|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention {मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}
[Last updated on: 15-Mar-2025]

************************ नवग्रह मन्त्रगळु ************************
|| १। आदित्यः ||
कृ॒ष्णेन॒रज॑सा॒वर्त॑मानो¦निवे॒शय᳚न्न॒मृतं॒मर्त्यं᳚ |{आङ्गिरसो हिरण्यस्तूपः | सविता | त्रिष्टुप्}

हि॒र॒ण्यये᳚नसवि॒तारथे॒ना¦दे॒वोया᳚ति॒भुव॑नानि॒पश्य॑न् || {1.35.2}{1.7.5.2}{1.3.6.2}

अ॒ग्निंदू॒तंवृ॑णीमहे॒¦होता᳚रंवि॒श्ववे᳚दसम् |{काण्वो मेधातिथि | अग्निः | गायत्री}

अ॒स्यय॒ज्ञस्य॑सु॒क्रतु᳚म् || {1.12.1}{1.4.1.1}{1.1.22.1}

कद्रु॒द्राय॒प्रचे᳚तसे¦मी॒ळ्हुष्ट॑माय॒तव्य॑से |{घौरः कण्वः | रुद्रः | गायत्री}

वो॒चेम॒शंत॑मंहृ॒दे || {1.43.1}{1.8.8.1}{1.3.26.1}

|| २। सोमः ||
प्या᳚यस्व॒समे᳚तु¦तेवि॒श्वतः॑सोम॒वृष्ण्य᳚म् |{रहूगणो गोतमः | सोमः | गायत्री}

भवा॒वाज॑स्यसंग॒थे || {1.91.16}{1.14.7.16}{1.6.22.1}

अ॒प्सुमे॒सोमो᳚,अब्रवी¦द॒न्तर्विश्वा᳚निभेष॒जा |{आंबरीषः सिंधुद्वीपः | आपः | गायत्री}

अ॒ग्निंच॑वि॒श्वश᳚म्भुवम् || {10.9.6}{10.1.9.6}{7.6.5.6}

गौ॒रीर्मि॑मायसलि॒लानि॒तक्ष॒¦त्येक॑पदीद्वि॒पदी॒साचतु॑ष्पदी |{औचथ्यो दीर्घतमाः | विश्वदेवाः | जगती}

अ॒ष्टाप॑दी॒नव॑पदीबभू॒वुषी᳚¦स॒हस्रा᳚क्षरापर॒मेव्यो᳚मन् || {1.164.41}{1.22.8.41}{2.3.22.1}

|| ३। अंगारकः ||
अ॒ग्निर्मू॒र्धादि॒वः¦क॒कुत्पतिः॑पृथि॒व्या,अ॒यम् |{आङ्गिरसो विरूपः | अग्निः | गायत्री}

अ॒पांरेतां᳚सिजिन्वति || {8.44.16}{8.6.2.16}{6.3.39.1}

स्यो॒नापृ॑थिविभवा¦नृक्ष॒रानि॒वेश॑नी |{काण्वो मेधातिथि | पृथिवी | गायत्री}

यच्छा᳚नः॒शर्म॑स॒प्रथः॑ || {1.22.15}{1.5.5.15}{1.2.6.5}

कु॒मा॒रंमा॒तायु॑व॒तिःसमु॑ब्धं॒¦गुहा᳚बिभर्ति॒द॑दातिपि॒त्रे |{आत्रेयःकुमारः | अग्निः | त्रिष्टुप्}

अनी᳚कमस्य॒मि॒नज्जना᳚सः¦पु॒रःप॑श्यन्ति॒निहि॑तमर॒तौ || {5.2.1}{5.1.2.1}{3.8.14.1}

|| ४। बुधः ||
उद्बु॑ध्यध्वं॒सम॑नसःसखायः॒¦सम॒ग्निमि᳚न्ध्वंब॒हवः॒सनी᳚ळाः |{सौम्यो बुधः | विश्वेदेवा ऋत्विजो वा | त्रिष्टुप्}

द॒धि॒क्राम॒ग्निमु॒षसं᳚दे॒वी¦मिन्द्रा᳚व॒तोऽव॑से॒निह्व॑येवः || {10.101.1}{10.9.2.1}{8.5.18.1}

इ॒दंविष्णु॒र्विच॑क्रमे¦त्रे॒धानिद॑धेप॒दम् |{काण्वो मेधातिथि | विष्णुः | गायत्री}

समू᳚ळ्हमस्यपांसु॒रे || {1.22.17}{1.5.5.17}{1.2.7.2}

स॒हस्र॑शीर्षा॒पुरु॑षः¦सहस्रा॒क्षःस॒हस्र॑पात् |{नारायणः | पुरुषः | अनुष्टुप्}

भूमिं᳚वि॒श्वतो᳚वृ॒त्वा¦ऽत्य॑तिष्ठद्दशाङ्गु॒लम् || {10.90.1}{10.7.6.1}{8.4.17.1}

|| ५। गुरुः ||
बृह॑स्पते॒,अति॒यद॒र्यो,अर्हा᳚द्¦द्यु॒मद्‌वि॒भाति॒क्रतु॑म॒ज्जने᳚षु |{शौनको गृत्समदः | बृहस्पतिः | त्रिष्टुप्}

यद्दी॒दय॒च्छव॑सऋतप्रजात॒¦तद॒स्मासु॒द्रवि॑णंधेहिचि॒त्रम् || {2.23.15}{2.3.1.15}{2.6.31.5}

इन्द्र॒श्रेष्ठा᳚नि॒द्रवि॑णानिधेहि॒¦चित्तिं॒दक्ष॑स्यसुभग॒त्वम॒स्मे |{शौनको गृत्समदः | इन्द्रः | त्रिष्टुप्}

पोषं᳚रयी॒णामरि॑ष्टिंत॒नूनां᳚¦स्वा॒द्मानं᳚वा॒चःसु॑दिन॒त्वमह्ना᳚म् || {2.21.6}{2.2.10.6}{2.6.27.6}

ब्रह्म॑णातेब्रह्म॒युजा᳚युनज्मि॒¦हरी॒सखा᳚यासध॒माद॑आ॒शू |{गाथिनो विश्वामित्रः | इन्द्रः | त्रिष्टुप्}

स्थि॒रंरथं᳚सु॒खमि᳚न्द्राधि॒तिष्ठ॑न्¦प्रजा॒नन्‌वि॒द्वाँ,उप॑याहि॒सोम᳚म् || {3.35.4}{3.3.6.4}{3.2.17.4}

|| ६। शुक्रः ||
शु॒क्रंते᳚,अ॒न्यद्‌य॑ज॒तंते᳚,अ॒न्यद्¦विषु॑रूपे॒,अह॑नी॒द्यौरि॑वासि |{बार्हस्पत्यो भरद्वाजः | पूषा | त्रिष्टुप्}

विश्वा॒हिमा॒या,अव॑सिस्वधावो¦भ॒द्राते᳚पूषन्नि॒हरा॒तिर॑स्तु || {6.58.1}{6.5.9.1}{4.8.24.1}

इ॒न्द्रा॒णीमा॒सुनारि॑षु¦सु॒भगा᳚म॒हम॑श्रवम् |{एंद्रः | वरुणः | पङ्क्तिः}

न॒ह्य॑स्या,अप॒रंच॒न¦ज॒रसा॒मर॑ते॒पति॒¦र्विश्व॑स्मा॒दिन्द्र॒उत्त॑रः || {10.86.11}{10.7.2.11}{8.4.3.1}

इन्द्रं᳚वोवि॒श्वत॒स्परि॒¦हवा᳚महे॒जने᳚भ्यः |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

अ॒स्माक॑मस्तु॒केव॑लः || {1.7.10}{1.2.4.10}{1.1.14.5}

|| ७। शनिः ||
शम॒ग्निर॒ग्निभिः॑कर॒¦च्छंन॑स्तपतु॒सूर्यः॑ |{काण्वः इरिम्बिठिः | अग्निसूर्यानिलाः | उष्णिक्}

शंवातो᳚वात्वर॒पा,अप॒स्रिधः॑ || {8.18.9}{8.3.6.9}{6.1.26.4}

प्रजा᳚पते॒त्वदे॒तान्य॒न्यो¦विश्वा᳚जा॒तानि॒परि॒ताब॑भूव |{प्राजापत्यो हिरण्यगर्भः | प्रजापति | त्रिष्टुप्}

यत्‌का᳚मास्तेजुहु॒मस्तन्नो᳚,अस्तु¦व॒यंस्या᳚म॒पत॑योरयी॒णाम् || {10.121.10}{10.10.9.10}{8.7.4.5}

य॒माय॒सोमं᳚सुनुत¦य॒माय॑जुहुताह॒विः |{वैवस्वतो यमः | यमः | अनुष्टुप्}

य॒मंह॑य॒ज्ञोग॑च्छ¦त्य॒ग्निदू᳚तो॒,अरं᳚कृतः || {10.14.13}{10.1.14.13}{7.6.16.3}

|| ८। राहुः ||
कया᳚नश्चि॒त्रभु॑व¦दू॒तीस॒दावृ॑धः॒सखा᳚ |{गौतमो वामदेवः | इन्द्रः | गायत्री}

कया॒शचि॑ष्ठयावृ॒ता || {4.31.1}{4.3.10.1}{3.6.24.1}

आयंगौःपृश्नि॑रक्रमी॒¦दस॑दन्‌मा॒तरं᳚पु॒रः |{सार्पराज्ञी | सार्पराज्ञी सूर्यो वा | गायत्री}

पि॒तरं᳚प्र॒यन्‌त्स्वः॑ || {10.189.1}{10.12.38.1}{8.8.47.1}

परं᳚मृत्यो॒,अनु॒परे᳚हि॒पन्थां॒¦यस्ते॒स्वइत॑रोदेव॒याना᳚त् |{यामायनः संकुसुकः | मृत्युः | त्रिष्टुप्}

चक्षु॑ष्मतेशृण्व॒तेते᳚ब्रवीमि॒¦मानः॑प्र॒जांरी᳚रिषो॒मोतवी॒रान् || {10.18.1}{10.2.2.1}{7.6.26.1}

|| ९। केतुः ||
के॒तुंकृ॒ण्वन्न॑के॒तवे॒¦पेशो᳚मर्या,अपे॒शसे᳚ |{वैश्वामित्रो मधुच्छन्दाः | इन्द्रः | गायत्री}

समु॒षद्भि॑रजायथाः || {1.6.3}{1.2.3.3}{1.1.11.3}

ब्रह्म॑जज्ञा॒नंप्र॑थ॒मंपु॒रस्ता॒द्विसी᳚म॒तःसु॒रुचो᳚वे॒नआ॑वः |

बु॒ध्निया᳚उप॒माअ॑स्य॒विष्ठाःस॒तश्च॒योनि॒मस॑तश्च॒विवः॑ ||

चि॑त्रचि॒त्रंचि॒तय᳚न्तम॒स्मे¦चित्र॑क्षत्रचि॒त्रत॑मंवयो॒धाम् |{बार्हस्पत्यो भरद्वाजः | अग्निः | त्रिष्टुप्}

च॒न्द्रंर॒यिंपु॑रु॒वीरं᳚बृ॒हन्तं॒¦चन्द्र॑च॒न्द्राभि॑र्गृण॒तेयु॑वस्व || {6.6.7}{6.1.6.7}{4.5.8.7}