************************ नवग्रह मन्त्रगळु ************************ |
|| १। आदित्यः || |
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय᳚न्न॒मृतं॒ मर्त्यं᳚ च |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्} हि॒र॒ण्यये᳚न सवि॒ता रथे॒ना दे॒वो या᳚ति॒ भुव॑नानि॒ पश्य॑न् ||{1.35.2}{1.7.5.2}{1.3.6.2} |
अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता᳚रं वि॒श्ववे᳚दसम् |{काण्वो मेधातिथि | अग्निः | गायत्री} अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु᳚म् ||{1.12.1}{1.4.1.1}{1.1.22.1} |
कद्रु॒द्राय॒ प्रचे᳚तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से |{घौरः कण्वः | रुद्रः | गायत्री} वो॒चेम॒ शंत॑मं हृ॒दे ||{1.43.1}{1.8.8.1}{1.3.26.1} |
|| २। सोमः || |
आ प्या᳚यस्व॒ समे᳚तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य᳚म् |{रहूगणो गोतमः | सोमः | गायत्री} भवा॒ वाज॑स्य संग॒थे ||{1.91.16}{1.14.7.16}{1.6.22.1} |
अ॒प्सु मे॒ सोमो᳚, अब्रवीद॒न्तर्विश्वा᳚नि भेष॒जा |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री} अ॒ग्निं च॑ वि॒श्वश᳚म्भुवम् ||{10.9.6}{10.1.9.6}{7.6.5.6} |
गौ॒रीर्मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती} अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी᳚ स॒हस्रा᳚क्षरा पर॒मे व्यो᳚मन् ||{1.164.41}{1.22.8.41}{2.3.22.1} |
|| ३। अंगारकः || |
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या, अ॒यम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री} अ॒पां रेतां᳚सि जिन्वति ||{8.44.16}{8.6.2.16}{6.3.39.1} |
स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी |{काण्वो मेधातिथि | पृथिवी | गायत्री} यच्छा᳚ नः॒ शर्म॑ स॒प्रथः॑ ||{1.22.15}{1.5.5.15}{1.2.6.5} |
कु॒मा॒रं मा॒ता यु॑व॒तिः समु॑ब्धं॒ गुहा᳚ बिभर्ति॒ न द॑दाति पि॒त्रे |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्} अनी᳚कमस्य॒ न मि॒नज्जना᳚सः पु॒रः प॑श्यन्ति॒ निहि॑तमर॒तौ ||{5.2.1}{5.1.2.1}{3.8.14.1} |
|| ४। बुधः || |
उद्बु॑ध्यध्वं॒ सम॑नसः सखायः॒ सम॒ग्निमि᳚न्ध्वं ब॒हवः॒ सनी᳚ळाः |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्} द॒धि॒क्राम॒ग्निमु॒षसं᳚ च दे॒वीमिन्द्रा᳚व॒तोऽव॑से॒ नि ह्व॑ये वः ||{10.101.1}{10.9.2.1}{8.5.18.1} |
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् |{काण्वो मेधातिथि | विष्णुः | गायत्री} समू᳚ळ्हमस्य पांसु॒रे ||{1.22.17}{1.5.5.17}{1.2.7.2} |
स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् |{नारायणः | पुरुषः | अनुष्टुप्} स भूमिं᳚ वि॒श्वतो᳚ वृ॒त्वाऽत्य॑तिष्ठद्दशाङ्गु॒लम् ||{10.90.1}{10.7.6.1}{8.4.17.1} |
|| ५। गुरुः || |
बृह॑स्पते॒, अति॒ यद॒र्यो, अर्हा᳚द् द्यु॒मद् वि॒भाति॒ क्रतु॑म॒ज्जने᳚षु |{शौनको गृत्समदः | बृहस्पतिः | त्रिष्टुप्} यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ||{2.23.15}{2.3.1.15}{2.6.31.5} |
इन्द्र॒ श्रेष्ठा᳚नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सुभग॒त्वम॒स्मे |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्} पोषं᳚ रयी॒णामरि॑ष्टिं त॒नूनां᳚ स्वा॒द्मानं᳚ वा॒चः सु॑दिन॒त्वमह्ना᳚म् ||{2.21.6}{2.2.10.6}{2.6.27.6} |
ब्रह्म॑णा ते ब्रह्म॒युजा᳚ युनज्मि॒ हरी॒ सखा᳚या सध॒माद॑ आ॒शू |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्} स्थि॒रं रथं᳚ सु॒खमि᳚न्द्राधि॒तिष्ठ᳚न् प्रजा॒नन् वि॒द्वाँ, उप॑ याहि॒ सोम᳚म् ||{3.35.4}{3.3.6.4}{3.2.17.4} |
|| ६। शुक्रः || |
शु॒क्रं ते᳚, अ॒न्यद् य॑ज॒तं ते᳚, अ॒न्यद् विषु॑रूपे॒, अह॑नी॒ द्यौरि॑वासि |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्} विश्वा॒ हि मा॒या, अव॑सि स्वधावो भ॒द्रा ते᳚ पूषन्नि॒ह रा॒तिर॑स्तु ||{6.58.1}{6.5.9.1}{4.8.24.1} |
इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒भगा᳚म॒हम॑श्रवम् |{एंद्रः | वरुणः | पङ्क्तिः} न॒ह्य॑स्या, अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.11}{10.7.2.11}{8.4.3.1} |
इन्द्रं᳚ वो वि॒श्वत॒स्परि॒ हवा᳚महे॒ जने᳚भ्यः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} अ॒स्माक॑मस्तु॒ केव॑लः ||{1.7.10}{1.2.4.10}{1.1.14.5} |
|| ७। शनिः || |
शम॒ग्निर॒ग्निभिः॑ कर॒च्छं न॑स्तपतु॒ सूर्यः॑ |{काण्वः इरिम्बिठिः | अग्निसूर्यानिलाः | उष्णिक्} शं वातो᳚ वात्वर॒पा, अप॒ स्रिधः॑ ||{8.18.9}{8.3.6.9}{6.1.26.4} |
प्रजा᳚पते॒ न त्वदे॒तान्य॒न्यो विश्वा᳚ जा॒तानि॒ परि॒ ता ब॑भूव |{प्राजापत्यो हिरण्यगर्भः | प्रजापति | त्रिष्टुप्} यत् का᳚मास्ते जुहु॒मस्तन्नो᳚, अस्तु व॒यं स्या᳚म॒ पत॑यो रयी॒णाम् ||{10.121.10}{10.10.9.10}{8.7.4.5} |
य॒माय॒ सोमं᳚ सुनुत य॒माय॑ जुहुता ह॒विः |{वैवस्वतो यमः | यमः | अनुष्टुप्} य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू᳚तो॒, अरं᳚कृतः ||{10.14.13}{10.1.14.13}{7.6.16.3} |
|| ८। राहुः || |
कया᳚ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री} कया॒ शचि॑ष्ठया वृ॒ता ||{4.31.1}{4.3.10.1}{3.6.24.1} |
आयं गौः पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं᳚ पु॒रः |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री} पि॒तरं᳚ च प्र॒यन् त्स्वः॑ ||{10.189.1}{10.12.38.1}{8.8.47.1} |
परं᳚ मृत्यो॒, अनु॒ परे᳚हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना᳚त् |{यामायनः संकुसुकः | मृत्युः | त्रिष्टुप्} चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि॒ मा नः॑ प्र॒जां री᳚रिषो॒ मोत वी॒रान् ||{10.18.1}{10.2.2.1}{7.6.26.1} |
|| ९। केतुः || |
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो᳚ मर्या, अपे॒शसे᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री} समु॒षद्भि॑रजायथाः ||{1.6.3}{1.2.3.3}{1.1.11.3} |
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी᳚म॒तः सु॒रुचो᳚ वे॒न आ॑वः | स बु॒ध्निया᳚ उप॒मा अ॑स्य॒ विष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ || |
स चि॑त्र चि॒त्रं चि॒तय᳚न्तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्} च॒न्द्रं र॒यिं पु॑रु॒वीरं᳚ बृ॒हन्तं॒ चन्द्र॑ च॒न्द्राभि॑र्गृण॒ते यु॑वस्व ||{6.6.7}{6.1.6.7}{4.5.8.7} |