************************ गणेशाथर्वशीर्षम् ************************ |
ॐभ॒द्रंकर्णे॑भिःशृणु॒याम॑देवाः | भ॒द्रंप॑श्येमा॒क्षभि॒र्यज॑त्राः | स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभिः॑ | व्यशे॑मदे॒वहि॑तं॒यदायुः॑ | स्व॒स्तिन॒इन्द्रो॑वृ॒द्धश्र॑वाः | स्व॒स्तिनः॑पू॒षावि॒श्ववे॑दाः | स्व॒स्तिन॒स्तार्क्ष्यो॒अरि॑ष्टनेमिः | स्व॒स्तिनो॒बृह॒स्पति॑र्दधातु || |
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ || |
ॐलंनम॑स्तेग॒णप॑तये | त्वमे॒वप्र॒त्यक्षं॒तत्त्व॑मसि | त्वमे॒वके॒वलं॒कर्ता॑ऽसि | त्वमे॒वके॒वलं॒धर्ता॑ऽसि | त्वमे॒वके॒वलं॒हर्ता॑ऽसि | त्वमेवसर्वंखल्विदं॑ब्रह्मा॒सि | त्वंसाक्षादात्मा॑ऽसिनि॒त्यम् ||१|| |
ऋ॑तंव॒च्मि | स॑त्यंव॒च्मि ||२|| |
अ॒वत्वं॒माम् | अव॑व॒क्तारम्᳚ | अव॑श्रो॒तारम्᳚ | अव॑दा॒तारम्᳚ | अव॑धा॒तारम्᳚ | अवानूचानम॑वशि॒ष्यम् | अव॑प॒श्चात्ता᳚त् | अव॑पु॒रस्ता᳚त् | अवोत्त॒रात्ता᳚त् | अव॑दक्षि॒णात्ता᳚त् | अव॑चो॒र्ध्वात्ता᳚त् | अवाध॒रात्ता᳚त् | सर्वतोमांपाहिपाहि॑सम॒न्तात् ||३|| |
त्वंवाङ्मय॑स्त्वंचिन्म॒यः | त्वमानन्दमय॑स्त्वंब्रह्म॒मयः | त्वंसच्चिदानन्दाऽद्वि॑तीयो॒ऽसि | त्वंप्र॒त्यक्षं॒ब्रह्मा॑सि | त्वंज्ञानमयोविज्ञान॑मयो॒ऽसि ||४|| |
सर्वंजगदिदंत्व॑त्तोजा॒यते | सर्वंजगदिदंत्व॑त्तस्ति॒ष्ठति | सर्वंजगदिदंत्वयिलय॑मेष्य॒ति | सर्वंजगदिदंत्वयि॑प्रत्ये॒ति | त्वंभूमिरापोऽनलोऽनि॑लोन॒भः | त्वंचत्वारिवा᳚क्पदा॒नि ||५|| |
त्वंगु॒णत्र॑याती॒तः | त्वंअवस्थात्र॑याती॒तः | त्वंदे॒हत्र॑याती॒तः | त्वंका॒लत्र॑याती॒तः | त्वंमूलाधारेस्थितो॑ऽसिनि॒त्यम् | त्वंशक्तित्र॑यात्म॒कः | त्वांयोगिनोध्याय॑न्तिनि॒त्यम् | त्वंब्रह्मात्वंविष्णुस्त्वंरुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वंवायुस्त्वंसूर्यस्त्वंचन्द्रमास्त्वंब्रह्म॒भूर्भुव॒स्स्वरोम् ||६|| |
ग॒णादिंपूर्व॑मुच्चा॒र्य॒व॒र्णादिंत॑दन॒न्त॑रम् | अनुस्वारःप॑रत॒रः | अर्धे᳚न्दुल॒सितम् | तारे॑णरु॒द्धम् | एतत्तवमनु॑स्वरू॒पम् | गकारःपू᳚र्वरू॒पम् | अकारोमध्य॑मरू॒पम् | अनुस्वारश्चा᳚न्त्यरू॒पम् | बिन्दुरुत्त॑ररू॒पम् | नादः॑सन्धा॒नम् | सग्ंहि॑तास॒न्धिः | सैषागाणे॑शवि॒द्या | गण॑कऋ॒षिः | निचृद्गाय॑त्रीछ॒न्दः | श्रीमहागणपति॑र्देव॒ता | ॐगंगणपतये॒नमः ||७|| |
एकद॒न्ताय॑वि॒द्महे॑वक्रतु॒ण्डाय॑धीमहि | तन्नो॑दन्तीप्रचो॒दया᳚त् ||८|| |
ए॒क॒द॒न्तंच॑तुर्ह॒स्तं॒पा॒शम॑ङ्कुश॒धारि॑णम् | रदं॑च॒वर॑दंह॒स्तै॒र्बि॒भ्राणं॑मूष॒कध्व॑जम् | रक्तं॑ल॒म्बोद॑रंशू॒र्प॒क॒र्णकं॑रक्त॒वास॑सम् | रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒र॒क्तपु॑ष्पैःसु॒पूजि॑तम् || |
भक्ता॑नु॒कम्पि॑नंदे॒वं॒ज॒गत्का॑रण॒मच्यु॑तम् | आवि॑र्भू॒तंच॑सृ॒ष्ट्या॒दौ॒प्र॒कृतेः᳚पुरु॒षात्प॑रम् | एवं॑ध्या॒यति॑योनि॒त्यं॒स॒योगी॑योगि॒नांव॑रः ||९|| |
नमोव्रातपतयेनमोगणपतयेनमःप्रमथपतयेनमस्तेऽस्तुलम्बोदरायैकदन्तायविघ्नविनाशिनेशिवसुतायश्रीवरदमूर्तये॑नमो॒नमः॑ ||१०|| |
******* फलश्रुतिः ******* |
एतदथर्वशीर्षं॑योऽधी॒तेसब्रह्मभूया॑यक॒ल्पते | ससर्वविघ्नै᳚र्नबा॒ध्यते | ससर्वत्रसुख॑मेध॒ते | सपञ्चमहापापा᳚त्प्रमु॒च्यते | सा॒यम॑धीया॒नो॒दिवसकृतंपापं॑नाश॒यति | प्रा॒तर॑धीया॒नो॒रात्रिकृतंपापं॑नाश॒यति | सा॒यंप्रा॒तःप्र॑युञ्जा॒नॊ॒पापोऽपा॑पोभ॒वति | सर्वत्राधीयानोऽपवि॑घ्नोभ॒वति | धर्मार्थकाममोक्षं॑चवि॒न्दति | इदमथर्वशीर्षमशिष्याय॑नदे॒यम् | योयदिमो॑हाद्दा॒स्यतिसपापी॑यान्भ॒वति | सहस्रावर्तनाद्यंयंकाम॑मधी॒तेतंतमने॑नसा॒धयेत् || |
अनेनगणपतिम॑भिषिञ्च॒तिसवा॑ग्मीभ॒वति | चतुर्थ्यामन॑श्नञ्ज॒पतिसविद्या॑वान्भ॒वति | इत्यथर्व॑णवा॒क्यम् | ब्रह्माद्या॒वर॑णंवि॒द्यान्नबिभेतिकदा॑चने॒ति || |
योदूर्वाङ्कु॑रैर्य॒जतिसवैश्रवणोप॑मोभ॒वति | योला॑जैर्य॒जतिसयशो॑वान्भ॒वति | समेधा॑वान्भ॒वति | योमोदकसहस्रे॑णय॒जतिसवाञ्छितफलम॑वाप्नो॒ति | यःसाज्यसमि॑द्भिर्य॒जतिससर्वंलभतेसस॑र्वंल॒भते || |
अष्टौब्राह्मणान्सम्यग्ग्रा॑हयि॒त्वासूर्यवर्च॑स्वीभ॒वति | सूर्यग्रहेम॑हान॒द्यांप्रतिमासन्निधौ॑वाज॒प्त्वासिद्धम॑न्त्रोभ॒वति | महाविघ्ना᳚त्प्रमु॒च्यते | महादोषा᳚त्प्रमु॒च्यते | महापापा᳚त्प्रमु॒च्यते | महाप्रत्यवाया᳚त्प्रमु॒च्यते | ससर्वविद्भवतिससर्व॑विद्भ॒वति | यए॑वंवे॒द | इत्युप॒निष॑त् || |
भ॒द्रंकर्णे॑भिःशृणु॒याम॑देवाः | भ॒द्रंप॑श्येमा॒क्षभि॒र्यज॑त्राः | स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभिः॑ | व्यशे॑मदे॒वहि॑तं॒यदायुः॑ | स्व॒स्तिन॒इन्द्रो॑वृ॒द्धश्र॑वाः | स्व॒स्तिनः॑पू॒षावि॒श्ववे॑दाः | स्व॒स्तिन॒स्तार्क्ष्यो॒अरि॑ष्टनेमिः | स्व॒स्तिनो॒बृह॒स्पति॑र्दधातु || |
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ || |