************************ ऐकमत्य सूक्त ************************ |
संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा᳚न्य॒र्य आ |{आङ्गिरसः संवननः | अग्निः | अनुष्टुप्} इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ||{10.191.1}{10.12.40.1}{8.8.49.1} |
सं ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां᳚सि जानताम् |{आङ्गिरसः संवननः | संज्ञानम् | अनुष्टुप्} दे॒वा भा॒गं यथा॒ पूर्वे᳚ संजाना॒ना, उ॒पास॑ते ||{10.191.2}{10.12.40.2}{8.8.49.2} |
स॒मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं मनः॑ स॒ह चि॒त्तमे᳚षाम् |{आङ्गिरसः संवननः | संज्ञानम् | त्रिष्टुप्} स॒मा॒नं मन्त्र॑म॒भि म᳚न्त्रये वः समा॒नेन॑ वो ह॒विषा᳚ जुहोमि ||{10.191.3}{10.12.40.3}{8.8.49.3} |
स॒मा॒नी व॒ आकू᳚तिः समा॒ना हृद॑यानि वः |{आङ्गिरसः संवननः | संज्ञानम् | अनुष्टुप्} स॒मा॒नम॑स्तु वो॒ मनो॒ यथा᳚ वः॒ सुस॒हास॑ति ||{10.191.4}{10.12.40.4}{8.8.49.4} |