|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||

|| ऋग्वेद संहिता (मंडल: 09) ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
[Last updated on: 16-Mar-2025]

[1] स्वादिष्ठयेति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाः पवमान सोमो गायत्री | (पवमान पारायण प्रथमोध्यायः){मंडल:9, सूक्त:1}{अनुवाक:1, सूक्त:1}{अष्टक:6, अध्याय:7}
स्वादि॑ष्ठया॒मदि॑ष्ठया॒पव॑स्वसोम॒धार॑या |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री}

इन्द्रा᳚य॒पात॑वेसु॒तः(स्वाहा᳚) || 1 || वर्ग:16

र॒क्षो॒हावि॒श्वच॑र्षणिर॒भियोनि॒मयो᳚हतम् |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री}

द्रुणा᳚स॒धस्थ॒मास॑द॒‌त्(स्वाहा᳚) || 2 ||

व॒रि॒वो॒धात॑मोभव॒मंहि॑ष्ठोवृत्र॒हन्त॑मः |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री}

पर्षि॒राधो᳚म॒घोना॒‌म्(स्वाहा᳚) || 3 ||

अ॒भ्य॑र्षम॒हानां᳚दे॒वानां᳚वी॒तिमन्ध॑सा |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री}

अ॒भिवाज॑मु॒तश्रवः॒(स्वाहा᳚) || 4 ||

त्वामच्छा᳚चरामसि॒तदिदर्थं᳚दि॒वेदि॑वे |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री}

इन्दो॒त्वेन॑आ॒शसः॒(स्वाहा᳚) || 5 ||

पु॒नाति॑तेपरि॒स्रुतं॒सोमं॒सूर्य॑स्यदुहि॒ता |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री}

वारे᳚ण॒शश्व॑ता॒तना॒(स्वाहा᳚) || 6 || वर्ग:17

तमी॒मण्वीः᳚सम॒र्यआगृ॒भ्णन्ति॒योष॑णो॒दश॑ |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री}

स्वसा᳚रः॒पार्ये᳚दि॒वि(स्वाहा᳚) || 7 ||

तमीं᳚हिन्वन्त्य॒ग्रुवो॒धम᳚न्तिबाकु॒रंदृति᳚म् |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री}

त्रि॒धातु॑वार॒णंमधु॒(स्वाहा᳚) || 8 ||

अ॒भी॒३॑(ई॒)ममघ्न्या᳚,उ॒तश्री॒णन्ति॑धे॒नवः॒शिशु᳚म् |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री}

सोम॒मिन्द्रा᳚य॒पात॑वे॒(स्वाहा᳚) || 9 ||

अ॒स्येदिन्द्रो॒मदे॒ष्वाविश्वा᳚वृ॒त्राणि॑जिघ्नते |{वैश्वामित्रो मधुच्छंदाः | पवमानः सोमः | गायत्री}

शूरो᳚म॒घाच॑मंहते॒(स्वाहा᳚) || 10 ||

[2] पवस्वेति दशर्चस्य सूक्तस्य काण्वोमेधातिथिः पवमानसोमोगायत्री |{मंडल:9, सूक्त:2}{अनुवाक:1, सूक्त:2}{अष्टक:6, अध्याय:7}
पव॑स्वदेव॒वीरति॑प॒वित्रं᳚सोम॒रंह्या᳚ |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री}

इन्द्र॑मिन्दो॒वृषावि॑श॒(स्वाहा᳚) || 1 || वर्ग:18

आव॑च्यस्व॒महि॒प्सरो॒वृषे᳚न्दोद्यु॒म्नव॑त्तमः |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री}

आयोनिं᳚धर्ण॒सिःस॑दः॒(स्वाहा᳚) || 2 ||

अधु॑क्षतप्रि॒यंमधु॒धारा᳚सु॒तस्य॑वे॒धसः॑ |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री}

अ॒पोव॑सिष्टसु॒क्रतुः॒(स्वाहा᳚) || 3 ||

म॒हान्तं᳚त्वाम॒हीरन्वापो᳚,अर्षन्ति॒सिन्ध॑वः |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री}

यद्गोभि᳚र्वासयि॒ष्यसे॒(स्वाहा᳚) || 4 ||

स॒मु॒द्रो,अ॒प्सुमा᳚मृजेविष्ट॒म्भोध॒रुणो᳚दि॒वः |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री}

सोमः॑प॒वित्रे᳚,अस्म॒युः(स्वाहा᳚) || 5 ||

अचि॑क्रद॒द्वृषा॒हरि᳚र्म॒हान्‌मि॒त्रोनद॑र्श॒तः |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री}

संसूर्ये᳚णरोचते॒(स्वाहा᳚) || 6 || वर्ग:19

गिर॑स्तइन्द॒ओज॑सामर्मृ॒ज्यन्ते᳚,अप॒स्युवः॑ |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री}

याभि॒र्मदा᳚य॒शुम्भ॑से॒(स्वाहा᳚) || 7 ||

तंत्वा॒मदा᳚य॒घृष्व॑यउलोककृ॒त्नुमी᳚महे |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री}

तव॒प्रश॑स्तयोम॒हीः(स्वाहा᳚) || 8 ||

अ॒स्मभ्य॑मिन्दविन्द्र॒युर्मध्वः॑पवस्व॒धार॑या |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री}

प॒र्जन्यो᳚वृष्टि॒माँ,इ॑व॒(स्वाहा᳚) || 9 ||

गो॒षा,इ᳚न्दोनृ॒षा,अ॑स्यश्व॒सावा᳚ज॒सा,उ॒त |{काण्वो मेधातिथिः | पवमानः सोमः | गायत्री}

आ॒त्माय॒ज्ञस्य॑पू॒र्व्यः(स्वाहा᳚) || 10 ||

[3] एषदेव इति दशर्चस्य सूक्तस्याजीगर्तिः शुनःशेपः सकृत्रिमोवैश्वामित्रोदेवरातः पवमान सोमो गायत्री ।{मंडल:9, सूक्त:3}{अनुवाक:1, सूक्त:3}{अष्टक:6, अध्याय:7}
ए॒षदे॒वो,अम॑र्त्यःपर्ण॒वीरि॑वदीयति |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री}

अ॒भिद्रोणा᳚न्या॒सद॒‌म्(स्वाहा᳚) || 1 || वर्ग:20

ए॒षदे॒वोवि॒पाकृ॒तोऽति॒ह्वरां᳚सिधावति |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री}

पव॑मानो॒,अदा᳚भ्यः॒(स्वाहा᳚) || 2 ||

ए॒षदे॒वोवि॑प॒न्युभिः॒पव॑मानऋता॒युभिः॑ |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री}

हरि॒र्वाजा᳚यमृज्यते॒(स्वाहा᳚) || 3 ||

ए॒षविश्वा᳚नि॒वार्या॒शूरो॒यन्नि॑व॒सत्व॑भिः |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री}

पव॑मानःसिषासति॒(स्वाहा᳚) || 4 ||

ए॒षदे॒वोर॑थर्यति॒पव॑मानोदशस्यति |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री}

आ॒विष्कृ॑णोतिवग्व॒नुम्(स्वाहा᳚) || 5 ||

ए॒षविप्रै᳚र॒भिष्टु॑तो॒ऽपोदे॒वोविगा᳚हते |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री}

दध॒द्रत्ना᳚निदा॒शुषे॒(स्वाहा᳚) || 6 || वर्ग:21

ए॒षदिवं॒विधा᳚वतिति॒रोरजां᳚सि॒धार॑या |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री}

पव॑मानः॒कनि॑क्रद॒‌त्(स्वाहा᳚) || 7 ||

ए॒षदिवं॒व्यास॑रत्ति॒रोरजां॒स्यस्पृ॑तः |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री}

पव॑मानःस्वध्व॒रः(स्वाहा᳚) || 8 ||

ए॒षप्र॒त्नेन॒जन्म॑नादे॒वोदे॒वेभ्यः॑सु॒तः |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री}

हरिः॑प॒वित्रे᳚,अर्षति॒(स्वाहा᳚) || 9 ||

ए॒षउ॒स्यपु॑रुव्र॒तोज॑ज्ञा॒नोज॒नय॒न्निषः॑ |{आजीगर्तिः शुनःशेपः सकृत्रिमो वैश्वामित्रो देवरातः | पवमानः सोमः | गायत्री}

धार॑यापवतेसु॒तः(स्वाहा᳚) || 10 ||

[4] सनाचेति दशर्चस्य सूक्तस्याङ्गिरसो हिरण्यस्तूपः पवमानसोमो गायत्री{मंडल:9, सूक्त:4}{अनुवाक:1, सूक्त:4}{अष्टक:6, अध्याय:7}
सना᳚चसोम॒जेषि॑च॒पव॑मान॒महि॒श्रवः॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री}

अथा᳚नो॒वस्य॑सस्कृधि॒(स्वाहा᳚) || 1 || वर्ग:22

सना॒ज्योतिः॒सना॒स्व१॑(अ॒)र्विश्वा᳚चसोम॒सौभ॑गा |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री}

अथा᳚नो॒वस्य॑सस्कृधि॒(स्वाहा᳚) || 2 ||

सना॒दक्ष॑मु॒तक्रतु॒मप॑सोम॒मृधो᳚जहि |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री}

अथा᳚नो॒वस्य॑सस्कृधि॒(स्वाहा᳚) || 3 ||

पवी᳚तारःपुनी॒तन॒सोम॒मिन्द्रा᳚य॒पात॑वे |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री}

अथा᳚नो॒वस्य॑सस्कृधि॒(स्वाहा᳚) || 4 ||

त्वंसूर्ये᳚न॒आभ॑ज॒तव॒क्रत्वा॒तवो॒तिभिः॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री}

अथा᳚नो॒वस्य॑सस्कृधि॒(स्वाहा᳚) || 5 ||

तव॒क्रत्वा॒तवो॒तिभि॒र्ज्योक्‌प॑श्येम॒सूर्य᳚म् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री}

अथा᳚नो॒वस्य॑सस्कृधि॒(स्वाहा᳚) || 6 || वर्ग:23

अ॒भ्य॑र्षस्वायुध॒सोम॑द्वि॒बर्ह॑संर॒यिम् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री}

अथा᳚नो॒वस्य॑सस्कृधि॒(स्वाहा᳚) || 7 ||

अ॒भ्य१॑(अ॒)र्षान॑पच्युतोर॒यिंस॒मत्सु॑सास॒हिः |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री}

अथा᳚नो॒वस्य॑सस्कृधि॒(स्वाहा᳚) || 8 ||

त्वांय॒ज्ञैर॑वीवृध॒न्पव॑मान॒विध᳚र्मणि |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री}

अथा᳚नो॒वस्य॑सस्कृधि॒(स्वाहा᳚) || 9 ||

र॒यिंन॑श्चि॒त्रम॒श्विन॒मिन्दो᳚वि॒श्वायु॒माभ॑र |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | गायत्री}

अथा᳚नो॒वस्य॑सस्कृधि॒(स्वाहा᳚) || 10 ||

[5] समिद्धइत्येकादशर्चस्य सूक्तस्य काश्यपोसितः क्रमेणेध्मस्तनूनपादिळोबर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौ तिस्रोदेव्यः सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतयोगायत्री अंत्याश्चतस्रोनुष्टुभः | ( इतआरभ्यविंशतिसूक्तेषुकाश्यपोदेवलोऽसितेन सहविकल्पते ) |{मंडल:9, सूक्त:5}{अनुवाक:1, सूक्त:5}{अष्टक:6, अध्याय:7}
समि॑द्धोवि॒श्वत॒स्पतिः॒पव॑मानो॒विरा᳚जति |{काश्यपोसितः | इध्मः समिद्धोऽग्निर्वा | गायत्री}

प्री॒णन्‌वृषा॒कनि॑क्रद॒‌त्(स्वाहा᳚) || 1 || वर्ग:24

तनू॒नपा॒त्‌पव॑मानः॒शृङ्गे॒शिशा᳚नो,अर्षति |{काश्यपोसितः | तनूनपात् | गायत्री}

अ॒न्तरि॑क्षेण॒रार॑ज॒‌त्(स्वाहा᳚) || 2 ||

ई॒ळेन्यः॒पव॑मानोर॒यिर्विरा᳚जतिद्यु॒मान् |{काश्यपोसितः | इळः | गायत्री}

मधो॒र्धारा᳚भि॒रोज॑सा॒(स्वाहा᳚) || 3 ||

ब॒र्हिःप्रा॒चीन॒मोज॑सा॒पव॑मानःस्तृ॒णन्‌हरिः॑ |{काश्यपोसितः | बर्हिः | गायत्री}

दे॒वेषु॑दे॒वई᳚यते॒(स्वाहा᳚) || 4 ||

उदातै᳚र्जिहतेबृ॒हद्द्वारो᳚दे॒वीर्हि॑र॒ण्ययीः᳚ |{काश्यपोसितः | देवीर्द्वारः (प्रचेतसावितिगुणः) | गायत्री}

पव॑मानेन॒सुष्टु॑ताः॒(स्वाहा᳚) || 5 ||

सु॒शि॒ल्पेबृ॑ह॒तीम॒हीपव॑मानोवृषण्यति |{काश्यपोसितः | उषासानक्ता | गायत्री}

नक्तो॒षासा॒नद॑र्श॒ते(स्वाहा᳚) || 6 || वर्ग:25

उ॒भादे॒वानृ॒चक्ष॑सा॒होता᳚रा॒दैव्या᳚हुवे |{काश्यपोसितः | दैव्यौ होतारौ प्रचेतसौ | गायत्री}

पव॑मान॒इन्द्रो॒वृषा॒(स्वाहा᳚) || 7 ||

भार॑ती॒पव॑मानस्य॒सर॑स्व॒तीळा᳚म॒ही |{काश्यपोसितः | सरस्वतीळाभारत्यः | अनुष्टुप्}

इ॒मंनो᳚य॒ज्ञमाग॑मन्ति॒स्रोदे॒वीःसु॒पेश॑सः॒(स्वाहा᳚) || 8 ||

त्वष्टा᳚रमग्र॒जांगो॒पांपु॑रो॒यावा᳚न॒माहु॑वे |{काश्यपोसितः | त्वष्टा | अनुष्टुप्}

इन्दु॒रिन्द्रो॒वृषा॒हरिः॒पव॑मानःप्र॒जाप॑तिः॒(स्वाहा᳚) || 9 ||

वन॒स्पतिं᳚पवमान॒मध्वा॒सम᳚ङ्ग्धि॒धार॑या |{काश्यपोसितः | वनस्पतिः | अनुष्टुप्}

स॒हस्र॑वल्शं॒हरि॑तं॒भ्राज॑मानंहिर॒ण्यय॒‌म्(स्वाहा᳚) || 10 ||

विश्वे᳚देवाः॒स्वाहा᳚कृतिं॒पव॑मान॒स्याग॑त |{काश्यपोसितः | स्वाहाकृतयः | अनुष्टुप्}

वा॒युर्बृह॒स्पतिः॒सूर्यो॒ऽग्निरिन्द्रः॑स॒जोष॑सः॒(स्वाहा᳚) || 11 ||

[6] मंद्रयेति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री {मंडल:9, सूक्त:6}{अनुवाक:1, सूक्त:6}{अष्टक:6, अध्याय:7}
म॒न्द्रया᳚सोम॒धार॑या॒वृषा᳚पवस्वदेव॒युः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

अव्यो॒वारे᳚ष्वस्म॒युः(स्वाहा᳚) || 1 || वर्ग:26

अ॒भित्यंमद्यं॒मद॒मिन्द॒विन्द्र॒इति॑क्षर |{काश्यपोसितः | पवमानः सोमः | गायत्री}

अ॒भिवा॒जिनो॒,अर्व॑तः॒(स्वाहा᳚) || 2 ||

अ॒भित्यंपू॒र्व्यंमदं᳚सुवा॒नो,अ॑र्षप॒वित्र॒आ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

अ॒भिवाज॑मु॒तश्रवः॒(स्वाहा᳚) || 3 ||

अनु॑द्र॒प्सास॒इन्द॑व॒आपो॒नप्र॒वता᳚सरन् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

पु॒ना॒ना,इन्द्र॑माशत॒(स्वाहा᳚) || 4 ||

यमत्य॑मिववा॒जिनं᳚मृ॒जन्ति॒योष॑णो॒दश॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

वने॒क्रीळ᳚न्त॒मत्य॑वि॒‌म्(स्वाहा᳚) || 5 ||

तंगोभि॒र्वृष॑णं॒रसं॒मदा᳚यदे॒ववी᳚तये |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सु॒तंभरा᳚य॒संसृ॑ज॒(स्वाहा᳚) || 6 || वर्ग:27

दे॒वोदे॒वाय॒धार॒येन्द्रा᳚यपवतेसु॒तः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

पयो॒यद॑स्यपी॒पय॒॑‌त्(स्वाहा᳚) || 7 ||

आ॒त्माय॒ज्ञस्य॒रंह्या᳚सुष्वा॒णःप॑वतेसु॒तः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

प्र॒त्नंनिपा᳚ति॒काव्य॒‌म्(स्वाहा᳚) || 8 ||

ए॒वापु॑ना॒नइ᳚न्द्र॒युर्मदं᳚मदिष्ठवी॒तये᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

गुहा᳚चिद्दधिषे॒गिरः॒(स्वाहा᳚) || 9 ||

[7] असृग्रमिति नवर्चस्य सूक्तस्य काश्यपोऽसितः पवमान सोमो गायत्री |{मंडल:9, सूक्त:7}{अनुवाक:1, सूक्त:7}{अष्टक:6, अध्याय:7}
असृ॑ग्र॒मिन्द॑वःप॒थाधर्म᳚न्नृ॒तस्य॑सु॒श्रियः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

वि॒दा॒ना,अ॑स्य॒योज॑न॒‌म्(स्वाहा᳚) || 1 || वर्ग:28

प्रधारा॒मध्वो᳚,अग्रि॒योम॒हीर॒पोविगा᳚हते |{काश्यपोसितः | पवमानः सोमः | गायत्री}

ह॒विर्ह॒विष्षु॒वन्द्यः॒(स्वाहा᳚) || 2 ||

प्रयु॒जोवा॒चो,अ॑ग्रि॒योवृषाव॑चक्रद॒द्वने᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सद्मा॒भिस॒त्यो,अ॑ध्व॒रः(स्वाहा᳚) || 3 ||

परि॒यत्‌काव्या᳚क॒विर्नृ॒म्णावसा᳚नो॒,अर्ष॑ति |{काश्यपोसितः | पवमानः सोमः | गायत्री}

स्व᳚र्वा॒जीसि॑षासति॒(स्वाहा᳚) || 4 ||

पव॑मानो,अ॒भिस्पृधो॒विशो॒राजे᳚वसीदति |{काश्यपोसितः | पवमानः सोमः | गायत्री}

यदी᳚मृ॒ण्वन्ति॑वे॒धसः॒(स्वाहा᳚) || 5 ||

अव्यो॒वारे॒परि॑प्रि॒योहरि॒र्वने᳚षुसीदति |{काश्यपोसितः | पवमानः सोमः | गायत्री}

रे॒भोव॑नुष्यतेम॒ती(स्वाहा᳚) || 6 || वर्ग:29

सवा॒युमिन्द्र॑म॒श्विना᳚सा॒कंमदे᳚नगच्छति |{काश्यपोसितः | पवमानः सोमः | गायत्री}

रणा॒यो,अ॑स्य॒धर्म॑भिः॒(स्वाहा᳚) || 7 ||

आमि॒त्रावरु॑णा॒भगं॒मध्वः॑पवन्तऊ॒र्मयः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

वि॒दा॒ना,अ॑स्य॒शक्म॑भिः॒(स्वाहा᳚) || 8 ||

अ॒स्मभ्यं᳚रोदसीर॒यिंमध्वो॒वाज॑स्यसा॒तये᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

श्रवो॒वसू᳚नि॒संजि॑त॒‌म्(स्वाहा᳚) || 9 ||

[8] एतेसोमा इति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री |{मंडल:9, सूक्त:8}{अनुवाक:1, सूक्त:8}{अष्टक:6, अध्याय:7}
ए॒तेसोमा᳚,अ॒भिप्रि॒यमिन्द्र॑स्य॒काम॑मक्षरन् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

वर्ध᳚न्तो,अस्यवी॒र्य॑१(अं॒)(स्वाहा᳚) || 1 || वर्ग:30

पु॒ना॒नास॑श्चमू॒षदो॒गच्छ᳚न्तोवा॒युम॒श्विना᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

तेनो᳚धान्तुसु॒वीर्य॒‌म्(स्वाहा᳚) || 2 ||

इन्द्र॑स्यसोम॒राध॑सेपुना॒नोहार्दि॑चोदय |{काश्यपोसितः | पवमानः सोमः | गायत्री}

ऋ॒तस्य॒योनि॑मा॒सद॒‌म्(स्वाहा᳚) || 3 ||

मृ॒जन्ति॑त्वा॒दश॒क्षिपो᳚हि॒न्वन्ति॑स॒प्तधी॒तयः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

अनु॒विप्रा᳚,अमादिषुः॒(स्वाहा᳚) || 4 ||

दे॒वेभ्य॑स्त्वा॒मदा᳚य॒कंसृ॑जा॒नमति॑मे॒ष्यः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

संगोभि᳚र्वासयामसि॒(स्वाहा᳚) || 5 ||

पु॒ना॒नःक॒लशे॒ष्वावस्त्रा᳚ण्यरु॒षोहरिः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

परि॒गव्या᳚न्यव्यत॒(स्वाहा᳚) || 6 || वर्ग:31

म॒घोन॒आप॑वस्वनोज॒हिविश्वा॒,अप॒द्विषः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

इन्दो॒सखा᳚य॒मावि॑श॒(स्वाहा᳚) || 7 ||

वृ॒ष्टिंदि॒वःपरि॑स्रवद्यु॒म्नंपृ॑थि॒व्या,अधि॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सहो᳚नःसोमपृ॒त्सुधाः᳚(स्वाहा᳚) || 8 ||

नृ॒चक्ष॑संत्वाव॒यमिन्द्र॑पीतंस्व॒र्विद᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

भ॒क्षी॒महि॑प्र॒जामिष॒‌म्(स्वाहा᳚) || 9 ||

[9] परिप्रियेति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री {मंडल:9, सूक्त:9}{अनुवाक:1, सूक्त:9}{अष्टक:6, अध्याय:7}
परि॑प्रि॒यादि॒वःक॒विर्वयां᳚सिन॒प्त्यो᳚र्हि॒तः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सु॒वा॒नोया᳚तिक॒विक्र॑तुः॒(स्वाहा᳚) || 1 || वर्ग:32

प्रप्र॒क्षया᳚य॒पन्य॑से॒जना᳚य॒जुष्टो᳚,अ॒द्रुहे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

वी॒त्य॑र्ष॒चनि॑ष्ठया॒(स्वाहा᳚) || 2 ||

ससू॒नुर्मा॒तरा॒शुचि॑र्जा॒तोजा॒ते,अ॑रोचयत् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

म॒हान्‌म॒ही,ऋ॑ता॒वृधा॒(स्वाहा᳚) || 3 ||

सस॒प्तधी॒तिभि᳚र्हि॒तोन॒द्यो᳚,अजिन्वद॒द्रुहः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

या,एक॒मक्षि॑वावृ॒धुः(स्वाहा᳚) || 4 ||

ता,अ॒भिसन्त॒मस्तृ॑तंम॒हेयुवा᳚न॒माद॑धुः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

इन्दु॑मिन्द्र॒तव᳚व्र॒ते(स्वाहा᳚) || 5 ||

अ॒भिवह्नि॒रम॑र्त्यःस॒प्तप॑श्यति॒वाव॑हिः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

क्रिवि॑र्दे॒वीर॑तर्पय॒‌त्(स्वाहा᳚) || 6 || वर्ग:33

अवा॒कल्पे᳚षुनःपुम॒स्तमां᳚सिसोम॒योध्या᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

तानि॑पुनानजङ्घनः॒(स्वाहा᳚) || 7 ||

नूनव्य॑से॒नवी᳚यसेसू॒क्ताय॑साधयाप॒थः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

प्र॒त्न॒वद्रो᳚चया॒रुचः॒(स्वाहा᳚) || 8 ||

पव॑मान॒महि॒श्रवो॒गामश्वं᳚रासिवी॒रव॑त् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सना᳚मे॒धांसना॒स्वः॒(स्वाहा᳚) || 9 ||

[10] प्रस्वानास इति नवर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री |{मंडल:9, सूक्त:10}{अनुवाक:1, सूक्त:10}{अष्टक:6, अध्याय:7}
प्रस्वा॒नासो॒रथा᳚,इ॒वार्व᳚न्तो॒नश्र॑व॒स्यवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सोमा᳚सोरा॒ये,अ॑क्रमुः॒(स्वाहा᳚) || 1 || वर्ग:34

हि॒न्वा॒नासो॒रथा᳚,इवदधन्वि॒रेगभ॑स्त्योः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

भरा᳚सःका॒रिणा᳚मिव॒(स्वाहा᳚) || 2 ||

राजा᳚नो॒नप्रश॑स्तिभिः॒सोमा᳚सो॒गोभि॑रञ्जते |{काश्यपोसितः | पवमानः सोमः | गायत्री}

य॒ज्ञोनस॒प्तधा॒तृभिः॒(स्वाहा᳚) || 3 ||

परि॑सुवा॒नास॒इन्द॑वो॒मदा᳚यब॒र्हणा᳚गि॒रा |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सु॒ता,अ॑र्षन्ति॒धार॑या॒(स्वाहा᳚) || 4 ||

आ॒पा॒नासो᳚वि॒वस्व॑तो॒जन᳚न्तउ॒षसो॒भग᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सूरा॒,अण्वं॒वित᳚न्वते॒(स्वाहा᳚) || 5 ||

अप॒द्वारा᳚मती॒नांप्र॒त्ना,ऋ᳚ण्वन्तिका॒रवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

वृष्णो॒हर॑सआ॒यवः॒(स्वाहा᳚) || 6 || वर्ग:35

स॒मी॒ची॒नास॑आसते॒होता᳚रःस॒प्तजा᳚मयः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

प॒दमेक॑स्य॒पिप्र॑तः॒(स्वाहा᳚) || 7 ||

नाभा॒नाभिं᳚न॒आद॑दे॒चक्षु॑श्चि॒त्‌सूर्ये॒सचा᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

क॒वेरप॑त्य॒मादु॑हे॒(स्वाहा᳚) || 8 ||

अ॒भिप्रि॒यादि॒वस्प॒दम॑ध्व॒र्युभि॒र्गुहा᳚हि॒तम् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सूरः॑पश्यति॒चक्ष॑सा॒(स्वाहा᳚) || 9 ||

[11] उपास्माइति नवर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री |{मंडल:9, सूक्त:11}{अनुवाक:1, सूक्त:11}{अष्टक:6, अध्याय:7}
उपा᳚स्मैगायतानरः॒पव॑माना॒येन्द॑वे |{काश्यपोसितः | पवमानः सोमः | गायत्री}

अ॒भिदे॒वाँ,इय॑क्षते॒(स्वाहा᳚) || 1 || वर्ग:36

अ॒भिते॒मधु॑ना॒पयोऽथ᳚र्वाणो,अशिश्रयुः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

दे॒वंदे॒वाय॑देव॒यु(स्वाहा᳚) || 2 ||

सनः॑पवस्व॒शंगवे॒शंजना᳚य॒शमर्व॑ते |{काश्यपोसितः | पवमानः सोमः | गायत्री}

शंरा᳚ज॒न्नोष॑धीभ्यः॒(स्वाहा᳚) || 3 ||

ब॒भ्रवे॒नुस्वत॑वसेऽरु॒णाय॑दिवि॒स्पृशे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सोमा᳚यगा॒थम॑र्चत॒(स्वाहा᳚) || 4 ||

हस्त॑च्युतेभि॒रद्रि॑भिःसु॒तंसोमं᳚पुनीतन |{काश्यपोसितः | पवमानः सोमः | गायत्री}

मधा॒वाधा᳚वता॒मधु॒(स्वाहा᳚) || 5 ||

नम॒सेदुप॑सीदतद॒ध्नेद॒भिश्री᳚णीतन |{काश्यपोसितः | पवमानः सोमः | गायत्री}

इन्दु॒मिन्द्रे᳚दधातन॒(स्वाहा᳚) || 6 || वर्ग:37

अ॒मि॒त्र॒हाविच॑र्षणिः॒पव॑स्वसोम॒शंगवे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

दे॒वेभ्यो᳚,अनुकाम॒कृ॒‌त्(स्वाहा᳚) || 7 ||

इन्द्रा᳚यसोम॒पात॑वे॒मदा᳚य॒परि॑षिच्यसे |{काश्यपोसितः | पवमानः सोमः | गायत्री}

म॒न॒श्चिन्मन॑स॒स्पतिः॒(स्वाहा᳚) || 8 ||

पव॑मानसु॒वीर्यं᳚र॒यिंसो᳚मरिरीहिनः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

इन्द॒विन्द्रे᳚णनोयु॒जा(स्वाहा᳚) || 9 ||

[12] सोमाअसृग्रमिति नवर्चस्य सूक्तस्य काश्यपोसितःपवमान सोमो गायत्री |{मंडल:9, सूक्त:12}{अनुवाक:1, सूक्त:12}{अष्टक:6, अध्याय:7}
सोमा᳚,असृग्र॒मिन्द॑वःसु॒ता,ऋ॒तस्य॒साद॑ने |{काश्यपोसितः | पवमानः सोमः | गायत्री}

इन्द्रा᳚य॒मधु॑मत्तमाः॒(स्वाहा᳚) || 1 || वर्ग:38

अ॒भिविप्रा᳚,अनूषत॒गावो᳚व॒त्संनमा॒तरः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

इन्द्रं॒सोम॑स्यपी॒तये॒(स्वाहा᳚) || 2 ||

म॒द॒च्युत्‌क्षे᳚ति॒साद॑ने॒सिन्धो᳚रू॒र्मावि॑प॒श्चित् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सोमो᳚गौ॒री,अधि॑श्रि॒तः(स्वाहा᳚) || 3 ||

दि॒वोनाभा᳚विचक्ष॒णोऽव्यो॒वारे᳚महीयते |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सोमो॒यःसु॒क्रतुः॑क॒विः(स्वाहा᳚) || 4 ||

यःसोमः॑क॒लशे॒ष्वाँ,अ॒न्तःप॒वित्र॒आहि॑तः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

तमिन्दुः॒परि॑षस्वजे॒(स्वाहा᳚) || 5 ||

प्रवाच॒मिन्दु॑रिष्यतिसमु॒द्रस्याधि॑वि॒ष्टपि॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

जिन्व॒न्‌कोशं᳚मधु॒श्चुत॒‌म्(स्वाहा᳚) || 6 || वर्ग:39

नित्य॑स्तोत्रो॒वन॒स्पति॑र्धी॒नाम॒न्तःस॑ब॒र्दुघः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

हि॒न्वा॒नोमानु॑षायु॒गा(स्वाहा᳚) || 7 ||

अ॒भिप्रि॒यादि॒वस्प॒दासोमो᳚हिन्वा॒नो,अ॑र्षति |{काश्यपोसितः | पवमानः सोमः | गायत्री}

विप्र॑स्य॒धार॑याक॒विः(स्वाहा᳚) || 8 ||

आप॑वमानधारयर॒यिंस॒हस्र॑वर्चसम् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

अ॒स्मे,इ᳚न्दोस्वा॒भुव॒‌म्(स्वाहा᳚) || 9 ||

[13] सोमः पुनानइति नवर्चस्य सूक्तस्य काश्यपोऽसितः पवमान सोमो गायत्री | (पवमान पारायण द्वितीयोध्यायः){मंडल:9, सूक्त:13}{अनुवाक:1, सूक्त:13}{अष्टक:6, अध्याय:8}
सोमः॑पुना॒नो,अ॑र्षतिस॒हस्र॑धारो॒,अत्य॑विः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

वा॒योरिन्द्र॑स्यनिष्कृ॒तम्(स्वाहा᳚) || 1 || वर्ग:1

पव॑मानमवस्यवो॒विप्र॑म॒भिप्रगा᳚यत |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सु॒ष्वा॒णंदे॒ववी᳚तये॒(स्वाहा᳚) || 2 ||

पव᳚न्ते॒वाज॑सातये॒सोमाः᳚स॒हस्र॑पाजसः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

गृ॒णा॒नादे॒ववी᳚तये॒(स्वाहा᳚) || 3 ||

उ॒तनो॒वाज॑सातये॒पव॑स्वबृह॒तीरिषः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

द्यु॒मदि᳚न्दोसु॒वीर्य॒‌म्(स्वाहा᳚) || 4 ||

तेनः॑सह॒स्रिणं᳚र॒यिंपव᳚न्ता॒मासु॒वीर्य᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सु॒वा॒नादे॒वास॒इन्द॑वः॒(स्वाहा᳚) || 5 ||

अत्या᳚हिया॒नानहे॒तृभि॒रसृ॑ग्रं॒वाज॑सातये |{काश्यपोसितः | पवमानः सोमः | गायत्री}

विवार॒मव्य॑मा॒शवः॒(स्वाहा᳚) || 6 || वर्ग:2

वा॒श्रा,अ॑र्ष॒न्तीन्द॑वो॒ऽभिव॒त्संनधे॒नवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

द॒ध॒न्वि॒रेगभ॑स्त्योः॒(स्वाहा᳚) || 7 ||

जुष्ट॒इन्द्रा᳚यमत्स॒रःपव॑मान॒कनि॑क्रदत् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

विश्वा॒,अप॒द्विषो᳚जहि॒(स्वाहा᳚) || 8 ||

अ॒प॒घ्नन्तो॒,अरा᳚व्णः॒पव॑मानाःस्व॒र्दृशः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

योना᳚वृ॒तस्य॑सीदत॒(स्वाहा᳚) || 9 ||

[14] परिप्रेत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमो गायत्री |{मंडल:9, सूक्त:14}{अनुवाक:1, सूक्त:14}{अष्टक:6, अध्याय:8}
परि॒प्रासि॑ष्यदत्‌क॒विःसिन्धो᳚रू॒र्मावधि॑श्रि॒तः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

का॒रंबिभ्र॑त्‌पुरु॒स्पृह॒‌म्(स्वाहा᳚) || 1 || वर्ग:3

गि॒रायदी॒सब᳚न्धवः॒पञ्च॒व्राता᳚,अप॒स्यवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

प॒रि॒ष्कृ॒ण्वन्ति॑धर्ण॒सिम्(स्वाहा᳚) || 2 ||

आद॑स्यशु॒ष्मिणो॒रसे॒विश्वे᳚दे॒वा,अ॑मत्सत |{काश्यपोसितः | पवमानः सोमः | गायत्री}

यदी॒गोभि᳚र्वसा॒यते॒(स्वाहा᳚) || 3 ||

नि॒रि॒णा॒नोविधा᳚वति॒जह॒च्छर्या᳚णि॒तान्वा᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

अत्रा॒संजि॑घ्रतेयु॒जा(स्वाहा᳚) || 4 ||

न॒प्तीभि॒र्योवि॒वस्व॑तःशु॒भ्रोनमा᳚मृ॒जेयुवा᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

गाःकृ᳚ण्वा॒नोननि॒र्णिज॒‌म्(स्वाहा᳚) || 5 ||

अति॑श्रि॒तीति॑र॒श्चता᳚ग॒व्याजि॑गा॒त्यण्व्या᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

व॒ग्नुमि॑यर्ति॒यंवि॒दे(स्वाहा᳚) || 6 || वर्ग:4

अ॒भिक्षिपः॒सम॑ग्मतम॒र्जय᳚न्तीरि॒षस्पति᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

पृ॒ष्ठागृ॑भ्णतवा॒जिनः॒(स्वाहा᳚) || 7 ||

परि॑दि॒व्यानि॒मर्मृ॑श॒द्विश्वा᳚निसोम॒पार्थि॑वा |{काश्यपोसितः | पवमानः सोमः | गायत्री}

वसू᳚नियाह्यस्म॒युः(स्वाहा᳚) || 8 ||

[15] एषधियेत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमानसोमोगायत्री |{मंडल:9, सूक्त:15}{अनुवाक:1, सूक्त:15}{अष्टक:6, अध्याय:8}
ए॒षधि॒याया॒त्यण्व्या॒शूरो॒रथे᳚भिरा॒शुभिः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

गच्छ॒न्निन्द्र॑स्यनिष्कृ॒तम्(स्वाहा᳚) || 1 || वर्ग:5

ए॒षपु॒रूधि॑यायतेबृह॒तेदे॒वता᳚तये |{काश्यपोसितः | पवमानः सोमः | गायत्री}

यत्रा॒मृता᳚स॒आस॑ते॒(स्वाहा᳚) || 2 ||

ए॒षहि॒तोविनी᳚यते॒ऽन्तःशु॒भ्राव॑ताप॒था |{काश्यपोसितः | पवमानः सोमः | गायत्री}

यदी᳚तु॒ञ्जन्ति॒भूर्ण॑यः॒(स्वाहा᳚) || 3 ||

ए॒षशृङ्गा᳚णि॒दोधु॑व॒च्छिशी᳚तेयू॒थ्यो॒३॑(ओ॒)वृषा᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

नृ॒म्णादधा᳚न॒ओज॑सा॒(स्वाहा᳚) || 4 ||

ए॒षरु॒क्मिभि॑रीयतेवा॒जीशु॒भ्रेभि॑रं॒शुभिः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

पतिः॒सिन्धू᳚नां॒भव॒न्त्(स्वाहा᳚) || 5 ||

ए॒षवसू᳚निपिब्द॒नापरु॑षाययि॒वाँ,अति॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

अव॒शादे᳚षुगच्छति॒(स्वाहा᳚) || 6 ||

ए॒तंमृ॑जन्ति॒मर्ज्य॒मुप॒द्रोणे᳚ष्वा॒यवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

प्र॒च॒क्रा॒णंम॒हीरिषः॒(स्वाहा᳚) || 7 ||

ए॒तमु॒त्यंदश॒क्षिपो᳚मृ॒जन्ति॑स॒प्तधी॒तयः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

स्वा॒यु॒धंम॒दिन्त॑म॒‌म्(स्वाहा᳚) || 8 ||

[16] प्रतेसोतारइत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री |{मंडल:9, सूक्त:16}{अनुवाक:1, सूक्त:16}{अष्टक:6, अध्याय:8}
प्रते᳚सो॒तार॑ओ॒ण्यो॒३॑(ओ॒)रसं॒मदा᳚य॒घृष्व॑ये |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सर्गो॒नत॒क्त्येत॑शः॒(स्वाहा᳚) || 1 || वर्ग:6

क्रत्वा॒दक्ष॑स्यर॒थ्य॑म॒पोवसा᳚न॒मन्ध॑सा |{काश्यपोसितः | पवमानः सोमः | गायत्री}

गो॒षामण्वे᳚षुसश्चिम॒(स्वाहा᳚) || 2 ||

अन॑प्तम॒प्सुदु॒ष्टरं॒सोमं᳚प॒वित्र॒आसृ॑ज |{काश्यपोसितः | पवमानः सोमः | गायत्री}

पु॒नी॒हीन्द्रा᳚य॒पात॑वे॒(स्वाहा᳚) || 3 ||

प्रपु॑ना॒नस्य॒चेत॑सा॒सोमः॑प॒वित्रे᳚,अर्षति |{काश्यपोसितः | पवमानः सोमः | गायत्री}

क्रत्वा᳚स॒धस्थ॒मास॑द॒‌त्(स्वाहा᳚) || 4 ||

प्रत्वा॒नमो᳚भि॒रिन्द॑व॒इन्द्र॒सोमा᳚,असृक्षत |{काश्यपोसितः | पवमानः सोमः | गायत्री}

म॒हेभरा᳚यका॒रिणः॒(स्वाहा᳚) || 5 ||

पु॒ना॒नोरू॒पे,अ॒व्यये॒विश्वा॒,अर्ष᳚न्न॒भिश्रियः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

शूरो॒नगोषु॑तिष्ठति॒(स्वाहा᳚) || 6 ||

दि॒वोनसानु॑पि॒प्युषी॒धारा᳚सु॒तस्य॑वे॒धसः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

वृथा᳚प॒वित्रे᳚,अर्षति॒(स्वाहा᳚) || 7 ||

त्वंसो᳚मविप॒श्चितं॒तना᳚पुना॒नआ॒युषु॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

अव्यो॒वारं॒विधा᳚वसि॒(स्वाहा᳚) || 8 ||

[17] प्रनिम्नेनेवेत्य ष्टर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री |{मंडल:9, सूक्त:17}{अनुवाक:1, सूक्त:17}{अष्टक:6, अध्याय:8}
प्रनि॒म्नेने᳚व॒सिन्ध॑वो॒घ्नन्तो᳚वृ॒त्राणि॒भूर्ण॑यः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सोमा᳚,असृग्रमा॒शवः॒(स्वाहा᳚) || 1 || वर्ग:7

अ॒भिसु॑वा॒नास॒इन्द॑वोवृ॒ष्टयः॑पृथि॒वीमि॑व |{काश्यपोसितः | पवमानः सोमः | गायत्री}

इन्द्रं॒सोमा᳚सो,अक्षर॒‌न्(स्वाहा᳚) || 2 ||

अत्यू᳚र्मिर्मत्स॒रोमदः॒सोमः॑प॒वित्रे᳚,अर्षति |{काश्यपोसितः | पवमानः सोमः | गायत्री}

वि॒घ्नन्‌रक्षां᳚सिदेव॒युः(स्वाहा᳚) || 3 ||

आक॒लशे᳚षुधावतिप॒वित्रे॒परि॑षिच्यते |{काश्यपोसितः | पवमानः सोमः | गायत्री}

उ॒क्थैर्य॒ज्ञेषु॑वर्धते॒(स्वाहा᳚) || 4 ||

अति॒त्रीसो᳚मरोच॒नारोह॒न्नभ्रा᳚जसे॒दिव᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

इ॒ष्णन्‌त्सूर्यं॒नचो᳚दयः॒(स्वाहा᳚) || 5 ||

अ॒भिविप्रा᳚,अनूषतमू॒र्धन्‌य॒ज्ञस्य॑का॒रवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

दधा᳚ना॒श्चक्ष॑सिप्रि॒यम्(स्वाहा᳚) || 6 ||

तमु॑त्वावा॒जिनं॒नरो᳚धी॒भिर्विप्रा᳚,अव॒स्यवः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

मृ॒जन्ति॑दे॒वता᳚तये॒(स्वाहा᳚) || 7 ||

मधो॒र्धारा॒मनु॑क्षरती॒व्रःस॒धस्थ॒मास॑दः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

चारु᳚रृ॒ताय॑पी॒तये॒(स्वाहा᳚) || 8 ||

[18] परिसुवानइति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री |{मंडल:9, सूक्त:18}{अनुवाक:1, सूक्त:18}{अष्टक:6, अध्याय:8}
परि॑सुवा॒नोगि॑रि॒ष्ठाःप॒वित्रे॒सोमो᳚,अक्षाः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

मदे᳚षुसर्व॒धा,अ॑सि॒(स्वाहा᳚) || 1 || वर्ग:8

त्वंविप्र॒स्त्वंक॒विर्मधु॒प्रजा॒तमन्ध॑सः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

मदे᳚षुसर्व॒धा,अ॑सि॒(स्वाहा᳚) || 2 ||

तव॒विश्वे᳚स॒जोष॑सोदे॒वासः॑पी॒तिमा᳚शत |{काश्यपोसितः | पवमानः सोमः | गायत्री}

मदे᳚षुसर्व॒धा,अ॑सि॒(स्वाहा᳚) || 3 ||

आयोविश्वा᳚नि॒वार्या॒वसू᳚नि॒हस्त॑योर्द॒धे |{काश्यपोसितः | पवमानः सोमः | गायत्री}

मदे᳚षुसर्व॒धा,अ॑सि॒(स्वाहा᳚) || 4 ||

यइ॒मेरोद॑सीम॒हीसंमा॒तरे᳚व॒दोह॑ते |{काश्यपोसितः | पवमानः सोमः | गायत्री}

मदे᳚षुसर्व॒धा,अ॑सि॒(स्वाहा᳚) || 5 ||

परि॒योरोद॑सी,उ॒भेस॒द्योवाजे᳚भि॒रर्ष॑ति |{काश्यपोसितः | पवमानः सोमः | गायत्री}

मदे᳚षुसर्व॒धा,अ॑सि॒(स्वाहा᳚) || 6 ||

सशु॒ष्मीक॒लशे॒ष्वापु॑ना॒नो,अ॑चिक्रदत् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

मदे᳚षुसर्व॒धा,अ॑सि॒(स्वाहा᳚) || 7 ||

[19] यत्सोमेति सप्तर्चस्य सूक्तस्य काश्यपोसितःपवमा नसोमो गायत्री |{मंडल:9, सूक्त:19}{अनुवाक:1, सूक्त:19}{अष्टक:6, अध्याय:8}
यत्‌सो᳚मचि॒त्रमु॒क्थ्यं᳚दि॒व्यंपार्थि॑वं॒वसु॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

तन्नः॑पुना॒नआभ॑र॒(स्वाहा᳚) || 1 || वर्ग:9

यु॒वंहिस्थःस्व॑र्पती॒,इन्द्र॑श्चसोम॒गोप॑ती |{काश्यपोसितः | पवमानः सोमः | गायत्री}

ई॒शा॒नापि॑प्यतं॒धियः॒(स्वाहा᳚) || 2 ||

वृषा᳚पुना॒नआ॒युषु॑स्त॒नय॒न्नधि॑ब॒र्हिषि॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

हरिः॒सन्योनि॒मास॑द॒‌त्(स्वाहा᳚) || 3 ||

अवा᳚वशन्तधी॒तयो᳚वृष॒भस्याधि॒रेत॑सि |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सू॒नोर्व॒त्सस्य॑मा॒तरः॒(स्वाहा᳚) || 4 ||

कु॒विद्‌वृ॑ष॒ण्यन्ती᳚भ्यःपुना॒नोगर्भ॑मा॒दध॑त् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

याःशु॒क्रंदु॑ह॒तेपयः॒(स्वाहा᳚) || 5 ||

उप॑शिक्षापत॒स्थुषो᳚भि॒यस॒माधे᳚हि॒शत्रु॑षु |{काश्यपोसितः | पवमानः सोमः | गायत्री}

पव॑मानवि॒दार॒यिम्(स्वाहा᳚) || 6 ||

निशत्रोः᳚सोम॒वृष्ण्यं॒निशुष्मं॒निवय॑स्तिर |{काश्यपोसितः | पवमानः सोमः | गायत्री}

दू॒रेवा᳚स॒तो,अन्ति॑वा॒(स्वाहा᳚) || 7 ||

[20] प्रकविरिति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री |{मंडल:9, सूक्त:20}{अनुवाक:1, सूक्त:20}{अष्टक:6, अध्याय:8}
प्रक॒विर्दे॒ववी᳚त॒येऽव्यो॒वारे᳚भिरर्षति |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सा॒ह्वान्‌विश्वा᳚,अ॒भिस्पृधः॒(स्वाहा᳚) || 1 || वर्ग:10

सहिष्मा᳚जरि॒तृभ्य॒आवाजं॒गोम᳚न्त॒मिन्व॑ति |{काश्यपोसितः | पवमानः सोमः | गायत्री}

पव॑मानःसह॒स्रिण॒‌म्(स्वाहा᳚) || 2 ||

परि॒विश्वा᳚नि॒चेत॑सामृ॒शसे॒पव॑सेम॒ती |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सनः॑सोम॒श्रवो᳚विदः॒(स्वाहा᳚) || 3 ||

अ॒भ्य॑र्षबृ॒हद्‌यशो᳚म॒घव॑द्भ्योध्रु॒वंर॒यिम् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

इषं᳚स्तो॒तृभ्य॒आभ॑र॒(स्वाहा᳚) || 4 ||

त्वंराजे᳚वसुव्र॒तोगिरः॑सो॒मावि॑वेशिथ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

पु॒ना॒नोव᳚ह्ने,अद्भुत॒(स्वाहा᳚) || 5 ||

सवह्नि॑र॒प्सुदु॒ष्टरो᳚मृ॒ज्यमा᳚नो॒गभ॑स्त्योः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सोम॑श्च॒मूषु॑सीदति॒(स्वाहा᳚) || 6 ||

क्री॒ळुर्म॒खोनमं᳚ह॒युःप॒वित्रं᳚सोमगच्छसि |{काश्यपोसितः | पवमानः सोमः | गायत्री}

दध॑त्‌स्तो॒त्रेसु॒वीर्य॒‌म्(स्वाहा᳚) || 7 ||

[21] एतेधावंतीति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री |{मंडल:9, सूक्त:21}{अनुवाक:1, सूक्त:21}{अष्टक:6, अध्याय:8}
ए॒तेधा᳚व॒न्तीन्द॑वः॒सोमा॒,इन्द्रा᳚य॒घृष्व॑यः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

म॒त्स॒रासः॑स्व॒र्विदः॒(स्वाहा᳚) || 1 || वर्ग:11

प्र॒वृ॒ण्वन्तो᳚,अभि॒युजः॒सुष्व॑येवरिवो॒विदः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

स्व॒यंस्तो॒त्रेव॑य॒स्कृतः॒(स्वाहा᳚) || 2 ||

वृथा॒क्रीळ᳚न्त॒इन्द॑वःस॒धस्थ॑म॒भ्येक॒मित् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सिन्धो᳚रू॒र्माव्य॑क्षर॒‌न्(स्वाहा᳚) || 3 ||

ए॒तेविश्वा᳚नि॒वार्या॒पव॑मानासआशत |{काश्यपोसितः | पवमानः सोमः | गायत्री}

हि॒तानसप्त॑यो॒रथे॒(स्वाहा᳚) || 4 ||

आस्मि᳚न्‌पि॒शङ्ग॑मिन्दवो॒दधा᳚तावे॒नमा॒दिशे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

यो,अ॒स्मभ्य॒मरा᳚वा॒(स्वाहा᳚) || 5 ||

ऋ॒भुर्नरथ्यं॒नवं॒दधा᳚ता॒केत॑मा॒दिशे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

शु॒क्राःप॑वध्व॒मर्ण॑सा॒(स्वाहा᳚) || 6 ||

ए॒तउ॒त्ये,अ॑वीवश॒न्‌काष्ठां᳚वा॒जिनो᳚,अक्रत |{काश्यपोसितः | पवमानः सोमः | गायत्री}

स॒तःप्रासा᳚विषुर्म॒तिम्(स्वाहा᳚) || 7 ||

[22] एतेसोमासइति सप्तर्चस्य सूक्तस्य काश्यपोसितःपवमानसोमोगायत्री |{मंडल:9, सूक्त:22}{अनुवाक:1, सूक्त:22}{अष्टक:6, अध्याय:8}
ए॒तेसोमा᳚सआ॒शवो॒रथा᳚,इव॒प्रवा॒जिनः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सर्गाः᳚सृ॒ष्टा,अ॑हेषत॒(स्वाहा᳚) || 1 || वर्ग:12

ए॒तेवाता᳚,इवो॒रवः॑प॒र्जन्य॑स्येववृ॒ष्टयः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

अ॒ग्नेरि॑वभ्र॒मावृथा॒(स्वाहा᳚) || 2 ||

ए॒तेपू॒तावि॑प॒श्चितः॒सोमा᳚सो॒दध्या᳚शिरः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

वि॒पाव्या᳚नशु॒र्धियः॒(स्वाहा᳚) || 3 ||

ए॒तेमृ॒ष्टा,अम॑र्त्याःससृ॒वांसो॒नश॑श्रमुः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

इय॑क्षन्तःप॒थोरजः॒(स्वाहा᳚) || 4 ||

ए॒तेपृ॒ष्ठानि॒रोद॑सोर्विप्र॒यन्तो॒व्या᳚नशुः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

उ॒तेदमु॑त्त॒मंरजः॒(स्वाहा᳚) || 5 ||

तन्तुं᳚तन्वा॒नमु॑त्त॒ममनु॑प्र॒वत॑आशत |{काश्यपोसितः | पवमानः सोमः | गायत्री}

उ॒तेदमु॑त्त॒माय्य॒‌म्(स्वाहा᳚) || 6 ||

त्वंसो᳚मप॒णिभ्य॒आवसु॒गव्या᳚निधारयः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

त॒तंतन्तु॑मचिक्रदः॒(स्वाहा᳚) || 7 ||

[23] सोमा असृग्रमिति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमोगायत्री |{मंडल:9, सूक्त:23}{अनुवाक:1, सूक्त:23}{अष्टक:6, अध्याय:8}
सोमा᳚,असृग्रमा॒शवो॒मधो॒र्मद॑स्य॒धार॑या |{काश्यपोसितः | पवमानः सोमः | गायत्री}

अ॒भिविश्वा᳚नि॒काव्या॒(स्वाहा᳚) || 1 || वर्ग:13

अनु॑प्र॒त्नास॑आ॒यवः॑प॒दंनवी᳚यो,अक्रमुः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

रु॒चेज॑नन्त॒सूर्य॒‌म्(स्वाहा᳚) || 2 ||

आप॑वमाननोभरा॒र्यो,अदा᳚शुषो॒गय᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

कृ॒धिप्र॒जाव॑ती॒रिषः॒(स्वाहा᳚) || 3 ||

अ॒भिसोमा᳚सआ॒यवः॒पव᳚न्ते॒मद्यं॒मद᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

अ॒भिकोशं᳚मधु॒श्चुत॒‌म्(स्वाहा᳚) || 4 ||

सोमो᳚,अर्षतिधर्ण॒सिर्दधा᳚नइन्द्रि॒यंरस᳚म् |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सु॒वीरो᳚,अभिशस्ति॒पाः(स्वाहा᳚) || 5 ||

इन्द्रा᳚यसोमपवसेदे॒वेभ्यः॑सध॒माद्यः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

इन्दो॒वाजं᳚सिषाससि॒(स्वाहा᳚) || 6 ||

अ॒स्यपी॒त्वामदा᳚ना॒मिन्द्रो᳚वृ॒त्राण्य॑प्र॒ति |{काश्यपोसितः | पवमानः सोमः | गायत्री}

ज॒घान॑ज॒घन॑च्च॒नु(स्वाहा᳚) || 7 ||

[24] प्रसोमासइति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमान सोमो गायत्री |{मंडल:9, सूक्त:24}{अनुवाक:1, सूक्त:24}{अष्टक:6, अध्याय:8}
प्रसोमा᳚सो,अधन्विषुः॒पव॑मानास॒इन्द॑वः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

श्री॒णा॒ना,अ॒प्सुमृ᳚ञ्जत॒(स्वाहा᳚) || 1 || वर्ग:14

अ॒भिगावो᳚,अधन्विषु॒रापो॒नप्र॒वता᳚य॒तीः |{काश्यपोसितः | पवमानः सोमः | गायत्री}

पु॒ना॒ना,इन्द्र॑माशत॒(स्वाहा᳚) || 2 ||

प्रप॑वमानधन्वसि॒सोमेन्द्रा᳚य॒पात॑वे |{काश्यपोसितः | पवमानः सोमः | गायत्री}

नृभि᳚र्य॒तोविनी᳚यसे॒(स्वाहा᳚) || 3 ||

त्वंसो᳚मनृ॒माद॑नः॒पव॑स्वचर्षणी॒सहे᳚ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

सस्नि॒र्यो,अ॑नु॒माद्यः॒(स्वाहा᳚) || 4 ||

इन्दो॒यदद्रि॑भिःसु॒तःप॒वित्रं᳚परि॒धाव॑सि |{काश्यपोसितः | पवमानः सोमः | गायत्री}

अर॒मिन्द्र॑स्य॒धाम्ने॒(स्वाहा᳚) || 5 ||

पव॑स्ववृत्रहन्तमो॒क्थेभि॑रनु॒माद्यः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

शुचिः॑पाव॒को,अद्भु॑तः॒(स्वाहा᳚) || 6 ||

शुचिः॑पाव॒कउ॑च्यते॒सोमः॑सु॒तस्य॒मध्वः॑ |{काश्यपोसितः | पवमानः सोमः | गायत्री}

दे॒वा॒वीर॑घशंस॒हा(स्वाहा᳚) || 7 ||

[25] पवस्वेति षडृचस्य सूक्तस्यागस्त्योदृळ्हच्युतः पवमान सोमोगायत्री |{मंडल:9, सूक्त:25}{अनुवाक:2, सूक्त:1}{अष्टक:6, अध्याय:8}
पव॑स्वदक्ष॒साध॑नोदे॒वेभ्यः॑पी॒तये᳚हरे |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री}

म॒रुद्भ्यो᳚वा॒यवे॒मदः॒(स्वाहा᳚) || 1 || वर्ग:15

पव॑मानधि॒याहि॒तो॒३॑(ओ॒)ऽभियोनिं॒कनि॑क्रदत् |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री}

धर्म॑णावा॒युमावि॑श॒(स्वाहा᳚) || 2 ||

संदे॒वैःशो᳚भते॒वृषा᳚क॒विर्योना॒वधि॑प्रि॒यः |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री}

वृ॒त्र॒हादे᳚व॒वीत॑मः॒(स्वाहा᳚) || 3 ||

विश्वा᳚रू॒पाण्या᳚वि॒शन्पु॑ना॒नोया᳚तिहर्य॒तः |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री}

यत्रा॒मृता᳚स॒आस॑ते॒(स्वाहा᳚) || 4 ||

अ॒रु॒षोज॒नय॒न्‌गिरः॒सोमः॑पवतआयु॒षक् |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री}

इन्द्रं॒गच्छ᳚न्‌क॒विक्र॑तुः॒(स्वाहा᳚) || 5 ||

आप॑वस्वमदिन्तमप॒वित्रं॒धार॑याकवे |{अगस्त्यो दृळहच्युतः | पवमानः सोमः | गायत्री}

अ॒र्कस्य॒योनि॑मा॒सद॒‌म्(स्वाहा᳚) || 6 ||

[26] तममृक्षंतेति षडृचस्य सूक्तस्य दार्डच्युतइध्मवाहः पवमान सोमोगायत्री |{मंडल:9, सूक्त:26}{अनुवाक:2, सूक्त:2}{अष्टक:6, अध्याय:8}
तम॑मृक्षन्तवा॒जिन॑मु॒पस्थे॒,अदि॑ते॒रधि॑ |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री}

विप्रा᳚सो॒,अण्व्या᳚धि॒या(स्वाहा᳚) || 1 || वर्ग:16

तंगावो᳚,अ॒भ्य॑नूषतस॒हस्र॑धार॒मक्षि॑तम् |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री}

इन्दुं᳚ध॒र्तार॒मादि॒वः(स्वाहा᳚) || 2 ||

तंवे॒धांमे॒धया᳚ह्य॒न्पव॑मान॒मधि॒द्यवि॑ |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री}

ध॒र्ण॒सिंभूरि॑धायस॒‌म्(स्वाहा᳚) || 3 ||

तम॑ह्यन्‌भु॒रिजो᳚र्धि॒यासं॒वसा᳚नंवि॒वस्व॑तः |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री}

पतिं᳚वा॒चो,अदा᳚भ्य॒‌म्(स्वाहा᳚) || 4 ||

तंसाना॒वधि॑जा॒मयो॒हरिं᳚हिन्व॒न्त्यद्रि॑भिः |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री}

ह॒र्य॒तंभूरि॑चक्षस॒‌म्(स्वाहा᳚) || 5 ||

तंत्वा᳚हिन्वन्तिवे॒धसः॒पव॑मानगिरा॒वृध᳚म् |{दार्डच्युतइध्मवाहः | पवमानः सोमः | गायत्री}

इन्द॒विन्द्रा᳚यमत्स॒रम्(स्वाहा᳚) || 6 ||

[27] एषकविरिति षडृचस्य सूक्तस्यांगिरसो नृमेधः पवमान सोमो गायत्री |{मंडल:9, सूक्त:27}{अनुवाक:2, सूक्त:3}{अष्टक:6, अध्याय:8}
ए॒षक॒विर॒भिष्टु॑तःप॒वित्रे॒,अधि॑तोशते |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री}

पु॒ना॒नोघ्नन्नप॒स्रिधः॒(स्वाहा᳚) || 1 || वर्ग:17

ए॒षइन्द्रा᳚यवा॒यवे᳚स्व॒र्जित्‌परि॑षिच्यते |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री}

प॒वित्रे᳚दक्ष॒साध॑नः॒(स्वाहा᳚) || 2 ||

ए॒षनृभि॒र्विनी᳚यतेदि॒वोमू॒र्धावृषा᳚सु॒तः |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री}

सोमो॒वने᳚षुविश्व॒वित्(स्वाहा᳚) || 3 ||

ए॒षग॒व्युर॑चिक्रद॒त्पव॑मानोहिरण्य॒युः |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री}

इन्दुः॑सत्रा॒जिदस्तृ॑तः॒(स्वाहा᳚) || 4 ||

ए॒षसूर्ये᳚णहासते॒पव॑मानो॒,अधि॒द्यवि॑ |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री}

प॒वित्रे᳚मत्स॒रोमदः॒(स्वाहा᳚) || 5 ||

ए॒षशु॒ष्म्य॑सिष्यदद॒न्तरि॑क्षे॒वृषा॒हरिः॑ |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री}

पु॒ना॒नइन्दु॒रिन्द्र॒मा(स्वाहा᳚) || 6 ||

[28] एषवाजीति षडृचस्य सूक्तस्यांगिरसः प्रियमेधः पवमानसोमो गायत्री |{मंडल:9, सूक्त:28}{अनुवाक:2, सूक्त:4}{अष्टक:6, अध्याय:8}
ए॒षवा॒जीहि॒तोनृभि᳚र्विश्व॒विन्मन॑स॒स्पतिः॑ |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री}

अव्यो॒वारं॒विधा᳚वति॒(स्वाहा᳚) || 1 || वर्ग:18

ए॒षप॒वित्रे᳚,अक्षर॒त्सोमो᳚दे॒वेभ्यः॑सु॒तः |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री}

विश्वा॒धामा᳚न्यावि॒शन्(स्वाहा᳚) || 2 ||

ए॒षदे॒वःशु॑भाय॒तेऽधि॒योना॒वम॑र्त्यः |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री}

वृ॒त्र॒हादे᳚व॒वीत॑मः॒(स्वाहा᳚) || 3 ||

ए॒षवृषा॒कनि॑क्रदद्द॒शभि॑र्जा॒मिभि᳚र्य॒तः |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री}

अ॒भिद्रोणा᳚निधावति॒(स्वाहा᳚) || 4 ||

ए॒षसूर्य॑मरोचय॒त्पव॑मानो॒विच॑र्षणिः |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री}

विश्वा॒धामा᳚निविश्व॒वित्(स्वाहा᳚) || 5 ||

ए॒षशु॒ष्म्यदा᳚भ्यः॒सोमः॑पुना॒नो,अ॑र्षति |{आङ्गिरसः प्रियमेधः | पवमानः सोमः | गायत्री}

दे॒वा॒वीर॑घशंस॒हा(स्वाहा᳚) || 6 ||

[29] प्रास्यधाराइति षडृचस्य सूक्तस्यांगिरसोनृमेधः पवमान सोमो गायत्री{मंडल:9, सूक्त:29}{अनुवाक:2, सूक्त:5}{अष्टक:6, अध्याय:8}
प्रास्य॒धारा᳚,अक्षर॒न्वृष्णः॑सु॒तस्यौज॑सा |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री}

दे॒वाँ,अनु॑प्र॒भूष॑तः॒(स्वाहा᳚) || 1 || वर्ग:19

सप्तिं᳚मृजन्तिवे॒धसो᳚गृ॒णन्तः॑का॒रवो᳚गि॒रा |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री}

ज्योति॑र्जज्ञा॒नमु॒क्थ्य॑१(अं॒)(स्वाहा᳚) || 2 ||

सु॒षहा᳚सोम॒तानि॑तेपुना॒नाय॑प्रभूवसो |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री}

वर्धा᳚समु॒द्रमु॒क्थ्य॑१(अं॒)(स्वाहा᳚) || 3 ||

विश्वा॒वसू᳚निसं॒जय॒न्पव॑स्वसोम॒धार॑या |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री}

इ॒नुद्वेषां᳚सिस॒ध्र्य॑१(अ॒)क्(स्वाहा᳚) || 4 ||

रक्षा॒सुनो॒,अर॑रुषःस्व॒नात्‌स॑मस्य॒कस्य॑चित् |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री}

नि॒दोयत्र॑मुमु॒च्महे॒(स्वाहा᳚) || 5 ||

एन्दो॒पार्थि॑वंर॒यिंदि॒व्यंप॑वस्व॒धार॑या |{आङ्गिरसो नृमेधः | पवमानः सोमः | गायत्री}

द्यु॒मन्तं॒शुष्म॒माभ॑र॒(स्वाहा᳚) || 6 ||

[30] प्रधाराइति षडृचस्य सूक्तस्यांगिरसो बिंदुः पवमानसोमोगायत्री |{मंडल:9, सूक्त:30}{अनुवाक:2, सूक्त:6}{अष्टक:6, अध्याय:8}
प्रधारा᳚,अस्यशु॒ष्मिणो॒वृथा᳚प॒वित्रे᳚,अक्षरन् |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री}

पु॒ना॒नोवाच॑मिष्यति॒(स्वाहा᳚) || 1 || वर्ग:20

इन्दु᳚र्हिया॒नःसो॒तृभि᳚र्मृ॒ज्यमा᳚नः॒कनि॑क्रदत् |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री}

इय॑र्तिव॒ग्नुमि᳚न्द्रि॒यम्(स्वाहा᳚) || 2 ||

आनः॒शुष्मं᳚नृ॒षाह्यं᳚वी॒रव᳚न्तंपुरु॒स्पृह᳚म् |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री}

पव॑स्वसोम॒धार॑या॒(स्वाहा᳚) || 3 ||

प्रसोमो॒,अति॒धार॑या॒पव॑मानो,असिष्यदत् |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री}

अ॒भिद्रोणा᳚न्या॒सद॒‌म्(स्वाहा᳚) || 4 ||

अ॒प्सुत्वा॒मधु॑मत्तमं॒हरिं᳚हिन्व॒न्त्यद्रि॑भिः |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री}

इन्द॒विन्द्रा᳚यपी॒तये॒(स्वाहा᳚) || 5 ||

सु॒नोता॒मधु॑मत्तमं॒सोम॒मिन्द्रा᳚यव॒ज्रिणे᳚ |{आङ्गिरसो बिंदुः | पवमानः सोमः | गायत्री}

चारुं॒शर्धा᳚यमत्स॒रम्(स्वाहा᳚) || 6 ||

[31] प्रसोमासइति षडृचस्य सूक्तस्य राहूगणोगोतमःपवमान सोमोगायत्री |{मंडल:9, सूक्त:31}{अनुवाक:2, सूक्त:7}{अष्टक:6, अध्याय:8}
प्रसोमा᳚सःस्वा॒ध्य१॑(अः॒)पव॑मानासो,अक्रमुः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री}

र॒यिंकृ᳚ण्वन्ति॒चेत॑न॒‌म्(स्वाहा᳚) || 1 || वर्ग:21

दि॒वस्पृ॑थि॒व्या,अधि॒भवे᳚न्दोद्युम्न॒वर्ध॑नः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री}

भवा॒वाजा᳚नां॒पतिः॒(स्वाहा᳚) || 2 ||

तुभ्यं॒वाता᳚,अभि॒प्रिय॒स्तुभ्य॑मर्षन्ति॒सिन्ध॑वः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री}

सोम॒वर्ध᳚न्तिते॒महः॒(स्वाहा᳚) || 3 ||

आप्या᳚यस्व॒समे᳚तुतेवि॒श्वतः॑सोम॒वृष्ण्य᳚म् |{रहूगणो गोतमः | पवमानः सोमः | गायत्री}

भवा॒वाज॑स्यसंग॒थे(स्वाहा᳚) || 4 ||

तुभ्यं॒गावो᳚घृ॒तंपयो॒बभ्रो᳚दुदु॒ह्रे,अक्षि॑तम् |{रहूगणो गोतमः | पवमानः सोमः | गायत्री}

वर्षि॑ष्ठे॒,अधि॒सान॑वि॒(स्वाहा᳚) || 5 ||

स्वा॒यु॒धस्य॑तेस॒तोभुव॑नस्यपतेव॒यम् |{रहूगणो गोतमः | पवमानः सोमः | गायत्री}

इन्दो᳚सखि॒त्वमु॑श्मसि॒(स्वाहा᳚) || 6 ||

[32] प्रसोमासइति षडृचस्य सूक्तस्यात्रेयः श्यावाश्वः पवमान सोमो गायत्री {मंडल:9, सूक्त:32}{अनुवाक:2, सूक्त:8}{अष्टक:6, अध्याय:8}
प्रसोमा᳚सोमद॒च्युतः॒श्रव॑सेनोम॒घोनः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री}

सु॒तावि॒दथे᳚,अक्रमुः॒(स्वाहा᳚) || 1 || वर्ग:22

आदीं᳚त्रि॒तस्य॒योष॑णो॒हरिं᳚हिन्व॒न्त्यद्रि॑भिः |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री}

इन्दु॒मिन्द्रा᳚यपी॒तये॒(स्वाहा᳚) || 2 ||

आदीं᳚हं॒सोयथा᳚ग॒णंविश्व॑स्यावीवशन्म॒तिम् |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री}

अत्यो॒नगोभि॑रज्यते॒(स्वाहा᳚) || 3 ||

उ॒भेसो᳚माव॒चाक॑शन्मृ॒गोनत॒क्तो,अ॑र्षसि |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री}

सीद᳚न्नृ॒तस्य॒योनि॒मा(स्वाहा᳚) || 4 ||

अ॒भिगावो᳚,अनूषत॒योषा᳚जा॒रमि॑वप्रि॒यम् |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री}

अग᳚न्ना॒जिंयथा᳚हि॒तम्(स्वाहा᳚) || 5 ||

अ॒स्मेधे᳚हिद्यु॒मद्‌यशो᳚म॒घव॑द्भ्यश्च॒मह्यं᳚च |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री}

स॒निंमे॒धामु॒तश्रवः॒(स्वाहा᳚) || 6 ||

[33] प्रसोमासइति षडृचस्य सूक्तस्याप्त्यस्त्रितः पवमान सोमोगायत्री |{मंडल:9, सूक्त:33}{अनुवाक:2, सूक्त:9}{अष्टक:6, अध्याय:8}
प्रसोमा᳚सोविप॒श्चितो॒ऽपांनय᳚न्त्यू॒र्मयः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री}

वना᳚निमहि॒षा,इ॑व॒(स्वाहा᳚) || 1 || वर्ग:23

अ॒भिद्रोणा᳚निब॒भ्रवः॑शु॒क्रा,ऋ॒तस्य॒धार॑या |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री}

वाजं॒गोम᳚न्तमक्षर॒‌न्(स्वाहा᳚) || 2 ||

सु॒ता,इन्द्रा᳚यवा॒यवे॒वरु॑णायम॒रुद्भ्यः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री}

सोमा᳚,अर्षन्ति॒विष्ण॑वे॒(स्वाहा᳚) || 3 ||

ति॒स्रोवाच॒उदी᳚रते॒गावो᳚मिमन्तिधे॒नवः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री}

हरि॑रेति॒कनि॑क्रद॒‌त्(स्वाहा᳚) || 4 ||

अ॒भिब्रह्मी᳚रनूषतय॒ह्वीरृ॒तस्य॑मा॒तरः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री}

म॒र्मृ॒ज्यन्ते᳚दि॒वःशिशु॒‌म्(स्वाहा᳚) || 5 ||

रा॒यःस॑मु॒द्राँश्च॒तुरो॒ऽस्मभ्यं᳚सोमवि॒श्वतः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री}

आप॑वस्वसह॒स्रिणः॒(स्वाहा᳚) || 6 ||

[34] प्रसुवानइति षडृचस्य सूक्तस्याप्त्यस्त्रितः पवमान सोमोगायत्री |{मंडल:9, सूक्त:34}{अनुवाक:2, सूक्त:10}{अष्टक:6, अध्याय:8}
प्रसु॑वा॒नोधार॑या॒तनेन्दु᳚र्हिन्वा॒नो,अ॑र्षति |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री}

रु॒जद्दृ॒ळ्हाव्योज॑सा॒(स्वाहा᳚) || 1 || वर्ग:24

सु॒तइन्द्रा᳚यवा॒यवे॒वरु॑णायम॒रुद्भ्यः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री}

सोमो᳚,अर्षति॒विष्ण॑वे॒(स्वाहा᳚) || 2 ||

वृषा᳚णं॒वृष॑भिर्य॒तंसु॒न्वन्ति॒सोम॒मद्रि॑भिः |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री}

दु॒हन्ति॒शक्म॑ना॒पयः॒(स्वाहा᳚) || 3 ||

भुव॑त्‌त्रि॒तस्य॒मर्ज्यो॒भुव॒दिन्द्रा᳚यमत्स॒रः |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री}

संरू॒पैर॑ज्यते॒हरिः॒(स्वाहा᳚) || 4 ||

अ॒भीमृ॒तस्य॑वि॒ष्टपं᳚दुह॒तेपृश्नि॑मातरः |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री}

चारु॑प्रि॒यत॑मंह॒विः(स्वाहा᳚) || 5 ||

समे᳚न॒मह्रु॑ता,इ॒मागिरो᳚,अर्षन्तिस॒स्रुतः॑ |{आत्रेयः श्यावाश्वः | पवमानः सोमः | गायत्री}

धे॒नूर्वा॒श्रो,अ॑वीवश॒‌त्(स्वाहा᳚) || 6 ||

[35] आनःपवस्वेति षडृचस्य सूक्तस्यांगिरसःप्रभूवसुः पवमानसोमोगायत्री | {मंडल:9, सूक्त:35}{अनुवाक:2, सूक्त:11}{अष्टक:6, अध्याय:8}
आनः॑पवस्व॒धार॑या॒पव॑मानर॒यिंपृ॒थुम् |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री}

यया॒ज्योति᳚र्वि॒दासि॑नः॒(स्वाहा᳚) || 1 || वर्ग:25

इन्दो᳚समुद्रमीङ्खय॒पव॑स्वविश्वमेजय |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री}

रा॒योध॒र्तान॒ओज॑सा॒(स्वाहा᳚) || 2 ||

त्वया᳚वी॒रेण॑वीरवो॒ऽभिष्या᳚मपृतन्य॒तः |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री}

क्षरा᳚णो,अ॒भिवार्य॒‌म्(स्वाहा᳚) || 3 ||

प्रवाज॒मिन्दु॑रिष्यति॒सिषा᳚सन्‌वाज॒सा,ऋषिः॑ |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री}

व्र॒तावि॑दा॒नआयु॑धा॒(स्वाहा᳚) || 4 ||

तंगी॒र्भिर्वा᳚चमीङ्ख॒यंपु॑ना॒नंवा᳚सयामसि |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री}

सोमं॒जन॑स्य॒गोप॑ति॒‌म्(स्वाहा᳚) || 5 ||

विश्वो॒यस्य᳚व्र॒तेजनो᳚दा॒धार॒धर्म॑ण॒स्पतेः᳚ |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री}

पु॒ना॒नस्य॑प्र॒भूव॑सोः॒(स्वाहा᳚) || 6 ||

[36] असर्जीति षडृचस्य सूक्तस्यांगिरसः प्रभूवसुः पवमानसोमोगायत्री |{मंडल:9, सूक्त:36}{अनुवाक:2, सूक्त:12}{अष्टक:6, अध्याय:8}
अस॑र्जि॒रथ्यो᳚यथाप॒वित्रे᳚च॒म्वोः᳚सु॒तः |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री}

कार्ष्म᳚न्‌वा॒जीन्य॑क्रमी॒‌त्(स्वाहा᳚) || 1 || वर्ग:26

सवह्निः॑सोम॒जागृ॑विः॒पव॑स्वदेव॒वीरति॑ |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री}

अ॒भिकोशं᳚मधु॒श्चुत॒‌म्(स्वाहा᳚) || 2 ||

सनो॒ज्योतीं᳚षिपूर्व्य॒पव॑मान॒विरो᳚चय |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री}

क्रत्वे॒दक्षा᳚यनोहिनु॒(स्वाहा᳚) || 3 ||

शु॒म्भमा᳚नऋता॒युभि᳚र्मृ॒ज्यमा᳚नो॒गभ॑स्त्योः |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री}

पव॑ते॒वारे᳚,अ॒व्यये॒(स्वाहा᳚) || 4 ||

सविश्वा᳚दा॒शुषे॒वसु॒सोमो᳚दि॒व्यानि॒पार्थि॑वा |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री}

पव॑ता॒मान्तरि॑क्ष्या॒(स्वाहा᳚) || 5 ||

आदि॒वस्पृ॒ष्ठम॑श्व॒युर्ग᳚व्य॒युःसो᳚मरोहसि |{आङ्गिरसःप्रभूवसुः | पवमानः सोमः | गायत्री}

वी॒र॒युःश॑वसस्पते॒(स्वाहा᳚) || 6 ||

[37] ससुतइति षडृचस्यसूक्तस्यांगिरसोरहूगणः पवमान सोमो गायत्री |{मंडल:9, सूक्त:37}{अनुवाक:2, सूक्त:13}{अष्टक:6, अध्याय:8}
ससु॒तःपी॒तये॒वृषा॒सोमः॑प॒वित्रे᳚,अर्षति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री}

वि॒घ्नन्‌रक्षां᳚सिदेव॒युः(स्वाहा᳚) || 1 || वर्ग:27

सप॒वित्रे᳚विचक्ष॒णोहरि॑रर्षतिधर्ण॒सिः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री}

अ॒भियोनिं॒कनि॑क्रद॒‌त्(स्वाहा᳚) || 2 ||

सवा॒जीरो᳚च॒नादि॒वःपव॑मानो॒विधा᳚वति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री}

र॒क्षो॒हावार॑म॒व्यय॒‌म्(स्वाहा᳚) || 3 ||

सत्रि॒तस्याधि॒सान॑वि॒पव॑मानो,अरोचयत् |{रहूगणो गोतमः | पवमानः सोमः | गायत्री}

जा॒मिभिः॒सूर्यं᳚स॒ह(स्वाहा᳚) || 4 ||

सवृ॑त्र॒हावृषा᳚सु॒तोव॑रिवो॒विददा᳚भ्यः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री}

सोमो॒वाज॑मिवासर॒‌त्(स्वाहा᳚) || 5 ||

सदे॒वःक॒विने᳚षि॒तो॒३॑(ओ॒)ऽभिद्रोणा᳚निधावति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री}

इन्दु॒रिन्द्रा᳚यमं॒हना॒(स्वाहा᳚) || 6 ||

[38] एषउस्यइति षडृचस्य सूक्तस्यांगिरसोरहूगणः पवमान सोमोगायत्री |{मंडल:9, सूक्त:38}{अनुवाक:2, सूक्त:14}{अष्टक:6, अध्याय:8}
ए॒षउ॒स्यवृषा॒रथोऽव्यो॒वारे᳚भिरर्षति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री}

गच्छ॒न्‌वाजं᳚सह॒स्रिण॒‌म्(स्वाहा᳚) || 1 || वर्ग:28

ए॒तंत्रि॒तस्य॒योष॑णो॒हरिं᳚हिन्व॒न्त्यद्रि॑भिः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री}

इन्दु॒मिन्द्रा᳚यपी॒तये॒(स्वाहा᳚) || 2 ||

ए॒तंत्यंह॒रितो॒दश॑मर्मृ॒ज्यन्ते᳚,अप॒स्युवः॑ |{रहूगणो गोतमः | पवमानः सोमः | गायत्री}

याभि॒र्मदा᳚य॒शुम्भ॑ते॒(स्वाहा᳚) || 3 ||

ए॒षस्यमानु॑षी॒ष्वाश्ये॒नोनवि॒क्षुसी᳚दति |{रहूगणो गोतमः | पवमानः सोमः | गायत्री}

गच्छ᳚ञ्जा॒रोनयो॒षित॒‌म्(स्वाहा᳚) || 4 ||

ए॒षस्यमद्यो॒रसोऽव॑चष्टेदि॒वःशिशुः॑ |{रहूगणो गोतमः | पवमानः सोमः | गायत्री}

यइन्दु॒र्वार॒मावि॑श॒‌त्(स्वाहा᳚) || 5 ||

ए॒षस्यपी॒तये᳚सु॒तोहरि॑रर्षतिधर्ण॒सिः |{रहूगणो गोतमः | पवमानः सोमः | गायत्री}

क्रन्द॒न्‌योनि॑म॒भिप्रि॒यम्(स्वाहा᳚) || 6 ||

[39] आशुरर्षेति षडृचस्य सूक्तस्यांगिरसो बृहन्मतिः पवमानसोमोगायत्री |{मंडल:9, सूक्त:39}{अनुवाक:2, सूक्त:15}{अष्टक:6, अध्याय:8}
आ॒शुर॑र्षबृहन्मते॒परि॑प्रि॒येण॒धाम्ना᳚ |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री}

यत्र॑दे॒वा,इति॒ब्रव॒न्त्(स्वाहा᳚) || 1 || वर्ग:29

प॒रि॒ष्कृ॒ण्वन्ननि॑ष्कृतं॒जना᳚यया॒तय॒न्निषः॑ |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री}

वृ॒ष्टिंदि॒वःपरि॑स्रव॒(स्वाहा᳚) || 2 ||

सु॒तए᳚तिप॒वित्र॒आत्विषिं॒दधा᳚न॒ओज॑सा |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री}

वि॒चक्षा᳚णोविरो॒चय॒न्त्(स्वाहा᳚) || 3 ||

अ॒यंसयोदि॒वस्परि॑रघु॒यामा᳚प॒वित्र॒आ |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री}

सिन्धो᳚रू॒र्माव्यक्ष॑र॒‌त्(स्वाहा᳚) || 4 ||

आ॒विवा᳚सन्‌परा॒वतो॒,अथो᳚,अर्वा॒वतः॑सु॒तः |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री}

इन्द्रा᳚यसिच्यते॒मधु॒(स्वाहा᳚) || 5 ||

स॒मी॒ची॒ना,अ॑नूषत॒हरिं᳚हिन्व॒न्त्यद्रि॑भिः |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री}

योना᳚वृ॒तस्य॑सीदत॒(स्वाहा᳚) || 6 ||

[40] पुनानइति षडृचस्य सूक्तस्यांगिरसो बृहन्मतिः पवमानसोमोगायत्री |{मंडल:9, सूक्त:40}{अनुवाक:2, सूक्त:16}{अष्टक:6, अध्याय:8}
पु॒ना॒नो,अ॑क्रमीद॒भिविश्वा॒मृधो॒विच॑र्षणिः |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री}

शु॒म्भन्ति॒विप्रं᳚धी॒तिभिः॒(स्वाहा᳚) || 1 || वर्ग:30

आयोनि॑मरु॒णोरु॑ह॒द्गम॒दिन्द्रं॒वृषा᳚सु॒तः |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री}

ध्रु॒वेसद॑सिसीदति॒(स्वाहा᳚) || 2 ||

नूनो᳚र॒यिंम॒हामि᳚न्दो॒ऽस्मभ्यं᳚सोमवि॒श्वतः॑ |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री}

आप॑वस्वसह॒स्रिण॒‌म्(स्वाहा᳚) || 3 ||

विश्वा᳚सोमपवमानद्यु॒म्नानी᳚न्द॒वाभ॑र |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री}

वि॒दाःस॑ह॒स्रिणी॒रिषः॒(स्वाहा᳚) || 4 ||

सनः॑पुना॒नआभ॑रर॒यिंस्तो॒त्रेसु॒वीर्य᳚म् |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री}

ज॒रि॒तुर्व॑र्धया॒गिरः॒(स्वाहा᳚) || 5 ||

पु॒ना॒नइ᳚न्द॒वाभ॑र॒सोम॑द्वि॒बर्ह॑संर॒यिम् |{आङ्गिरसो बृहन्मतिः | पवमानः सोमः | गायत्री}

वृष᳚न्निन्दोनउ॒क्थ्य॑१(अं॒)(स्वाहा᳚) || 6 ||

[41] प्रयेगावइतिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानसोमो गायत्री |{मंडल:9, सूक्त:41}{अनुवाक:2, सूक्त:17}{अष्टक:6, अध्याय:8}
प्रयेगावो॒नभूर्ण॑यस्त्वे॒षा,अ॒यासो॒,अक्र॑मुः |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री}

घ्नन्तः॑कृ॒ष्णामप॒त्वच॒‌म्(स्वाहा᳚) || 1 || वर्ग:31

सु॒वि॒तस्य॑मनाम॒हेऽति॒सेतुं᳚दुरा॒व्य᳚म् |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री}

सा॒ह्वांसो॒दस्यु॑मव्र॒तम्(स्वाहा᳚) || 2 ||

शृ॒ण्वेवृ॒ष्टेरि॑वस्व॒नःपव॑मानस्यशु॒ष्मिणः॑ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री}

चर᳚न्तिवि॒द्युतो᳚दि॒वि(स्वाहा᳚) || 3 ||

आप॑वस्वम॒हीमिषं॒गोम॑दिन्दो॒हिर᳚ण्यवत् |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री}

अश्वा᳚व॒द्‌वाज॑वत्‌सु॒तः(स्वाहा᳚) || 4 ||

सप॑वस्वविचर्षण॒आम॒हीरोद॑सीपृण |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री}

उ॒षाःसूर्यो॒नर॒श्मिभिः॒(स्वाहा᳚) || 5 ||

परि॑णःशर्म॒यन्त्या॒धार॑यासोमवि॒श्वतः॑ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री}

सरा᳚र॒सेव॑वि॒ष्टप॒‌म्(स्वाहा᳚) || 6 ||

[42] जनयन्नितिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानसोमो गायत्री |{मंडल:9, सूक्त:42}{अनुवाक:2, सूक्त:18}{अष्टक:6, अध्याय:8}
ज॒नय᳚न्‌रोच॒नादि॒वोज॒नय᳚न्न॒प्सुसूर्य᳚म् |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री}

वसा᳚नो॒गा,अ॒पोहरिः॒(स्वाहा᳚) || 1 || वर्ग:32

ए॒षप्र॒त्नेन॒मन्म॑नादे॒वोदे॒वेभ्य॒स्परि॑ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री}

धार॑यापवतेसु॒तः(स्वाहा᳚) || 2 ||

वा॒वृ॒धा॒नाय॒तूर्व॑ये॒पव᳚न्ते॒वाज॑सातये |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री}

सोमाः᳚स॒हस्र॑पाजसः॒(स्वाहा᳚) || 3 ||

दु॒हा॒नःप्र॒त्नमित्‌पयः॑प॒वित्रे॒परि॑षिच्यते |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री}

क्रन्द᳚न्‌दे॒वाँ,अ॑जीजन॒‌त्(स्वाहा᳚) || 4 ||

अ॒भिविश्वा᳚नि॒वार्या॒भिदे॒वाँ,ऋ॑ता॒वृधः॑ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री}

सोमः॑पुना॒नो,अ॑र्षति॒(स्वाहा᳚) || 5 ||

गोम᳚न्नःसोमवी॒रव॒दश्वा᳚व॒द्‌वाज॑वत्‌सु॒तः |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री}

पव॑स्वबृह॒तीरिषः॒(स्वाहा᳚) || 6 ||

[43] योअत्यइवेतिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानसोमो गायत्री |{मंडल:9, सूक्त:43}{अनुवाक:2, सूक्त:19}{अष्टक:6, अध्याय:8}
यो,अत्य॑इवमृ॒ज्यते॒गोभि॒र्मदा᳚यहर्य॒तः |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री}

तंगी॒र्भिर्वा᳚सयामसि॒(स्वाहा᳚) || 1 || वर्ग:33

तंनो॒विश्वा᳚,अव॒स्युवो॒गिरः॑शुम्भन्तिपू॒र्वथा᳚ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री}

इन्दु॒मिन्द्रा᳚यपी॒तये॒(स्वाहा᳚) || 2 ||

पु॒ना॒नोया᳚तिहर्य॒तःसोमो᳚गी॒र्भिःपरि॑ष्कृतः |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री}

विप्र॑स्य॒मेध्या᳚तिथेः॒(स्वाहा᳚) || 3 ||

पव॑मानवि॒दार॒यिम॒स्मभ्यं᳚सोमसु॒श्रिय᳚म् |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री}

इन्दो᳚स॒हस्र॑वर्चस॒‌म्(स्वाहा᳚) || 4 ||

इन्दु॒रत्यो॒नवा᳚ज॒सृत्कनि॑क्रन्तिप॒वित्र॒आ |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री}

यदक्षा॒रति॑देव॒युः(स्वाहा᳚) || 5 ||

पव॑स्व॒वाज॑सातये॒विप्र॑स्यगृण॒तोवृ॒धे |{काण्वो मेध्यातिथिः | पवमानः सोमः | गायत्री}

सोम॒रास्व॑सु॒वीर्य॒‌म्(स्वाहा᳚) || 6 ||

[44] प्रणइंदविति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री | (पवमान पारायण तृतीयोध्यायः){मंडल:9, सूक्त:44}{अनुवाक:2, सूक्त:20}{अष्टक:7, अध्याय:1}
प्रण॑इन्दोम॒हेतन॑ऊ॒र्मिंनबिभ्र॑दर्षसि |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

अ॒भिदे॒वाँ,अ॒यास्यः॒(स्वाहा᳚) || 1 || वर्ग:1

म॒तीजु॒ष्टोधि॒याहि॒तःसोमो᳚हिन्वेपरा॒वति॑ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

विप्र॑स्य॒धार॑याक॒विः(स्वाहा᳚) || 2 ||

अ॒यंदे॒वेषु॒जागृ॑विःसु॒तए᳚तिप॒वित्र॒आ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

सोमो᳚याति॒विच॑र्षणिः॒(स्वाहा᳚) || 3 ||

सनः॑पवस्ववाज॒युश्च॑क्रा॒णश्‌चारु॑मध्व॒रम् |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

ब॒र्हिष्माँ॒,आवि॑वासति॒(स्वाहा᳚) || 4 ||

सनो॒भगा᳚यवा॒यवे॒विप्र॑वीरःस॒दावृ॑धः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

सोमो᳚दे॒वेष्वाय॑म॒‌त्(स्वाहा᳚) || 5 ||

सनो᳚,अ॒द्यवसु॑त्तयेक्रतु॒विद्‌गा᳚तु॒वित्त॑मः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

वाजं᳚जेषि॒श्रवो᳚बृ॒हत्(स्वाहा᳚) || 6 ||

[45] स पवस्वेति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री |{मंडल:9, सूक्त:45}{अनुवाक:2, सूक्त:21}{अष्टक:7, अध्याय:1}
सप॑वस्व॒मदा᳚य॒कंनृ॒चक्षा᳚दे॒ववी᳚तये |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

इन्द॒विन्द्रा᳚यपी॒तये॒(स्वाहा᳚) || 1 || वर्ग:2

सनो᳚,अर्षा॒भिदू॒त्य१॑(अं॒)त्वमिन्द्रा᳚यतोशसे |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

दे॒वान्‌त्सखि॑भ्य॒आवर॒‌म्(स्वाहा᳚) || 2 ||

उ॒तत्वाम॑रु॒णंव॒यंगोभि॑रञ्ज्मो॒मदा᳚य॒कम् |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

विनो᳚रा॒येदुरो᳚वृधि॒(स्वाहा᳚) || 3 ||

अत्यू᳚प॒वित्र॑मक्रमीद्वा॒जीधुरं॒नयाम॑नि |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

इन्दु॑र्दे॒वेषु॑पत्यते॒(स्वाहा᳚) || 4 ||

समी॒सखा᳚यो,अस्वर॒न्वने॒क्रीळ᳚न्त॒मत्य॑विम् |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

इन्दुं᳚ना॒वा,अ॑नूषत॒(स्वाहा᳚) || 5 ||

तया᳚पवस्व॒धार॑या॒यया᳚पी॒तोवि॒चक्ष॑से |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

इन्दो᳚स्तो॒त्रेसु॒वीर्य॒‌म्(स्वाहा᳚) || 6 ||

[46] असृग्रनिति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानसोमो गायत्री |{मंडल:9, सूक्त:46}{अनुवाक:2, सूक्त:22}{अष्टक:7, अध्याय:1}
असृ॑ग्रन्‌दे॒ववी᳚त॒येऽत्या᳚सः॒कृत्व्या᳚,इव |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

क्षर᳚न्तःपर्वता॒वृधः॒(स्वाहा᳚) || 1 || वर्ग:3

परि॑ष्कृतास॒इन्द॑वो॒योषे᳚व॒पित्र्या᳚वती |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

वा॒युंसोमा᳚,असृक्षत॒(स्वाहा᳚) || 2 ||

ए॒तेसोमा᳚स॒इन्द॑वः॒प्रय॑स्वन्तश्च॒मूसु॒ताः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

इन्द्रं᳚वर्धन्ति॒कर्म॑भिः॒(स्वाहा᳚) || 3 ||

आधा᳚वतासुहस्त्यःशु॒क्रागृ॑भ्णीतम॒न्थिना᳚ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

गोभिः॑श्रीणीतमत्स॒रम्(स्वाहा᳚) || 4 ||

सप॑वस्वधनंजयप्रय॒न्ताराध॑सोम॒हः |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

अ॒स्मभ्यं᳚सोमगातु॒वित्(स्वाहा᳚) || 5 ||

ए॒तंमृ॑जन्ति॒मर्ज्यं॒पव॑मानं॒दश॒क्षिपः॑ |{आङ्गिरसो यास्यः | पवमानः सोमः | गायत्री}

इन्द्रा᳚यमत्स॒रंमद॒‌म्(स्वाहा᳚) || 6 ||

[47] अयासोमइति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री{मंडल:9, सूक्त:47}{अनुवाक:2, सूक्त:23}{अष्टक:7, अध्याय:1}
अ॒यासोमः॑सुकृ॒त्यया᳚म॒हश्चि॑द॒भ्य॑वर्धत |{भार्गवः कविः | पवमानः सोमः | गायत्री}

म॒न्दा॒नउद्‌वृ॑षायते॒(स्वाहा᳚) || 1 || वर्ग:4

कृ॒तानीद॑स्य॒कर्त्वा॒चेत᳚न्तेदस्यु॒तर्ह॑णा |{भार्गवः कविः | पवमानः सोमः | गायत्री}

ऋ॒णाच॑धृ॒ष्णुश्च॑यते॒(स्वाहा᳚) || 2 ||

आत्‌सोम॑इन्द्रि॒योरसो॒वज्रः॑सहस्र॒साभु॑वत् |{भार्गवः कविः | पवमानः सोमः | गायत्री}

उ॒क्थंयद॑स्य॒जाय॑ते॒(स्वाहा᳚) || 3 ||

स्व॒यंक॒विर्वि॑ध॒र्तरि॒विप्रा᳚य॒रत्न॑मिच्छति |{भार्गवः कविः | पवमानः सोमः | गायत्री}

यदी᳚मर्मृ॒ज्यते॒धियः॒(स्वाहा᳚) || 4 ||

सि॒षा॒सतू᳚रयी॒णांवाजे॒ष्वर्व॑तामिव |{भार्गवः कविः | पवमानः सोमः | गायत्री}

भरे᳚षुजि॒ग्युषा᳚मसि॒(स्वाहा᳚) || 5 ||

[48] तंत्वेति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री |{मंडल:9, सूक्त:48}{अनुवाक:2, सूक्त:24}{अष्टक:7, अध्याय:1}
तंत्वा᳚नृ॒म्णानि॒बिभ्र॑तंस॒धस्थे᳚षुम॒होदि॒वः |{भार्गवः कविः | पवमानः सोमः | गायत्री}

चारुं᳚सुकृ॒त्यये᳚महे॒(स्वाहा᳚) || 1 || वर्ग:5

संवृ॑क्तधृष्णुमु॒क्थ्यं᳚म॒हाम॑हिव्रतं॒मद᳚म् |{भार्गवः कविः | पवमानः सोमः | गायत्री}

श॒तंपुरो᳚रुरु॒क्षणि॒‌म्(स्वाहा᳚) || 2 ||

अत॑स्त्वार॒यिम॒भिराजा᳚नंसुक्रतोदि॒वः |{भार्गवः कविः | पवमानः सोमः | गायत्री}

सु॒प॒र्णो,अ᳚व्य॒थिर्भ॑र॒‌त्(स्वाहा᳚) || 3 ||

विश्व॑स्मा॒,इत्‌स्व॑र्दृ॒शेसाधा᳚रणंरज॒स्तुर᳚म् |{भार्गवः कविः | पवमानः सोमः | गायत्री}

गो॒पामृ॒तस्य॒विर्भ॑र॒‌त्(स्वाहा᳚) || 4 ||

अधा᳚हिन्वा॒नइ᳚न्द्रि॒यंज्यायो᳚महि॒त्वमा᳚नशे |{भार्गवः कविः | पवमानः सोमः | गायत्री}

अ॒भि॒ष्टि॒कृद्‌विच॑र्षणिः॒(स्वाहा᳚) || 5 ||

[49] पवस्वेति पञ्चर्चस्य सूक्तस्य भार्गवःकविः पवमानसोमो गायत्री |{मंडल:9, सूक्त:49}{अनुवाक:2, सूक्त:25}{अष्टक:7, अध्याय:1}
पव॑स्ववृ॒ष्टिमासुनो॒ऽपामू॒र्मिंदि॒वस्परि॑ |{भार्गवः कविः | पवमानः सोमः | गायत्री}

अ॒य॒क्ष्माबृ॑ह॒तीरिषः॒(स्वाहा᳚) || 1 || वर्ग:6

तया᳚पवस्व॒धार॑या॒यया॒गाव॑इ॒हागम॑न् |{भार्गवः कविः | पवमानः सोमः | गायत्री}

जन्या᳚स॒उप॑नोगृ॒हम्(स्वाहा᳚) || 2 ||

घृ॒तंप॑वस्व॒धार॑याय॒ज्ञेषु॑देव॒वीत॑मः |{भार्गवः कविः | पवमानः सोमः | गायत्री}

अ॒स्मभ्यं᳚वृ॒ष्टिमाप॑व॒(स्वाहा᳚) || 3 ||

सन॑ऊ॒र्जेव्य१॑(अ॒)व्ययं᳚प॒वित्रं᳚धाव॒धार॑या |{भार्गवः कविः | पवमानः सोमः | गायत्री}

दे॒वासः॑शृ॒णव॒न्‌हिक॒‌म्(स्वाहा᳚) || 4 ||

पव॑मानो,असिष्यद॒द्रक्षां᳚स्यप॒जङ्घ॑नत् |{भार्गवः कविः | पवमानः सोमः | गायत्री}

प्र॒त्न॒वद्‌रो॒चय॒न्‌रुचः॒(स्वाहा᳚) || 5 ||

[50] उत्तेशुष्मासइति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री |{मंडल:9, सूक्त:50}{अनुवाक:2, सूक्त:26}{अष्टक:7, अध्याय:1}
उत्ते॒शुष्मा᳚सईरते॒सिन्धो᳚रू॒र्मेरि॑वस्व॒नः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

वा॒णस्य॑चोदयाप॒विम्(स्वाहा᳚) || 1 || वर्ग:7

प्र॒स॒वेत॒उदी᳚रतेति॒स्रोवाचो᳚मख॒स्युवः॑ |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

यदव्य॒एषि॒सान॑वि॒(स्वाहा᳚) || 2 ||

अव्यो॒वारे॒परि॑प्रि॒यंहरिं᳚हिन्व॒न्त्यद्रि॑भिः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

पव॑मानंमधु॒श्चुत॒‌म्(स्वाहा᳚) || 3 ||

आप॑वस्वमदिन्तमप॒वित्रं॒धार॑याकवे |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

अ॒र्कस्य॒योनि॑मा॒सद॒‌म्(स्वाहा᳚) || 4 ||

सप॑वस्वमदिन्तम॒गोभि॑रञ्जा॒नो,अ॒क्तुभिः॑ |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

इन्द॒विन्द्रा᳚यपी॒तये॒(स्वाहा᳚) || 5 ||

[51] अध्वर्यविति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री |{मंडल:9, सूक्त:51}{अनुवाक:2, सूक्त:27}{अष्टक:7, अध्याय:1}
अध्व᳚र्यो॒,अद्रि॑भिःसु॒तंसोमं᳚प॒वित्र॒आसृ॑ज |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

पु॒नी॒हीन्द्रा᳚य॒पात॑वे॒(स्वाहा᳚) || 1 || वर्ग:8

दि॒वःपी॒यूष॑मुत्त॒मंसोम॒मिन्द्रा᳚यव॒ज्रिणे᳚ |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

सु॒नोता॒मधु॑मत्तम॒‌म्(स्वाहा᳚) || 2 ||

तव॒त्यइ᳚न्दो॒,अन्ध॑सोदे॒वामधो॒र्व्य॑श्नते |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

पव॑मानस्यम॒रुतः॒(स्वाहा᳚) || 3 ||

त्वंहिसो᳚मव॒र्धय᳚न्त्सु॒तोमदा᳚य॒भूर्ण॑ये |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

वृष᳚न्त्‌स्तो॒तार॑मू॒तये॒(स्वाहा᳚) || 4 ||

अ॒भ्य॑र्षविचक्षणप॒वित्रं॒धार॑यासु॒तः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

अ॒भिवाज॑मु॒तश्रवः॒(स्वाहा᳚) || 5 ||

[52] परिद्युक्षइति पञ्चर्चस्य सूक्तस्यांगिरस उचथ्यः पवमान सोमोगायत्री |{मंडल:9, सूक्त:52}{अनुवाक:2, सूक्त:28}{अष्टक:7, अध्याय:1}
परि॑द्यु॒क्षःस॒नद्र॑यि॒र्भर॒द्वाजं᳚नो॒,अन्ध॑सा |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

सु॒वा॒नो,अ॑र्षप॒वित्र॒आ(स्वाहा᳚) || 1 || वर्ग:9

तव॑प्र॒त्नेभि॒रध्व॑भि॒रव्यो॒वारे॒परि॑प्रि॒यः |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

स॒हस्र॑धारोया॒त्तना॒(स्वाहा᳚) || 2 ||

च॒रुर्नयस्तमी᳚ङ्ख॒येन्दो॒नदान॑मीङ्खय |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

व॒धैर्व॑धस्नवीङ्खय॒(स्वाहा᳚) || 3 ||

निशुष्म॑मिन्दवेषां॒पुरु॑हूत॒जना᳚नाम् |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

यो,अ॒स्माँ,आ॒दिदे᳚शति॒(स्वाहा᳚) || 4 ||

श॒तंन॑इन्दऊ॒तिभिः॑स॒हस्रं᳚वा॒शुची᳚नाम् |{आङ्गिरसोउचथ्यः | पवमानः सोमः | गायत्री}

पव॑स्वमंह॒यद्र॑यिः॒(स्वाहा᳚) || 5 ||

[53] उत्तेशुष्मासइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |{मंडल:9, सूक्त:53}{अनुवाक:2, सूक्त:29}{अष्टक:7, अध्याय:1}
उत्ते॒शुष्मा᳚सो,अस्थू॒रक्षो᳚भि॒न्दन्तो᳚,अद्रिवः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

नु॒दस्व॒याःप॑रि॒स्पृधः॒(स्वाहा᳚) || 1 || वर्ग:10

अ॒यानि॑ज॒घ्निरोज॑सारथसं॒गेधने᳚हि॒ते |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

स्तवा॒,अबि॑भ्युषाहृ॒दा(स्वाहा᳚) || 2 ||

अस्य᳚व्र॒तानि॒नाधृषे॒पव॑मानस्यदू॒ढ्या᳚ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

रु॒जयस्त्वा᳚पृत॒न्यति॒(स्वाहा᳚) || 3 ||

तंहि᳚न्वन्तिमद॒च्युतं॒हरिं᳚न॒दीषु॑वा॒जिन᳚म् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

इन्दु॒मिन्द्रा᳚यमत्स॒रम्(स्वाहा᳚) || 4 ||

[54] अस्यप्रत्नामिति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |{मंडल:9, सूक्त:54}{अनुवाक:2, सूक्त:30}{अष्टक:7, अध्याय:1}
अ॒स्यप्र॒त्नामनु॒द्युतं᳚शु॒क्रंदु॑दुह्रे॒,अह्र॑यः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

पयः॑सहस्र॒सामृषि॒‌म्(स्वाहा᳚) || 1 || वर्ग:11

अ॒यंसूर्य॑इवोप॒दृग॒यंसरां᳚सिधावति |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

स॒प्तप्र॒वत॒आदिव॒‌म्(स्वाहा᳚) || 2 ||

अ॒यंविश्वा᳚नितिष्ठतिपुना॒नोभुव॑नो॒परि॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

सोमो᳚दे॒वोनसूर्यः॒(स्वाहा᳚) || 3 ||

परि॑णोदे॒ववी᳚तये॒वाजाँ᳚,अर्षसि॒गोम॑तः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

पु॒ना॒नइ᳚न्दविन्द्र॒युः(स्वाहा᳚) || 4 ||

[55] यवंयवमिति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |{मंडल:9, सूक्त:55}{अनुवाक:2, सूक्त:31}{अष्टक:7, अध्याय:1}
यवं᳚यवंनो॒,अन्ध॑सापु॒ष्टम्पु॑ष्टं॒परि॑स्रव |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

सोम॒विश्वा᳚च॒सौभ॑गा॒(स्वाहा᳚) || 1 || वर्ग:12

इन्दो॒यथा॒तव॒स्तवो॒यथा᳚तेजा॒तमन्ध॑सः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

निब॒र्हिषि॑प्रि॒येस॑दः॒(स्वाहा᳚) || 2 ||

उ॒तनो᳚गो॒विद॑श्व॒वित्पव॑स्वसो॒मान्ध॑सा |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

म॒क्षूत॑मेभि॒रह॑भिः॒(स्वाहा᳚) || 3 ||

योजि॒नाति॒नजीय॑ते॒हन्ति॒शत्रु॑म॒भीत्य॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

सप॑वस्वसहस्रजि॒‌त्(स्वाहा᳚) || 4 ||

[56] परिसोमइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |{मंडल:9, सूक्त:56}{अनुवाक:2, सूक्त:32}{अष्टक:7, अध्याय:1}
परि॒सोम॑ऋ॒तंबृ॒हदा॒शुःप॒वित्रे᳚,अर्षति |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

वि॒घ्नन्‌रक्षां᳚सिदेव॒युः(स्वाहा᳚) || 1 || वर्ग:13

यत्‌सोमो॒वाज॒मर्ष॑तिश॒तंधारा᳚,अप॒स्युवः॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

इन्द्र॑स्यस॒ख्यमा᳚वि॒शन्(स्वाहा᳚) || 2 ||

अ॒भित्वा॒योष॑णो॒दश॑जा॒रंनक॒न्या᳚नूषत |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

मृ॒ज्यसे᳚सोमसा॒तये॒(स्वाहा᳚) || 3 ||

त्वमिन्द्रा᳚य॒विष्ण॑वेस्वा॒दुरि᳚न्दो॒परि॑स्रव |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

नॄन्त्‌स्तो॒तॄन्‌पा॒ह्यंह॑सः॒(स्वाहा᳚) || 4 ||

[57] प्रतेधाराइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |{मंडल:9, सूक्त:57}{अनुवाक:2, सूक्त:33}{अष्टक:7, अध्याय:1}
प्रते॒धारा᳚,अस॒श्चतो᳚दि॒वोनय᳚न्तिवृ॒ष्टयः॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

अच्छा॒वाजं᳚सह॒स्रिण॒‌म्(स्वाहा᳚) || 1 || वर्ग:14

अ॒भिप्रि॒याणि॒काव्या॒विश्वा॒चक्षा᳚णो,अर्षति |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

हरि॑स्तुञ्जा॒नआयु॑धा॒(स्वाहा᳚) || 2 ||

सम᳚र्मृजा॒नआ॒युभि॒रिभो॒राजे᳚वसुव्र॒तः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

श्ये॒नोनवंसु॑षीदति॒(स्वाहा᳚) || 3 ||

सनो॒विश्वा᳚दि॒वोवसू॒तोपृ॑थि॒व्या,अधि॑ |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

पु॒ना॒नइ᳚न्द॒वाभ॑र॒(स्वाहा᳚) || 4 ||

[58] तरत्समंदीति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |{मंडल:9, सूक्त:58}{अनुवाक:2, सूक्त:34}{अष्टक:7, अध्याय:1}
तर॒त्‌सम॒न्दीधा᳚वति॒धारा᳚सु॒तस्यान्ध॑सः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

तर॒त्‌सम॒न्दीधा᳚वति॒(स्वाहा᳚) || 1 || वर्ग:15

उ॒स्रावे᳚द॒वसू᳚नां॒मर्त॑स्यदे॒व्यव॑सः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

तर॒त्‌सम॒न्दीधा᳚वति॒(स्वाहा᳚) || 2 ||

ध्व॒स्रयोः᳚पुरु॒षन्त्यो॒रास॒हस्रा᳚णिदद्महे |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

तर॒त्‌सम॒न्दीधा᳚वति॒(स्वाहा᳚) || 3 ||

आययो᳚स्त्रिं॒शतं॒तना᳚स॒हस्रा᳚णिच॒दद्म॑हे |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

तर॒त्‌सम॒न्दीधा᳚वति॒(स्वाहा᳚) || 4 ||

[59] पवस्वेति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानसोमोगायत्री |{मंडल:9, सूक्त:59}{अनुवाक:2, सूक्त:35}{अष्टक:7, अध्याय:1}
पव॑स्वगो॒जिद॑श्व॒जिद्वि॑श्व॒जित्‌सो᳚मरण्य॒जित् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

प्र॒जाव॒द्‌रत्न॒माभ॑र॒(स्वाहा᳚) || 1 || वर्ग:16

पव॑स्वा॒द्भ्यो,अदा᳚भ्यः॒पव॒स्वौष॑धीभ्यः |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

पव॑स्वधि॒षणा᳚भ्यः॒(स्वाहा᳚) || 2 ||

त्वंसो᳚म॒पव॑मानो॒विश्वा᳚निदुरि॒तात॑र |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

क॒विःसी᳚द॒निब॒र्हिषि॒(स्वाहा᳚) || 3 ||

पव॑मान॒स्व᳚र्विदो॒जाय॑मानोऽभवोम॒हान् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

इन्दो॒विश्वाँ᳚,अ॒भीद॑सि॒(स्वाहा᳚) || 4 ||

[60] प्रगायत्रेणेति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमान सोमोगायत्री तृतीयापुरउष्णिक्{मंडल:9, सूक्त:60}{अनुवाक:2, सूक्त:36}{अष्टक:7, अध्याय:1}
प्रगा᳚य॒त्रेण॑गायत॒पव॑मानं॒विच॑र्षणिम् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

इन्दुं᳚स॒हस्र॑चक्षस॒‌म्(स्वाहा᳚) || 1 || वर्ग:17

तंत्वा᳚स॒हस्र॑चक्षस॒मथो᳚स॒हस्र॑भर्णसम् |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

अति॒वार॑मपाविषुः॒(स्वाहा᳚) || 2 ||

अति॒वारा॒न्‌पव॑मानो,असिष्यदत्क॒लशाँ᳚,अ॒भिधा᳚वति |{काश्यपोवत्सारः | पवमानः सोमः | पुरउष्णिक्}

इन्द्र॑स्य॒हार्द्या᳚वि॒शन्(स्वाहा᳚) || 3 ||

इन्द्र॑स्यसोम॒राध॑से॒शंप॑वस्वविचर्षणे |{काश्यपोवत्सारः | पवमानः सोमः | गायत्री}

प्र॒जाव॒द्‌रेत॒आभ॑र॒(स्वाहा᳚) || 4 ||

[61] अयावीतीति त्रिंशदृचस्य सूक्तस्यांगिरसोऽमहीयुः पवमान सोमो गायत्री |{मंडल:9, सूक्त:61}{अनुवाक:3, सूक्त:1}{अष्टक:7, अध्याय:1}
अ॒यावी॒तीपरि॑स्रव॒यस्त॑इन्दो॒मदे॒ष्वा |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

अ॒वाह᳚न्‌नव॒तीर्नव॒(स्वाहा᳚) || 1 || वर्ग:18

पुरः॑स॒द्यइ॒त्थाधि॑ये॒दिवो᳚दासाय॒शम्ब॑रम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

अध॒त्यंतु॒र्वशं॒यदु॒‌म्(स्वाहा᳚) || 2 ||

परि॑णो॒,अश्व॑मश्व॒विद्गोम॑दिन्दो॒हिर᳚ण्यवत् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

क्षरा᳚सह॒स्रिणी॒रिषः॒(स्वाहा᳚) || 3 ||

पव॑मानस्यतेव॒यंप॒वित्र॑मभ्युन्द॒तः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

स॒खि॒त्वमावृ॑णीमहे॒(स्वाहा᳚) || 4 ||

येते᳚प॒वित्र॑मू॒र्मयो᳚ऽभि॒क्षर᳚न्ति॒धार॑या |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

तेभि᳚र्नःसोममृळय॒(स्वाहा᳚) || 5 ||

सनः॑पुना॒नआभ॑रर॒यिंवी॒रव॑ती॒मिष᳚म् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

ईशा᳚नःसोमवि॒श्वतः॒(स्वाहा᳚) || 6 || वर्ग:19

ए॒तमु॒त्यंदश॒क्षिपो᳚मृ॒जन्ति॒सिन्धु॑मातरम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

समा᳚दि॒त्येभि॑रख्यत॒(स्वाहा᳚) || 7 ||

समिन्द्रे᳚णो॒तवा॒युना᳚सु॒तए᳚तिप॒वित्र॒आ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

संसूर्य॑स्यर॒श्मिभिः॒(स्वाहा᳚) || 8 ||

सनो॒भगा᳚यवा॒यवे᳚पू॒ष्णेप॑वस्व॒मधु॑मान् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

चारु᳚र्मि॒त्रेवरु॑णेच॒(स्वाहा᳚) || 9 ||

उ॒च्चाते᳚जा॒तमन्ध॑सोदि॒विषद्‌भूम्याद॑दे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

उ॒ग्रंशर्म॒महि॒श्रवः॒(स्वाहा᳚) || 10 ||

ए॒नाविश्वा᳚न्य॒र्यआद्यु॒म्नानि॒मानु॑षाणाम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

सिषा᳚सन्तोवनामहे॒(स्वाहा᳚) || 11 || वर्ग:20

सन॒इन्द्रा᳚य॒यज्य॑वे॒वरु॑णायम॒रुद्भ्यः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

व॒रि॒वो॒वित्‌परि॑स्रव॒(स्वाहा᳚) || 12 ||

उपो॒षुजा॒तम॒प्तुरं॒गोभि॑र्भ॒ङ्गंपरि॑ष्कृतम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

इन्दुं᳚दे॒वा,अ॑यासिषुः॒(स्वाहा᳚) || 13 ||

तमिद्‌व॑र्धन्तुनो॒गिरो᳚व॒त्संसं॒शिश्व॑रीरिव |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

यइन्द्र॑स्यहृदं॒सनिः॒(स्वाहा᳚) || 14 ||

अर्षा᳚णःसोम॒शंगवे᳚धु॒क्षस्व॑पि॒प्युषी॒मिष᳚म् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

वर्धा᳚समु॒द्रमु॒क्थ्य॑१(अं॒)(स्वाहा᳚) || 15 ||

पव॑मानो,अजीजनद्दि॒वश्चि॒त्रंनत᳚न्य॒तुम् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

ज्योति᳚र्वैश्वान॒रंबृ॒हत्(स्वाहा᳚) || 16 || वर्ग:21

पव॑मानस्यते॒रसो॒मदो᳚राजन्नदुच्छु॒नः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

विवार॒मव्य॑मर्षति॒(स्वाहा᳚) || 17 ||

पव॑मान॒रस॒स्तव॒दक्षो॒विरा᳚जतिद्यु॒मान् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

ज्योति॒र्विश्वं॒स्व॑र्दृ॒शे(स्वाहा᳚) || 18 ||

यस्ते॒मदो॒वरे᳚ण्य॒स्तेना᳚पव॒स्वान्ध॑सा |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

दे॒वा॒वीर॑घशंस॒हा(स्वाहा᳚) || 19 ||

जघ्नि᳚र्वृ॒त्रम॑मि॒त्रियं॒सस्नि॒र्वाजं᳚दि॒वेदि॑वे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

गो॒षा,उ॑अश्व॒सा,अ॑सि॒(स्वाहा᳚) || 20 ||

सम्मि॑श्लो,अरु॒षोभ॑वसूप॒स्थाभि॒र्नधे॒नुभिः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

सीद᳚ञ्छ्ये॒नोनयोनि॒मा(स्वाहा᳚) || 21 || वर्ग:22

सप॑वस्व॒यआवि॒थेन्द्रं᳚वृ॒त्राय॒हन्त॑वे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

व॒व्रि॒वांसं᳚म॒हीर॒पः(स्वाहा᳚) || 22 ||

सु॒वीरा᳚सोव॒यंधना॒जये᳚मसोममीढ्वः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

पु॒ना॒नोव॑र्धनो॒गिरः॒(स्वाहा᳚) || 23 ||

त्वोता᳚स॒स्तवाव॑सा॒स्याम॑व॒न्वन्त॑आ॒मुरः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

सोम᳚व्र॒तेषु॑जागृहि॒(स्वाहा᳚) || 24 ||

अ॒प॒घ्नन्‌प॑वते॒मृधोऽप॒सोमो॒,अरा᳚व्णः |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

गच्छ॒न्निन्द्र॑स्यनिष्कृ॒तम्(स्वाहा᳚) || 25 ||

म॒होनो᳚रा॒यआभ॑र॒पव॑मानज॒हीमृधः॑ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

रास्वे᳚न्दोवी॒रव॒द्‌यशः॒(स्वाहा᳚) || 26 || वर्ग:23

नत्वा᳚श॒तंच॒नह्रुतो॒राधो॒दित्स᳚न्त॒मामि॑नन् |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

यत्‌पु॑ना॒नोम॑ख॒स्यसे॒(स्वाहा᳚) || 27 ||

पव॑स्वेन्दो॒वृषा᳚सु॒तःकृ॒धीनो᳚य॒शसो॒जने᳚ |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

विश्वा॒,अप॒द्विषो᳚जहि॒(स्वाहा᳚) || 28 ||

अस्य॑तेस॒ख्येव॒यंतवे᳚न्दोद्यु॒म्नउ॑त्त॒मे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

सा॒स॒ह्याम॑पृतन्य॒तः(स्वाहा᳚) || 29 ||

याते᳚भी॒मान्यायु॑धाति॒ग्मानि॒सन्ति॒धूर्व॑णे |{आत्रेयो वस्युः | पवमानः सोमः | गायत्री}

रक्षा᳚समस्यनोनि॒दः(स्वाहा᳚) || 30 ||

[62] एतेअसृग्रमिति त्रिंशदृचस्य सूक्तस्य भार्गवोजमदग्निः पवमानसोमो गायत्री |{मंडल:9, सूक्त:62}{अनुवाक:3, सूक्त:2}{अष्टक:7, अध्याय:1}
ए॒ते,अ॑सृग्र॒मिन्द॑वस्ति॒रःप॒वित्र॑मा॒शवः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

विश्वा᳚न्य॒भिसौभ॑गा॒(स्वाहा᳚) || 1 || वर्ग:24

वि॒घ्नन्तो᳚दुरि॒तापु॒रुसु॒गातो॒काय॑वा॒जिनः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

तना᳚कृ॒ण्वन्तो॒,अर्व॑ते॒(स्वाहा᳚) || 2 ||

कृ॒ण्वन्तो॒वरि॑वो॒गवे॒ऽभ्य॑र्षन्तिसुष्टु॒तिम् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

इळा᳚म॒स्मभ्यं᳚सं॒यत॒‌म्(स्वाहा᳚) || 3 ||

असा᳚व्यं॒शुर्मदा᳚या॒ऽप्सुदक्षो᳚गिरि॒ष्ठाः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

श्ये॒नोनयोनि॒मास॑द॒‌त्(स्वाहा᳚) || 4 ||

शु॒भ्रमन्धो᳚दे॒ववा᳚तम॒प्सुधू॒तोनृभिः॑सु॒तः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

स्वद᳚न्ति॒गावः॒पयो᳚भिः॒(स्वाहा᳚) || 5 ||

आदी॒मश्वं॒नहेता॒रोऽशू᳚शुभन्न॒मृता᳚य |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

मध्वो॒रसं᳚सध॒मादे॒(स्वाहा᳚) || 6 || वर्ग:25

यास्ते॒धारा᳚मधु॒श्चुतोऽसृ॑ग्रमिन्दऊ॒तये᳚ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

ताभिः॑प॒वित्र॒मास॑दः॒(स्वाहा᳚) || 7 ||

सो,अ॒र्षेन्द्रा᳚यपी॒तये᳚ति॒रोरोमा᳚ण्य॒व्यया᳚ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

सीद॒न्‌योना॒वने॒ष्वा(स्वाहा᳚) || 8 ||

त्वमि᳚न्दो॒परि॑स्रव॒स्वादि॑ष्ठो॒,अङ्गि॑रोभ्यः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

व॒रि॒वो॒विद्‌घृ॒तंपयः॒(स्वाहा᳚) || 9 ||

अ॒यंविच॑र्षणिर्हि॒तःपव॑मानः॒सचे᳚तति |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

हि॒न्वा॒नआप्यं᳚बृ॒हत्(स्वाहा᳚) || 10 ||

ए॒षवृषा॒वृष᳚व्रतः॒पव॑मानो,अशस्ति॒हा |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

कर॒द्‌वसू᳚निदा॒शुषे॒(स्वाहा᳚) || 11 || वर्ग:26

आप॑वस्वसह॒स्रिणं᳚र॒यिंगोम᳚न्तम॒श्विन᳚म् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

पु॒रु॒श्च॒न्द्रंपु॑रु॒स्पृह॒‌म्(स्वाहा᳚) || 12 ||

ए॒षस्यपरि॑षिच्यतेमर्मृ॒ज्यमा᳚नआ॒युभिः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

उ॒रु॒गा॒यःक॒विक्र॑तुः॒(स्वाहा᳚) || 13 ||

स॒हस्रो᳚तिःश॒ताम॑घोवि॒मानो॒रज॑सःक॒विः |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

इन्द्रा᳚यपवते॒मदः॒(स्वाहा᳚) || 14 ||

गि॒राजा॒तइ॒हस्तु॒तइन्दु॒रिन्द्रा᳚यधीयते |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

विर्योना᳚वस॒तावि॑व॒(स्वाहा᳚) || 15 ||

पव॑मानःसु॒तोनृभिः॒सोमो॒वाज॑मिवासरत् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

च॒मूषु॒शक्म॑ना॒सद॒‌म्(स्वाहा᳚) || 16 || वर्ग:27

तंत्रि॑पृ॒ष्ठेत्रि॑वन्धु॒रेरथे᳚युञ्जन्ति॒यात॑वे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

ऋषी᳚णांस॒प्तधी॒तिभिः॒(स्वाहा᳚) || 17 ||

तंसो᳚तारोधन॒स्पृत॑मा॒शुंवाजा᳚य॒यात॑वे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

हरिं᳚हिनोतवा॒जिन॒‌म्(स्वाहा᳚) || 18 ||

आ॒वि॒शन्‌क॒लशं᳚सु॒तोविश्वा॒,अर्ष᳚न्न॒भिश्रियः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

शूरो॒नगोषु॑तिष्ठति॒(स्वाहा᳚) || 19 ||

आत॑इन्दो॒मदा᳚य॒कंपयो᳚दुहन्त्या॒यवः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

दे॒वादे॒वेभ्यो॒मधु॒(स्वाहा᳚) || 20 ||

आनः॒सोमं᳚प॒वित्र॒आसृ॒जता॒मधु॑मत्तमम् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

दे॒वेभ्यो᳚देव॒श्रुत्त॑म॒‌म्(स्वाहा᳚) || 21 || वर्ग:28

ए॒तेसोमा᳚,असृक्षतगृणा॒नाःश्रव॑सेम॒हे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

म॒दिन्त॑मस्य॒धार॑या॒(स्वाहा᳚) || 22 ||

अ॒भिगव्या᳚निवी॒तये᳚नृ॒म्णापु॑ना॒नो,अ॑र्षसि |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

स॒नद्वा᳚जः॒परि॑स्रव॒(स्वाहा᳚) || 23 ||

उ॒तनो॒गोम॑ती॒रिषो॒विश्वा᳚,अर्षपरि॒ष्टुभः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

गृ॒णा॒नोज॒मद॑ग्निना॒(स्वाहा᳚) || 24 ||

पव॑स्ववा॒चो,अ॑ग्रि॒यःसोम॑चि॒त्राभि॑रू॒तिभिः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

अ॒भिविश्वा᳚नि॒काव्या॒(स्वाहा᳚) || 25 ||

त्वंस॑मु॒द्रिया᳚,अ॒पो᳚ऽग्रि॒योवाच॑ई॒रय॑न् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

पव॑स्वविश्वमेजय॒(स्वाहा᳚) || 26 || वर्ग:29

तुभ्ये॒माभुव॑नाकवेमहि॒म्नेसो᳚मतस्थिरे |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

तुभ्य॑मर्षन्ति॒सिन्ध॑वः॒(स्वाहा᳚) || 27 ||

प्रते᳚दि॒वोनवृ॒ष्टयो॒धारा᳚यन्त्यस॒श्चतः॑ |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

अ॒भिशु॒क्रामु॑प॒स्तिर॒‌म्(स्वाहा᳚) || 28 ||

इन्द्रा॒येन्दुं᳚पुनीतनो॒ग्रंदक्षा᳚य॒साध॑नम् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

ई॒शा॒नंवी॒तिरा᳚धस॒‌म्(स्वाहा᳚) || 29 ||

पव॑मानऋ॒तःक॒विःसोमः॑प॒वित्र॒मास॑दत् |{भार्गवोजमदग्निः | पवमानः सोमः | गायत्री}

दध॑त्‌स्तो॒त्रेसु॒वीर्य॒‌म्(स्वाहा᳚) || 30 ||

[63] आपवस्वेति त्रिंशदृचस्य सूक्तस्य काश्यपोनिध्रुविः पवमान सोमो गायत्री |{मंडल:9, सूक्त:63}{अनुवाक:3, सूक्त:3}{अष्टक:7, अध्याय:1}
आप॑वस्वसह॒स्रिणं᳚र॒यिंसो᳚मसु॒वीर्य᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

अ॒स्मेश्रवां᳚सिधारय॒(स्वाहा᳚) || 1 || वर्ग:30

इष॒मूर्जं᳚चपिन्वस॒इन्द्रा᳚यमत्स॒रिन्त॑मः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

च॒मूष्वानिषी᳚दसि॒(स्वाहा᳚) || 2 ||

सु॒तइन्द्रा᳚य॒विष्ण॑वे॒सोमः॑क॒लशे᳚,अक्षरत् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

मधु॑माँ,अस्तुवा॒यवे॒(स्वाहा᳚) || 3 ||

ए॒ते,अ॑सृग्रमा॒शवोऽति॒ह्वरां᳚सिब॒भ्रवः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

सोमा᳚ऋ॒तस्य॒धार॑या॒(स्वाहा᳚) || 4 ||

इन्द्रं॒वर्ध᳚न्तो,अ॒प्तुरः॑कृ॒ण्वन्तो॒विश्व॒मार्य᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

अ॒प॒घ्नन्तो॒,अरा᳚व्णः॒(स्वाहा᳚) || 5 ||

सु॒ता,अनु॒स्वमारजो॒ऽभ्य॑र्षन्तिब॒भ्रवः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

इन्द्रं॒गच्छ᳚न्त॒इन्द॑वः॒(स्वाहा᳚) || 6 || वर्ग:31

अ॒याप॑वस्व॒धार॑या॒यया॒सूर्य॒मरो᳚चयः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

हि॒न्वा॒नोमानु॑षीर॒पः(स्वाहा᳚) || 7 ||

अयु॑क्त॒सूर॒एत॑शं॒पव॑मानोम॒नावधि॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

अ॒न्तरि॑क्षेण॒यात॑वे॒(स्वाहा᳚) || 8 ||

उ॒तत्याह॒रितो॒दश॒सूरो᳚,अयुक्त॒यात॑वे |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

इन्दु॒रिन्द्र॒इति॑ब्रु॒वन्(स्वाहा᳚) || 9 ||

परी॒तोवा॒यवे᳚सु॒तंगिर॒इन्द्रा᳚यमत्स॒रम् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

अव्यो॒वारे᳚षुसिञ्चत॒(स्वाहा᳚) || 10 ||

पव॑मानवि॒दार॒यिम॒स्मभ्यं᳚सोमदु॒ष्टर᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

योदू॒णाशो᳚वनुष्य॒ता(स्वाहा᳚) || 11 || वर्ग:32

अ॒भ्य॑र्षसह॒स्रिणं᳚र॒यिंगोम᳚न्तम॒श्विन᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

अ॒भिवाज॑मु॒तश्रवः॒(स्वाहा᳚) || 12 ||

सोमो᳚दे॒वोनसूर्योऽद्रि॑भिःपवतेसु॒तः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

दधा᳚नःक॒लशे॒रस॒‌म्(स्वाहा᳚) || 13 ||

ए॒तेधामा॒न्यार्या᳚शु॒क्रा,ऋ॒तस्य॒धार॑या |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

वाजं॒गोम᳚न्तमक्षर॒‌न्(स्वाहा᳚) || 14 ||

सु॒ता,इन्द्रा᳚यव॒ज्रिणे॒सोमा᳚सो॒दध्या᳚शिरः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

प॒वित्र॒मत्य॑क्षर॒‌न्(स्वाहा᳚) || 15 ||

प्रसो᳚म॒मधु॑मत्तमोरा॒ये,अ॑र्षप॒वित्र॒आ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

मदो॒योदे᳚व॒वीत॑मः॒(स्वाहा᳚) || 16 || वर्ग:33

तमी᳚मृजन्त्या॒यवो॒हरिं᳚न॒दीषु॑वा॒जिन᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

इन्दु॒मिन्द्रा᳚यमत्स॒रम्(स्वाहा᳚) || 17 ||

आप॑वस्व॒हिर᳚ण्यव॒दश्वा᳚वत्‌सोमवी॒रव॑त् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

वाजं॒गोम᳚न्त॒माभ॑र॒(स्वाहा᳚) || 18 ||

परि॒वाजे॒नवा᳚ज॒युमव्यो॒वारे᳚षुसिञ्चत |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

इन्द्रा᳚य॒मधु॑मत्तम॒‌म्(स्वाहा᳚) || 19 ||

क॒विंमृ॑जन्ति॒मर्ज्यं᳚धी॒भिर्विप्रा᳚,अव॒स्यवः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

वृषा॒कनि॑क्रदर्षति॒(स्वाहा᳚) || 20 ||

वृष॑णंधी॒भिर॒प्तुरं॒सोम॑मृ॒तस्य॒धार॑या |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

म॒तीविप्राः॒सम॑स्वर॒‌न्(स्वाहा᳚) || 21 || वर्ग:34

पव॑स्वदेवायु॒षगिन्द्रं᳚गच्छतुते॒मदः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

वा॒युमारो᳚ह॒धर्म॑णा॒(स्वाहा᳚) || 22 ||

पव॑मान॒नितो᳚शसेर॒यिंसो᳚मश्र॒वाय्य᳚म् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

प्रि॒यःस॑मु॒द्रमावि॑श॒(स्वाहा᳚) || 23 ||

अ॒प॒घ्नन्‌प॑वसे॒मृधः॑क्रतु॒वित्‌सो᳚ममत्स॒रः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

नु॒दस्वादे᳚वयुं॒जन॒‌म्(स्वाहा᳚) || 24 ||

पव॑माना,असृक्षत॒सोमाः᳚शु॒क्रास॒इन्द॑वः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

अ॒भिविश्वा᳚नि॒काव्या॒(स्वाहा᳚) || 25 ||

पव॑मानासआ॒शवः॑शु॒भ्रा,अ॑सृग्र॒मिन्द॑वः |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

घ्नन्तो॒विश्वा॒,अप॒द्विषः॒(स्वाहा᳚) || 26 || वर्ग:35

पव॑मानादि॒वस्पर्य॒न्तरि॑क्षादसृक्षत |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

पृ॒थि॒व्या,अधि॒सान॑वि॒(स्वाहा᳚) || 27 ||

पु॒ना॒नःसो᳚म॒धार॒येन्दो॒विश्वा॒,अप॒स्रिधः॑ |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

ज॒हिरक्षां᳚सिसुक्रतो॒(स्वाहा᳚) || 28 ||

अ॒प॒घ्नन्‌त्सो᳚मर॒क्षसो॒ऽभ्य॑र्ष॒कनि॑क्रदत् |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

द्यु॒मन्तं॒शुष्म॑मुत्त॒मम्(स्वाहा᳚) || 29 ||

अ॒स्मेवसू᳚निधारय॒सोम॑दि॒व्यानि॒पार्थि॑वा |{काश्यपोनिध्रुविः | पवमानः सोमः | गायत्री}

इन्दो॒विश्वा᳚नि॒वार्या॒(स्वाहा᳚) || 30 ||

[64] वृषासोमेति त्रिंशदृचस्यसूक्तस्य मारीचः कश्यपः पवमानसोमोगायत्री |{मंडल:9, सूक्त:64}{अनुवाक:3, सूक्त:4}{अष्टक:7, अध्याय:1}
वृषा᳚सोमद्यु॒माँ,अ॑सि॒वृषा᳚देव॒वृष᳚व्रतः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

वृषा॒धर्मा᳚णिदधिषे॒(स्वाहा᳚) || 1 || वर्ग:36

वृष्ण॑स्ते॒वृष्ण्यं॒शवो॒वृषा॒वनं॒वृषा॒मदः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

स॒त्यंवृ॑ष॒न्‌वृषेद॑सि॒(स्वाहा᳚) || 2 ||

अश्वो॒नच॑क्रदो॒वृषा॒संगा,इ᳚न्दो॒समर्व॑तः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

विनो᳚रा॒येदुरो᳚वृधि॒(स्वाहा᳚) || 3 ||

असृ॑क्षत॒प्रवा॒जिनो᳚ग॒व्यासोमा᳚सो,अश्व॒या |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

शु॒क्रासो᳚वीर॒याशवः॒(स्वाहा᳚) || 4 ||

शु॒म्भमा᳚ना,ऋता॒युभि᳚र्मृ॒ज्यमा᳚ना॒गभ॑स्त्योः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

पव᳚न्ते॒वारे᳚,अ॒व्यये॒(स्वाहा᳚) || 5 ||

तेविश्वा᳚दा॒शुषे॒वसु॒सोमा᳚दि॒व्यानि॒पार्थि॑वा |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

पव᳚न्ता॒मान्तरि॑क्ष्या॒(स्वाहा᳚) || 6 || वर्ग:37

पव॑मानस्यविश्ववि॒त्प्रते॒सर्गा᳚,असृक्षत |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

सूर्य॑स्येव॒नर॒श्मयः॒(स्वाहा᳚) || 7 ||

के॒तुंकृ॒ण्वन्‌दि॒वस्परि॒विश्वा᳚रू॒पाभ्य॑र्षसि |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

स॒मु॒द्रःसो᳚मपिन्वसे॒(स्वाहा᳚) || 8 ||

हि॒न्वा॒नोवाच॑मिष्यसि॒पव॑मान॒विध᳚र्मणि |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

अक्रा᳚न्‌दे॒वोनसूर्यः॒(स्वाहा᳚) || 9 ||

इन्दुः॑पविष्ट॒चेत॑नःप्रि॒यःक॑वी॒नांम॒ती |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

सृ॒जदश्वं᳚र॒थीरि॑व॒(स्वाहा᳚) || 10 ||

ऊ॒र्मिर्यस्ते᳚प॒वित्र॒आदे᳚वा॒वीःप॒र्यक्ष॑रत् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

सीद᳚न्नृ॒तस्य॒योनि॒मा(स्वाहा᳚) || 11 || वर्ग:38

सनो᳚,अर्षप॒वित्र॒आमदो॒योदे᳚व॒वीत॑मः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

इन्द॒विन्द्रा᳚यपी॒तये॒(स्वाहा᳚) || 12 ||

इ॒षेप॑वस्व॒धार॑यामृ॒ज्यमा᳚नोमनी॒षिभिः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

इन्दो᳚रु॒चाभिगा,इ॑हि॒(स्वाहा᳚) || 13 ||

पु॒ना॒नोवरि॑वस्कृ॒ध्यूर्जं॒जना᳚यगिर्वणः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

हरे᳚सृजा॒नआ॒शिर॒‌म्(स्वाहा᳚) || 14 ||

पु॒ना॒नोदे॒ववी᳚तय॒इन्द्र॑स्ययाहिनिष्कृ॒तम् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

द्यु॒ता॒नोवा॒जिभि᳚र्य॒तः(स्वाहा᳚) || 15 ||

प्रहि᳚न्वा॒नास॒इन्द॒वोऽच्छा᳚समु॒द्रमा॒शवः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

धि॒याजू॒ता,अ॑सृक्षत॒(स्वाहा᳚) || 16 || वर्ग:39

म॒र्मृ॒जा॒नास॑आ॒यवो॒वृथा᳚समु॒द्रमिन्द॑वः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

अग्म᳚न्नृ॒तस्य॒योनि॒मा(स्वाहा᳚) || 17 ||

परि॑णोयाह्यस्म॒युर्विश्वा॒वसू॒न्योज॑सा |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

पा॒हिनः॒शर्म॑वी॒रव॒॑‌त्(स्वाहा᳚) || 18 ||

मिमा᳚ति॒वह्नि॒रेत॑शःप॒दंयु॑जा॒नऋक्व॑भिः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

प्रयत्‌स॑मु॒द्रआहि॑तः॒(स्वाहा᳚) || 19 ||

आयद्‌योनिं᳚हिर॒ण्यय॑मा॒शुरृ॒तस्य॒सीद॑ति |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

जहा॒त्यप्र॑चेतसः॒(स्वाहा᳚) || 20 ||

अ॒भिवे॒ना,अ॑नूष॒तेय॑क्षन्ति॒प्रचे᳚तसः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

मज्ज॒न्त्यवि॑चेतसः॒(स्वाहा᳚) || 21 || वर्ग:40

इन्द्रा᳚येन्दोम॒रुत्व॑ते॒पव॑स्व॒मधु॑मत्तमः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

ऋ॒तस्य॒योनि॑मा॒सद॒‌म्(स्वाहा᳚) || 22 ||

तंत्वा॒विप्रा᳚वचो॒विदः॒परि॑ष्कृण्वन्तिवे॒धसः॑ |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

संत्वा᳚मृजन्त्या॒यवः॒(स्वाहा᳚) || 23 ||

रसं᳚तेमि॒त्रो,अ᳚र्य॒मापिब᳚न्ति॒वरु॑णःकवे |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

पव॑मानस्यम॒रुतः॒(स्वाहा᳚) || 24 ||

त्वंसो᳚मविप॒श्चितं᳚पुना॒नोवाच॑मिष्यसि |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

इन्दो᳚स॒हस्र॑भर्णस॒‌म्(स्वाहा᳚) || 25 ||

उ॒तोस॒हस्र॑भर्णसं॒वाचं᳚सोममख॒स्युव᳚म् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

पु॒ना॒नइ᳚न्द॒वाभ॑र॒(स्वाहा᳚) || 26 || वर्ग:41

पु॒ना॒नइ᳚न्दवेषां॒पुरु॑हूत॒जना᳚नाम् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

प्रि॒यःस॑मु॒द्रमावि॑श॒(स्वाहा᳚) || 27 ||

दवि॑द्युतत्यारु॒चाप॑रि॒ष्टोभ᳚न्त्याकृ॒पा |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

सोमाः᳚शु॒क्रागवा᳚शिरः॒(स्वाहा᳚) || 28 ||

हि॒न्वा॒नोहे॒तृभि᳚र्य॒तआवाजं᳚वा॒ज्य॑क्रमीत् |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

सीद᳚न्तोव॒नुषो᳚यथा॒(स्वाहा᳚) || 29 ||

ऋ॒धक्‌सो᳚मस्व॒स्तये᳚संजग्मा॒नोदि॒वःक॒विः |{मारीचः कश्यपः | पवमानः सोमः | गायत्री}

पव॑स्व॒सूर्यो᳚दृ॒शे(स्वाहा᳚) || 30 ||

[65] हिन्वन्तीति त्रिंशदृचस्य सूक्तस्य वारुणिर्भृगुः पवमानसोमोगायत्री | (अत्रभार्गवोजमदग्निः पाक्षिकः) (पवमान पारायण चतुर्थोध्यायः){मंडल:9, सूक्त:65}{अनुवाक:3, सूक्त:5}{अष्टक:7, अध्याय:2}
हि॒न्वन्ति॒सूर॒मुस्र॑यः॒स्वसा᳚रोजा॒मय॒स्पति᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

म॒हामिन्दुं᳚मही॒युवः॒(स्वाहा᳚) || 1 || वर्ग:1

पव॑मानरु॒चारु॑चादे॒वोदे॒वेभ्य॒स्परि॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

विश्वा॒वसू॒न्यावि॑श॒(स्वाहा᳚) || 2 ||

आप॑वमानसुष्टु॒तिंवृ॒ष्टिंदे॒वेभ्यो॒दुवः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

इ॒षेप॑वस्वसं॒यत॒‌म्(स्वाहा᳚) || 3 ||

वृषा॒ह्यसि॑भा॒नुना᳚द्यु॒मन्तं᳚त्वाहवामहे |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

पव॑मानस्वा॒ध्य॑१(अः॒)(स्वाहा᳚) || 4 ||

आप॑वस्वसु॒वीर्यं॒मन्द॑मानःस्वायुध |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

इ॒होष्वि᳚न्द॒वाग॑हि॒(स्वाहा᳚) || 5 ||

यद॒द्भिःप॑रिषि॒च्यसे᳚मृ॒ज्यमा᳚नो॒गभ॑स्त्योः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

द्रुणा᳚स॒धस्थ॑मश्नुषे॒(स्वाहा᳚) || 6 || वर्ग:2

प्रसोमा᳚यव्यश्व॒वत्पव॑मानायगायत |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

म॒हेस॒हस्र॑चक्षसे॒(स्वाहा᳚) || 7 ||

यस्य॒वर्णं᳚मधु॒श्चुतं॒हरिं᳚हि॒न्वन्त्यद्रि॑भिः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

इन्दु॒मिन्द्रा᳚यपी॒तये॒(स्वाहा᳚) || 8 ||

तस्य॑तेवा॒जिनो᳚व॒यंविश्वा॒धना᳚निजि॒ग्युषः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

स॒खि॒त्वमावृ॑णीमहे॒(स्वाहा᳚) || 9 ||

वृषा᳚पवस्व॒धार॑याम॒रुत्व॑तेचमत्स॒रः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

विश्वा॒दधा᳚न॒ओज॑सा॒(स्वाहा᳚) || 10 ||

तंत्वा᳚ध॒र्तार॑मो॒ण्यो॒३॑(ओः॒)पव॑मानस्व॒र्दृश᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

हि॒न्वेवाजे᳚षुवा॒जिन॒‌म्(स्वाहा᳚) || 11 || वर्ग:3

अ॒याचि॒त्तोवि॒पानया॒हरिः॑पवस्व॒धार॑या |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

युजं॒वाजे᳚षुचोदय॒(स्वाहा᳚) || 12 ||

आन॑इन्दोम॒हीमिषं॒पव॑स्ववि॒श्वद॑र्शतः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

अ॒स्मभ्यं᳚सोमगातु॒वित्(स्वाहा᳚) || 13 ||

आक॒लशा᳚,अनूष॒तेन्दो॒धारा᳚भि॒रोज॑सा |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

एन्द्र॑स्यपी॒तये᳚विश॒(स्वाहा᳚) || 14 ||

यस्य॑ते॒मद्यं॒रसं᳚ती॒व्रंदु॒हन्त्यद्रि॑भिः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

सप॑वस्वाभिमाति॒हा(स्वाहा᳚) || 15 ||

राजा᳚मे॒धाभि॑रीयते॒पव॑मानोम॒नावधि॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

अ॒न्तरि॑क्षेण॒यात॑वे॒(स्वाहा᳚) || 16 || वर्ग:4

आन॑इन्दोशत॒ग्विनं॒गवां॒पोषं॒स्वश्व्य᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

वहा॒भग॑त्तिमू॒तये॒(स्वाहा᳚) || 17 ||

आनः॑सोम॒सहो॒जुवो᳚रू॒पंनवर्च॑सेभर |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

सु॒ष्वा॒णोदे॒ववी᳚तये॒(स्वाहा᳚) || 18 ||

अर्षा᳚सोमद्यु॒मत्त॑मो॒ऽभिद्रोणा᳚नि॒रोरु॑वत् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

सीद᳚ञ्छ्ये॒नोनयोनि॒मा(स्वाहा᳚) || 19 ||

अ॒प्सा,इन्द्रा᳚यवा॒यवे॒वरु॑णायम॒रुद्भ्यः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

सोमो᳚,अर्षति॒विष्ण॑वे॒(स्वाहा᳚) || 20 ||

इषं᳚तो॒काय॑नो॒दध॑द॒स्मभ्यं᳚सोमवि॒श्वतः॑ |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

आप॑वस्वसह॒स्रिण॒‌म्(स्वाहा᳚) || 21 || वर्ग:5

येसोमा᳚सःपरा॒वति॒ये,अ᳚र्वा॒वति॑सुन्वि॒रे |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

येवा॒दःश᳚र्य॒णाव॑ति॒(स्वाहा᳚) || 22 ||

यआ᳚र्जी॒केषु॒कृत्व॑सु॒येमध्ये᳚प॒स्त्या᳚नाम् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

येवा॒जने᳚षुप॒ञ्चसु॒(स्वाहा᳚) || 23 ||

तेनो᳚वृ॒ष्टिंदि॒वस्परि॒पव᳚न्ता॒मासु॒वीर्य᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

सु॒वा॒नादे॒वास॒इन्द॑वः॒(स्वाहा᳚) || 24 ||

पव॑तेहर्य॒तोहरि॑र्गृणा॒नोज॒मद॑ग्निना |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

हि॒न्वा॒नोगोरधि॑त्व॒चि(स्वाहा᳚) || 25 ||

प्रशु॒क्रासो᳚वयो॒जुवो᳚हिन्वा॒नासो॒नसप्त॑यः |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

श्री॒णा॒ना,अ॒प्सुमृ᳚ञ्जत॒(स्वाहा᳚) || 26 || वर्ग:6

तंत्वा᳚सु॒तेष्वा॒भुवो᳚हिन्वि॒रेदे॒वता᳚तये |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

सप॑वस्वा॒नया᳚रु॒चा(स्वाहा᳚) || 27 ||

आते॒दक्षं᳚मयो॒भुवं॒वह्नि॑म॒द्यावृ॑णीमहे |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

पान्त॒मापु॑रु॒स्पृह॒‌म्(स्वाहा᳚) || 28 ||

आम॒न्द्रमावरे᳚ण्य॒माविप्र॒माम॑नी॒षिण᳚म् |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

पान्त॒मापु॑रु॒स्पृह॒‌म्(स्वाहा᳚) || 29 ||

आर॒यिमासु॑चे॒तुन॒मासु॑क्रतोत॒नूष्वा |{वारुणिर्भृगुः | पवमानः सोमः | गायत्री}

पान्त॒मापु॑रु॒स्पृह॒‌म्(स्वाहा᳚) || 30 ||

[66] पवस्वेति त्रिंशदृचस्य सूक्तस्य शतंवैखानसाः पवमानसोम एकोनविंश्यादितिसृणामग्निः पवमानोगायत्र्यष्टादश्यनुष्टुप् (शतं वैखानसाएतेस्वायंभुवाः अतएषांगोत्रंनास्तिएवमग्रेपिनारायणादयऊह्याः) |{मंडल:9, सूक्त:66}{अनुवाक:3, सूक्त:6}{अष्टक:7, अध्याय:2}
पव॑स्वविश्वचर्षणे॒ऽभिविश्वा᳚नि॒काव्या᳚ |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

सखा॒सखि॑भ्य॒ईड्यः॒(स्वाहा᳚) || 1 || वर्ग:7

ताभ्यां॒विश्व॑स्यराजसि॒येप॑वमान॒धाम॑नी |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

प्र॒ती॒चीसो᳚मत॒स्थतुः॒(स्वाहा᳚) || 2 ||

परि॒धामा᳚नि॒यानि॑ते॒त्वंसो᳚मासिवि॒श्वतः॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

पव॑मानऋ॒तुभिः॑कवे॒(स्वाहा᳚) || 3 ||

पव॑स्वज॒नय॒न्निषो॒ऽभिविश्वा᳚नि॒वार्या᳚ |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

सखा॒सखि॑भ्यऊ॒तये॒(स्वाहा᳚) || 4 ||

तव॑शु॒क्रासो᳚,अ॒र्चयो᳚दि॒वस्पृ॒ष्ठेवित᳚न्वते |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

प॒वित्रं᳚सोम॒धाम॑भिः॒(स्वाहा᳚) || 5 ||

तवे॒मेस॒प्तसिन्ध॑वःप्र॒शिषं᳚सोमसिस्रते |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

तुभ्यं᳚धावन्तिधे॒नवः॒(स्वाहा᳚) || 6 || वर्ग:8

प्रसो᳚मयाहि॒धार॑यासु॒तइन्द्रा᳚यमत्स॒रः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

दधा᳚नो॒,अक्षि॑ति॒श्रवः॒(स्वाहा᳚) || 7 ||

समु॑त्वाधी॒भिर॑स्वरन्हिन्व॒तीःस॒प्तजा॒मयः॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

विप्र॑मा॒जावि॒वस्व॑तः॒(स्वाहा᳚) || 8 ||

मृ॒जन्ति॑त्वा॒सम॒ग्रुवोऽव्ये᳚जी॒रावधि॒ष्वणि॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

रे॒भोयद॒ज्यसे॒वने॒(स्वाहा᳚) || 9 ||

पव॑मानस्यतेकवे॒वाजि॒न्‌त्सर्गा᳚,असृक्षत |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

अर्व᳚न्तो॒नश्र॑व॒स्यवः॒(स्वाहा᳚) || 10 ||

अच्छा॒कोशं᳚मधु॒श्चुत॒मसृ॑ग्रं॒वारे᳚,अ॒व्यये᳚ |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

अवा᳚वशन्तधी॒तयः॒(स्वाहा᳚) || 11 || वर्ग:9

अच्छा᳚समु॒द्रमिन्द॒वोऽस्तं॒गावो॒नधे॒नवः॑ |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

अग्म᳚न्नृ॒तस्य॒योनि॒मा(स्वाहा᳚) || 12 ||

प्रण॑इन्दोम॒हेरण॒आपो᳚,अर्षन्ति॒सिन्ध॑वः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

यद्गोभि᳚र्वासयि॒ष्यसे॒(स्वाहा᳚) || 13 ||

अस्य॑तेस॒ख्येव॒यमिय॑क्षन्त॒स्त्वोत॑यः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

इन्दो᳚सखि॒त्वमु॑श्मसि॒(स्वाहा᳚) || 14 ||

आप॑वस्व॒गवि॑ष्टयेम॒हेसो᳚मनृ॒चक्ष॑से |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

एन्द्र॑स्यज॒ठरे᳚विश॒(स्वाहा᳚) || 15 ||

म॒हाँ,अ॑सिसोम॒ज्येष्ठ॑उ॒ग्राणा᳚मिन्द॒ओजि॑ष्ठः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

युध्वा॒सञ्छश्व॑ज्जिगेथ॒(स्वाहा᳚) || 16 || वर्ग:10

यउ॒ग्रेभ्य॑श्चि॒दोजी᳚या॒ञ्छूरे᳚भ्यश्चि॒च्छूर॑तरः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

भू॒रि॒दाभ्य॑श्चि॒न्मंही᳚या॒‌न्(स्वाहा᳚) || 17 ||

त्वंसो᳚म॒सूर॒एष॑स्तो॒कस्य॑सा॒तात॒नूना᳚म् |{शतं वैखानसाः | पवमानः सोमः | अनुष्टुप्}

वृ॒णी॒महे᳚स॒ख्याय॑वृणी॒महे॒युज्या᳚य॒(स्वाहा᳚) || 18 ||

अग्न॒आयूं᳚षिपवस॒आसु॒वोर्ज॒मिषं᳚चनः |{शतं वैखानसाः | पवमानोग्निः | गायत्री}

आ॒रेबा᳚धस्वदु॒च्छुना॒‌म्(स्वाहा᳚) || 19 ||

अ॒ग्निरृषिः॒पव॑मानः॒पाञ्च॑जन्यःपु॒रोहि॑तः |{शतं वैखानसाः | पवमानोग्निः | गायत्री}

तमी᳚महेमहाग॒यम्(स्वाहा᳚) || 20 ||

अग्ने॒पव॑स्व॒स्वपा᳚,अ॒स्मेवर्चः॑सु॒वीर्य᳚म् |{शतं वैखानसाः | पवमानोग्निः | गायत्री}

दध॑द्र॒यिंमयि॒पोष॒‌म्(स्वाहा᳚) || 21 || वर्ग:11

पव॑मानो॒,अति॒स्रिधो॒ऽभ्य॑र्षतिसुष्टु॒तिम् |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

सूरो॒नवि॒श्वद॑र्शतः॒(स्वाहा᳚) || 22 ||

सम᳚र्मृजा॒नआ॒युभिः॒प्रय॑स्वा॒न्‌प्रय॑सेहि॒तः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

इन्दु॒रत्यो᳚विचक्ष॒णः(स्वाहा᳚) || 23 ||

पव॑मानऋ॒तंबृ॒हच्छु॒क्रंज्योति॑रजीजनत् |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

कृ॒ष्णातमां᳚सि॒जङ्घ॑न॒‌त्(स्वाहा᳚) || 24 ||

पव॑मानस्य॒जङ्घ्न॑तो॒हरे᳚श्च॒न्द्रा,अ॑सृक्षत |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

जी॒रा,अ॑जि॒रशो᳚चिषः॒(स्वाहा᳚) || 25 ||

पव॑मानोर॒थीत॑मःशु॒भ्रेभिः॑शु॒भ्रश॑स्तमः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

हरि॑श्चन्द्रोम॒रुद्ग॑णः॒(स्वाहा᳚) || 26 || वर्ग:12

पव॑मानो॒व्य॑श्नवद्र॒श्मिभि᳚र्वाज॒सात॑मः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

दध॑त्‌स्तो॒त्रेसु॒वीर्य॒‌म्(स्वाहा᳚) || 27 ||

प्रसु॑वा॒नइन्दु॑रक्षाःप॒वित्र॒मत्य॒व्यय᳚म् |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

पु॒ना॒नइन्दु॒रिन्द्र॒मा(स्वाहा᳚) || 28 ||

ए॒षसोमो॒,अधि॑त्व॒चिगवां᳚क्रीळ॒त्यद्रि॑भिः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

इन्द्रं॒मदा᳚य॒जोहु॑व॒‌त्(स्वाहा᳚) || 29 ||

यस्य॑तेद्यु॒म्नव॒त्‌पयः॒पव॑मा॒नाभृ॑तंदि॒वः |{शतं वैखानसाः | पवमानः सोमः | गायत्री}

तेन॑नोमृळजी॒वसे॒(स्वाहा᳚) || 30 ||

[67] त्वंसोमासीति द्वात्रिंशदृचस्य सूक्तस्य आद्यानांसप्तानांतृचानांभरद्वाजकश्यपगोतमात्रिविश्वामित्र जमदग्निवसिष्ठा ऋषयः शिष्टानामांगिरसः पवित्रऋषिः (अत्रवसिष्ठोवापवित्रवसिष्ठौवेतिविपक्षौ) पवमानसोमोदेवता दशम्यादितिसृणांपूषावा यत्तेपवित्रमित्यादिपंचानामग्निः अंत्ययोर्द्वयोः पावमान्यधेतागायत्री षोडश्याद्यास्तिस्रोद्विपदागायत्र्यः त्रिंशीपुरउष्णिक् सप्तविंश्येकत्रिंशीद्वात्रिंश्योनुष्टुभः |( पंचविंश्यादितिसृणांक्रमात्सविताग्निसवितारौविश्वेदेवाइतिदेवताअग्निनासह विकल्पंते ) |{मंडल:9, सूक्त:67}{अनुवाक:3, सूक्त:7}{अष्टक:7, अध्याय:2}
त्वंसो᳚मासिधार॒युर्म॒न्द्रओजि॑ष्ठो,अध्व॒रे |{भरद्वाजः | पवमानः सोमः | गायत्री}

पव॑स्वमंह॒यद्र॑यिः॒(स्वाहा᳚) || 1 || वर्ग:13

त्वंसु॒तोनृ॒माद॑नोदध॒न्वान्‌म॑त्स॒रिन्त॑मः |{भरद्वाजः | पवमानः सोमः | गायत्री}

इन्द्रा᳚यसू॒रिरन्ध॑सा॒(स्वाहा᳚) || 2 ||

त्वंसु॑ष्वा॒णो,अद्रि॑भिर॒भ्य॑र्ष॒कनि॑क्रदत् |{भरद्वाजः | पवमानः सोमः | गायत्री}

द्यु॒मन्तं॒शुष्म॑मुत्त॒मम्(स्वाहा᳚) || 3 ||

इन्दु᳚र्हिन्वा॒नो,अ॑र्षतिति॒रोवारा᳚ण्य॒व्यया᳚ |{कश्यपः | पवमानः सोमः | गायत्री}

हरि॒र्वाज॑मचिक्रद॒‌त्(स्वाहा᳚) || 4 ||

इन्दो॒व्यव्य॑मर्षसि॒विश्रवां᳚सि॒विसौभ॑गा |{कश्यपः | पवमानः सोमः | गायत्री}

विवाजा᳚न्‌त्सोम॒गोम॑तः॒(स्वाहा᳚) || 5 ||

आन॑इन्दोशत॒ग्विनं᳚र॒यिंगोम᳚न्तम॒श्विन᳚म् |{कश्यपः | पवमानः सोमः | गायत्री}

भरा᳚सोमसह॒स्रिण॒‌म्(स्वाहा᳚) || 6 || वर्ग:14

पव॑मानास॒इन्द॑वस्ति॒रःप॒वित्र॑मा॒शवः॑ |{गोतमः | पवमानः सोमः | गायत्री}

इन्द्रं॒यामे᳚भिराशत॒(स्वाहा᳚) || 7 ||

क॒कु॒हःसो॒म्योरस॒इन्दु॒रिन्द्रा᳚यपू॒र्व्यः |{गोतमः | पवमानः सोमः | गायत्री}

आ॒युःप॑वतआ॒यवे॒(स्वाहा᳚) || 8 ||

हि॒न्वन्ति॒सूर॒मुस्र॑यः॒पव॑मानंमधु॒श्चुत᳚म् |{गोतमः | पवमानः सोमः | गायत्री}

अ॒भिगि॒रासम॑स्वर॒‌न्(स्वाहा᳚) || 9 ||

अ॒वि॒तानो᳚,अ॒जाश्वः॑पू॒षायाम॑नियामनि |{अत्रिः | पवमानः सोमः पूषा वा | गायत्री}

आभ॑क्षत्‌क॒न्या᳚सुनः॒(स्वाहा᳚) || 10 ||

अ॒यंसोमः॑कप॒र्दिने᳚घृ॒तंनप॑वते॒मधु॑ |{अत्रिः | पवमानः सोमः पूषा वा | गायत्री}

आभ॑क्षत्‌क॒न्या᳚सुनः॒(स्वाहा᳚) || 11 || वर्ग:15

अ॒यंत॑आघृणेसु॒तोघृ॒तंनप॑वते॒शुचि॑ |{अत्रिः | पवमानः सोमः पूषा वा | गायत्री}

आभ॑क्षत्‌क॒न्या᳚सुनः॒(स्वाहा᳚) || 12 ||

वा॒चोज॒न्तुःक॑वी॒नांपव॑स्वसोम॒धार॑या |{विश्वामित्रः | पवमानः सोमः | गायत्री}

दे॒वेषु॑रत्न॒धा,अ॑सि॒(स्वाहा᳚) || 13 ||

आक॒लशे᳚षुधावतिश्ये॒नोवर्म॒विगा᳚हते |{विश्वामित्रः | पवमानः सोमः | गायत्री}

अ॒भिद्रोणा॒कनि॑क्रद॒‌त्(स्वाहा᳚) || 14 ||

परि॒प्रसो᳚मते॒रसोऽस॑र्जिक॒लशे᳚सु॒तः |{विश्वामित्रः | पवमानः सोमः | गायत्री}

श्ये॒नोनत॒क्तो,अ॑र्षति॒(स्वाहा᳚) || 15 ||

पव॑स्वसोमम॒न्दय॒न्निन्द्रा᳚य॒मधु॑मत्तमः॒(स्वाहा᳚) || {जमदग्निः | पवमानः सोमः | द्विपदा गायत्री}16 || वर्ग:16
असृ॑ग्रन्‌दे॒ववी᳚तयेवाज॒यन्तो॒रथा᳚,इव॒(स्वाहा᳚) || {जमदग्निः | पवमानः सोमः | द्विपदा गायत्री}17 ||
तेसु॒तासो᳚म॒दिन्त॑माःशु॒क्रावा॒युम॑सृक्षत॒(स्वाहा᳚) || {जमदग्निः | पवमानः सोमः | द्विपदा गायत्री}18 ||
ग्राव्णा᳚तु॒न्नो,अ॒भिष्टु॑तःप॒वित्रं᳚सोमगच्छसि |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री}

दध॑त्‌स्तो॒त्रेसु॒वीर्य॒‌म्(स्वाहा᳚) || 19 ||

ए॒षतु॒न्नो,अ॒भिष्टु॑तःप॒वित्र॒मति॑गाहते |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री}

र॒क्षो॒हावार॑म॒व्यय॒‌म्(स्वाहा᳚) || 20 ||

यदन्ति॒यच्च॑दूर॒केभ॒यंवि॒न्दति॒मामि॒ह |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री}

पव॑मान॒वितज्ज॑हि॒(स्वाहा᳚) || 21 || वर्ग:17

पव॑मानः॒सो,अ॒द्यनः॑प॒वित्रे᳚ण॒विच॑र्षणिः |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री}

यःपो॒तासपु॑नातुनः॒(स्वाहा᳚) || 22 ||

यत्ते᳚प॒वित्र॑म॒र्चिष्यग्ने॒वित॑तम॒न्तरा |{आंगिरसः पवित्रः | अग्निः | गायत्री}

ब्रह्म॒तेन॑पुनीहिनः॒(स्वाहा᳚) || 23 ||

यत्ते᳚प॒वित्र॑मर्चि॒वदग्ने॒तेन॑पुनीहिनः |{आंगिरसः पवित्रः | अग्निः | गायत्री}

ब्र॒ह्म॒स॒वैःपु॑नीहिनः॒(स्वाहा᳚) || 24 ||

उ॒भाभ्यां᳚देवसवितःप॒वित्रे᳚णस॒वेन॑च |{आंगिरसः पवित्रः | अग्निः | गायत्री}

मांपु॑नीहिवि॒श्वतः॒(स्वाहा᳚) || 25 ||

त्रि॒भिष्ट्वंदे᳚वसवित॒र्वर्षि॑ष्ठैःसोम॒धाम॑भिः |{आंगिरसः पवित्रः | अग्निः | गायत्री}

अग्ने॒दक्षैः᳚पुनीहिनः॒(स्वाहा᳚) || 26 || वर्ग:18

पु॒नन्तु॒मांदे᳚वज॒नाःपु॒नन्तु॒वस॑वोधि॒या |{आंगिरसः पवित्रः | अग्निः | अनुष्टुप्}

विश्वे᳚देवाःपुनी॒तमा॒जात॑वेदःपुनी॒हिमा॒(स्वाहा᳚) || 27 ||

प्रप्या᳚यस्व॒प्रस्य᳚न्दस्व॒सोम॒विश्वे᳚भिरं॒शुभिः॑ |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री}

दे॒वेभ्य॑उत्त॒मंह॒विः(स्वाहा᳚) || 28 ||

उप॑प्रि॒यंपनि॑प्नतं॒युवा᳚नमाहुती॒वृध᳚म् |{आंगिरसः पवित्रः | पवमानः सोमः | गायत्री}

अग᳚न्म॒बिभ्र॑तो॒नमः॒(स्वाहा᳚) || 29 ||

अ॒लाय्य॑स्यपर॒शुर्न॑नाश॒तमाप॑वस्वदेवसोम |{आंगिरसः पवित्रः | पवमानः सोमः | पुर उष्णिक्}

आ॒खुंचि॑दे॒वदे᳚वसोम॒(स्वाहा᳚) || 30 ||

यःपा᳚वमा॒नीर॒ध्येत्यृषि॑भिः॒सम्भृ॑तं॒रस᳚म् |{आंगिरसः पवित्रः | पावमान्य धेतः | अनुष्टुप्}

सर्वं॒सपू॒तम॑श्नातिस्वदि॒तंमा᳚त॒रिश्व॑ना॒(स्वाहा᳚) || 31 ||

पा॒व॒मा॒नीर्यो,अ॒ध्येत्यृषि॑भिः॒सम्भृ॑तं॒रस᳚म् |{आंगिरसः पवित्रः | पावमान्य धेतः | अनुष्टुप्}

तस्मै॒सर॑स्वतीदुहेक्षी॒रंस॒र्पिर्मधू᳚द॒कम्(स्वाहा᳚) || 32 ||

[68] प्रदेवमिति दशर्चस्य सूक्तस्य भालंदनो वत्सप्रिः पवमानसोमोजगत्यंत्यात्रिष्टुप् |{मंडल:9, सूक्त:68}{अनुवाक:4, सूक्त:1}{अष्टक:7, अध्याय:2}
प्रदे॒वमच्छा॒मधु॑मन्त॒इन्द॒वोऽसि॑ष्यदन्त॒गाव॒आनधे॒नवः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती}

ब॒र्हि॒षदो᳚वच॒नाव᳚न्त॒ऊध॑भिःपरि॒स्रुत॑मु॒स्रिया᳚नि॒र्णिजं᳚धिरे॒(स्वाहा᳚) || 1 || वर्ग:19

सरोरु॑वद॒भिपूर्वा᳚,अचिक्रददुपा॒रुहः॑श्र॒थय᳚न्‌त्स्वादते॒हरिः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती}

ति॒रःप॒वित्रं᳚परि॒यन्नु॒रुज्रयो॒निशर्या᳚णिदधतेदे॒वआवर॒‌म्(स्वाहा᳚) || 2 ||

वियोम॒मेय॒म्या᳚संय॒तीमदः॑साकं॒वृधा॒पय॑सापिन्व॒दक्षि॑ता |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती}

म॒ही,अ॑पा॒रेरज॑सीवि॒वेवि॑ददभि॒व्रज॒न्नक्षि॑तं॒पाज॒आद॑दे॒(स्वाहा᳚) || 3 ||

समा॒तरा᳚वि॒चर᳚न्वा॒जय᳚न्न॒पःप्रमेधि॑रःस्व॒धया᳚पिन्वतेप॒दम् |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती}

अं॒शुर्यवे᳚नपिपिशेय॒तोनृभिः॒संजा॒मिभि॒र्नस॑ते॒रक्ष॑ते॒शिरः॒(स्वाहा᳚) || 4 ||

संदक्षे᳚ण॒मन॑साजायतेक॒विरृ॒तस्य॒गर्भो॒निहि॑तोय॒माप॒रः |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती}

यूना᳚ह॒सन्ता᳚प्रथ॒मंविज॑ज्ञतु॒र्गुहा᳚हि॒तंजनि॑म॒नेम॒मुद्य॑त॒‌म्(स्वाहा᳚) || 5 ||

म॒न्द्रस्य॑रू॒पंवि॑विदुर्मनी॒षिणः॑श्ये॒नोयदन्धो॒,अभ॑रत्परा॒वतः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती}

तंम॑र्जयन्तसु॒वृधं᳚न॒दीष्वाँ,उ॒शन्त॑मं॒शुंप॑रि॒यन्त॑मृ॒ग्मिय॒‌म्(स्वाहा᳚) || 6 || वर्ग:20

त्वांमृ॑जन्ति॒दश॒योष॑णःसु॒तंसोम॒ऋषि॑भिर्म॒तिभि॑र्धी॒तिभि᳚र्हि॒तम् |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती}

अव्यो॒वारे᳚भिरु॒तदे॒वहू᳚तिभि॒र्नृभि᳚र्य॒तोवाज॒माद॑र्षिसा॒तये॒(स्वाहा᳚) || 7 ||

प॒रि॒प्र॒यन्तं᳚व॒य्यं᳚सुषं॒सदं॒सोमं᳚मनी॒षा,अ॒भ्य॑नूषत॒स्तुभः॑ |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती}

योधार॑या॒मधु॑माँ,ऊ॒र्मिणा᳚दि॒वइय॑र्ति॒वाचं᳚रयि॒षाळम॑र्त्यः॒(स्वाहा᳚) || 8 ||

अ॒यंदि॒वइ॑यर्ति॒विश्व॒मारजः॒सोमः॑पुना॒नःक॒लशे᳚षुसीदति |{भालंदनो वत्सप्रिः | पवमानः सोमः | जगती}

अ॒द्भिर्गोभि᳚र्मृज्यते॒,अद्रि॑भिःसु॒तःपु॑ना॒नइन्दु॒र्वरि॑वोविदत्प्रि॒यम्(स्वाहा᳚) || 9 ||

ए॒वानः॑सोमपरिषि॒च्यमा᳚नो॒वयो॒दध॑च्चि॒त्रत॑मंपवस्व |{भालंदनो वत्सप्रिः | पवमानः सोमः | त्रिष्टुप्}

अ॒द्वे॒षेद्यावा᳚पृथि॒वीहु॑वेम॒देवा᳚ध॒त्तर॒यिम॒स्मेसु॒वीर॒‌म्(स्वाहा᳚) || 10 ||

[69] इषुर्नेति दशर्चस्य सूक्तस्यांगिरसोहिरण्यस्तूपः पवमानसोमोजगत्यंत्येद्वेत्रिष्टुभौ |{मंडल:9, सूक्त:69}{अनुवाक:4, सूक्त:2}{अष्टक:7, अध्याय:2}
इषु॒र्नधन्व॒न्‌प्रति॑धीयतेम॒तिर्व॒त्सोनमा॒तुरुप॑स॒र्ज्यूध॑नि |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती}

उ॒रुधा᳚रेवदुहे॒,अग्र॑आय॒त्यस्य᳚व्र॒तेष्वपि॒सोम॑इष्यते॒(स्वाहा᳚) || 1 || वर्ग:21

उपो᳚म॒तिःपृ॒च्यते᳚सि॒च्यते॒मधु॑म॒न्द्राज॑नीचोदते,अ॒न्तरा॒सनि॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती}

पव॑मानःसंत॒निःप्र॑घ्न॒तामि॑व॒मधु॑मान्द्र॒प्सःपरि॒वार॑मर्षति॒(स्वाहा᳚) || 2 ||

अव्ये᳚वधू॒युःप॑वते॒परि॑त्व॒चिश्र॑थ्नी॒तेन॒प्तीरदि॑तेरृ॒तंय॒ते |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती}

हरि॑रक्रान्यज॒तःसं᳚य॒तोमदो᳚नृ॒म्णाशिशा᳚नोमहि॒षोनशो᳚भते॒(स्वाहा᳚) || 3 ||

उ॒क्षामि॑माति॒प्रति॑यन्तिधे॒नवो᳚दे॒वस्य॑दे॒वीरुप॑यन्तिनिष्कृ॒तम् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती}

अत्य॑क्रमी॒दर्जु॑नं॒वार॑म॒व्यय॒मत्कं॒ननि॒क्तंपरि॒सोमो᳚,अव्यत॒(स्वाहा᳚) || 4 ||

अमृ॑क्तेन॒रुश॑ता॒वास॑सा॒हरि॒रम॑र्त्योनिर्णिजा॒नःपरि᳚व्यत |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती}

दि॒वस्पृ॒ष्ठंब॒र्हणा᳚नि॒र्णिजे᳚कृतोप॒स्तर॑णंच॒म्वो᳚र्नभ॒स्मय॒‌म्(स्वाहा᳚) || 5 ||

सूर्य॑स्येवर॒श्मयो᳚द्रावयि॒त्नवो᳚मत्स॒रासः॑प्र॒सुपः॑सा॒कमी᳚रते |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती}

तन्तुं᳚त॒तंपरि॒सर्गा᳚सआ॒शवो॒नेन्द्रा᳚दृ॒तेप॑वते॒धाम॒किंच॒न(स्वाहा᳚) || 6 || वर्ग:22

सिन्धो᳚रिवप्रव॒णेनि॒म्नआ॒शवो॒वृष॑च्युता॒मदा᳚सोगा॒तुमा᳚शत |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती}

शंनो᳚निवे॒शेद्वि॒पदे॒चतु॑ष्पदे॒ऽस्मेवाजाः᳚सोमतिष्ठन्तुकृ॒ष्टयः॒(स्वाहा᳚) || 7 ||

आनः॑पवस्व॒वसु॑म॒द्धिर᳚ण्यव॒दश्वा᳚व॒द्गोम॒द्यव॑मत्सु॒वीर्य᳚म् |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | जगती}

यू॒यंहिसो᳚मपि॒तरो॒मम॒स्थन॑दि॒वोमू॒र्धानः॒प्रस्थि॑तावय॒स्कृतः॒(स्वाहा᳚) || 8 ||

ए॒तेसोमाः॒पव॑मानास॒इन्द्रं॒रथा᳚,इव॒प्रय॑युःसा॒तिमच्छ॑ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | त्रिष्टुप्}

सु॒ताःप॒वित्र॒मति॑य॒न्त्यव्यं᳚हि॒त्वीव॒व्रिंह॒रितो᳚वृ॒ष्टिमच्छ॒(स्वाहा᳚) || 9 ||

इन्द॒विन्द्रा᳚यबृह॒तेप॑वस्वसुमृळी॒को,अ॑नव॒द्योरि॒शादाः᳚ |{आङ्गिरसो हिरण्यस्तूपः | पवमानः सोमः | त्रिष्टुप्}

भरा᳚च॒न्द्राणि॑गृण॒तेवसू᳚निदे॒वैर्द्या᳚वापृथिवी॒प्राव॑तंनः॒(स्वाहा᳚) || 10 ||

[70] त्रिरस्माइति दशर्चस्यक्तसूस्य वैश्वामित्रोरेणुः पवमानसोमोजगत्यंत्यात्रिष्टुप् |{मंडल:9, सूक्त:70}{अनुवाक:4, सूक्त:3}{अष्टक:7, अध्याय:2}
त्रिर॑स्मैस॒प्तधे॒नवो᳚दुदुह्रेस॒त्यामा॒शिरं᳚पू॒र्व्येव्यो᳚मनि |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती}

च॒त्वार्य॒न्याभुव॑नानिनि॒र्णिजे॒चारू᳚णिचक्रे॒यदृ॒तैरव॑र्धत॒(स्वाहा᳚) || 1 || वर्ग:23

सभिक्ष॑माणो,अ॒मृत॑स्य॒चारु॑णउ॒भेद्यावा॒काव्ये᳚ना॒विश॑श्रथे |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती}

तेजि॑ष्ठा,अ॒पोमं॒हना॒परि᳚व्यत॒यदी᳚दे॒वस्य॒श्रव॑सा॒सदो᳚वि॒दुः(स्वाहा᳚) || 2 ||

ते,अ॑स्यसन्तुके॒तवोऽमृ॑त्य॒वोऽदा᳚भ्यासोज॒नुषी᳚,उ॒भे,अनु॑ |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती}

येभि᳚र्नृ॒म्णाच॑दे॒व्या᳚चपुन॒तआदिद्राजा᳚नंम॒नना᳚,अगृभ्णत॒(स्वाहा᳚) || 3 ||

समृ॒ज्यमा᳚नोद॒शभिः॑सु॒कर्म॑भिः॒प्रम॑ध्य॒मासु॑मा॒तृषु॑प्र॒मेसचा᳚ |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती}

व्र॒तानि॑पा॒नो,अ॒मृत॑स्य॒चारु॑णउ॒भेनृ॒चक्षा॒,अनु॑पश्यते॒विशौ॒(स्वाहा᳚) || 4 ||

सम᳚र्मृजा॒नइ᳚न्द्रि॒याय॒धाय॑स॒ओभे,अ॒न्तारोद॑सीहर्षतेहि॒तः |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती}

वृषा॒शुष्मे᳚णबाधते॒विदु᳚र्म॒तीरा॒देदि॑शानःशर्य॒हेव॑शु॒रुधः॒(स्वाहा᳚) || 5 ||

समा॒तरा॒नददृ॑शानउ॒स्रियो॒नान॑ददेतिम॒रुता᳚मिवस्व॒नः |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती}

जा॒नन्नृ॒तंप्र॑थ॒मंयत्स्व᳚र्णरं॒प्रश॑स्तये॒कम॑वृणीतसु॒क्रतुः॒(स्वाहा᳚) || 6 || वर्ग:24

रु॒वति॑भी॒मोवृ॑ष॒भस्त॑वि॒ष्यया॒शृङ्गे॒शिशा᳚नो॒हरि॑णीविचक्ष॒णः |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती}

आयोनिं॒सोमः॒सुकृ॑तं॒निषी᳚दतिग॒व्ययी॒त्वग्भ॑वतिनि॒र्णिग॒व्ययी॒(स्वाहा᳚) || 7 ||

शुचिः॑पुना॒नस्त॒न्व॑मरे॒पस॒मव्ये॒हरि॒र्न्य॑धाविष्ट॒सान॑वि |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती}

जुष्टो᳚मि॒त्राय॒वरु॑णायवा॒यवे᳚त्रि॒धातु॒मधु॑क्रियतेसु॒कर्म॑भिः॒(स्वाहा᳚) || 8 ||

पव॑स्वसोमदे॒ववी᳚तये॒वृषेन्द्र॑स्य॒हार्दि॑सोम॒धान॒मावि॑श |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | जगती}

पु॒रानो᳚बा॒धाद्दु॑रि॒ताति॑पारयक्षेत्र॒विद्धिदिश॒आहा᳚विपृच्छ॒ते(स्वाहा᳚) || 9 ||

हि॒तोनसप्ति॑र॒भिवाज॑म॒र्षेन्द्र॑स्येन्दोज॒ठर॒माप॑वस्व |{वैश्वामित्रो वैश्वामित्रो रेणुः | पवमानः सोमः | त्रिष्टुप्}

ना॒वानसिन्धु॒मति॑पर्षिवि॒द्वाञ्छूरो॒नयुध्य॒न्नव॑नोनि॒दःस्पः॒(स्वाहा᳚) || 10 ||

[71] आदक्षिणेति नवर्चस्य सूक्तस्य वैश्वामित्र ऋषभः पवमानसोमोजगत्यंत्यान्त्रिष्टुप् |{मंडल:9, सूक्त:71}{अनुवाक:4, सूक्त:4}{अष्टक:7, अध्याय:2}
आदक्षि॑णासृज्यतेशु॒ष्म्या॒३॑(आ॒)सदं॒वेति॑द्रु॒होर॒क्षसः॑पाति॒जागृ॑विः |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती}

हरि॑रोप॒शंकृ॑णुते॒नभ॒स्पय॑उप॒स्तिरे᳚च॒म्वो॒३॑(ओ॒)र्ब्रह्म॑नि॒र्णिजे॒(स्वाहा᳚) || 1 || वर्ग:25

प्रकृ॑ष्टि॒हेव॑शू॒षए᳚ति॒रोरु॑वदसु॒र्य१॑(अं॒)वर्णं॒निरि॑णीते,अस्य॒तम् |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती}

जहा᳚तिव॒व्रिंपि॒तुरे᳚तिनिष्कृ॒तमु॑प॒प्रुतं᳚कृणुतेनि॒र्णिजं॒तना॒(स्वाहा᳚) || 2 ||

अद्रि॑भिःसु॒तःप॑वते॒गभ॑स्त्योर्वृषा॒यते॒नभ॑सा॒वेप॑तेम॒ती |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती}

समो᳚दते॒नस॑ते॒साध॑तेगि॒राने᳚नि॒क्ते,अ॒प्सुयज॑ते॒परी᳚मणि॒(स्वाहा᳚) || 3 ||

परि॑द्यु॒क्षंसह॑सःपर्वता॒वृधं॒मध्वः॑सिञ्चन्तिह॒र्म्यस्य॑स॒क्षणि᳚म् |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती}

आयस्मि॒न्‌गावः॑सुहु॒ताद॒ऊध॑निमू॒र्धञ्छ्री॒णन्त्य॑ग्रि॒यंवरी᳚मभिः॒(स्वाहा᳚) || 4 ||

समी॒रथं॒नभु॒रिजो᳚रहेषत॒दश॒स्वसा᳚रो॒,अदि॑तेरु॒पस्थ॒आ |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती}

जिगा॒दुप॑ज्रयति॒गोर॑पी॒च्यं᳚प॒दंयद॑स्यम॒तुथा॒,अजी᳚जन॒‌न्(स्वाहा᳚) || 5 ||

श्ये॒नोनयोनिं॒सद॑नंधि॒याकृ॒तंहि॑र॒ण्यय॑मा॒सदं᳚दे॒वएष॑ति |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती}

एरि॑णन्तिब॒र्हिषि॑प्रि॒यंगि॒राश्वो॒नदे॒वाँ,अप्ये᳚तिय॒ज्ञियः॒(स्वाहा᳚) || 6 || वर्ग:26

परा॒व्य॑क्तो,अरु॒षोदि॒वःक॒विर्वृषा᳚त्रिपृ॒ष्ठो,अ॑नविष्ट॒गा,अ॒भि |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती}

स॒हस्र॑णीति॒र्यतिः॑परा॒यती᳚रे॒भोनपू॒र्वीरु॒षसो॒विरा᳚जति॒(स्वाहा᳚) || 7 ||

त्वे॒षंरू॒पंकृ॑णुते॒वर्णो᳚,अस्य॒सयत्राश॑य॒त्समृ॑ता॒सेध॑तिस्रि॒धः |{वैश्वामित्र ऋषभः | पवमानः सोमः | जगती}

अ॒प्साया᳚तिस्व॒धया॒दैव्यं॒जनं॒संसु॑ष्टु॒तीनस॑ते॒संगो,अ॑ग्रया॒(स्वाहा᳚) || 8 ||

उ॒क्षेव॑यू॒थाप॑रि॒यन्न॑रावी॒दधि॒त्विषी᳚रधित॒सूर्य॑स्य |{वैश्वामित्र ऋषभः | पवमानः सोमः | त्रिष्टुप्}

दि॒व्यःसु॑प॒र्णोऽव॑चक्षत॒क्षांसोमः॒परि॒क्रतु॑नापश्यते॒जाः(स्वाहा᳚) || 9 ||

[72] हरिंमृजंतीति नवर्चस्य सूक्तस्य आंगिरसोहरिमंतः पवमानसोमोजगती |{मंडल:9, सूक्त:72}{अनुवाक:4, सूक्त:5}{अष्टक:7, अध्याय:2}
हरिं᳚मृजन्त्यरु॒षोनयु॑ज्यते॒संधे॒नुभिः॑क॒लशे॒सोमो᳚,अज्यते |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती}

उद्वाच॑मी॒रय॑तिहि॒न्वते᳚म॒तीपु॑रुष्टु॒तस्य॒कति॑चित्परि॒प्रियः॒(स्वाहा᳚) || 1 || वर्ग:27

सा॒कंव॑दन्तिब॒हवो᳚मनी॒षिण॒इन्द्र॑स्य॒सोमं᳚ज॒ठरे॒यदा᳚दु॒हुः |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती}

यदी᳚मृ॒जन्ति॒सुग॑भस्तयो॒नरः॒सनी᳚ळाभिर्द॒शभिः॒काम्यं॒मधु॒(स्वाहा᳚) || 2 ||

अर॑ममाणो॒,अत्ये᳚ति॒गा,अ॒भिसूर्य॑स्यप्रि॒यंदु॑हि॒तुस्ति॒रोरव᳚म् |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती}

अन्व॑स्मै॒जोष॑मभरद्विनंगृ॒सःसंद्व॒यीभिः॒स्वसृ॑भिः,क्षेतिजा॒मिभिः॒(स्वाहा᳚) || 3 ||

नृधू᳚तो॒,अद्रि॑षुतोब॒र्हिषि॑प्रि॒यःपति॒र्गवां᳚प्र॒दिव॒इन्दु᳚रृ॒त्वियः॑ |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती}

पुरं᳚धिवा॒न्मनु॑षोयज्ञ॒साध॑नः॒शुचि॑र्धि॒याप॑वते॒सोम॑इन्द्रते॒(स्वाहा᳚) || 4 ||

नृबा॒हुभ्यां᳚चोदि॒तोधार॑यासु॒तो᳚ऽनुष्व॒धंप॑वते॒सोम॑इन्द्रते |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती}

आप्राः॒क्रतू॒न्‌त्सम॑जैरध्व॒रेम॒तीर्वेर्नद्रु॒षच्च॒म्वो॒३॑(ओ॒)रास॑द॒द्धरिः॒(स्वाहा᳚) || 5 ||

अं॒शुंदु॑हन्तिस्त॒नय᳚न्त॒मक्षि॑तंक॒विंक॒वयो॒ऽपसो᳚मनी॒षिणः॑ |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती}

समी॒गावो᳚म॒तयो᳚यन्तिसं॒यत॑ऋ॒तस्य॒योना॒सद॑नेपुन॒र्भुवः॒(स्वाहा᳚) || 6 || वर्ग:28

नाभा᳚पृथि॒व्याध॒रुणो᳚म॒होदि॒वो॒३॑(ओ॒)ऽपामू॒र्मौसिन्धु॑ष्व॒न्तरु॑क्षि॒तः |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती}

इन्द्र॑स्य॒वज्रो᳚वृष॒भोवि॒भूव॑सुः॒सोमो᳚हृ॒देप॑वते॒चारु॑मत्स॒रः(स्वाहा᳚) || 7 ||

सतूप॑वस्व॒परि॒पार्थि॑वं॒रजः॑स्तो॒त्रेशिक्ष᳚न्नाधून्व॒तेच॑सुक्रतो |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती}

मानो॒निर्भा॒ग्वसु॑नःसादन॒स्पृशो᳚र॒यिंपि॒शङ्गं᳚बहु॒लंव॑सीमहि॒(स्वाहा᳚) || 8 ||

आतून॑इन्दोश॒तदा॒त्वश्व्यं᳚स॒हस्र॑दातुपशु॒मद्धिर᳚ण्यवत् |{आङ्गिरसो हरिमंतः | पवमानः सोमः | जगती}

उप॑मास्वबृह॒तीरे॒वती॒रिषोऽधि॑स्तो॒त्रस्य॑पवमाननोगहि॒(स्वाहा᳚) || 9 ||

[73] स्रक्वेद्रप्सस्येति नवर्चस्य सूक्तस्यांगिरसः पवित्रः पवमान सोमो जगती |{मंडल:9, सूक्त:73}{अनुवाक:4, सूक्त:6}{अष्टक:7, अध्याय:2}
स्रक्वे᳚द्र॒प्सस्य॒धम॑तः॒सम॑स्वरन्नृ॒तस्य॒योना॒सम॑रन्त॒नाभ॑यः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

त्रीन्‌त्समू॒र्ध्नो,असु॑रश्चक्रआ॒रभे᳚स॒त्यस्य॒नावः॑सु॒कृत॑मपीपर॒‌न्(स्वाहा᳚) || 1 || वर्ग:29

स॒म्यक्स॒म्यञ्चो᳚महि॒षा,अ॑हेषत॒सिन्धो᳚रू॒र्मावधि॑वे॒ना,अ॑वीविपन् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

मधो॒र्धारा᳚भिर्ज॒नय᳚न्तो,अ॒र्कमित्प्रि॒यामिन्द्र॑स्यत॒न्व॑मवीवृध॒‌न्(स्वाहा᳚) || 2 ||

प॒वित्र॑वन्तः॒परि॒वाच॑मासतेपि॒तैषां᳚प्र॒त्नो,अ॒भिर॑क्षतिव्र॒तम् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

म॒हःस॑मु॒द्रंवरु॑णस्ति॒रोद॑धे॒धीरा॒,इच्छे᳚कुर्ध॒रुणे᳚ष्वा॒रभ॒‌म्(स्वाहा᳚) || 3 ||

स॒हस्र॑धा॒रेऽव॒तेसम॑स्वरन्दि॒वोनाके॒मधु॑जिह्वा,अस॒श्चतः॑ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

अस्य॒स्पशो॒ननिमि॑षन्ति॒भूर्ण॑यःप॒देप॑देपा॒शिनः॑सन्ति॒सेत॑वः॒(स्वाहा᳚) || 4 ||

पि॒तुर्मा॒तुरध्यायेस॒मस्व॑रन्नृ॒चाशोच᳚न्तःसं॒दह᳚न्तो,अव्र॒तान् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

इन्द्र॑द्विष्टा॒मप॑धमन्तिमा॒यया॒त्वच॒मसि॑क्नीं॒भूम॑नोदि॒वस्परि॒(स्वाहा᳚) || 5 ||

प्र॒त्नान्माना॒दध्यायेस॒मस्व॑र॒ञ्छ्लोक॑यन्त्रासोरभ॒सस्य॒मन्त॑वः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

अपा᳚न॒क्षासो᳚बधि॒रा,अ॑हासतऋ॒तस्य॒पन्थां॒नत॑रन्तिदु॒ष्कृतः॒(स्वाहा᳚) || 6 || वर्ग:30

स॒हस्र॑धारे॒वित॑तेप॒वित्र॒आवाचं᳚पुनन्तिक॒वयो᳚मनी॒षिणः॑ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

रु॒द्रास॑एषामिषि॒रासो᳚,अ॒द्रुहः॒स्पशः॒स्वञ्चः॑सु॒दृशो᳚नृ॒चक्ष॑सः॒(स्वाहा᳚) || 7 ||

ऋ॒तस्य॑गो॒पानदभा᳚यसु॒क्रतु॒स्त्रीषप॒वित्रा᳚हृ॒द्य१॑(अ॒)न्तराद॑धे |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

वि॒द्वान्‌त्सविश्वा॒भुव॑ना॒भिप॑श्य॒त्यवाजु॑ष्टान्‌विध्यतिक॒र्ते,अ᳚व्र॒तान्(स्वाहा᳚) || 8 ||

ऋ॒तस्य॒तन्तु॒र्वित॑तःप॒वित्र॒आजि॒ह्वाया॒,अग्रे॒वरु॑णस्यमा॒यया᳚ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

धीरा᳚श्चि॒त्तत्स॒मिन॑क्षन्तआश॒तात्रा᳚क॒र्तमव॑पदा॒त्यप्र॑भुः॒(स्वाहा᳚) || 9 ||

[74] शिशुर्नेति नवर्चस्य सूक्तस्य दैर्घतमसः कक्षीवान्पवमान सोमोजगत्यष्टमीत्रिष्टुप् |{मंडल:9, सूक्त:74}{अनुवाक:4, सूक्त:7}{अष्टक:7, अध्याय:2}
शिशु॒र्नजा॒तोऽव॑चक्रद॒द्वने॒स्व१॑(अ॒)र्यद्वा॒ज्य॑रु॒षःसिषा᳚सति |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती}

दि॒वोरेत॑सासचतेपयो॒वृधा॒तमी᳚महेसुम॒तीशर्म॑स॒प्रथः॒(स्वाहा᳚) || 1 || वर्ग:31

दि॒वोयःस्क॒म्भोध॒रुणः॒स्वा᳚तत॒आपू᳚र्णो,अं॒शुःप॒र्येति॑वि॒श्वतः॑ |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती}

सेमेम॒हीरोद॑सीयक्षदा॒वृता᳚समीची॒नेदा᳚धार॒समिषः॑क॒विः(स्वाहा᳚) || 2 ||

महि॒प्सरः॒सुकृ॑तंसो॒म्यंमधू॒र्वीगव्यू᳚ति॒रदि॑तेरृ॒तंय॒ते |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती}

ईशे॒योवृ॒ष्टेरि॒तउ॒स्रियो॒वृषा॒पांने॒तायइ॒तऊ᳚तिरृ॒ग्मियः॒(स्वाहा᳚) || 3 ||

आ॒त्म॒न्वन्नभो᳚दुह्यतेघृ॒तंपय॑ऋ॒तस्य॒नाभि॑र॒मृतं॒विजा᳚यते |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती}

स॒मी॒ची॒नाःसु॒दान॑वःप्रीणन्ति॒तंनरो᳚हि॒तमव॑मेहन्ति॒पेर॑वः॒(स्वाहा᳚) || 4 ||

अरा᳚वीदं॒शुःसच॑मानऊ॒र्मिणा᳚देवा॒व्य१॑(अं॒)मनु॑षेपिन्वति॒त्वच᳚म् |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती}

दधा᳚ति॒गर्भ॒मदि॑तेरु॒पस्थ॒आयेन॑तो॒कंच॒तन॑यंच॒धाम॑हे॒(स्वाहा᳚) || 5 ||

स॒हस्र॑धा॒रेऽव॒ता,अ॑स॒श्चत॑स्तृ॒तीये᳚सन्तु॒रज॑सिप्र॒जाव॑तीः |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती}

चत॑स्रो॒नाभो॒निहि॑ता,अ॒वोदि॒वोह॒विर्भ॑रन्त्य॒मृतं᳚घृत॒श्चुतः॒(स्वाहा᳚) || 6 || वर्ग:32

श्वे॒तंरू॒पंकृ॑णुते॒यत्सिषा᳚सति॒सोमो᳚मी॒ढ्वाँ,असु॑रोवेद॒भूम॑नः |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती}

धि॒याशमी᳚सचते॒सेम॒भिप्र॒वद्दि॒वस्कव᳚न्ध॒मव॑दर्षदु॒द्रिण॒‌म्(स्वाहा᳚) || 7 ||

अध॑श्वे॒तंक॒लशं॒गोभि॑र॒क्तंकार्ष्म॒न्नावा॒ज्य॑क्रमीत्सस॒वान् |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | त्रिष्टुप्}

आहि᳚न्‌विरे॒मन॑सादेव॒यन्तः॑क॒क्षीव॑तेश॒तहि॑माय॒गोना॒‌म्(स्वाहा᳚) || 8 ||

अ॒द्भिःसो᳚मपपृचा॒नस्य॑ते॒रसोऽव्यो॒वारं॒विप॑वमानधावति |{दैर्घतमसः कक्षीवान् | पवमानः सोमः | जगती}

समृ॒ज्यमा᳚नःक॒विभि᳚र्मदिन्तम॒स्वद॒स्वेन्द्रा᳚यपवमानपी॒तये॒(स्वाहा᳚) || 9 ||

[75] अभिप्रियाणीति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती |{मंडल:9, सूक्त:75}{अनुवाक:4, सूक्त:8}{अष्टक:7, अध्याय:2}
अ॒भिप्रि॒याणि॑पवते॒चनो᳚हितो॒नामा᳚निय॒ह्वो,अधि॒येषु॒वर्ध॑ते |{भार्गवः कविः | पवमानः सोमः | जगती}

आसूर्य॑स्यबृह॒तोबृ॒हन्नधि॒रथं॒विष्व᳚ञ्चमरुहद्विचक्ष॒णः(स्वाहा᳚) || 1 || वर्ग:33

ऋ॒तस्य॑जि॒ह्वाप॑वते॒मधु॑प्रि॒यंव॒क्तापति॑र्धि॒यो,अ॒स्या,अदा᳚भ्यः |{भार्गवः कविः | पवमानः सोमः | जगती}

दधा᳚तिपु॒त्रःपि॒त्रोर॑पी॒च्य१॑(अं॒)नाम॑तृ॒तीय॒मधि॑रोच॒नेदि॒वः(स्वाहा᳚) || 2 ||

अव॑द्युता॒नःक॒लशाँ᳚,अचिक्रद॒न्नृभि᳚र्येमा॒नःकोश॒आहि॑र॒ण्यये᳚ |{भार्गवः कविः | पवमानः सोमः | जगती}

अ॒भीमृ॒तस्य॑दो॒हना᳚,अनूष॒ताधि॑त्रिपृ॒ष्ठउ॒षसो॒विरा᳚जति॒(स्वाहा᳚) || 3 ||

अद्रि॑भिःसु॒तोम॒तिभि॒श्चनो᳚हितःप्ररो॒चय॒न्‌रोद॑सीमा॒तरा॒शुचिः॑ |{भार्गवः कविः | पवमानः सोमः | जगती}

रोमा॒ण्यव्या᳚स॒मया॒विधा᳚वति॒मधो॒र्धारा॒पिन्व॑मानादि॒वेदि॑वे॒(स्वाहा᳚) || 4 ||

परि॑सोम॒प्रध᳚न्वास्व॒स्तये॒नृभिः॑पुना॒नो,अ॒भिवा᳚सया॒शिर᳚म् |{भार्गवः कविः | पवमानः सोमः | जगती}

येते॒मदा᳚,आह॒नसो॒विहा᳚यस॒स्तेभि॒रिन्द्रं᳚चोदय॒दात॑वेम॒घम्(स्वाहा᳚) || 5 ||

[76] धर्तेति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती |{मंडल:9, सूक्त:76}{अनुवाक:4, सूक्त:9}{अष्टक:7, अध्याय:3}
ध॒र्तादि॒वःप॑वते॒कृत्व्यो॒रसो॒दक्षो᳚दे॒वाना᳚मनु॒माद्यो॒नृभिः॑ |{भार्गवः कविः | पवमानः सोमः | जगती}

हरिः॑सृजा॒नो,अत्यो॒नसत्व॑भि॒र्वृथा॒पाजां᳚सिकृणुतेन॒दीष्वा(स्वाहा᳚) || 1 || वर्ग:1

शूरो॒नध॑त्त॒आयु॑धा॒गभ॑स्त्योः॒स्व१॑(अः॒)सिषा᳚सन्‌रथि॒रोगवि॑ष्टिषु |{भार्गवः कविः | पवमानः सोमः | जगती}

इन्द्र॑स्य॒शुष्म॑मी॒रय᳚न्नप॒स्युभि॒रिन्दु᳚र्हिन्वा॒नो,अ॑ज्यतेमनी॒षिभिः॒(स्वाहा᳚) || 2 ||

इन्द्र॑स्यसोम॒पव॑मानऊ॒र्मिणा᳚तवि॒ष्यमा᳚णोज॒ठरे॒ष्वावि॑श |{भार्गवः कविः | पवमानः सोमः | जगती}

प्रणः॑पिन्ववि॒द्युद॒भ्रेव॒रोद॑सीधि॒यानवाजाँ॒,उप॑मासि॒शश्व॑तः॒(स्वाहा᳚) || 3 ||

विश्व॑स्य॒राजा᳚पवतेस्व॒र्दृश॑ऋ॒तस्य॑धी॒तिमृ॑षि॒षाळ॑वीवशत् |{भार्गवः कविः | पवमानः सोमः | जगती}

यःसूर्य॒स्यासि॑रेणमृ॒ज्यते᳚पि॒ताम॑ती॒नामस॑मष्टकाव्यः॒(स्वाहा᳚) || 4 ||

वृषे᳚वयू॒थापरि॒कोश॑मर्षस्य॒पामु॒पस्थे᳚वृष॒भःकनि॑क्रदत् |{भार्गवः कविः | पवमानः सोमः | जगती}

सइन्द्रा᳚यपवसेमत्स॒रिन्त॑मो॒यथा॒जेषा᳚मसमि॒थेत्वोत॑यः॒(स्वाहा᳚) || 5 ||

[77] एषइति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमान सोमोजगती |{मंडल:9, सूक्त:77}{अनुवाक:4, सूक्त:10}{अष्टक:7, अध्याय:3}
ए॒षप्रकोशे॒मधु॑माँ,अचिक्रद॒दिन्द्र॑स्य॒वज्रो॒वपु॑षो॒वपु॑ष्टरः |{भार्गवः कविः | पवमानः सोमः | जगती}

अ॒भीमृ॒तस्य॑सु॒दुघा᳚घृत॒श्चुतो᳚वा॒श्रा,अ॑र्षन्ति॒पय॑सेवधे॒नवः॒(स्वाहा᳚) || 1 || वर्ग:2

सपू॒र्व्यःप॑वते॒यंदि॒वस्परि॑श्ये॒नोम॑था॒यदि॑षि॒तस्ति॒रोरजः॑ |{भार्गवः कविः | पवमानः सोमः | जगती}

समध्व॒आयु॑वते॒वेवि॑जान॒इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑बि॒भ्युषा॒(स्वाहा᳚) || 2 ||

तेनः॒पूर्वा᳚स॒उप॑रास॒इन्द॑वोम॒हेवाजा᳚यधन्वन्तु॒गोम॑ते |{भार्गवः कविः | पवमानः सोमः | जगती}

ई॒क्षे॒ण्या᳚सो,अ॒ह्यो॒३॑(ओ॒)नचार॑वो॒ब्रह्म॑ब्रह्म॒येजु॑जु॒षुर्ह॒विर्ह॑विः॒(स्वाहा᳚) || 3 ||

अ॒यंनो᳚वि॒द्वान्‌व॑नवद्वनुष्य॒तइन्दुः॑स॒त्राचा॒मन॑सापुरुष्टु॒तः |{भार्गवः कविः | पवमानः सोमः | जगती}

इ॒नस्य॒यःसद॑ने॒गर्भ॑माद॒धेगवा᳚मुरु॒ब्जम॒भ्यर्ष॑तिव्र॒जम्(स्वाहा᳚) || 4 ||

चक्रि॑र्दि॒वःप॑वते॒कृत्व्यो॒रसो᳚म॒हाँ,अद॑ब्धो॒वरु॑णोहु॒रुग्य॒ते |{भार्गवः कविः | पवमानः सोमः | जगती}

असा᳚विमि॒त्रोवृ॒जने᳚षुय॒ज्ञियोऽत्यो॒नयू॒थेवृ॑ष॒युःकनि॑क्रद॒‌त्(स्वाहा᳚) || 5 ||

[78] प्रराजेति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमान सोमो जगती |{मंडल:9, सूक्त:78}{अनुवाक:4, सूक्त:11}{अष्टक:7, अध्याय:3}
प्रराजा॒वाचं᳚ज॒नय᳚न्नसिष्यदद॒पोवसा᳚नो,अ॒भिगा,इ॑यक्षति |{भार्गवः कविः | पवमानः सोमः | जगती}

गृ॒भ्णाति॑रि॒प्रमवि॑रस्य॒तान्वा᳚शु॒द्धोदे॒वाना॒मुप॑यातिनिष्कृ॒तम्(स्वाहा᳚) || 1 || वर्ग:3

इन्द्रा᳚यसोम॒परि॑षिच्यसे॒नृभि᳚र्नृ॒चक्षा᳚,ऊ॒र्मिःक॒विर॑ज्यसे॒वने᳚ |{भार्गवः कविः | पवमानः सोमः | जगती}

पू॒र्वीर्हिते᳚स्रु॒तयः॒सन्ति॒यात॑वेस॒हस्र॒मश्वा॒हर॑यश्चमू॒षदः॒(स्वाहा᳚) || 2 ||

स॒मु॒द्रिया᳚,अप्स॒रसो᳚मनी॒षिण॒मासी᳚ना,अ॒न्तर॒भिसोम॑मक्षरन् |{भार्गवः कविः | पवमानः सोमः | जगती}

ता,ईं᳚हिन्वन्तिह॒र्म्यस्य॑स॒क्षणिं॒याच᳚न्तेसु॒म्नंपव॑मान॒मक्षि॑त॒‌म्(स्वाहा᳚) || 3 ||

गो॒जिन्नः॒सोमो᳚रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वतेसहस्र॒जित् |{भार्गवः कविः | पवमानः सोमः | जगती}

यंदे॒वास॑श्चक्रि॒रेपी॒तये॒मदं॒स्वादि॑ष्ठंद्र॒प्सम॑रु॒णंम॑यो॒भुव॒‌म्(स्वाहा᳚) || 4 ||

ए॒तानि॑सोम॒पव॑मानो,अस्म॒युःस॒त्यानि॑कृ॒ण्वन्द्रवि॑णान्यर्षसि |{भार्गवः कविः | पवमानः सोमः | जगती}

ज॒हिशत्रु॑मन्ति॒केदू᳚र॒केच॒यउ॒र्वींगव्यू᳚ति॒मभ॑यंचनस्कृधि॒(स्वाहा᳚) || 5 ||

[79] अचोदसइति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानसोमोजगती |{मंडल:9, सूक्त:79}{अनुवाक:4, सूक्त:12}{अष्टक:7, अध्याय:3}
अ॒चो॒दसो᳚नोधन्व॒न्त्विन्द॑वः॒प्रसु॑वा॒नासो᳚बृ॒हद्दि॑वेषु॒हर॑यः |{भार्गवः कविः | पवमानः सोमः | जगती}

विच॒नश᳚न्नइ॒षो,अरा᳚तयो॒ऽर्योन॑शन्त॒सनि॑षन्तनो॒धियः॒(स्वाहा᳚) || 1 || वर्ग:4

प्रणो᳚धन्व॒न्त्विन्द॑वोमद॒च्युतो॒धना᳚वा॒येभि॒रर्व॑तोजुनी॒मसि॑ |{भार्गवः कविः | पवमानः सोमः | जगती}

ति॒रोमर्त॑स्य॒कस्य॑चि॒त्परि॑ह्वृतिंव॒यंधना᳚निवि॒श्वधा᳚भरेमहि॒(स्वाहा᳚) || 2 ||

उ॒तस्वस्या॒,अरा᳚त्या,अ॒रिर्हिषउ॒तान्यस्या॒,अरा᳚त्या॒वृको॒हिषः |{भार्गवः कविः | पवमानः सोमः | जगती}

धन्व॒न्नतृष्णा॒सम॑रीत॒ताँ,अ॒भिसोम॑ज॒हिप॑वमानदुरा॒ध्य॑१(अः॒)(स्वाहा᳚) || 3 ||

दि॒विते॒नाभा᳚पर॒मोयआ᳚द॒देपृ॑थि॒व्यास्ते᳚रुरुहुः॒सान॑वि॒क्षिपः॑ |{भार्गवः कविः | पवमानः सोमः | जगती}

अद्र॑यस्त्वाबप्सति॒गोरधि॑त्व॒च्य१॑(अ॒)प्सुत्वा॒हस्तै᳚र्दुदुहुर्मनी॒षिणः॒(स्वाहा᳚) || 4 ||

ए॒वात॑इन्दोसु॒भ्वं᳚सु॒पेश॑सं॒रसं᳚तुञ्जन्तिप्रथ॒मा,अ॑भि॒श्रियः॑ |{भार्गवः कविः | पवमानः सोमः | जगती}

निदं᳚निदंपवमान॒निता᳚रिषआ॒विस्ते॒शुष्मो᳚भवतुप्रि॒योमदः॒(स्वाहा᳚) || 5 ||

[80] सोमस्येति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगती |{मंडल:9, सूक्त:80}{अनुवाक:4, सूक्त:13}{अष्टक:7, अध्याय:3}
सोम॑स्य॒धारा᳚पवतेनृ॒चक्ष॑सऋ॒तेन॑दे॒वान्‌ह॑वतेदि॒वस्परि॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

बृह॒स्पते᳚र॒वथे᳚ना॒विदि॑द्युतेसमु॒द्रासो॒नसव॑नानिविव्यचुः॒(स्वाहा᳚) || 1 || वर्ग:5

यंत्वा᳚वाजिन्न॒घ्न्या,अ॒भ्यनू᳚ष॒तायो᳚हतं॒योनि॒मारो᳚हसिद्यु॒मान् |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

म॒घोना॒मायुः॑प्रति॒रन्महि॒श्रव॒इन्द्रा᳚यसोमपवसे॒वृषा॒मदः॒(स्वाहा᳚) || 2 ||

एन्द्र॑स्यकु॒क्षाप॑वतेम॒दिन्त॑म॒ऊर्जं॒वसा᳚नः॒श्रव॑सेसुम॒ङ्गलः॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

प्र॒त्यङ्सविश्वा॒भुव॑ना॒भिप॑प्रथे॒क्रीळ॒न्हरि॒रत्यः॑स्यन्दते॒वृषा॒(स्वाहा᳚) || 3 ||

तंत्वा᳚दे॒वेभ्यो॒मधु॑मत्तमं॒नरः॑स॒हस्र॑धारंदुहते॒दश॒क्षिपः॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

नृभिः॑सोम॒प्रच्यु॑तो॒ग्राव॑भिःसु॒तोविश्वा᳚न्दे॒वाँ,आप॑वस्वासहस्रजि॒‌त्(स्वाहा᳚) || 4 ||

तंत्वा᳚ह॒स्तिनो॒मधु॑मन्त॒मद्रि॑भिर्दु॒हन्त्य॒प्सुवृ॑ष॒भंदश॒क्षिपः॑ |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

इन्द्रं᳚सोममा॒दय॒न्दैव्यं॒जनं॒सिन्धो᳚रिवो॒र्मिःपव॑मानो,अर्षसि॒(स्वाहा᳚) || 5 ||

[81] प्रसोमस्येति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगत्यंत्यात्रिष्टुप् |{मंडल:9, सूक्त:81}{अनुवाक:4, सूक्त:14}{अष्टक:7, अध्याय:3}
प्रसोम॑स्य॒पव॑मानस्यो॒र्मय॒इन्द्र॑स्ययन्तिज॒ठरं᳚सु॒पेश॑सः |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

द॒ध्नायदी॒मुन्नी᳚ताय॒शसा॒गवां᳚दा॒नाय॒शूर॑मु॒दम᳚न्दिषुःसु॒ताः(स्वाहा᳚) || 1 || वर्ग:6

अच्छा॒हिसोमः॑क॒लशाँ॒,असि॑ष्यद॒दत्यो॒नवोळ्हा᳚र॒घुव॑र्तनि॒र्वृषा᳚ |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

अथा᳚दे॒वाना᳚मु॒भय॑स्य॒जन्म॑नोवि॒द्वाँ,अ॑श्नोत्य॒मुत॑इ॒तश्च॒यत्(स्वाहा᳚) || 2 ||

आनः॑सोम॒पव॑मानःकिरा॒वस्विन्दो॒भव॑म॒घवा॒राध॑सोम॒हः |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

शिक्षा᳚वयोधो॒वस॑वे॒सुचे॒तुना॒मानो॒गय॑मा॒रे,अ॒स्मत्परा᳚सिचः॒(स्वाहा᳚) || 3 ||

आनः॑पू॒षापव॑मानःसुरा॒तयो᳚मि॒त्रोग॑च्छन्तु॒वरु॑णःस॒जोष॑सः |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

बृह॒स्पति᳚र्म॒रुतो᳚वा॒युर॒श्विना॒त्वष्टा᳚सवि॒तासु॒यमा॒सर॑स्वती॒(स्वाहा᳚) || 4 ||

उ॒भेद्यावा᳚पृथि॒वीवि॑श्वमि॒न्वे,अ᳚र्य॒मादे॒वो,अदि॑तिर्विधा॒ता |{भारद्वाजो वसुः | पवमानः सोमः | त्रिष्टुप्}

भगो॒नृशंस॑उ॒र्व१॑(अ॒)न्तरि॑क्षं॒विश्वे᳚दे॒वाःपव॑मानंजुषन्त॒(स्वाहा᳚) || 5 ||

[82] असावीति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमान सोमोजगत्यंत्यात्रिष्टुप् |{मंडल:9, सूक्त:82}{अनुवाक:4, सूक्त:15}{अष्टक:7, अध्याय:3}
असा᳚वि॒सोमो᳚,अरु॒षोवृषा॒हरी॒राजे᳚वद॒स्मो,अ॒भिगा,अ॑चिक्रदत् |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

पु॒ना॒नोवारं॒पर्ये᳚त्य॒व्ययं᳚श्ये॒नोनयोनिं᳚घृ॒तव᳚न्तमा॒सद॒‌म्(स्वाहा᳚) || 1 || वर्ग:7

क॒विर्वे᳚ध॒स्यापर्ये᳚षि॒माहि॑न॒मत्यो॒नमृ॒ष्टो,अ॒भिवाज॑मर्षसि |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

अ॒प॒सेध᳚न्दुरि॒तासो᳚ममृळयघृ॒तंवसा᳚नः॒परि॑यासिनि॒र्णिज॒‌म्(स्वाहा᳚) || 2 ||

प॒र्जन्यः॑पि॒ताम॑हि॒षस्य॑प॒र्णिनो॒नाभा᳚पृथि॒व्यागि॒रिषु॒क्षयं᳚दधे |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

स्वसा᳚र॒आपो᳚,अ॒भिगा,उ॒तास॑र॒न्‌त्संग्राव॑भिर्नसतेवी॒ते,अ॑ध्व॒रे(स्वाहा᳚) || 3 ||

जा॒येव॒पत्या॒वधि॒शेव॑मंहसे॒पज्रा᳚यागर्भशृणु॒हिब्रवी᳚मिते |{भारद्वाजो वसुः | पवमानः सोमः | जगती}

अ॒न्तर्वाणी᳚षु॒प्रच॑रा॒सुजी॒वसे᳚ऽनि॒न्द्योवृ॒जने᳚सोमजागृहि॒(स्वाहा᳚) || 4 ||

यथा॒पूर्वे᳚भ्यःशत॒सा,अमृ॑ध्रःसहस्र॒साःप॒र्यया॒वाज॑मिन्दो |{भारद्वाजो वसुः | पवमानः सोमः | त्रिष्टुप्}

ए॒वाप॑वस्वसुवि॒ताय॒नव्य॑से॒तव᳚व्र॒तमन्वापः॑सचन्ते॒(स्वाहा᳚) || 5 ||

[83] पवित्रंतइति पंचर्चस्य सूक्तस्यांगिरसः पवित्रः पवमानसोमोजगती |{मंडल:9, सूक्त:83}{अनुवाक:4, सूक्त:16}{अष्टक:7, अध्याय:3}
प॒वित्रं᳚ते॒वित॑तंब्रह्मणस्पतेप्र॒भुर्गात्रा᳚णि॒पर्ये᳚षिवि॒श्वतः॑ |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

अत॑प्ततनू॒र्नतदा॒मो,अ॑श्नुतेशृ॒तास॒इद्वह᳚न्त॒स्तत्समा᳚शत॒(स्वाहा᳚) || 1 || वर्ग:8

तपो᳚ष्प॒वित्रं॒वित॑तंदि॒वस्प॒देशोच᳚न्तो,अस्य॒तन्त॑वो॒व्य॑स्थिरन् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

अव᳚न्त्यस्यपवी॒तार॑मा॒शवो᳚दि॒वस्पृ॒ष्ठमधि॑तिष्ठन्ति॒चेत॑सा॒(स्वाहा᳚) || 2 ||

अरू᳚रुचदु॒षसः॒पृश्नि॑रग्रि॒यउ॒क्षाबि॑भर्ति॒भुव॑नानिवाज॒युः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

मा॒या॒विनो᳚ममिरे,अस्यमा॒यया᳚नृ॒चक्ष॑सःपि॒तरो॒गर्भ॒माद॑धुः॒(स्वाहा᳚) || 3 ||

ग॒न्ध॒र्वइ॒त्थाप॒दम॑स्यरक्षति॒पाति॑दे॒वानां॒जनि॑मा॒न्यद्भु॑तः |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

गृ॒भ्णाति॑रि॒पुंनि॒धया᳚नि॒धाप॑तिःसु॒कृत्त॑मा॒मधु॑नोभ॒क्षमा᳚शत॒(स्वाहा᳚) || 4 ||

ह॒विर्ह॑विष्मो॒महि॒सद्म॒दैव्यं॒नभो॒वसा᳚नः॒परि॑यास्यध्व॒रम् |{आङ्गिरसः पवित्रः | पवमानः सोमः | जगती}

राजा᳚प॒वित्र॑रथो॒वाज॒मारु॑हःस॒हस्र॑भृष्टिर्जयसि॒श्रवो᳚बृ॒हत्(स्वाहा᳚) || 5 ||

[84] पवस्वेति पंचर्चस्य सूक्तस्य वाच्यः प्रजापतिः पवमान सोमोजगती |{मंडल:9, सूक्त:84}{अनुवाक:4, सूक्त:17}{अष्टक:7, अध्याय:3}
पव॑स्वदेव॒माद॑नो॒विच॑र्षणिर॒प्सा,इन्द्रा᳚य॒वरु॑णायवा॒यवे᳚ |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती}

कृ॒धीनो᳚,अ॒द्यवरि॑वःस्वस्ति॒मदु॑रुक्षि॒तौगृ॑णीहि॒दैव्यं॒जन॒‌म्(स्वाहा᳚) || 1 || वर्ग:9

आयस्त॒स्थौभुव॑ना॒न्यम॑र्त्यो॒विश्वा᳚नि॒सोमः॒परि॒तान्य॑र्षति |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती}

कृ॒ण्वन्‌त्सं॒चृतं᳚वि॒चृत॑म॒भिष्ट॑य॒इन्दुः॑सिषक्त्यु॒षसं॒नसूर्यः॒(स्वाहा᳚) || 2 ||

आयोगोभिः॑सृ॒ज्यत॒ओष॑धी॒ष्वादे॒वानां᳚सु॒म्नइ॒षय॒न्नुपा᳚वसुः |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती}

आवि॒द्युता᳚पवते॒धार॑यासु॒तइन्द्रं॒सोमो᳚मा॒दय॒न्दैव्यं॒जन॒‌म्(स्वाहा᳚) || 3 ||

ए॒षस्यसोमः॑पवतेसहस्र॒जिद्धि᳚न्वा॒नोवाच॑मिषि॒रामु॑ष॒र्बुध᳚म् |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती}

इन्दुः॑समु॒द्रमुदि॑यर्तिवा॒युभि॒रेन्द्र॑स्य॒हार्दि॑क॒लशे᳚षुसीदति॒(स्वाहा᳚) || 4 ||

अ॒भित्यंगावः॒पय॑सापयो॒वृधं॒सोमं᳚श्रीणन्तिम॒तिभिः॑स्व॒र्विद᳚म् |{वाच्यः प्रजापतिः | पवमानः सोमः | जगती}

ध॒नं॒ज॒यःप॑वते॒कृत्व्यो॒रसो॒विप्रः॑क॒विःकाव्ये᳚ना॒स्व॑र्चनाः॒(स्वाहा᳚) || 5 ||

[85] इंद्रायेति द्वादशर्चस्य सूक्तस्य भार्गवोवेनः पवमानसोमो जगत्यंत्येद्वेत्रिष्टुभौ |{मंडल:9, सूक्त:85}{अनुवाक:4, सूक्त:18}{अष्टक:7, अध्याय:3}
इन्द्रा᳚यसोम॒सुषु॑तः॒परि॑स्र॒वापामी᳚वाभवतु॒रक्ष॑सास॒ह |{भार्गवो वेनः | पवमानः सोमः | जगती}

माते॒रस॑स्यमत्सतद्वया॒विनो॒द्रवि॑णस्वन्तइ॒हस॒न्त्विन्द॑वः॒(स्वाहा᳚) || 1 || वर्ग:10

अ॒स्मान्‌त्स॑म॒र्येप॑वमानचोदय॒दक्षो᳚दे॒वाना॒मसि॒हिप्रि॒योमदः॑ |{भार्गवो वेनः | पवमानः सोमः | जगती}

ज॒हिशत्रूँ᳚र॒भ्याभ᳚न्दनाय॒तःपिबे᳚न्द्र॒सोम॒मव॑नो॒मृधो᳚जहि॒(स्वाहा᳚) || 2 ||

अद॑ब्धइन्दोपवसेम॒दिन्त॑मआ॒त्मेन्द्र॑स्यभवसिधा॒सिरु॑त्त॒मः |{भार्गवो वेनः | पवमानः सोमः | जगती}

अ॒भिस्व॑रन्तिब॒हवो᳚मनी॒षिणो॒राजा᳚नम॒स्यभुव॑नस्यनिंसते॒(स्वाहा᳚) || 3 ||

स॒हस्र॑णीथःश॒तधा᳚रो॒,अद्भु॑त॒इन्द्रा॒येन्दुः॑पवते॒काम्यं॒मधु॑ |{भार्गवो वेनः | पवमानः सोमः | जगती}

जय॒न्‌क्षेत्र॑म॒भ्य॑र्षा॒जय᳚न्न॒पउ॒रुंनो᳚गा॒तुंकृ॑णुसोममीढ्वः॒(स्वाहा᳚) || 4 ||

कनि॑क्रदत्क॒लशे॒गोभि॑रज्यसे॒व्य१॑(अ॒)व्ययं᳚स॒मया॒वार॑मर्षसि |{भार्गवो वेनः | पवमानः सोमः | जगती}

म॒र्मृ॒ज्यमा᳚नो॒,अत्यो॒नसा᳚न॒सिरिन्द्र॑स्यसोमज॒ठरे॒सम॑क्षरः॒(स्वाहा᳚) || 5 ||

स्वा॒दुःप॑वस्वदि॒व्याय॒जन्म॑नेस्वा॒दुरिन्द्रा᳚यसु॒हवी᳚तुनाम्ने |{भार्गवो वेनः | पवमानः सोमः | जगती}

स्वा॒दुर्मि॒त्राय॒वरु॑णायवा॒यवे॒बृह॒स्पत॑ये॒मधु॑माँ॒,अदा᳚भ्यः॒(स्वाहा᳚) || 6 || वर्ग:11

अत्यं᳚मृजन्तिक॒लशे॒दश॒क्षिपः॒प्रविप्रा᳚णांम॒तयो॒वाच॑ईरते |{भार्गवो वेनः | पवमानः सोमः | जगती}

पव॑माना,अ॒भ्य॑र्षन्तिसुष्टु॒तिमेन्द्रं᳚विशन्तिमदि॒रास॒इन्द॑वः॒(स्वाहा᳚) || 7 ||

पव॑मानो,अ॒भ्य॑र्षासु॒वीर्य॑मु॒र्वींगव्यू᳚तिं॒महि॒शर्म॑स॒प्रथः॑ |{भार्गवो वेनः | पवमानः सोमः | जगती}

माकि᳚र्नो,अ॒स्यपरि॑षूतिरीश॒तेन्दो॒जये᳚म॒त्वया॒धनं᳚धन॒‌म्(स्वाहा᳚) || 8 ||

अधि॒द्याम॑स्थाद्वृष॒भोवि॑चक्ष॒णोऽरू᳚रुच॒द्विदि॒वोरो᳚च॒नाक॒विः |{भार्गवो वेनः | पवमानः सोमः | जगती}

राजा᳚प॒वित्र॒मत्ये᳚ति॒रोरु॑वद्दि॒वःपी॒यूषं᳚दुहतेनृ॒चक्ष॑सः॒(स्वाहा᳚) || 9 ||

दि॒वोनाके॒मधु॑जिह्वा,अस॒श्चतो᳚वे॒नादु॑हन्त्यु॒क्षणं᳚गिरि॒ष्ठाम् |{भार्गवो वेनः | पवमानः सोमः | जगती}

अ॒प्सुद्र॒प्संवा᳚वृधा॒नंस॑मु॒द्रआसिन्धो᳚रू॒र्मामधु॑मन्तंप॒वित्र॒आ(स्वाहा᳚) || 10 ||

नाके᳚सुप॒र्णमु॑पपप्ति॒वांसं॒गिरो᳚वे॒नाना᳚मकृपन्तपू॒र्वीः |{भार्गवो वेनः | पवमानः सोमः | त्रिष्टुप्}

शिशुं᳚रिहन्तिम॒तयः॒पनि॑प्नतंहिर॒ण्ययं᳚शकु॒नंक्षाम॑णि॒स्थाम्(स्वाहा᳚) || 11 ||

ऊ॒र्ध्वोग᳚न्ध॒र्वो,अधि॒नाके᳚,अस्था॒द्विश्वा᳚रू॒पाप्र॑ति॒चक्षा᳚णो,अस्य |{भार्गवो वेनः | पवमानः सोमः | त्रिष्टुप्}

भा॒नुःशु॒क्रेण॑शो॒चिषा॒व्य॑द्यौ॒त्प्रारू᳚रुच॒द्रोद॑सीमा॒तरा॒शुचिः॒(स्वाहा᳚) || 12 ||

[86] प्रतआशवइत्यष्टाचत्वारिंशदृचस्य सूक्तस्य आद्यानांदशानामकृष्टामाषाऋषयः एकादश्यादिदशानांसिकतानिवावरी एकविंश्यादिदशानां पृश्नियोजाः एकत्रिंश्यादिदशानामत्रेयः एकचत्वारिंश्यादिपंचानांभौमोत्रिः अत्यानांतिसृणां शौनकोगृत्समदः पवमान सोमोजगती |{मंडल:9, सूक्त:86}{अनुवाक:5, सूक्त:1}{अष्टक:7, अध्याय:3}
प्रत॑आ॒शवः॑पवमानधी॒जवो॒मदा᳚,अर्षन्तिरघु॒जा,इ॑व॒त्मना᳚ |{कृष्टामाषा | पवमानः सोमः | जगती}

दि॒व्याःसु॑प॒र्णामधु॑मन्त॒इन्द॑वोम॒दिन्त॑मासः॒परि॒कोश॑मासते॒(स्वाहा᳚) || 1 || वर्ग:12

प्रते॒मदा᳚सोमदि॒रास॑आ॒शवोऽसृ॑क्षत॒रथ्या᳚सो॒यथा॒पृथ॑क् |{कृष्टामाषा | पवमानः सोमः | जगती}

धे॒नुर्नव॒त्संपय॑सा॒भिव॒ज्रिण॒मिन्द्र॒मिन्द॑वो॒मधु॑मन्तऊ॒र्मयः॒(स्वाहा᳚) || 2 ||

अत्यो॒नहि॑या॒नो,अ॒भिवाज॑मर्षस्व॒र्वित्कोशं᳚दि॒वो,अद्रि॑मातरम् |{कृष्टामाषा | पवमानः सोमः | जगती}

वृषा᳚प॒वित्रे॒,अधि॒सानो᳚,अ॒व्यये॒सोमः॑पुना॒नइ᳚न्द्रि॒याय॒धाय॑से॒(स्वाहा᳚) || 3 ||

प्रत॒आश्वि॑नीःपवमानधी॒जुवो᳚दि॒व्या,अ॑सृग्र॒न्‌पय॑सा॒धरी᳚मणि |{कृष्टामाषा | पवमानः सोमः | जगती}

प्रान्तरृष॑यः॒स्थावि॑रीरसृक्षत॒येत्वा᳚मृ॒जन्त्यृ॑षिषाणवे॒धसः॒(स्वाहा᳚) || 4 ||

विश्वा॒धामा᳚निविश्वचक्ष॒ऋभ्व॑सःप्र॒भोस्ते᳚स॒तःपरि॑यन्तिके॒तवः॑ |{कृष्टामाषा | पवमानः सोमः | जगती}

व्या॒न॒शिःप॑वसेसोम॒धर्म॑भिः॒पति॒र्विश्व॑स्य॒भुव॑नस्यराजसि॒(स्वाहा᳚) || 5 ||

उ॒भ॒यतः॒पव॑मानस्यर॒श्मयो᳚ध्रु॒वस्य॑स॒तःपरि॑यन्तिके॒तवः॑ |{कृष्टामाषा | पवमानः सोमः | जगती}

यदी᳚प॒वित्रे॒,अधि॑मृ॒ज्यते॒हरिः॒सत्ता॒नियोना᳚क॒लशे᳚षुसीदति॒(स्वाहा᳚) || 6 || वर्ग:13

य॒ज्ञस्य॑के॒तुःप॑वतेस्वध्व॒रःसोमो᳚दे॒वाना॒मुप॑यातिनिष्कृ॒तम् |{कृष्टामाषा | पवमानः सोमः | जगती}

स॒हस्र॑धारः॒परि॒कोश॑मर्षति॒वृषा᳚प॒वित्र॒मत्ये᳚ति॒रोरु॑व॒‌त्(स्वाहा᳚) || 7 ||

राजा᳚समु॒द्रंन॒द्यो॒३॑(ओ॒)विगा᳚हते॒ऽपामू॒र्मिंस॑चते॒सिन्धु॑षुश्रि॒तः |{कृष्टामाषा | पवमानः सोमः | जगती}

अध्य॑स्था॒त्सानु॒पव॑मानो,अ॒व्ययं॒नाभा᳚पृथि॒व्याध॒रुणो᳚म॒होदि॒वः(स्वाहा᳚) || 8 ||

दि॒वोनसानु॑स्त॒नय᳚न्नचिक्रद॒द्द्यौश्च॒यस्य॑पृथि॒वीच॒धर्म॑भिः |{कृष्टामाषा | पवमानः सोमः | जगती}

इन्द्र॑स्यस॒ख्यंप॑वतेवि॒वेवि॑द॒त्सोमः॑पुना॒नःक॒लशे᳚षुसीदति॒(स्वाहा᳚) || 9 ||

ज्योति᳚र्य॒ज्ञस्य॑पवते॒मधु॑प्रि॒यंपि॒तादे॒वानां᳚जनि॒तावि॒भूव॑सुः |{कृष्टामाषा | पवमानः सोमः | जगती}

दधा᳚ति॒रत्नं᳚स्व॒धयो᳚रपी॒च्यं᳚म॒दिन्त॑मोमत्स॒रइ᳚न्द्रि॒योरसः॒(स्वाहा᳚) || 10 ||

अ॒भि॒क्रन्द᳚न्‌क॒लशं᳚वा॒ज्य॑र्षति॒पति॑र्दि॒वःश॒तधा᳚रोविचक्ष॒णः |{सिकतानिवावरी | पवमानः सोमः | जगती}

हरि᳚र्मि॒त्रस्य॒सद॑नेषुसीदतिमर्मृजा॒नोऽवि॑भिः॒सिन्धु॑भि॒र्वृषा॒(स्वाहा᳚) || 11 || वर्ग:14

अग्रे॒सिन्धू᳚नां॒पव॑मानो,अर्ष॒त्यग्रे᳚वा॒चो,अ॑ग्रि॒योगोषु॑गच्छति |{सिकतानिवावरी | पवमानः सोमः | जगती}

अग्रे॒वाज॑स्यभजतेमहाध॒नंस्वा᳚यु॒धःसो॒तृभिः॑पूयते॒वृषा॒(स्वाहा᳚) || 12 ||

अ॒यंम॒तवा᳚ञ्छकु॒नोयथा᳚हि॒तोऽव्ये᳚ससार॒पव॑मानऊ॒र्मिणा᳚ |{सिकतानिवावरी | पवमानः सोमः | जगती}

तव॒क्रत्वा॒रोद॑सी,अन्त॒राक॑वे॒शुचि॑र्धि॒याप॑वते॒सोम॑इन्द्रते॒(स्वाहा᳚) || 13 ||

द्रा॒पिंवसा᳚नोयज॒तोदि॑वि॒स्पृश॑मन्तरिक्ष॒प्राभुव॑ने॒ष्वर्पि॑तः |{सिकतानिवावरी | पवमानः सोमः | जगती}

स्व॑र्जज्ञा॒नोनभ॑सा॒भ्य॑क्रमीत्प्र॒त्नम॑स्यपि॒तर॒मावि॑वासति॒(स्वाहा᳚) || 14 ||

सो,अ॑स्यवि॒शेमहि॒शर्म॑यच्छति॒यो,अ॑स्य॒धाम॑प्रथ॒मंव्या᳚न॒शे |{सिकतानिवावरी | पवमानः सोमः | जगती}

प॒दंयद॑स्यपर॒मेव्यो᳚म॒न्यतो॒विश्वा᳚,अ॒भिसंया᳚तिसं॒यतः॒(स्वाहा᳚) || 15 ||

प्रो,अ॑यासी॒दिन्दु॒रिन्द्र॑स्यनिष्कृ॒तंसखा॒सख्यु॒र्नप्रमि॑नातिसं॒गिर᳚म् |{सिकतानिवावरी | पवमानः सोमः | जगती}

मर्य॑इवयुव॒तिभिः॒सम॑र्षति॒सोमः॑क॒लशे᳚श॒तया᳚म्नाप॒था(स्वाहा᳚) || 16 || वर्ग:15

प्रवो॒धियो᳚मन्द्र॒युवो᳚विप॒न्युवः॑पन॒स्युवः॑सं॒वस॑नेष्वक्रमुः |{सिकतानिवावरी | पवमानः सोमः | जगती}

सोमं᳚मनी॒षा,अ॒भ्य॑नूषत॒स्तुभो॒ऽभिधे॒नवः॒पय॑सेमशिश्रयुः॒(स्वाहा᳚) || 17 ||

आनः॑सोमसं॒यतं᳚पि॒प्युषी॒मिष॒मिन्दो॒पव॑स्व॒पव॑मानो,अ॒स्रिध᳚म् |{सिकतानिवावरी | पवमानः सोमः | जगती}

यानो॒दोह॑ते॒त्रिरह॒न्नस॑श्चुषीक्षु॒मद्वाज॑व॒न्मधु॑मत्सु॒वीर्य॒‌म्(स्वाहा᳚) || 18 ||

वृषा᳚मती॒नांप॑वतेविचक्ष॒णःसोमो॒,अह्नः॑प्रतरी॒तोषसो᳚दि॒वः |{सिकतानिवावरी | पवमानः सोमः | जगती}

क्रा॒णासिन्धू᳚नांक॒लशाँ᳚,अवीवश॒दिन्द्र॑स्य॒हार्द्या᳚वि॒शन्म॑नी॒षिभिः॒(स्वाहा᳚) || 19 ||

म॒नी॒षिभिः॑पवतेपू॒र्व्यःक॒विर्नृभि᳚र्य॒तःपरि॒कोशाँ᳚,अचिक्रदत् |{सिकतानिवावरी | पवमानः सोमः | जगती}

त्रि॒तस्य॒नाम॑ज॒नय॒न्मधु॑क्षर॒दिन्द्र॑स्यवा॒योःस॒ख्याय॒कर्त॑वे॒(स्वाहा᳚) || 20 ||

अ॒यंपु॑ना॒नउ॒षसो॒विरो᳚चयद॒यंसिन्धु॑भ्यो,अभवदुलोक॒कृत् |{पृश्नियोजाः | पवमानः सोमः | जगती}

अ॒यंत्रिःस॒प्तदु॑दुहा॒नआ॒शिरं॒सोमो᳚हृ॒देप॑वते॒चारु॑मत्स॒रः(स्वाहा᳚) || 21 || वर्ग:16

पव॑स्वसोमदि॒व्येषु॒धाम॑सुसृजा॒नइ᳚न्दोक॒लशे᳚प॒वित्र॒आ |{पृश्नियोजाः | पवमानः सोमः | जगती}

सीद॒न्निन्द्र॑स्यज॒ठरे॒कनि॑क्रद॒न्नृभि᳚र्य॒तःसूर्य॒मारो᳚हयोदि॒वि(स्वाहा᳚) || 22 ||

अद्रि॑भिःसु॒तःप॑वसेप॒वित्र॒आँ,इन्द॒विन्द्र॑स्यज॒ठरे᳚ष्वावि॒शन् |{पृश्नियोजाः | पवमानः सोमः | जगती}

त्वंनृ॒चक्षा᳚,अभवोविचक्षण॒सोम॑गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रप॒(स्वाहा᳚) || 23 ||

त्वांसो᳚म॒पव॑मानंस्वा॒ध्योऽनु॒विप्रा᳚सो,अमदन्नव॒स्यवः॑ |{पृश्नियोजाः | पवमानः सोमः | जगती}

त्वांसु॑प॒र्णआभ॑रद्दि॒वस्परीन्दो॒विश्वा᳚भिर्म॒तिभिः॒परि॑ष्कृत॒‌म्(स्वाहा᳚) || 24 ||

अव्ये᳚पुना॒नंपरि॒वार॑ऊ॒र्मिणा॒हरिं᳚नवन्ते,अ॒भिस॒प्तधे॒नवः॑ |{पृश्नियोजाः | पवमानः सोमः | जगती}

अ॒पामु॒पस्थे॒,अध्या॒यवः॑क॒विमृ॒तस्य॒योना᳚महि॒षा,अ॑हेषत॒(स्वाहा᳚) || 25 ||

इन्दुः॑पुना॒नो,अति॑गाहते॒मृधो॒विश्वा᳚निकृ॒ण्वन्‌त्सु॒पथा᳚नि॒यज्य॑वे |{पृश्नियोजाः | पवमानः सोमः | जगती}

गाःकृ᳚ण्वा॒नोनि॒र्णिजं᳚हर्य॒तःक॒विरत्यो॒नक्रीळ॒न्‌परि॒वार॑मर्षति॒(स्वाहा᳚) || 26 || वर्ग:17

अ॒स॒श्चतः॑श॒तधा᳚रा,अभि॒श्रियो॒हरिं᳚नव॒न्तेऽव॒ता,उ॑द॒न्युवः॑ |{पृश्नियोजाः | पवमानः सोमः | जगती}

क्षिपो᳚मृजन्ति॒परि॒गोभि॒रावृ॑तंतृ॒तीये᳚पृ॒ष्ठे,अधि॑रोच॒नेदि॒वः(स्वाहा᳚) || 27 ||

तवे॒माःप्र॒जादि॒व्यस्य॒रेत॑स॒स्त्वंविश्व॑स्य॒भुव॑नस्यराजसि |{पृश्नियोजाः | पवमानः सोमः | जगती}

अथे॒दंविश्वं᳚पवमानते॒वशे॒त्वमि᳚न्दोप्रथ॒मोधा᳚म॒धा,अ॑सि॒(स्वाहा᳚) || 28 ||

त्वंस॑मु॒द्रो,अ॑सिविश्व॒वित्क॑वे॒तवे॒माःपञ्च॑प्र॒दिशो॒विध᳚र्मणि |{पृश्नियोजाः | पवमानः सोमः | जगती}

त्वंद्यांच॑पृथि॒वींचाति॑जभ्रिषे॒तव॒ज्योतीं᳚षिपवमान॒सूर्यः॒(स्वाहा᳚) || 29 ||

त्वंप॒वित्रे॒रज॑सो॒विध᳚र्मणिदे॒वेभ्यः॑सोमपवमानपूयसे |{पृश्नियोजाः | पवमानः सोमः | जगती}

त्वामु॒शिजः॑प्रथ॒मा,अ॑गृभ्णत॒तुभ्ये॒माविश्वा॒भुव॑नानियेमिरे॒(स्वाहा᳚) || 30 ||

प्ररे॒भए॒त्यति॒वार॑म॒व्ययं॒वृषा॒वने॒ष्वव॑चक्रद॒द्धरिः॑ |{अत्रेयः | पवमानः सोमः | जगती}

संधी॒तयो᳚वावशा॒ना,अ॑नूषत॒शिशुं᳚रिहन्तिम॒तयः॒पनि॑प्नत॒‌म्(स्वाहा᳚) || 31 || वर्ग:18

ससूर्य॑स्यर॒श्मिभिः॒परि᳚व्यत॒तन्तुं᳚तन्वा॒नस्त्रि॒वृतं॒यथा᳚वि॒दे |{अत्रेयः | पवमानः सोमः | जगती}

नय᳚न्नृ॒तस्य॑प्र॒शिषो॒नवी᳚यसीः॒पति॒र्जनी᳚ना॒मुप॑यातिनिष्कृ॒तम्(स्वाहा᳚) || 32 ||

राजा॒सिन्धू᳚नांपवते॒पति॑र्दि॒वऋ॒तस्य॑यातिप॒थिभिः॒कनि॑क्रदत् |{अत्रेयः | पवमानः सोमः | जगती}

स॒हस्र॑धारः॒परि॑षिच्यते॒हरिः॑पुना॒नोवाचं᳚ज॒नय॒न्नुपा᳚वसुः॒(स्वाहा᳚) || 33 ||

पव॑मान॒मह्यर्णो॒विधा᳚वसि॒सूरो॒नचि॒त्रो,अव्य॑यानि॒पव्य॑या |{अत्रेयः | पवमानः सोमः | जगती}

गभ॑स्तिपूतो॒नृभि॒रद्रि॑भिःसु॒तोम॒हेवाजा᳚य॒धन्या᳚यधन्वसि॒(स्वाहा᳚) || 34 ||

इष॒मूर्जं᳚पवमाना॒भ्य॑र्षसिश्ये॒नोनवंसु॑क॒लशे᳚षुसीदसि |{अत्रेयः | पवमानः सोमः | जगती}

इन्द्रा᳚य॒मद्वा॒मद्यो॒मदः॑सु॒तोदि॒वोवि॑ष्ट॒म्भउ॑प॒मोवि॑चक्ष॒णः(स्वाहा᳚) || 35 ||

स॒प्तस्वसा᳚रो,अ॒भिमा॒तरः॒शिशुं॒नवं᳚जज्ञा॒नंजेन्यं᳚विप॒श्चित᳚म् |{अत्रेयः | पवमानः सोमः | जगती}

अ॒पांग᳚न्ध॒र्वंदि॒व्यंनृ॒चक्ष॑सं॒सोमं॒विश्व॑स्य॒भुव॑नस्यरा॒जसे॒(स्वाहा᳚) || 36 || वर्ग:19

ई॒शा॒नइ॒माभुव॑नानि॒वीय॑सेयुजा॒नइ᳚न्दोह॒रितः॑सुप॒र्ण्यः॑ |{अत्रेयः | पवमानः सोमः | जगती}

तास्ते᳚क्षरन्तु॒मधु॑मद्‌घृ॒तंपय॒स्तव᳚व्र॒तेसो᳚मतिष्ठन्तुकृ॒ष्टयः॒(स्वाहा᳚) || 37 ||

त्वंनृ॒चक्षा᳚,असिसोमवि॒श्वतः॒पव॑मानवृषभ॒ताविधा᳚वसि |{अत्रेयः | पवमानः सोमः | जगती}

सनः॑पवस्व॒वसु॑म॒द्धिर᳚ण्यवद्व॒यंस्या᳚म॒भुव॑नेषुजी॒वसे॒(स्वाहा᳚) || 38 ||

गो॒वित्प॑वस्ववसु॒विद्धि॑रण्य॒विद्रे᳚तो॒धा,इ᳚न्दो॒भुव॑ने॒ष्वर्पि॑तः |{अत्रेयः | पवमानः सोमः | जगती}

त्वंसु॒वीरो᳚,असिसोमविश्व॒वित्तंत्वा॒विप्रा॒,उप॑गि॒रेमआ᳚सते॒(स्वाहा᳚) || 39 ||

उन्मध्व॑ऊ॒र्मिर्व॒नना᳚,अतिष्ठिपद॒पोवसा᳚नोमहि॒षोविगा᳚हते |{अत्रेयः | पवमानः सोमः | जगती}

राजा᳚प॒वित्र॑रथो॒वाज॒मारु॑हत्स॒हस्र॑भृष्टिर्जयति॒श्रवो᳚बृ॒हत्(स्वाहा᳚) || 40 ||

सभ॒न्दना॒,उदि॑यर्तिप्र॒जाव॑तीर्वि॒श्वायु॒र्विश्वाः᳚सु॒भरा॒,अह॑र्दिवि |{भौमोत्रिः | पवमानः सोमः | जगती}

ब्रह्म॑प्र॒जाव॑द्र॒यिमश्व॑पस्त्यंपी॒तइ᳚न्द॒विन्द्र॑म॒स्मभ्यं᳚याचता॒‌त्(स्वाहा᳚) || 41 || वर्ग:20

सो,अग्रे॒,अह्नां॒हरि᳚र्हर्य॒तोमदः॒प्रचेत॑साचेतयते॒,अनु॒द्युभिः॑ |{भौमोत्रिः | पवमानः सोमः | जगती}

द्वाजना᳚या॒तय᳚न्न॒न्तरी᳚यते॒नरा᳚च॒शंसं॒दैव्यं᳚चध॒र्तरि॒(स्वाहा᳚) || 42 ||

अ॒ञ्जते॒व्य᳚ञ्जते॒सम᳚ञ्जते॒क्रतुं᳚रिहन्ति॒मधु॑ना॒भ्य᳚ञ्जते |{भौमोत्रिः | पवमानः सोमः | जगती}

सिन्धो᳚रुच्छ्वा॒सेप॒तय᳚न्तमु॒क्षणं᳚हिरण्यपा॒वाःप॒शुमा᳚सुगृभ्णते॒(स्वाहा᳚) || 43 ||

वि॒प॒श्चिते॒पव॑मानायगायतम॒हीनधारात्यन्धो᳚,अर्षति |{भौमोत्रिः | पवमानः सोमः | जगती}

अहि॒र्नजू॒र्णामति॑सर्पति॒त्वच॒मत्यो॒नक्रीळ᳚न्नसर॒द्वृषा॒हरिः॒(स्वाहा᳚) || 44 ||

अ॒ग्रे॒गोराजाप्य॑स्तविष्यतेवि॒मानो॒,अह्नां॒भुव॑ने॒ष्वर्पि॑तः |{भौमोत्रिः | पवमानः सोमः | जगती}

हरि॑र्घृ॒तस्नुः॑सु॒दृशी᳚को,अर्ण॒वोज्यो॒तीर॑थःपवतेरा॒यओ॒क्य॑१(अः॒)(स्वाहा᳚) || 45 ||

अस॑र्जिस्क॒म्भोदि॒वउद्य॑तो॒मदः॒परि॑त्रि॒धातु॒र्भुव॑नान्यर्षति |{शौनको गृत्समदः | पवमानः सोमः | जगती}

अं॒शुंरि॑हन्तिम॒तयः॒पनि॑प्नतंगि॒रायदि॑नि॒र्णिज॑मृ॒ग्मिणो᳚य॒युः(स्वाहा᳚) || 46 || वर्ग:21

प्रते॒धारा॒,अत्यण्वा᳚निमे॒ष्यः॑पुना॒नस्य॑सं॒यतो᳚यन्ति॒रंह॑यः |{शौनको गृत्समदः | पवमानः सोमः | जगती}

यद्गोभि॑रिन्दोच॒म्वोः᳚सम॒ज्यस॒आसु॑वा॒नःसो᳚मक॒लशे᳚षुसीदसि॒(स्वाहा᳚) || 47 ||

पव॑स्वसोमक्रतु॒विन्न॑उ॒क्थ्योऽव्यो॒वारे॒परि॑धाव॒मधु॑प्रि॒यम् |{शौनको गृत्समदः | पवमानः सोमः | जगती}

ज॒हिविश्वा᳚न्‌र॒क्षस॑इन्दो,अ॒त्रिणो᳚बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚(स्वाहा᳚) || 48 ||

[87] प्रतुद्रवेति नवर्चस्य सूक्तस्य काव्यउशना पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:87}{अनुवाक:5, सूक्त:2}{अष्टक:7, अध्याय:3}
प्रतुद्र॑व॒परि॒कोशं॒निषी᳚द॒नृभिः॑पुना॒नो,अ॒भिवाज॑मर्ष |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

अश्वं॒नत्वा᳚वा॒जिनं᳚म॒र्जय॒न्तोऽच्छा᳚ब॒र्हीर॑श॒नाभि᳚र्नयन्ति॒(स्वाहा᳚) || 1 || वर्ग:22

स्वा॒यु॒धःप॑वतेदे॒वइन्दु॑रशस्ति॒हावृ॒जनं॒रक्ष॑माणः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

पि॒तादे॒वानां᳚जनि॒तासु॒दक्षो᳚विष्ट॒म्भोदि॒वोध॒रुणः॑पृथि॒व्याः(स्वाहा᳚) || 2 ||

ऋषि॒र्विप्रः॑पुरए॒ताजना᳚नामृ॒भुर्धीर॑उ॒शना॒काव्ये᳚न |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

सचि॑द्विवेद॒निहि॑तं॒यदा᳚सामपी॒च्य१॑(अं॒)गुह्यं॒नाम॒गोना॒‌म्(स्वाहा᳚) || 3 ||

ए॒षस्यते॒मधु॑माँ,इन्द्र॒सोमो॒वृषा॒वृष्णे॒परि॑प॒वित्रे᳚,अक्षाः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

स॒ह॒स्र॒साःश॑त॒साभू᳚रि॒दावा᳚शश्वत्त॒मंब॒र्हिरावा॒ज्य॑स्था॒‌त्(स्वाहा᳚) || 4 ||

ए॒तेसोमा᳚,अ॒भिग॒व्यास॒हस्रा᳚म॒हेवाजा᳚या॒मृता᳚य॒श्रवां᳚सि |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

प॒वित्रे᳚भिः॒पव॑माना,असृग्रञ्छ्रव॒स्यवो॒नपृ॑त॒नाजो॒,अत्याः᳚(स्वाहा᳚) || 5 ||

परि॒हिष्मा᳚पुरुहू॒तोजना᳚नां॒विश्वास॑र॒द्भोज॑नापू॒यमा᳚नः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

अथाभ॑रश्येनभृत॒प्रयां᳚सिर॒यिंतुञ्जा᳚नो,अ॒भिवाज॑मर्ष॒(स्वाहा᳚) || 6 || वर्ग:23

ए॒षसु॑वा॒नःपरि॒सोमः॑प॒वित्रे॒सर्गो॒नसृ॒ष्टो,अ॑दधाव॒दर्वा᳚ |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

ति॒ग्मेशिशा᳚नोमहि॒षोनशृङ्गे॒गाग॒व्यन्न॒भिशूरो॒नसत्वा॒(स्वाहा᳚) || 7 ||

ए॒षाय॑यौपर॒माद॒न्तरद्रेः॒कूचि॑त्स॒तीरू॒र्वेगावि॑वेद |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

दि॒वोनवि॒द्युत्‌स्त॒नय᳚न्त्य॒भ्रैःसोम॑स्यतेपवतइन्द्र॒धारा॒(स्वाहा᳚) || 8 ||

उ॒तस्म॑रा॒शिंपरि॑यासि॒गोना॒मिन्द्रे᳚णसोमस॒रथं᳚पुना॒नः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

पू॒र्वीरिषो᳚बृह॒तीर्जी᳚रदानो॒शिक्षा᳚शचीव॒स्तव॒ता,उ॑प॒ष्टुत्(स्वाहा᳚) || 9 ||

[88] अयंसोमइत्यष्टर्चस्य सूक्तस्य काव्य उशना पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:88}{अनुवाक:5, सूक्त:3}{अष्टक:7, अध्याय:3}
अ॒यंसोम॑इन्द्र॒तुभ्यं᳚सुन्वे॒तुभ्यं᳚पवते॒त्वम॑स्यपाहि |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

त्वंह॒यंच॑कृ॒षेत्वंव॑वृ॒षइन्दुं॒मदा᳚य॒युज्या᳚य॒सोम॒‌म्(स्वाहा᳚) || 1 || वर्ग:24

सईं॒रथो॒नभु॑रि॒षाळ॑योजिम॒हःपु॒रूणि॑सा॒तये॒वसू᳚नि |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

आदीं॒विश्वा᳚नहु॒ष्या᳚णिजा॒तास्व॑र्षाता॒वन॑ऊ॒र्ध्वान॑वन्त॒(स्वाहा᳚) || 2 ||

वा॒युर्नयोनि॒युत्वाँ᳚,इ॒ष्टया᳚मा॒नास॑त्येव॒हव॒आशम्भ॑विष्ठः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

वि॒श्ववा᳚रोद्रविणो॒दा,इ॑व॒त्मन्‌पू॒षेव॑धी॒जव॑नोऽसिसोम॒(स्वाहा᳚) || 3 ||

इन्द्रो॒नयोम॒हाकर्मा᳚णि॒चक्रि᳚र्ह॒न्तावृ॒त्राणा᳚मसिसोमपू॒र्भित् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

पै॒द्वोनहित्वमहि॑नाम्नांह॒न्ताविश्व॑स्यासिसोम॒दस्योः᳚(स्वाहा᳚) || 4 ||

अ॒ग्निर्नयोवन॒आसृ॒ज्यमा᳚नो॒वृथा॒पाजां᳚सिकृणुतेन॒दीषु॑ |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

जनो॒नयुध्वा᳚मह॒तउ॑प॒ब्दिरिय॑र्ति॒सोमः॒पव॑मानऊ॒र्मिम्(स्वाहा᳚) || 5 ||

ए॒तेसोमा॒,अति॒वारा॒ण्यव्या᳚दि॒व्यानकोशा᳚सो,अ॒भ्रव॑र्षाः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

वृथा᳚समु॒द्रंसिन्ध॑वो॒ननीचीः᳚सु॒तासो᳚,अ॒भिक॒लशाँ᳚,असृग्र॒‌न्(स्वाहा᳚) || 6 ||

शु॒ष्मीशर्धो॒नमारु॑तंपव॒स्वान॑भिशस्तादि॒व्यायथा॒विट् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

आपो॒नम॒क्षूसु॑म॒तिर्भ॑वानःस॒हस्रा᳚प्साःपृतना॒षाण्नय॒ज्ञः॒(स्वाहा᳚) || 7 ||

राज्ञो॒नुते॒वरु॑णस्यव्र॒तानि॑बृ॒हद्ग॑भी॒रंतव॑सोम॒धाम॑ |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

शुचि॒ष्ट्वम॑सिप्रि॒योनमि॒त्रोद॒क्षाय्यो᳚,अर्य॒मेवा᳚सिसोम॒(स्वाहा᳚) || 8 ||

[89] प्रोस्यवह्निरिति सप्तर्चस्य सूक्तस्य काव्य उशना पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:89}{अनुवाक:5, सूक्त:4}{अष्टक:7, अध्याय:3}
प्रोस्यवह्निः॑प॒थ्या᳚भिरस्यान्दि॒वोनवृ॒ष्टिःपव॑मानो,अक्षाः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

स॒हस्र॑धारो,असद॒न्न्य१॑(अ॒)स्मेमा॒तुरु॒पस्थे॒वन॒आच॒सोमः॒(स्वाहा᳚) || 1 || वर्ग:25

राजा॒सिन्धू᳚नामवसिष्ट॒वास॑ऋ॒तस्य॒नाव॒मारु॑ह॒द्रजि॑ष्ठाम् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

अ॒प्सुद्र॒प्सोवा᳚वृधेश्ये॒नजू᳚तोदु॒हईं᳚पि॒तादु॒हईं᳚पि॒तुर्जाम्(स्वाहा᳚) || 2 ||

सिं॒हंन॑सन्त॒मध्वो᳚,अ॒यासं॒हरि॑मरु॒षंदि॒वो,अ॒स्यपति᳚म् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

शूरो᳚यु॒त्सुप्र॑थ॒मःपृ॑च्छते॒गा,अस्य॒चक्ष॑सा॒परि॑पात्यु॒क्षा(स्वाहा᳚) || 3 ||

मधु॑पृष्ठंघो॒रम॒यास॒मश्वं॒रथे᳚युञ्जन्त्युरुच॒क्रऋ॒ष्वम् |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

स्वसा᳚रईंजा॒मयो᳚मर्जयन्ति॒सना᳚भयोवा॒जिन॑मूर्जयन्ति॒(स्वाहा᳚) || 4 ||

चत॑स्रईंघृत॒दुहः॑सचन्तेसमा॒ने,अ॒न्तर्ध॒रुणे॒निष॑त्ताः |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

ता,ई᳚मर्षन्ति॒नम॑सापुना॒नास्ता,ईं᳚वि॒श्वतः॒परि॑षन्तिपू॒र्वीः(स्वाहा᳚) || 5 ||

वि॒ष्ट॒म्भोदि॒वोध॒रुणः॑पृथि॒व्याविश्वा᳚,उ॒तक्षि॒तयो॒हस्ते᳚,अस्य |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

अस॑त्त॒उत्सो᳚गृण॒तेनि॒युत्वा॒न्मध्वो᳚,अं॒शुःप॑वतइन्द्रि॒याय॒(स्वाहा᳚) || 6 ||

व॒न्वन्नवा᳚तो,अ॒भिदे॒ववी᳚ति॒मिन्द्रा᳚यसोमवृत्र॒हाप॑वस्व |{काव्य उशनाः | पवमानः सोमः | त्रिष्टुप्}

श॒ग्धिम॒हःपु॑रुश्च॒न्द्रस्य॑रा॒यःसु॒वीर्य॑स्य॒पत॑यःस्याम॒(स्वाहा᳚) || 7 ||

[90] प्रहिन्वानइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:90}{अनुवाक:5, सूक्त:5}{अष्टक:7, अध्याय:3}
प्रहि᳚न्वा॒नोज॑नि॒तारोद॑स्यो॒रथो॒नवाजं᳚सनि॒ष्यन्न॑यासीत् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्}

इन्द्रं॒गच्छ॒न्नायु॑धासं॒शिशा᳚नो॒विश्वा॒वसु॒हस्त॑योरा॒दधा᳚नः॒(स्वाहा᳚) || 1 || वर्ग:26

अ॒भित्रि॑पृ॒ष्ठंवृष॑णंवयो॒धामा᳚ङ्गू॒षाणा᳚मवावशन्त॒वाणीः᳚ |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्}

वना॒वसा᳚नो॒वरु॑णो॒नसिन्धू॒न्‌विर॑त्न॒धाद॑यते॒वार्या᳚णि॒(स्वाहा᳚) || 2 ||

शूर॑ग्रामः॒सर्व॑वीरः॒सहा᳚वा॒ञ्जेता᳚पवस्व॒सनि॑ता॒धना᳚नि |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्}

ति॒ग्मायु॑धः,क्षि॒प्रध᳚न्वास॒मत्स्वषा᳚ळ्हःसा॒ह्वान्‌पृत॑नासु॒शत्रू॒न्त्(स्वाहा᳚) || 3 ||

उ॒रुग᳚व्यूति॒रभ॑यानिकृ॒ण्वन्‌त्स॑मीची॒ने,आप॑वस्वा॒पुरं᳚धी |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्}

अ॒पःसिषा᳚सन्नु॒षसः॒स्व१॑(अ॒)र्गाःसंचि॑क्रदोम॒हो,अ॒स्मभ्यं॒वाजा॒न्त्(स्वाहा᳚) || 4 ||

मत्सि॑सोम॒वरु॑णं॒मत्सि॑मि॒त्रंमत्सीन्द्र॑मिन्दोपवमान॒विष्णु᳚म् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्}

मत्सि॒शर्धो॒मारु॑तं॒मत्सि॑दे॒वान्‌मत्सि॑म॒हामिन्द्र॑मिन्दो॒मदा᳚य॒(स्वाहा᳚) || 5 ||

ए॒वाराजे᳚व॒क्रतु॑माँ॒,अमे᳚न॒विश्वा॒घनि॑घ्नद्दुरि॒ताप॑वस्व |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्}

इन्दो᳚सू॒क्ताय॒वच॑से॒वयो᳚धायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 ||

[91] असर्जीति षडृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:91}{अनुवाक:5, सूक्त:6}{अष्टक:7, अध्याय:4}
अस॑र्जि॒वक्वा॒रथ्ये॒यथा॒जौधि॒याम॒नोता᳚प्रथ॒मोम॑नी॒षी |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

दश॒स्वसा᳚रो॒,अधि॒सानो॒,अव्येऽज᳚न्ति॒वह्निं॒सद॑ना॒न्यच्छ॒(स्वाहा᳚) || 1 || वर्ग:1

वी॒तीजन॑स्यदि॒व्यस्य॑क॒व्यैरधि॑सुवा॒नोन॑हु॒ष्ये᳚भि॒रिन्दुः॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

प्रयोनृभि॑र॒मृतो॒मर्त्ये᳚भिर्मर्मृजा॒नोऽवि॑भि॒र्गोभि॑र॒द्भिः(स्वाहा᳚) || 2 ||

वृषा॒वृष्णे॒रोरु॑वदं॒शुर॑स्मै॒पव॑मानो॒रुश॑दीर्ते॒पयो॒गोः |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

स॒हस्र॒मृक्वा᳚प॒थिभि᳚र्वचो॒विद॑ध्व॒स्मभिः॒सूरो॒,अण्वं॒विया᳚ति॒(स्वाहा᳚) || 3 ||

रु॒जादृ॒ळ्हाचि॑द्र॒क्षसः॒सदां᳚सिपुना॒नइ᳚न्दऊर्णुहि॒विवाजा॑न् |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

वृ॒श्चोपरि॑ष्टात्तुज॒ताव॒धेन॒ये,अन्ति॑दू॒रादु॑पना॒यमे᳚षा॒‌म्(स्वाहा᳚) || 4 ||

सप्र॑त्न॒वन्नव्य॑सेविश्ववारसू॒क्ताय॑प॒थःकृ॑णुहि॒प्राचः॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

येदुः॒षहा᳚सोव॒नुषा᳚बृ॒हन्त॒स्ताँस्ते᳚,अश्यामपुरुकृत्पुरुक्षो॒(स्वाहा᳚) || 5 ||

ए॒वापु॑ना॒नो,अ॒पःस्व१॑(अ॒)र्गा,अ॒स्मभ्यं᳚तो॒कातन॑यानि॒भूरि॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

शंनः॒,क्षेत्र॑मु॒रुज्योतीं᳚षिसोम॒ज्योङ्नः॒सूर्यं᳚दृ॒शये᳚रिरीहि॒(स्वाहा᳚) || 6 ||

[92] परिसुवानइति षडृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:92}{अनुवाक:5, सूक्त:7}{अष्टक:7, अध्याय:4}
परि॑सुवा॒नोहरि॑रं॒शुःप॒वित्रे॒रथो॒नस॑र्जिस॒नये᳚हिया॒नः |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

आप॒च्छ्लोक॑मिन्द्रि॒यंपू॒यमा᳚नः॒प्रति॑दे॒वाँ,अ॑जुषत॒प्रयो᳚भिः॒(स्वाहा᳚) || 1 || वर्ग:2

अच्छा᳚नृ॒चक्षा᳚,असरत्प॒वित्रे॒नाम॒दधा᳚नःक॒विर॑स्य॒योनौ᳚ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

सीद॒न्होते᳚व॒सद॑नेच॒मूषूपे᳚मग्म॒न्नृष॑यःस॒प्तविप्राः᳚(स्वाहा᳚) || 2 ||

प्रसु॑मे॒धागा᳚तु॒विद्वि॒श्वदे᳚वः॒सोमः॑पुना॒नःसद॑एति॒नित्य᳚म् |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

भुव॒द्विश्वे᳚षु॒काव्ये᳚षु॒रन्तानु॒जना᳚न्यतते॒पञ्च॒धीरः॒(स्वाहा᳚) || 3 ||

तव॒त्येसो᳚मपवमाननि॒ण्येविश्वे᳚दे॒वास्त्रय॑एकाद॒शासः॑ |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

दश॑स्व॒धाभि॒रधि॒सानो॒,अव्ये᳚मृ॒जन्ति॑त्वान॒द्यः॑स॒प्तय॒ह्वीः(स्वाहा᳚) || 4 ||

तन्नुस॒त्यंपव॑मानस्यास्तु॒यत्र॒विश्वे᳚का॒रवः॑सं॒नस᳚न्त |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

ज्योति॒र्यदह्ने॒,अकृ॑णोदुलो॒कंप्राव॒न्मनुं॒दस्य॑वेकर॒भीक॒‌म्(स्वाहा᳚) || 5 ||

परि॒सद्मे᳚वपशु॒मान्ति॒होता॒राजा॒नस॒त्यःसमि॑तीरिया॒नः |{मारीचः कश्यपः | पवमानः सोमः | त्रिष्टुप्}

सोमः॑पुना॒नःक॒लशाँ᳚,अयासी॒त्सीद᳚न्‌मृ॒गोनम॑हि॒षोवने᳚षु॒(स्वाहा᳚) || 6 ||

[93] साकमुक्षइति पंचर्चस्य सूक्तस्य गौतमो नोधाः पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:93}{अनुवाक:5, सूक्त:8}{अष्टक:7, अध्याय:4}
सा॒क॒मुक्षो᳚मर्जयन्त॒स्वसा᳚रो॒दश॒धीर॑स्यधी॒तयो॒धनु॑त्रीः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्}

हरिः॒पर्य॑द्रव॒ज्जाःसूर्य॑स्य॒द्रोणं᳚ननक्षे॒,अत्यो॒नवा॒जी(स्वाहा᳚) || 1 || वर्ग:3

संमा॒तृभि॒र्नशिशु᳚र्वावशा॒नोवृषा᳚दधन्वेपुरु॒वारो᳚,अ॒द्भिः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्}

मर्यो॒नयोषा᳚म॒भिनि॑ष्कृ॒तंयन्‌त्संग॑च्छतेक॒लश॑उ॒स्रिया᳚भिः॒(स्वाहा᳚) || 2 ||

उ॒तप्रपि॑प्य॒ऊध॒रघ्न्या᳚या॒,इन्दु॒र्धारा᳚भिःसचतेसुमे॒धाः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्}

मू॒र्धानं॒गावः॒पय॑साच॒मूष्व॒भिश्री᳚णन्ति॒वसु॑भि॒र्ननि॒क्तैः(स्वाहा᳚) || 3 ||

सनो᳚दे॒वेभिः॑पवमानर॒देन्दो᳚र॒यिम॒श्विनं᳚वावशा॒नः |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्}

र॒थि॒रा॒यता᳚मुश॒तीपुरं᳚धिरस्म॒द्र्य१॑(अ॒)गादा॒वने॒वसू᳚ना॒‌म्(स्वाहा᳚) || 4 ||

नूनो᳚र॒यिमुप॑मास्वनृ॒वन्तं᳚पुना॒नोवा॒ताप्यं᳚वि॒श्वश्च᳚न्द्रम् |{गौतमो नोधाः | पवमानः सोमः | त्रिष्टुप्}

प्रव᳚न्दि॒तुरि᳚न्दोता॒र्यायुः॑प्रा॒तर्म॒क्षूधि॒याव॑सुर्जगम्या॒‌त्(स्वाहा᳚) || 5 ||

[94] अधियदिति पंचर्चस्य सूक्तस्य घौरः कण्वः पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:94}{अनुवाक:5, सूक्त:9}{अष्टक:7, अध्याय:4}
अधि॒यद॑स्मिन्वा॒जिनी᳚व॒शुभः॒स्पर्ध᳚न्ते॒धियः॒सूर्ये॒नविशः॑ |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्}

अ॒पोवृ॑णा॒नःप॑वतेकवी॒यन्व्र॒जंनप॑शु॒वर्ध॑नाय॒मन्म॒(स्वाहा᳚) || 1 || वर्ग:4

द्वि॒ताव्यू॒र्ण्वन्न॒मृत॑स्य॒धाम॑स्व॒र्विदे॒भुव॑नानिप्रथन्त |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्}

धियः॑पिन्वा॒नाःस्वस॑रे॒नगाव॑ऋता॒यन्ती᳚र॒भिवा᳚वश्र॒इन्दु॒‌म्(स्वाहा᳚) || 2 ||

परि॒यत्क॒विःकाव्या॒भर॑ते॒शूरो॒नरथो॒भुव॑नानि॒विश्वा᳚ |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्}

दे॒वेषु॒यशो॒मर्ता᳚य॒भूष॒न्दक्षा᳚यरा॒यःपु॑रु॒भूषु॒नव्यः॒(स्वाहा᳚) || 3 ||

श्रि॒येजा॒तःश्रि॒यआनिरि॑याय॒श्रियं॒वयो᳚जरि॒तृभ्यो᳚दधाति |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्}

श्रियं॒वसा᳚ना,अमृत॒त्वमा᳚य॒न्भव᳚न्तिस॒त्यास॑मि॒थामि॒तद्रौ॒(स्वाहा᳚) || 4 ||

इष॒मूर्ज॑म॒भ्य१॑(अ॒)र्षाश्वं॒गामु॒रुज्योतिः॑कृणुहि॒मत्सि॑दे॒वान् |{घौरः कण्वः | पवमानः सोमः | त्रिष्टुप्}

विश्वा᳚नि॒हिसु॒षहा॒तानि॒तुभ्यं॒पव॑मान॒बाध॑सेसोम॒शत्रू॒न्त्(स्वाहा᳚) || 5 ||

[95] कनिक्रंतीति पंचर्चस्य सूक्तस्य कण्वः प्रस्कण्वः पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:95}{अनुवाक:5, सूक्त:10}{अष्टक:7, अध्याय:4}
कनि॑क्रन्ति॒हरि॒रासृ॒ज्यमा᳚नः॒सीद॒न्वन॑स्यज॒ठरे᳚पुना॒नः |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्}

नृभि᳚र्य॒तःकृ॑णुतेनि॒र्णिजं॒गा,अतो᳚म॒तीर्ज॑नयतस्व॒धाभिः॒(स्वाहा᳚) || 1 || वर्ग:5

हरिः॑सृजा॒नःप॒थ्या᳚मृ॒तस्येय॑र्ति॒वाच॑मरि॒तेव॒नाव᳚म् |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्}

दे॒वोदे॒वानां॒गुह्या᳚नि॒नामा॒विष्कृ॑णोतिब॒र्हिषि॑प्र॒वाचे॒(स्वाहा᳚) || 2 ||

अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणाः॒प्रम॑नी॒षा,ई᳚रते॒सोम॒मच्छ॑ |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्}

न॒म॒स्यन्ती॒रुप॑च॒यन्ति॒संचाच॑विशन्त्युश॒तीरु॒शन्त॒‌म्(स्वाहा᳚) || 3 ||

तंम᳚र्मृजा॒नंम॑हि॒षंनसाना᳚वं॒शुंदु॑हन्त्यु॒क्षणं᳚गिरि॒ष्ठाम् |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्}

तंवा᳚वशा॒नंम॒तयः॑सचन्तेत्रि॒तोबि॑भर्ति॒वरु॑णंसमु॒द्रे(स्वाहा᳚) || 4 ||

इष्य॒न्वाच॑मुपव॒क्तेव॒होतुः॑पुना॒नइ᳚न्दो॒विष्या᳚मनी॒षाम् |{कण्वः प्रस्कण्वः | पवमानः सोमः | त्रिष्टुप्}

इन्द्र॑श्च॒यत्‌क्षय॑थः॒सौभ॑गायसु॒वीर्य॑स्य॒पत॑यःस्याम॒(स्वाहा᳚) || 5 ||

[96] प्रसेनानीरिति चतुर्विंशत्यृचस्य सूक्तस्य दैवोदासिः प्रतर्दनः पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:96}{अनुवाक:5, सूक्त:11}{अष्टक:7, अध्याय:4}
प्रसे᳚ना॒नीःशूरो॒,अग्रे॒रथा᳚नांग॒व्यन्ने᳚ति॒हर्ष॑ते,अस्य॒सेना᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

भ॒द्रान्‌कृ॒ण्वन्नि᳚न्द्रह॒वान्‌त्सखि॑भ्य॒आसोमो॒वस्त्रा᳚रभ॒सानि॑दत्ते॒(स्वाहा᳚) || 1 || वर्ग:6

सम॑स्य॒हरिं॒हर॑योमृजन्त्यश्वह॒यैरनि॑शितं॒नमो᳚भिः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

आति॑ष्ठति॒रथ॒मिन्द्र॑स्य॒सखा᳚वि॒द्वाँ,ए᳚नासुम॒तिंया॒त्यच्छ॒(स्वाहा᳚) || 2 ||

सनो᳚देवदे॒वता᳚तेपवस्वम॒हेसो᳚म॒प्सर॑सइन्द्र॒पानः॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

कृ॒ण्वन्न॒पोव॒र्षय॒न्द्यामु॒तेमामु॒रोरानो᳚वरिवस्यापुना॒नः(स्वाहा᳚) || 3 ||

अजी᳚त॒येऽह॑तयेपवस्वस्व॒स्तये᳚स॒र्वता᳚तयेबृह॒ते |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

तदु॑शन्ति॒विश्व॑इ॒मेसखा᳚य॒स्तद॒हंव॑श्मिपवमानसोम॒(स्वाहा᳚) || 4 ||

सोमः॑पवतेजनि॒ताम॑ती॒नांज॑नि॒तादि॒वोज॑नि॒तापृ॑थि॒व्याः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

ज॒नि॒ताग्नेर्ज॑नि॒तासूर्य॑स्यजनि॒तेन्द्र॑स्यजनि॒तोतविष्णोः᳚(स्वाहा᳚) || 5 ||

ब्र॒ह्मादे॒वानां᳚पद॒वीःक॑वी॒नामृषि॒र्विप्रा᳚णांमहि॒षोमृ॒गाणा᳚म् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

श्ये॒नोगृध्रा᳚णां॒स्वधि॑ति॒र्वना᳚नां॒सोमः॑प॒वित्र॒मत्ये᳚ति॒रेभ॒न्त्(स्वाहा᳚) || 6 || वर्ग:7

प्रावी᳚विपद्वा॒चऊ॒र्मिंनसिन्धु॒र्गिरः॒सोमः॒पव॑मानोमनी॒षाः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

अ॒न्तःपश्य᳚न्‌वृ॒जने॒माव॑रा॒ण्याति॑ष्ठतिवृष॒भोगोषु॑जा॒नन्(स्वाहा᳚) || 7 ||

सम॑त्स॒रःपृ॒त्सुव॒न्वन्नवा᳚तःस॒हस्र॑रेता,अ॒भिवाज॑मर्ष |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

इन्द्रा᳚येन्दो॒पव॑मानोमनी॒ष्य१॑(अं॒)शोरू॒र्मिमी᳚रय॒गा,इ॑ष॒ण्यन्(स्वाहा᳚) || 8 ||

परि॑प्रि॒यःक॒लशे᳚दे॒ववा᳚त॒इन्द्रा᳚य॒सोमो॒रण्यो॒मदा᳚य |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

स॒हस्र॑धारःश॒तवा᳚ज॒इन्दु᳚र्वा॒जीनसप्तिः॒सम॑नाजिगाति॒(स्वाहा᳚) || 9 ||

सपू॒र्व्योव॑सु॒विज्जाय॑मानोमृजा॒नो,अ॒प्सुदु॑दुहा॒नो,अद्रौ᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

अ॒भि॒श॒स्ति॒पाभुव॑नस्य॒राजा᳚वि॒दद्गा॒तुंब्रह्म॑णेपू॒यमा᳚नः॒(स्वाहा᳚) || 10 ||

त्वया॒हिनः॑पि॒तरः॑सोम॒पूर्वे॒कर्मा᳚णिच॒क्रुःप॑वमान॒धीराः᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

व॒न्वन्नवा᳚तःपरि॒धीँरपो᳚र्णुवी॒रेभि॒रश्वै᳚र्म॒घवा᳚भवानः॒(स्वाहा᳚) || 11 || वर्ग:8

यथाप॑वथा॒मन॑वेवयो॒धा,अ॑मित्र॒हाव॑रिवो॒विद्ध॒विष्मा॑न् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

ए॒वाप॑वस्व॒द्रवि॑णं॒दधा᳚न॒इन्द्रे॒संति॑ष्ठज॒नयायु॑धानि॒(स्वाहा᳚) || 12 ||

पव॑स्वसोम॒मधु॑माँ,ऋ॒तावा॒पोवसा᳚नो॒,अधि॒सानो॒,अव्ये᳚ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

अव॒द्रोणा᳚निघृ॒तवा᳚न्तिसीदम॒दिन्त॑मोमत्स॒रइ᳚न्द्र॒पानः॒(स्वाहा᳚) || 13 ||

वृ॒ष्टिंदि॒वःश॒तधा᳚रःपवस्वसहस्र॒सावा᳚ज॒युर्दे॒ववी᳚तौ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

संसिन्धु॑भिःक॒लशे᳚वावशा॒नःसमु॒स्रिया᳚भिःप्रति॒रन्न॒आयुः॒(स्वाहा᳚) || 14 ||

ए॒षस्यसोमो᳚म॒तिभिः॑पुना॒नोऽत्यो॒नवा॒जीतर॒तीदरा᳚तीः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

पयो॒नदु॒ग्धमदि॑तेरिषि॒रमु॒र्वि॑वगा॒तुःसु॒यमो॒नवोळ्हा॒(स्वाहा᳚) || 15 ||

स्वा॒यु॒धःसो॒तृभिः॑पू॒यमा᳚नो॒ऽभ्य॑र्ष॒गुह्यं॒चारु॒नाम॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

अ॒भिवाजं॒सप्ति॑रिवश्रव॒स्याभिवा॒युम॒भिगादे᳚वसोम॒(स्वाहा᳚) || 16 || वर्ग:9

शिशुं᳚जज्ञा॒नंह᳚र्य॒तंमृ॑जन्तिशु॒म्भन्ति॒वह्निं᳚म॒रुतो᳚ग॒णेन॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

क॒विर्गी॒र्भिःकाव्ये᳚नाक॒विःसन्‌त्सोमः॑प॒वित्र॒मत्ये᳚ति॒रेभ॒न्त्(स्वाहा᳚) || 17 ||

ऋषि॑मना॒यऋ॑षि॒कृत्स्व॒र्षाःस॒हस्र॑णीथःपद॒वीःक॑वी॒नाम् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

तृ॒तीयं॒धाम॑महि॒षःसिषा᳚स॒न्‌त्सोमो᳚वि॒राज॒मनु॑राजति॒ष्टुप्(स्वाहा᳚) || 18 ||

च॒मू॒षच्छ्ये॒नःश॑कु॒नोवि॒भृत्वा᳚गोवि॒न्दुर्द्र॒प्सआयु॑धानि॒बिभ्र॑त् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

अ॒पामू॒र्मिंसच॑मानःसमु॒द्रंतु॒रीयं॒धाम॑महि॒षोवि॑वक्ति॒(स्वाहा᳚) || 19 ||

मर्यो॒नशु॒भ्रस्त॒न्वं᳚मृजा॒नोऽत्यो॒नसृत्वा᳚स॒नये॒धना᳚नाम् |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

वृषे᳚वयू॒थापरि॒कोश॒मर्ष॒न्‌कनि॑क्रदच्च॒म्वो॒३॑(ओ॒)रावि॑वेश॒(स्वाहा᳚) || 20 ||

पव॑स्वेन्दो॒पव॑मानो॒महो᳚भिः॒कनि॑क्रद॒त्परि॒वारा᳚ण्यर्ष |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

क्रीळ᳚ञ्च॒म्वो॒३॑(ओ॒)रावि॑शपू॒यमा᳚न॒इन्द्रं᳚ते॒रसो᳚मदि॒रोम॑मत्तु॒(स्वाहा᳚) || 21 || वर्ग:10

प्रास्य॒धारा᳚बृह॒तीर॑सृग्रन्न॒क्तोगोभिः॑क॒लशाँ॒,आवि॑वेश |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

साम॑कृ॒ण्वन्‌त्सा᳚म॒न्यो᳚विप॒श्चित्क्रन्द᳚न्नेत्य॒भिसख्यु॒र्नजा॒मिम्(स्वाहा᳚) || 22 ||

अ॒प॒घ्नन्ने᳚षिपवमान॒शत्रू᳚न्‌प्रि॒यांनजा॒रो,अ॒भिगी᳚त॒इन्दुः॑ |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

सीद॒न्वने᳚षुशकु॒नोनपत्वा॒सोमः॑पुना॒नःक॒लशे᳚षु॒सत्ता॒(स्वाहा᳚) || 23 ||

आते॒रुचः॒पव॑मानस्यसोम॒योषे᳚वयन्तिसु॒दुघाः᳚सुधा॒राः |{दैवोदासिः प्रतर्दनः | पवमानः सोमः | त्रिष्टुप्}

हरि॒रानी᳚तःपुरु॒वारो᳚,अ॒प्स्वचि॑क्रदत्क॒लशे᳚देवयू॒नाम्(स्वाहा᳚) || 24 ||

[97] अस्यप्रेपेत्यष्टपंचाशदृचस्य सूक्तस्याद्यानांतिसृणांमैत्रावरुणिर्वसिष्ठः चतुर्थ्यादितिसृणांवासिष्ठइंद्रप्रमतिः सप्तम्यादितिसृणांवासिष्ठोवृषगणः दशम्यादितिसृणांवासिष्टोमन्युः त्रयोदश्यादितिसृणां वासिष्ठ उपमन्युः षोडश्यादितिसृणांवासिष्ठोव्याघ्रपादः एकोनविंश्यादितिसृणां वासिष्ठःशक्तिः द्वाविंश्यादितिसृणां वासिष्ठःकर्णश्रुतः पंचविंश्यादितिसृणां वासिष्ठो मृळीकः अष्टविंश्यादितिसृणां वासिष्ठोवसुक्र एकत्रिंश्यादि चतुर्दशानां शाक्त्यः पराशरः पंचचत्वारिंश्यादिचतुर्दशानामांगिरसः कुत्स ऋषयः पवमानसोमस्त्रिष्टुप् |{मंडल:9, सूक्त:97}{अनुवाक:6, सूक्त:1}{अष्टक:7, अध्याय:4}
अ॒स्यप्रे॒षाहे॒मना᳚पू॒यमा᳚नोदे॒वोदे॒वेभिः॒सम॑पृक्त॒रस᳚म् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्}

सु॒तःप॒वित्रं॒पर्ये᳚ति॒रेभ᳚न्मि॒तेव॒सद्म॑पशु॒मान्ति॒होता॒(स्वाहा᳚) || 1 || वर्ग:11

भ॒द्रावस्त्रा᳚सम॒न्या॒३॑(आ॒)वसा᳚नोम॒हान्‌क॒विर्नि॒वच॑नानि॒शंस॑न् |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्}

आव॑च्यस्वच॒म्वोः᳚पू॒यमा᳚नोविचक्ष॒णोजागृ॑विर्दे॒ववी᳚तौ॒(स्वाहा᳚) || 2 ||

समु॑प्रि॒योमृ॑ज्यते॒सानो॒,अव्ये᳚य॒शस्त॑रोय॒शसां॒क्षैतो᳚,अ॒स्मे |{मैत्रावरुणिर्वसिष्ठः | पवमानः सोमः | त्रिष्टुप्}

अ॒भिस्व॑र॒धन्वा᳚पू॒यमा᳚नोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 3 ||

प्रगा᳚यता॒भ्य॑र्चामदे॒वान्‌त्सोमं᳚हिनोतमह॒तेधना᳚य |{वासिष्ठइंद्रप्रमतिः | पवमानः सोमः | त्रिष्टुप्}

स्वा॒दुःप॑वाते॒,अति॒वार॒मव्य॒मासी᳚दातिक॒लशं᳚देव॒युर्नः॒(स्वाहा᳚) || 4 ||

इन्दु॑र्दे॒वाना॒मुप॑स॒ख्यमा॒यन्‌त्स॒हस्र॑धारःपवते॒मदा᳚य |{वासिष्ठइंद्रप्रमतिः | पवमानः सोमः | त्रिष्टुप्}

नृभिः॒स्तवा᳚नो॒,अनु॒धाम॒पूर्व॒मग॒न्निन्द्रं᳚मह॒तेसौभ॑गाय॒(स्वाहा᳚) || 5 ||

स्तो॒त्रेरा॒येहरि॑रर्षापुना॒नइन्द्रं॒मदो᳚गच्छतुते॒भरा᳚य |{वासिष्ठइंद्रप्रमतिः | पवमानः सोमः | त्रिष्टुप्}

दे॒वैर्या᳚हिस॒रथं॒राधो॒,अच्छा᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः॒(स्वाहा᳚) || 6 || वर्ग:12

प्रकाव्य॑मु॒शने᳚वब्रुवा॒णोदे॒वोदे॒वानां॒जनि॑माविवक्ति |{वासिष्ठो वृषगणः | पवमानः सोमः | त्रिष्टुप्}

महि᳚व्रतः॒शुचि॑बन्धुःपाव॒कःप॒दाव॑रा॒हो,अ॒भ्ये᳚ति॒रेभ॒न्त्(स्वाहा᳚) || 7 ||

प्रहं॒सास॑स्तृ॒पलं᳚म॒न्युमच्छा॒मादस्तं॒वृष॑गणा,अयासुः |{वासिष्ठो वृषगणः | पवमानः सोमः | त्रिष्टुप्}

आ॒ङ्गू॒ष्य१॑(अं॒)पव॑मानं॒सखा᳚योदु॒र्मर्षं᳚सा॒कंप्रव॑दन्तिवा॒णम्(स्वाहा᳚) || 8 ||

सरं᳚हतउरुगा॒यस्य॑जू॒तिंवृथा॒क्रीळ᳚न्तंमिमते॒नगावः॑ |{वासिष्ठो वृषगणः | पवमानः सोमः | त्रिष्टुप्}

प॒री॒ण॒संकृ॑णुतेति॒ग्मशृ᳚ङ्गो॒दिवा॒हरि॒र्ददृ॑शे॒नक्त॑मृ॒ज्रः(स्वाहा᳚) || 9 ||

इन्दु᳚र्वा॒जीप॑वते॒गोन्यो᳚घा॒,इन्द्रे॒सोमः॒सह॒इन्व॒न्मदा᳚य |{वासिष्टो मन्युः | पवमानः सोमः | त्रिष्टुप्}

हन्ति॒रक्षो॒बाध॑ते॒पर्यरा᳚ती॒र्वरि॑वःकृ॒ण्वन्‌वृ॒जन॑स्य॒राजा॒(स्वाहा᳚) || 10 ||

अध॒धार॑या॒मध्वा᳚पृचा॒नस्ति॒रोरोम॑पवते॒,अद्रि॑दुग्धः |{वासिष्टो मन्युः | पवमानः सोमः | त्रिष्टुप्}

इन्दु॒रिन्द्र॑स्यस॒ख्यंजु॑षा॒णोदे॒वोदे॒वस्य॑मत्स॒रोमदा᳚य॒(स्वाहा᳚) || 11 || वर्ग:13

अ॒भिप्रि॒याणि॑पवतेपुना॒नोदे॒वोदे॒वान्‌त्स्वेन॒रसे᳚नपृ॒ञ्चन् |{वासिष्टो मन्युः | पवमानः सोमः | त्रिष्टुप्}

इन्दु॒र्धर्मा᳚ण्यृतु॒थावसा᳚नो॒दश॒क्षिपो᳚,अव्यत॒सानो॒,अव्ये॒(स्वाहा᳚) || 12 ||

वृषा॒शोणो᳚,अभि॒कनि॑क्रद॒द्गान॒दय᳚न्नेतिपृथि॒वीमु॒तद्याम् |{वासिष्ठ उपमन्युः | पवमानः सोमः | त्रिष्टुप्}

इन्द्र॑स्येवव॒ग्नुराशृ᳚ण्वआ॒जौप्र॑चे॒तय᳚न्नर्षति॒वाच॒मेमाम्(स्वाहा᳚) || 13 ||

र॒साय्यः॒पय॑सा॒पिन्व॑मानई॒रय᳚न्नेषि॒मधु॑मन्तमं॒शुम् |{वासिष्ठ उपमन्युः | पवमानः सोमः | त्रिष्टुप्}

पव॑मानःसंत॒निमे᳚षिकृ॒ण्वन्निन्द्रा᳚यसोमपरिषि॒च्यमा᳚नः॒(स्वाहा᳚) || 14 ||

ए॒वाप॑वस्वमदि॒रोमदा᳚योदग्रा॒भस्य॑न॒मय᳚न्वध॒स्नैः |{वासिष्ठ उपमन्युः | पवमानः सोमः | त्रिष्टुप्}

परि॒वर्णं॒भर॑माणो॒रुश᳚न्तंग॒व्युर्नो᳚,अर्ष॒परि॑सोमसि॒क्तः(स्वाहा᳚) || 15 ||

जु॒ष्ट्वीन॑इन्दोसु॒पथा᳚सु॒गान्यु॒रौप॑वस्व॒वरि॑वांसिकृ॒ण्वन् |{वासिष्ठो व्याघ्रपादः | पवमानः सोमः | त्रिष्टुप्}

घ॒नेव॒विष्व॑ग्दुरि॒तानि॑वि॒घ्नन्नधि॒ष्णुना᳚धन्व॒सानो॒,अव्ये॒(स्वाहा᳚) || 16 || वर्ग:14

वृ॒ष्टिंनो᳚,अर्षदि॒व्यांजि॑ग॒त्नुमिळा᳚वतींशं॒गयीं᳚जी॒रदा᳚नुम् |{वासिष्ठो व्याघ्रपादः | पवमानः सोमः | त्रिष्टुप्}

स्तुके᳚ववी॒ताध᳚न्वाविचि॒न्वन्‌बन्धूँ᳚रि॒माँ,अव॑राँ,इन्दोवा॒यून्(स्वाहा᳚) || 17 ||

ग्र॒न्थिंनविष्य॑ग्रथि॒तंपु॑ना॒नऋ॒जुंच॑गा॒तुंवृ॑जि॒नंच॑सोम |{वासिष्ठो व्याघ्रपादः | पवमानः सोमः | त्रिष्टुप्}

अत्यो॒नक्र॑दो॒हरि॒रासृ॑जा॒नोमर्यो᳚देवधन्वप॒स्त्या᳚वा॒‌न्(स्वाहा᳚) || 18 ||

जुष्टो॒मदा᳚यदे॒वता᳚तइन्दो॒परि॒ष्णुना᳚धन्व॒सानो॒,अव्ये᳚ |{वासिष्ठःशक्तिः | पवमानः सोमः | त्रिष्टुप्}

स॒हस्र॑धारःसुर॒भिरद॑ब्धः॒परि॑स्रव॒वाज॑सातौनृ॒षह्ये॒(स्वाहा᳚) || 19 ||

अ॒र॒श्मानो॒ये᳚ऽर॒था,अयु॑क्ता॒,अत्या᳚सो॒नस॑सृजा॒नास॑आ॒जौ |{वासिष्ठःशक्तिः | पवमानः सोमः | त्रिष्टुप्}

ए॒तेशु॒क्रासो᳚धन्वन्ति॒सोमा॒देवा᳚स॒स्ताँ,उप॑याता॒पिब॑ध्यै॒(स्वाहा᳚) || 20 ||

ए॒वान॑इन्दो,अ॒भिदे॒ववी᳚तिं॒परि॑स्रव॒नभो॒,अर्ण॑श्च॒मूषु॑ |{वासिष्ठःशक्तिः | पवमानः सोमः | त्रिष्टुप्}

सोमो᳚,अ॒स्मभ्यं॒काम्यं᳚बृ॒हन्तं᳚र॒यिंद॑दातुवी॒रव᳚न्तमु॒ग्रम्(स्वाहा᳚) || 21 || वर्ग:15

तक्ष॒द्यदी॒मन॑सो॒वेन॑तो॒वाग्ज्येष्ठ॑स्यवा॒धर्म॑णि॒क्षोरनी᳚के |{वासिष्ठःकर्णश्रुतः | पवमानः सोमः | त्रिष्टुप्}

आदी᳚माय॒न्वर॒मावा᳚वशा॒नाजुष्टं॒पतिं᳚क॒लशे॒गाव॒इन्दु॒‌म्(स्वाहा᳚) || 22 ||

प्रदा᳚नु॒दोदि॒व्योदा᳚नुपि॒न्वऋ॒तमृ॒ताय॑पवतेसुमे॒धाः |{वासिष्ठःकर्णश्रुतः | पवमानः सोमः | त्रिष्टुप्}

ध॒र्माभु॑वद्वृज॒न्य॑स्य॒राजा॒प्रर॒श्मिभि॑र्द॒शभि॑र्भारि॒भूम॒(स्वाहा᳚) || 23 ||

प॒वित्रे᳚भिः॒पव॑मानोनृ॒चक्षा॒राजा᳚दे॒वाना᳚मु॒तमर्त्या᳚नाम् |{वासिष्ठःकर्णश्रुतः | पवमानः सोमः | त्रिष्टुप्}

द्वि॒ताभु॑वद्रयि॒पती᳚रयी॒णामृ॒तंभ॑र॒त्सुभृ॑तं॒चार्विन्दुः॒(स्वाहा᳚) || 24 ||

अर्वाँ᳚,इव॒श्रव॑सेसा॒तिमच्छेन्द्र॑स्यवा॒योर॒भिवी॒तिम॑र्ष |{वासिष्ठो मृळीकः | पवमानः सोमः | त्रिष्टुप्}

सनः॑स॒हस्रा᳚बृह॒तीरिषो᳚दा॒भवा᳚सोमद्रविणो॒वित्पु॑ना॒नः(स्वाहा᳚) || 25 ||

दे॒वा॒व्यो᳚नःपरिषि॒च्यमा᳚नाः॒,क्षयं᳚सु॒वीरं᳚धन्वन्तु॒सोमाः᳚ |{वासिष्ठो मृळीकः | पवमानः सोमः | त्रिष्टुप्}

आ॒य॒ज्यवः॑सुम॒तिंवि॒श्ववा᳚रा॒होता᳚रो॒नदि॑वि॒यजो᳚म॒न्द्रत॑माः॒(स्वाहा᳚) || 26 || वर्ग:16

ए॒वादे᳚वदे॒वता᳚तेपवस्वम॒हेसो᳚म॒प्सर॑सेदेव॒पानः॑ |{वासिष्ठो मृळीकः | पवमानः सोमः | त्रिष्टुप्}

म॒हश्चि॒द्धिष्मसि॑हि॒ताःस॑म॒र्येकृ॒धिसु॑ष्ठा॒नेरोद॑सीपुना॒नः(स्वाहा᳚) || 27 ||

अश्वो॒नोक्र॑दो॒वृष॑भिर्युजा॒नःसिं॒होनभी॒मोमन॑सो॒जवी᳚यान् |{वासिष्ठो वसुक्रः | पवमानः सोमः | त्रिष्टुप्}

अ॒र्वा॒चीनैः᳚प॒थिभि॒र्येरजि॑ष्ठा॒,आप॑वस्वसौमन॒संन॑इन्दो॒(स्वाहा᳚) || 28 ||

श॒तंधारा᳚दे॒वजा᳚ता,असृग्रन्‌त्स॒हस्र॑मेनाःक॒वयो᳚मृजन्ति |{वासिष्ठो वसुक्रः | पवमानः सोमः | त्रिष्टुप्}

इन्दो᳚स॒नित्रं᳚दि॒वआप॑वस्वपुरए॒तासि॑मह॒तोधन॑स्य॒(स्वाहा᳚) || 29 ||

दि॒वोनसर्गा᳚,अससृग्र॒मह्नां॒राजा॒नमि॒त्रंप्रमि॑नाति॒धीरः॑ |{वासिष्ठो वसुक्रः | पवमानः सोमः | त्रिष्टुप्}

पि॒तुर्नपु॒त्रःक्रतु॑भिर्यता॒नआप॑वस्ववि॒शे,अ॒स्या,अजी᳚ति॒‌म्(स्वाहा᳚) || 30 ||

प्रते॒धारा॒मधु॑मतीरसृग्र॒न्वारा॒न्यत्पू॒तो,अ॒त्येष्यव्या॑न् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

पव॑मान॒पव॑से॒धाम॒गोनां᳚जज्ञा॒नःसूर्य॑मपिन्वो,अ॒र्कैः(स्वाहा᳚) || 31 || वर्ग:17

कनि॑क्रद॒दनु॒पन्था᳚मृ॒तस्य॑शु॒क्रोविभा᳚स्य॒मृत॑स्य॒धाम॑ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

सइन्द्रा᳚यपवसेमत्स॒रवा᳚न्हिन्वा॒नोवाचं᳚म॒तिभिः॑कवी॒नाम्(स्वाहा᳚) || 32 ||

दि॒व्यःसु॑प॒र्णोऽव॑चक्षिसोम॒पिन्व॒न्धाराः॒कर्म॑णादे॒ववी᳚तौ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

एन्दो᳚विशक॒लशं᳚सोम॒धानं॒क्रन्द᳚न्निहि॒सूर्य॒स्योप॑र॒श्मिम्(स्वाहा᳚) || 33 ||

ति॒स्रोवाच॑ईरयति॒प्रवह्नि᳚रृ॒तस्य॑धी॒तिंब्रह्म॑णोमनी॒षाम् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

गावो᳚यन्ति॒गोप॑तिंपृ॒च्छमा᳚नाः॒सोमं᳚यन्तिम॒तयो᳚वावशा॒नाः(स्वाहा᳚) || 34 ||

सोमं॒गावो᳚धे॒नवो᳚वावशा॒नाःसोमं॒विप्रा᳚म॒तिभिः॑पृ॒च्छमा᳚नाः |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

सोमः॑सु॒तःपू᳚यते,अ॒ज्यमा᳚नः॒सोमे᳚,अ॒र्कास्त्रि॒ष्टुभः॒संन॑वन्ते॒(स्वाहा᳚) || 35 ||

ए॒वानः॑सोमपरिषि॒च्यमा᳚न॒आप॑वस्वपू॒यमा᳚नःस्व॒स्ति |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

इन्द्र॒मावि॑शबृह॒तारवे᳚णव॒र्धया॒वाचं᳚ज॒नया॒पुरं᳚धि॒‌म्(स्वाहा᳚) || 36 || वर्ग:18

आजागृ॑वि॒र्विप्र॑ऋ॒ताम॑ती॒नांसोमः॑पुना॒नो,अ॑सदच्च॒मूषु॑ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

सप᳚न्ति॒यंमि॑थु॒नासो॒निका᳚मा,अध्व॒र्यवो᳚रथि॒रासः॑सु॒हस्ताः᳚(स्वाहा᳚) || 37 ||

सपु॑ना॒नउप॒सूरे॒नधातोभे,अ॑प्रा॒रोद॑सी॒विषआ᳚वः |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

प्रि॒याचि॒द्यस्य॑प्रिय॒सास॑ऊ॒तीसतूधनं᳚का॒रिणे॒नप्रयं᳚स॒‌त्(स्वाहा᳚) || 38 ||

सव॑र्धि॒तावर्ध॑नःपू॒यमा᳚नः॒सोमो᳚मी॒ढ्वाँ,अ॒भिनो॒ज्योति॑षावीत् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

येना᳚नः॒पूर्वे᳚पि॒तरः॑पद॒ज्ञाःस्व॒र्विदो᳚,अ॒भिगा,अद्रि॑मु॒ष्णन्(स्वाहा᳚) || 39 ||

अक्रा᳚न्‌त्समु॒द्रःप्र॑थ॒मेविध᳚र्मञ्ज॒नय᳚न्‌प्र॒जाभुव॑नस्य॒राजा᳚ |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

वृषा᳚प॒वित्रे॒,अधि॒सानो॒,अव्ये᳚बृ॒हत्सोमो᳚वावृधेसुवा॒नइन्दुः॒(स्वाहा᳚) || 40 ||

म॒हत्तत्सोमो᳚महि॒षश्च॑कारा॒पांयद्गर्भोऽवृ॑णीतदे॒वान् |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

अद॑धा॒दिन्द्रे॒पव॑मान॒ओजोऽज॑नय॒त्सूर्ये॒ज्योति॒रिन्दुः॒(स्वाहा᳚) || 41 || वर्ग:19

मत्सि॑वा॒युमि॒ष्टये॒राध॑सेच॒मत्सि॑मि॒त्रावरु॑णापू॒यमा᳚नः |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

मत्सि॒शर्धो॒मारु॑तं॒मत्सि॑दे॒वान्‌मत्सि॒द्यावा᳚पृथि॒वीदे᳚वसोम॒(स्वाहा᳚) || 42 ||

ऋ॒जुःप॑वस्ववृजि॒नस्य॑ह॒न्तापामी᳚वां॒बाध॑मानो॒मृध॑श्च |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

अ॒भि॒श्री॒णन्‌पयः॒पय॑सा॒भिगोना॒मिन्द्र॑स्य॒त्वंतव॑व॒यंसखा᳚यः॒(स्वाहा᳚) || 43 ||

मध्वः॒सूदं᳚पवस्व॒वस्व॒उत्सं᳚वी॒रंच॑न॒आप॑वस्वा॒भगं᳚च |{शाक्त्यः पराशरः | पवमानः सोमः | त्रिष्टुप्}

स्वद॒स्वेन्द्रा᳚य॒पव॑मानइन्दोर॒यिंच॑न॒आप॑वस्वासमु॒द्रात्(स्वाहा᳚) || 44 ||

सोमः॑सु॒तोधार॒यात्यो॒नहित्वा॒सिन्धु॒र्ननि॒म्नम॒भिवा॒ज्य॑क्षाः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

आयोनिं॒वन्य॑मसदत्पुना॒नःसमिन्दु॒र्गोभि॑रसर॒त्सम॒द्भिः(स्वाहा᳚) || 45 ||

ए॒षस्यते᳚पवतइन्द्र॒सोम॑श्च॒मूषु॒धीर॑उश॒तेतव॑स्वान् |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

स्व॑र्चक्षारथि॒रःस॒त्यशु॑ष्मः॒कामो॒नयोदे᳚वय॒तामस॑र्जि॒(स्वाहा᳚) || 46 || वर्ग:20

ए॒षप्र॒त्नेन॒वय॑सापुना॒नस्ति॒रोवर्पां᳚सिदुहि॒तुर्दधा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

वसा᳚नः॒शर्म॑त्रि॒वरू᳚थम॒प्सुहोते᳚वयाति॒सम॑नेषु॒रेभ॒न्त्(स्वाहा᳚) || 47 ||

नून॒स्त्वंर॑थि॒रोदे᳚वसोम॒परि॑स्रवच॒म्वोः᳚पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

अ॒प्सुस्वादि॑ष्ठो॒मधु॑माँ,ऋ॒तावा᳚दे॒वोनयःस॑वि॒तास॒त्यम᳚न्मा॒(स्वाहा᳚) || 48 ||

अ॒भिवा॒युंवी॒त्य॑र्षागृणा॒नो॒३॑(ओ॒)ऽभिमि॒त्रावरु॑णापू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

अ॒भीनरं᳚धी॒जव॑नंरथे॒ष्ठाम॒भीन्द्रं॒वृष॑णं॒वज्र॑बाहु॒‌म्(स्वाहा᳚) || 49 ||

अ॒भिवस्त्रा᳚सुवस॒नान्य॑र्षा॒भिधे॒नूःसु॒दुघाः᳚पू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

अ॒भिच॒न्द्राभर्त॑वेनो॒हिर᳚ण्या॒भ्यश्वा᳚न्‌र॒थिनो᳚देवसोम॒(स्वाहा᳚) || 50 ||

अ॒भीनो᳚,अर्षदि॒व्यावसू᳚न्य॒भिविश्वा॒पार्थि॑वापू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

अ॒भियेन॒द्रवि॑णम॒श्नवा᳚मा॒भ्या᳚र्षे॒यंज॑मदग्नि॒वन्नः॒(स्वाहा᳚) || 51 || वर्ग:21

अ॒याप॒वाप॑वस्वै॒नावसू᳚निमाँश्च॒त्वइ᳚न्दो॒सर॑सि॒प्रध᳚न्व |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

ब्र॒ध्नश्चि॒दत्र॒वातो॒नजू॒तःपु॑रु॒मेध॑श्चि॒त्तक॑वे॒नरं᳚दा॒‌त्(स्वाहा᳚) || 52 ||

उ॒तन॑ए॒नाप॑व॒याप॑व॒स्वाधि॑श्रु॒तेश्र॒वाय्य॑स्यती॒र्थे |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

ष॒ष्टिंस॒हस्रा᳚नैगु॒तोवसू᳚निवृ॒क्षंनप॒क्वंधू᳚नव॒द्रणा᳚य॒(स्वाहा᳚) || 53 ||

मही॒मे,अ॑स्य॒वृष॒नाम॑शू॒षेमाँश्च॑त्वेवा॒पृश॑नेवा॒वध॑त्रे |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

अस्वा᳚पयन्नि॒गुतः॑स्ने॒हय॒च्चापा॒मित्राँ॒,अपा॒चितो᳚,अचे॒तः(स्वाहा᳚) || 54 ||

संत्रीप॒वित्रा॒वित॑तान्ये॒ष्यन्वेकं᳚धावसिपू॒यमा᳚नः |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

असि॒भगो॒,असि॑दा॒त्रस्य॑दा॒तासि॑म॒घवा᳚म॒घव॑द्भ्यइन्दो॒(स्वाहा᳚) || 55 ||

ए॒षवि॑श्व॒वित्प॑वतेमनी॒षीसोमो॒विश्व॑स्य॒भुव॑नस्य॒राजा᳚ |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

द्र॒प्साँ,ई॒रय᳚न्‌वि॒दथे॒ष्विन्दु॒र्विवार॒मव्यं᳚स॒मयाति॑याति॒(स्वाहा᳚) || 56 || वर्ग:22

इन्दुं᳚रिहन्तिमहि॒षा,अद॑ब्धाःप॒देरे᳚भन्तिक॒वयो॒नगृध्राः᳚ |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

हि॒न्वन्ति॒धीरा᳚द॒शभिः॒,क्षिपा᳚भिः॒सम᳚ञ्जतेरू॒पम॒पांरसे᳚न॒(स्वाहा᳚) || 57 ||

त्वया᳚व॒यंपव॑मानेनसोम॒भरे᳚कृ॒तंविचि॑नुयाम॒शश्व॑त् |{आङ्गिरसः कुत्सः | पवमानः सोमः | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः(स्वाहा᳚) || 58 ||

[98] अभिनइति द्वादशर्चस्य सूक्तस्यांबरीषऋजिश्वानौ पवमानसोमोनुष्टुबेकादशीबृहती |{मंडल:9, सूक्त:98}{अनुवाक:6, सूक्त:2}{अष्टक:7, अध्याय:4}
अ॒भिनो᳚वाज॒सात॑मंर॒यिम॑र्षपुरु॒स्पृह᳚म् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

इन्दो᳚स॒हस्र॑भर्णसंतुविद्यु॒म्नंवि॑भ्वा॒सह॒‌म्(स्वाहा᳚) || 1 || वर्ग:23

परि॒ष्यसु॑वा॒नो,अ॒व्ययं॒रथे॒नवर्मा᳚व्यत |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

इन्दु॑र॒भिद्रुणा᳚हि॒तोहि॑या॒नोधारा᳚भिरक्षाः॒(स्वाहा᳚) || 2 ||

परि॒ष्यसु॑वा॒नो,अ॑क्षा॒,इन्दु॒रव्ये॒मद॑च्युतः |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

धारा॒यऊ॒र्ध्वो,अ॑ध्व॒रेभ्रा॒जानैति॑गव्य॒युः(स्वाहा᳚) || 3 ||

सहित्वंदे᳚व॒शश्व॑ते॒वसु॒मर्ता᳚यदा॒शुषे᳚ |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

इन्दो᳚सह॒स्रिणं᳚र॒यिंश॒तात्मा᳚नंविवाससि॒(स्वाहा᳚) || 4 ||

व॒यंते᳚,अ॒स्यवृ॑त्रह॒न्वसो॒वस्वः॑पुरु॒स्पृहः॑ |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

निनेदि॑ष्ठतमा,इ॒षःस्याम॑सु॒म्नस्या᳚ध्रिगो॒(स्वाहा᳚) || 5 ||

द्विर्यंपञ्च॒स्वय॑शसं॒स्वसा᳚रो॒,अद्रि॑संहतम् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

प्रि॒यमिन्द्र॑स्य॒काम्यं᳚प्रस्ना॒पय᳚न्त्यू॒र्मिण॒‌म्(स्वाहा᳚) || 6 ||

परि॒त्यंह᳚र्य॒तंहरिं᳚ब॒भ्रुंपु॑नन्ति॒वारे᳚ण |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

योदे॒वान्‌विश्वाँ॒,इत्परि॒मदे᳚नस॒हगच्छ॑ति॒(स्वाहा᳚) || 7 || वर्ग:24

अ॒स्यवो॒ह्यव॑सा॒पान्तो᳚दक्ष॒साध॑नम् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

यःसू॒रिषु॒श्रवो᳚बृ॒हद्द॒धेस्व१॑(अ॒)र्णह᳚र्य॒तः(स्वाहा᳚) || 8 ||

सवां᳚य॒ज्ञेषु॑मानवी॒,इन्दु॑र्जनिष्टरोदसी |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

दे॒वोदे᳚वीगिरि॒ष्ठा,अस्रे᳚ध॒न्तंतु॑वि॒ष्वणि॒(स्वाहा᳚) || 9 ||

इन्द्रा᳚यसोम॒पात॑वेवृत्र॒घ्नेपरि॑षिच्यसे |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

नरे᳚च॒दक्षि॑णावतेदे॒वाय॑सदना॒सदे॒(स्वाहा᳚) || 10 ||

तेप्र॒त्नासो॒व्यु॑ष्टिषु॒सोमाः᳚प॒वित्रे᳚,अक्षरन् |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | बृहती}

अ॒प॒प्रोथ᳚न्तःसनु॒तर्हु॑र॒श्चितः॑प्रा॒तस्ताँ,अप्र॑चेतसः॒(स्वाहा᳚) || 11 ||

तंस॑खायःपुरो॒रुचं᳚यू॒यंव॒यंच॑सू॒रयः॑ |{आंबरीष ऋजिश्वानौ | पवमानः सोमः | अनुष्टुप्}

अ॒श्याम॒वाज॑गन्ध्यंस॒नेम॒वाज॑पस्त्य॒‌म्(स्वाहा᳚) || 12 ||

[99] आहर्यतायेत्यष्टर्चस्य सूक्तस्य काश्यपौ रेभसूनु पवमानसोमोनुष्ठुबाद्याबृहती |{मंडल:9, सूक्त:99}{अनुवाक:6, सूक्त:3}{अष्टक:7, अध्याय:4}
आह᳚र्य॒ताय॑धृ॒ष्णवे॒धनु॑स्तन्वन्ति॒पौंस्य᳚म् |{काश्यपौ रेभसूनु | पवमानः सोमः | बृहती}

शु॒क्रांव॑य॒न्त्यसु॑रायनि॒र्णिजं᳚वि॒पामग्रे᳚मही॒युवः॒(स्वाहा᳚) || 1 || वर्ग:25

अध॑क्ष॒पापरि॑ष्कृतो॒वाजाँ᳚,अ॒भिप्रगा᳚हते |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

यदी᳚वि॒वस्व॑तो॒धियो॒हरिं᳚हि॒न्वन्ति॒यात॑वे॒(स्वाहा᳚) || 2 ||

तम॑स्यमर्जयामसि॒मदो॒यइ᳚न्द्र॒पात॑मः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

यंगाव॑आ॒सभि॑र्द॒धुःपु॒रानू॒नंच॑सू॒रयः॒(स्वाहा᳚) || 3 ||

तंगाथ॑यापुरा॒ण्यापु॑ना॒नम॒भ्य॑नूषत |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

उ॒तोकृ॑पन्तधी॒तयो᳚दे॒वानां॒नाम॒बिभ्र॑तीः॒(स्वाहा᳚) || 4 ||

तमु॒क्षमा᳚णम॒व्यये॒वारे᳚पुनन्तिधर्ण॒सिम् |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

दू॒तंनपू॒र्वचि॑त्तय॒आशा᳚सतेमनी॒षिणः॒(स्वाहा᳚) || 5 ||

सपु॑ना॒नोम॒दिन्त॑मः॒सोम॑श्च॒मूषु॑सीदति |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

प॒शौनरेत॑आ॒दध॒त्पति᳚र्वचस्यतेधि॒यः(स्वाहा᳚) || 6 || वर्ग:26

समृ॑ज्यतेसु॒कर्म॑भिर्दे॒वोदे॒वेभ्यः॑सु॒तः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

वि॒देयदा᳚सुसंद॒दिर्म॒हीर॒पोविगा᳚हते॒(स्वाहा᳚) || 7 ||

सु॒तइ᳚न्दोप॒वित्र॒आनृभि᳚र्य॒तोविनी᳚यसे |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

इन्द्रा᳚यमत्स॒रिन्त॑मश्च॒मूष्वानिषी᳚दसि॒(स्वाहा᳚) || 8 ||

[100] अभीनवंतइति नवर्चस्य सूक्तस्य काश्यपौ रेभसूनू पवमान सोमोनुष्टुप् |{मंडल:9, सूक्त:100}{अनुवाक:6, सूक्त:4}{अष्टक:7, अध्याय:4}
अ॒भीन॑वन्ते,अ॒द्रुहः॑प्रि॒यमिन्द्र॑स्य॒काम्य᳚म् |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

व॒त्संनपूर्व॒आयु॑निजा॒तंरि॑हन्तिमा॒तरः॒(स्वाहा᳚) || 1 || वर्ग:27

पु॒ना॒नइ᳚न्द॒वाभ॑र॒सोम॑द्वि॒बर्ह॑संर॒यिम् |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

त्वंवसू᳚निपुष्यसि॒विश्वा᳚निदा॒शुषो᳚गृ॒हे(स्वाहा᳚) || 2 ||

त्वंधियं᳚मनो॒युजं᳚सृ॒जावृ॒ष्टिंनत᳚न्य॒तुः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

त्वंवसू᳚नि॒पार्थि॑वादि॒व्याच॑सोमपुष्यसि॒(स्वाहा᳚) || 3 ||

परि॑तेजि॒ग्युषो᳚यथा॒धारा᳚सु॒तस्य॑धावति |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

रंह॑माणा॒व्य१॑(अ॒)व्ययं॒वारं᳚वा॒जीव॑सान॒सिः(स्वाहा᳚) || 4 ||

क्रत्वे॒दक्षा᳚यनःकवे॒पव॑स्वसोम॒धार॑या |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

इन्द्रा᳚य॒पात॑वेसु॒तोमि॒त्राय॒वरु॑णायच॒(स्वाहा᳚) || 5 ||

पव॑स्ववाज॒सात॑मःप॒वित्रे॒धार॑यासु॒तः |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

इन्द्रा᳚यसोम॒विष्ण॑वेदे॒वेभ्यो॒मधु॑मत्तमः॒(स्वाहा᳚) || 6 || वर्ग:28

त्वांरि॑हन्तिमा॒तरो॒हरिं᳚प॒वित्रे᳚,अ॒द्रुहः॑ |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

व॒त्संजा॒तंनधे॒नवः॒पव॑मान॒विध᳚र्मणि॒(स्वाहा᳚) || 7 ||

पव॑मान॒महि॒श्रव॑श्चि॒त्रेभि᳚र्यासिर॒श्मिभिः॑ |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

शर्ध॒न्तमां᳚सिजिघ्नसे॒विश्वा᳚निदा॒शुषो᳚गृ॒हे(स्वाहा᳚) || 8 ||

त्वंद्यांच॑महिव्रतपृथि॒वींचाति॑जभ्रिषे |{काश्यपौ रेभसूनु | पवमानः सोमः | अनुष्टुप्}

प्रति॑द्रा॒पिम॑मुञ्चथाः॒पव॑मानमहित्व॒ना(स्वाहा᳚) || 9 ||

[101] पुरोजितीति षोळशर्चस्य सूक्तस्याद्यानांतिसृणांश्यावाश्विरंधीगुः चतुर्थ्यादितिसृणांनाहुषोययातिः सप्तम्यादितिसृणांमानवोनहुषः दशम्यादितिसृणांसांवरणोमनुः त्रयोदश्यादिचतसृणां वैश्वामित्रः प्रजापतिः पवमान सोमोनुष्टुप् द्वितीयातृतीये गायत्र्यौ |{मंडल:9, सूक्त:101}{अनुवाक:6, सूक्त:5}{अष्टक:7, अध्याय:5}
पु॒रोजि॑तीवो॒,अन्ध॑सःसु॒ताय॑मादयि॒त्नवे᳚ |{श्यावाश्विरंधीगुः | पवमानः सोमः | अनुष्टुप्}

अप॒श्वानं᳚श्नथिष्टन॒सखा᳚योदीर्घजि॒ह्व्य॑१(अं॒)(स्वाहा᳚) || 1 || वर्ग:1

योधार॑यापाव॒कया᳚परिप्र॒स्यन्द॑तेसु॒तः |{श्यावाश्विरंधीगुः | पवमानः सोमः | गायत्री}

इन्दु॒रश्वो॒नकृत्व्यः॒(स्वाहा᳚) || 2 ||

तंदु॒रोष॑म॒भीनरः॒सोमं᳚वि॒श्वाच्या᳚धि॒या |{श्यावाश्विरंधीगुः | पवमानः सोमः | गायत्री}

य॒ज्ञंहि᳚न्व॒न्त्यद्रि॑भिः॒(स्वाहा᳚) || 3 ||

सु॒तासो॒मधु॑मत्तमाः॒सोमा॒,इन्द्रा᳚यम॒न्दिनः॑ |{नाहुषो ययातिः | पवमानः सोमः | अनुष्टुप्}

प॒वित्र॑वन्तो,अक्षरन्दे॒वान्‌ग॑च्छन्तुवो॒मदाः᳚(स्वाहा᳚) || 4 ||

इन्दु॒रिन्द्रा᳚यपवत॒इति॑दे॒वासो᳚,अब्रुवन् |{नाहुषो ययातिः | पवमानः सोमः | अनुष्टुप्}

वा॒चस्पति᳚र्मखस्यते॒विश्व॒स्येशा᳚न॒ओज॑सा॒(स्वाहा᳚) || 5 ||

स॒हस्र॑धारःपवतेसमु॒द्रोवा᳚चमीङ्ख॒यः |{नाहुषो ययातिः | पवमानः सोमः | अनुष्टुप्}

सोमः॒पती᳚रयी॒णांसखेन्द्र॑स्यदि॒वेदि॑वे॒(स्वाहा᳚) || 6 || वर्ग:2

अ॒यंपू॒षार॒यिर्भगः॒सोमः॑पुना॒नो,अ॑र्षति |{नहुषो मानवः | पवमानः सोमः | अनुष्टुप्}

पति॒र्विश्व॑स्य॒भूम॑नो॒व्य॑ख्य॒द्रोद॑सी,उ॒भे(स्वाहा᳚) || 7 ||

समु॑प्रि॒या,अ॑नूषत॒गावो॒मदा᳚य॒घृष्व॑यः |{नहुषो मानवः | पवमानः सोमः | अनुष्टुप्}

सोमा᳚सःकृण्वतेप॒थःपव॑मानास॒इन्द॑वः॒(स्वाहा᳚) || 8 ||

यओजि॑ष्ठ॒स्तमाभ॑र॒पव॑मानश्र॒वाय्य᳚म् |{नहुषो मानवः | पवमानः सोमः | अनुष्टुप्}

यःपञ्च॑चर्ष॒णीर॒भिर॒यिंयेन॒वना᳚महै॒(स्वाहा᳚) || 9 ||

सोमाः᳚पवन्त॒इन्द॑वो॒ऽस्मभ्यं᳚गातु॒वित्त॑माः |{सांवरणो मनुः | पवमानः सोमः | अनुष्टुप्}

मि॒त्राःसु॑वा॒ना,अ॑रे॒पसः॑स्वा॒ध्यः॑स्व॒र्विदः॒(स्वाहा᳚) || 10 ||

सु॒ष्वा॒णासो॒व्यद्रि॑भि॒श्चिता᳚ना॒गोरधि॑त्व॒चि |{सांवरणो मनुः | पवमानः सोमः | अनुष्टुप्}

इष॑म॒स्मभ्य॑म॒भितः॒सम॑स्वरन्वसु॒विदः॒(स्वाहा᳚) || 11 || वर्ग:3

ए॒तेपू॒तावि॑प॒श्चितः॒सोमा᳚सो॒दध्या᳚शिरः |{सांवरणो मनुः | पवमानः सोमः | अनुष्टुप्}

सूर्या᳚सो॒नद॑र्श॒तासो᳚जिग॒त्नवो᳚ध्रु॒वाघृ॒ते(स्वाहा᳚) || 12 ||

प्रसु᳚न्वा॒नस्यान्ध॑सो॒मर्तो॒नवृ॑त॒तद्वचः॑ |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्}

अप॒श्वान॑मरा॒धसं᳚ह॒ताम॒खंनभृग॑वः॒(स्वाहा᳚) || 13 ||

आजा॒मिरत्के᳚,अव्यतभु॒जेनपु॒त्रओ॒ण्योः᳚ |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्}

सर॑ज्जा॒रोनयोष॑णांव॒रोनयोनि॑मा॒सद॒‌म्(स्वाहा᳚) || 14 ||

सवी॒रोद॑क्ष॒साध॑नो॒वियस्त॒स्तम्भ॒रोद॑सी |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्}

हरिः॑प॒वित्रे᳚,अव्यतवे॒धानयोनि॑मा॒सद॒‌म्(स्वाहा᳚) || 15 ||

अव्यो॒वारे᳚भिःपवते॒सोमो॒गव्ये॒,अधि॑त्व॒चि |{वैश्वामित्रो प्रजापतिः | पवमानः सोमः | अनुष्टुप्}

कनि॑क्रद॒द्वृषा॒हरि॒रिन्द्र॑स्या॒भ्ये᳚तिनिष्कृ॒तम्(स्वाहा᳚) || 16 ||

[102] क्राणाशिशुरित्यष्टर्चस्य सूक्तस्याप्त्यस्त्रितः पवमानसोमउष्णिक् |{मंडल:9, सूक्त:102}{अनुवाक:6, सूक्त:6}{अष्टक:7, अध्याय:5}
क्रा॒णाशिशु᳚र्म॒हीनां᳚हि॒न्वन्नृ॒तस्य॒दीधि॑तिम् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्}

विश्वा॒परि॑प्रि॒याभु॑व॒दध॑द्वि॒ता(स्वाहा᳚) || 1 || वर्ग:4

उप॑त्रि॒तस्य॑पा॒ष्यो॒३॑(ओ॒)रभ॑क्त॒यद्गुहा᳚प॒दम् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्}

य॒ज्ञस्य॑स॒प्तधाम॑भि॒रध॑प्रि॒यम्(स्वाहा᳚) || 2 ||

त्रीणि॑त्रि॒तस्य॒धार॑यापृ॒ष्ठेष्वेर॑यार॒यिम् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्}

मिमी᳚ते,अस्य॒योज॑ना॒विसु॒क्रतुः॒(स्वाहा᳚) || 3 ||

ज॒ज्ञा॒नंस॒प्तमा॒तरो᳚वे॒धाम॑शासतश्रि॒ये |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्}

अ॒यंध्रु॒वोर॑यी॒णांचिके᳚त॒यत्(स्वाहा᳚) || 4 ||

अ॒स्यव्र॒तेस॒जोष॑सो॒विश्वे᳚दे॒वासो᳚,अ॒द्रुहः॑ |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्}

स्पा॒र्हाभ॑वन्ति॒रन्त॑योजु॒षन्त॒यत्(स्वाहा᳚) || 5 ||

यमी॒गर्भ॑मृता॒वृधो᳚दृ॒शेचारु॒मजी᳚जनन् |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्}

क॒विंमंहि॑ष्ठमध्व॒रेपु॑रु॒स्पृह॒‌म्(स्वाहा᳚) || 6 || वर्ग:5

स॒मी॒ची॒ने,अ॒भित्मना᳚य॒ह्वी,ऋ॒तस्य॑मा॒तरा᳚ |{अप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्}

त॒न्वा॒नाय॒ज्ञमा᳚नु॒षग्यद᳚ञ्ज॒ते(स्वाहा᳚) || 7 ||

क्रत्वा᳚शु॒क्रेभि॑र॒क्षभि᳚रृ॒णोरप᳚व्र॒जंदि॒वः |{आप्त्यस्त्रितः | पवमानः सोमः | उष्णिक्}

हि॒न्वन्नृ॒तस्य॒दीधि॑तिं॒प्राध्व॒रे(स्वाहा᳚) || 8 ||

[103] प्रपुनानायेति षडृचस्य सूक्तस्याप्त्योद्वितः पवमानसोमउष्णिक् |{मंडल:9, सूक्त:103}{अनुवाक:6, सूक्त:7}{अष्टक:7, अध्याय:5}
प्रपु॑ना॒नाय॑वे॒धसे॒सोमा᳚य॒वच॒उद्य॑तम् |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्}

भृ॒तिंनभ॑राम॒तिभि॒र्जुजो᳚षते॒(स्वाहा᳚) || 1 || वर्ग:6

परि॒वारा᳚ण्य॒व्यया॒गोभि॑रञ्जा॒नो,अ॑र्षति |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्}

त्रीष॒धस्था᳚पुना॒नःकृ॑णुते॒हरिः॒(स्वाहा᳚) || 2 ||

परि॒कोशं᳚मधु॒श्चुत॑म॒व्यये॒वारे᳚,अर्षति |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्}

अ॒भिवाणी॒रृषी᳚णांस॒प्तनू᳚षत॒(स्वाहा᳚) || 3 ||

परि॑णे॒ताम॑ती॒नांवि॒श्वदे᳚वो॒,अदा᳚भ्यः |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्}

सोमः॑पुना॒नश्च॒म्वो᳚र्विश॒द्धरिः॒(स्वाहा᳚) || 4 ||

परि॒दैवी॒रनु॑स्व॒धा,इन्द्रे᳚णयाहिस॒रथ᳚म् |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्}

पु॒ना॒नोवा॒घद्वा॒घद्भि॒रम॑र्त्यः॒(स्वाहा᳚) || 5 ||

परि॒सप्ति॒र्नवा᳚ज॒युर्दे॒वोदे॒वेभ्यः॑सु॒तः |{आप्त्योद्वितः | पवमानः सोमः | उष्णिक्}

व्या॒न॒शिःपव॑मानो॒विधा᳚वति॒(स्वाहा᳚) || 6 ||

[104] सखायइति षडृचस्य सूक्तस्य काश्यपौपर्वतनारदौ पवमान सोमउष्णिक् (शिखंडिन्यावप्सरसौऋषिकेत्रपाक्षिकं किंचपर्वतनारदौकाण्वावपि) |{मंडल:9, सूक्त:104}{अनुवाक:7, सूक्त:1}{अष्टक:7, अध्याय:5}
सखा᳚य॒आनिषी᳚दतपुना॒नाय॒प्रगा᳚यत |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्}

शिशुं॒नय॒ज्ञैःपरि॑भूषतश्रि॒ये(स्वाहा᳚) || 1 || वर्ग:7

समी᳚व॒त्संनमा॒तृभिः॑सृ॒जता᳚गय॒साध॑नम् |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्}

दे॒वा॒व्य१॑(अं॒)मद॑म॒भिद्विश॑वस॒‌म्(स्वाहा᳚) || 2 ||

पु॒नाता᳚दक्ष॒साध॑नं॒यथा॒शर्धा᳚यवी॒तये᳚ |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्}

यथा᳚मि॒त्राय॒वरु॑णाय॒शंत॑मः॒(स्वाहा᳚) || 3 ||

अ॒स्मभ्यं᳚त्वावसु॒विद॑म॒भिवाणी᳚रनूषत |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्}

गोभि॑ष्टे॒वर्ण॑म॒भिवा᳚सयामसि॒(स्वाहा᳚) || 4 ||

सनो᳚मदानांपत॒इन्दो᳚दे॒वप्स॑रा,असि |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्}

सखे᳚व॒सख्ये᳚गातु॒वित्त॑मोभव॒(स्वाहा᳚) || 5 ||

सने᳚मिकृ॒ध्य१॑(अ॒)स्मदार॒क्षसं॒कंचि॑द॒त्रिण᳚म् |{काश्यपौपर्वतनारदौ | पवमानः सोमः | उष्णिक्}

अपादे᳚वंद्व॒युमंहो᳚युयोधिनः॒(स्वाहा᳚) || 6 ||

[105] तंवइति षडृचस्य सूक्तस्य पर्वतनारदौ पवमानसोमउष्णिक् |{मंडल:9, सूक्त:105}{अनुवाक:7, सूक्त:2}{अष्टक:7, अध्याय:5}
तंवः॑सखायो॒मदा᳚यपुना॒नम॒भिगा᳚यत |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्}

शिशुं॒नय॒ज्ञैःस्व॑दयन्तगू॒र्तिभिः॒(स्वाहा᳚) || 1 || वर्ग:8

संव॒त्सइ॑वमा॒तृभि॒रिन्दु᳚र्हिन्वा॒नो,अ॑ज्यते |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्}

दे॒वा॒वीर्मदो᳚म॒तिभिः॒परि॑ष्कृतः॒(स्वाहा᳚) || 2 ||

अ॒यंदक्षा᳚य॒साध॑नो॒ऽयंशर्धा᳚यवी॒तये᳚ |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्}

अ॒यंदे॒वेभ्यो॒मधु॑मत्तमःसु॒तः(स्वाहा᳚) || 3 ||

गोम᳚न्नइन्दो॒,अश्व॑वत्सु॒तःसु॑दक्षधन्व |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्}

शुचिं᳚ते॒वर्ण॒मधि॒गोषु॑दीधर॒‌म्(स्वाहा᳚) || 4 ||

सनो᳚हरीणांपत॒इन्दो᳚दे॒वप्स॑रस्तमः |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्}

सखे᳚व॒सख्ये॒नर्यो᳚रु॒चेभ॑व॒(स्वाहा᳚) || 5 ||

सने᳚मि॒त्वम॒स्मदाँ,अदे᳚वं॒कंचि॑द॒त्रिण᳚म् |{पर्वतनारदौ | पवमानः सोमः | उष्णिक्}

सा॒ह्वाँ,इ᳚न्दो॒परि॒बाधो॒,अप॑द्व॒युम्(स्वाहा᳚) || 6 ||

[106] इंद्रमच्छेति चतुर्दशर्चस्यसूक्तस्याद्यानांतिसृणां चाक्षुषोग्निः चतुर्थ्यादितिसृणां मानवश्चक्षुः सप्तम्यादितिसृणामाप्सवोमनुः दशम्यादिपंचानां चाक्षुषोग्निः पवमान सोमउष्णिक् |{मंडल:9, सूक्त:106}{अनुवाक:7, सूक्त:3}{अष्टक:7, अध्याय:5}
इन्द्र॒मच्छ॑सु॒ता,इ॒मेवृष॑णंयन्तु॒हर॑यः |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्}

श्रु॒ष्टीजा॒तास॒इन्द॑वःस्व॒र्विदः॒(स्वाहा᳚) || 1 || वर्ग:9

अ॒यंभरा᳚यसान॒सिरिन्द्रा᳚यपवतेसु॒तः |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्}

सोमो॒जैत्र॑स्यचेतति॒यथा᳚वि॒दे(स्वाहा᳚) || 2 ||

अ॒स्येदिन्द्रो॒मदे॒ष्वाग्रा॒भंगृ॑भ्णीतसान॒सिम् |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्}

वज्रं᳚च॒वृष॑णंभर॒त्सम॑प्सु॒जित्(स्वाहा᳚) || 3 ||

प्रध᳚न्वासोम॒जागृ॑वि॒रिन्द्रा᳚येन्दो॒परि॑स्रव |{मानवश्चक्षुः | पवमानः सोमः | उष्णिक्}

द्यु॒मन्तं॒शुष्म॒माभ॑रास्व॒र्विद॒‌म्(स्वाहा᳚) || 4 ||

इन्द्रा᳚य॒वृष॑णं॒मदं॒पव॑स्ववि॒श्वद॑र्शतः |{मानवश्चक्षुः | पवमानः सोमः | उष्णिक्}

स॒हस्र॑यामापथि॒कृद्वि॑चक्ष॒णः(स्वाहा᳚) || 5 ||

अ॒स्मभ्यं᳚गातु॒वित्त॑मोदे॒वेभ्यो॒मधु॑मत्तमः |{मानवश्चक्षुः | पवमानः सोमः | उष्णिक्}

स॒हस्रं᳚याहिप॒थिभिः॒कनि॑क्रद॒‌त्(स्वाहा᳚) || 6 || वर्ग:10

पव॑स्वदे॒ववी᳚तय॒इन्दो॒धारा᳚भि॒रोज॑सा |{अप्सवो मनुः | पवमानः सोमः | उष्णिक्}

आक॒लशं॒मधु॑मान्‌त्सोमनःसदः॒(स्वाहा᳚) || 7 ||

तव॑द्र॒प्सा,उ॑द॒प्रुत॒इन्द्रं॒मदा᳚यवावृधुः |{अप्सवो मनुः | पवमानः सोमः | उष्णिक्}

त्वांदे॒वासो᳚,अ॒मृता᳚य॒कंप॑पुः॒(स्वाहा᳚) || 8 ||

आनः॑सुतासइन्दवःपुना॒नाधा᳚वतार॒यिम् |{अप्सवो मनुः | पवमानः सोमः | उष्णिक्}

वृ॒ष्टिद्या᳚वोरीत्यापःस्व॒र्विदः॒(स्वाहा᳚) || 9 ||

सोमः॑पुना॒नऊ॒र्मिणाव्यो॒वारं॒विधा᳚वति |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्}

अग्रे᳚वा॒चःपव॑मानः॒कनि॑क्रद॒‌त्(स्वाहा᳚) || 10 ||

धी॒भिर्हि᳚न्वन्तिवा॒जिनं॒वने॒क्रीळ᳚न्त॒मत्य॑विम् |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्}

अ॒भित्रि॑पृ॒ष्ठंम॒तयः॒सम॑स्वर॒‌न्(स्वाहा᳚) || 11 || वर्ग:11

अस॑र्जिक॒लशाँ᳚,अ॒भिमी॒ळ्हेसप्ति॒र्नवा᳚ज॒युः |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्}

पु॒ना॒नोवाचं᳚ज॒नय᳚न्नसिष्यद॒‌त्(स्वाहा᳚) || 12 ||

पव॑तेहर्य॒तोहरि॒रति॒ह्वरां᳚सि॒रंह्या᳚ |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्}

अ॒भ्यर्ष᳚न्‌त्स्तो॒तृभ्यो᳚वी॒रव॒द्यशः॒(स्वाहा᳚) || 13 ||

अ॒याप॑वस्वदेव॒युर्मधो॒र्धारा᳚,असृक्षत |{चाक्षुषोग्निः | पवमानः सोमः | उष्णिक्}

रेभ᳚न्‌प॒वित्रं॒पर्ये᳚षिवि॒श्वतः॒(स्वाहा᳚) || 14 ||

[107] परीतइति षड्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजो मारीचः कश्यपो राहूगणो गोतमोभौमोत्रिर्गाथिनो विश्वामित्रो भार्गवोजमदग्निः मैत्रावरुणिर्वसिष्ट ऋषयः पवमान सोमोदेवता आद्याचतुर्थीषष्ट्यष्टमी नवमीदशमी द्वादशी चतुर्दश्यः सप्तदश्यायश्चयुजः बृहत्यः द्वितीयापंचमी सप्तम्येकादशी त्रयोदशी पंचदश्योष्टादश्यादि युजश्चसतोबृहत्यः षोडशीचद्विपदाविराट् |{मंडल:9, सूक्त:107}{अनुवाक:7, सूक्त:4}{अष्टक:7, अध्याय:5}
परी॒तोषि᳚ञ्चतासु॒तंसोमो॒यउ॑त्त॒मंह॒विः |{सप्तर्षयः | पवमानः सोमः | बृहती}

द॒ध॒न्वाँऽयोनर्यो᳚,अ॒प्स्व१॑(अ॒)न्तरासु॒षाव॒सोम॒मद्रि॑भिः॒(स्वाहा᳚) || 1 || वर्ग:12

नू॒नंपु॑ना॒नोऽवि॑भिः॒परि॑स्र॒वाद॑ब्धःसुर॒भिन्त॑रः |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

सु॒तेचि॑त्‌त्वा॒प्सुम॑दामो॒,अन्ध॑साश्री॒णन्तो॒गोभि॒रुत्त॑र॒‌म्(स्वाहा᳚) || 2 ||

परि॑सुवा॒नश्चक्ष॑सेदेव॒माद॑नः॒क्रतु॒रिन्दु᳚र्विचक्ष॒णः(स्वाहा᳚) || {सप्तर्षयः | पवमानः सोमः | बृहती}3 ||
पु॒ना॒नःसो᳚म॒धार॑या॒पोवसा᳚नो,अर्षसि |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

आर॑त्न॒धायोनि॑मृ॒तस्य॑सीद॒स्युत्सो᳚देवहिर॒ण्ययः॒(स्वाहा᳚) || 4 ||

दु॒हा॒नऊध॑र्दि॒व्यंमधु॑प्रि॒यंप्र॒त्नंस॒धस्थ॒मास॑दत् |{सप्तर्षयः | पवमानः सोमः | बृहती}

आ॒पृच्छ्यं᳚ध॒रुणं᳚वा॒ज्य॑र्षति॒नृभि॑र्धू॒तोवि॑चक्ष॒णः(स्वाहा᳚) || 5 ||

पु॒ना॒नःसो᳚म॒जागृ॑वि॒रव्यो॒वारे॒परि॑प्रि॒यः |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

त्वंविप्रो᳚,अभ॒वोऽङ्गि॑रस्तमो॒मध्वा᳚य॒ज्ञंमि॑मिक्षनः॒(स्वाहा᳚) || 6 || वर्ग:13

सोमो᳚मी॒ढ्वान्‌प॑वतेगातु॒वित्त॑म॒ऋषि॒र्विप्रो᳚विचक्ष॒णः |{सप्तर्षयः | पवमानः सोमः | बृहती}

त्वंक॒विर॑भवोदेव॒वीत॑म॒आसूर्यं᳚रोहयोदि॒वि(स्वाहा᳚) || 7 ||

सोम॑उषुवा॒णःसो॒तृभि॒रधि॒ष्णुभि॒रवी᳚नाम् |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

अश्व॑येवह॒रिता᳚याति॒धार॑याम॒न्द्रया᳚याति॒धार॑या॒(स्वाहा᳚) || 8 ||

अ॒नू॒पेगोमा॒न्‌गोभि॑रक्षाः॒सोमो᳚दु॒ग्धाभि॑रक्षाः |{सप्तर्षयः | पवमानः सोमः | बृहती}

स॒मु॒द्रंनसं॒वर॑णान्यग्मन्म॒न्दीमदा᳚यतोशते॒(स्वाहा᳚) || 9 ||

आसो᳚मसुवा॒नो,अद्रि॑भिस्ति॒रोवारा᳚ण्य॒व्यया᳚ |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

जनो॒नपु॒रिच॒म्वो᳚र्विश॒द्धरिः॒सदो॒वने᳚षुदधिषे॒(स्वाहा᳚) || 10 ||

समा᳚मृजेति॒रो,अण्वा᳚निमे॒ष्यो᳚मी॒ळ्हेसप्ति॒र्नवा᳚ज॒युः |{सप्तर्षयः | पवमानः सोमः | बृहती}

अ॒नु॒माद्यः॒पव॑मानोमनी॒षिभिः॒सोमो॒विप्रे᳚भि॒रृक्व॑भिः॒(स्वाहा᳚) || 11 || वर्ग:14

प्रसो᳚मदे॒ववी᳚तये॒सिन्धु॒र्नपि॑प्ये॒,अर्ण॑सा |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

अं॒शोःपय॑सामदि॒रोनजागृ॑वि॒रच्छा॒कोशं᳚मधु॒श्चुत॒‌म्(स्वाहा᳚) || 12 ||

आह᳚र्य॒तो,अर्जु॑ने॒,अत्के᳚,अव्यतप्रि॒यःसू॒नुर्नमर्ज्यः॑ |{सप्तर्षयः | पवमानः सोमः | बृहती}

तमीं᳚हिन्वन्त्य॒पसो॒यथा॒रथं᳚न॒दीष्वागभ॑स्त्योः॒(स्वाहा᳚) || 13 ||

अ॒भिसोमा᳚सआ॒यवः॒पव᳚न्ते॒मद्यं॒मद᳚म् |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

स॒मु॒द्रस्याधि॑वि॒ष्टपि॑मनी॒षिणो᳚मत्स॒रासः॑स्व॒र्विदः॒(स्वाहा᳚) || 14 ||

तर॑त्समु॒द्रंपव॑मानऊ॒र्मिणा॒राजा᳚दे॒वऋ॒तंबृ॒हत् |{सप्तर्षयः | पवमानः सोमः | बृहती}

अर्ष᳚न्मि॒त्रस्य॒वरु॑णस्य॒धर्म॑णा॒प्रहि᳚न्वा॒नऋ॒तंबृ॒हत्(स्वाहा᳚) || 15 ||

नृभि᳚र्येमा॒नोह᳚र्य॒तोवि॑चक्ष॒णोराजा᳚दे॒वःस॑मु॒द्रियः॒(स्वाहा᳚) || {सप्तर्षयः | पवमानः सोमः | द्विपदाविराट्}16 || वर्ग:15
इन्द्रा᳚यपवते॒मदः॒सोमो᳚म॒रुत्व॑तेसु॒तः |{सप्तर्षयः | पवमानः सोमः | बृहती}

स॒हस्र॑धारो॒,अत्यव्य॑मर्षति॒तमी᳚मृजन्त्या॒यवः॒(स्वाहा᳚) || 17 ||

पु॒ना॒नश्च॒मूज॒नय᳚न्म॒तिंक॒विःसोमो᳚दे॒वेषु॑रण्यति |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

अ॒पोवसा᳚नः॒परि॒गोभि॒रुत्त॑रः॒सीद॒न्वने᳚ष्वव्यत॒(स्वाहा᳚) || 18 ||

तवा॒हंसो᳚मरारणस॒ख्यइ᳚न्दोदि॒वेदि॑वे |{सप्तर्षयः | पवमानः सोमः | बृहती}

पु॒रूणि॑बभ्रो॒निच॑रन्ति॒मामव॑परि॒धीँरति॒ताँ,इ॑हि॒(स्वाहा᳚) || 19 ||

उ॒ताहंनक्त॑मु॒तसो᳚मते॒दिवा᳚स॒ख्याय॑बभ्र॒ऊध॑नि |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

घृ॒णातप᳚न्त॒मति॒सूर्यं᳚प॒रःश॑कु॒ना,इ॑वपप्तिम॒(स्वाहा᳚) || 20 ||

मृ॒ज्यमा᳚नःसुहस्त्यसमु॒द्रेवाच॑मिन्वसि |{सप्तर्षयः | पवमानः सोमः | बृहती}

र॒यिंपि॒शङ्गं᳚बहु॒लंपु॑रु॒स्पृहं॒पव॑माना॒भ्य॑र्षसि॒(स्वाहा᳚) || 21 || वर्ग:16

मृ॒जा॒नोवारे॒पव॑मानो,अ॒व्यये॒वृषाव॑चक्रदो॒वने᳚ |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

दे॒वानां᳚सोमपवमाननिष्कृ॒तंगोभि॑रञ्जा॒नो,अ॑र्षसि॒(स्वाहा᳚) || 22 ||

पव॑स्व॒वाज॑सातये॒ऽभिविश्वा᳚नि॒काव्या᳚ |{सप्तर्षयः | पवमानः सोमः | बृहती}

त्वंस॑मु॒द्रंप्र॑थ॒मोविधा᳚रयोदे॒वेभ्यः॑सोममत्स॒रः(स्वाहा᳚) || 23 ||

सतूप॑वस्व॒परि॒पार्थि॑वं॒रजो᳚दि॒व्याच॑सोम॒धर्म॑भिः |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

त्वांविप्रा᳚सोम॒तिभि᳚र्विचक्षणशु॒भ्रंहि᳚न्वन्तिधी॒तिभिः॒(स्वाहा᳚) || 24 ||

पव॑माना,असृक्षतप॒वित्र॒मति॒धार॑या |{सप्तर्षयः | पवमानः सोमः | बृहती}

म॒रुत्व᳚न्तोमत्स॒रा,इ᳚न्द्रि॒याहया᳚मे॒धाम॒भिप्रयां᳚सिच॒(स्वाहा᳚) || 25 ||

अ॒पोवसा᳚नः॒परि॒कोश॑मर्ष॒तीन्दु᳚र्हिया॒नःसो॒तृभिः॑ |{सप्तर्षयः | पवमानः सोमः | सतोबृहती}

ज॒नय॒ञ्ज्योति᳚र्म॒न्दना᳚,अवीवश॒द्गाःकृ᳚ण्वा॒नोननि॒र्णिज॒‌म्(स्वाहा᳚) || 26 ||

[108] पवस्वेति षोळशर्चस्य सूक्तस्याद्ययोर्द्वयोः शाक्तयोगौरिवीतिः तृतीयायावसिष्ठःशक्तिः चतुर्थ्यादिद्वयोरांगिरसउरुः षष्ठ्यादिद्वयोर्भारद्वाजऋजिश्वः अष्टम्यादिद्वयोरांगिरस ऊर्ध्वसद्मः दशम्यादिद्वयोरांगिरसः कृतयशः द्वादश्यादिद्वयोरृणंचयः चतुर्दश्यादितिसृणांवासिष्ठःशक्तिः इत्य ऋषयः पवमानसोमोदेवता अयुजः ककुभो युजःसतोबृहत्यः ससुन्वेय इति यवमध्यागायत्री |{मंडल:9, सूक्त:108}{अनुवाक:7, सूक्त:5}{अष्टक:7, अध्याय:5}
पव॑स्व॒मधु॑मत्तम॒इन्द्रा᳚यसोमक्रतु॒वित्त॑मो॒मदः॑ |{शाक्तयोगौरिवीतिः | पवमानः सोमः | ककुभः}

महि॑द्यु॒क्षत॑मो॒मदः॒(स्वाहा᳚) || 1 || वर्ग:17

यस्य॑तेपी॒त्वावृ॑ष॒भोवृ॑षा॒यते॒ऽस्यपी॒तास्व॒र्विदः॑ |{शाक्तयोगौरिवीतिः | पवमानः सोमः | सतोबृहती}

ससु॒प्रके᳚तो,अ॒भ्य॑क्रमी॒दिषोऽच्छा॒वाजं॒नैत॑शः॒(स्वाहा᳚) || 2 ||

त्वंह्य१॑(अ॒)ङ्गदैव्या॒पव॑मान॒जनि॑मानिद्यु॒मत्त॑मः |{वसिष्ठःशक्तिः | पवमानः सोमः | ककुभः}

अ॒मृ॒त॒त्वाय॑घो॒षयः॒(स्वाहा᳚) || 3 ||

येना॒नव॑ग्वोद॒ध्यङ्ङ॑पोर्णु॒तेयेन॒विप्रा᳚सआपि॒रे |{आङ्गिरस उरुः | पवमानः सोमः | सतोबृहती}

दे॒वानां᳚सु॒म्ने,अ॒मृत॑स्य॒चारु॑णो॒येन॒श्रवां᳚स्यान॒शुः(स्वाहा᳚) || 4 ||

ए॒षस्यधार॑यासु॒तोऽव्यो॒वारे᳚भिःपवतेम॒दिन्त॑मः |{आङ्गिरस उरुः | पवमानः सोमः | ककुभः}

क्रीळ᳚न्नू॒र्मिर॒पामि॑व॒(स्वाहा᳚) || 5 ||

यउ॒स्रिया॒,अप्या᳚,अ॒न्तरश्म॑नो॒निर्गा,अकृ᳚न्त॒दोज॑सा |{भारद्वाजऋजिश्वः | पवमानः सोमः | सतोबृहती}

अ॒भिव्र॒जंत॑त्निषे॒गव्य॒मश्व्यं᳚व॒र्मीव॑धृष्ण॒वारु॑ज॒(स्वाहा᳚) || 6 || वर्ग:18

आसो᳚ता॒परि॑षिञ्च॒ताश्वं॒नस्तोम॑म॒प्तुरं᳚रज॒स्तुर᳚म् |{भारद्वाजऋजिश्वः | पवमानः सोमः | ककुभः}

व॒न॒क्र॒क्षमु॑द॒प्रुत॒‌म्(स्वाहा᳚) || 7 ||

स॒हस्र॑धारंवृष॒भंप॑यो॒वृधं᳚प्रि॒यंदे॒वाय॒जन्म॑ने |{आंगिरस ऊर्ध्वसद्मः | पवमानः सोमः | सतोबृहती}

ऋ॒तेन॒यऋ॒तजा᳚तोविवावृ॒धेराजा᳚दे॒वऋ॒तंबृ॒हत्(स्वाहा᳚) || 8 ||

अ॒भिद्यु॒म्नंबृ॒हद्यश॒इष॑स्पतेदिदी॒हिदे᳚वदेव॒युः |{आंगिरस ऊर्ध्वसद्मः | पवमानः सोमः | ककुभः}

विकोशं᳚मध्य॒मंयु॑व॒(स्वाहा᳚) || 9 ||

आव॑च्यस्वसुदक्षच॒म्वोः᳚सु॒तोवि॒शांवह्नि॒र्नवि॒श्पतिः॑ |{आंगिरसः कृतयशः | पवमानः सोमः | सतोबृहती}

वृ॒ष्टिंदि॒वःप॑वस्वरी॒तिम॒पांजिन्वा॒गवि॑ष्टये॒धियः॒(स्वाहा᳚) || 10 ||

ए॒तमु॒त्यंम॑द॒च्युतं᳚स॒हस्र॑धारंवृष॒भंदिवो᳚दुहुः |{आंगिरसः कृतयशः | पवमानः सोमः | ककुभः}

विश्वा॒वसू᳚नि॒बिभ्र॑त॒‌म्(स्वाहा᳚) || 11 || वर्ग:19

वृषा॒विज॑ज्ञेज॒नय॒न्नम॑र्त्यःप्र॒तप॒ञ्ज्योति॑षा॒तमः॑ |{ऋणंचयः | पवमानः सोमः | सतोबृहती}

ससुष्टु॑तःक॒विभि᳚र्नि॒र्णिजं᳚दधेत्रि॒धात्व॑स्य॒दंस॑सा॒(स्वाहा᳚) || 12 ||

ससु᳚न्वे॒योवसू᳚नां॒योरा॒यामा᳚ने॒तायइळा᳚नाम् |{ऋणंचयः | पवमानः सोमः | यवमध्यागायत्री}

सोमो॒यःसु॑क्षिती॒नाम्(स्वाहा᳚) || 13 ||

यस्य॑न॒इन्द्रः॒पिबा॒द्यस्य॑म॒रुतो॒यस्य॑वार्य॒मणा॒भगः॑ |{वसिष्ठःशक्तिः | पवमानः सोमः | सतोबृहती}

आयेन॑मि॒त्रावरु॑णा॒करा᳚मह॒एन्द्र॒मव॑सेम॒हे(स्वाहा᳚) || 14 ||

इन्द्रा᳚यसोम॒पात॑वे॒नृभि᳚र्य॒तःस्वा᳚यु॒धोम॒दिन्त॑मः |{वसिष्ठःशक्तिः | पवमानः सोमः | ककुभः}

पव॑स्व॒मधु॑मत्तमः॒(स्वाहा᳚) || 15 ||

इन्द्र॑स्य॒हार्दि॑सोम॒धान॒मावि॑शसमु॒द्रमि॑व॒सिन्ध॑वः |{वसिष्ठःशक्तिः | पवमानः सोमः | सतोबृहती}

जुष्टो᳚मि॒त्राय॒वरु॑णायवा॒यवे᳚दि॒वोवि॑ष्ट॒म्भउ॑त्त॒मः(स्वाहा᳚) || 16 ||

[109] परिप्रेतिद्वाविंशत्यृचस्य सूक्तस्यैश्वरयोधिष्ण्याग्नयः पवमान सोमोद्विपदा विराट् |{मंडल:9, सूक्त:109}{अनुवाक:7, सूक्त:6}{अष्टक:7, अध्याय:5}
परि॒प्रध॒न्वेन्द्रा᳚यसोमस्वा॒दुर्मि॒त्राय॑पू॒ष्णेभगा᳚य॒(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}1 || वर्ग:20
इन्द्र॑स्तेसोमसु॒तस्य॑पेयाः॒क्रत्वे॒दक्षा᳚य॒विश्वे᳚चदे॒वाः(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}2 ||
ए॒वामृता᳚यम॒हेक्षया᳚य॒सशु॒क्रो,अ॑र्षदि॒व्यःपी॒यूषः॒(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}3 ||
पव॑स्वसोमम॒हान्‌त्स॑मु॒द्रःपि॒तादे॒वानां॒विश्वा॒भिधाम॒(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}4 ||
शु॒क्रःप॑वस्वदे॒वेभ्यः॑सोमदि॒वेपृ॑थि॒व्यैशंच॑प्र॒जायै॒(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}5 ||
दि॒वोध॒र्तासि॑शु॒क्रःपी॒यूषः॑स॒त्येविध᳚र्मन्वा॒जीप॑वस्व॒(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}6 ||
पव॑स्वसोमद्यु॒म्नीसु॑धा॒रोम॒हामवी᳚ना॒मनु॑पू॒र्व्यः(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}7 ||
नृभि᳚र्येमा॒नोज॑ज्ञा॒नःपू॒तः,क्षर॒द्विश्वा᳚निम॒न्द्रःस्व॒र्वित्(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}8 ||
इन्दुः॑पुना॒नःप्र॒जामु॑रा॒णःकर॒द्विश्वा᳚नि॒द्रवि॑णानिनः॒(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}9 ||
पव॑स्वसोम॒क्रत्वे॒दक्षा॒याश्वो॒ननि॒क्तोवा॒जीधना᳚य॒(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}10 ||
तंते᳚सो॒तारो॒रसं॒मदा᳚यपु॒नन्ति॒सोमं᳚म॒हेद्यु॒म्नाय॒(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}11 || वर्ग:21
शिशुं᳚जज्ञा॒नंहरिं᳚मृजन्तिप॒वित्रे॒सोमं᳚दे॒वेभ्य॒इन्दु॒‌म्(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}12 ||
इन्दुः॑पविष्ट॒चारु॒र्मदा᳚या॒पामु॒पस्थे᳚क॒विर्भगा᳚य॒(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}13 ||
बिभ॑र्ति॒चार्विन्द्र॑स्य॒नाम॒येन॒विश्वा᳚निवृ॒त्राज॒घान॒(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}14 ||
पिब᳚न्त्यस्य॒विश्वे᳚दे॒वासो॒गोभिः॑श्री॒तस्य॒नृभिः॑सु॒तस्य॒(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}15 ||
प्रसु॑वा॒नो,अ॑क्षाःस॒हस्र॑धारस्ति॒रःप॒वित्रं॒विवार॒मव्य॒‌म्(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}16 ||
सवा॒ज्य॑क्षाःस॒हस्र॑रेता,अ॒द्भिर्मृ॑जा॒नोगोभिः॑श्रीणा॒नः(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}17 ||
प्रसो᳚मया॒हीन्द्र॑स्यकु॒क्षानृभि᳚र्येमा॒नो,अद्रि॑भिःसु॒तः(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}18 ||
अस॑र्जिवा॒जीति॒रःप॒वित्र॒मिन्द्रा᳚य॒सोमः॑स॒हस्र॑धारः॒(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}19 ||
अ॒ञ्जन्त्ये᳚नं॒मध्वो॒रसे॒नेन्द्रा᳚य॒वृष्ण॒इन्दुं॒मदा᳚य॒(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}20 ||
दे॒वेभ्य॑स्त्वा॒वृथा॒पाज॑से॒ऽपोवसा᳚नं॒हरिं᳚मृजन्ति॒(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}21 ||
इन्दु॒रिन्द्रा᳚यतोशते॒नितो᳚शतेश्री॒णन्नु॒ग्रोरि॒णन्न॒पः(स्वाहा᳚) || {ऐश्वरयो धिष्ण्याग्नयः | पवमानः सोमः | द्विपदाविराट्}22 ||
[110] पर्यूष्विति द्वादशर्चस्य सूक्तस्य त्र्यरुणत्रसदस्यू राजानौ पवमान सोमः आद्यास्तिस्रोनुष्टुभः पिपीलिकमध्याः चतुर्थ्यादिषळूर्ध्व बृहत्योंऽत्यास्तिस्रोविराजः |{मंडल:9, सूक्त:110}{अनुवाक:7, सूक्त:7}{अष्टक:7, अध्याय:5}
पर्यू॒षुप्रध᳚न्व॒वाज॑सातये॒परि॑वृ॒त्राणि॑स॒क्षणिः॑ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | अनुष्टुप्}

द्वि॒षस्त॒रध्या᳚ऋण॒यान॑ईयसे॒(स्वाहा᳚) || 1 || वर्ग:22

अनु॒हित्वा᳚सु॒तंसो᳚म॒मदा᳚मसिम॒हेस॑मर्य॒राज्ये᳚ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | अनुष्टुप्}

वाजाँ᳚,अ॒भिप॑वमान॒प्रगा᳚हसे॒(स्वाहा᳚) || 2 ||

अजी᳚जनो॒हिप॑वमान॒सूर्यं᳚वि॒धारे॒शक्म॑ना॒पयः॑ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | अनुष्टुप्}

गोजी᳚रया॒रंह॑माणः॒पुरं᳚ध्या॒(स्वाहा᳚) || 3 ||

अजी᳚जनो,अमृत॒मर्त्ये॒ष्वाँ,ऋ॒तस्य॒धर्म᳚न्न॒मृत॑स्य॒चारु॑णः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती}

सदा᳚सरो॒वाज॒मच्छा॒सनि॑ष्यद॒‌त्(स्वाहा᳚) || 4 ||

अ॒भ्य॑भि॒हिश्रव॑सात॒तर्दि॒थोत्सं॒नकंचि॑ज्जन॒पान॒मक्षि॑तम् |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती}

शर्या᳚भि॒र्नभर॑माणो॒गभ॑स्त्योः॒(स्वाहा᳚) || 5 ||

आदीं॒केचि॒त्पश्य॑मानास॒आप्यं᳚वसु॒रुचो᳚दि॒व्या,अ॒भ्य॑नूषत |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती}

वारं॒नदे॒वःस॑वि॒ताव्यू᳚र्णुते॒(स्वाहा᳚) || 6 ||

त्वेसो᳚मप्रथ॒मावृ॒क्तब᳚र्हिषोम॒हेवाजा᳚य॒श्रव॑से॒धियं᳚दधुः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती}

सत्वंनो᳚वीरवी॒र्या᳚यचोदय॒(स्वाहा᳚) || 7 || वर्ग:23

दि॒वःपी॒यूषं᳚पू॒र्व्यंयदु॒क्थ्यं᳚म॒होगा॒हाद्दि॒वआनिर॑धुक्षत |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती}

इन्द्र॑म॒भिजाय॑मानं॒सम॑स्वर॒‌न्(स्वाहा᳚) || 8 ||

अध॒यदि॒मेप॑वमान॒रोद॑सी,इ॒माच॒विश्वा॒भुव॑ना॒भिम॒ज्मना᳚ |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | ऊर्ध्व बृहती}

यू॒थेननि॒ष्ठावृ॑ष॒भोविति॑ष्ठसे॒(स्वाहा᳚) || 9 ||

सोमः॑पुना॒नो,अ॒व्यये॒वारे॒शिशु॒र्नक्रीळ॒न्‌पव॑मानो,अक्षाः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | विराट्}

स॒हस्र॑धारःश॒तवा᳚ज॒इन्दुः॒(स्वाहा᳚) || 10 ||

ए॒षपु॑ना॒नोमधु॑माँ,ऋ॒तावेन्द्रा॒येन्दुः॑पवतेस्वा॒दुरू॒र्मिः |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | विराट्}

वा॒ज॒सनि᳚र्वरिवो॒विद्व॑यो॒धाः(स्वाहा᳚) || 11 ||

सप॑वस्व॒सह॑मानःपृत॒न्यून्‌त्सेध॒न्‌रक्षां॒स्यप॑दु॒र्गहा᳚णि |{त्र्यरुणत्रसदस्यू | पवमानः सोमः | विराट्}

स्वा॒यु॒धःसा᳚स॒ह्वान्‌त्सो᳚म॒शत्रू॒न्त्(स्वाहा᳚) || 12 ||

[111] अयारुचेति तृचस्य सूक्तस्य पारुच्छेपिरनानतः पवमान सोमोत्यष्टिः |{मंडल:9, सूक्त:111}{अनुवाक:7, सूक्त:8}{अष्टक:7, अध्याय:5}
अ॒यारु॒चाहरि᳚ण्यापुना॒नोविश्वा॒द्वेषां᳚सितरतिस्व॒युग्व॑भिः॒सूरो॒नस्व॒युग्व॑भिः |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः}

धारा᳚सु॒तस्य॑रोचतेपुना॒नो,अ॑रु॒षोहरिः॑ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः}

विश्वा॒यद्रू॒पाप॑रि॒यात्यृक्व॑भिःस॒प्तास्ये᳚भि॒रृक्व॑भिः॒(स्वाहा᳚) || 1 || वर्ग:24

त्वंत्यत्प॑णी॒नांवि॑दो॒वसु॒संमा॒तृभि᳚र्मर्जयसि॒स्वआदम॑ऋ॒तस्य॑धी॒तिभि॒र्दमे᳚ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः}

प॒रा॒वतो॒नसाम॒तद्यत्रा॒रण᳚न्तिधी॒तयः॑ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः}

त्रि॒धातु॑भि॒ररु॑षीभि॒र्वयो᳚दधे॒रोच॑मानो॒वयो᳚दधे॒(स्वाहा᳚) || 2 ||

पूर्वा॒मनु॑प्र॒दिशं᳚याति॒चेकि॑त॒त्संर॒श्मिभि᳚र्यततेदर्श॒तोरथो॒दैव्यो᳚दर्श॒तोरथः॑ |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः}

अग्म᳚न्नु॒क्थानि॒पौंस्येन्द्रं॒जैत्रा᳚यहर्षयन् |{पारुच्छेपिरनानतः | पवमानः सोमः | अत्यष्टिः}

वज्र॑श्च॒यद्भव॑थो॒,अन॑पच्युतास॒मत्स्वन॑पच्युता॒(स्वाहा᳚) || 3 ||

[112] नानानमिति चतुरृचस्य सूक्तस्यांगिरसः शिशुः पवमानसोमःपंक्तिः |{मंडल:9, सूक्त:112}{अनुवाक:7, सूक्त:9}{अष्टक:7, अध्याय:5}
ना॒ना॒नंवा,उ॑नो॒धियो॒विव्र॒तानि॒जना᳚नाम् |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः}

तक्षा᳚रि॒ष्टंरु॒तंभि॒षग्ब्र॒ह्मासु॒न्वन्त॑मिच्छ॒तीन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 1 || वर्ग:25

जर॑तीभि॒रोष॑धीभिःप॒र्णेभिः॑शकु॒नाना᳚म् |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः}

का॒र्मा॒रो,अश्म॑भि॒र्द्युभि॒र्हिर᳚ण्यवन्तमिच्छ॒तीन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 2 ||

का॒रुर॒हंत॒तोभि॒षगु॑पलप्र॒क्षिणी᳚न॒ना |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः}

नाना᳚धियोवसू॒यवोऽनु॒गा,इ॑वतस्थि॒मेन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 3 ||

अश्वो॒वोळ्हा᳚सु॒खंरथं᳚हस॒नामु॑पम॒न्त्रिणः॑ |{आंगिरसः शिशुः | पवमानः सोमः | पङ्क्तिः}

शेपो॒रोम᳚ण्वन्तौभे॒दौवारिन्म॒ण्डूक॑इच्छ॒तीन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 4 ||

[113] शर्यणावतीत्येकादशर्चस्य सूक्तस्य मारीचः कश्यपः पवमानसोमः पंक्तिः |{मंडल:9, सूक्त:113}{अनुवाक:7, सूक्त:10}{अष्टक:7, अध्याय:5}
श॒र्य॒णाव॑ति॒सोम॒मिन्द्रः॑पिबतुवृत्र॒हा |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

बलं॒दधा᳚नआ॒त्मनि॑करि॒ष्यन्वी॒र्यं᳚म॒हदिन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 1 || वर्ग:26

आप॑वस्वदिशांपतआर्जी॒कात्सो᳚ममीढ्वः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

ऋ॒त॒वा॒केन॑स॒त्येन॑श्र॒द्धया॒तप॑सासु॒तइन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 2 ||

प॒र्जन्य॑वृद्धंमहि॒षंतंसूर्य॑स्यदुहि॒ताभ॑रत् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

तंग᳚न्ध॒र्वाःप्रत्य॑गृभ्ण॒न्तंसोमे॒रस॒माद॑धु॒रिन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 3 ||

ऋ॒तंवद᳚न्नृतद्युम्नस॒त्यंवद᳚न्‌त्सत्यकर्मन् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

श्र॒द्धांवद᳚न्‌त्सोमराजन्धा॒त्रासो᳚म॒परि॑ष्कृत॒इन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 4 ||

स॒त्यमु॑ग्रस्यबृह॒तःसंस्र॑वन्तिसंस्र॒वाः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

संय᳚न्तिर॒सिनो॒रसाः᳚पुना॒नोब्रह्म॑णाहर॒इन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 5 ||

यत्र॑ब्र॒ह्माप॑वमानछन्द॒स्या॒३॑(आं॒)वाचं॒वद॑न् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

ग्राव्णा॒सोमे᳚मही॒यते॒सोमे᳚नान॒न्दंज॒नय॒न्निन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 6 || वर्ग:27

यत्र॒ज्योति॒रज॑स्रं॒यस्मिँ᳚ल्लो॒केस्व᳚र्हि॒तम् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

तस्मि॒न्मांधे᳚हिपवमाना॒मृते᳚लो॒के,अक्षि॑त॒इन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 7 ||

यत्र॒राजा᳚वैवस्व॒तोयत्रा᳚व॒रोध॑नंदि॒वः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

यत्रा॒मूर्य॒ह्वती॒राप॒स्तत्र॒माम॒मृतं᳚कृ॒धीन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 8 ||

यत्रा᳚नुका॒मंचर॑णंत्रिना॒केत्रि॑दि॒वेदि॒वः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

लो॒कायत्र॒ज्योति॑ष्मन्त॒स्तत्र॒माम॒मृतं᳚कृ॒धीन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 9 ||

यत्र॒कामा᳚निका॒माश्च॒यत्र॑ब्र॒ध्नस्य॑वि॒ष्टप᳚म् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

स्व॒धाच॒यत्र॒तृप्ति॑श्च॒तत्र॒माम॒मृतं᳚कृ॒धीन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 10 ||

यत्रा᳚न॒न्दाश्च॒मोदा᳚श्च॒मुदः॑प्र॒मुद॒आस॑ते |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

काम॑स्य॒यत्रा॒प्ताःकामा॒स्तत्र॒माम॒मृतं᳚कृ॒धीन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 11 ||

[114] यइंदोरिति चतुरृचस्य सूक्तस्य मारीचः कश्यपः पवमानसोमःपंक्तिः |{मंडल:9, सूक्त:114}{अनुवाक:7, सूक्त:11}{अष्टक:7, अध्याय:5}
यइन्दोः॒पव॑मान॒स्यानु॒धामा॒न्यक्र॑मीत् |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

तमा᳚हुःसुप्र॒जा,इति॒यस्ते᳚सो॒मावि॑ध॒न्मन॒इन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 1 || वर्ग:28

ऋषे᳚मन्त्र॒कृतां॒स्तोमैः॒कश्य॑पोद्व॒र्धय॒न्‌गिरः॑ |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

सोमं᳚नमस्य॒राजा᳚नं॒योज॒ज्ञेवी॒रुधां॒पति॒रिन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 2 ||

स॒प्तदिशो॒नाना᳚सूर्याःस॒प्तहोता᳚रऋ॒त्विजः॑ |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

दे॒वा,आ᳚दि॒त्यायेस॒प्ततेभिः॑सोमा॒भिर॑क्षन॒इन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 3 ||

यत्ते᳚राजञ्छृ॒तंह॒विस्तेन॑सोमा॒भिर॑क्षनः |{मारीचः कश्यपः | पवमानः सोमः | पङ्क्तिः}

अ॒रा॒ती॒वामान॑स्तारी॒न्मोच॑नः॒किंच॒नाम॑म॒दिन्द्रा᳚येन्दो॒परि॑स्रव॒(स्वाहा᳚) || 4 ||