************************ गणेशाथर्वशीर्षम् ************************ |
ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः | भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः | स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ | व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ | स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः | स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः | स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः | स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु || |
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ || |
ॐ लं नम॑स्ते ग॒णप॑तये | त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि | त्वमे॒व के॒वलं॒ कर्ता॑ऽसि | त्वमे॒व के॒वलं॒ धर्ता॑ऽसि | त्वमे॒व के॒वलं॒ हर्ता॑ऽसि | त्वमेव सर्वं खल्विदं॑ ब्रह्मा॒सि | त्वं साक्षादात्मा॑ऽसि नि॒त्यम् ||१|| |
ऋ॑तं व॒च्मि | स॑त्यं व॒च्मि ||२|| |
अ॒वत्वं॒ माम् | अव॑ व॒क्तारम्᳚ | अव॑ श्रो॒तारम्᳚ | अव॑ दा॒तारम्᳚ | अव॑ धा॒तारम्᳚ | अवानूचानम॑व शि॒ष्यम् | अव॑ प॒श्चात्ता᳚त् | अव॑ पु॒रस्ता᳚त् | अवोत्त॒रात्ता᳚त् | अव॑ दक्षि॒णात्ता᳚त् | अव॑ चो॒र्ध्वात्ता᳚त् | अवाध॒रात्ता᳚त् | सर्वतोमां पाहि पाहि॑ सम॒न्तात् ||३|| |
त्वं वाङ्मय॑स्त्वं चिन्म॒यः | त्वमानन्दमय॑स्त्वं ब्रह्म॒मयः | त्वं सच्चिदानन्दाऽद्वि॑तीयो॒ऽसि | त्वं प्र॒त्यक्षं॒ ब्रह्मा॑सि | त्वं ज्ञानमयो विज्ञान॑मयो॒ऽसि ||४|| |
सर्वं जगदिदं त्व॑त्तो जा॒यते | सर्वं जगदिदं त्व॑त्तस्ति॒ष्ठति | सर्वं जगदिदं त्वयि लय॑मेष्य॒ति | सर्वं जगदिदं त्वयि॑ प्रत्ये॒ति | त्वं भूमिरापोऽनलोऽनि॑लो न॒भः | त्वं चत्वारि वा᳚क्पदा॒नि ||५|| |
त्वं गु॒णत्र॑याती॒तः | त्वं अवस्थात्र॑याती॒तः | त्वं दे॒हत्र॑याती॒तः | त्वं का॒लत्र॑याती॒तः | त्वं मूलाधारेस्थितो॑ऽसि नि॒त्यम् | त्वं शक्तित्र॑यात्म॒कः | त्वां योगिनो ध्याय॑न्ति नि॒त्यम् | त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म॒ भूर्भुव॒स्स्वरोम् ||६|| |
ग॒णादिं पूर्व॑मुच्चा॒र्य॒ व॒र्णादिं त॑दन॒न्त॑रम् | अनुस्वारः प॑रत॒रः | अर्धे᳚न्दुल॒सितम् | तारे॑ण रु॒द्धम् | एतत्तव मनु॑स्वरू॒पम् | गकारः पू᳚र्वरू॒पम् | अकारो मध्य॑मरू॒पम् | अनुस्वारश्चा᳚न्त्यरू॒पम् | बिन्दुरुत्त॑ररू॒पम् | नादः॑ सन्धा॒नम् | सग्ंहि॑ता स॒न्धिः | सैषा गाणे॑शवि॒द्या | गण॑क ऋ॒षिः | निचृद्गाय॑त्रीछ॒न्दः | श्रीमहागणपति॑र्देव॒ता | ॐ गं गणपतये॒ नमः ||७|| |
एकद॒न्ताय॑ वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि | तन्नो॑ दन्ती प्रचो॒दया᳚त् ||८|| |
ए॒क॒द॒न्तं च॑तुर्ह॒स्तं॒ पा॒शम॑ङ्कुश॒धारि॑णम् | रदं॑ च॒ वर॑दं ह॒स्तै॒र्बि॒भ्राणं॑ मूष॒कध्व॑जम् | रक्तं॑ ल॒म्बोद॑रं शू॒र्प॒क॒र्णकं॑ रक्त॒वास॑सम् | रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒ र॒क्तपु॑ष्पैः सु॒पूजि॑तम् || |
भक्ता॑नु॒कम्पि॑नं दे॒वं॒ ज॒गत्का॑रण॒मच्यु॑तम् | आवि॑र्भू॒तं च॑ सृ॒ष्ट्या॒दौ॒ प्र॒कृतेः᳚ पुरु॒षात्प॑रम् | एवं॑ ध्या॒यति॑ यो नि॒त्यं॒ स॒ योगी॑ योगि॒नां व॑रः ||९|| |
नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये॑ नमो॒नमः॑ ||१०|| |
******* फलश्रुतिः ******* |
एतदथर्वशीर्षं॑ योऽधी॒ते स ब्रह्मभूया॑य क॒ल्पते | स सर्वविघ्नै᳚र्न बा॒ध्यते | स सर्वत्र सुख॑मेध॒ते | स पञ्चमहापापा᳚त् प्रमु॒च्यते | सा॒यम॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति | प्रा॒तर॑धीया॒नो॒ रात्रिकृतं पापं॑ नाश॒यति | सा॒यं प्रा॒तः प्र॑युञ्जा॒नॊ॒ पापोऽपा॑पो भ॒वति | सर्वत्राधीयानोऽपवि॑घ्नो भ॒वति | धर्मार्थकाममोक्षं॑ च वि॒न्दति | इदमथर्वशीर्षमशिष्याय॑ न दे॒यम् | यो यदि मो॑हाद्दा॒स्यति स पापी॑यान् भ॒वति | सहस्रावर्तनाद्यं यं काम॑मधी॒ते तं तमने॑न सा॒धयेत् || |
अनेन गणपतिम॑भिषिञ्च॒ति स वा॑ग्मी भ॒वति | चतुर्थ्यामन॑श्नञ्ज॒पति स विद्या॑वान् भ॒वति | इत्यथर्व॑णवा॒क्यम् | ब्रह्माद्या॒वर॑णं वि॒द्यान्न बिभेति कदा॑चने॒ति || |
यो दूर्वाङ् कु॑रैर्य॒जति स वैश्रवणोप॑मो भ॒वति | यो ला॑जैर्य॒जति स यशो॑वान् भ॒वति | स मेधा॑वान् भ॒वति | यो मोदकसहस्रे॑ण य॒जति स वाञ्छितफलम॑वाप्नो॒ति | यः साज्य समि॑द्भिर्य॒जति स सर्वं लभते स स॑र्वं ल॒भते || |
अष्टौ ब्राह्मणान् सम्यग्ग्रा॑हयि॒त्वा सूर्यवर्च॑स्वी भ॒वति | सूर्यग्रहे म॑हान॒द्यां प्रतिमासन्निधौ॑ वा ज॒प्त्वा सिद्धम॑न्त्रो भ॒वति | महाविघ्ना᳚त् प्रमु॒च्यते | महादोषा᳚त् प्रमु॒च्यते | महापापा᳚त् प्रमु॒च्यते | महाप्रत्यवाया᳚त् प्रमु॒च्यते | स सर्वविद्भवति स सर्व॑विद्भ॒वति | य ए॑वं वे॒द | इत्युप॒निष॑त् || |
भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः | भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः | स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ | व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ | स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः | स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः | स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः | स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु || |
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ || |