|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention {मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}
[Last updated on: 15-Mar-2025]

************************ गणेश सूक्त ************************
तून॑इन्द्रक्षु॒मन्तं᳚¦चि॒त्रंग्रा॒भंसंगृ॑भाय |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

म॒हा॒ह॒स्तीदक्षि॑णेन || {8.81.1}{8.9.1.1}{6.5.37.1}

वि॒द्माहित्वा᳚तुविकू॒र्मिं¦तु॒विदे᳚ष्णंतु॒वीम॑घम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

तु॒वि॒मा॒त्रमवो᳚भिः || {8.81.2}{8.9.1.2}{6.5.37.2}

न॒हित्वा᳚शूरदे॒वा¦मर्ता᳚सो॒दित्स᳚न्तम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

भी॒मंगांवा॒रय᳚न्ते || {8.81.3}{8.9.1.3}{6.5.37.3}

एतो॒न्विन्द्रं॒स्तवा॒मे¦शा᳚नं॒वस्वः॑स्व॒राज᳚म् |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

राध॑सामर्धिषन्नः || {8.81.4}{8.9.1.4}{6.5.37.4}

प्रस्तो᳚ष॒दुप॑गासिष॒¦च्छ्रव॒त्‌साम॑गी॒यमा᳚नम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

अ॒भिराध॑साजुगुरत् || {8.81.5}{8.9.1.5}{6.5.37.5}

नो᳚भर॒दक्षि॑णेना॒¦भिस॒व्येन॒प्रमृ॑श |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

इन्द्र॒मानो॒वसो॒र्निर्भा᳚क् || {8.81.6}{8.9.1.6}{6.5.38.1}

उप॑क्रम॒स्वाभ॑र¦धृष॒ताधृ॑ष्णो॒जना᳚नाम् |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

अदा᳚शूष्टरस्य॒वेदः॑ || {8.81.7}{8.9.1.7}{6.5.38.2}

इन्द्र॒उ॒नुते॒,अस्ति॒¦वाजो॒विप्रे᳚भिः॒सनि॑त्वः |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

अ॒स्माभिः॒सुतंस॑नुहि || {8.81.8}{8.9.1.8}{6.5.38.3}

स॒द्यो॒जुव॑स्ते॒वाजा᳚,¦अ॒स्मभ्यं᳚वि॒श्वश्च᳚न्द्राः |{काण्वः कुसीदीः | इन्द्रः | गायत्री}

वशै᳚श्चम॒क्षूज॑रन्ते || {8.81.9}{8.9.1.9}{6.5.38.4}

ग॒णानां᳚त्वाग॒णप॑तिंहवामहे¦क॒विंक॑वी॒नामु॑प॒मश्र॑वस्तमम् |{शौनको गृत्समदः | ब्रह्मणस्पतिः | जगती}

ज्ये॒ष्ठ॒राजं॒ब्रह्म॑णांब्रह्मणस्पत॒¦नः॑शृ॒ण्वन्नू॒तिभिः॑सीद॒साद॑नम् || {2.23.1}{2.3.1.1}{2.6.29.1}

निषुसी᳚दगणपतेग॒णेषु॒¦त्वामा᳚हु॒र्विप्र॑तमंकवी॒नाम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

ऋ॒तेत्वत्‌क्रि॑यते॒किंच॒नारे¦म॒हाम॒र्कंम॑घवञ्चि॒त्रम॑र्च || {10.112.9}{10.9.13.9}{8.6.13.4}

अ॒भि॒ख्यानो᳚मघव॒न्‌नाध॑माना॒न्¦त्सखे᳚बो॒धिव॑सुपते॒सखी᳚नाम् |{वैरूपो नभ प्रभेदनः | इन्द्रः | त्रिष्टुप्}

रणं᳚कृधिरणकृत्‌सत्यशु॒ष्मा¦भ॑क्तेचि॒दाभ॑जारा॒ये,अ॒स्मान् || {10.112.10}{10.9.13.10}{8.6.13.5}