************************ मेधा सूक्त ************************ |
मे॒धां मह्य॒मंगि॑रसो मे॒धां स॒प्त ऋष॑यो ददुः | मे॒धामिन्द्र॑श्चा॒ग्निश्च॑ मे॒धाम् धा॒ता द॑दातु ते || |
मे॒धां ते॒ वरु॑णो रा॒जा मे॒धां दे॒वी सर॑स्वती | मे॒धां ते᳚, अ॒श्विनौ᳚ दे॒वावा ध॑त्तां॒ पुष्क॑रस्रजा || |
या मे॒धा, अ॑प्स॒रस्सु॑ गंध॒र्वेषु॑ च॒ यन्मनः॑ | दैवी॒ या मानु॑षी मे॒धा सा मा॒मा वि॑शतादि॒माम् || |
यन्मे॒ नोक्तं॒ तद्र॑मताम्॒ शके᳚यं॒ यद॑नु॒ब्रुवे᳚ | निशा᳚मतं॒ नि शा᳚महै॒ मयि᳚ व्र॒तं स॒ह व्र॒तेषु भूयासं॒ ब्रह्म॑णा॒ सं ग॑मेमहि || |
शरी᳚रं मे॒ विच॑क्षणं॒ वाङ् मे॒ मधु॑म॒द् दुहा᳚म् | आवृ॑द्धम॒हम॒सौ सूर्यो॒ ब्रह्म॑णा॒नि स्थः॑ श्रु॒तं मे॒ मा प्र हा᳚सीः || |
मे॒धां दे॒वीं मन॑सा॒ रेज॑मानां गंध॒र्वजु॑ष्टां॒ प्रति॑ नो जुषस्व | मह्यं॒ मेधां᳚ वद॒ मह्यं॒ श्रियं᳚ वद मेधा॒वी भू᳚यासम॒जरा᳚जरि॒ष्णु || |
सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य᳚म् | स॒निं मे॒धाम॑यासिषम् || |
यां मे॒धां दे॒वग॑णाः पि॒तर॑श्चो॒पास॑ते | तया॒ मामद्यमे॒धया᳚ऽग्ने मेधा॒विनं᳚ कुरु || |
मेधा॒व्य१॑(अ॒)हं सु॒मनाः᳚ सु॒प्रती᳚कः श्र॒द्धाम॑नाः स॒त्यम॑तिः सु॒शेवः॑ | म॒हा॒य॒शा धा॒रयिष्णुः॑ प्रव॒क्ता भू॒यास॑मस्मै श॒रया᳚ प्रयो॒गे || |
ना॒शा॒यि॒त्री प॑लाश॒स्यारुष॑सौ पथि॒काम॑सु | अथो᳚ त॒तस्य॒ यक्ष्मा᳚ण॒मपापा᳚ रोग॒नाशि॑नी || |
ब्र॒ह्म॒वृ॒क्ष प॑लाश॒ त्वम् श्र॒द्धां मे᳚धां च॒ देहि॑ मे | वृ॒क्षा॒धि॒प न॑मस्ते॒ऽस्तु अ॒त्र त्वं᳚ सन्नि॒धौ भ॒व || |