************************ गो सूक्त ************************ |
आ गावो᳚, अग्मन्नु॒त भ॒द्रम॑क्र॒न् त्सीद᳚न्तु गो॒ष्ठे र॒णय᳚न्त्व॒स्मे |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्} प्र॒जाव॑तीः पुरु॒रूपा᳚, इ॒ह स्यु॒रिन्द्रा᳚य पू॒र्वीरु॒षसो॒ दुहा᳚नाः ||{6.28.1}{6.3.5.1}{4.6.25.1} |
इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद् द॑दाति॒ न स्वं मु॑षायति |{बार्हस्पत्यो भरद्वाजः | गाव इन्द्रो वा | जगती} भूयो᳚भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि᳚न्ने खि॒ल्ये नि द॑धाति देव॒युम् ||{6.28.2}{6.3.5.2}{4.6.25.2} |
न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा᳚मामि॒त्रो व्यथि॒रा द॑धर्षति |{बार्हस्पत्यो भरद्वाजः | गावः | जगती} दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा᳚ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ||{6.28.3}{6.3.5.3}{4.6.25.3} |
न ता, अर्वा᳚ रे॒णुक॑काटो, अश्नुते॒ न सं᳚स्कृत॒त्रमुप॑ यन्ति॒ ता, अ॒भि |{बार्हस्पत्यो भरद्वाजः | गावः | जगती} उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता, अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ||{6.28.4}{6.3.5.4}{4.6.25.4} |
गावो॒ भगो॒ गाव॒ इन्द्रो᳚ मे, अच्छा॒न् गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्} इ॒मा या गावः॒ स ज॑नास॒ इन्द्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र᳚म् ||{6.28.5}{6.3.5.5}{4.6.25.5} |
यू॒यं गा᳚वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त् कृणुथा सु॒प्रती᳚कम् |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्} भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद् वो॒ वय॑ उच्यते स॒भासु॑ ||{6.28.6}{6.3.5.6}{4.6.25.6} |
प्र॒जाव॑तीः सू॒यव॑सं रि॒शन्तीः᳚ शु॒द्धा, अ॒पः सु॑प्रपा॒णे पिब᳚न्तीः |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्} मा वः॑ स्ते॒न ई᳚शत॒ माघशं᳚सः॒ परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः ||{6.28.7}{6.3.5.7}{4.6.25.7} |
उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यताम् |{बार्हस्पत्यो भरद्वाजः | गाव इन्द्रो वा | अनुष्टुप्} उप॑ ऋष॒भस्य॒ रेत॒स्युपे᳚न्द्र॒ तव॑ वी॒र्ये᳚ ||{6.28.8}{6.3.5.8}{4.6.25.8} |