************************ ब्रह्मणस्पति सूक्त ************************ |
सो॒मानं॒स्वर॑णं¦कृणु॒हिब्र᳚ह्मणस्पते |{काण्वो मेधातिथि | ब्रह्मणस्पतिः | गायत्री} क॒क्षीव᳚न्तं॒यऔ᳚शि॒जः || {1.18.1}{1.5.1.1}{1.1.34.1} |
योरे॒वान्यो,अ॑मीव॒हा¦व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः |{काण्वो मेधातिथि | ब्रह्मणस्पतिः | गायत्री} सनः॑सिषक्तु॒यस्तु॒रः || {1.18.2}{1.5.1.2}{1.1.34.2} |
मानः॒शंसो॒,अर॑रुषो¦धू॒र्तिःप्रण॒ङ्मर्त्य॑स्य |{काण्वो मेधातिथि | ब्रह्मणस्पतिः | गायत्री} रक्षा᳚णोब्रह्मणस्पते || {1.18.3}{1.5.1.3}{1.1.34.3} |
सघा᳚वी॒रोनरि॑ष्यति॒¦यमिन्द्रो॒ब्रह्म॑ण॒स्पतिः॑ |{काण्वो मेधातिथि | इन्द्र सोम ब्रह्मणस्पतिः | गायत्री} सोमो᳚हि॒नोति॒मर्त्य᳚म् || {1.18.4}{1.5.1.4}{1.1.34.4} |
त्वंतंब्र᳚ह्मणस्पते॒¦सोम॒इन्द्र॑श्च॒मर्त्य᳚म् |{काण्वो मेधातिथि | इन्द्र सोम ब्रह्मणस्पतयो दक्षिणा | गायत्री} दक्षि॑णापा॒त्वंह॑सः || {1.18.5}{1.5.1.5}{1.1.34.5} |
उत्ति॑ष्ठब्रह्मणस्पते¦देव॒यन्त॑स्त्वेमहे |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती} उप॒प्रय᳚न्तुम॒रुतः॑सु॒दान॑व॒¦इन्द्र॑प्रा॒शूर्भ॑वा॒सचा᳚ || {1.40.1}{1.8.5.1}{1.3.20.1} |
त्वामिद्धिस॑हसस्पुत्र॒मर्त्य॑¦उपब्रू॒तेधने᳚हि॒ते |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती} सु॒वीर्यं᳚मरुत॒आस्वश्व्यं॒¦दधी᳚त॒योव॑आच॒के || {1.40.2}{1.8.5.2}{1.3.20.2} |
प्रैतु॒ब्रह्म॑ण॒स्पतिः॒¦प्रदे॒व्ये᳚तुसू॒नृता᳚ |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती} अच्छा᳚वी॒रंनर्यं᳚प॒ङ्क्तिरा᳚धसं¦दे॒वाय॒ज्ञंन॑यन्तुनः || {1.40.3}{1.8.5.3}{1.3.20.3} |
योवा॒घते॒ददा᳚तिसू॒नरं॒वसु॒¦सध॑त्ते॒,अक्षि॑ति॒श्रवः॑ |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती} तस्मा॒,इळां᳚सु॒वीरा॒माय॑जामहे¦सु॒प्रतू᳚र्तिमने॒हस᳚म् || {1.40.4}{1.8.5.4}{1.3.20.4} |
प्रनू॒नंब्रह्म॑ण॒स्पति॒¦र्मन्त्रं᳚वदत्यु॒क्थ्य᳚म् |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती} यस्मि॒न्निन्द्रो॒वरु॑णोमि॒त्रो,अ᳚र्य॒मा¦दे॒वा,ओकां᳚सिचक्रि॒रे || {1.40.5}{1.8.5.5}{1.3.20.5} |
तमिद्वो᳚चेमावि॒दथे᳚षुश॒म्भुवं॒¦मन्त्रं᳚देवा,अने॒हस᳚म् |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती} इ॒मांच॒वाचं᳚प्रति॒हर्य॑थानरो॒¦विश्वेद्वा॒मावो᳚,अश्नवत् || {1.40.6}{1.8.5.6}{1.3.21.1} |
कोदे᳚व॒यन्त॑मश्नव॒ज्¦जनं॒कोवृ॒क्तब᳚र्हिषम् |{घौरः कण्वः | ब्रह्मणस्पतिः | बृहती} प्रप्र॑दा॒श्वान्प॒स्त्या᳚भिरस्थिता¦ऽन्त॒र्वाव॒त्क्षयं᳚दधे || {1.40.7}{1.8.5.7}{1.3.21.2} |
उप॑क्ष॒त्रंपृ᳚ञ्ची॒तहन्ति॒राज॑भि¦र्भ॒येचि॑त्सुक्षि॒तिंद॑धे |{घौरः कण्वः | ब्रह्मणस्पतिः | सतोबृहती} नास्य॑व॒र्तानत॑रु॒ताम॑हाध॒ने¦नार्भे᳚,अस्तिव॒ज्रिणः॑ || {1.40.8}{1.8.5.8}{1.3.21.3} |
ग॒णानां᳚त्वाग॒णप॑तिंहवामहे¦क॒विंक॑वी॒नामु॑प॒मश्र॑वस्तमम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} ज्ये॒ष्ठ॒राजं॒ब्रह्म॑णांब्रह्मणस्पत॒¦आनः॑शृ॒ण्वन्नू॒तिभिः॑सीद॒साद॑नम् || {2.23.1}{2.3.1.1}{2.6.29.1} |
दे॒वाश्चि॑त्ते,असुर्य॒प्रचे᳚तसो॒¦बृह॑स्पतेय॒ज्ञियं᳚भा॒गमा᳚नशुः |{शौनको गृत्समदः | बृहस्पतिः | जगती} उ॒स्रा,इ॑व॒सूर्यो॒ज्योति॑षाम॒हो¦विश्वे᳚षा॒मिज्ज॑नि॒ताब्रह्म॑णामसि || {2.23.2}{2.3.1.2}{2.6.29.2} |
आवि॒बाध्या᳚परि॒राप॒स्तमां᳚सिच॒¦ज्योति॑ष्मन्तं॒रथ॑मृ॒तस्य॑तिष्ठसि |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पतेभी॒मम॑मित्र॒दम्भ॑नं¦रक्षो॒हणं᳚गोत्र॒भिदं᳚स्व॒र्विद᳚म् || {2.23.3}{2.3.1.3}{2.6.29.3} |
सु॒नी॒तिभि᳚र्नयसि॒त्राय॑से॒जनं॒¦यस्तुभ्यं॒दाशा॒न्नतमंहो᳚,अश्नवत् |{शौनको गृत्समदः | बृहस्पतिः | जगती} ब्र॒ह्म॒द्विष॒स्तप॑नोमन्यु॒मीर॑सि॒¦बृह॑स्पते॒महि॒तत्ते᳚महित्व॒नम् || {2.23.4}{2.3.1.4}{2.6.29.4} |
नतमंहो॒नदु॑रि॒तंकुत॑श्च॒न¦नारा᳚तयस्तितिरु॒र्नद्व॑या॒विनः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} विश्वा॒,इद॑स्माद्ध्व॒रसो॒विबा᳚धसे॒¦यंसु॑गो॒पारक्ष॑सिब्रह्मणस्पते || {2.23.5}{2.3.1.5}{2.6.29.5} |
त्वंनो᳚गो॒पाःप॑थि॒कृद्वि॑चक्ष॒ण¦स्तव᳚व्र॒ताय॑म॒तिभि॑र्जरामहे |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पते॒योनो᳚,अ॒भिह्वरो᳚द॒धे¦स्वातंम᳚र्मर्तुदु॒च्छुना॒हर॑स्वती || {2.23.6}{2.3.1.6}{2.6.30.1} |
उ॒तवा॒योनो᳚म॒र्चया॒दना᳚गसो¦ऽराती॒वामर्तः॑सानु॒कोवृकः॑ |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पते॒,अप॒तंव॑र्तयाप॒थः¦सु॒गंनो᳚,अ॒स्यैदे॒ववी᳚तयेकृधि || {2.23.7}{2.3.1.7}{2.6.30.2} |
त्रा॒तारं᳚त्वात॒नूनां᳚हवाम॒हे¦ऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम् |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पतेदेव॒निदो॒निब᳚र्हय॒¦मादु॒रेवा॒,उत्त॑रंसु॒म्नमुन्न॑शन् || {2.23.8}{2.3.1.8}{2.6.30.3} |
त्वया᳚व॒यंसु॒वृधा᳚ब्रह्मणस्पते¦स्पा॒र्हावसु॑मनु॒ष्याद॑दीमहि |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} यानो᳚दू॒रेत॒ळितो॒या,अरा᳚तयो॒¦ऽभिसन्ति॑ज॒म्भया॒ता,अ॑न॒प्नसः॑ || {2.23.9}{2.3.1.9}{2.6.30.4} |
त्वया᳚व॒यमु॑त्त॒मंधी᳚महे॒वयो॒¦बृह॑स्पते॒पप्रि॑णा॒सस्नि॑नायु॒जा |{शौनको गृत्समदः | बृहस्पतिः | जगती} मानो᳚दुः॒शंसो᳚,अभिदि॒प्सुरी᳚शत॒¦प्रसु॒शंसा᳚म॒तिभि॑स्तारिषीमहि || {2.23.10}{2.3.1.10}{2.6.30.5} |
अ॒ना॒नु॒दोवृ॑ष॒भोजग्मि॑राह॒वं¦निष्ट॑प्ता॒शत्रुं॒पृत॑नासुसास॒हिः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} असि॑स॒त्यऋ॑ण॒याब्र᳚ह्मणस्पत¦उ॒ग्रस्य॑चिद्दमि॒तावी᳚ळुह॒र्षिणः॑ || {2.23.11}{2.3.1.11}{2.6.31.1} |
अदे᳚वेन॒मन॑सा॒योरि॑ष॒ण्यति॑¦शा॒सामु॒ग्रोमन्य॑मानो॒जिघां᳚सति |{शौनको गृत्समदः | बृहस्पतिः | जगती} बृह॑स्पते॒माप्रण॒क्तस्य॑नोव॒धो¦निक᳚र्मम॒न्युंदु॒रेव॑स्य॒शर्ध॑तः || {2.23.12}{2.3.1.12}{2.6.31.2} |
भरे᳚षु॒हव्यो॒नम॑सोप॒सद्यो॒¦गन्ता॒वाजे᳚षु॒सनि॑ता॒धनं᳚धनम् |{शौनको गृत्समदः | बृहस्पतिः | जगती} विश्वा॒,इद॒र्यो,अ॑भिदि॒प्स्वो॒३॑(ओ॒)मृधो॒¦बृह॒स्पति॒र्विव॑वर्हा॒रथाँ᳚,इव || {2.23.13}{2.3.1.13}{2.6.31.3} |
तेजि॑ष्ठयातप॒नीर॒क्षस॑स्तप॒¦येत्वा᳚नि॒देद॑धि॒रेदृ॒ष्टवी᳚र्यम् |{शौनको गृत्समदः | बृहस्पतिः | जगती} आ॒विस्तत्कृ॑ष्व॒यदस॑त्तउ॒क्थ्य१॑(अं॒)¦बृह॑स्पते॒विप॑रि॒रापो᳚,अर्दय || {2.23.14}{2.3.1.14}{2.6.31.4} |
बृह॑स्पते॒,अति॒यद॒र्यो,अर्हा᳚द्¦द्यु॒मद्वि॒भाति॒क्रतु॑म॒ज्जने᳚षु |{शौनको गृत्समदः | बृहस्पतिः | त्रिष्टुप्} यद्दी॒दय॒च्छव॑सऋतप्रजात॒¦तद॒स्मासु॒द्रवि॑णंधेहिचि॒त्रम् || {2.23.15}{2.3.1.15}{2.6.31.5} |
मानः॑स्ते॒नेभ्यो॒ये,अ॒भिद्रु॒हस्प॒दे¦नि॑रा॒मिणो᳚रि॒पवोऽन्ने᳚षुजागृ॒धुः |{शौनको गृत्समदः | बृहस्पतिः | जगती} आदे॒वाना॒मोह॑ते॒विव्रयो᳚हृ॒दि¦बृह॑स्पते॒नप॒रःसाम्नो᳚विदुः || {2.23.16}{2.3.1.16}{2.6.32.1} |
विश्वे᳚भ्यो॒हित्वा॒भुव॑नेभ्य॒स्परि॒¦त्वष्टाज॑न॒त्साम्नः॑साम्नःक॒विः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} सऋ॑ण॒चिदृ॑ण॒याब्रह्म॑ण॒स्पति॑¦र्द्रु॒होह॒न्ताम॒हऋ॒तस्य॑ध॒र्तरि॑ || {2.23.17}{2.3.1.17}{2.6.32.2} |
तव॑श्रि॒येव्य॑जिहीत॒पर्व॑तो॒¦गवां᳚गो॒त्रमु॒दसृ॑जो॒यद᳚ङ्गिरः |{शौनको गृत्समदः | बृहस्पतिः | जगती} इन्द्रे᳚णयु॒जातम॑सा॒परी᳚वृतं॒¦बृह॑स्पते॒निर॒पामौ᳚ब्जो,अर्ण॒वम् || {2.23.18}{2.3.1.18}{2.6.32.3} |
ब्रह्म॑णस्पते॒त्वम॒स्यय॒न्ता¦सू॒क्तस्य॑बोधि॒तन॑यंचजिन्व |{शौनको गृत्समदः | ब्रह्मणस्पतिः | त्रिष्टुप्} विश्वं॒तद्भ॒द्रंयदव᳚न्तिदे॒वा¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.23.19}{2.3.1.19}{2.6.32.4} |
सेमाम॑विड्ढि॒प्रभृ॑तिं॒यईशि॑षे॒¦ऽयावि॑धेम॒नव॑याम॒हागि॒रा |{शौनको गृत्समदः | बृहस्पतिः | जगती} यथा᳚नोमी॒ढ्वान्त्स्तव॑ते॒सखा॒तव॒¦बृह॑स्पते॒सीष॑धः॒सोतनो᳚म॒तिम् || {2.24.1}{2.3.2.1}{2.7.1.1} |
योनन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ता¦द॑र्दर्म॒न्युना॒शम्ब॑राणि॒वि |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} प्राच्या᳚वय॒दच्यु॑ता॒ब्रह्म॑ण॒स्पति॒¦राचावि॑श॒द्वसु॑मन्तं॒विपर्व॑तम् || {2.24.2}{2.3.2.2}{2.7.1.2} |
तद्दे॒वानां᳚दे॒वत॑माय॒कर्त्व॒¦मश्र॑थ्नन्दृ॒ळ्हाव्र॑दन्तवीळि॒ता |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} उद्गा,आ᳚ज॒दभि॑न॒द्ब्रह्म॑णाव॒ल¦मगू᳚ह॒त्तमो॒व्य॑चक्षय॒त्स्वः॑ || {2.24.3}{2.3.2.3}{2.7.1.3} |
अश्मा᳚स्यमव॒तंब्रह्म॑ण॒स्पति॒¦र्मधु॑धारम॒भियमोज॒सातृ॑णत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} तमे॒वविश्वे᳚पपिरेस्व॒र्दृशो᳚¦ब॒हुसा॒कंसि॑सिचु॒रुत्स॑मु॒द्रिण᳚म् || {2.24.4}{2.3.2.4}{2.7.1.4} |
सना॒ताकाचि॒द्भुव॑ना॒भवी᳚त्वा¦मा॒द्भिःश॒रद्भि॒र्दुरो᳚वरन्तवः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} अय॑तन्ताचरतो,अ॒न्यद᳚न्य॒दिद्¦याच॒कार॑व॒युना॒ब्रह्म॑ण॒स्पतिः॑ || {2.24.5}{2.3.2.5}{2.7.1.5} |
अ॒भि॒नक्ष᳚न्तो,अ॒भियेतमा᳚न॒शु¦र्नि॒धिंप॑णी॒नांप॑र॒मंगुहा᳚हि॒तम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} तेवि॒द्वांसः॑प्रति॒चक्ष्यानृ॑ता॒पुन॒¦र्यत॑उ॒आय॒न्तदुदी᳚युरा॒विश᳚म् || {2.24.6}{2.3.2.6}{2.7.2.1} |
ऋ॒तावा᳚नःप्रति॒चक्ष्यानृ॑ता॒पुन॒¦रात॒आत॑स्थुःक॒वयो᳚म॒हस्प॒थः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} तेबा॒हुभ्यां᳚धमि॒तम॒ग्निमश्म॑नि॒¦नकिः॒षो,अ॒स्त्यर॑णोज॒हुर्हितम् || {2.24.7}{2.3.2.7}{2.7.2.2} |
ऋ॒तज्ये᳚नक्षि॒प्रेण॒ब्रह्म॑ण॒स्पति॒¦र्यत्र॒वष्टि॒प्रतद॑श्नोति॒धन्व॑ना |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} तस्य॑सा॒ध्वीरिष॑वो॒याभि॒रस्य॑ति¦नृ॒चक्ष॑सोदृ॒शये॒कर्ण॑योनयः || {2.24.8}{2.3.2.8}{2.7.2.3} |
ससं᳚न॒यःसवि॑न॒यःपु॒रोहि॑तः॒¦ससुष्टु॑तः॒सयु॒धिब्रह्म॑ण॒स्पतिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} चा॒क्ष्मोयद्वाजं॒भर॑तेम॒तीधना¦ऽऽदित्सूर्य॑स्तपतितप्य॒तुर्वृथा᳚ || {2.24.9}{2.3.2.9}{2.7.2.4} |
वि॒भुप्र॒भुप्र॑थ॒मंमे॒हना᳚वतो॒¦बृह॒स्पतेः᳚सुवि॒दत्रा᳚णि॒राध्या᳚ |{शौनको गृत्समदः | बृहस्पतिः | जगती} इ॒मासा॒तानि॑वे॒न्यस्य॑वा॒जिनो॒¦येन॒जना᳚,उ॒भये᳚भुञ्ज॒तेविशः॑ || {2.24.10}{2.3.2.10}{2.7.2.5} |
योऽव॑रेवृ॒जने᳚वि॒श्वथा᳚वि॒भु¦र्म॒हामु॑र॒ण्वःशव॑साव॒वक्षि॑थ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} सदे॒वोदे॒वान्प्रति॑पप्रथेपृ॒थु¦विश्वेदु॒ताप॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॑ || {2.24.11}{2.3.2.11}{2.7.3.1} |
विश्वं᳚स॒त्यंम॑घवानायु॒वोरिदा¦प॑श्च॒नप्रमि॑नन्तिव्र॒तंवा᳚म् |{शौनको गृत्समदः | इंद्राब्रह्मणस्पतीः | त्रिष्टुप्} अच्छे᳚न्द्राब्रह्मणस्पतीह॒विर्नो¦ऽन्नं॒युजे᳚ववा॒जिना᳚जिगातम् || {2.24.12}{2.3.2.12}{2.7.3.2} |
उ॒ताशि॑ष्ठा॒,अनु॑शृण्वन्ति॒वह्न॑यः¦स॒भेयो॒विप्रो᳚भरतेम॒तीधना᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} वी॒ळु॒द्वेषा॒,अनु॒वश॑ऋ॒णमा᳚द॒दिः¦सह॑वा॒जीस॑मि॒थेब्रह्म॑ण॒स्पतिः॑ || {2.24.13}{2.3.2.13}{2.7.3.3} |
ब्रह्म॑ण॒स्पते᳚रभवद्यथाव॒शं¦स॒त्योम॒न्युर्महि॒कर्मा᳚करिष्य॒तः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} योगा,उ॒दाज॒त्सदि॒वेविचा᳚भजन्¦म॒हीव॑री॒तिःशव॑सासर॒त्पृथ॑क् || {2.24.14}{2.3.2.14}{2.7.3.4} |
ब्रह्म॑णस्पतेसु॒यम॑स्यवि॒श्वहा᳚¦रा॒यःस्या᳚मर॒थ्यो॒३॑(ओ॒)वय॑स्वतः |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} वी॒रेषु॑वी॒राँ,उप॑पृङ्धिन॒स्त्वं¦यदीशा᳚नो॒ब्रह्म॑णा॒वेषि॑मे॒हव᳚म् || {2.24.15}{2.3.2.15}{2.7.3.5} |
ब्रह्म॑णस्पते॒त्वम॒स्यय॒न्ता¦सू॒क्तस्य॑बोधि॒तन॑यंचजिन्व |{शौनको गृत्समदः | ब्रह्मणस्पतिः | त्रिष्टुप्} विश्वं॒तद्भ॒द्रंयदव᳚न्तिदे॒वा¦बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.24.16}{2.3.2.16}{2.7.3.6} |
इन्धा᳚नो,अ॒ग्निंव॑नवद्वनुष्य॒तः¦कृ॒तब्र᳚ह्माशूशुवद्रा॒तह᳚व्य॒इत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} जा॒तेन॑जा॒तमति॒सप्रस॑र्सृते॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {2.25.1}{2.3.3.1}{2.7.4.1} |
वी॒रेभि᳚र्वी॒रान्व॑नवद्वनुष्य॒तो¦गोभी᳚र॒यिंप॑प्रथ॒द्बोध॑ति॒त्मना᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} तो॒कंच॒तस्य॒तन॑यंचवर्धते॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {2.25.2}{2.3.3.2}{2.7.4.2} |
सिन्धु॒र्नक्षोदः॒शिमी᳚वाँ,ऋघाय॒तो¦वृषे᳚व॒वध्रीँ᳚र॒भिव॒ष्ट्योज॑सा |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} अ॒ग्नेरि॑व॒प्रसि॑ति॒र्नाह॒वर्त॑वे॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {2.25.3}{2.3.3.3}{2.7.4.3} |
तस्मा᳚,अर्षन्तिदि॒व्या,अ॑स॒श्चतः॒¦ससत्व॑भिःप्रथ॒मोगोषु॑गच्छति |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {2.25.4}{2.3.3.4}{2.7.4.4} |
तस्मा॒,इद्विश्वे᳚धुनयन्त॒सिन्ध॒वो¦ऽच्छि॑द्रा॒शर्म॑दधिरेपु॒रूणि॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} दे॒वानां᳚सु॒म्नेसु॒भगः॒सए᳚धते॒¦यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {2.25.5}{2.3.3.5}{2.7.4.5} |
ऋ॒जुरिच्छंसो᳚वनवद्वनुष्य॒तो¦दे᳚व॒यन्निददे᳚वयन्तम॒भ्य॑सत् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} सु॒प्रा॒वीरिद्व॑नवत्पृ॒त्सुदु॒ष्टरं॒¦यज्वेदय॑ज्यो॒र्विभ॑जाति॒भोज॑नम् || {2.26.1}{2.3.4.1}{2.7.5.1} |
यज॑स्ववीर॒प्रवि॑हिमनाय॒तो¦भ॒द्रंमनः॑कृणुष्ववृत्र॒तूर्ये᳚ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} ह॒विष्कृ॑णुष्वसु॒भगो॒यथास॑सि॒¦ब्रह्म॑ण॒स्पते॒रव॒आवृ॑णीमहे || {2.26.2}{2.3.4.2}{2.7.5.2} |
सइज्जने᳚न॒सवि॒शासजन्म॑ना॒¦सपु॒त्रैर्वाजं᳚भरते॒धना॒नृभिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} दे॒वानां॒यःपि॒तर॑मा॒विवा᳚सति¦श्र॒द्धाम॑नाह॒विषा॒ब्रह्म॑ण॒स्पति᳚म् || {2.26.3}{2.3.4.3}{2.7.5.3} |
यो,अ॑स्मैह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्¦प्रतंप्रा॒चान॑यति॒ब्रह्म॑ण॒स्पतिः॑ |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती} उ॒रु॒ष्यती॒मंह॑सो॒रक्ष॑तीरि॒षो॒३॑(ओं॒)¦ऽहोश्चि॑दस्मा,उरु॒चक्रि॒रद्भु॑तः || {2.26.4}{2.3.4.4}{2.7.5.4} |
तमु॒ज्येष्ठं॒नम॑साह॒विर्भिः॑¦सु॒शेवं॒ब्रह्म॑ण॒स्पतिं᳚गृणीषे |{मैत्रावरुणिर्वसिष्ठः | इन्द्राब्रह्मणस्पती | त्रिष्टुप्} इन्द्रं॒श्लोको॒महि॒दैव्यः॑सिषक्तु॒¦योब्रह्म॑णोदे॒वकृ॑तस्य॒राजा᳚ || {7.97.3}{7.6.8.3}{5.6.21.3} |
इ॒यंवां᳚ब्रह्मणस्पतेसुवृ॒क्ति¦र्ब्रह्मेन्द्रा᳚यव॒ज्रिणे᳚,अकारि |{मैत्रावरुणिर्वसिष्ठः | इन्द्राब्रह्मणस्पती | त्रिष्टुप्} अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धी¦र्जज॒स्तम॒र्योव॒नुषा॒मरा᳚तीः || {7.97.9}{7.6.8.9}{5.6.22.4} |
च॒त्तो,इ॒तश्च॒त्तामुतः॒¦सर्वा᳚भ्रू॒णान्या॒रुषी᳚ |{भारद्वाजो शिरिंबिठः | ब्रह्मणस्पतिः | अनुष्टुप्} अ॒रा॒य्यं᳚ब्रह्मणस्पते॒¦तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि || {10.155.2}{10.12.4.2}{8.8.13.2} |
अ॒दोयद्दारु॒प्लव॑ते॒¦सिन्धोः᳚पा॒रे,अ॑पूरु॒षम् |{भारद्वाजो शिरिंबिठः | ब्रह्मणस्पतिः | अनुष्टुप्} तदार॑भस्वदुर्हणो॒¦तेन॑गच्छपरस्त॒रम् || {10.155.3}{10.12.4.3}{8.8.13.3} |
प्रि॒यंमा᳚कुरुदे॒वेषु॑¦प्रि॒यंराज॑सुमाकुरु | प्रि॒यंविश्वे᳚षुगो॒प्त्रेषु॒¦मयि॑धेहिरु॒चारुचं᳚ || |
यत्र॑बा॒णाःस॒म्पत᳚न्ति¦कुमा॒रावि॑शि॒खा,इ॑व |{भारद्वाजः पायुः | युद्धभूमिकवच ब्रह्मणस्पत्यदित्यः | पङ्क्तिः} तत्रा᳚नो॒ब्रह्म॑ण॒स्पति॒¦रदि॑तिः॒शर्म॑यच्छतुवि॒श्वाहा॒¦शर्म॑यच्छतु || {6.75.17}{6.6.14.17}{5.1.22.2} |
यदि᳚न्द्रब्रह्मणस्पते¦ऽभिद्रो॒हंचरा᳚मसि |{आंगिरसः प्रचेतादुः | दुःस्वप्ननाशनः | अनुष्टुप्} प्रचे᳚तानआङ्गिर॒सो¦द्वि॑ष॒तांपा॒त्वंह॑सः || {10.164.4}{10.12.13.4}{8.8.22.4} |
निषुसी᳚दगणपतेग॒णेषु॒¦त्वामा᳚हु॒र्विप्र॑तमंकवी॒नाम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्} नऋ॒तेत्वत्क्रि॑यते॒किंच॒नारे¦म॒हाम॒र्कंम॑घवञ्चि॒त्रम॑र्च || {10.112.9}{10.9.13.9}{8.6.13.4} |
अ॒यंमे॒हस्तो॒भग॑वा¦न॒यंमे॒भग॑वत्तरः |{गौपायना बंध्वादयः | हस्तः | अनुष्टुप्} अ॒यंमे᳚वि॒श्वभे᳚षजो॒¦ऽयंशि॒वाभि॑मर्शनः || {10.60.12}{10.4.18.12}{8.1.25.6} |