|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention {मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}
[Last updated on: 15-Mar-2025]

************************ गो सूक्त ************************
गावो᳚,अग्मन्नु॒तभ॒द्रम॑क्र॒न्¦त्सीद᳚न्तुगो॒ष्ठेर॒णय᳚न्त्व॒स्मे |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

प्र॒जाव॑तीःपुरु॒रूपा᳚,इ॒हस्यु॒¦रिन्द्रा᳚यपू॒र्वीरु॒षसो॒दुहा᳚नाः || {6.28.1}{6.3.5.1}{4.6.25.1}

इन्द्रो॒यज्व॑नेपृण॒तेच॑शिक्ष॒¦त्युपेद्‌द॑दाति॒स्वंमु॑षायति |{बार्हस्पत्यो भरद्वाजः | गाव इन्द्रो वा | जगती}

भूयो᳚भूयोर॒यिमिद॑स्यव॒र्धय॒¦न्नभि᳚न्नेखि॒ल्येनिद॑धातिदेव॒युम् || {6.28.2}{6.3.5.2}{4.6.25.2}

तान॑शन्ति॒द॑भाति॒तस्क॑रो॒¦नासा᳚मामि॒त्रोव्यथि॒राद॑धर्षति |{बार्हस्पत्यो भरद्वाजः | गावः | जगती}

दे॒वाँश्च॒याभि॒र्यज॑ते॒ददा᳚तिच॒¦ज्योगित्ताभिः॑सचते॒गोप॑तिःस॒ह || {6.28.3}{6.3.5.3}{4.6.25.3}

ता,अर्वा᳚रे॒णुक॑काटो,अश्नुते॒¦सं᳚स्कृत॒त्रमुप॑यन्ति॒ता,अ॒भि |{बार्हस्पत्यो भरद्वाजः | गावः | जगती}

उ॒रु॒गा॒यमभ॑यं॒तस्य॒ता,अनु॒¦गावो॒मर्त॑स्य॒विच॑रन्ति॒यज्व॑नः || {6.28.4}{6.3.5.4}{4.6.25.4}

गावो॒भगो॒गाव॒इन्द्रो᳚मे,अच्छा॒न्¦गावः॒सोम॑स्यप्रथ॒मस्य॑भ॒क्षः |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

इ॒मायागावः॒ज॑नास॒इन्द्र॑¦इ॒च्छामीद्धृ॒दामन॑साचि॒दिन्द्र᳚म् || {6.28.5}{6.3.5.5}{4.6.25.5}

यू॒यंगा᳚वोमेदयथाकृ॒शंचि॑¦दश्री॒रंचि॑त्‌कृणुथासु॒प्रती᳚कम् |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

भ॒द्रंगृ॒हंकृ॑णुथभद्रवाचो¦बृ॒हद्‌वो॒वय॑उच्यतेस॒भासु॑ || {6.28.6}{6.3.5.6}{4.6.25.6}

प्र॒जाव॑तीःसू॒यव॑संरि॒शन्तीः᳚¦शु॒द्धा,अ॒पःसु॑प्रपा॒णेपिब᳚न्तीः |{बार्हस्पत्यो भरद्वाजः | गावः | त्रिष्टुप्}

मावः॑स्ते॒नई᳚शत॒माघशं᳚सः॒¦परि॑वोहे॒तीरु॒द्रस्य॑वृज्याः || {6.28.7}{6.3.5.7}{4.6.25.7}

उपे॒दमु॑प॒पर्च॑न¦मा॒सुगोषूप॑पृच्यताम् |{बार्हस्पत्यो भरद्वाजः | गाव इन्द्रो वा | अनुष्टुप्}

उप॑ऋष॒भस्य॒रेत॒¦स्युपे᳚न्द्र॒तव॑वी॒र्ये᳚ || {6.28.8}{6.3.5.8}{4.6.25.8}