************************ पुरुष सूक्त ************************ |
स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् |{नारायणः | पुरुषः | अनुष्टुप्} स भूमिं᳚ वि॒श्वतो᳚ वृ॒त्वाऽत्य॑तिष्ठद्दशाङ्गु॒लम् ||{10.90.1}{10.7.6.1}{8.4.17.1} |
पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य᳚म् |{नारायणः | पुरुषः | अनुष्टुप्} उ॒तामृ॑त॒त्वस्येशा᳚नो॒ यदन्ने᳚नाति॒रोह॑ति ||{10.90.2}{10.7.6.2}{8.4.17.2} |
ए॒तावा᳚नस्य महि॒माऽतो॒ ज्यायाँ᳚श्च॒ पूरु॑षः |{नारायणः | पुरुषः | अनुष्टुप्} पादो᳚ऽस्य॒ विश्वा᳚ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं᳚ दि॒वि ||{10.90.3}{10.7.6.3}{8.4.17.3} |
त्रि॒पादू॒र्ध्व उदै॒त् पुरु॑षः॒ पादो᳚ऽस्ये॒हाभ॑व॒त् पुनः॑ |{नारायणः | पुरुषः | अनुष्टुप्} ततो॒ विष्व॒ङ् व्य॑क्रामत् साशनानश॒ने, अ॒भि ||{10.90.4}{10.7.6.4}{8.4.17.4} |
तस्मा᳚द्वि॒राळ॑जायत वि॒राजो॒, अधि॒ पूरु॑षः |{नारायणः | पुरुषः | अनुष्टुप्} स जा॒तो, अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो᳚ पु॒रः ||{10.90.5}{10.7.6.5}{8.4.17.5} |
यत् पुरु॑षेण ह॒विषा᳚ दे॒वा य॒ज्ञमत᳚न्वत |{नारायणः | पुरुषः | अनुष्टुप्} व॒स॒न्तो, अ॑स्यासी॒दाज्यं᳚ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ||{10.90.6}{10.7.6.6}{8.4.18.1} |
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न् पुरु॑षं जा॒तम॑ग्र॒तः |{नारायणः | पुरुषः | अनुष्टुप्} तेन॑ दे॒वा, अ॑यजन्त सा॒ध्या, ऋष॑यश्च॒ ये ||{10.90.7}{10.7.6.7}{8.4.18.2} |
तस्मा᳚द्य॒ज्ञात् स᳚र्व॒हुतः॒ सम्भृ॑तं पृषदा॒ज्यम् |{नारायणः | पुरुषः | अनुष्टुप्} प॒शून् ताँश्च॑क्रे वाय॒व्या᳚नार॒ण्यान् ग्रा॒म्याश्च॒ ये ||{10.90.8}{10.7.6.8}{8.4.18.3} |
तस्मा᳚द्य॒ज्ञात् स᳚र्व॒हुत॒ ऋचः॒ सामा᳚नि जज्ञिरे |{नारायणः | पुरुषः | अनुष्टुप्} छन्दां᳚सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा᳚दजायत ||{10.90.9}{10.7.6.9}{8.4.18.4} |
तस्मा॒दश्वा᳚, अजायन्त॒ ये के चो᳚भ॒याद॑तः |{नारायणः | पुरुषः | अनुष्टुप्} गावो᳚ ह जज्ञिरे॒ तस्मा॒त् तस्मा᳚ज्जा॒ता, अ॑जा॒वयः॑ ||{10.90.10}{10.7.6.10}{8.4.18.5} |
यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् |{नारायणः | पुरुषः | अनुष्टुप्} मुखं॒ किम॑स्य॒ कौ बा॒हू का, ऊ॒रू पादा᳚, उच्येते ||{10.90.11}{10.7.6.11}{8.4.19.1} |
ब्रा॒ह्म॒णो᳚ स्य॒ मुख॑मासीद्बा॒हू रा᳚ज॒न्यः॑ कृ॒तः |{नारायणः | पुरुषः | अनुष्टुप्} ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो, अ॑जायत ||{10.90.12}{10.7.6.12}{8.4.19.2} |
च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो᳚, अजायत |{नारायणः | पुरुषः | अनुष्टुप्} मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ||{10.90.13}{10.7.6.13}{8.4.19.3} |
नाभ्या᳚, आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत |{नारायणः | पुरुषः | अनुष्टुप्} प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त् तथा᳚ लो॒काँ, अ॑कल्पयन् ||{10.90.14}{10.7.6.14}{8.4.19.4} |
स॒प्तास्या᳚सन् परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः |{नारायणः | पुरुषः | अनुष्टुप्} दे॒वा यद्य॒ज्ञं त᳚न्वा॒ना, अब॑ध्न॒न् पुरु॑षं प॒शुम् ||{10.90.15}{10.7.6.15}{8.4.19.5} |
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् |{नारायणः | पुरुषः | त्रिष्टुप्} ते ह॒ नाकं᳚ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे᳚ सा॒ध्याः सन्ति॑ दे॒वाः ||{10.90.16}{10.7.6.16}{8.4.19.6} |