|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention {मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}
[Last updated on: 15-Mar-2025]

************************ देवी सूक्त ************************
अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा᳚दि॒त्यैरु॒त वि॒श्वदे᳚वैः |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि᳚न्द्रा॒ग्नी, अ॒हम॒श्विनो॒भा ||{10.125.1}{10.10.13.1}{8.7.11.1}

अ॒हं सोम॑माह॒नसं᳚ बिभर्म्य॒हं त्वष्टा᳚रमु॒त पू॒षणं॒ भग᳚म् |{आंभृणिर्वागांभृणि | वाक् | जगती}

अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३॑(ए॒) यज॑मानाय सुन्व॒ते ||{10.125.2}{10.10.13.2}{8.7.11.2}

अ॒हं राष्ट्री᳚ सं॒गम॑नी॒ वसू᳚नां चिकि॒तुषी᳚ प्रथ॒मा य॒ज्ञिया᳚नाम् |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

तां मा᳚ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या᳚वे॒शय᳚न्तीम् ||{10.125.3}{10.10.13.3}{8.7.11.3}

मया॒ सो, अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं᳚ शृ॒णोत्यु॒क्तम् |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

अ॒म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रद्धि॒वं ते᳚ वदामि ||{10.125.4}{10.10.13.4}{8.7.11.4}

अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं᳚ दे॒वेभि॑रु॒त मानु॑षेभिः |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ||{10.125.5}{10.10.13.5}{8.7.11.5}

अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा, उ॑ |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

अ॒हं जना᳚य स॒मदं᳚ कृणोम्य॒हं द्यावा᳚पृथि॒वी, आ वि॑वेश ||{10.125.6}{10.10.13.6}{8.7.12.1}

अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन् मम॒ योनि॑र॒प्स्व१॑(अ॒)न्तः स॑मु॒द्रे |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ||{10.125.7}{10.10.13.7}{8.7.12.2}

अ॒हमे॒व वात॑ इव॒ प्र वा᳚म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा᳚ |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्}

प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सं ब॑भूव ||{10.125.8}{10.10.13.8}{8.7.12.3}