|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention {मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}
[Last updated on: 15-Mar-2025]

************************ गणेशाथर्वशीर्ष‌म् ************************
ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः |

भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः |

स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्‌ं स॑स्त॒नूभिः॑ |

व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ |

स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः |

स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः |

स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः |

स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ||

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ||
ॐ लं नम॑स्ते ग॒णप॑तये |

त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि |

त्वमे॒व के॒वलं॒ कर्ता॑ऽसि |

त्वमे॒व के॒वलं॒ धर्ता॑ऽसि |

त्वमे॒व के॒वलं॒ हर्ता॑ऽसि |

त्वमेव सर्वं खल्विदं॑ ब्रह्मा॒सि |

त्वं साक्षादात्मा॑ऽसि नि॒त्य‌म् ||१||

ऋ॑तं व॒च्मि |

स॑त्यं व॒च्मि ||२||

अ॒वत्वं॒ माम् |

अव॑ व॒क्तार‌म्᳚ |

अव॑ श्रो॒तार‌म्᳚ |

अव॑ दा॒तार‌म्᳚ |

अव॑ धा॒तार‌म्᳚ |

अवानूचानम॑व शि॒ष्य‌म् |

अव॑ प॒श्चात्ता᳚त् |

अव॑ पु॒रस्ता᳚त् |

अवोत्त॒रात्ता᳚त् |

अव॑ दक्षि॒णात्ता᳚त् |

अव॑ चो॒र्ध्वात्ता᳚त् |

अवाध॒रात्ता᳚त् |

सर्वतोमां पाहि पाहि॑ सम॒न्तात् ||३||

त्वं वाङ्मय॑स्त्वं चिन्म॒यः |

त्वमानन्दमय॑स्त्वं ब्रह्म॒मयः |

त्वं सच्चिदानन्दाऽद्वि॑तीयो॒ऽसि |

त्वं प्र॒त्यक्षं॒ ब्रह्मा॑सि |

त्वं ज्ञानमयो विज्ञान॑मयो॒ऽसि ||४||

सर्वं जगदिदं त्व॑त्तो जा॒यते |

सर्वं जगदिदं त्व॑त्तस्ति॒ष्ठति |

सर्वं जगदिदं त्वयि लय॑मेष्य॒ति |

सर्वं जगदिदं त्वयि॑ प्रत्ये॒ति |

त्वं भूमिरापोऽनलोऽनि॑लो न॒भः |

त्वं चत्वारि वा᳚क्पदा॒नि ||५||

त्वं गु॒णत्र॑याती॒तः |

त्वं अवस्थात्र॑याती॒तः |

त्वं दे॒हत्र॑याती॒तः |

त्वं का॒लत्र॑याती॒तः |

त्वं मूलाधारेस्थितो॑ऽसि नि॒त्य‌म् |

त्वं शक्तित्र॑यात्म॒कः |

त्वां योगिनो ध्याय॑न्ति नि॒त्य‌म् |

त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म॒ भूर्भुव॒स्स्वरो‌म् ||६||

ग॒णादिं पूर्व॑मुच्चा॒र्य॒ व॒र्णादिं त॑दन॒न्त॑र‌म् |

अनुस्वारः प॑रत॒रः |

अर्धे᳚न्दुल॒सित‌म् |

तारे॑ण रु॒द्ध‌म् |

एतत्तव मनु॑स्वरू॒प‌म् |

गकारः पू᳚र्वरू॒प‌म् |

अकारो मध्य॑मरू॒प‌म् |

अनुस्वारश्चा᳚न्त्यरू॒प‌म् |

बिन्दुरुत्त॑ररू॒प‌म् |

नादः॑ सन्धा॒न‌म् |

सग्‌ंहि॑ता स॒न्धिः |

सैषा गाणे॑शवि॒द्या |

गण॑क ऋ॒षिः |

निचृद्गाय॑त्रीछ॒न्दः |

श्रीमहागणपति॑र्देव॒ता |

ॐ गं गणपतये॒ नमः ||७||

एकद॒न्ताय॑ वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि |

तन्नो॑ दन्ती प्रचो॒दया᳚त् ||८||

ए॒क॒द॒न्तं च॑तुर्ह॒स्तं॒ पा॒शम॑ङ्कुश॒धारि॑ण‌म् |

रदं॑ च॒ वर॑दं ह॒स्तै॒र्‌बि॒भ्राणं॑ मूष॒कध्व॑ज‌म् |

रक्तं॑ ल॒म्बोद॑रं शू॒र्प॒क॒र्णकं॑ रक्त॒वास॑स‌म् |

रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒ र॒क्तपु॑ष्पैः सु॒पूजि॑त‌म् ||

भक्ता॑नु॒कम्पि॑नं दे॒वं॒ ज॒गत्का॑रण॒मच्यु॑त‌म् |

आवि॑र्भू॒तं च॑ सृ॒ष्ट्या॒दौ॒ प्र॒कृतेः᳚ पुरु॒षात्प॑र‌म् |

एवं॑ ध्या॒यति॑ यो नि॒त्यं॒ स॒ योगी॑ योगि॒नां व॑रः ||९||

नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये॑ नमो॒नमः॑ ||१०||
******* फलश्रुतिः *******
एतदथर्वशीर्षं॑ योऽधी॒ते स ब्रह्मभूया॑य क॒ल्पते |

स सर्वविघ्नै᳚र्न बा॒ध्यते |

स सर्वत्र सुख॑मेध॒ते |

स पञ्चमहापापा᳚त्‌ प्रमु॒च्यते |

सा॒यम॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति |

प्रा॒तर॑धीया॒नो॒ रात्रिकृतं पापं॑ नाश॒यति |

सा॒यं प्रा॒तः प्र॑युञ्जा॒नॊ॒ पापोऽपा॑पो भ॒वति |

सर्वत्राधीयानोऽपवि॑घ्नो भ॒वति |

धर्मार्थकाममोक्षं॑ च वि॒न्दति |

इदमथर्वशीर्षमशिष्याय॑ न दे॒यम् |

यो यदि मो॑हाद्दा॒स्यति स पापी॑यान्‌ भ॒वति |

सहस्रावर्तनाद्यं यं काम॑मधी॒ते तं तमने॑न सा॒धयेत् ||

अनेन गणपतिम॑भिषिञ्च॒ति स वा॑ग्मी भ॒वति |

चतुर्थ्यामन॑श्नञ्ज॒पति स विद्या॑वान्‌ भ॒वति |

इत्यथर्व॑णवा॒क्य‌म् |

ब्रह्माद्या॒वर॑णं वि॒द्यान्न बिभेति कदा॑चने॒ति ||

यो दूर्वाङ्‌ कु॑रैर्य॒जति स वैश्रवणोप॑मो भ॒वति |

यो ला॑जैर्य॒जति स यशो॑वान्‌ भ॒वति |

स मेधा॑वान्‌ भ॒वति |

यो मोदकसहस्रे॑ण य॒जति स वाञ्छितफलम॑वाप्नो॒ति |

यः साज्य समि॑द्भिर्य॒जति स सर्वं लभते स स॑र्वं ल॒भते ||

अष्टौ ब्राह्मणान्‌ सम्यग्ग्रा॑हयि॒त्वा सूर्यवर्च॑स्वी भ॒वति |

सूर्यग्रहे म॑हान॒द्यां प्रतिमासन्निधौ॑ वा ज॒प्त्वा सिद्धम॑न्त्रो भ॒वति |

महाविघ्ना᳚त्‌ प्रमु॒च्यते |

महादोषा᳚त्‌ प्रमु॒च्यते |

महापापा᳚त्‌ प्रमु॒च्यते |

महाप्रत्यवाया᳚त्‌ प्रमु॒च्यते |

स सर्वविद्भवति स सर्व॑विद्भ॒वति |

य ए॑वं वे॒द |

इत्युप॒निष॑त् ||

भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः |

भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः |

स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्‌ं स॑स्त॒नूभिः॑ |

व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ |

स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः |

स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः |

स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः |

स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ||

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ||