************************ पंचरुद्र सूक्त ************************ |
कद्रु॒द्राय॒ प्रचे᳚तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से |{घौरः कण्वः | रुद्रः | गायत्री} वो॒चेम॒ शंत॑मं हृ॒दे ||{1.43.1}{1.8.8.1}{1.3.26.1} |
यथा᳚ नो॒, अदि॑तिः॒ कर॒त् पश्वे॒ नृभ्यो॒ यथा॒ गवे᳚ |{घौरः कण्वः | रुद्रः | गायत्री} यथा᳚ तो॒काय॑ रु॒द्रिय᳚म् ||{1.43.2}{1.8.8.2}{1.3.26.2} |
यथा᳚ नो मि॒त्रो वरु॑णो॒ यथा᳚ रु॒द्रश्चिके᳚तति |{घौरः कण्वः | रुद्रो मित्रावरुणौ | गायत्री} यथा॒ विश्वे᳚ स॒जोष॑सः ||{1.43.3}{1.8.8.3}{1.3.26.3} |
गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला᳚षभेषजम् |{घौरः कण्वः | रुद्रः | गायत्री} तच्छं॒योः सु॒म्नमी᳚महे ||{1.43.4}{1.8.8.4}{1.3.26.4} |
यः शु॒क्र इ॑व॒ सूर्यो॒ हिर᳚ण्यमिव॒ रोच॑ते |{घौरः कण्वः | रुद्रः | गायत्री} श्रेष्ठो᳚ दे॒वानां॒ वसुः॑ ||{1.43.5}{1.8.8.5}{1.3.26.5} |
शं नः॑ कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये᳚ |{घौरः कण्वः | रुद्रः | गायत्री} नृभ्यो॒ नारि॑भ्यो॒ गवे᳚ ||{1.43.6}{1.8.8.6}{1.3.27.1} |
अ॒स्मे सो᳚म॒ श्रिय॒मधि॒ नि धे᳚हि श॒तस्य॑ नृ॒णाम् |{घौरः कण्वः | सोमः | गायत्री} महि॒ श्रव॑स्तुविनृ॒म्णम् ||{1.43.7}{1.8.8.7}{1.3.27.2} |
मा नः॑ सोमपरि॒बाधो॒ मारा᳚तयो जुहुरन्त |{घौरः कण्वः | सोमः | गायत्री} आ न॑ इन्दो॒ वाजे᳚ भज ||{1.43.8}{1.8.8.8}{1.3.27.3} |
यास्ते᳚ प्र॒जा, अ॒मृत॑स्य॒ पर॑स्मि॒न् धाम᳚न्नृ॒तस्य॑ |{घौरः कण्वः | सोमः | अनुष्टुप्} मू॒र्धा नाभा᳚ सोम वेन आ॒भूष᳚न्तीः सोम वेदः ||{1.43.9}{1.8.8.9}{1.3.27.4} |
इ॒मा रु॒द्राय॑ त॒वसे᳚ कप॒र्दिने᳚ क्ष॒यद्वी᳚राय॒ प्र भ॑रामहे म॒तीः |{कुत्सः | रुद्रः | जगती} यथा॒ शमस॑द् द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं᳚ पु॒ष्टं ग्रामे᳚, अ॒स्मिन्न॑नातु॒रम् ||{1.114.1}{1.16.9.1}{1.8.5.1} |
मृ॒ळा नो᳚ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी᳚राय॒ नम॑सा विधेम ते |{कुत्सः | रुद्रः | जगती} यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी᳚तिषु ||{1.114.2}{1.16.9.2}{1.8.5.2} |
अ॒श्याम॑ ते सुम॒तिं दे᳚वय॒ज्यया᳚ क्ष॒यद्वी᳚रस्य॒ तव॑ रुद्र मीढ्वः |{कुत्सः | रुद्रः | जगती} सु॒म्ना॒यन्निद् विशो᳚, अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः ||{1.114.3}{1.16.9.3}{1.8.5.3} |
त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं᳚ व॒ङ्कुं क॒विमव॑से॒ नि ह्व॑यामहे |{कुत्सः | रुद्रः | जगती} आ॒रे, अ॒स्मद्दैव्यं॒ हेळो᳚, अस्यतु सुम॒तिमिद् व॒यम॒स्या वृ॑णीमहे ||{1.114.4}{1.16.9.4}{1.8.5.4} |
दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं᳚ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे |{कुत्सः | रुद्रः | जगती} हस्ते॒ बिभ्र॑द् भेष॒जा वार्या᳚णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं᳚ यंसत् ||{1.114.5}{1.16.9.5}{1.8.5.5} |
इ॒दं पि॒त्रे म॒रुता᳚मुच्यते॒ वचः॑ स्वा॒दोः स्वादी᳚यो रु॒द्राय॒ वर्ध॑नम् |{कुत्सः | रुद्रः | जगती} रास्वा᳚ च नो, अमृत मर्त॒भोज॑नं॒ त्मने᳚ तो॒काय॒ तन॑याय मृळ ||{1.114.6}{1.16.9.6}{1.8.6.1} |
मा नो᳚ म॒हान्त॑मु॒त मा नो᳚, अर्भ॒कं मा न॒ उक्ष᳚न्तमु॒त मा न॑ उक्षि॒तम् |{कुत्सः | रुद्रः | जगती} मा नो᳚ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो᳚ रुद्र रीरिषः ||{1.114.7}{1.16.9.7}{1.8.6.2} |
मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒, अश्वे᳚षु रीरिषः |{कुत्सः | रुद्रः | जगती} वी॒रान् मा नो᳚ रुद्र भामि॒तो व॑धीर्ह॒विष्म᳚न्तः॒ सद॒मित् त्वा᳚ हवामहे ||{1.114.8}{1.16.9.8}{1.8.6.3} |
उप॑ ते॒ स्तोमा᳚न् पशु॒पा, इ॒वाक॑रं॒ रास्वा᳚ पितर्मरुतां सु॒म्नम॒स्मे |{कुत्सः | रुद्रः | जगती} भ॒द्रा हि ते᳚ सुम॒तिर्मृ॑ळ॒यत्त॒माथा᳚ व॒यमव॒ इत्ते᳚ वृणीमहे ||{1.114.9}{1.16.9.9}{1.8.6.4} |
आ॒रे ते᳚ गो॒घ्नमु॒त पू᳚रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते᳚, अस्तु |{कुत्सः | रुद्रः | त्रिष्टुप्} मृ॒ळा च॑ नो॒, अधि॑ च ब्रूहि दे॒वाधा᳚ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः᳚ ||{1.114.10}{1.16.9.10}{1.8.6.5} |
अवो᳚चाम॒ नमो᳚, अस्मा, अव॒स्यवः॑ शृ॒णोतु॑ नो॒ हवं᳚ रु॒द्रो म॒रुत्वा॑न् |{कुत्सः | रुद्रः | त्रिष्टुप्} तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी, उ॒त द्यौः ||{1.114.11}{1.16.9.11}{1.8.6.6} |
आ ते᳚ पितर्मरुतां सु॒म्नमे᳚तु॒ मा नः॒ सूर्य॑स्य सं॒दृशो᳚ युयोथाः |{शौनको गृत्समदः | रुद्रः | जगती} अ॒भि नो᳚ वी॒रो, अर्व॑ति क्षमेत॒ प्र जा᳚येमहि रुद्र प्र॒जाभिः॑ ||{2.33.1}{2.4.1.1}{2.7.16.1} |
त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा᳚, अशीय भेष॒जेभिः॑ |{शौनको गृत्समदः | रुद्रः | जगती} व्य१॑(अ॒)स्मद्द्वेषो᳚ वित॒रं व्यंहो॒ व्यमी᳚वाश्चातयस्वा॒ विषू᳚चीः ||{2.33.2}{2.4.1.2}{2.7.16.2} |
श्रेष्ठो᳚ जा॒तस्य॑ रुद्र श्रि॒यासि॑ त॒वस्त॑मस्त॒वसां᳚ वज्रबाहो |{शौनको गृत्समदः | रुद्रः | जगती} पर्षि॑ णः पा॒रमंह॑सः स्व॒स्ति विश्वा᳚, अ॒भी᳚ती॒ रप॑सो युयोधि ||{2.33.3}{2.4.1.3}{2.7.16.3} |
मा त्वा᳚ रुद्र चुक्रुधामा॒ नमो᳚भि॒र्मा दुष्टु॑ती वृषभ॒ मा सहू᳚ती |{शौनको गृत्समदः | रुद्रः | जगती} उन्नो᳚ वी॒राँ, अ॑र्पय भेष॒जेभि॑र्भि॒षक्त॑मं त्वा भि॒षजां᳚ शृणोमि ||{2.33.4}{2.4.1.4}{2.7.16.4} |
हवी᳚मभि॒र्हव॑ते॒ यो ह॒विर्भि॒रव॒ स्तोमे᳚भी रु॒द्रं दि॑षीय |{शौनको गृत्समदः | रुद्रः | जगती} ऋ॒दू॒दरः॑ सु॒हवो॒ मा नो᳚, अ॒स्यै ब॒भ्रुः सु॒शिप्रो᳚ रीरधन्म॒नायै᳚ ||{2.33.5}{2.4.1.5}{2.7.16.5} |
उन्मा᳚ ममन्द वृष॒भो म॒रुत्वा॒न् त्वक्षी᳚यसा॒ वय॑सा॒ नाध॑मानम् |{शौनको गृत्समदः | रुद्रः | जगती} घृणी᳚व च्छा॒याम॑र॒पा, अ॑शी॒या ऽऽ वि॑वासेयं रु॒द्रस्य॑ सु॒म्नम् ||{2.33.6}{2.4.1.6}{2.7.17.1} |
क्व१॑(अ॒) स्य ते᳚ रुद्र मृळ॒याकु॒र्हस्तो॒ यो, अस्ति॑ भेष॒जो जला᳚षः |{शौनको गृत्समदः | रुद्रः | जगती} अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा᳚ वृषभ चक्षमीथाः ||{2.33.7}{2.4.1.7}{2.7.17.2} |
प्र ब॒भ्रवे᳚ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी᳚रयामि |{शौनको गृत्समदः | रुद्रः | जगती} न॒म॒स्या क᳚ल्मली॒किनं॒ नमो᳚भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ||{2.33.8}{2.4.1.8}{2.7.17.3} |
स्थि॒रेभि॒रङ्गैः᳚ पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शु॒क्रेभिः॑ पिपिशे॒ हिर᳚ण्यैः |{शौनको गृत्समदः | रुद्रः | जगती} ईशा᳚नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा, उ॑ योषद्रु॒द्राद॑सु॒र्य᳚म् ||{2.33.9}{2.4.1.9}{2.7.17.4} |
अर्ह᳚न् बिभर्षि॒ साय॑कानि॒ धन्वार्ह᳚न् नि॒ष्कं य॑ज॒तं वि॒श्वरू᳚पम् |{शौनको गृत्समदः | रुद्रः | जगती} अर्ह᳚न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा, ओजी᳚यो रुद्र॒ त्वद॑स्ति ||{2.33.10}{2.4.1.10}{2.7.17.5} |
स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा᳚नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् |{शौनको गृत्समदः | रुद्रः | जगती} मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा᳚नो॒ऽन्यं ते᳚, अ॒स्मन्नि व॑पन्तु॒ सेनाः᳚ ||{2.33.11}{2.4.1.11}{2.7.18.1} |
कु॒मा॒रश्चि॑त् पि॒तरं॒ वन्द॑मानं॒ प्रति॑ नानाम रुद्रोप॒यन्त᳚म् |{शौनको गृत्समदः | रुद्रः | जगती} भूरे᳚र्दा॒तारं॒ सत्प॑तिं गृणीषे स्तु॒तस्त्वं भे᳚ष॒जा रा᳚स्य॒स्मे ||{2.33.12}{2.4.1.12}{2.7.18.2} |
या वो᳚ भेष॒जा म॑रुतः॒ शुची᳚नि॒ या शंत॑मा वृषणो॒ या म॑यो॒भु |{शौनको गृत्समदः | रुद्रः | जगती} यानि॒ मनु॒रवृ॑णीता पि॒ता न॒स्ता शं च॒ योश्च॑ रु॒द्रस्य॑ वश्मि ||{2.33.13}{2.4.1.13}{2.7.18.3} |
परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्याः॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा᳚त् |{शौनको गृत्समदः | रुद्रः | जगती} अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ||{2.33.14}{2.4.1.14}{2.7.18.4} |
ए॒वा ब॑भ्रो वृषभ चेकितान॒ यथा᳚ देव॒ न हृ॑णी॒षे न हंसि॑ |{शौनको गृत्समदः | रुद्रः | त्रिष्टुप्} ह॒व॒न॒श्रुन्नो᳚ रुद्रे॒ह बो᳚धि बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.33.15}{2.4.1.15}{2.7.18.5} |
सोमा᳚रुद्रा धा॒रये᳚थामसु॒र्य१॑(अं॒) प्र वा᳚मि॒ष्टयोऽर॑मश्नुवन्तु |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्} दमे᳚दमे स॒प्त रत्ना॒ दधा᳚ना॒ शं नो᳚ भूतं द्वि॒पदे॒ शं चतु॑ष्पदे ||{6.74.1}{6.6.13.1}{5.1.18.1} |
सोमा᳚रुद्रा॒ वि वृ॑हतं॒ विषू᳚ची॒ममी᳚वा॒ या नो॒ गय॑मावि॒वेश॑ |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्} आ॒रे बा᳚धेथां॒ निरृ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ᳚श्रव॒सानि॑ सन्तु ||{6.74.2}{6.6.13.2}{5.1.18.2} |
सोमा᳚रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा᳚ त॒नूषु॑ भेष॒जानि॑ धत्तम् |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्} अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒, अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो᳚, अ॒स्मत् ||{6.74.3}{6.6.13.3}{5.1.18.3} |
ति॒ग्मायु॑धौ ति॒ग्महे᳚ती सु॒शेवौ॒ सोमा᳚रुद्रावि॒ह सु मृ॑ळतं नः |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्} प्र नो᳚ मुञ्चतं॒ वरु॑णस्य॒ पाशा᳚द् गोपा॒यतं᳚ नः सुमन॒स्यमा᳚ना ||{6.74.4}{6.6.13.4}{5.1.18.4} |
इ॒मा रु॒द्राय॑ स्थि॒रध᳚न्वने॒ गिरः॑, क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाव्ने᳚ |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती} अषा᳚ळ्हाय॒ सह॑मानाय वे॒धसे᳚ ति॒ग्मायु॑धाय भरता शृ॒णोतु॑ नः ||{7.46.1}{7.3.13.1}{5.4.13.1} |
स हि क्षये᳚ण॒ क्षम्य॑स्य॒ जन्म॑नः॒ साम्रा᳚ज्येन दि॒व्यस्य॒ चेत॑ति |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती} अव॒न्नव᳚न्ती॒रुप॑ नो॒ दुर॑श्चरानमी॒वो रु॑द्र॒ जासु॑ नो भव ||{7.46.2}{7.3.13.2}{5.4.13.2} |
या ते᳚ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती} स॒हस्रं᳚ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ||{7.46.3}{7.3.13.3}{5.4.13.3} |
मा नो᳚ वधी रुद्र॒ मा परा᳚ दा॒ मा ते᳚ भूम॒ प्रसि॑तौ हीळि॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | त्रिष्टुप्} आ नो᳚ भज ब॒र्हिषि॑ जीवशं॒से यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{7.46.4}{7.3.13.4}{5.4.13.4} |
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः᳚ |{काण्वः प्रगाथः | देवाः | त्रिष्टुप्} यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा, अ॒स्माँ, अ॑वन्तु दे॒वाः ||{8.63.12}{8.7.4.12}{6.4.43.6} |
त्वम॑ग्ने रु॒द्रो, असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई᳚शिषे |{शौनको गृत्समदः | अग्निः | जगती} त्वं वातै᳚ररु॒णैर्या᳚सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा᳚सि॒ नु त्मना᳚ ||{2.1.6}{2.1.1.6}{2.5.18.1} |
आ वो॒ राजा᳚नमध्व॒रस्य॑ रु॒द्रं होता᳚रं सत्य॒यजं॒ रोद॑स्योः |{गौतमो वामदेवः | रुद्रः, अग्निः | त्रिष्टुप्} अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर᳚ण्यरूप॒मव॑से कृणुध्वम् ||{4.3.1}{4.1.3.1}{3.4.20.1} |
तव॑ श्रि॒ये म॒रुतो᳚ मर्जयन्त॒ रुद्र॒ यत्ते॒ जनि॑म॒ चारु॑ चि॒त्रम् |{आत्रेयो वसुश्रुतः | मरुद्रुद्रविष्णवः | त्रिष्टुप्} प॒दं यद्विष्णो᳚रुप॒मं नि॒धायि॒ तेन॑ पासि॒ गुह्यं॒ नाम॒ गोना᳚म् ||{5.3.3}{5.1.3.3}{3.8.16.3} |
तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ |{भौमोत्रिः | रुद्रः | त्रिष्टुप्} यक्ष्वा᳚ म॒हे सौ᳚मन॒साय॑ रु॒द्रं नमो᳚भिर्दे॒वमसु॑रं दुवस्य ||{5.42.11}{5.3.10.11}{4.2.19.1} |
भुव॑नस्य पि॒तरं᳚ गी॒र्भिरा॒भी रु॒द्रं दिवा᳚ व॒र्धया᳚ रु॒द्रम॒क्तौ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्} बृ॒हन्त॑मृ॒ष्वम॒जरं᳚ सुषु॒म्नमृध॑ग्घुवेम क॒विने᳚षि॒तासः॑ ||{6.49.10}{6.4.6.10}{4.8.6.5} |
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः |{गौपायना बंध्वादयः | हस्तः | अनुष्टुप्} अ॒यं मे᳚ वि॒श्वभे᳚षजो॒ऽयं शि॒वाभि॑मर्शनः ||{10.60.12}{10.4.18.12}{8.1.25.6} |
त्र्य᳚म्बकं यजामहे सु॒गन्धिं᳚ पुष्टि॒वर्ध॑नम् |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | अनुष्टुप्} उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता᳚त् ||{7.59.12}{7.4.4.12}{5.4.30.6} |
नमो᳚ म॒हद्भ्यो॒ नमो᳚, अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्यः॑ |{आजीगर्तिः शुनःशेपः | विश्वदेवाः | त्रिष्टुप्} यजा᳚म दे॒वान् यदि॑ श॒क्नवा᳚म॒ मा ज्याय॑सः॒ शंस॒मा वृ॑क्षि देवाः ||{1.27.13}{1.6.4.13}{1.2.24.3} |