|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention {मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}
[Last updated on: 15-Mar-2025]

************************ गणेश सूक्त ************************
आ तू न॑ इन्द्र क्षु॒मन्तं᳚ चि॒त्रं ग्रा॒भं सं गृ॑भाय |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

म॒हा॒ह॒स्ती दक्षि॑णेन ||{8.81.1}{8.9.1.1}{6.5.37.1}

वि॒द्मा हि त्वा᳚ तुविकू॒र्मिं तु॒विदे᳚ष्णं तु॒वीम॑घम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

तु॒वि॒मा॒त्रमवो᳚भिः ||{8.81.2}{8.9.1.2}{6.5.37.2}

न॒हि त्वा᳚ शूर दे॒वा न मर्ता᳚सो॒ दित्स᳚न्तम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

भी॒मं न गां वा॒रय᳚न्ते ||{8.81.3}{8.9.1.3}{6.5.37.3}

एतो॒ न्विन्द्रं॒ स्तवा॒मेशा᳚नं॒ वस्वः॑ स्व॒राज᳚म् |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

न राध॑सा मर्धिषन्नः ||{8.81.4}{8.9.1.4}{6.5.37.4}

प्र स्तो᳚ष॒दुप॑ गासिष॒च्छ्रव॒त्‌ साम॑ गी॒यमा᳚नम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

अ॒भि राध॑सा जुगुरत् ||{8.81.5}{8.9.1.5}{6.5.37.5}

आ नो᳚ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

इन्द्र॒ मा नो॒ वसो॒र्निर्भा᳚क् ||{8.81.6}{8.9.1.6}{6.5.38.1}

उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना᳚नाम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

अदा᳚शूष्टरस्य॒ वेदः॑ ||{8.81.7}{8.9.1.7}{6.5.38.2}

इन्द्र॒ य उ॒ नु ते॒, अस्ति॒ वाजो॒ विप्रे᳚भिः॒ सनि॑त्वः |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

अ॒स्माभिः॒ सु तं स॑नुहि ||{8.81.8}{8.9.1.8}{6.5.38.3}

स॒द्यो॒जुव॑स्ते॒ वाजा᳚, अ॒स्मभ्यं᳚ वि॒श्वश्च᳚न्द्राः |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

वशै᳚श्च म॒क्षू ज॑रन्ते ||{8.81.9}{8.9.1.9}{6.5.38.4}

ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ||{2.23.1}{2.3.1.1}{2.6.29.1}

नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

न ऋ॒ते त्वत्‌ क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ||{10.112.9}{10.9.13.9}{8.6.13.4}

अ॒भि॒ख्या नो᳚ मघव॒न्‌ नाध॑माना॒न् त्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

रणं᳚ कृधि रणकृत्‌ सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये, अ॒स्मान् ||{10.112.10}{10.9.13.10}{8.6.13.5}