[1] [ऋग्वेद मंडल १, ५० सूक्तस्यानन्तरम्][ऋग्वेद अष्टक १, अध्याय ४, ८ वर्गानन्तरम्] |
श॒नैश्चि॑दद्यसूर्येणा¦ऽऽदि॒त्येन॒सही᳚यसा | अ॒हंयश॑स्विनाम्॒यशो᳚¦वि॒द्यारू᳚पमु॒पाद॑दे ||1|| |
उ॒द्यन्न॒द्यविनो᳚भज¦पि॒तापु॒त्रेभ्यो॒यथा᳚ | दी॒र्घा॒यु॒त्वस्य॒हेशि॑षे॒¦तस्य॑नोधेहिसूर्य ||2|| |
उ॒द्यन्तं᳚त्वामित्रमह¦आ॒रोह᳚न्तंविचक्षण | पश्ये᳚मश॒रदः॑श॒तम्¦जीवे᳚मश॒रदः॑श॒तम् ||3|| |
[2] [ऋग्वेद मंडल १, १९१ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक २, अध्याय ५, १६ वर्गानन्तरम्] विषघ्नसूक्तम् |
माबि॑भे॒र्नम॑रिष्यसि॒¦परि॑त्वापामिस॒र्वतः॑ | घ॒नेन॒हन्मि॒वृश्चि॑क॒¦महिं᳚द॒ण्डेनाग॑तम् ||1|| |
आ॒दि॒त्यरथ॒वेगे᳚न¦वि॒ष्णुबा᳚हुब॒लेन॑च | ग॒रुड॑प॒क्षनि॑पाते॒न¦भू॒मिंग॑च्छम॒हाय॑शाः ||2|| |
ग॒रुड॑स्य॒पात॑मात्रे॒ण¦त्र॒योलो᳚काःप्र॒कम्पि॑ताः | प्र॒कम्पि॒ताम॒हीसर्वा᳚¦स॒शैल॑वन॒कान॑ना ||3|| |
ग॒गनं॒नष्ट॑चन्द्रा॒र्कं¦ज्यो॒तिषं᳚नप्र॒काश॑ते | दे॒वता॒भय॑भीता॒श्च¦मा॒रुतो᳚नप्ल॒वाय॑ति | मा॒रुतो᳚नप्ल॒वाय॒त्योंनमः॑ ||4|| |
भोस॒र्पभ॑द्रभ॒द्रंते᳚¦दू॒रंग॑च्छम॒हाविष | ज॒न्मे᳚ज॒यस्य॑यज्ञा॒न्ते¦,आ॒स्तीक॑वच॒नंस्म॑र ||5|| |
आ॒स्तीक॒वच॑नं॒श्रुत्वा᳚¦यः॒सर्पो᳚ननि॒वर्त॑ते | शत॑धा॒भिद्य॑तेमू॒र्ध्नि¦शिं॒शवृ॑क्षफ॒लंय॑था ||6|| |
न॒र्मदा॒यैन॑मःप्रा॒त¦र्न॒र्मदा᳚यैन॒मोनि॑शि | नमो᳚ऽस्तु॒नर्म॑देतु॒भ्यं¦त्रा॒हिमां᳚विष॒सर्प॑तः ||7|| |
योज॑र॒त्कारु॑णाजा॒तो¦ज॒रत्का᳚र्वांम॒हाय॑शाः | तस्य॑स्म॒राभि॑भद्रं॒ते¦दू॒रंग॑च्छम॒हाविष ||8|| |
असि॑तिं॒चार्थ॑सिद्धिं॒च¦सुनीतिं᳚चापि॑यःस्म॑रेत् | दि॒वावा॒यदि॑वारा॒त्रौ¦ना॒स्तिसर्प॑भयं॒भवेत् ||9|| |
अग॑स्ति॒र्माध॑वश्चै॒व¦मु॒चुकु᳚न्दोम॒हामु॑निः | कपि॑लो॒मुनि॑रास्ती॒कः¦प॒ञ्चैते᳚सुख॒शायि॑नः ||10|| |
[3] ऋषिः: हिरण्यगर्भः देवता: १-२:कुहूः, ३-४:अनुमतिः, ५-८:धाता छन्दः: १,२,६,८:त्रिष्टुप्, ५:गायत्रि, ३,४,७:अनुष्टुप् [ऋग्वेद मंडल २, ३२ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक २, अध्याय ७, १५ वर्गानन्तरम्] |
कु॒हूम॒हंसु॒वृतं᳚विद्म॒नाप॑स¦म॒स्मिन्य॒ज्ञेसु॒हवां॒जोह॑वीमि | सानो᳚ददातु॒श्रव॑णंपितॄ॒णां¦तस्यै᳚तेदेविह॒विषा᳚विधेम ||1|| |
कु॒हूर्दे॒वाना᳚म॒मृत॑स्य॒पत्नी᳚¦ह॒व्यानो᳚,अ॒स्यह॒विषः॑शृणोतु | संदा॒शुषे᳚किरतु॒भूरि॑वा॒मं¦रा॒यस्पोषम्॒यज॑मानेदधातु ||2|| |
अनु॑नो॒ऽद्यानु॑मति¦र्य॒ज्ञंदे॒वेषु॑मन्यताम् | अ॒ग्निश्च॑हव्य॒वाह॑नो॒¦भव॑तंदा॒शुषे॒मयः॑ ||3|| |
अ॒न्विद॑नुमते॒त्वं¦मन्या᳚सै॒शंच॑नस्कृधि | क्रत्वे॒दक्षा᳚यनोहिनु॒¦प्रण॒आयूं᳚षितारिषत् ||4|| |
धा॒ताद॑दातुनोर॒यि¦मीशा᳚नो॒जग॑त॒स्पतिः॑ | सनः॑पू॒र्णेन॑वावनत् ||5|| |
धा॒ताद॑दातुदा॒शुषे॒वसू᳚नि¦प्र॒जाका᳚मायमी॒ळ्हुषे᳚दुरो॒णे | तस्मै᳚दे॒वा,अ॒मृताः॒संव्य॑यन्ता॒म्¦विश्वे᳚दे॒वासो॒,अदि॑तिःस॒जोषाः᳚ ||6|| |
धा॒ताद॑दातुदा॒शुषे॒¦प्राचीं॒जी॒वातु॒मक्षि॑ताम् | व॒यंदे॒वस्य॑धीमहि¦सुम॒तिंवा॒जनी᳚वतः ||7|| |
धा॒ताप्र॒जाना᳚मु॒तरा॒यई᳚शे¦धा॒तेदंविश्वं॒भुव॑नंजजान | धा॒ताकृ॒ष्टीरनि॑मिवा॒भिच॑ष्टे¦धा॒त्रइद्ध॒व्यंघृ॒तव॑ज्जुहोत ||8|| |
[4] [ऋग्वेद मंडल २, ४३ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक २, अध्याय ८, १२ वर्गानन्तरम्] |
भ॒द्रंव॑ददक्षिण॒तो¦भ॒द्रमु॑त्तर॒तोव॑द | भ॒द्रंपु॒रस्ता᳚न्नोवद¦भ॒द्रंप॑श्चात्क॒पिञ्ज॑ल ||1|| |
भ॒द्रंव॑दपु॒त्रै¦र्भ॒द्रंव॑दगृ॒हेषु॑च | भ॒द्रम॒स्माकं᳚नोवद¦भ॒द्रंनो॒,अभ॑यंवद ||2|| |
भ॒द्रम॒धस्ता᳚न्नोवद¦भ॒द्रमु॒परि॑ष्टान्नोवद | भ॒द्रंभ॑द्रंन॒आव॑द¦भ॒द्रंनः॑सर्व॒तोव॑द ||3|| |
अ॒स॒प॒त्नःपु॒रस्ता᳚न्नः¦शि॒वंद॑क्षिण॒तस्कृ॑धि | अ॒भ॑यं॒सत॑तंप॒श्चाद्¦भ॒द्रमु॑त्तर॒तोगृ॒हे ||4|| |
यौ॒वना᳚निम॒हय॑सि¦जि॒ग्युषा᳚मिव॒दुन्दु॑भिः | शकुम्॑त॒कप्र॑दक्षि॒णं¦श॒तप॑त्रा॒भिनो᳚वद ||5|| |
आ॒वदम्॒स्त्वंश॑कुनेभ॒द्रमाव॑द¦तू॒ष्णीमासी᳚नःसुम॒तिंचि॑किद्धिनः | यदु॒त्प॒तन्वद॑सिकर्क॒रिर्य॑था¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ ||6|| |
[5] [ऋग्वेद मंडल ५, ४४ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक ४, अध्याय २, २५ वर्गानन्तरम्] |
जा॒गर्षि॒त्वंभुव॑नेजातवेदो¦जा॒गर्षि॒यत्र॒यज॑तेह॒विष्मा॑न् | इ॒दंह॒विःश्र॒द्धधा᳚नोजुहोमि॒¦तेन॑पासि॒गुह्यं॒नाम॒गोना᳚म् ||1|| |
[6] [ऋग्वेद मंडल ५, ४९ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक ४, अध्याय ३, ३ वर्गानन्तरम्] |
सू॒क्तान्ते॒ऽस्येत्तृ॑णान्य॒ग्ना¦वि॒रिणे᳚वोद॒केऽपि॑व[सू॒क्तान्ते᳚तृ॑णान्य॒ग्ना¦वरण्ये᳚वोद॒केऽपि॑व] | यद॒स्तृणै᳚रधीतंतत्¦तृ॒णानि॑भव॒तिध्रुवम्[यस्तृणै᳚रध्य॒यन॒न्तदधीतं᳚स्तृ॒णानि॑भव॒तेभ॑व] ||1|| |
वापी᳚कू॒पत॑डागा॒नाम्¦स॒मुद्रं᳚गच्छ॒स्वाहा᳚[अ॒ग्निंग॑च्च॒स्वाहा᳚] ||2|| |
[7] [ऋग्वेद मंडल ५, ५१ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक ४, अध्याय ३, ७ वर्गानन्तरम्] |
स्व॒स्त्यय॑नं॒तार्क्ष्य॒मरि॑ष्टनेमिम्¦म॒हद्भू᳚तंवाय॒संदे॒वता᳚नाम् | अ॒सु॒र॒घ्नमिन्द्र॑सखंस॒मत्सु॑¦बृ॒हद्यशो॒नाव॑मि॒वारु॑हेम ||1|| |
अं॒हो॒मुच॑मां॒गिर॑सम्॒गयं᳚च¦स्व॒स्त्या᳚त्रे॒यंमन॑साच॒तार्क्ष्य᳚म् | प्रय॑तपाणिःशर॒णंप्रप॑द्ये¦स्व॒स्तिस᳚म्बा॒धेष्वभ॑यंनो,अस्तु ||2|| |
[8] [ऋग्वेद मंडल ५, ८४ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक ४, अध्याय ४, २९ वर्गानन्तरम्] |
वर्ष᳚न्तुतेविभावरिदि॒वो¦,अ॒भ्रस्य॑वि॒द्युतः॑ | रोह᳚न्तु॒सर्व॑बीजा॒¦न्यव॑ब्रह्म॒द्विषो᳚जहि ||1|| |
[9] [ऋग्वेद पञ्चममंडलस्यान्ते][ऋग्वेद अष्टक ४, अध्याय ४, ३४ वर्गानन्तरम्] |
आते॒गर्भो॒योनि॑मैतु॒¦पुमा॒न्बाण॑इ॒वेषु॑धिम् | आवी॒रोजा᳚यताम्¦पु॒त्रस्ते᳚दश॒मास्यः॑ ||1|| |
क॒रोमि॑तेप्राजाप॒त्य¦मागर्भो॒योनि॑मैतु॒ते | अनू॒नःपूर्णो᳚जायता¦मश्लो॒णोऽपि॑शाचधी॒तः ||2|| |
पुमां᳚स्तेपु॒त्रोनारि॑¦तम्पुमा॒ननु॑जायताम् | तानि॑भ॒द्राणि॒बीजा᳚¦न्यृ॒षभा᳚जनयन्ति॒नौ ||3|| |
यानि॑भ॒द्राणि॒बीजा᳚¦न्यृ॒षभा᳚ज॒नय᳚न्ति॒नः | तैस्त्वं᳚पु॒त्रान्वि᳚न्दस्व॒¦साप्रसू᳚र्धेनु॒काभ॑व ||4|| |
कामः॒समृ॑द्ध्यतांम॒ह्य¦म॒परा᳚जित॒मेव॑मे | यंकामं॒काम॑येदे॒व¦तंमेवा᳚योस॒मर्ध॑य ||5|| |
[10] [ऋग्वेद पञ्चममंडलस्यान्ते][ऋग्वेद अष्टक ४, अध्याय ४, ३४ वर्गानन्तरम्] |
अ॒ग्निरै᳚तुप्रथ॒मोदे॒वता᳚नां॒¦सोऽस्यै᳚प्र॒जांमु᳚ञ्चतु॒मृत्यु॑पाशात् | तद॑यं॒राजा॒वरु॒णोऽनु॑मन्य॒तां¦यथे॒यंस्त्री॒पौत्र॑मघं॒नरो᳚दात् ||1|| |
इ॒माम॒ग्निस्त्रा᳚यतां॒गार्ह॑पत्यः¦प्र॒जाम॒स्मैन॑यतुदी॒र्घमायुः॑ | अ॒शू॒न्योप॑स्था॒जीव॑तामस्तुमा॒ता¦पौत्र॑मान॒न्दम॒भिप्रबु॑द्ध्यतामि॒यम् ||2|| |
माते॒गृहे॒निशि॑घोषउ॒त्था¦दन्य॑त्र॒त्वद्रुद॑त्यः॒संवि॑शन्तु | मात्वं॒विके᳚श्यु॒रआव॑धिष्ठा¦जी॒वप॑त्नी॒पति॑लो॒केवि॑राज¦पश्य᳚न्तीप्र॒जंसु॑मन॒स्यमा᳚ना ||3|| |
अप्र॑ज॒स्तांपौत्र॑मृ॒त्युं¦पा॒प्मान॑मु॒तवा᳚घम् | शी॒र्ष्णःस्र॒जमि॑वोन्मु॒च्य¦द्विष॑द्भ्यः॒प्रति॑मुञ्चामिपा॒शम् ||4|| |
दे॒वकृ॑तंब्राह्म॒णंक॒ल्पमा᳚नं॒¦तेन॑हन्मियोनि॒षदः॑पिशा॒चान् | क्र॒व्या॒दोमृ॒त्यून॑ध॒रान्पा᳚तयामि¦धी॒र्घमायु॒स्तव॑जीवन्तुपु॒त्राः ||5|| |
[11] श्रीसूक्तम् [आनन्द कर्दम चिक्लीताः श्रीपुत्राः श्रीरग्निश्च आद्याः तिस्रो, अनुष्टुभः, चतुर्थी बृहती, पंचमी षष्थ्यौ त्रिष्टुभौ, ततो, अष्टौ अनुष्टुभः, अन्त्या, आस्तारपंक्तिः] [ऋग्वेद मंडल ५, ८७ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक ४, अध्याय ४, ३४ वर्गानन्तरम्] |
हिर᳚ण्यवर्णां॒हरि॑णीं¦सु॒वर्ण॑रज॒तस्र॑जाम् | च॒न्द्रांहि॒रण्म॑यींल॒क्ष्मीं¦जात॑वेदोम॒आव॑ह ||1|| |
तांम॒आव॑ह॒जातवेदो¦ल॒क्ष्मीमन॑पगा॒मिनी᳚म् | यस्यां॒हिर᳚ण्यंवि॒न्देयं॒¦गामश्वं॒पुरु॑षान॒हम् ||2|| |
अ॒श्व॒पू॒र्वांर॑थम॒ध्यां¦ह॒स्तिना᳚दप्र॒बोधि॑नीम् | श्रियं᳚दे॒वीमुप॑ह्वये॒¦श्रीर्मा᳚दे॒वीजु॑षताम् ||3|| |
कां॒सो॒स्मि॒तांहिर᳚ण्यप्रा॒कारा᳚मा॒र्द्रां¦ज्वल᳚न्तींतृ॒प्तांत॒र्पय᳚न्तीम् | प॒द्मे॒स्थि॒तांप॒द्मव᳚र्णां॒¦तामि॒होप॑ह्वये॒श्रिय᳚म् ||4|| |
च॒न्द्रांप्र॑भा॒सांय॒शसा॒ज्वल᳚न्तीं॒¦श्रियं᳚लो॒केदे॒वजु॑ष्टामुदा॒राम् | तांप॒द्मिनी᳚मीं॒शर॑णम॒हंप्रप॑द्ये¦ऽल॒क्ष्मीर्मे᳚नश्यतां॒त्वांवृ॑णे ||5||[व:१] |
आ॒दि॒त्यव᳚र्णे॒तप॒सोऽधि॑जा॒तो¦वन॒स्पति॒स्तव॑वृ॒क्षोऽथबि॒ल्वः | तस्य॒फला᳚नि॒तप॒सानु॑दन्तु¦मा॒यान्त॑रा॒याश्च॑बा॒ह्या,अ॑ल॒क्ष्मीः ||6|| |
उपै᳚तु॒मांदे᳚वस॒खः¦की॒र्तिश्च॒मणि॑नास॒ह | प्रा॒दु॒र्भू॒तोऽस्मि॑राष्ट्रे॒ऽस्मिन्¦की॒र्तिमृ॑द्धिंद॒दातु॑मे ||7|| |
क्षुत्पि॑पा॒साम॑लांज्ये॒ष्ठा¦म॑ल॒क्ष्मींना᳚शया॒म्यह᳚म् | अभू᳚ति॒मस॑मृद्धिं॒च¦सर्वां॒निर्णु॑दमे॒गृहा᳚त् ||8|| |
गंध॑द्वा॒रांदु॑राध॒र्षां¦नि॒त्यपु॑ष्टांकरी॒षिणी᳚म् | ई॒श्वरीं᳚सर्व॑भूता॒नां¦तामि॒होप॑ह्वये॒श्रिय᳚म् ||9|| |
मन॑सः॒काम॒माकू᳚तिं¦वा॒चःस॒त्यम॑शीमहि | प॒शू॒नांरूप॑मन्न॒स्य¦मयि॒श्रीःश्र॑यतां॒यशः॑ ||10||[व:२] |
कर्द॑मे॒नप्र॑जाभू॒ता¦म॒यिस᳚म्भव॒कर्द॑म | श्रियं᳚वा॒सय॑मेकु॒ले¦मा॒तरं᳚पद्म॒मालि॑नीम् ||11|| |
आपः॒सृज᳚न्तु॒स्निग्धा᳚नि॒¦चिक्ली᳚त॒वस॑मेगृ॒हे | निच॑दे॒वींमा॒तरं॒श्रियं᳚¦वा॒सय॑मेकु॒ले ||12|| |
आ॒र्द्रांपु॒ष्करि॑णींपु॒ष्टिं¦सु॒वर्णा᳚हेम॒मालि॑नीम् | सू॒र्यांहि॒रण्म॑यींलक्ष्मीं॒¦जात॑वेदोम॒आवह ||13|| |
आ॒र्द्रांयः॒करि॑णींय॒ष्टिं¦पि॒ङ्गलां᳚पद्म॒मालि॑नीम् | च॒न्द्रांहि॒रण्म॑यींल॒क्ष्मीं¦जात॑वेदोम॒आव॑ह ||14|| |
तांम॒आव॑हजातवेदो¦ल॒क्ष्मीमन॑पगा॒मिनी᳚म् | यस्यां॒हिर᳚ण्यं॒प्रभू᳚तं॒गावो᳚¦दा॒स्योऽश्वा᳚न्वि॒न्देयं॒पुरु॑षान॒हम् ||15||[व:३] |
यःशुचिः॒प्रय॑तोभू॒त्वा¦जु॒हुया᳚दाज्य॒मन्व॑हम् | श्रियः॑प॒ञ्चद॑शर्चं॒च¦श्री॒कामः॑सत॒तंज॑पेत् ||16|| |
पद्मा᳚न॒नेप॑द्म॒विप॑द्मप॒त्रे¦पद्म॑प्रिये॒पद्म॒दला᳚यता॒क्षि | विश्व॑प्रिये॒विष्णुमनो᳚नुकू॒ले¦त्वत्पा᳚दप॒द्मंमयि॒संनि॑धत्स्व ||17|| |
प॒द्मा॒न॒नेप॑द्मऊ॒रू¦प॒द्माक्षी᳚पद्म॒सम्भ॑वे | तन्मे᳚भ॒जसि॑पद्मा॒क्षी॒¦ये॒नसौ᳚ख्यंल॒भाम्य॑हम् ||18|| |
अश्व॑दा॒यीगो᳚दा॒यी¦ध॒नदा᳚यीम॒हाध॑ने | धनं᳚मे॒जुष॑तांदे॒वि¦स॒र्वका᳚मांश्च॒देहि॑मे ||19|| |
पुत्रपौ॒त्रध॑नंधा॒न्यं¦ह॒स्त्यश्वा᳚दिग॒वेर॑थम् | प्र॒जा॒नांभ॑वसिमा॒ता॒,¦आ॒युष्म᳚न्तंक॒रोतु॑मे ||20|| |
धन॑म॒ग्निर्ध॑नंवा॒युर्¦धनं॒सूर्यो᳚धनं॒वसुः॑ | धन॒मिन्द्रो॒बृह॒स्पति॒¦र्वरु॑णं॒धन॒मस्तु॑ते ||21||[व:४] |
वैन॑तेय॒सोमं᳚पिब॒¦सोमं᳚पिबतुवृत्र॒हा | सोमं॒धन॑स्यसो॒मिनो॒¦मह्यं॒ददा᳚तुसो॒मिनः॑ ||22|| |
नक्रोधोनच॑मात्स॒र्यं॒¦न॒लोभो᳚नाशु॒भाम॑तिः | भव᳚न्ति॒कृत॑पुण्या॒नां¦भ॒क्त्याश्रीसू᳚क्त॒जापि॑नाम् ||23|| |
सरसिजनिलयेसरो᳚जह॒स्ते¦धवलतरांशुकग॒न्धमा᳚ल्यशो॒भे | भगवतिहरिव॒ल्लभे᳚मनो॒ज्ञे¦त्रिभुवनभूतिकरिप्र॑सीदम॒ह्यम् ||24|| |
विष्णु॑प॒त्नींक्ष॑मांदे॒वीं¦मा॒धवीं᳚माध॒वप्रि॑याम् | लक्ष्मीं᳚प्रि॒यस॑खींदे॒वीं¦न॒माम्य॑च्युत॒वल्ल॑भाम् ||25|| |
म॒हा॒ल॒क्ष्म्यैच॑वि॒द्महे᳚¦विष्णुप॒त्नीच॑धीमहि | तन्नो᳚लक्ष्मीःप्रचो॒दया᳚त् ||26|| |
श्री॒वर्च॑स्व॒मायु॑ष्य॒मारो᳚ग्य॒मावि॑धा॒¦च्चोभ॑मानंमही॒यते᳚ | ध॒नंधा॒न्यंप॒शुंब॒हुपु॑त्रला॒भं¦श॒तसं॑वत्स॒रंदी॒र्घमायुः॑ ||27||[व:५] |
[12] [श्रीसूक्तस्यान्ते] |
विश्वेश्वरविरूपाक्षविश्वरूपसदाशिव | शरणंभवभूतेशकरुणाकरशंकर ||१|| |
हरशंभोमहादेवविश्वेशामरवल्लभ | शिवशङ्करसर्वात्मन्नीलकण्ठनमोऽस्तुते ||२|| |
मृत्युञ्जयायरुद्रायनीलकण्ठायशंभवे | अमृतेशायशर्वायमहादेवायतेनमः ||३|| |
एतानिशिवनामानियःपठेन्नियतःसकृत् | नास्तिमृत्युभयंतस्यपापरोगादिकिंचन ||४|| |
[13] [श्रीसूक्तस्यान्ते] |
यज्ञेशाच्युतगोविन्दमाधवानन्तकेशव | कृष्णविष्णोहृषीकेशवासुदेवनमोऽस्तुते ||१|| |
कृष्णायगोपिनाथायचक्रिणेमुरवैरिणे | अमृतेशायगोपायगोविन्दायनमोनमः ||२|| |
[14] [श्रीसूक्तस्यान्ते] |
उग्रायोघ्राघनाशायभीमायभयहारिणे | ईशानायनमस्तुभ्यंपशूनांपतयेनमः ||१|| |
दशसप्तचनामानिमंडलान्तेषुयःपठेथ् | सशिवस्यपदंगत्वाशिवलोकेमहीयते ||२|| |
नास्तिमृत्युभयंतस्यपापरोगादिकिंचन | हरिहरशिवशंकरविठ्ठलवामनवासुदेवविरामस्थावत्,विश्वेश्वरायनमः ||३|| |
[15] [ऋग्वेद मंडल ७, ३५ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक ५, अध्याय ३, ३० वर्गानन्तरम्] |
शंव॑तीः॒पार॑यन्त्ये॒ते¦तंपृ॑च्छन्ति॒वचो᳚ यु॒जा᳚| अ॒भ्यार्ंतंय॒माके᳚तुंयए॒वेदमिति॒ब्रव॑न् ||१|| |
भा॒साके᳚तुंपरि॒स्रुतं॒¦भर॑तीर्ब्रह्मवर्धनः | सं॒जा॒ना॒नामहीमाता¦ए॒वेदमिति॒ब्रव॑त् ||२|| |
इन्द्रस्तंकिंवि॒भुंप्र॒भुं¦मनुने॒यंसर॑स्वतीम् | येन॑सू॒र्य॒मरो᳚चय॒¦द्येने॒मेरोद॑सी,उ॒भे ||३|| |
जुषस्वा᳚ग्ने,अ॒ङ्गरः¦क॒ण्वंमेध्या᳚तिथिम् | मात्वा॒सोम॑स्य॒बृ॑ह॒त्¦सु॒तस्य॒मधु॑मत्तमः ||४|| |
त्वम॑ग्ने॒,अङ्गि॑रः॒¦शोच॑स्वदे॒व॒वत॑मः | आश॑तम॒शंत॑माभि¦र॒भिष्टि॑भिःशा॒न्तिःस्व॒स्तम॑कुर्वत ||५|| |
श॑नः॒कनि॑क्रद्दे॒वः¦प॒र्जन्यो᳚,अ॒भिव॑र्षतु | शंनो॒द्यावा᳚पृथि॒वी¦श॑प्र॒जाभ्य॒शंन॑एधिं¦द्वि॒पदे॒शंचतु॑ष्पदे ||६|| |
[16] [ऋग्वेद मंडल ७, ५५ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक ५, अध्याय ४, २२ वर्गानन्तरम्] |
स्वप्नस्वप्नाधिकरणेसर्वंनिष्वापयाजनम् | आसूर्यमन्यान्त्स्वापयद्व्यूह्लंजाग्रियादहम् ||1|| |
अजगरोनामसर्पःसर्पिरविषोमहान् | तस्मिन्हिसर्पःसुधितस्तेनत्वास्वाषयामसि ||2|| |
सर्पःसर्पोऽजगरःसर्पिरविषोमहान् | तस्यसर्पात्सिंधवस्तस्यगाधमशीमहि ||3|| |
काळिकोनामसर्पोनवनागसहस्रबळः | यमुनह्रदेहसोजातोयोनारायणवाहनः ||4|| |
यदिकाळिकदूतस्ययदिकाःकाळिकाद्भयात् | जन्मभूमिमतिक्रान्तोनिर्विषोयातिकाळिकः ||5|| |
आयाहीन्द्रपथिभिरीळितेभिर्यज्ञमिमंनोभागधेयंजुषस्व | तृप्तांजहुर्मातुळस्येवयोषाभागस्तेपैतृष्वसेयीवपामिव ||6|| |
यशस्करंबलवन्तंप्रभुत्वंतमेवराजाधिपतिर्बभूव | संकीर्णनागाश्वपतिर्नराणांसुमंगल्यंसततंदीर्घमायुः ||7|| |
कर्कोटकोनामसर्पोयोदृष्टीविषउच्यते | तस्यसर्पस्यसर्पत्वंतस्मैसर्पनमोऽस्तुते ||8|| |
[17] [ऋग्वेद मंडल ७, १०३ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक ७, अध्याय ७, ४ वर्गानन्तरम्]पावमानीः |
उप॒प्लव॑तमण्डूकि¦व॒र्षमाव॑दतादुरि | मध्ये᳚ह्र॒दस्य॑प्ल॒वस्व॑¦नि॒गृह्य॑च॒तुरः॑प॒दः || |
[18] [ऋग्वेद मंडल ९, ६७ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक ७, अध्याय २, १८ वर्गानन्तरम्]पावमानीः |
पा॒व॒मा॒नीःस्व॒स्त्यय॑नीः¦सु॒दुघा॒हिघृ॑त॒श्चुतः॑ | ऋषि॑भिः॒संभृ॑तो॒रसो᳚¦ब्राह्म॒णेष्व॒मृतं᳚हि॒तम् ||1|| |
पा॒व॒मा॒नीर्दि॑शन्तुन¦इ॒मंलोकमथो᳚,अ॒मुम् | कामा॒न्त्सम॑र्धयन्तुनो¦दे॒वीर्दे॒वैःस॒माहि॑ताः ||2|| |
येन॑दे॒वाःप॒वित्रे᳚णा॒¦ऽऽत्मानं᳚पु॒नते॒सदा᳚ | तेन॑स॒हस्र॑धारेण¦पावमा॒न्यःपु॑नन्तुमाम् ||3|| |
प्रा॒जा॒प॒त्यंप॒वित्रं᳚¦श॒तोद्या᳚मंहिर॒ण्मय᳚म् | तेन॑ब्रह्म॒विदो᳚व॒यं¦पू॒तंब्रह्म॑पुनीमहे ||4|| |
इन्द्रः॑पुनी॒तीस॒हमा᳚पुनातु॒¦सोमः॑स्व॒स्त्यावरु॑णःस॒मीच्या᳚ | य॒मोराजा᳚प्रमृ॒णाभिः॑पुनातुमा¦जा॒तवे᳚दामू॒र्जयं᳚त्यापुनातु ||5|| |
ऋ॒ष॒य॒स्तुत॑पस्ते॒पुः¦स॒र्वेस्व॑र्गजि॒गीष॑वः | त॒प॒स॒स्त॒प॒सो॒ग्र्यं᳚तु¦पा॒वमा᳚नीरृ॒चोब्र॑वीत् ||6||[व:१] |
यन्मे॒गर्भे॒वस॑तःपा॒पमु॒ग्रं¦यज्जा᳚यमा॒नस्य॑च॒किंचि॑दन्यत् | जा॒तस्य॑च॒यच्चा᳚पिच॒वर्ध॑तोमे॒¦तत्पा᳚वमा॒नीभि॑र॒हंपु॒नामि ||7|| |
मा॒तापि॒त्रोर्य॒न्नकृ॑तं॒वचो᳚मे॒¦यत्स्था᳚व॒रंजं॒गम॑माब॒भूव॑ | विश्व॑स्य॒तत्प्र॑हृषि॒तंवचो᳚मे॒¦तत्पा᳚वमा॒नीभि॑र॒हंपु॑नामि ||8|| |
गोघ्ना॒त्तस्क॑रत्वा॒त्¦स्त्रीव॑धा॒द्यच्च॒किल्बि॑षम् | पा॒प॒कंच॒चर॑णेभ्य॒स्¦तत्पा᳚वमा॒नीभि॑र॒हंपु॑नामि ||9|| |
ब्रह्म॑वधा॒त्सुरा᳚पाना॒त्स्व᳚र्णस्तेयाद्¦वृष॑लिगमनमैथुनसंग॒मात् | गु॒रो॒र्दा॒राधि॒गम॑नाच्च॒¦तत्पा᳚वमा॒नीभि॑र॒हंपु॑नामि ||10|| |
बाल॑घ्ना॒न्मातृ॑पितृवधा॒द्भूमि॑तस्करा॒त्¦सर्व॑वर्णगमनमैथुनसंग॒मात् | पा॒पेभ्य॑श्चप्र॒तिग्र॑हा॒त्¦सद्यः॑प्रहरति॒सर्व॑दुष्कृतं॒¦तत्पा᳚वमा॒नीभि॑र॒हंपु॑नामि ||11|| |
क्रय॑विक्रया॒द्योनि॑दोषा॒द्¦भक्षा॒द्भोज्या᳚त्प्र॒तिग्र॑हात् | अ॒सम्भोज॒नाच्चा᳚पिनृ॒शंसं॒¦तत्पा᳚वमा॒नीभि॑र॒हंपु॑नामि ||12||[व:२] |
दुर्य॑ष्टं॒दुर॑धीतं¦पापं॒यच्चा᳚ज्ञान॒तोकृतम् | अ॒या॒जि॒ताश्चा॒संया᳚ज्या॒स्¦तत्पा᳚वमा॒नीभि॑र॒हंपु॑नामि ||13|| |
अ॒म॒न्त्र॒मन्नं᳚यत्किं॒चि¦द्धू॒यते᳚चहु॒ताश॑ने | संव॑त्स॒रकृ॑तंपा॒पं¦तत्पा᳚वमा॒नीभि॑र॒हंपु॑नामि ||14|| |
ऋ॒तस्य॒योन॑योऽमृ॒तस्य॒धाम॒¦विश्वा᳚दे॒वेभ्यः॒पुण्य॑गन्धाः | ता॒न॒आ॒पः॒प्र॒वह᳚न्तुपा॒पं¦शु॒द्धा॒ग॒च्छा॒मि॒सु॒कृता᳚मुलो॒कं¦तत्पा᳚वमा॒नीभि॑र॒हंपु॑नामि ||15|| |
पा॒व॒मा॒नीःस्व॒स्त्यय॑नी॒र्याभि॑र्गच्छतिनान्द॒नम् | पुण्यां᳚श्चभ॒क्ष्यान्भ॑क्षय¦त्यमृत॒त्वंच॑गच्छति ||16|| |
पा॒व॒मा॒नीःपि॒तॄन्देवान्¦ध्या॒येद्य॑श्चस॒रस्व॑तीम् | पितॄं᳚स्त॒स्योप॑वर्ते॒त¦क्षी॒रंस॒र्पिर्मधू᳚द॒कम् ||17|| |
पा॒व॒मा॒नंप॑रंब्र॒ह्म¦शु॒क्रंज्यो᳚तिःस॒नात॑नम् | ऋषीं᳚स्त॒स्योप॑तिष्ठे॒त¦क्षी॒रंस॒र्पिर्मधू᳚द॒कम् ||18|| |
पा॒व॒मा॒नंप॑रंब्र॒ह्म¦ये॒पठ᳚न्तिम॒नीषि॑णः | सप्त॑ज॒न्मभ॑वेद्वि॒प्रो¦ध॒नाढ्यो᳚वेद॒पार॑गः ||19|| |
दशो᳚त्त॒राण्यृ॑चांश्चै॒व¦पा॒वमा᳚नीःश॒तानि॑षट् | ए॒त॒ज्जु॒ह्व॒न्ज॒पे॒न्मन्त्रं᳚¦घो॒रमृ॑त्युभ॒यंह॑रेत् ||20|| |
एतत्पु॒ण्यंपा᳚पह॒रं¦रो॒गमृ॑त्युभ॒याप॑हं | पठ॑तांशृण्व॑तांचै॒व¦द॒दाति॑पर॒मांग॑तिम् ||21||[व:३] |
[19] [ऋग्वेद मंडल ९, ११४ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक ७, अध्याय ५, २८ वर्गानन्तरम्] |
यत्रतत्परमंपदंविष्णोर्लोकेमहीयते | देवैःसुकृतकर्मभिस्तत्रमाममृतंकृधींद्रायेन्दोपरिस्रव ||1|| |
यत्रतत्परमाय्यंभूतानामधिपतिम् | भावभावीचयोगीश्चतत्रमाममृतंकृधींद्रायेन्दोपरिस्रव ||2|| |
यत्रलोकास्तनूत्यजःश्रद्ध्यातपसाजिताः | तेजश्चयत्रब्रह्मचतत्रमाममृतंकृधींद्रायेन्दोपरिस्रव ||3|| |
यत्रदेवामहात्मानःसेन्द्राश्चमरुद्गणाः | ब्रह्माचयत्रविष्णुश्चतत्रमाममृतंकृधींद्रायेन्दोपरिस्रव ||4|| |
यत्रगङ्गाचयमुनायत्रप्राचीसरस्वती | यत्रसोमेश्वरोदेवस्तत्रमाममृतंकृधींद्रायेन्दोपरिस्रव ||5|| |
[20] [ऋग्वेद मंडल १०, १२७ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक ८, अध्याय ७, १४ वर्गानन्तरम्] |
आरा᳚त्रि॒पार्थि॑वं॒रजः॑पि॒तरः॑प्रायु॒धाम॑भिः | दि॒वःसताम्᳚सिबृह॒तीविति॑ष्ठस॒आत्वे॒षंव॑र्ततेतमः॑ ||1|| |
येते᳚रात्रिनृ॒चक्ष॑सोयु॒क्तासो᳚न॒वतिर्नव॑ | अशीतिः॑संत्व॒ष्टा॒,उ॒तोते᳚सप्त॒सप्त॑तीः ||2|| |
रात्रीं॒प्रप॑त्येज॒ननीं᳚स॒र्वभू᳚तनिवेश॑नीम् | भ॒द्रांभ॒गव॑तींकृ॒ष्णां॒वि॒श्वस्य॑जग॒तोनि॑शाम् ||3|| |
स॒म्वे॒शि॒नीं᳚सं॒य॒मि॒नीं॒ग्र॒हन॑क्षत्र॒मालि॑नीम् | प्रप᳚न्नो॒ऽहंशि॑वांरा॒त्रीं॒भ॒द्रेपा᳚रम॒शीम॑हि(भ॒द्रेपारम॒शीम॒ह्योंनमः॑) ||4|| |
स्तो॒ष्या॒मि॒प्रयतो॒देवीं᳚श॒रण्यां᳚बह्वृ॒चप्रि॑याम् | स॒ह॒स्र॒संहि॑तांदु॒र्गांजा॒तवे᳚दसेसुनवाम॒सोमम्᳚ ||5|| |
शा॒न्त्य॒र्थं॒तद्द्वि॒जा॒तीना᳚ऋ॒षिभिः॑सोम॒पाश्रि॑ताः | ऋक्वे᳚दे॒त्वंसंमूत्प॒नाऽरा᳚त्रीय॒तोनिद॑हाति॒वेदः॑ ||6|| |
येत्वां᳚दे॒विप्र॒पत्य᳚न्तिब्रा॒ह्मणा᳚हव्य॒वाह॑नीम् | अ॒वि॒त्या॒बहु॑वित्या॒वा॒सनः॑पर्ष॒दति॑दुर्गाणि॒विश्वा᳚ ||7|| |
ये,अ॒क्निवर्᳚णांशु॑भांसौ॒म्यांकी॒र्तयि॑ष्यन्ति॒येद्वि॑जाः | ता॒म्स्ता॒र॒य॒ति॒दुर्गा᳚णिना॒वेवसिन्धुं᳚दुरि॒तात्य॒ग्निः ||8|| |
दुर्गे᳚षुविषमेघोरे᳚सङ्ग्रामे᳚रिपुसङ्क॑टे | अग्निचोरनि॑पातेषुदुष्ठग्र॑हनिवारिणिदुष्ठग्र॑हनिवारिण्योन्नमः॑ ||9|| |
दुर्गेषु॒विष्॑मेषु॒त्वं᳚स॒ङ्ग्रामे᳚षुव॒नेषु॑च | मो॒ह॒यि॒त्वा'प्र॑पत्य॒म्न्तेते॒षांमे᳚अभ॒यंकु॑रु ||10|| |
ते॒षांमे,अभ॒यंकु॑रुवोन्नमः॑ | के॒शि॒नीं᳚सर्व॑भूता॒नां॒प॒ञ्चमी᳚तिच॒नाम॑च ||11|| |
सा॒मां॒स॒मा॒नि॒शा॒देवी᳚स॒र्वतः॑परि॒रक्ष॑तु | स॒र्वतः॑परि॒रक्ष॒त्वोन्नमः॑ ||12|| |
ताम॒ग्निव᳚र्णां॒तपसाज्वल॒म्तींवै᳚रोच॒नींकर्᳚मफ॒लेषुजुष्टां᳚ | दु॒र्गां॒दे॒वींशर॑णम॒हंप्रप॑द्येसु॒तर॑सितरसे॒नमः॑ ||13|| |
दुर्गा᳚दुर्॒गेषु॑स्थाने॒षुशं॒नोदे᳚वीर॒भि॑ष्टये | यइ॒मंदु॒र्गास्त॑वंपु॒ण्यंरा॒त्रौरा᳚त्रौस॒दाप॑ठेत् ||14|| |
रात्रिःकुशि॑कसो॒भ॒रो॒रात्रि॒र्वाभा᳚रद्वा॒जीरात्रि॒स्तवो᳚गाय॒त्री | रातरी᳚सू॒क्तंजपे᳚न्नि॒त्यं॒त॒त्काल॑मुपप॒द्य॑ते ||15|| |
उलू᳚कयातुंशीशी॒लूक॑यातुंज॒हिश्वया᳚तुमु॒तकोक॑यातुम् | सु॒प॒र्णया᳚तुमुतगृ॑ध्रयातुंदृ॒षदे᳚वप्रमृ॑ण॒रक्ष॑इन्द्र ||16|| |
पि॒शङ्ग॑भृषटि॒मम्भृ॒णंपि॒शाचि॑मिन्द्र॒संमृ॑ण | सर्वं॒रक्षो॒निबर्᳚हय ||17|| |
हि॒मस्य॑त्वाज॒रायु॑णाशाले॒परि᳚व्ययामसि |(उत॒ ह्र॒दोहि॑नोधियो॒ग्निर्द॑दातुभेष॒जम्) ||18|| |
शीशी᳚तह्र॒दोहि॑नोधियो॒ग्निर्द॑दातुभेष॒जम् | अन्ति॒काम॒ग्निम॑जनय॑दूर्वा᳚दः॑शी॒शीलाग॑मत् ||19|| |
अ॒जातपुत्रप॒क्षाया᳚हृ॒दयं॒मम॑दूयते | विपु॑लं॒वनं᳚ब॒ह्वाका᳚शंचर॑जातवेदः॒कामा᳚य ||20|| |
मां॒च॒रक्ष॒पुत्रां᳚श्चशर॑णमभू॒त्तव॑ | पि॒\ङ्गाक्ष॒लोहि॒तग्री᳚वकृ॒ष्णव᳚र्णन॒मोस्तु॑ते ||21|| |
अ॒स्मान्नि॒बर्ह॑रस्येनां॒सा॒गर॑स्योर्म॒योय॑था | इन्द्रः॑क्ष॒त्रंद॑दातु॒वरू᳚णम॒भिषिम्᳚चतु ||22|| |
श॒त्र॒वो॒निध॑नंया॒न्तु॒ज॒यत्वं᳚ब्रह्म॒तेज॑सा | क॒पि॒ल॒ज॒टीं᳚सर्व॑भक्षं॒चा॒ग्निंप्र॑त्यक्ष॒दैव॑तम् ||23|| |
व॒रु॒णं॒च॒व॒शा॒म्यग्रे᳚म॒मपु॑त्रांश्च॒रक्ष॑तु(म॒मपु॑त्रांश्च॒रक्ष॒त्वोन्नमः॑) | साग्रं᳚व॒र्षश॒तंजी᳚वपि॒बखा᳚दच॒मोद॑च ||24|| |
दु॒:खि॒तां॒श्चद्वि॑जांश्चै॒वप्र॒जांच॑पशु॒पाल॑य | याव॑दा॒दित्यस्त॑पति॒याव॑द्भ्राजति॒चन्द्र॑माः ||25|| |
या॒व॒द्वा॒युःप्लवा᳚यति॒ताव॑ज्जीव॒जया᳚जय | येन॑के॒नप्र॑कारे॒णको॒हिना᳚मनु॒जीव॑ति ||26|| |
परे᳚षा॒मुप॑कारार्थंय॒ज्जीव॑तिस॒जीव॑ति | ए॒तां॒वै॒श्वानरीं᳚स॒र्वदे᳚वान्न॒मोस्तु॑ते ||27|| |
नचो᳚र॒भयं॒नच॑सर्प॒भयं॒नच᳚व्याघ्र॒भयं॒नच॑मृत्यु॒भयम्᳚ | य॒स्या॒प॒मृ॒त्युर्नचमृ॒त्युःसर्वम्᳚लभते॒सर्वं᳚जयते ||28|| |
[21] [ऋग्वेद मंडल १०, १२८ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक ८, अध्याय ७, १६ वर्गानन्तरम्] |
आ॒युष्यं᳚व॒र्चस्यं᳚¦रा॒यस्पो᳚ष॒मौद्भि॑द्यम् | इ॒दंहिर᳚ण्यं॒वर्च॑स्व॒¦ज्जैत्रा॒यावि॑शतादि॒माम् ||1|| |
उ॒च्चै॒र्वा॒जिपृ॑तना॒षाट्¦स॑भासा॒हंध॑नंज॒यम् | सर्वाः॒सम॑ग्रा॒ऋद्ध॑यो॒¦हिर᳚ण्ये॒ऽस्मिन्स॒माहि॑ताः ||2|| |
शु॒नम॒हंहिर᳚ण्यस्य¦पि॒तुर्माने᳚वज॒ग्रभ॑ | तेन॒मांसूर्यत्वच॒¦मक॑रंपू॒रुषु॑प्रि॒यम् ||3|| |
स॒म्राजं᳚चवि॒राजं᳚चा¦ऽभिष्टि॒र्याच॑मेध्रु॒वा | ल॒क्ष्मीरा॒ष्ट्रस्य॒यामु॑खे॒¦तया॒मामि᳚न्द्र॒संसृ॑ज ||4|| |
अ॒ग्नेःप्रजा᳚तम्॒परि॒यद्धिर᳚ण्य¦म॒मृतं᳚य॒ज्ञे,अधि॒मर्त्ये᳚षु | यए᳚न॒द्वेद॒सइदे᳚नमर्हति¦ज॒रामृ॒त्युर्भ॑वति॒योबि॒भर्ति॑ ||5||[व:१] |
यद्वेद॒राजा॒वरु॑णो॒¦यदु॑दे॒वीसर॑स्वती | इन्द्रो॒यद्वृ॑त्र॒हावे᳚द॒¦तन्मे॒वर्च॑स॒आयु॑षे ||6|| |
नतद्रक्षां॑सि॒नपि॑शा॒चाश्च॑रन्ति¦दे॒वाना॒मोजः॑प्रथम॒जंह्ये॒(ए॒)१॒॑तत् | योबि॒भर्ति॑दाक्षाय॒णाहिर᳚ण्यं॒¦सदे॒वेषु॑कृणुतेदी॒र्घमा᳚युः॒¦सम॑नु॒ष्ये᳚षुकृणुतेदी॒र्घमायुः॑ ||7|| |
य॒दाब॑ध्नन्दाक्षाय॒णाहिर᳚ण्यं¦श॒तानी᳚कायसुमन॒स्यमा᳚ना | तन्न॒आब॑ध्नामिश॒तशा᳚रदा॒या¦ऽयु॑ष्मान्ज॒रद॑ष्टि॒र्यथास॑त् ||8|| |
घृ॒तादुर्लु॑प्तं॒मधु॑मत्सु॒वर्णं᳚¦धनंज॒यंध॒रुणंधारयि॒ष्णु ||9|| |
ऋ॒णक्स॒पत्ना॒दध॑राँश्चकृ॒ण्व¦दारो᳚हमांमह॒तेसौभ॑गाय ||10|| |
प्रि॒यंमा᳚कुरुदे॒वेषु॑¦प्रि॒यंराज॑सुमाकुरु | प्रि॒यंविश्वे᳚षुगो॒प्त्रेषु॒¦मयि॑धेहिरु॒चारुचं᳚ ||11|| |
अ॒ग्निर्येन॑वि॒राज॑ति॒¦सूर्यो॒येन॑वि॒राज॑ति ||12|| |
वि॒राज्येन॒विरा᳚जति॒¦तेना॒स्मान्ब्र᳚ह्मणस्पते॒¦विरा᳚जस॒मिधं᳚कुरु ||13||[व:२] |
[22] [ऋग्वेद मंडल १०, १५१ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक ८, अध्याय ८, ९ वर्गानन्तरम्] |
मे॒धांमह्य॒मंगि॑रसो¦मे॒धांस॒प्तऋष॑योददुः | मे॒धामिन्द्र॑श्चा॒ग्निश्च॑¦मे॒धाम्धा॒ताद॑दातुते ||1|| |
मे॒धांते॒वरु॑णोरा॒जा¦मे॒धांदे॒वीसर॑स्वती | मे॒धांते᳚,अ॒श्विनौ᳚दे॒वा¦वाध॑त्तां॒पुष्क॑रस्रजा ||2|| |
यामे॒धा,अ॑प्स॒रस्सु॑¦गंध॒र्वेषु॑च॒यन्मनः॑ | दैवी॒यामानु॑षीमे॒धा¦सामा॒मावि॑शतादि॒माम् ||3|| |
यन्मे॒नोक्तं॒तद्र॑मताम्॒¦शके᳚यं॒यद॑नु॒ब्रुवे᳚ | निशा᳚मतं॒निशा᳚महै॒¦मयि᳚व्र॒तंस॒हव्र॒तेषुभूयासं॒¦ब्रह्म॑णा॒संग॑मेमहि ||4|| |
शरी᳚रंमे॒विच॑क्षणं॒¦वाङ्मे॒मधु॑म॒द्दुहा᳚म् | आवृ॑द्धम॒हम॒सौसूर्यो॒ब्रह्म॑णा॒निस्थः॑¦श्रु॒तंमे॒माप्रहा᳚सीः ||5||[व:१] |
मे॒धांदे॒वींमन॑सा॒रेज॑मानां¦गंध॒र्वजु॑ष्टां॒प्रति॑नोजुषस्व | मह्यं॒मेधां᳚वद॒मह्यं॒श्रियं᳚वद¦मेधा॒वीभू᳚यासम॒जरा᳚जरि॒ष्णु ||6|| |
सद॑स॒स्पति॒मद्भु॑तं¦प्रि॒यमिन्द्र॑स्य॒काम्य᳚म् | स॒निंमे॒धाम॑यासिषम् ||7|| |
यांमे॒धांदे॒वग॑णाः¦पि॒तर॑श्चो॒पास॑ते | तया॒मामद्यमे॒धया᳚¦ऽग्नेमेधा॒विनं᳚कुरु ||8|| |
मेधा॒व्य१॑(अ॒)हंसु॒मनाः᳚सु॒प्रती᳚कः¦श्र॒द्धाम॑नाःस॒त्यम॑तिःसु॒शेवः॑ | म॒हा॒य॒शाधा॒रयिष्णुः॑प्रव॒क्ता¦भू॒यास॑मस्मैश॒रया᳚प्रयो॒गे ||9|| |
ना॒शा॒यि॒त्रीप॑लाश॒स्या¦रुष॑सौपथि॒काम॑सु | अथो᳚त॒तस्य॒यक्ष्मा᳚ण॒¦मपापा᳚रोग॒नाशि॑नी ||10|| |
ब्र॒ह्म॒वृ॒क्षप॑लाश॒त्वम्¦श्र॒द्धांमे᳚धांच॒देहि॑मे | वृ॒क्षा॒धि॒पन॑मस्ते॒ऽस्तु¦अ॒त्रत्वं᳚सन्नि॒धौभ॒व ||11||[व:२] |
[23] [ऋग्वेद मंडल १०, १६१ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक ८, अध्याय ८, १२ वर्गानन्तरम्] |
ऊर्ध्वरेखाप्रदहन्तेविष्णुरिममिन्द्राग्नी,अमृतंजुषेताम् | मह्यंदधाना,उपदीर्घमायुरस्मेधत्तंपुरुभुजापुरन्धिः ||1|| |
[24] [ऋग्वेद मंडल १०, १६६ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक ८, अध्याय ८, २४ वर्गानन्तरम्] |
येने॒दंभू॒तंभुव॑नंभवि॒ष्यत्¦परि॑गृहीतम॒मृते᳚न॒सर्व᳚म् | येन॑य॒ज्ञस्ता॒यतेस॒प्तहो᳚ता॒¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||1|| |
येन॒कर्मा᳚ण्य॒पसो᳚मनी॒षिणो᳚¦य॒ज्ञेकृ॒ण्वन्ति॑वि॒दथे᳚षु॒धीराः᳚ | यद॑पू॒र्वंय॒क्षम॒न्तःप्र॒जानां॒¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||2|| |
यज्जाग्र॑तोदू॒रमु॒दैति॒दैवं॒¦तदु॑सु॒प्तस्य॒तथै॒वेति॑ | दू॒र॒ङ्ग॒मंज्योति॑षां॒ज्योति॒रेकं॒¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||3|| |
यत्प्र॒ज्ञान॑मु॒तचेतो॒धृति॑श्च॒¦यज्ज्योति॑र॒न्तर॒मृतं᳚प्र॒जासु॑ | यस्मा॒न्नऋ॒तेकिञ्च॒नकर्म॑क्रि॒यते॒¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||4|| |
यस्मि॒न्नृचः॒साम॒यजूं᳚षि॒यस्मि॒न्¦प्रति॑ष्ठितारथ॒नाभावि॑वा॒राः | यस्मिं᳚श्चि॒त्तंसर्व॒मोतं᳚प्र॒जानां॒¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||5|| |
सु॒षा॒र॒थिरश्वा᳚निव॒यन्म॑नु॒ष्या᳚न्¦नेनी॒यते॒ऽभिशु॑भिर्वा॒जिन॑इव | हृत्प्रति॑ष्ठं॒यद॑जि॒रंयवि॑ष्ठ॒म्¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||6||[व:१] |
येपञ्च॑पञ्चा॒शतः॑श॒तंच॑¦स॒हस्रं᳚चनि॒युतं᳚चार्बु॒दंच॑ | तेय॑ज्ञचि॒त्तेष्ट॒काटं॒शरी᳚रं॒¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||7|| |
वेदा॒हमे॒तंपुरु॑षंम॒हान्त॑¦मादि॒त्यव᳚र्णं॒तम॑सः॒पर॑स्तात् | तस्य॒योनिं॒परि॑पश्यन्ति॒धीरा॒¦स्तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||8|| |
येन॒कर्मा᳚णि॒प्रच॑रन्ति॒धीरा॒¦विप्रा᳚वा॒चामन॑सा॒कर्म॑णावा | यत्स्वां॒दिश॑मनु॒संय᳚न्तिप्रा॒णिन॒¦स्तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||9|| |
येमे॒मनो॒हृद॑यं॒येच॑दे॒वा¦ये,अ॒न्तरि॑क्षंबहु॒धाक॒ल्पय᳚न्ति | येश्रोत्रं᳚चच॒क्षुषी॒सञ्च॑रन्ति॒¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||10|| |
यस्ये॒दंधीराः᳚पु॒नन्ति॑क॒वयो᳚¦ब्र॒ह्माण॑मे॒तंव्यावृ॑णुत॒इन्दु᳚म् | स्थाव॒रंजङ्ग॑मंच॒द्यौरा᳚का॒शं¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||11||[व:२] |
येन॒द्यौरु॒ग्रापृ॑थि॒वीचा॒न्तरि॑क्ष॒म्¦येन॒पर्व॑ताःप्र॒दिशो॒दिश॑श्च | येने॒दंसर्वं᳚जग॒द्व्याप्तं᳚प्र॒जान॒त्¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||12|| |
अव्य॑क्तं॒चाप्र॑मेयं॒च¦व्य॒क्ताव्य॑क्तप॒रंशि॑वम् | सूक्ष्मा᳚त्सू॒क्ष्मत॑रंज्ञे॒यं¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||13|| |
कै॒लास॒शिख॑रेर॒म्ये¦श॒ङ्कर॑स्यगृ॒हाल॑यम् | दे॒वता॒स्तत्प्र॑मोद॒न्ते¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||14|| |
आ॒दि॒त्यव᳚र्णं॒तप॑साज्वल॒न्तम्¦यत्पश्य॑सि॒गुहा᳚सु॒जाय॑मानः | शि॒वरू॒पंशि॒वमु॒दितंशि॒वाल॑य॒म्¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||15|| |
येने॒दंसर्वं॒जग॑तोब॒भूव॒¦यद्दे॒वा,अपि॑मह॒तोजा॒तवे᳚दाः | यदे॒वाग्र्यं॒तप॑सो॒ज्योति॒रेकं॒¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||16||[व:३] |
गोभि॑र्जु॒ष्टोध॑नेन¦ह्या॒युषा᳚चब॒लेन॑च | प्र॒जया᳚प॒शुभिः॑पुष्करा॒र्धं¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||17|| |
योऽसौ᳚स॒र्वेषु॑वेदे॒षु¦प॒ठ्यते᳚ऽनद॒ईश्व॑रः | अका᳚र्यो॒निर्व्र॑णोह्या॒त्मा¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||18|| |
योवेदा᳚दिषु॒गाय॒त्री¦स॒र्वव्या᳚पीम॒हेश्व॑रः | तदु॑क्तं॒चय॑दाज्ञे॒यं¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||19|| |
प्रयत॒प्राण॑ओङ्का॒रं¦प्र॒णवं᳚चम॒हेश्व॑रम् | यःसर्वं॒यस्य॑चित्स॒र्वम्¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||20|| |
योवै᳚वे॒दम॑हादे॒वं¦प्र॒णवं᳚पुरु॒षोत्त॑मम् | ओ॒ङ्कारं॒पर॑मात्मा॒नम्¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||21||[व:४] |
ओ॒ङ्कारं॒च॑तुर्भु॒जम्¦लो॒कना᳚थंनारायणम् | सर्व॑स्थि॒तंस᳚र्वग॒तंसर्व᳚व्या॒प्तम्¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||22|| |
त॒त्परा᳚त्पर॒तोब्र॒ह्मा¦त॒त्परा᳚त्पर॒तोहरिः॑ | परा᳚त्प॒रत॑रंज्ञा॒नम्¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||23|| |
यइ॒दंशिव॑सङ्क॒ल्पम्¦स॒दाधी᳚यन्ति॒ब्राह्म॑णाः | तेपरं॒मोक्ष॑माप्स्य॒न्ति¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||24|| |
अस्ति॒नास्ति॑शयि॒त्वासर्व॑मि॒दम्¦नास्ति॒पुन॒स्तथै᳚वदृ॒ष्टंध्रु॒वं | अस्ति॒नास्ति॑हि॒तंम॑ध्य॒मंप॒दम्¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||25|| |
अस्ति॒नास्ति॑विप॒रीतो᳚प्र॒वादो᳚¦ऽस्ति॒नास्ति॒गुह्यं॒वइ॒दंसर्व᳚म् | अस्ति॒नास्ति॑परा॒त्परो᳚यत्पर॒म्¦तन्मे॒मनः॑शि॒वस᳚ङ्क॒ल्पम॑स्तु ||26||[व:५] |
[25] [ऋग्वेद मंडल १०, १८४ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक ८, अध्याय ८, ४२ वर्गानन्तरम्] |
नेज॑मेष॒परा᳚पत॒¦सुपु॑त्रः॒पुन॒राप॑त | अ॒स्यैमे᳚पु॒त्रका᳚मायै॒¦गर्भ॒माधे᳚हि॒यःपुमा॑न् ||1|| |
यथे॒यंपृ॑थि॒वीम॒ह्य्यु¦त्ता॒नागर्भ॑माद॒धे | ए॒वंतंगर्भ॒माधे᳚हि¦दश॒मेमा॒सिसूत॑वे ||2|| |
विष्णोः॒श्रेष्ठे᳚नरू॒पेणा॒¦ऽस्यांनार्यां᳚गवी॒न्याम् | पुमां᳚संपु॒त्रानाधे᳚हि¦दश॒मेमा॒सिसूत॑वे ||3|| |
[26] [ऋग्वेद मंडल १०, १८७ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक ८, अध्याय ८, ४५ वर्गानन्तरम्] |
अनी᳚कवंतमूतये॒ऽग्निं¦गी॒र्भिर्ह॑वामहे | सनः॑पर्ष॒दति॒द्विषः॑ ||1|| |
[27] [ऋग्वेद मंडल १०, १९१ सूक्तस्यानन्तरम्][ऋग्वेद अष्टक ८, अध्याय ८, ४९ वर्गानन्तरम्] |
सं॒ज्ञान॑मुशना᳚वदत्¦सं॒ज्ञानं॒वरु॑णोऽवदत् | सं॒ज्ञान॒मिन्द्र॑श्चा॒ग्निश्च॑¦सं॒ज्ञानं᳚सवि॒ताव॑दत् ||1|| |
सं॒ज्ञानं᳚वःस्वेभ्यः॑¦सं॒ज्ञान॒मर॑णेभ्यः | सं॒ज्ञान॑म॒श्विना᳚यु॒वमि॒हास्मा᳚सु॒निय॑च्छताम् ||2|| |
यत्क॒क्षीवां᳚सं॒वन॑नंपु॒त्रो,अङ्गि॑रसां॒भवे᳚त् | तेन॑नोऽद्य॒विश्वे᳚दे॒वाः¦संप्रि॒यांसम॑जीजनन् ||3|| |
संवो॒मनां᳚सिजानतां¦स॒माकू᳚ति॒र्मना᳚मसि | अ॒सौयोविम॑नाम॒नः¦संस॒माव॑र्तयामसि ||4|| |
नै॒र्ह॒स्त्यंसे᳚ना॒दर॑णं॒¦परि॑वर्त्मे᳚तु॒यद्ध॒विः | तेना᳚मित्रा॒णांबा॒हून्ह॒विषा᳚शोषयामसि ||5|| |
परि॒वर्त्मा᳚न्येषा॒मिन्द्रः॑¦पू॒षाच॒सस्र॑तुः | तेषां᳚वो,अ॒ग्निद॑ग्धानाम॒ग्निमू᳚ळ्हाना॒¦मिन्द्रो᳚हन्तुवरं᳚वरम् ||6|| |
ऐषु॑नह्यवृषाजि॒नं¦ह॑रि॒णस्य॒धियं᳚यथा | पराँ᳚,अ॒मित्राँ᳚,ऐषत्व॒¦र्वाची᳚गौरु॒पाज॑तु ||7|| |
प्राध्व॒राणां᳚पतेवसो॒¦होत॒र्वरे᳚ण्यक्रतो | तुभ्यं᳚गाय॒त्रमृ॑च्यते ||8|| |
गोका᳚मो॒,अन्न॑कामः¦प्र॒जाका᳚मउ॒तक॑श्यपः | भू॒तंभ॒विष्य॒त्प्रस्तौ᳚तिस॒हब्र᳚ह्मैक॒मक्ष॑रंब॒हुब्र᳚ह्मैक॒मक्ष॑रम् ||9|| |
यद॒क्षरं᳚भूत॒कृतं॒¦विश्वे᳚देवा,उ॒पास॑ते | मह॑ऋषि॒मस्य॑गोप्ता॒रं¦ज॒मद॑ग्नि॒रकु᳚र्वतम् ||10|| |
ज॒मद॑ग्निराप्यायते॒¦छन्दो᳚भिश्चतु॒रुत्त॑रैः | राजा॒सोम॑स्यभ॒क्षेण॒ब्रह्म॑णावी॒र्या᳚वता ||11|| |
शि॒वानः॑प्रदिशो॒दिशः॑¦स॒त्यानः॑प्रदिशो॒दिशः॑ | अ॒जोयत्तेजो॒ददृ॑श्रेशु॒क्रंज्योतिः॒परो॒गुहा᳚ ||12|| |
यदृषिः॒कश्य॑पःस्तौ॒ति¦स॒त्यंब्र᳚ह्मचराच॒रं¦ध्रु॒वंब्र᳚ह्मचराच॒रम् | त्र्या॒यु॒षंज॒मद॑ग्नेः॒¦कश्य॑पस्यत्र्यायु॒षम॒¦ऽगस्त्य॑स्यत्र्यायु॒षम् ||13|| |
यद्दे॒वानां᳚त्र्यायु॒षं¦तन्मे॒,अस्तु॑त्र्यायु॒षं¦सर्व॑मस्तुशतायु॒षंब॒लायु॑षम् ||14|| |
तच्छं॒योरावृ॑णीमहे¦गा॒तुंय॒ज्ञाय॑¦गा॒तुंय॒ज्ञप॑तये | दैवी᳚स्व॒स्तिर॑स्तुनः¦स्व॒स्तिर्मानु॑षेभ्यः | ऊ॒र्ध्वंजि॑गातुभेष॒जं¦शंनो᳚,अस्तुद्वि॒पदे॒¦शंचतु॑ष्पदे ||15|| |