|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention {मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}
[Last updated on: 15-Mar-2025]

************************ पंचरुद्र सूक्त ************************
कद्रु॒द्राय॒प्रचे᳚तसे¦मी॒ळ्हुष्ट॑माय॒तव्य॑से |{घौरः कण्वः | रुद्रः | गायत्री}

वो॒चेम॒शंत॑मंहृ॒दे || {1.43.1}{1.8.8.1}{1.3.26.1}

यथा᳚नो॒,अदि॑तिः॒कर॒त्¦पश्वे॒नृभ्यो॒यथा॒गवे᳚ |{घौरः कण्वः | रुद्रः | गायत्री}

यथा᳚तो॒काय॑रु॒द्रिय᳚म् || {1.43.2}{1.8.8.2}{1.3.26.2}

यथा᳚नोमि॒त्रोवरु॑णो॒¦यथा᳚रु॒द्रश्चिके᳚तति |{घौरः कण्वः | रुद्रो मित्रावरुणौ | गायत्री}

यथा॒विश्वे᳚स॒जोष॑सः || {1.43.3}{1.8.8.3}{1.3.26.3}

गा॒थप॑तिंमे॒धप॑तिं¦रु॒द्रंजला᳚षभेषजम् |{घौरः कण्वः | रुद्रः | गायत्री}

तच्छं॒योःसु॒म्नमी᳚महे || {1.43.4}{1.8.8.4}{1.3.26.4}

यःशु॒क्रइ॑व॒सूर्यो॒¦हिर᳚ण्यमिव॒रोच॑ते |{घौरः कण्वः | रुद्रः | गायत्री}

श्रेष्ठो᳚दे॒वानां॒वसुः॑ || {1.43.5}{1.8.8.5}{1.3.26.5}

शंनः॑कर॒त्यर्व॑ते¦सु॒गंमे॒षाय॑मे॒ष्ये᳚ |{घौरः कण्वः | रुद्रः | गायत्री}

नृभ्यो॒नारि॑भ्यो॒गवे᳚ || {1.43.6}{1.8.8.6}{1.3.27.1}

अ॒स्मेसो᳚म॒श्रिय॒मधि॒¦निधे᳚हिश॒तस्य॑नृ॒णाम् |{घौरः कण्वः | सोमः | गायत्री}

महि॒श्रव॑स्तुविनृ॒म्णम् || {1.43.7}{1.8.8.7}{1.3.27.2}

मानः॑सोमपरि॒बाधो॒¦मारा᳚तयोजुहुरन्त |{घौरः कण्वः | सोमः | गायत्री}

न॑इन्दो॒वाजे᳚भज || {1.43.8}{1.8.8.8}{1.3.27.3}

यास्ते᳚प्र॒जा,अ॒मृत॑स्य॒¦पर॑स्मि॒न्‌धाम᳚न्नृ॒तस्य॑ |{घौरः कण्वः | सोमः | अनुष्टुप्}

मू॒र्धानाभा᳚सोमवेन¦आ॒भूष᳚न्तीःसोमवेदः || {1.43.9}{1.8.8.9}{1.3.27.4}

इ॒मारु॒द्राय॑त॒वसे᳚कप॒र्दिने᳚¦क्ष॒यद्वी᳚राय॒प्रभ॑रामहेम॒तीः |{कुत्सः | रुद्रः | जगती}

यथा॒शमस॑द्‌द्वि॒पदे॒चतु॑ष्पदे॒¦विश्वं᳚पु॒ष्टंग्रामे᳚,अ॒स्मिन्न॑नातु॒रम् || {1.114.1}{1.16.9.1}{1.8.5.1}

मृ॒ळानो᳚रुद्रो॒तनो॒मय॑स्कृधि¦क्ष॒यद्वी᳚राय॒नम॑साविधेमते |{कुत्सः | रुद्रः | जगती}

यच्छंच॒योश्च॒मनु॑राये॒जेपि॒ता¦तद॑श्याम॒तव॑रुद्र॒प्रणी᳚तिषु || {1.114.2}{1.16.9.2}{1.8.5.2}

अ॒श्याम॑तेसुम॒तिंदे᳚वय॒ज्यया᳚¦क्ष॒यद्वी᳚रस्य॒तव॑रुद्रमीढ्वः |{कुत्सः | रुद्रः | जगती}

सु॒म्ना॒यन्निद्‌विशो᳚,अ॒स्माक॒माच॒रा¦रि॑ष्टवीराजुहवामतेह॒विः || {1.114.3}{1.16.9.3}{1.8.5.3}

त्वे॒षंव॒यंरु॒द्रंय॑ज्ञ॒साधं᳚¦व॒ङ्कुंक॒विमव॑से॒निह्व॑यामहे |{कुत्सः | रुद्रः | जगती}

आ॒रे,अ॒स्मद्दैव्यं॒हेळो᳚,अस्यतु¦सुम॒तिमिद्‌व॒यम॒स्यावृ॑णीमहे || {1.114.4}{1.16.9.4}{1.8.5.4}

दि॒वोव॑रा॒हम॑रु॒षंक॑प॒र्दिनं᳚¦त्वे॒षंरू॒पंनम॑सा॒निह्व॑यामहे |{कुत्सः | रुद्रः | जगती}

हस्ते॒बिभ्र॑द्‌भेष॒जावार्या᳚णि॒¦शर्म॒वर्म॑च्छ॒र्दिर॒स्मभ्यं᳚यंसत् || {1.114.5}{1.16.9.5}{1.8.5.5}

इ॒दंपि॒त्रेम॒रुता᳚मुच्यते॒वचः॑¦स्वा॒दोःस्वादी᳚योरु॒द्राय॒वर्ध॑नम् |{कुत्सः | रुद्रः | जगती}

रास्वा᳚नो,अमृतमर्त॒भोज॑नं॒¦त्मने᳚तो॒काय॒तन॑यायमृळ || {1.114.6}{1.16.9.6}{1.8.6.1}

मानो᳚म॒हान्त॑मु॒तमानो᳚,अर्भ॒कं¦मान॒उक्ष᳚न्तमु॒तमान॑उक्षि॒तम् |{कुत्सः | रुद्रः | जगती}

मानो᳚वधीःपि॒तरं॒मोतमा॒तरं॒¦मानः॑प्रि॒यास्त॒न्वो᳚रुद्ररीरिषः || {1.114.7}{1.16.9.7}{1.8.6.2}

मान॑स्तो॒केतन॑ये॒मान॑आ॒यौ¦मानो॒गोषु॒मानो॒,अश्वे᳚षुरीरिषः |{कुत्सः | रुद्रः | जगती}

वी॒रान्‌मानो᳚रुद्रभामि॒तोव॑धी¦र्ह॒विष्म᳚न्तः॒सद॒मित्‌त्वा᳚हवामहे || {1.114.8}{1.16.9.8}{1.8.6.3}

उप॑ते॒स्तोमा᳚न्‌पशु॒पा,इ॒वाक॑रं॒¦रास्वा᳚पितर्मरुतांसु॒म्नम॒स्मे |{कुत्सः | रुद्रः | जगती}

भ॒द्राहिते᳚सुम॒तिर्मृ॑ळ॒यत्त॒मा¦था᳚व॒यमव॒इत्ते᳚वृणीमहे || {1.114.9}{1.16.9.9}{1.8.6.4}

आ॒रेते᳚गो॒घ्नमु॒तपू᳚रुष॒घ्नं¦क्षय॑द्वीरसु॒म्नम॒स्मेते᳚,अस्तु |{कुत्सः | रुद्रः | त्रिष्टुप्}

मृ॒ळाच॑नो॒,अधि॑ब्रूहिदे॒वा¦धा᳚नः॒शर्म॑यच्छद्वि॒बर्हाः᳚ || {1.114.10}{1.16.9.10}{1.8.6.5}

अवो᳚चाम॒नमो᳚,अस्मा,अव॒स्यवः॑¦शृ॒णोतु॑नो॒हवं᳚रु॒द्रोम॒रुत्वा॑न् |{कुत्सः | रुद्रः | त्रिष्टुप्}

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒¦मदि॑तिः॒सिन्धुः॑पृथि॒वी,उ॒तद्यौः || {1.114.11}{1.16.9.11}{1.8.6.6}

ते᳚पितर्मरुतांसु॒म्नमे᳚तु॒¦मानः॒सूर्य॑स्यसं॒दृशो᳚युयोथाः |{शौनको गृत्समदः | रुद्रः | जगती}

अ॒भिनो᳚वी॒रो,अर्व॑तिक्षमेत॒¦प्रजा᳚येमहिरुद्रप्र॒जाभिः॑ || {2.33.1}{2.4.1.1}{2.7.16.1}

त्वाद॑त्तेभीरुद्र॒शंत॑मेभिः¦श॒तंहिमा᳚,अशीयभेष॒जेभिः॑ |{शौनको गृत्समदः | रुद्रः | जगती}

व्य१॑(अ॒)स्मद्द्वेषो᳚वित॒रंव्यंहो॒¦व्यमी᳚वाश्चातयस्वा॒विषू᳚चीः || {2.33.2}{2.4.1.2}{2.7.16.2}

श्रेष्ठो᳚जा॒तस्य॑रुद्रश्रि॒यासि॑¦त॒वस्त॑मस्त॒वसां᳚वज्रबाहो |{शौनको गृत्समदः | रुद्रः | जगती}

पर्षि॑णःपा॒रमंह॑सःस्व॒स्ति¦विश्वा᳚,अ॒भी᳚ती॒रप॑सोयुयोधि || {2.33.3}{2.4.1.3}{2.7.16.3}

मात्वा᳚रुद्रचुक्रुधामा॒नमो᳚भि॒¦र्मादुष्टु॑तीवृषभ॒मासहू᳚ती |{शौनको गृत्समदः | रुद्रः | जगती}

उन्नो᳚वी॒राँ,अ॑र्पयभेष॒जेभि॑¦र्भि॒षक्त॑मंत्वाभि॒षजां᳚शृणोमि || {2.33.4}{2.4.1.4}{2.7.16.4}

हवी᳚मभि॒र्हव॑ते॒योह॒विर्भि॒¦रव॒स्तोमे᳚भीरु॒द्रंदि॑षीय |{शौनको गृत्समदः | रुद्रः | जगती}

ऋ॒दू॒दरः॑सु॒हवो॒मानो᳚,अ॒स्यै¦ब॒भ्रुःसु॒शिप्रो᳚रीरधन्म॒नायै᳚ || {2.33.5}{2.4.1.5}{2.7.16.5}

उन्मा᳚ममन्दवृष॒भोम॒रुत्वा॒न्¦त्वक्षी᳚यसा॒वय॑सा॒नाध॑मानम् |{शौनको गृत्समदः | रुद्रः | जगती}

घृणी᳚वच्छा॒याम॑र॒पा,अ॑शी॒या¦ऽऽवि॑वासेयंरु॒द्रस्य॑सु॒म्नम् || {2.33.6}{2.4.1.6}{2.7.17.1}

क्व१॑(अ॒)स्यते᳚रुद्रमृळ॒याकु॒¦र्हस्तो॒यो,अस्ति॑भेष॒जोजला᳚षः |{शौनको गृत्समदः | रुद्रः | जगती}

अ॒प॒भ॒र्तारप॑सो॒दैव्य॑स्या॒¦भीनुमा᳚वृषभचक्षमीथाः || {2.33.7}{2.4.1.7}{2.7.17.2}

प्रब॒भ्रवे᳚वृष॒भाय॑श्विती॒चे¦म॒होम॒हींसु॑ष्टु॒तिमी᳚रयामि |{शौनको गृत्समदः | रुद्रः | जगती}

न॒म॒स्याक᳚ल्मली॒किनं॒नमो᳚भि¦र्गृणी॒मसि॑त्वे॒षंरु॒द्रस्य॒नाम॑ || {2.33.8}{2.4.1.8}{2.7.17.3}

स्थि॒रेभि॒रङ्गैः᳚पुरु॒रूप॑उ॒ग्रो¦ब॒भ्रुःशु॒क्रेभिः॑पिपिशे॒हिर᳚ण्यैः |{शौनको गृत्समदः | रुद्रः | जगती}

ईशा᳚नाद॒स्यभुव॑नस्य॒भूरे॒¦र्नवा,उ॑योषद्रु॒द्राद॑सु॒र्य᳚म् || {2.33.9}{2.4.1.9}{2.7.17.4}

अर्ह᳚न्‌बिभर्षि॒साय॑कानि॒धन्वा¦र्ह᳚न्‌नि॒ष्कंय॑ज॒तंवि॒श्वरू᳚पम् |{शौनको गृत्समदः | रुद्रः | जगती}

अर्ह᳚न्नि॒दंद॑यसे॒विश्व॒मभ्वं॒¦वा,ओजी᳚योरुद्र॒त्वद॑स्ति || {2.33.10}{2.4.1.10}{2.7.17.5}

स्तु॒हिश्रु॒तंग॑र्त॒सदं॒युवा᳚नं¦मृ॒गंभी॒ममु॑पह॒त्नुमु॒ग्रम् |{शौनको गृत्समदः | रुद्रः | जगती}

मृ॒ळाज॑रि॒त्रेरु॑द्र॒स्तवा᳚नो॒¦ऽन्यंते᳚,अ॒स्मन्निव॑पन्तु॒सेनाः᳚ || {2.33.11}{2.4.1.11}{2.7.18.1}

कु॒मा॒रश्चि॑त्‌पि॒तरं॒वन्द॑मानं॒¦प्रति॑नानामरुद्रोप॒यन्त᳚म् |{शौनको गृत्समदः | रुद्रः | जगती}

भूरे᳚र्दा॒तारं॒सत्प॑तिंगृणीषे¦स्तु॒तस्त्वंभे᳚ष॒जारा᳚स्य॒स्मे || {2.33.12}{2.4.1.12}{2.7.18.2}

यावो᳚भेष॒जाम॑रुतः॒शुची᳚नि॒¦याशंत॑मावृषणो॒याम॑यो॒भु |{शौनको गृत्समदः | रुद्रः | जगती}

यानि॒मनु॒रवृ॑णीतापि॒तान॒¦स्ताशंच॒योश्च॑रु॒द्रस्य॑वश्मि || {2.33.13}{2.4.1.13}{2.7.18.3}

परि॑णोहे॒तीरु॒द्रस्य॑वृज्याः॒¦परि॑त्वे॒षस्य॑दुर्म॒तिर्म॒हीगा᳚त् |{शौनको गृत्समदः | रुद्रः | जगती}

अव॑स्थि॒राम॒घव॑द्भ्यस्तनुष्व॒¦मीढ्व॑स्तो॒काय॒तन॑यायमृळ || {2.33.14}{2.4.1.14}{2.7.18.4}

ए॒वाब॑भ्रोवृषभचेकितान॒¦यथा᳚देव॒हृ॑णी॒षेहंसि॑ |{शौनको गृत्समदः | रुद्रः | त्रिष्टुप्}

ह॒व॒न॒श्रुन्नो᳚रुद्रे॒हबो᳚धि¦बृ॒हद्‌व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.33.15}{2.4.1.15}{2.7.18.5}

सोमा᳚रुद्राधा॒रये᳚थामसु॒र्य१॑(अं॒)¦प्रवा᳚मि॒ष्टयोऽर॑मश्नुवन्तु |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्}

दमे᳚दमेस॒प्तरत्ना॒दधा᳚ना॒¦शंनो᳚भूतंद्वि॒पदे॒शंचतु॑ष्पदे || {6.74.1}{6.6.13.1}{5.1.18.1}

सोमा᳚रुद्रा॒विवृ॑हतं॒विषू᳚ची॒¦ममी᳚वा॒यानो॒गय॑मावि॒वेश॑ |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्}

आ॒रेबा᳚धेथां॒निरृ॑तिंपरा॒चै¦र॒स्मेभ॒द्रासौ᳚श्रव॒सानि॑सन्तु || {6.74.2}{6.6.13.2}{5.1.18.2}

सोमा᳚रुद्रायु॒वमे॒तान्य॒स्मे¦विश्वा᳚त॒नूषु॑भेष॒जानि॑धत्तम् |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्}

अव॑स्यतंमु॒ञ्चतं॒यन्नो॒,अस्ति॑¦त॒नूषु॑ब॒द्धंकृ॒तमेनो᳚,अ॒स्मत् || {6.74.3}{6.6.13.3}{5.1.18.3}

ति॒ग्मायु॑धौति॒ग्महे᳚तीसु॒शेवौ॒¦सोमा᳚रुद्रावि॒हसुमृ॑ळतंनः |{बार्हस्पत्यो भरद्वाजः | सोमारुद्रौ | त्रिष्टुप्}

प्रनो᳚मुञ्चतं॒वरु॑णस्य॒पाशा᳚द्¦गोपा॒यतं᳚नःसुमन॒स्यमा᳚ना || {6.74.4}{6.6.13.4}{5.1.18.4}

इ॒मारु॒द्राय॑स्थि॒रध᳚न्वने॒गिरः॑,¦क्षि॒प्रेष॑वेदे॒वाय॑स्व॒धाव्ने᳚ |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती}

अषा᳚ळ्हाय॒सह॑मानायवे॒धसे᳚¦ति॒ग्मायु॑धायभरताशृ॒णोतु॑नः || {7.46.1}{7.3.13.1}{5.4.13.1}

हिक्षये᳚ण॒क्षम्य॑स्य॒जन्म॑नः॒¦साम्रा᳚ज्येनदि॒व्यस्य॒चेत॑ति |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती}

अव॒न्नव᳚न्ती॒रुप॑नो॒दुर॑श्चरा¦नमी॒वोरु॑द्र॒जासु॑नोभव || {7.46.2}{7.3.13.2}{5.4.13.2}

याते᳚दि॒द्युदव॑सृष्टादि॒वस्परि॑¦क्ष्म॒याचर॑ति॒परि॒सावृ॑णक्तुनः |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | जगती}

स॒हस्रं᳚तेस्वपिवातभेष॒जा¦मान॑स्तो॒केषु॒तन॑येषुरीरिषः || {7.46.3}{7.3.13.3}{5.4.13.3}

मानो᳚वधीरुद्र॒मापरा᳚दा॒¦माते᳚भूम॒प्रसि॑तौहीळि॒तस्य॑ |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | त्रिष्टुप्}

नो᳚भजब॒र्हिषि॑जीवशं॒से¦यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.46.4}{7.3.13.4}{5.4.13.4}

अ॒स्मेरु॒द्रामे॒हना॒पर्व॑तासो¦वृत्र॒हत्ये॒भर॑हूतौस॒जोषाः᳚ |{काण्वः प्रगाथः | देवाः | त्रिष्टुप्}

यःशंस॑तेस्तुव॒तेधायि॑प॒ज्र¦इन्द्र॑ज्येष्ठा,अ॒स्माँ,अ॑वन्तुदे॒वाः || {8.63.12}{8.7.4.12}{6.4.43.6}

त्वम॑ग्नेरु॒द्रो,असु॑रोम॒होदि॒व¦स्त्वंशर्धो॒मारु॑तंपृ॒क्षई᳚शिषे |{शौनको गृत्समदः | अग्निः | जगती}

त्वंवातै᳚ररु॒णैर्या᳚सिशंग॒य¦स्त्वंपू॒षावि॑ध॒तःपा᳚सि॒नुत्मना᳚ || {2.1.6}{2.1.1.6}{2.5.18.1}

वो॒राजा᳚नमध्व॒रस्य॑रु॒द्रं¦होता᳚रंसत्य॒यजं॒रोद॑स्योः |{गौतमो वामदेवः | रुद्रः, अग्निः | त्रिष्टुप्}

अ॒ग्निंपु॒रात॑नयि॒त्नोर॒चित्ता॒¦द्धिर᳚ण्यरूप॒मव॑सेकृणुध्वम् || {4.3.1}{4.1.3.1}{3.4.20.1}

तव॑श्रि॒येम॒रुतो᳚मर्जयन्त॒¦रुद्र॒यत्ते॒जनि॑म॒चारु॑चि॒त्रम् |{आत्रेयो वसुश्रुतः | मरुद्रुद्रविष्णवः | त्रिष्टुप्}

प॒दंयद्विष्णो᳚रुप॒मंनि॒धायि॒¦तेन॑पासि॒गुह्यं॒नाम॒गोना᳚म् || {5.3.3}{5.1.3.3}{3.8.16.3}

तमु॑ष्टुहि॒यःस्वि॒षुःसु॒धन्वा॒¦योविश्व॑स्य॒क्षय॑तिभेष॒जस्य॑ |{भौमोत्रिः | रुद्रः | त्रिष्टुप्}

यक्ष्वा᳚म॒हेसौ᳚मन॒साय॑रु॒द्रं¦नमो᳚भिर्दे॒वमसु॑रंदुवस्य || {5.42.11}{5.3.10.11}{4.2.19.1}

भुव॑नस्यपि॒तरं᳚गी॒र्भिरा॒भी¦रु॒द्रंदिवा᳚व॒र्धया᳚रु॒द्रम॒क्तौ |{भारद्वाज ऋजिश्वा | विश्वदेवाः | त्रिष्टुप्}

बृ॒हन्त॑मृ॒ष्वम॒जरं᳚सुषु॒म्न¦मृध॑ग्घुवेमक॒विने᳚षि॒तासः॑ || {6.49.10}{6.4.6.10}{4.8.6.5}

अ॒यंमे॒हस्तो॒भग॑वा¦न॒यंमे॒भग॑वत्तरः |{गौपायना बंध्वादयः | हस्तः | अनुष्टुप्}

अ॒यंमे᳚वि॒श्वभे᳚षजो॒¦ऽयंशि॒वाभि॑मर्शनः || {10.60.12}{10.4.18.12}{8.1.25.6}

त्र्य᳚म्बकंयजामहे¦सु॒गन्धिं᳚पुष्टि॒वर्ध॑नम् |{मैत्रावरुणिर्वसिष्ठः | रुद्रः | अनुष्टुप्}

उ॒र्वा॒रु॒कमि॑व॒बन्ध॑नान्¦मृ॒त्योर्मु॑क्षीय॒मामृता᳚त् || {7.59.12}{7.4.4.12}{5.4.30.6}

नमो᳚म॒हद्भ्यो॒नमो᳚,अर्भ॒केभ्यो॒¦नमो॒युव॑भ्यो॒नम॑आशि॒नेभ्यः॑ |{आजीगर्तिः शुनःशेपः | विश्वदेवाः | त्रिष्टुप्}

यजा᳚मदे॒वान्‌यदि॑श॒क्नवा᳚म॒¦माज्याय॑सः॒शंस॒मावृ॑क्षिदेवाः || {1.27.13}{1.6.4.13}{1.2.24.3}