************************ देवी सूक्त ************************ |
अ॒हंरु॒द्रेभि॒र्वसु॑भिश्चरा¦म्य॒हमा᳚दि॒त्यैरु॒तवि॒श्वदे᳚वैः |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्} अ॒हंमि॒त्रावरु॑णो॒भाबि॑भ¦र्म्य॒हमि᳚न्द्रा॒ग्नी,अ॒हम॒श्विनो॒भा || {10.125.1}{10.10.13.1}{8.7.11.1} |
अ॒हंसोम॑माह॒नसं᳚बिभ¦र्म्य॒हंत्वष्टा᳚रमु॒तपू॒षणं॒भग᳚म् |{आंभृणिर्वागांभृणि | वाक् | जगती} अ॒हंद॑धामि॒द्रवि॑णंह॒विष्म॑ते¦सुप्रा॒व्ये॒३॑(ए॒)यज॑मानायसुन्व॒ते || {10.125.2}{10.10.13.2}{8.7.11.2} |
अ॒हंराष्ट्री᳚सं॒गम॑नी॒वसू᳚नां¦चिकि॒तुषी᳚प्रथ॒माय॒ज्ञिया᳚नाम् |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्} तांमा᳚दे॒वाव्य॑दधुःपुरु॒त्रा¦भूरि॑स्थात्रां॒भूर्या᳚वे॒शय᳚न्तीम् || {10.125.3}{10.10.13.3}{8.7.11.3} |
मया॒सो,अन्न॑मत्ति॒योवि॒पश्य॑ति॒¦यःप्राणि॑ति॒यईं᳚शृ॒णोत्यु॒क्तम् |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्} अ॒म॒न्तवो॒मांतउप॑क्षियन्ति¦श्रु॒धिश्रु॑तश्रद्धि॒वंते᳚वदामि || {10.125.4}{10.10.13.4}{8.7.11.4} |
अ॒हमे॒वस्व॒यमि॒दंव॑दामि॒¦जुष्टं᳚दे॒वेभि॑रु॒तमानु॑षेभिः |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्} यंका॒मये॒तंत॑मु॒ग्रंकृ॑णोमि॒¦तंब्र॒ह्माणं॒तमृषिं॒तंसु॑मे॒धाम् || {10.125.5}{10.10.13.5}{8.7.11.5} |
अ॒हंरु॒द्राय॒धनु॒रात॑नोमि¦ब्रह्म॒द्विषे॒शर॑वे॒हन्त॒वा,उ॑ |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्} अ॒हंजना᳚यस॒मदं᳚कृणो¦म्य॒हंद्यावा᳚पृथि॒वी,आवि॑वेश || {10.125.6}{10.10.13.6}{8.7.12.1} |
अ॒हंसु॑वेपि॒तर॑मस्यमू॒र्धन्¦मम॒योनि॑र॒प्स्व१॑(अ॒)न्तःस॑मु॒द्रे |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्} ततो॒विति॑ष्ठे॒भुव॒नानु॒विश्वो॒¦तामूंद्यांव॒र्ष्मणोप॑स्पृशामि || {10.125.7}{10.10.13.7}{8.7.12.2} |
अ॒हमे॒ववात॑इव॒प्रवा᳚म्या॒¦रभ॑माणा॒भुव॑नानि॒विश्वा᳚ |{आंभृणिर्वागांभृणि | वाक् | त्रिष्टुप्} प॒रोदि॒वाप॒रए॒नापृ॑थि॒व्यै¦ताव॑तीमहि॒नासंब॑भूव || {10.125.8}{10.10.13.8}{8.7.12.3} |