌म्(स्वाहा᳚) || 3 ||

त्वंचि॒त्तीतव॒दक्षै᳚र्दि॒वआपृ॑थि॒व्या,ऋ॑जीषिन् |{कृत्नुर्भार्गवः | सोमः | गायत्री}

यावी᳚र॒घस्य॑चि॒द्द्वेषः॒(स्वाहा᳚) || 4 ||

अ॒र्थिनो॒यन्ति॒चेदर्थं॒गच्छा॒निद्द॒दुषो᳚रा॒तिम् |{कृत्नुर्भार्गवः | सोमः | गायत्री}

व॒वृ॒ज्युस्तृष्य॑तः॒काम॒‌म्(स्वाहा᳚) || 5 ||

वि॒दद्यत्पू॒र्व्यंन॒ष्टमुदी᳚मृता॒युमी᳚रयत् |{कृत्नुर्भार्गवः | सोमः | गायत्री}

प्रेमायु॑स्तारी॒दती᳚र्ण॒‌म्(स्वाहा᳚) || 6 || वर्ग:34

सु॒शेवो᳚नोमृळ॒याकु॒रदृ॑प्तक्रतुरवा॒तः |{कृत्नुर्भार्गवः | सोमः | गायत्री}

भवा᳚नःसोम॒शंहृ॒दे(स्वाहा᳚) || 7 ||

मानः॑सोम॒संवी᳚विजो॒माविबी᳚भिषथाराजन् |{कृत्नुर्भार्गवः | सोमः | गायत्री}

मानो॒हार्दि॑त्वि॒षाव॑धीः॒(स्वाहा᳚) || 8 ||

अव॒यत्स्वेस॒धस्थे᳚दे॒वानां᳚दुर्म॒तीरीक्षे᳚ |{कृत्नुर्भार्गवः | सोमः | अनुष्टुप्}

राज॒न्नप॒द्विषः॑सेध॒मीढ्वो॒,अप॒स्रिधः॑सेध॒(स्वाहा᳚) || 9 ||

[80] नह्यान्यमिति दशर्चस्य सूक्तस्य नौधस एकद्यूरिंद्रोंत्यायादेवागायत्र्यंत्यात्रिष्टुप् |{मंडल:8, सूक्त:80}{अनुवाक:8, सूक्त:11}{अष्टक:6, अध्याय:5}
न॒ह्य१॑(अ॒)न्यंब॒ळाक॑रंमर्डि॒तारं᳚शतक्रतो |{नौधस एकद्यूः | इन्द्रः | गायत्री}

त्वंन॑इन्द्रमृळय॒(स्वाहा᳚) || 1 || वर्ग:35

योनः॒शश्व॑त्पु॒रावि॒थामृ॑ध्रो॒वाज॑सातये |{नौधस एकद्यूः | इन्द्रः | गायत्री}

सत्वंन॑इन्द्रमृळय॒(स्वाहा᳚) || 2 ||

किम॒ङ्गर॑ध्र॒चोद॑नःसुन्वा॒नस्या᳚वि॒तेद॑सि |{नौधस एकद्यूः | इन्द्रः | गायत्री}

कु॒वित्स्वि᳚न्द्रणः॒शकः॒(स्वाहा᳚) || 3 ||

इन्द्र॒प्रणो॒रथ॑मवप॒श्चाच्चि॒त्सन्त॑मद्रिवः |{नौधस एकद्यूः | इन्द्रः | गायत्री}

पु॒रस्ता᳚देनंमेकृधि॒(स्वाहा᳚) || 4 ||

हन्तो॒नुकिमा᳚ससेप्रथ॒मंनो॒रथं᳚कृधि |{नौधस एकद्यूः | इन्द्रः | गायत्री}

उ॒प॒मंवा᳚ज॒युश्रवः॒(स्वाहा᳚) || 5 ||

अवा᳚नोवाज॒युंरथं᳚सु॒करं᳚ते॒किमित्परि॑ |{नौधस एकद्यूः | इन्द्रः | गायत्री}

अ॒स्मान्‌त्सुजि॒ग्युष॑स्कृधि॒(स्वाहा᳚) || 6 || वर्ग:36

इन्द्र॒दृह्य॑स्व॒पूर॑सिभ॒द्रात॑एतिनिष्कृ॒तम् |{नौधस एकद्यूः | इन्द्रः | गायत्री}

इ॒यंधीरृ॒त्विया᳚वती॒(स्वाहा᳚) || 7 ||

मासी᳚मव॒द्यआभा᳚गु॒र्वीकाष्ठा᳚हि॒तंधन᳚म् |{नौधस एकद्यूः | इन्द्रः | गायत्री}

अ॒पावृ॑क्ता,अर॒त्नयः॒(स्वाहा᳚) || 8 ||

तु॒रीयं॒नाम॑य॒ज्ञियं᳚य॒दाकर॒स्तदु॑श्मसि |{नौधस एकद्यूः | इन्द्रः | गायत्री}

आदित्पति᳚र्नओहसे॒(स्वाहा᳚) || 9 ||

अवी᳚वृधद्वो,अमृता॒,अम᳚न्दीदेक॒द्यूर्दे᳚वा,उ॒तयाश्च॑देवीः |{नौधस एकद्यूः | देवाः | त्रिष्टुप्}

तस्मा᳚,उ॒राधः॑कृणुतप्रश॒स्तंप्रा॒तर्म॒क्षूधि॒याव॑सुर्जगम्या॒‌त्(स्वाहा᳚) || 10 ||

[81] आतूनइति नवर्चस्य सूक्तस्य काण्वः कुसीदींद्रो गायत्री |{मंडल:8, सूक्त:81}{अनुवाक:9, सूक्त:1}{अष्टक:6, अध्याय:5}
आतून॑इन्द्रक्षु॒मन्तं᳚चि॒त्रंग्रा॒भंसंगृ॑भाय |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

म॒हा॒ह॒स्तीदक्षि॑णेन॒(स्वाहा᳚) || 1 || वर्ग:37

वि॒द्माहित्वा᳚तुविकू॒र्मिंतु॒विदे᳚ष्णंतु॒वीम॑घम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

तु॒वि॒मा॒त्रमवो᳚भिः॒(स्वाहा᳚) || 2 ||

न॒हित्वा᳚शूरदे॒वानमर्ता᳚सो॒दित्स᳚न्तम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

भी॒मंनगांवा॒रय᳚न्ते॒(स्वाहा᳚) || 3 ||

एतो॒न्विन्द्रं॒स्तवा॒मेशा᳚नं॒वस्वः॑स्व॒राज᳚म् |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

नराध॑सामर्धिषन्नः॒(स्वाहा᳚) || 4 ||

प्रस्तो᳚ष॒दुप॑गासिष॒च्छ्रव॒त्‌साम॑गी॒यमा᳚नम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

अ॒भिराध॑साजुगुर॒‌त्(स्वाहा᳚) || 5 ||

आनो᳚भर॒दक्षि॑णेना॒भिस॒व्येन॒प्रमृ॑श |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

इन्द्र॒मानो॒वसो॒र्निर्भा᳚क्॒(स्वाहा᳚) || 6 || वर्ग:38

उप॑क्रम॒स्वाभ॑रधृष॒ताधृ॑ष्णो॒जना᳚नाम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

अदा᳚शूष्टरस्य॒वेदः॒(स्वाहा᳚) || 7 ||

इन्द्र॒यउ॒नुते॒,अस्ति॒वाजो॒विप्रे᳚भिः॒सनि॑त्वः |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

अ॒स्माभिः॒सुतंस॑नुहि॒(स्वाहा᳚) || 8 ||

स॒द्यो॒जुव॑स्ते॒वाजा᳚,अ॒स्मभ्यं᳚वि॒श्वश्च᳚न्द्राः |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

वशै᳚श्चम॒क्षूज॑रन्ते॒(स्वाहा᳚) || 9 ||

[82] आप्रद्रवइति नवर्चस्य सूक्तस्य काण्वः कुसीदींद्रो गायत्री |{मंडल:8, सूक्त:82}{अनुवाक:9, सूक्त:2}{अष्टक:6, अध्याय:6}
आप्रद्र॑वपरा॒वतो᳚ऽर्वा॒वत॑श्चवृत्रहन् |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

मध्वः॒प्रति॒प्रभ᳚र्मणि॒(स्वाहा᳚) || 1 || वर्ग:1

ती॒व्राःसोमा᳚स॒आग॑हिसु॒तासो᳚मादयि॒ष्णवः॑ |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

पिबा᳚द॒धृग्यथो᳚चि॒षे(स्वाहा᳚) || 2 ||

इ॒षाम᳚न्द॒स्वादु॒तेऽरं॒वरा᳚यम॒न्यवे᳚ |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

भुव॑त्तइन्द्र॒शंहृ॒दे(स्वाहा᳚) || 3 ||

आत्व॑शत्र॒वाग॑हि॒न्यु१॑(उ॒)क्थानि॑चहूयसे |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

उ॒प॒मेरो᳚च॒नेदि॒वः(स्वाहा᳚) || 4 ||

तुभ्या॒यमद्रि॑भिःसु॒तोगोभिः॑श्री॒तोमदा᳚य॒कम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

प्रसोम॑इन्द्रहूयते॒(स्वाहा᳚) || 5 ||

इन्द्र॑श्रु॒धिसुमे॒हव॑म॒स्मेसु॒तस्य॒गोम॑तः |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

विपी॒तिंतृ॒प्तिम॑श्नुहि॒(स्वाहा᳚) || 6 || वर्ग:2

यइ᳚न्द्रचम॒सेष्वासोम॑श्च॒मूषु॑तेसु॒तः |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

पिबेद॑स्य॒त्वमी᳚शिषे॒(स्वाहा᳚) || 7 ||

यो,अ॒प्सुच॒न्द्रमा᳚,इव॒सोम॑श्च॒मूषु॒ददृ॑शे |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

पिबेद॑स्य॒त्वमी᳚शिषे॒(स्वाहा᳚) || 8 ||

यंते᳚श्ये॒नःप॒दाभ॑रत्ति॒रोरजां॒स्यस्पृ॑तम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

पिबेद॑स्य॒त्वमी᳚शिषे॒(स्वाहा᳚) || 9 ||

[83] देवानामिति नवर्चस्य सूक्तस्य काण्वः कुसीदीविश्वेदेवा गायत्री | (भेदपक्षे - विश्वेदेवाः ३ अर्यमवरुणौ १ विश्वेदेवाः ५ एवं ९) |{मंडल:8, सूक्त:83}{अनुवाक:9, सूक्त:3}{अष्टक:6, अध्याय:6}
दे॒वाना॒मिदवो᳚म॒हत्तदावृ॑णीमहेव॒यम् |{काण्वः कुसीदीः | विश्वदेवाः | गायत्री}

वृष्णा᳚म॒स्मभ्य॑मू॒तये॒(स्वाहा᳚) || 1 || वर्ग:3

तेनः॑सन्तु॒युजः॒सदा॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा |{काण्वः कुसीदीः | विश्वदेवाः | गायत्री}

वृ॒धास॑श्च॒प्रचे᳚तसः॒(स्वाहा᳚) || 2 ||

अति॑नोविष्पि॒तापु॒रुनौ॒भिर॒पोनप॑र्षथ |{काण्वः कुसीदीः | विश्वदेवाः | गायत्री}

यू॒यमृ॒तस्य॑रथ्यः॒(स्वाहा᳚) || 3 ||

वा॒मंनो᳚,अस्त्वर्यमन्वा॒मंव॑रुण॒शंस्य᳚म् |{काण्वः कुसीदीः | विश्वदेवाः | गायत्री}

वा॒मंह्या᳚वृणी॒महे॒(स्वाहा᳚) || 4 ||

वा॒मस्य॒हिप्र॑चेतस॒ईशा᳚नाशोरिशादसः |{काण्वः कुसीदीः | विश्वदेवाः | गायत्री}

नेमा᳚दित्या,अ॒घस्य॒यत्(स्वाहा᳚) || 5 ||

व॒यमिद्वः॑सुदानवः,क्षि॒यन्तो॒यान्तो॒,अध्व॒न्ना |{काण्वः कुसीदीः | विश्वदेवाः | गायत्री}

देवा᳚वृ॒धाय॑हूमहे॒(स्वाहा᳚) || 6 || वर्ग:4

अधि॑नइन्द्रैषां॒विष्णो᳚सजा॒त्या᳚नाम् |{काण्वः कुसीदीः | विश्वदेवाः | गायत्री}

इ॒तामरु॑तो॒,अश्वि॑ना॒(स्वाहा᳚) || 7 ||

प्रभ्रा᳚तृ॒त्वंसु॑दान॒वोऽध॑द्वि॒तास॑मा॒न्या |{काण्वः कुसीदीः | विश्वदेवाः | गायत्री}

मा॒तुर्गर्भे᳚भरामहे॒(स्वाहा᳚) || 8 ||

यू॒यंहिष्ठासु॑दानव॒इन्द्र॑ज्येष्ठा,अ॒भिद्य॑वः |{काण्वः कुसीदीः | विश्वदेवाः | गायत्री}

अधा᳚चिद्वउ॒तब्रु॑वे॒(स्वाहा᳚) || 9 ||

[84] प्रेष्ठंवइति नवर्चस्य सूक्तस्य काव्य उशनाअग्निर्गायत्री |{मंडल:8, सूक्त:84}{अनुवाक:9, सूक्त:4}{अष्टक:6, अध्याय:6}
प्रेष्ठं᳚वो॒,अति॑थिंस्तु॒षेमि॒त्रमि॑वप्रि॒यम् |{काव्य उशनाः | अग्निः | गायत्री}

अ॒ग्निंरथं॒नवेद्य॒‌म्(स्वाहा᳚) || 1 || वर्ग:5

क॒विमि॑व॒प्रचे᳚तसं॒यंदे॒वासो॒,अध॑द्वि॒ता |{काव्य उशनाः | अग्निः | गायत्री}

निमर्त्ये᳚ष्वाद॒धुः(स्वाहा᳚) || 2 ||

त्वंय॑विष्ठदा॒शुषो॒नॄँःपा᳚हिशृणु॒धीगिरः॑ |{काव्य उशनाः | अग्निः | गायत्री}

रक्षा᳚तो॒कमु॒तत्मना॒(स्वाहा᳚) || 3 ||

कया᳚ते,अग्ने,अङ्गिर॒ऊर्जो᳚नपा॒दुप॑स्तुतिम् |{काव्य उशनाः | अग्निः | गायत्री}

वरा᳚यदेवम॒न्यवे॒(स्वाहा᳚) || 4 ||

दाशे᳚म॒कस्य॒मन॑साय॒ज्ञस्य॑सहसोयहो |{काव्य उशनाः | अग्निः | गायत्री}

कदु॑वोचइ॒दंनमः॒(स्वाहा᳚) || 5 ||

अधा॒त्वंहिन॒स्करो॒विश्वा᳚,अ॒स्मभ्यं᳚सुक्षि॒तीः |{काव्य उशनाः | अग्निः | गायत्री}

वाज॑द्रविणसो॒गिरः॒(स्वाहा᳚) || 6 || वर्ग:6

कस्य॑नू॒नंपरी᳚णसो॒धियो᳚जिन्वसिदम्पते |{काव्य उशनाः | अग्निः | गायत्री}

गोषा᳚ता॒यस्य॑ते॒गिरः॒(स्वाहा᳚) || 7 ||

तंम॑र्जयन्तसु॒क्रतुं᳚पुरो॒यावा᳚नमा॒जिषु॑ |{काव्य उशनाः | अग्निः | गायत्री}

स्वेषु॒क्षये᳚षुवा॒जिन॒‌म्(स्वाहा᳚) || 8 ||

क्षेति॒क्षेमे᳚भिःसा॒धुभि॒र्नकि॒र्यंघ्नन्ति॒हन्ति॒यः |{काव्य उशनाः | अग्निः | गायत्री}

अग्ने᳚सु॒वीर॑एधते॒(स्वाहा᳚) || 9 ||

[85] आमेहवमिति नवर्चस्य सूक्तस्यांगिरसः कृष्णोश्विनौ गायत्री |{मंडल:8, सूक्त:85}{अनुवाक:9, सूक्त:5}{अष्टक:6, अध्याय:6}
आमे॒हवं᳚नास॒त्याश्वि॑ना॒गच्छ॑तंयु॒वम् |{आङ्गिरसः कृष्णः | अश्विनौ | गायत्री}

मध्वः॒सोम॑स्यपी॒तये॒(स्वाहा᳚) || 1 || वर्ग:7

इ॒मंमे॒स्तोम॑मश्विने॒मंमे᳚शृणुतं॒हव᳚म् |{आङ्गिरसः कृष्णः | अश्विनौ | गायत्री}

मध्वः॒सोम॑स्यपी॒तये॒(स्वाहा᳚) || 2 ||

अ॒यंवां॒कृष्णो᳚,अश्विना॒हव॑तेवाजिनीवसू |{आङ्गिरसः कृष्णः | अश्विनौ | गायत्री}

मध्वः॒सोम॑स्यपी॒तये॒(स्वाहा᳚) || 3 ||

शृ॒णु॒तंज॑रि॒तुर्हवं॒कृष्ण॑स्यस्तुव॒तोन॑रा |{आङ्गिरसः कृष्णः | अश्विनौ | गायत्री}

मध्वः॒सोम॑स्यपी॒तये॒(स्वाहा᳚) || 4 ||

छ॒र्दिर्य᳚न्त॒मदा᳚भ्यं॒विप्रा᳚यस्तुव॒तेन॑रा |{आङ्गिरसः कृष्णः | अश्विनौ | गायत्री}

मध्वः॒सोम॑स्यपी॒तये॒(स्वाहा᳚) || 5 ||

गच्छ॑तंदा॒शुषो᳚गृ॒हमि॒त्थास्तु॑व॒तो,अ॑श्विना |{आङ्गिरसः कृष्णः | अश्विनौ | गायत्री}

मध्वः॒सोम॑स्यपी॒तये॒(स्वाहा᳚) || 6 || वर्ग:8

यु॒ञ्जाथां॒रास॑भं॒रथे᳚वी॒ड्व᳚ङ्गेवृषण्वसू |{आङ्गिरसः कृष्णः | अश्विनौ | गायत्री}

मध्वः॒सोम॑स्यपी॒तये॒(स्वाहा᳚) || 7 ||

त्रि॒व॒न्धु॒रेण॑त्रि॒वृता॒रथे॒नाया᳚तमश्विना |{आङ्गिरसः कृष्णः | अश्विनौ | गायत्री}

मध्वः॒सोम॑स्यपी॒तये॒(स्वाहा᳚) || 8 ||

नूमे॒गिरो᳚नास॒त्याश्वि॑ना॒प्राव॑तंयु॒वम् |{आङ्गिरसः कृष्णः | अश्विनौ | गायत्री}

मध्वः॒सोम॑स्यपी॒तये॒(स्वाहा᳚) || 9 ||

[86] उभाहीति पंचर्चस्य सूक्तस्यांगिरसः कृष्णोश्विनौजगती | (अत्रकाणिर्विश्वकऋषिः पाक्षिकः){मंडल:8, सूक्त:86}{अनुवाक:9, सूक्त:6}{अष्टक:6, अध्याय:6}
उ॒भाहिद॒स्राभि॒षजा᳚मयो॒भुवो॒भादक्ष॑स्य॒वच॑सोबभू॒वथुः॑ |{आङ्गिरसः कृष्णः | अश्विनौ | जगती}

तावां॒विश्व॑कोहवतेतनूकृ॒थेमानो॒वियौ᳚ष्टंस॒ख्यामु॒मोच॑त॒‌म्(स्वाहा᳚) || 1 || वर्ग:9

क॒थानू॒नंवां॒विम॑ना॒,उप॑स्तवद्यु॒वंधियं᳚ददथु॒र्वस्य॑इष्टये |{आङ्गिरसः कृष्णः | अश्विनौ | जगती}

तावां॒विश्व॑कोहवतेतनूकृ॒थेमानो॒वियौ᳚ष्टंस॒ख्यामु॒मोच॑त॒‌म्(स्वाहा᳚) || 2 ||

यु॒वंहिष्मा᳚पुरुभुजे॒ममे᳚ध॒तुंवि॑ष्णा॒प्वे᳚द॒दथु॒र्वस्य॑इष्टये |{आङ्गिरसः कृष्णः | अश्विनौ | जगती}

तावां॒विश्व॑कोहवतेतनूकृ॒थेमानो॒वियौ᳚ष्टंस॒ख्यामु॒मोच॑त॒‌म्(स्वाहा᳚) || 3 ||

उ॒तत्यंवी॒रंध॑न॒सामृ॑जी॒षिणं᳚दू॒रेचि॒त्सन्त॒मव॑सेहवामहे |{आङ्गिरसः कृष्णः | अश्विनौ | जगती}

यस्य॒स्वादि॑ष्ठासुम॒तिःपि॒तुर्य॑था॒मानो॒वियौ᳚ष्टंस॒ख्यामु॒मोच॑त॒‌म्(स्वाहा᳚) || 4 ||

ऋ॒तेन॑दे॒वःस॑वि॒ताश॑मायतऋ॒तस्य॒शृङ्ग॑मुर्वि॒याविप॑प्रथे |{आङ्गिरसः कृष्णः | अश्विनौ | जगती}

ऋ॒तंसा᳚साह॒महि॑चित्‌पृतन्य॒तोमानो॒वियौ᳚ष्टंस॒ख्यामु॒मोच॑त॒‌म्(स्वाहा᳚) || 5 ||

[87] द्युम्नीवामिति षडृचस्य सूक्तस्यांगिरसः कृष्णोश्विनौअयुजोबृहत्योयुजः सतोबृहत्यः | ( अत्रवासिष्ठोद्युम्नीकआंगिरसः प्रियमेधश्चेत्युभावृषीवैकल्पिकौ) |{मंडल:8, सूक्त:87}{अनुवाक:9, सूक्त:7}{अष्टक:6, अध्याय:6}
द्यु॒म्नीवां॒स्तोमो᳚,अश्विना॒क्रिवि॒र्नसेक॒आग॑तम् |{आङ्गिरसः कृष्णः | अश्विनौ | बृहती}

मध्वः॑सु॒तस्य॒सदि॒विप्रि॒योन॑रापा॒तंगौ॒रावि॒वेरि॑णे॒(स्वाहा᳚) || 1 || वर्ग:10

पिब॑तंघ॒र्मंमधु॑मन्तमश्वि॒नाब॒र्हिःसी᳚दतंनरा |{आङ्गिरसः कृष्णः | अश्विनौ | सतोबृहती}

ताम᳚न्दसा॒नामनु॑षोदुरो॒णआनिपा᳚तं॒वेद॑सा॒वयः॒(स्वाहा᳚) || 2 ||

आवां॒विश्वा᳚भिरू॒तिभिः॑प्रि॒यमे᳚धा,अहूषत |{आङ्गिरसः कृष्णः | अश्विनौ | बृहती}

ताव॒र्तिर्या᳚त॒मुप॑वृ॒क्तब᳚र्हिषो॒जुष्टं᳚य॒ज्ञंदिवि॑ष्टिषु॒(स्वाहा᳚) || 3 ||

पिब॑तं॒सोमं॒मधु॑मन्तमश्वि॒नाब॒र्हिःसी᳚दतंसु॒मत् |{आङ्गिरसः कृष्णः | अश्विनौ | सतोबृहती}

तावा᳚वृधा॒ना,उप॑सुष्टु॒तिंदि॒वोग॒न्तंगौ॒रावि॒वेरि॑ण॒‌म्(स्वाहा᳚) || 4 ||

आनू॒नंया᳚तमश्वि॒नाश्वे᳚भिःप्रुषि॒तप्सु॑भिः |{आङ्गिरसः कृष्णः | अश्विनौ | बृहती}

दस्रा॒हिर᳚ण्यवर्तनीशुभस्पतीपा॒तंसोम॑मृतावृधा॒(स्वाहा᳚) || 5 ||

व॒यंहिवां॒हवा᳚महेविप॒न्यवो॒विप्रा᳚सो॒वाज॑सातये |{आङ्गिरसः कृष्णः | अश्विनौ | सतोबृहती}

ताव॒ल्गूद॒स्रापु॑रु॒दंस॑साधि॒याश्वि॑नाश्रु॒ष्ट्याग॑त॒‌म्(स्वाहा᳚) || 6 ||

[88] तंवोदस्ममिति षडृचस्य सूक्तस्य गौतमोनोधाइंद्रः अयुजोबृहत्योयुजःसतोबृहत्यः |{मंडल:8, सूक्त:88}{अनुवाक:9, सूक्त:8}{अष्टक:6, अध्याय:6}
तंवो᳚द॒स्ममृ॑ती॒षहं॒वसो᳚र्मन्दा॒नमन्ध॑सः |{गौतमो नोधा | इन्द्रः | बृहती}

अ॒भिव॒त्संनस्वस॑रेषुधे॒नव॒इन्द्रं᳚गी॒र्भिर्न॑वामहे॒(स्वाहा᳚) || 1 || वर्ग:11

द्यु॒क्षंसु॒दानुं॒तवि॑षीभि॒रावृ॑तंगि॒रिंनपु॑रु॒भोज॑सम् |{गौतमो नोधा | इन्द्रः | सतोबृहती}

क्षु॒मन्तं॒वाजं᳚श॒तिनं᳚सह॒स्रिणं᳚म॒क्षूगोम᳚न्तमीमहे॒(स्वाहा᳚) || 2 ||

नत्वा᳚बृ॒हन्तो॒,अद्र॑यो॒वर᳚न्तइन्द्रवी॒ळवः॑ |{गौतमो नोधा | इन्द्रः | बृहती}

यद्दित्स॑सिस्तुव॒तेमाव॑ते॒वसु॒नकि॒ष्टदामि॑नातिते॒(स्वाहा᳚) || 3 ||

योद्धा᳚सि॒क्रत्वा॒शव॑सो॒तदं॒सना॒विश्वा᳚जा॒ताभिम॒ज्मना᳚ |{गौतमो नोधा | इन्द्रः | सतोबृहती}

आत्वा॒यम॒र्कऊ॒तये᳚ववर्तति॒यंगोत॑मा॒,अजी᳚जन॒‌न्(स्वाहा᳚) || 4 ||

प्रहिरि॑रि॒क्षओज॑सादि॒वो,अन्ते᳚भ्य॒स्परि॑ |{गौतमो नोधा | इन्द्रः | बृहती}

नत्वा᳚विव्याच॒रज॑इन्द्र॒पार्थि॑व॒मनु॑स्व॒धांव॑वक्षिथ॒(स्वाहा᳚) || 5 ||

नकिः॒परि॑ष्टिर्मघवन्म॒घस्य॑ते॒यद्दा॒शुषे᳚दश॒स्यसि॑ |{गौतमो नोधा | इन्द्रः | सतोबृहती}

अ॒स्माकं᳚बोध्यु॒चथ॑स्यचोदि॒तामंहि॑ष्ठो॒वाज॑सातये॒(स्वाहा᳚) || 6 ||

[89] बृहदिंद्रायेति सप्तर्चस्य सूक्तस्यांगिरसौ नृमेधपुरुमेधाविंद्रो बृहती द्वितीयाचतुर्थ्यौसतोबृहत्यौ पंचमीषष्ठ्यावनुष्टुभौ |{मंडल:8, सूक्त:89}{अनुवाक:9, सूक्त:9}{अष्टक:6, अध्याय:6}
बृ॒हदिन्द्रा᳚यगायत॒मरु॑तोवृत्र॒हन्त॑मम् |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | बृहती}

येन॒ज्योति॒रज॑नयन्नृता॒वृधो᳚दे॒वंदे॒वाय॒जागृ॑वि॒(स्वाहा᳚) || 1 || वर्ग:12

अपा᳚धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो᳚द्यु॒म्न्याभ॑वत् |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | सतोबृहती}

दे॒वास्त॑इन्द्रस॒ख्याय॑येमिरे॒बृह॑द्भानो॒मरु॑द्गण॒(स्वाहा᳚) || 2 ||

प्रव॒इन्द्रा᳚यबृह॒तेमरु॑तो॒ब्रह्मा᳚र्चत |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | बृहती}

वृ॒त्रंह॑नतिवृत्र॒हाश॒तक्र॑तु॒र्वज्रे᳚णश॒तप᳚र्वणा॒(स्वाहा᳚) || 3 ||

अ॒भिप्रभ॑रधृष॒ताधृ॑षन्मनः॒श्रव॑श्चित्ते,असद्बृ॒हत् |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | सतोबृहती}

अर्ष॒न्त्वापो॒जव॑सा॒विमा॒तरो॒हनो᳚वृ॒त्रंजया॒स्वः॒(स्वाहा᳚) || 4 ||

यज्जाय॑था,अपूर्व्य॒मघ॑वन्‌वृत्र॒हत्या᳚य |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | अनुष्टुप्}

तत्‌पृ॑थि॒वीम॑प्रथय॒स्तद॑स्तभ्ना,उ॒तद्याम्(स्वाहा᳚) || 5 ||

तत्ते᳚य॒ज्ञो,अ॑जायत॒तद॒र्कउ॒तहस्कृ॑तिः |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | अनुष्टुप्}

तद्विश्व॑मभि॒भूर॑सि॒यज्जा॒तंयच्च॒जन्त्व॒‌म्(स्वाहा᳚) || 6 ||

आ॒मासु॑प॒क्वमैर॑य॒आसूर्यं᳚रोहयोदि॒वि |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | बृहती}

घ॒र्मंनसाम᳚न्‌तपतासुवृ॒क्तिभि॒र्जुष्टं॒गिर्व॑णसेबृ॒हत्(स्वाहा᳚) || 7 ||

[90] आनोविश्वास्थिति षडृचस्य सूक्तस्यांगिरसौ नृमेधपुरुमेधाविंद्रः अयुजोबृहत्योयुजःसतोबृहत्यः |{मंडल:8, सूक्त:90}{अनुवाक:9, सूक्त:10}{अष्टक:6, अध्याय:6}
आनो॒विश्वा᳚सु॒हव्य॒इन्द्रः॑स॒मत्सु॑भूषतु |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | बृहती}

उप॒ब्रह्मा᳚णि॒सव॑नानिवृत्र॒हाप॑रम॒ज्या,ऋची᳚षमः॒(स्वाहा᳚) || 1 || वर्ग:13

त्वंदा॒ताप्र॑थ॒मोराध॑साम॒स्यसि॑स॒त्यई᳚शान॒कृत् |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | सतोबृहती}

तु॒वि॒द्यु॒म्नस्य॒युज्यावृ॑णीमहेपु॒त्रस्य॒शव॑सोम॒हः(स्वाहा᳚) || 2 ||

ब्रह्मा᳚तइन्द्रगिर्वणःक्रि॒यन्ते॒,अन॑तिद्भुता |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | बृहती}

इ॒माजु॑षस्वहर्यश्व॒योज॒नेन्द्र॒याते॒,अम᳚न्महि॒(स्वाहा᳚) || 3 ||

त्वंहिस॒त्योम॑घव॒न्नना᳚नतोवृ॒त्राभूरि॑न्यृ॒ञ्जसे᳚ |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | सतोबृहती}

सत्वंश॑विष्ठवज्रहस्तदा॒शुषे॒ऽर्वाञ्चं᳚र॒यिमाकृ॑धि॒(स्वाहा᳚) || 4 ||

त्वमि᳚न्द्रय॒शा,अ॑स्यृजी॒षीश॑वसस्पते |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | बृहती}

त्वंवृ॒त्राणि॑हंस्यप्र॒तीन्येक॒इदनु॑त्ताचर्षणी॒धृता॒(स्वाहा᳚) || 5 ||

तमु॑त्वानू॒नम॑सुर॒प्रचे᳚तसं॒राधो᳚भा॒गमि॑वेमहे |{आङ्गिरसौ नृमधपुरुमेधः | इन्द्रः | सतोबृहती}

म॒हीव॒कृत्तिः॑शर॒णात॑इन्द्र॒प्रते᳚सु॒म्नानो᳚,अश्नव॒‌न्(स्वाहा᳚) || 6 ||

[91] कन्यावारिति सप्तर्चस्य सूक्तस्यात्रेय्यपालेंद्रोनुष्टुबाद्येद्वेपंक्ती |{मंडल:8, सूक्त:91}{अनुवाक:9, सूक्त:11}{अष्टक:6, अध्याय:6}
क॒न्या॒३॑(आ॒)वार॑वाय॒तीसोम॒मपि॑स्रु॒तावि॑दत् |{आत्रेय्यपालः | इन्द्रः | पङ्क्तिः}

अस्तं॒भर᳚न्त्यब्रवी॒दिन्द्रा᳚यसुनवैत्वाश॒क्राय॑सुनवैत्वा॒(स्वाहा᳚) || 1 || वर्ग:14

अ॒सौयएषि॑वीर॒कोगृ॒हंगृ॑हंवि॒चाक॑शद् |{आत्रेय्यपालः | इन्द्रः | पङ्क्तिः}

इ॒मंजम्भ॑सुतंपिबधा॒नाव᳚न्तंकर॒म्भिण॑मपू॒पव᳚न्तमु॒क्थिन॒‌म्(स्वाहा᳚) || 2 ||

आच॒नत्वा᳚चिकित्सा॒मोऽधि॑च॒नत्वा॒नेम॑सि |{आत्रेय्यपालः | इन्द्रः | अनुष्टुप्}

शनै᳚रिवशन॒कैरि॒वेन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 3 ||

कु॒विच्छक॑त्कु॒वित्कर॑त्कु॒विन्नो॒वस्य॑स॒स्कर॑त् |{आत्रेय्यपालः | इन्द्रः | अनुष्टुप्}

कु॒वित्प॑ति॒द्विषो᳚य॒तीरिन्द्रे᳚णसं॒गमा᳚महै॒(स्वाहा᳚) || 4 ||

इ॒मानि॒त्रीणि॑वि॒ष्टपा॒तानी᳚न्द्र॒विरो᳚हय |{आत्रेय्यपालः | इन्द्रः | अनुष्टुप्}

शिर॑स्त॒तस्यो॒र्वरा॒मादि॒दंम॒उपो॒दरे॒(स्वाहा᳚) || 5 ||

अ॒सौच॒यान॑उ॒र्वरादि॒मांत॒न्व१॑(अं॒)मम॑ |{आत्रेय्यपालः | इन्द्रः | अनुष्टुप्}

अथो᳚त॒तस्य॒यच्छिरः॒सर्वा॒तारो᳚म॒शाकृ॑धि॒(स्वाहा᳚) || 6 ||

खेरथ॑स्य॒खेऽन॑सः॒खेयु॒गस्य॑शतक्रतो |{आत्रेय्यपालः | इन्द्रः | अनुष्टुप्}

अ॒पा॒लामि᳚न्द्र॒त्रिष्पू॒त्व्यकृ॑णोः॒सूर्य॑त्वच॒‌म्(स्वाहा᳚) || 7 ||

[92] पांतमिति त्रयस्त्रिंशदृचस्य सूक्तस्यांगिरसः श्रुतकक्ष इंद्रोगायत्र्याद्यानुष्टुप् (सुकक्षोवाऋषिः ) |{मंडल:8, सूक्त:92}{अनुवाक:9, सूक्त:12}{अष्टक:6, अध्याय:6}
पान्त॒मावो॒,अन्ध॑स॒इन्द्र॑म॒भिप्रगा᳚यत |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | अनुष्टुप्}

वि॒श्वा॒साहं᳚श॒तक्र॑तुं॒मंहि॑ष्ठंचर्षणी॒नाम्(स्वाहा᳚) || 1 || वर्ग:15

पु॒रु॒हू॒तंपु॑रुष्टु॒तंगा᳚था॒न्य१॑(अं॒)सन॑श्रुतम् |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

इन्द्र॒इति॑ब्रवीतन॒(स्वाहा᳚) || 2 ||

इन्द्र॒इन्नो᳚म॒हानां᳚दा॒तावाजा᳚नांनृ॒तुः |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

म॒हाँ,अ॑भि॒ज्ञ्वाय॑म॒‌त्(स्वाहा᳚) || 3 ||

अपा᳚दुशि॒प्र्यन्ध॑सःसु॒दक्ष॑स्यप्रहो॒षिणः॑ |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

इन्दो॒रिन्द्रो॒यवा᳚शिरः॒(स्वाहा᳚) || 4 ||

तम्व॒भिप्रार्च॒तेन्द्रं॒सोम॑स्यपी॒तये᳚ |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

तदिद्ध्य॑स्य॒वर्ध॑न॒‌म्(स्वाहा᳚) || 5 ||

अ॒स्यपी॒त्वामदा᳚नांदे॒वोदे॒वस्यौज॑सा |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

विश्वा॒भिभुव॑नाभुव॒‌त्(स्वाहा᳚) || 6 || वर्ग:16

त्यमु॑वःसत्रा॒साहं॒विश्वा᳚सुगी॒र्ष्वाय॑तम् |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

आच्या᳚वयस्यू॒तये॒(स्वाहा᳚) || 7 ||

यु॒ध्मंसन्त॑मन॒र्वाणं᳚सोम॒पामन॑पच्युतम् |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

नर॑मवा॒र्यक्र॑तु॒‌म्(स्वाहा᳚) || 8 ||

शिक्षा᳚णइन्द्ररा॒यआपु॒रुवि॒द्वाँ,ऋ॑चीषम |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

अवा᳚नः॒पार्ये॒धने॒(स्वाहा᳚) || 9 ||

अत॑श्चिदिन्द्रण॒उपाया᳚हिश॒तवा᳚जया |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

इ॒षास॒हस्र॑वाजया॒(स्वाहा᳚) || 10 ||

अया᳚म॒धीव॑तो॒धियोऽर्व॑द्भिःशक्रगोदरे |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

जये᳚मपृ॒त्सुव॑ज्रिवः॒(स्वाहा᳚) || 11 || वर्ग:17

व॒यमु॑त्वाशतक्रतो॒गावो॒नयव॑से॒ष्वा |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

उ॒क्थेषु॑रणयामसि॒(स्वाहा᳚) || 12 ||

विश्वा॒हिम॑र्त्यत्व॒नानु॑का॒माश॑तक्रतो |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

अग᳚न्मवज्रिन्ना॒शसः॒(स्वाहा᳚) || 13 ||

त्वेसुपु॑त्रशव॒सोऽवृ॑त्र॒न्‌काम॑कातयः |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

नत्वामि॒न्द्राति॑रिच्यते॒(स्वाहा᳚) || 14 ||

सनो᳚वृष॒न्‌त्सनि॑ष्ठया॒संघो॒रया᳚द्रवि॒त्न्वा |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

धि॒यावि॑ड्ढि॒पुरं᳚ध्या॒(स्वाहा᳚) || 15 ||

यस्ते᳚नू॒नंश॑तक्रत॒विन्द्र॑द्यु॒म्नित॑मो॒मदः॑ |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

तेन॑नू॒नंमदे᳚मदेः॒(स्वाहा᳚) || 16 || वर्ग:18

यस्ते᳚चि॒त्रश्र॑वस्तमो॒यइ᳚न्द्रवृत्र॒हन्त॑मः |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

यओ᳚जो॒दात॑मो॒मदः॒(स्वाहा᳚) || 17 ||

वि॒द्माहियस्ते᳚,अद्रिव॒स्त्वाद॑त्तःसत्यसोमपाः |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

विश्वा᳚सुदस्मकृ॒ष्टिषु॒(स्वाहा᳚) || 18 ||

इन्द्रा᳚य॒मद्व॑नेसु॒तंपरि॑ष्टोभन्तुनो॒गिरः॑ |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

अ॒र्कम॑र्चन्तुका॒रवः॒(स्वाहा᳚) || 19 ||

यस्मि॒न्‌विश्वा॒,अधि॒श्रियो॒रण᳚न्तिस॒प्तसं॒सदः॑ |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

इन्द्रं᳚सु॒तेह॑वामहे॒(स्वाहा᳚) || 20 ||

त्रिक॑द्रुकेषु॒चेत॑नंदे॒वासो᳚य॒ज्ञम॑त्नत |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

तमिद्व॑र्धन्तुनो॒गिरः॒(स्वाहा᳚) || 21 || वर्ग:19

आत्वा᳚विश॒न्त्विन्द॑वःसमु॒द्रमि॑व॒सिन्ध॑वः |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

नत्वामि॒न्द्राति॑रिच्यते॒(स्वाहा᳚) || 22 ||

वि॒व्यक्थ॑महि॒नावृ॑षन्‌भ॒क्षंसोम॑स्यजागृवे |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

यइ᳚न्द्रज॒ठरे᳚षुते॒(स्वाहा᳚) || 23 ||

अरं᳚तइन्द्रकु॒क्षये॒सोमो᳚भवतुवृत्रहन् |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

अरं॒धाम॑भ्य॒इन्द॑वः॒(स्वाहा᳚) || 24 ||

अर॒मश्वा᳚यगायतिश्रु॒तक॑क्षो॒,अरं॒गवे᳚ |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

अर॒मिन्द्र॑स्य॒धाम्ने॒(स्वाहा᳚) || 25 ||

अरं॒हिष्म॑सु॒तेषु॑णः॒सोमे᳚ष्विन्द्र॒भूष॑सि |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

अरं᳚तेशक्रदा॒वने॒(स्वाहा᳚) || 26 ||

प॒रा॒कात्ता᳚च्चिदद्रिव॒स्त्वांन॑क्षन्तनो॒गिरः॑ |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

अरं᳚गमामतेव॒यम्(स्वाहा᳚) || 27 || वर्ग:20

ए॒वाह्यसि॑वीर॒युरे॒वाशूर॑उ॒तस्थि॒रः |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

ए॒वाते॒राध्यं॒मनः॒(स्वाहा᳚) || 28 ||

ए॒वारा॒तिस्तु॑वीमघ॒विश्वे᳚भिर्धायिधा॒तृभिः॑ |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

अधा᳚चिदिन्द्रमे॒सचा॒(स्वाहा᳚) || 29 ||

मोषुब्र॒ह्मेव॑तन्द्र॒युर्भुवो᳚वाजानांपते |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

मत्स्वा᳚सु॒तस्य॒गोम॑तः॒(स्वाहा᳚) || 30 ||

मान॑इन्द्रा॒भ्या॒३॑(आ॒)दिशः॒सूरो᳚,अ॒क्तुष्वाय॑मन् |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

त्वायु॒जाव॑नेम॒तत्(स्वाहा᳚) || 31 ||

त्वयेदि᳚न्द्रयु॒जाव॒यंप्रति॑ब्रुवीमहि॒स्पृधः॑ |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

त्वम॒स्माकं॒तव॑स्मसि॒(स्वाहा᳚) || 32 ||

त्वामिद्धित्वा॒यवो᳚ऽनु॒नोनु॑वत॒श्चरा॑न् |{आङ्गिरसः श्रुतकक्षः | इन्द्रः | गायत्री}

सखा᳚यइन्द्रका॒रवः॒(स्वाहा᳚) || 33 ||

[93] उद्घेदभीति चतुस्त्रिंशदृचस्य सूक्तस्यांगिरसः सुकक्ष इंद्रोंत्याया इंद्रर्भवो गायत्री |{मंडल:8, सूक्त:93}{अनुवाक:9, सूक्त:13}{अष्टक:6, अध्याय:6}
उद्घेद॒भिश्रु॒ताम॑घंवृष॒भंनर्या᳚पसम् |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

अस्ता᳚रमेषिसूर्य॒(स्वाहा᳚) || 1 || वर्ग:21

नव॒योन॑व॒तिंपुरो᳚बि॒भेद॑बा॒ह्वो᳚जसा |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

अहिं᳚चवृत्र॒हाव॑धी॒‌त्(स्वाहा᳚) || 2 ||

सन॒इन्द्रः॑शि॒वःसखाश्वा᳚व॒द्गोम॒द्यव॑मत् |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

उ॒रुधा᳚रेवदोहते॒(स्वाहा᳚) || 3 ||

यद॒द्यकच्च॑वृत्रहन्नु॒दगा᳚,अ॒भिसू᳚र्य |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

सर्वं॒तदि᳚न्द्रते॒वशे॒(स्वाहा᳚) || 4 ||

यद्वा᳚प्रवृद्धसत्पते॒नम॑रा॒,इति॒मन्य॑से |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

उ॒तोतत्स॒त्यमित्तव॒(स्वाहा᳚) || 5 ||

येसोमा᳚सःपरा॒वति॒ये,अ᳚र्वा॒वति॑सुन्‌वि॒रे |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

सर्वाँ॒स्ताँ,इ᳚न्द्रगच्छसि॒(स्वाहा᳚) || 6 || वर्ग:22

तमिन्द्रं᳚वाजयामसिम॒हेवृ॒त्राय॒हन्त॑वे |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

सवृषा᳚वृष॒भोभु॑व॒‌त्(स्वाहा᳚) || 7 ||

इन्द्रः॒सदाम॑नेकृ॒तओजि॑ष्ठः॒समदे᳚हि॒तः |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

द्यु॒म्नीश्लो॒कीससो॒म्यः(स्वाहा᳚) || 8 ||

गि॒रावज्रो॒नसम्भृ॑तः॒सब॑लो॒,अन॑पच्युतः |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

व॒व॒क्षऋ॒ष्वो,अस्तृ॑तः॒(स्वाहा᳚) || 9 ||

दु॒र्गेचि᳚न्नःसु॒गंकृ॑धिगृणा॒नइ᳚न्द्रगिर्वणः |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

त्वंच॑मघव॒न्वशः॒(स्वाहा᳚) || 10 ||

यस्य॑ते॒नूचि॑दा॒दिशं॒नमि॒नन्ति॑स्व॒राज्य᳚म् |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

नदे॒वोनाध्रि॑गु॒र्जनः॒(स्वाहा᳚) || 11 || वर्ग:23

अधा᳚ते॒,अप्र॑तिष्कुतंदे॒वीशुष्मं᳚सपर्यतः |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

उ॒भेसु॑शिप्र॒रोद॑सी॒(स्वाहा᳚) || 12 ||

त्वमे॒तद॑धारयःकृ॒ष्णासु॒रोहि॑णीषुच |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

परु॑ष्णीषु॒रुश॒त्पयः॒(स्वाहा᳚) || 13 ||

वियदहे॒रध॑त्वि॒षोविश्वे᳚दे॒वासो॒,अक्र॑मुः |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

वि॒दन्‌मृ॒गस्य॒ताँ,अमः॒(स्वाहा᳚) || 14 ||

आदु॑मेनिव॒रोभु॑वद्वृत्र॒हादि॑ष्ट॒पौंस्य᳚म् |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

अजा᳚तशत्रु॒रस्तृ॑तः॒(स्वाहा᳚) || 15 ||

श्रु॒तंवो᳚वृत्र॒हन्त॑मं॒प्रशर्धं᳚चर्षणी॒नाम् |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

आशु॑षे॒राध॑सेम॒हे(स्वाहा᳚) || 16 || वर्ग:24

अ॒याधि॒याच॑गव्य॒यापुरु॑णाम॒न्‌पुरु॑ष्टुत |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

यत्सोमे᳚सोम॒आभ॑वः॒(स्वाहा᳚) || 17 ||

बो॒धिन्म॑ना॒,इद॑स्तुनोवृत्र॒हाभूर्या᳚सुतिः |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

शृ॒णोतु॑श॒क्रआ॒शिष॒‌म्(स्वाहा᳚) || 18 ||

कया॒त्वंन॑ऊ॒त्याभिप्रम᳚न्दसेवृषन् |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

कया᳚स्तो॒तृभ्य॒आभ॑र॒(स्वाहा᳚) || 19 ||

कस्य॒वृषा᳚सु॒तेसचा᳚नि॒युत्वा᳚न्‌वृष॒भोर॑णत् |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

वृ॒त्र॒हासोम॑पीतये॒(स्वाहा᳚) || 20 ||

अ॒भीषुण॒स्त्वंर॒यिंम᳚न्दसा॒नःस॑ह॒स्रिण᳚म् |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

प्र॒य॒न्ताबो᳚धिदा॒शुषे॒(स्वाहा᳚) || 21 || वर्ग:25

पत्नी᳚वन्तःसु॒ता,इ॒मउ॒शन्तो᳚यन्तिवी॒तये᳚ |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

अ॒पांजग्मि᳚र्निचुम्पु॒णः(स्वाहा᳚) || 22 ||

इ॒ष्टाहोत्रा᳚,असृक्ष॒तेन्द्रं᳚वृ॒धासो᳚,अध्व॒रे |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

अच्छा᳚वभृ॒थमोज॑सा॒(स्वाहा᳚) || 23 ||

इ॒हत्यास॑ध॒माद्या॒हरी॒हिर᳚ण्यकेश्या |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

वो॒ळ्हाम॒भिप्रयो᳚हि॒तम्(स्वाहा᳚) || 24 ||

तुभ्यं॒सोमाः᳚सु॒ता,इ॒मेस्ती॒र्णंब॒र्हिर्वि॑भावसो |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

स्तो॒तृभ्य॒इन्द्र॒माव॑ह॒(स्वाहा᳚) || 25 ||

आते॒दक्षं॒विरो᳚च॒नादध॒द्रत्ना॒विदा॒शुषे᳚ |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

स्तो॒तृभ्य॒इन्द्र॑मर्चत॒(स्वाहा᳚) || 26 || वर्ग:26

आते᳚दधामीन्द्रि॒यमु॒क्थाविश्वा᳚शतक्रतो |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

स्तो॒तृभ्य॑इन्द्रमृळय॒(स्वाहा᳚) || 27 ||

भ॒द्रम्भ॑द्रंन॒आभ॒रेष॒मूर्जं᳚शतक्रतो |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

यदि᳚न्द्रमृ॒ळया᳚सिनः॒(स्वाहा᳚) || 28 ||

सनो॒विश्वा॒न्याभ॑रसुवि॒तानि॑शतक्रतो |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

यदि᳚न्द्रमृ॒ळया᳚सिनः॒(स्वाहा᳚) || 29 ||

त्वामिद्वृ॑त्रहन्तमसु॒ताव᳚न्तोहवामहे |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

यदि᳚न्द्रमृ॒ळया᳚सिनः॒(स्वाहा᳚) || 30 ||

उप॑नो॒हरि॑भिःसु॒तंया॒हिम॑दानांपते |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

उप॑नो॒हरि॑भिःसु॒तम्(स्वाहा᳚) || 31 || वर्ग:27

द्वि॒तायोवृ॑त्र॒हन्त॑मोवि॒दइन्द्रः॑श॒तक्र॑तुः |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

उप॑नो॒हरि॑भिःसु॒तम्(स्वाहा᳚) || 32 ||

त्वंहिवृ॑त्रहन्नेषांपा॒तासोमा᳚ना॒मसि॑ |{आङ्गिरसः सुकक्ष | इन्द्रः | गायत्री}

उप॑नो॒हरि॑भिःसु॒तम्(स्वाहा᳚) || 33 ||

इन्द्र॑इ॒षेद॑दातुनऋभु॒क्षण॑मृ॒भुंर॒यिम् |{आङ्गिरसः सुकक्ष | इन्द्र ऋभवश्च | गायत्री}

वा॒जीद॑दातुवा॒जिन॒‌म्(स्वाहा᳚) || 34 ||

[94] गौर्धयतीति द्वादशर्चस्य सूक्तस्यांगिरसोबिंदुर्मरुतोगायत्री (पूतदक्षोवाऋषिः) |{मंडल:8, सूक्त:94}{अनुवाक:10, सूक्त:1}{अष्टक:6, अध्याय:6}
गौर्ध॑यतिम॒रुतां᳚श्रव॒स्युर्मा॒ताम॒घोना᳚म् |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री}

यु॒क्तावह्नी॒रथा᳚ना॒‌म्(स्वाहा᳚) || 1 || वर्ग:28

यस्या᳚दे॒वा,उ॒पस्थे᳚व्र॒ताविश्वे᳚धा॒रय᳚न्ते |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री}

सूर्या॒मासा᳚दृ॒शेकम्(स्वाहा᳚) || 2 ||

तत्सुनो॒विश्वे᳚,अ॒र्यआसदा᳚गृणन्तिका॒रवः॑ |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री}

म॒रुतः॒सोम॑पीतये॒(स्वाहा᳚) || 3 ||

अस्ति॒सोमो᳚,अ॒यंसु॒तःपिब᳚न्त्यस्यम॒रुतः॑ |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री}

उ॒तस्व॒राजो᳚,अ॒श्विना॒(स्वाहा᳚) || 4 ||

पिब᳚न्तिमि॒त्रो,अ᳚र्य॒मातना᳚पू॒तस्य॒वरु॑णः |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री}

त्रि॒ष॒ध॒स्थस्य॒जाव॑तः॒(स्वाहा᳚) || 5 ||

उ॒तोन्व॑स्य॒जोष॒माँ,इन्द्रः॑सु॒तस्य॒गोम॑तः |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री}

प्रा॒तर्होते᳚वमत्सति॒(स्वाहा᳚) || 6 ||

कद॑त्विषन्तसू॒रय॑स्ति॒रआप॑इव॒स्रिधः॑ |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री}

अर्ष᳚न्तिपू॒तद॑क्षसः॒(स्वाहा᳚) || 7 || वर्ग:29

कद्वो᳚,अ॒द्यम॒हानां᳚दे॒वाना॒मवो᳚वृणे |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री}

त्मना᳚चद॒स्मव॑र्चसा॒‌म्(स्वाहा᳚) || 8 ||

आयेविश्वा॒पार्थि॑वानिप॒प्रथ᳚न्‌रोच॒नादि॒वः |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री}

म॒रुतः॒सोम॑पीतये॒(स्वाहा᳚) || 9 ||

त्यान्नुपू॒तद॑क्षसोदि॒वोवो᳚मरुतोहुवे |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री}

अ॒स्यसोम॑स्यपी॒तये॒(स्वाहा᳚) || 10 ||

त्यान्नुयेविरोद॑सीतस्त॒भुर्म॒रुतो᳚हुवे |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री}

अ॒स्यसोम॑स्यपी॒तये॒(स्वाहा᳚) || 11 ||

त्यंनुमारु॑तंग॒णंगि॑रि॒ष्ठांवृष॑णंहुवे |{आङ्गिरसो बिन्दुः | मरुतः | गायत्री}

अ॒स्यसोम॑स्यपी॒तये॒(स्वाहा᳚) || 12 ||

[95] आत्वागिरइति नवर्चस्य सूक्तस्याङ्गिरसस्तिरश्चीरिंद्रोनुष्टुप् |{मंडल:8, सूक्त:95}{अनुवाक:10, सूक्त:2}{अष्टक:6, अध्याय:6}
आत्वा॒गिरो᳚र॒थीरि॒वास्थुः॑सु॒तेषु॑गिर्वणः |{आङ्गिरसो नृमेधः | इन्द्रः | अनुष्टुप्}

अ॒भित्वा॒सम॑नूष॒तेन्द्र॑व॒त्संनमा॒तरः॒(स्वाहा᳚) || 1 || वर्ग:30

आत्वा᳚शु॒क्रा,अ॑चुच्यवुःसु॒तास॑इन्द्रगिर्वणः |{आङ्गिरसो नृमेधः | इन्द्रः | अनुष्टुप्}

पिबा॒त्व१॑(अ॒)स्यान्ध॑स॒इन्द्र॒विश्वा᳚सुतेहि॒तम्(स्वाहा᳚) || 2 ||

पिबा॒सोमं॒मदा᳚य॒कमिन्द्र॑श्ये॒नाभृ॑तंसु॒तम् |{आङ्गिरसो नृमेधः | इन्द्रः | अनुष्टुप्}

त्वंहिशश्व॑तीनां॒पती॒राजा᳚वि॒शामसि॒(स्वाहा᳚) || 3 ||

श्रु॒धीहवं᳚तिर॒श्च्या,इन्द्र॒यस्त्वा᳚सप॒र्यति॑ |{आङ्गिरसो नृमेधः | इन्द्रः | अनुष्टुप्}

सु॒वीर्य॑स्य॒गोम॑तोरा॒यस्पू᳚र्धिम॒हाँ,अ॑सि॒(स्वाहा᳚) || 4 ||

इन्द्र॒यस्ते॒नवी᳚यसीं॒गिरं᳚म॒न्द्रामजी᳚जनत् |{आङ्गिरसो नृमेधः | इन्द्रः | अनुष्टुप्}

चि॒कि॒त्विन्म॑नसं॒धियं᳚प्र॒त्नामृ॒तस्य॑पि॒प्युषी॒‌म्(स्वाहा᳚) || 5 ||

तमु॑ष्टवाम॒यंगिर॒इन्द्र॑मु॒क्थानि॑वावृ॒धुः |{आङ्गिरसो नृमेधः | इन्द्रः | अनुष्टुप्}

पु॒रूण्य॑स्य॒पौंस्या॒सिषा᳚सन्तोवनामहे॒(स्वाहा᳚) || 6 || वर्ग:31

एतो॒न्‌विन्द्रं॒स्तवा᳚मशु॒द्धंशु॒द्धेन॒साम्ना᳚ |{आङ्गिरसो नृमेधः | इन्द्रः | अनुष्टुप्}

शु॒द्धैरु॒क्थैर्वा᳚वृ॒ध्वांसं᳚शु॒द्धआ॒शीर्वा᳚न्ममत्तु॒(स्वाहा᳚) || 7 ||

इन्द्र॑शु॒द्धोन॒आग॑हिशु॒द्धःशु॒द्धाभि॑रू॒तिभिः॑ |{आङ्गिरसो नृमेधः | इन्द्रः | अनुष्टुप्}

शु॒द्धोर॒यिंनिधा᳚रयशु॒द्धोम॑मद्धिसो॒म्यः(स्वाहा᳚) || 8 ||

इन्द्र॑शु॒द्धोहिनो᳚र॒यिंशु॒द्धोरत्ना᳚निदा॒शुषे᳚ |{आङ्गिरसो नृमेधः | इन्द्रः | अनुष्टुप्}

शु॒द्धोवृ॒त्राणि॑जिघ्नसेशु॒द्धोवाजं᳚सिषाससि॒(स्वाहा᳚) || 9 ||

[96] अस्माइत्येकविंशत्यृचस्य सूक्तस्याङ्गिरसस्तिरश्चीरिंद्रश्चतुर्दश्याइंद्रामरुतः पंचदश्याइंद्राबृहस्पतीत्रिष्टुप्‌ चतुर्थीविराट् (द्युतानोवाऋषिः) |{मंडल:8, सूक्त:96}{अनुवाक:10, सूक्त:3}{अष्टक:6, अध्याय:6}
अ॒स्मा,उ॒षास॒आति॑रन्त॒याम॒मिन्द्रा᳚य॒नक्त॒मूर्म्याः᳚सु॒वाचः॑ |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्}

अ॒स्मा,आपो᳚मा॒तरः॑स॒प्तत॑स्थु॒र्नृभ्य॒स्तरा᳚य॒सिन्ध॑वःसुपा॒राः(स्वाहा᳚) || 1 || वर्ग:32

अति॑विद्धाविथु॒रेणा᳚चि॒दस्त्रा॒त्रिःस॒प्तसानु॒संहि॑तागिरी॒णाम् |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्}

नतद्दे॒वोनमर्त्य॑स्तुतुर्या॒द्यानि॒प्रवृ॑द्धोवृष॒भश्च॒कार॒(स्वाहा᳚) || 2 ||

इन्द्र॑स्य॒वज्र॑आय॒सोनिमि॑श्ल॒इन्द्र॑स्यबा॒ह्वोर्भूयि॑ष्ठ॒मोजः॑ |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्}

शी॒र्षन्निन्द्र॑स्य॒क्रत॑वोनिरे॒कआ॒सन्नेष᳚न्त॒श्रुत्या᳚,उपा॒के(स्वाहा᳚) || 3 ||

मन्ये᳚त्वाय॒ज्ञियं᳚य॒ज्ञिया᳚नां॒मन्ये᳚त्वा॒च्यव॑न॒मच्यु॑तानाम् |{आङ्गिरसो नृमेधः | इन्द्रः | विराट्}

मन्ये᳚त्वा॒सत्व॑नामिन्द्रके॒तुंमन्ये᳚त्वावृष॒भंच॑र्षणी॒नाम्(स्वाहा᳚) || 4 ||

आयद्वज्रं᳚बा॒ह्वोरि᳚न्द्र॒धत्से᳚मद॒च्युत॒मह॑ये॒हन्त॒वा,उ॑ |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्}

प्रपर्व॑ता॒,अन॑वन्त॒प्रगावः॒प्रब्र॒ह्माणो᳚,अभि॒नक्ष᳚न्त॒इन्द्र॒‌म्(स्वाहा᳚) || 5 ||

तमु॑ष्टवाम॒यइ॒माज॒जान॒विश्वा᳚जा॒तान्यव॑राण्यस्मात् |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्}

इन्द्रे᳚णमि॒त्रंदि॑धिषेमगी॒र्भिरुपो॒नमो᳚भिर्वृष॒भंवि॑शेम॒(स्वाहा᳚) || 6 || वर्ग:33

वृ॒त्रस्य॑त्वाश्व॒सथा॒दीष॑माणा॒विश्वे᳚दे॒वा,अ॑जहु॒र्येसखा᳚यः |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्}

म॒रुद्भि॑रिन्द्रस॒ख्यंते᳚,अ॒स्त्वथे॒माविश्वाः॒पृत॑नाजयासि॒(स्वाहा᳚) || 7 ||

त्रिःष॒ष्टिस्त्वा᳚म॒रुतो᳚वावृधा॒ना,उ॒स्रा,इ॑वरा॒शयो᳚य॒ज्ञिया᳚सः |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्}

उप॒त्वेमः॑कृ॒धिनो᳚भाग॒धेयं॒शुष्मं᳚तए॒नाह॒विषा᳚विधेम॒(स्वाहा᳚) || 8 ||

ति॒ग्ममायु॑धंम॒रुता॒मनी᳚कं॒कस्त॑इन्द्र॒प्रति॒वज्रं᳚दधर्ष |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्}

अ॒ना॒यु॒धासो॒,असु॑रा,अदे॒वाश्च॒क्रेण॒ताँ,अप॑वपऋजीषि॒‌न्(स्वाहा᳚) || 9 ||

म॒हउ॒ग्राय॑त॒वसे᳚सुवृ॒क्तिंप्रेर॑यशि॒वत॑मायप॒श्वः |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्}

गिर्वा᳚हसे॒गिर॒इन्द्रा᳚यपू॒र्वीर्धे॒हित॒न्वे᳚कु॒विद॒ङ्गवेद॒॑‌त्(स्वाहा᳚) || 10 ||

उ॒क्थवा᳚हसेवि॒भ्वे᳚मनी॒षांद्रुणा॒नपा॒रमी᳚रयान॒दीना᳚म् |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्}

निस्पृ॑शधि॒यात॒न्‌वि॑श्रु॒तस्य॒जुष्ट॑तरस्यकु॒विद॒ङ्गवेद॒॑‌त्(स्वाहा᳚) || 11 || वर्ग:34

तद्वि॑विड्ढि॒यत्त॒इन्द्रो॒जुजो᳚षत्‌स्तु॒हिसु॑ष्टु॒तिंनम॒सावि॑वास |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्}

उप॑भूषजरित॒र्मारु॑वण्यःश्रा॒वया॒वाचं᳚कु॒विद॒ङ्गवेद॒॑‌त्(स्वाहा᳚) || 12 ||

अव॑द्र॒प्सो,अं᳚शु॒मती᳚मतिष्ठदिया॒नःकृ॒ष्णोद॒शभिः॑स॒हस्रैः᳚ |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्}

आव॒त्तमिन्द्रः॒शच्या॒धम᳚न्त॒मप॒स्नेहि॑तीर्नृ॒मणा᳚,अधत्त॒(स्वाहा᳚) || 13 ||

द्र॒प्सम॑पश्यं॒विषु॑णे॒चर᳚न्तमुपह्व॒रेन॒द्यो᳚,अंशु॒मत्याः᳚ |{आङ्गिरसो नृमेधः | इन्द्रः, मरुतः | त्रिष्टुप्}

नभो॒नकृ॒ष्णम॑वतस्थि॒वांस॒मिष्या᳚मिवोवृषणो॒युध्य॑ता॒जौ(स्वाहा᳚) || 14 ||

अध॑द्र॒प्सो,अं᳚शु॒मत्या᳚,उ॒पस्थेऽधा᳚रयत्त॒न्वं᳚तित्विषा॒णः |{आङ्गिरसो नृमेधः | इंद्राबृहस्पती | त्रिष्टुप्}

विशो॒,अदे᳚वीर॒भ्या॒३॑(आ॒)चर᳚न्ती॒र्बृह॒स्पति॑नायु॒जेन्द्रः॑ससाहे॒(स्वाहा᳚) || 15 ||

त्वंह॒त्यत्स॒प्तभ्यो॒जाय॑मानोऽश॒त्रुभ्यो᳚,अभवः॒शत्रु॑रिन्द्र |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्}

गू॒ळ्हेद्यावा᳚पृथि॒वी,अन्व॑विन्दोविभु॒मद्भ्यो॒भुव॑नेभ्यो॒रणं᳚धाः॒(स्वाहा᳚) || 16 || वर्ग:35

त्वंह॒त्यद॑प्रतिमा॒नमोजो॒वज्रे᳚णवज्रिन्धृषि॒तोज॑घन्थ |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्}

त्वंशुष्ण॒स्यावा᳚तिरो॒वध॑त्रै॒स्त्वंगा,इ᳚न्द्र॒शच्येद॑विन्दः॒(स्वाहा᳚) || 17 ||

त्वंह॒त्यद्वृ॑षभचर्षणी॒नांघ॒नोवृ॒त्राणां᳚तवि॒षोब॑भूथ |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्}

त्वंसिन्धूँ᳚रसृजस्तस्तभा॒नान्त्वम॒पो,अ॑जयोदा॒सप॑त्नीः॒(स्वाहा᳚) || 18 ||

ससु॒क्रतू॒रणि॑ता॒यःसु॒तेष्वनु॑त्तमन्यु॒र्यो,अहे᳚वरे॒वान् |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्}

यएक॒इन्नर्यपां᳚सि॒कर्ता॒सवृ॑त्र॒हाप्रतीद॒न्यमा᳚हुः॒(स्वाहा᳚) || 19 ||

सवृ॑त्र॒हेन्द्र॑श्चर्षणी॒धृत्तंसु॑ष्टु॒त्याहव्यं᳚हुवेम |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्}

सप्रा᳚वि॒ताम॒घवा᳚नोऽधिव॒क्तासवाज॑स्यश्रव॒स्य॑स्यदा॒ता(स्वाहा᳚) || 20 ||

सवृ॑त्र॒हेन्द्र॑ऋभु॒क्षाःस॒द्योज॑ज्ञा॒नोहव्यो᳚बभूव |{आङ्गिरसो नृमेधः | इन्द्रः | त्रिष्टुप्}

कृ॒ण्वन्नपां᳚सि॒नर्या᳚पु॒रूणि॒सोमो॒नपी॒तोहव्यः॒सखि॑भ्यः॒(स्वाहा᳚) || 21 ||

[97] याइंद्रेति पंचदशर्चस्य सूक्तस्य काश्यपोरेभइंद्रो बृहती दशम्याद्याः क्रमेणातिजगत्युपरिष्टाद्बृहत्योजगतीत्रिष्टुप्‌जगत्यः |{मंडल:8, सूक्त:97}{अनुवाक:10, सूक्त:4}{अष्टक:6, अध्याय:6}
या,इ᳚न्द्र॒भुज॒आभ॑रः॒स्व᳚र्वाँ॒,असु॑रेभ्यः |{काश्यपो रेभः | इन्द्रः | बृहती}

स्तो॒तार॒मिन्म॑घवन्नस्यवर्धय॒येच॒त्वेवृ॒क्तब᳚र्हिषः॒(स्वाहा᳚) || 1 || वर्ग:36

यमि᳚न्द्रदधि॒षेत्वमश्वं॒गांभा॒गमव्य॑यम् |{काश्यपो रेभः | इन्द्रः | बृहती}

यज॑मानेसुन्व॒तिदक्षि॑णावति॒तस्मि॒न्तंधे᳚हि॒माप॒णौ(स्वाहा᳚) || 2 ||

यइ᳚न्द्र॒सस्त्य᳚व्र॒तो᳚ऽनु॒ष्वाप॒मदे᳚वयुः |{काश्यपो रेभः | इन्द्रः | बृहती}

स्वैःषएवै᳚र्मुमुर॒त्पोष्यं᳚र॒यिंस॑नु॒तर्धे᳚हि॒तंततः॒(स्वाहा᳚) || 3 ||

यच्छ॒क्रासि॑परा॒वति॒यद᳚र्वा॒वति॑वृत्रहन् |{काश्यपो रेभः | इन्द्रः | बृहती}

अत॑स्त्वागी॒र्भिर्द्यु॒गदि᳚न्द्रके॒शिभिः॑सु॒तावाँ॒,आवि॑वासति॒(स्वाहा᳚) || 4 ||

यद्वासि॑रोच॒नेदि॒वःस॑मु॒द्रस्याधि॑वि॒ष्टपि॑ |{काश्यपो रेभः | इन्द्रः | बृहती}

यत्पार्थि॑वे॒सद॑नेवृत्रहन्तम॒यद॒न्तरि॑क्ष॒आग॑हि॒(स्वाहा᳚) || 5 ||

सनः॒सोमे᳚षुसोमपाःसु॒तेषु॑शवसस्पते |{काश्यपो रेभः | इन्द्रः | बृहती}

मा॒दय॑स्व॒राध॑सासू॒नृता᳚व॒तेन्द्र॑रा॒यापरी᳚णसा॒(स्वाहा᳚) || 6 || वर्ग:37

मान॑इन्द्र॒परा᳚वृण॒ग्भवा᳚नःसध॒माद्यः॑ |{काश्यपो रेभः | इन्द्रः | अनुष्टुप्}

त्वंन॑ऊ॒तीत्वमिन्न॒आप्यं॒मान॑इन्द्र॒परा᳚वृणक्॒(स्वाहा᳚) || 7 ||

अ॒स्मे,इ᳚न्द्र॒सचा᳚सु॒तेनिष॑दापी॒तये॒मधु॑ |{काश्यपो रेभः | इन्द्रः | बृहती}

कृ॒धीज॑रि॒त्रेम॑घव॒न्नवो᳚म॒हद॒स्मे,इ᳚न्द्र॒सचा᳚सु॒ते(स्वाहा᳚) || 8 ||

नत्वा᳚दे॒वास॑आशत॒नमर्त्या᳚सो,अद्रिवः |{काश्यपो रेभः | इन्द्रः | बृहती}

विश्वा᳚जा॒तानि॒शव॑साभि॒भूर॑सि॒नत्वा᳚दे॒वास॑आशत॒(स्वाहा᳚) || 9 ||

विश्वाः॒पृत॑ना,अभि॒भूत॑रं॒नरं᳚स॒जूस्त॑तक्षु॒रिन्द्रं᳚जज॒नुश्च॑रा॒जसे᳚ |{काश्यपो रेभः | इन्द्रः | जगती}

क्रत्वा॒वरि॑ष्ठं॒वर॑आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठंत॒वसं᳚तर॒स्विन॒‌म्(स्वाहा᳚) || 10 ||

समीं᳚रे॒भासो᳚,अस्वर॒न्निन्द्रं॒सोम॑स्यपी॒तये᳚ |{काश्यपो रेभः | इन्द्रः | उपरिष्टाद्बृहती}

स्व॑र्पतिं॒यदीं᳚वृ॒धेधृ॒तव्र॑तो॒ह्योज॑सा॒समू॒तिभिः॒(स्वाहा᳚) || 11 || वर्ग:38

ने॒मिंन॑मन्ति॒चक्ष॑सामे॒षंविप्रा᳚,अभि॒स्वरा᳚ |{काश्यपो रेभः | इन्द्रः | उपरिष्टाद्बृहती}

सु॒दी॒तयो᳚वो,अ॒द्रुहोऽपि॒कर्णे᳚तर॒स्विनः॒समृक्व॑भिः॒(स्वाहा᳚) || 12 ||

तमिन्द्रं᳚जोहवीमिम॒घवा᳚नमु॒ग्रंस॒त्रादधा᳚न॒मप्र॑तिष्कुतं॒शवां᳚सि |{काश्यपो रेभः | इन्द्रः | जगती}

मंहि॑ष्ठोगी॒र्भिराच॑य॒ज्ञियो᳚व॒वर्त॑द्रा॒येनो॒विश्वा᳚सु॒पथा᳚कृणोतुव॒ज्री(स्वाहा᳚) || 13 ||

त्वंपुर॑इन्द्रचि॒किदे᳚ना॒व्योज॑साशविष्ठशक्रनाश॒यध्यै᳚ |{काश्यपो रेभः | इन्द्रः | त्रिष्टुप्}

त्वद्विश्वा᳚नि॒भुव॑नानिवज्रि॒न्द्यावा᳚रेजेतेपृथि॒वीच॑भी॒षा(स्वाहा᳚) || 14 ||

तन्म॑ऋ॒तमि᳚न्द्रशूरचित्रपात्व॒पोनव॑ज्रिन्दुरि॒ताति॑पर्षि॒भूरि॑ |{काश्यपो रेभः | इन्द्रः | जगती}

क॒दान॑इन्द्ररा॒यआद॑शस्येर्वि॒श्वप्स्न्य॑स्यस्पृह॒याय्य॑स्यराज॒‌न्(स्वाहा᳚) || 15 ||

[98] इंद्रायसामेति द्वादशर्चस्यसूक्तस्यांगिरसोनृमेधइंद्र उष्णिक् सप्तमीदशम्येकादश्यः ककुभो नवम्यंत्येपुरउष्णिहौ |{मंडल:8, सूक्त:98}{अनुवाक:10, सूक्त:5}{अष्टक:6, अध्याय:7}
इन्द्रा᳚य॒साम॑गायत॒विप्रा᳚यबृह॒तेबृ॒हत् |{आङ्गिरसो नृमेधः | इन्द्रः | उष्णिक्}

ध॒र्म॒कृते᳚विप॒श्चिते᳚पन॒स्यवे॒(स्वाहा᳚) || 1 || वर्ग:1

त्वमि᳚न्द्राभि॒भूर॑सि॒त्वंसूर्य॑मरोचयः |{आङ्गिरसो नृमेधः | इन्द्रः | उष्णिक्}

वि॒श्वक᳚र्मावि॒श्वदे᳚वोम॒हाँ,अ॑सि॒(स्वाहा᳚) || 2 ||

वि॒भ्राज॒ञ्ज्योति॑षा॒स्व१॑(अ॒)रग॑च्छोरोच॒नंदि॒वः |{आङ्गिरसो नृमेधः | इन्द्रः | उष्निक्}

दे॒वास्त॑इन्द्रस॒ख्याय॑येमिरे॒(स्वाहा᳚) || 3 ||

एन्द्र॑नोगधिप्रि॒यःस॑त्रा॒जिदगो᳚ह्यः |{आङ्गिरसो नृमेधः | इन्द्रः | उष्णिक्}

गि॒रिर्नवि॒श्वत॑स्पृ॒थुःपति॑र्दि॒वः(स्वाहा᳚) || 4 ||

अ॒भिहिस॑त्यसोमपा,उ॒भेब॒भूथ॒रोद॑सी |{आङ्गिरसो नृमेधः | इन्द्रः | उष्णिक्}

इन्द्रासि॑सुन्व॒तोवृ॒धःपति॑र्दि॒वः(स्वाहा᳚) || 5 ||

त्वंहिशश्व॑तीना॒मिन्द्र॑द॒र्तापु॒रामसि॑ |{आङ्गिरसो नृमेधः | इन्द्रः | उष्णिक्}

ह॒न्तादस्यो॒र्मनो᳚र्वृ॒धःपति॑र्दि॒वः(स्वाहा᳚) || 6 ||

अधा॒ही᳚न्द्रगिर्वण॒उप॑त्वा॒कामा᳚न्म॒हःस॑सृ॒ज्महे᳚ |{आङ्गिरसो नृमेधः | इन्द्रः | ककुभः}

उ॒देव॒यन्त॑उ॒दभिः॒(स्वाहा᳚) || 7 || वर्ग:2

वार्णत्वा᳚य॒व्याभि॒र्वर्ध᳚न्तिशूर॒ब्रह्मा᳚णि |{आङ्गिरसो नृमेधः | इन्द्रः | उष्निक्}

वा॒वृ॒ध्वांसं᳚चिदद्रिवोदि॒वेदि॑वे॒(स्वाहा᳚) || 8 ||

यु॒ञ्जन्ति॒हरी᳚,इषि॒रस्य॒गाथ॑यो॒रौरथ॑उ॒रुयु॑गे |{आङ्गिरसो नृमेधः | इन्द्रः | पुर उष्णिक्}

इ॒न्द्र॒वाहा᳚वचो॒युजा॒(स्वाहा᳚) || 9 ||

त्वंन॑इ॒न्द्राभ॑रँ॒,ओजो᳚नृ॒म्णंश॑तक्रतोविचर्षणे |{आङ्गिरसो नृमेधः | इन्द्रः | ककुभः}

आवी॒रंपृ॑तना॒षह॒‌म्(स्वाहा᳚) || 10 ||

त्वंहिनः॑पि॒ताव॑सो॒त्वंमा॒ताश॑तक्रतोब॒भूवि॑थ |{आङ्गिरसो नृमेधः | इन्द्रः | ककुभः}

अधा᳚तेसु॒म्नमी᳚महे॒(स्वाहा᳚) || 11 ||

त्वांशु॑ष्मिन्‌पुरुहूतवाज॒यन्त॒मुप॑ब्रुवेशतक्रतो |{आङ्गिरसो नृमेधः | इन्द्रः | पुर उष्निक्}

सनो᳚रास्वसु॒वीर्य॒‌म्(स्वाहा᳚) || 12 ||

[99] त्वामिदेत्यष्टर्चस्य सूक्तस्यांगिरसोनृमेधइंद्रः अयुजोबृहत्योयुजः सतोबृहत्यः |{मंडल:8, सूक्त:99}{अनुवाक:10, सूक्त:6}{अष्टक:6, अध्याय:7}
त्वामि॒दाह्योनरोऽपी᳚प्यन्वज्रि॒न्‌भूर्ण॑यः |{आङ्गिरसो नृमेधः | इन्द्रः | बृहती}

सइ᳚न्द्र॒स्तोम॑वाहसामि॒हश्रु॒ध्युप॒स्वस॑र॒माग॑हि॒(स्वाहा᳚) || 1 || वर्ग:3

मत्स्वा᳚सुशिप्रहरिव॒स्तदी᳚महे॒त्वे,आभू᳚षन्तिवे॒धसः॑ |{आङ्गिरसो नृमेधः | इन्द्रः | सतोबृहती}

तव॒श्रवां᳚स्युप॒मान्यु॒क्थ्या᳚सु॒तेष्वि᳚न्द्रगिर्वणः॒(स्वाहा᳚) || 2 ||

श्राय᳚न्तइव॒सूर्यं॒विश्वेदिन्द्र॑स्यभक्षत |{आङ्गिरसो नृमेधः | इन्द्रः | बृहती}

वसू᳚निजा॒तेजन॑मान॒ओज॑सा॒प्रति॑भा॒गंनदी᳚धिम॒(स्वाहा᳚) || 3 ||

अन॑र्शरातिंवसु॒दामुप॑स्तुहिभ॒द्रा,इन्द्र॑स्यरा॒तयः॑ |{आङ्गिरसो नृमेधः | इन्द्रः | सतोबृहती}

सो,अ॑स्य॒कामं᳚विध॒तोनरो᳚षति॒मनो᳚दा॒नाय॑चो॒दय॒न्त्(स्वाहा᳚) || 4 ||

त्वमि᳚न्द्र॒प्रतू᳚र्तिष्व॒भिविश्वा᳚,असि॒स्पृधः॑ |{आङ्गिरसो नृमेधः | इन्द्रः | बृहती}

अ॒श॒स्ति॒हाज॑नि॒तावि॑श्व॒तूर॑सि॒त्वंतू᳚र्यतरुष्य॒तः(स्वाहा᳚) || 5 ||

अनु॑ते॒शुष्मं᳚तु॒रय᳚न्तमीयतुः,क्षो॒णीशिशुं॒नमा॒तरा᳚ |{आङ्गिरसो नृमेधः | इन्द्रः | सतोबृहती}

विश्वा᳚स्ते॒स्पृधः॑श्नथयन्तम॒न्यवे᳚वृ॒त्रंयदि᳚न्द्र॒तूर्व॑सि॒(स्वाहा᳚) || 6 ||

इ॒तऊ॒तीवो᳚,अ॒जरं᳚प्रहे॒तार॒मप्र॑हितम् |{आङ्गिरसो नृमेधः | इन्द्रः | बृहती}

आ॒शुंजेता᳚रं॒हेता᳚रंर॒थीत॑म॒मतू᳚र्तंतुग्र्या॒वृध॒‌म्(स्वाहा᳚) || 7 ||

इ॒ष्क॒र्तार॒मनि॑ष्कृतं॒सह॑स्कृतंश॒तमू᳚तिंश॒तक्र॑तुम् |{आङ्गिरसो नृमेधः | इन्द्रः | सतोबृहती}

स॒मा॒नमिन्द्र॒मव॑सेहवामहे॒वस॑वानंवसू॒जुव॒‌म्(स्वाहा᳚) || 8 ||

[100] अयंतइति द्वादशर्चस्य सूक्तस्य भार्गवोनेमऋषिः अयंतइतिद्वयोरिंद्रऋषिः इंद्रोदेवतामनोजवाइत्यस्याः सुपर्णोदेवता समुद्रेइत्यस्यावज्रं यद्वाग्वदंती तिद्वयोर्वाग्देवतात्रिष्टुप् षष्ठीजगती सप्तम्याद्यास्तिस्रोनुष्टुभः |{मंडल:8, सूक्त:100}{अनुवाक:10, सूक्त:7}{अष्टक:6, अध्याय:7}
अ॒यंत॑एमित॒न्वा᳚पु॒रस्ता॒द्विश्वे᳚दे॒वा,अ॒भिमा᳚यन्तिप॒श्चात् |{भार्गवो नेमः | इन्द्रः | त्रिष्टुप्}

य॒दामह्यं॒दीध॑रोभा॒गमि॒न्द्रादिन्मया᳚कृणवोवी॒र्या᳚णि॒(स्वाहा᳚) || 1 || वर्ग:4

दधा᳚मिते॒मधु॑नोभ॒क्षमग्रे᳚हि॒तस्ते᳚भा॒गःसु॒तो,अ॑स्तु॒सोमः॑ |{भार्गवो नेमः | इन्द्रः | त्रिष्टुप्}

अस॑श्च॒त्वंद॑क्षिण॒तःसखा॒मेऽधा᳚वृ॒त्राणि॑जङ्घनाव॒भूरि॒(स्वाहा᳚) || 2 ||

प्रसुस्तोमं᳚भरतवाज॒यन्त॒इन्द्रा᳚यस॒त्यंयदि॑स॒त्यमस्ति॑ |{भार्गवो नेमः | इन्द्रः | त्रिष्टुप्}

नेन्द्रो᳚,अ॒स्तीति॒नेम॑उत्वआह॒कईं᳚ददर्श॒कम॒भिष्ट॑वाम॒(स्वाहा᳚) || 3 ||

अ॒यम॑स्मिजरितः॒पश्य॑मे॒हविश्वा᳚जा॒तान्य॒भ्य॑स्मिम॒ह्ना |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

ऋ॒तस्य॑माप्र॒दिशो᳚वर्धयन्त्यादर्दि॒रोभुव॑नादर्दरीमि॒(स्वाहा᳚) || 4 ||

आयन्मा᳚वे॒ना,अरु॑हन्नृ॒तस्यँ॒,एक॒मासी᳚नंहर्य॒तस्य॑पृ॒ष्ठे |{इन्द्रः | इन्द्रः | त्रिष्टुप्}

मन॑श्चिन्मेहृ॒दआप्रत्य॑वोच॒दचि॑क्रद॒ञ्छिशु॑मन्तः॒सखा᳚यः॒(स्वाहा᳚) || 5 ||

विश्वेत्ताते॒सव॑नेषुप्र॒वाच्या॒याच॒कर्थ॑मघवन्निन्द्रसुन्व॒ते |{भार्गवो नेमः | सुपर्णः | जगती}

पारा᳚वतं॒यत्पु॑रुसम्भृ॒तंवस्व॒पावृ॑णोःशर॒भाय॒ऋषि॑बन्धवे॒(स्वाहा᳚) || 6 ||

प्रनू॒नंधा᳚वता॒पृथ॒ङ्नेहयोवो॒,अवा᳚वरीत् |{भार्गवो नेमः | इन्द्रः | अनुष्टुप्}

निषीं᳚वृ॒त्रस्य॒मर्म॑णि॒वज्र॒मिन्द्रो᳚,अपीपत॒‌त्(स्वाहा᳚) || 7 || वर्ग:5

मनो᳚जवा॒,अय॑मानआय॒सीम॑तर॒त्पुर᳚म् |{भार्गवो नेमः | इन्द्रः | अनुष्टुप्}

दिवं᳚सुप॒र्णोग॒त्वाय॒सोमं᳚व॒ज्रिण॒आभ॑र॒‌त्(स्वाहा᳚) || 8 ||

स॒मु॒द्रे,अ॒न्तःश॑यतउ॒द्नावज्रो᳚,अ॒भीवृ॑तः |{भार्गवो नेमः | वज्रो वा | अनुष्टुप्}

भर᳚न्त्यस्मैसं॒यतः॑पु॒रःप्र॑स्रवणाब॒लिम्(स्वाहा᳚) || 9 ||

यद्वाग्वद᳚न्त्यविचेत॒नानि॒राष्ट्री᳚दे॒वानां᳚निष॒साद॑म॒न्द्रा |{भार्गवो नेमः | वाक् | त्रिष्टुप्}

चत॑स्र॒ऊर्जं᳚दुदुहे॒पयां᳚सि॒क्व॑स्विदस्याःपर॒मंज॑गाम॒(स्वाहा᳚) || 10 ||

दे॒वींवाच॑मजनयन्तदे॒वास्तांवि॒श्वरू᳚पाःप॒शवो᳚वदन्ति |{भार्गवो नेमः | वाक् | त्रिष्टुप्}

सानो᳚म॒न्द्रेष॒मूर्जं॒दुहा᳚नाधे॒नुर्वाग॒स्मानुप॒सुष्टु॒तैतु॒(स्वाहा᳚) || 11 ||

सखे᳚विष्णोवित॒रंविक्र॑मस्व॒द्यौर्दे॒हिलो॒कंवज्रा᳚यवि॒ष्कभे᳚ |{भार्गवो नेमः | इन्द्रः | त्रिष्टुप्}

हना᳚ववृ॒त्रंरि॒णचा᳚व॒सिन्धू॒निन्द्र॑स्ययन्तुप्रस॒वेविसृ॑ष्टाः॒(स्वाहा᳚) || 12 ||

[101] ऋधगित्थेति षोळशर्चस्य सूक्तस्य भार्गवोजमदग्निरृषिर्मित्रावरुणौदेवते पंचम्यामित्रावरुणादित्यादेवताः षष्ठ्या आदित्याः सप्तम्यष्टम्योरश्विनौ नवमीदशम्योर्वायुरेकादशीद्वादश्योः सूर्यस्त्रयोदश्या उषाश्चतुर्दश्याः पवमानस्ततोद्वयोर्गौर्बृहती द्वितीयाचतुर्थी षष्ठ्यष्ठम्यः सतोबृहत्यः तृतीयागायत्र्यंत्यास्तिस्रत्रिष्टुभः{मंडल:8, सूक्त:101}{अनुवाक:10, सूक्त:8}{अष्टक:6, अध्याय:7}
ऋध॑गि॒त्थासमर्त्यः॑शश॒मेदे॒वता᳚तये |{भार्गवो जमदग्निः | मित्रावरुणौ | बृहती}

योनू॒नंमि॒त्रावरु॑णाव॒भिष्ट॑यआच॒क्रेह॒व्यदा᳚तये॒(स्वाहा᳚) || 1 || वर्ग:6

वर्षि॑ष्ठक्षत्रा,उरु॒चक्ष॑सा॒नरा॒राजा᳚नादीर्घ॒श्रुत्त॑मा |{भार्गवो जमदग्निः | मित्रावरुणौ | सतोबृहती}

ताबा॒हुता॒नदं॒सना᳚रथर्यतःसा॒कंसूर्य॑स्यर॒श्मिभिः॒(स्वाहा᳚) || 2 ||

प्रयोवां᳚मित्रावरुणाजि॒रोदू॒तो,अद्र॑वत् |{भार्गवो जमदग्निः | मित्रावरुणौ | गायत्री}

अयः॑शीर्षा॒मदे᳚रघुः॒(स्वाहा᳚) || 3 ||

नयःस॒म्पृच्छे॒नपुन॒र्हवी᳚तवे॒नसं᳚वा॒दाय॒रम॑ते |{भार्गवो जमदग्निः | मित्रावरुणौ | सतोबृहती}

तस्मा᳚न्नो,अ॒द्यसमृ॑तेरुरुष्यतंबा॒हुभ्यां᳚नउरुष्यत॒‌म्(स्वाहा᳚) || 4 ||

प्रमि॒त्राय॒प्रार्य॒म्णेस॑च॒थ्य॑मृतावसो |{भार्गवो जमदग्निः | मित्रावरुणौ, आदित्याः | बृहती}

व॒रू॒थ्य१॑(अं॒)वरु॑णे॒छन्द्यं॒वचः॑स्तो॒त्रंराज॑सुगायत॒(स्वाहा᳚) || 5 ||

तेहि᳚न्‌विरे,अरु॒णंजेन्यं॒वस्वेकं᳚पु॒त्रंति॑सॄ॒णाम् |{भार्गवो जमदग्निः | आदित्याः | सतोबृहती}

तेधामा᳚न्य॒मृता॒मर्त्या᳚ना॒मद॑ब्धा,अ॒भिच॑क्षते॒(स्वाहा᳚) || 6 || वर्ग:7

आमे॒वचां॒स्युद्य॑ताद्यु॒मत्त॑मानि॒कर्त्वा᳚ |{भार्गवो जमदग्निः | अश्विनौ | बृहती}

उ॒भाया᳚तंनासत्यास॒जोष॑सा॒प्रति॑ह॒व्यानि॑वी॒तये॒(स्वाहा᳚) || 7 ||

रा॒तिंयद्वा᳚मर॒क्षसं॒हवा᳚महेयु॒वाभ्यां᳚वाजिनीवसू |{भार्गवो जमदग्निः | अश्विनौ | सतोबृहती}

प्राचीं॒होत्रां᳚प्रति॒रन्ता᳚वितंनरागृणा॒नाज॒मद॑ग्निना॒(स्वाहा᳚) || 8 ||

आनो᳚य॒ज्ञंदि॑वि॒स्पृशं॒वायो᳚या॒हिसु॒मन्म॑भिः |{भार्गवो जमदग्निः | वायुः | बृहती}

अ॒न्तःप॒वित्र॑उ॒परि॑श्रीणा॒नो॒३॑(ओ॒)ऽयंशु॒क्रो,अ॑यामिते॒(स्वाहा᳚) || 9 ||

वेत्य॑ध्व॒र्युःप॒थिभी॒रजि॑ष्ठैः॒प्रति॑ह॒व्यानि॑वी॒तये᳚ |{भार्गवो जमदग्निः | वायुः | सतोबृहती}

अधा᳚नियुत्वउ॒भय॑स्यनःपिब॒शुचिं॒सोमं॒गवा᳚शिर॒‌म्(स्वाहा᳚) || 10 ||

बण्म॒हाँ,अ॑सिसूर्य॒बळा᳚दित्यम॒हाँ,अ॑सि |{भार्गवो जमदग्निः | सूर्यः | बृहती}

म॒हस्ते᳚स॒तोम॑हि॒माप॑नस्यते॒ऽद्धादे᳚वम॒हाँ,अ॑सि॒(स्वाहा᳚) || 11 || वर्ग:8

बट्‌सू᳚र्य॒श्रव॑साम॒हाँ,अ॑सिस॒त्रादे᳚वम॒हाँ,अ॑सि |{भार्गवो जमदग्निः | सूर्यः | सतोबृहती}

म॒ह्नादे॒वाना᳚मसु॒र्यः॑पु॒रोहि॑तोवि॒भुज्योति॒रदा᳚भ्य॒‌म्(स्वाहा᳚) || 12 ||

इ॒यंयानीच्य॒र्किणी᳚रू॒पारोहि᳚ण्याकृ॒ता |{भार्गवो जमदग्निः | उषाः सूर्यप्रभा वा | बृहती}

चि॒त्रेव॒प्रत्य॑दर्श्याय॒त्य१॑(अ॒)न्तर्द॒शसु॑बा॒हुषु॒(स्वाहा᳚) || 13 ||

प्र॒जाह॑ति॒स्रो,अ॒त्याय॑मीयु॒र्न्य१॑(अ॒)न्या,अ॒र्कम॒भितो᳚विविश्रे |{भार्गवो जमदग्निः | पवमानः | त्रिष्टुप्}

बृ॒हद्ध॑तस्थौ॒भुव॑नेष्व॒न्तःपव॑मानोह॒रित॒आवि॑वेश॒(स्वाहा᳚) || 14 ||

मा॒तारु॒द्राणां᳚दुहि॒तावसू᳚नां॒स्वसा᳚दि॒त्याना᳚म॒मृत॑स्य॒नाभिः॑ |{भार्गवो जमदग्निः | गौः | त्रिष्टुप्}

प्रनुवो᳚चंचिकि॒तुषे॒जना᳚य॒मागामना᳚गा॒मदि॑तिंवधिष्ट॒(स्वाहा᳚) || 15 ||

व॒चो॒विदं॒वाच॑मुदी॒रय᳚न्तीं॒विश्वा᳚भिर्धी॒भिरु॑प॒तिष्ठ॑मानाम् |{भार्गवो जमदग्निः | गौः | त्रिष्टुप्}

दे॒वींदे॒वेभ्यः॒पर्ये॒युषीं॒गामामा᳚वृक्त॒मर्त्यो᳚द॒भ्रचे᳚ताः॒(स्वाहा᳚) || 16 ||

[102] त्वमग्नइति द्वाविंशत्यृचस्य सूक्तस्य भार्गवःप्रयोगोग्निर्गायत्री | (अस्मिन्सूक्ते‌एतऋषयोविकल्प्यंते - बार्हस्पत्योग्निः पावकः यद्वासहसः पुत्रौगृहपतियविष्ठौ अनयोरन्यतरोवा ) |{मंडल:8, सूक्त:102}{अनुवाक:10, सूक्त:9}{अष्टक:6, अध्याय:7}
त्वम॑ग्नेबृ॒हद्वयो॒दधा᳚सिदेवदा॒शुषे᳚ |{भार्गवः प्रयोगः | अग्निः | गायत्री}

क॒विर्गृ॒हप॑ति॒र्युवा॒(स्वाहा᳚) || 1 || वर्ग:9

सन॒ईळा᳚नयास॒हदे॒वाँ,अ॑ग्नेदुव॒स्युवा᳚ |{भार्गवः प्रयोगः | अग्निः | गायत्री}

चि॒किद्वि॑भान॒वाव॑ह॒(स्वाहा᳚) || 2 ||

त्वया᳚हस्विद्यु॒जाव॒यंचोदि॑ष्ठेनयविष्ठ्य |{भार्गवः प्रयोगः | अग्निः | गायत्री}

अ॒भिष्मो॒वाज॑सातये॒(स्वाहा᳚) || 3 ||

औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदाहु॑वे |{भार्गवः प्रयोगः | अग्निः | गायत्री}

अ॒ग्निंस॑मु॒द्रवा᳚सस॒‌म्(स्वाहा᳚) || 4 ||

हु॒वेवात॑स्वनंक॒विंप॒र्जन्य॑क्रन्द्यं॒सहः॑ |{भार्गवः प्रयोगः | अग्निः | गायत्री}

अ॒ग्निंस॑मु॒द्रवा᳚सस॒‌म्(स्वाहा᳚) || 5 ||

आस॒वंस॑वि॒तुर्य॑था॒भग॑स्येवभु॒जिंहु॑वे |{भार्गवः प्रयोगः | अग्निः | गायत्री}

अ॒ग्निंस॑मु॒द्रवा᳚सस॒‌म्(स्वाहा᳚) || 6 || वर्ग:10

अ॒ग्निंवो᳚वृ॒धन्त॑मध्व॒राणां᳚पुरू॒तम᳚म् |{भार्गवः प्रयोगः | अग्निः | गायत्री}

अच्छा॒नप्त्रे॒सह॑स्वते॒(स्वाहा᳚) || 7 ||

अ॒यंयथा᳚नआ॒भुव॒त्‌त्वष्टा᳚रू॒पेव॒तक्ष्या᳚ |{भार्गवः प्रयोगः | अग्निः | गायत्री}

अ॒स्यक्रत्वा॒यश॑स्वतः॒(स्वाहा᳚) || 8 ||

अ॒यंविश्वा᳚,अ॒भिश्रियो॒ऽग्निर्दे॒वेषु॑पत्यते |{भार्गवः प्रयोगः | अग्निः | गायत्री}

आवाजै॒रुप॑नोगम॒‌त्(स्वाहा᳚) || 9 ||

विश्वे᳚षामि॒हस्तु॑हि॒होतॄ᳚णांय॒शस्त॑मम् |{भार्गवः प्रयोगः | अग्निः | गायत्री}

अ॒ग्निंय॒ज्ञेषु॑पू॒र्व्यम्(स्वाहा᳚) || 10 ||

शी॒रंपा᳚व॒कशो᳚चिषं॒ज्येष्ठो॒योदमे॒ष्वा |{भार्गवः प्रयोगः | अग्निः | गायत्री}

दी॒दाय॑दीर्घ॒श्रुत्त॑मः॒(स्वाहा᳚) || 11 || वर्ग:11

तमर्व᳚न्तं॒नसा᳚न॒सिंगृ॑णी॒हिवि॑प्रशु॒ष्मिण᳚म् |{भार्गवः प्रयोगः | अग्निः | गायत्री}

मि॒त्रंनया᳚त॒यज्ज॑न॒‌म्(स्वाहा᳚) || 12 ||

उप॑त्वाजा॒मयो॒गिरो॒देदि॑शतीर्हवि॒ष्कृतः॑ |{भार्गवः प्रयोगः | अग्निः | गायत्री}

वा॒योरनी᳚के,अस्थिर॒‌न्(स्वाहा᳚) || 13 ||

यस्य॑त्रि॒धात्ववृ॑तंब॒र्हिस्त॒स्थावसं᳚दिनम् |{भार्गवः प्रयोगः | अग्निः | गायत्री}

आप॑श्चि॒न्निद॑धाप॒दम्(स्वाहा᳚) || 14 ||

प॒दंदे॒वस्य॑मी॒ळ्हुषोऽना᳚धृष्टाभिरू॒तिभिः॑ |{भार्गवः प्रयोगः | अग्निः | गायत्री}

भ॒द्रासूर्य॑इवोप॒दृक्॒(स्वाहा᳚) || 15 ||

अग्ने᳚घृ॒तस्य॑धी॒तिभि॑स्तेपा॒नोदे᳚वशो॒चिषा᳚ |{भार्गवः प्रयोगः | अग्निः | गायत्री}

आदे॒वान्‌व॑क्षि॒यक्षि॑च॒(स्वाहा᳚) || 16 || वर्ग:12

तंत्वा᳚जनन्तमा॒तरः॑क॒विंदे॒वासो᳚,अङ्गिरः |{भार्गवः प्रयोगः | अग्निः | गायत्री}

ह॒व्य॒वाह॒मम॑र्त्य॒‌म्(स्वाहा᳚) || 17 ||

प्रचे᳚तसंत्वाक॒वेऽग्ने᳚दू॒तंवरे᳚ण्यम् |{भार्गवः प्रयोगः | अग्निः | गायत्री}

ह॒व्य॒वाहं॒निषे᳚दिरे॒(स्वाहा᳚) || 18 ||

न॒हिमे॒,अस्त्यघ्न्या॒नस्वधि॑ति॒र्वन᳚न्वति |{भार्गवः प्रयोगः | अग्निः | गायत्री}

अथै᳚ता॒दृग्भ॑रामिते॒(स्वाहा᳚) || 19 ||

यद॑ग्ने॒कानि॒कानि॑चि॒दाते॒दारू᳚णिद॒ध्मसि॑ |{भार्गवः प्रयोगः | अग्निः | गायत्री}

ताजु॑षस्वयविष्ठ्य॒(स्वाहा᳚) || 20 ||

यदत्‌त्यु॑प॒जिह्वि॑का॒यद्व॒म्रो,अ॑ति॒सर्प॑ति |{भार्गवः प्रयोगः | अग्निः | गायत्री}

सर्वं॒तद॑स्तुतेघृ॒तम्(स्वाहा᳚) || 21 ||

अ॒ग्निमिन्धा᳚नो॒मन॑सा॒धियं᳚सचेत॒मर्त्यः॑ |{भार्गवः प्रयोगः | अग्निः | गायत्री}

अ॒ग्निमी᳚धेवि॒वस्व॑भिः॒(स्वाहा᳚) || 22 ||

[103] अदर्शीति चतुर्दशर्चस्य सूक्तस्य काण्वः सोभरिरग्निरंत्याया अग्नामरुतोबृहती पंचमीविराड्रूपा सप्तम्याद्ययुजःसतोबृहत्योऽष्टम्यादियुजः क्रमेणककुब्‌हसीयसीककुबनुष्टुभः |{मंडल:8, सूक्त:103}{अनुवाक:10, सूक्त:10}{अष्टक:6, अध्याय:7}
अद॑र्शिगातु॒वित्त॑मो॒यस्मि᳚न्व्र॒तान्या᳚द॒धुः |{काण्वः सोभरिः | अग्निः | बृहती}

उपो॒षुजा॒तमार्य॑स्य॒वर्ध॑नम॒ग्निंन॑क्षन्तनो॒गिरः॒(स्वाहा᳚) || 1 || वर्ग:13

प्रदैवो᳚दासो,अ॒ग्निर्दे॒वाँ,अच्छा॒नम॒ज्मना᳚ |{काण्वः सोभरिः | अग्निः | बृहती}

अनु॑मा॒तरं᳚पृथि॒वींविवा᳚वृतेत॒स्थौनाक॑स्य॒सान॑वि॒(स्वाहा᳚) || 2 ||

यस्मा॒द्रेज᳚न्तकृ॒ष्टय॑श्च॒र्कृत्या᳚निकृण्व॒तः |{काण्वः सोभरिः | अग्निः | बृहती}

स॒ह॒स्र॒सांमे॒धसा᳚ताविव॒त्मना॒ग्निंधी॒भिःस॑पर्यत॒(स्वाहा᳚) || 3 ||

प्रयंरा॒येनिनी᳚षसि॒मर्तो॒यस्ते᳚वसो॒दाश॑त् |{काण्वः सोभरिः | अग्निः | बृहती}

सवी॒रंध॑त्ते,अग्नउक्थशं॒सिनं॒त्मना᳚सहस्रपो॒षिण॒‌म्(स्वाहा᳚) || 4 ||

सदृ॒ळ्हेचि॑द॒भितृ॑णत्ति॒वाज॒मर्व॑ता॒सध॑त्ते॒,अक्षि॑ति॒श्रवः॑ |{काण्वः सोभरिः | अग्निः | विराड्रूपा}

त्वेदे᳚व॒त्रासदा᳚पुरूवसो॒विश्वा᳚वा॒मानि॑धीमहि॒(स्वाहा᳚) || 5 ||

योविश्वा॒दय॑ते॒वसु॒होता᳚म॒न्द्रोजना᳚नाम् |{काण्वः सोभरिः | अग्निः | बृहती}

मधो॒र्नपात्रा᳚प्रथ॒मान्य॑स्मै॒प्रस्तोमा᳚यन्त्य॒ग्नये॒(स्वाहा᳚) || 6 || वर्ग:14

अश्वं॒नगी॒र्भीर॒थ्यं᳚सु॒दान॑वोमर्मृ॒ज्यन्ते᳚देव॒यवः॑ |{काण्वः सोभरिः | अग्निः | सतोबृहती}

उ॒भेतो॒केतन॑येदस्मविश्पते॒पर्षि॒राधो᳚म॒घोना॒‌म्(स्वाहा᳚) || 7 ||

प्रमंहि॑ष्ठायगायतऋ॒ताव्ने᳚बृह॒तेशु॒क्रशो᳚चिषे |{काण्वः सोभरिः | अग्निः | ककुभः}

उप॑स्तुतासो,अ॒ग्नये॒(स्वाहा᳚) || 8 ||

आवं᳚सतेम॒घवा᳚वी॒रव॒द्यशः॒समि॑द्धोद्यु॒म्न्याहु॑तः |{काण्वः सोभरिः | अग्निः | सतोबृहती}

कु॒विन्नो᳚,अस्यसुम॒तिर्नवी᳚य॒स्यच्छा॒वाजे᳚भिरा॒गम॒॑‌त्(स्वाहा᳚) || 9 ||

प्रेष्ठ॑मुप्रि॒याणां᳚स्तु॒ह्या᳚सा॒वाति॑थिम् |{काण्वः सोभरिः | अग्निः | ह्रसीयसी गायत्री}

अ॒ग्निंरथा᳚नां॒यम॒‌म्(स्वाहा᳚) || 10 ||

उदि॑ता॒योनिदि॑ता॒वेदि॑ता॒वस्वाय॒ज्ञियो᳚व॒वर्त॑ति |{काण्वः सोभरिः | अग्निः | सतोबृहती}

दु॒ष्टरा॒यस्य॑प्रव॒णेनोर्मयो᳚धि॒यावाजं॒सिषा᳚सतः॒(स्वाहा᳚) || 11 || वर्ग:15

मानो᳚हृणीता॒मति॑थि॒र्वसु॑र॒ग्निःपु॑रुप्रश॒स्तए॒षः |{काण्वः सोभरिः | अग्निः | ककुभः}

यःसु॒होता᳚स्वध्व॒रः(स्वाहा᳚) || 12 ||

मोतेरि॑ष॒न्ये,अच्छो᳚क्तिभिर्व॒सोऽग्ने॒केभि॑श्चि॒देवैः᳚ |{काण्वः सोभरिः | अग्निः | सतोबृहती}

की॒रिश्चि॒द्धित्वामीट्टे᳚दू॒त्या᳚यरा॒तह᳚व्यःस्वध्व॒रः(स्वाहा᳚) || 13 ||

आग्ने᳚याहिम॒रुत्स॑खारु॒द्रेभिः॒सोम॑पीतये |{काण्वः सोभरिः | अग्नामरुतः | अनुष्टुप्}

सोभ᳚र्या॒,उप॑सुष्टु॒तिंमा॒दय॑स्व॒स्व᳚र्णरे॒(स्वाहा᳚) || 14 ||