|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention {मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}
[Last updated on: 15-Mar-2025]

************************ गणेशाथर्वशीर्ष‌म् ************************
भ॒द्रंकर्णे॑भिःशृणु॒याम॑देवाः |

भ॒द्रंप॑श्येमा॒क्षभि॒र्यज॑त्राः |

स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्‌ंस॑स्त॒नूभिः॑ |

व्यशे॑मदे॒वहि॑तं॒यदायुः॑ |

स्व॒स्तिन॒इन्द्रो॑वृ॒द्धश्र॑वाः |

स्व॒स्तिनः॑पू॒षावि॒श्ववे॑दाः |

स्व॒स्तिन॒स्तार्क्ष्यो॒अरि॑ष्टनेमिः |

स्व॒स्तिनो॒बृह॒स्पति॑र्दधातु ||

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ||
लंनम॑स्तेग॒णप॑तये |

त्वमे॒वप्र॒त्यक्षं॒तत्त्व॑मसि |

त्वमे॒वके॒वलं॒कर्ता॑ऽसि |

त्वमे॒वके॒वलं॒धर्ता॑ऽसि |

त्वमे॒वके॒वलं॒हर्ता॑ऽसि |

त्वमेवसर्वंखल्विदं॑ब्रह्मा॒सि |

त्वंसाक्षादात्मा॑ऽसिनि॒त्य‌म् ||१||

ऋ॑तंव॒च्मि |

स॑त्यंव॒च्मि ||२||

अ॒वत्वं॒माम् |

अव॑व॒क्तार‌म्᳚ |

अव॑श्रो॒तार‌म्᳚ |

अव॑दा॒तार‌म्᳚ |

अव॑धा॒तार‌म्᳚ |

अवानूचानम॑वशि॒ष्य‌म् |

अव॑प॒श्चात्ता᳚त् |

अव॑पु॒रस्ता᳚त् |

अवोत्त॒रात्ता᳚त् |

अव॑दक्षि॒णात्ता᳚त् |

अव॑चो॒र्ध्वात्ता᳚त् |

अवाध॒रात्ता᳚त् |

सर्वतोमांपाहिपाहि॑सम॒न्तात् ||३||

त्वंवाङ्मय॑स्त्वंचिन्म॒यः |

त्वमानन्दमय॑स्त्वंब्रह्म॒मयः |

त्वंसच्चिदानन्दाऽद्वि॑तीयो॒ऽसि |

त्वंप्र॒त्यक्षं॒ब्रह्मा॑सि |

त्वंज्ञानमयोविज्ञान॑मयो॒ऽसि ||४||

सर्वंजगदिदंत्व॑त्तोजा॒यते |

सर्वंजगदिदंत्व॑त्तस्ति॒ष्ठति |

सर्वंजगदिदंत्वयिलय॑मेष्य॒ति |

सर्वंजगदिदंत्वयि॑प्रत्ये॒ति |

त्वंभूमिरापोऽनलोऽनि॑लोन॒भः |

त्वंचत्वारिवा᳚क्पदा॒नि ||५||

त्वंगु॒णत्र॑याती॒तः |

त्वंअवस्थात्र॑याती॒तः |

त्वंदे॒हत्र॑याती॒तः |

त्वंका॒लत्र॑याती॒तः |

त्वंमूलाधारेस्थितो॑ऽसिनि॒त्य‌म् |

त्वंशक्तित्र॑यात्म॒कः |

त्वांयोगिनोध्याय॑न्तिनि॒त्य‌म् |

त्वंब्रह्मात्वंविष्णुस्त्वंरुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वंवायुस्त्वंसूर्यस्त्वंचन्द्रमास्त्वंब्रह्म॒भूर्भुव॒स्स्वरो‌म् ||६||

ग॒णादिंपूर्व॑मुच्चा॒र्य॒व॒र्णादिंत॑दन॒न्त॑र‌म् |

अनुस्वारःप॑रत॒रः |

अर्धे᳚न्दुल॒सित‌म् |

तारे॑णरु॒द्ध‌म् |

एतत्तवमनु॑स्वरू॒प‌म् |

गकारःपू᳚र्वरू॒प‌म् |

अकारोमध्य॑मरू॒प‌म् |

अनुस्वारश्चा᳚न्त्यरू॒प‌म् |

बिन्दुरुत्त॑ररू॒प‌म् |

नादः॑सन्धा॒न‌म् |

सग्‌ंहि॑तास॒न्धिः |

सैषागाणे॑शवि॒द्या |

गण॑कऋ॒षिः |

निचृद्गाय॑त्रीछ॒न्दः |

श्रीमहागणपति॑र्देव॒ता |

गंगणपतये॒नमः ||७||

एकद॒न्ताय॑वि॒द्महे॑वक्रतु॒ण्डाय॑धीमहि |

तन्नो॑दन्तीप्रचो॒दया᳚त् ||८||

ए॒क॒द॒न्तंच॑तुर्ह॒स्तं॒पा॒शम॑ङ्कुश॒धारि॑ण‌म् |

रदं॑च॒वर॑दंह॒स्तै॒र्‌बि॒भ्राणं॑मूष॒कध्व॑ज‌म् |

रक्तं॑ल॒म्बोद॑रंशू॒र्प॒क॒र्णकं॑रक्त॒वास॑स‌म् |

रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒र॒क्तपु॑ष्पैःसु॒पूजि॑त‌म् ||

भक्ता॑नु॒कम्पि॑नंदे॒वं॒ज॒गत्का॑रण॒मच्यु॑त‌म् |

आवि॑र्भू॒तंच॑सृ॒ष्ट्या॒दौ॒प्र॒कृतेः᳚पुरु॒षात्प॑र‌म् |

एवं॑ध्या॒यति॑योनि॒त्यं॒स॒योगी॑योगि॒नांव॑रः ||९||

नमोव्रातपतयेनमोगणपतयेनमःप्रमथपतयेनमस्तेऽस्तुलम्बोदरायैकदन्तायविघ्नविनाशिनेशिवसुतायश्रीवरदमूर्तये॑नमो॒नमः॑ ||१०||
******* फलश्रुतिः *******
एतदथर्वशीर्षं॑योऽधी॒तेब्रह्मभूया॑यक॒ल्पते |

सर्वविघ्नै᳚र्नबा॒ध्यते |

सर्वत्रसुख॑मेध॒ते |

पञ्चमहापापा᳚त्‌प्रमु॒च्यते |

सा॒यम॑धीया॒नो॒दिवसकृतंपापं॑नाश॒यति |

प्रा॒तर॑धीया॒नो॒रात्रिकृतंपापं॑नाश॒यति |

सा॒यंप्रा॒तःप्र॑युञ्जा॒नॊ॒पापोऽपा॑पोभ॒वति |

सर्वत्राधीयानोऽपवि॑घ्नोभ॒वति |

धर्मार्थकाममोक्षं॑वि॒न्दति |

इदमथर्वशीर्षमशिष्याय॑दे॒यम् |

योयदिमो॑हाद्दा॒स्यतिपापी॑यान्‌भ॒वति |

सहस्रावर्तनाद्यंयंकाम॑मधी॒तेतंतमने॑नसा॒धयेत् ||

अनेनगणपतिम॑भिषिञ्च॒तिवा॑ग्मीभ॒वति |

चतुर्थ्यामन॑श्नञ्ज॒पतिविद्या॑वान्‌भ॒वति |

इत्यथर्व॑णवा॒क्य‌म् |

ब्रह्माद्या॒वर॑णंवि॒द्यान्नबिभेतिकदा॑चने॒ति ||

योदूर्वाङ्‌कु॑रैर्य॒जतिवैश्रवणोप॑मोभ॒वति |

योला॑जैर्य॒जतियशो॑वान्‌भ॒वति |

मेधा॑वान्‌भ॒वति |

योमोदकसहस्रे॑णय॒जतिवाञ्छितफलम॑वाप्नो॒ति |

यःसाज्यसमि॑द्भिर्य॒जतिसर्वंलभतेस॑र्वंल॒भते ||

अष्टौब्राह्मणान्‌सम्यग्ग्रा॑हयि॒त्वासूर्यवर्च॑स्वीभ॒वति |

सूर्यग्रहेम॑हान॒द्यांप्रतिमासन्निधौ॑वाज॒प्त्वासिद्धम॑न्त्रोभ॒वति |

महाविघ्ना᳚त्‌प्रमु॒च्यते |

महादोषा᳚त्‌प्रमु॒च्यते |

महापापा᳚त्‌प्रमु॒च्यते |

महाप्रत्यवाया᳚त्‌प्रमु॒च्यते |

सर्वविद्भवतिसर्व॑विद्भ॒वति |

ए॑वंवे॒द |

इत्युप॒निष॑त् ||

भ॒द्रंकर्णे॑भिःशृणु॒याम॑देवाः |

भ॒द्रंप॑श्येमा॒क्षभि॒र्यज॑त्राः |

स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्‌ंस॑स्त॒नूभिः॑ |

व्यशे॑मदे॒वहि॑तं॒यदायुः॑ |

स्व॒स्तिन॒इन्द्रो॑वृ॒द्धश्र॑वाः |

स्व॒स्तिनः॑पू॒षावि॒श्ववे॑दाः |

स्व॒स्तिन॒स्तार्क्ष्यो॒अरि॑ष्टनेमिः |

स्व॒स्तिनो॒बृह॒स्पति॑र्दधातु ||

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ||