|| श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ हरिः ॐ ||


For any questions, suggestions or participation in the project, contact Dayananda Aithal at dithal29@gmail.com
Mantra classification is following this convention {मंडल,सूक्त,मंत्र}{मंडल,अनुवाक,सूक्त,मंत्र}{अष्टक,अध्याय,वर्ग,मंत्र}
[Last updated on: 15-Mar-2025]

************************ पुरुष सूक्त ************************
स॒हस्र॑शीर्षा॒पुरु॑षः¦सहस्रा॒क्षःस॒हस्र॑पात् |{नारायणः | पुरुषः | अनुष्टुप्}

भूमिं᳚वि॒श्वतो᳚वृ॒त्वा¦ऽत्य॑तिष्ठद्दशाङ्गु॒लम् || {10.90.1}{10.7.6.1}{8.4.17.1}

पुरु॑षए॒वेदंसर्वं॒¦यद्भू॒तंयच्च॒भव्य᳚म् |{नारायणः | पुरुषः | अनुष्टुप्}

उ॒तामृ॑त॒त्वस्येशा᳚नो॒¦यदन्ने᳚नाति॒रोह॑ति || {10.90.2}{10.7.6.2}{8.4.17.2}

ए॒तावा᳚नस्यमहि॒मा¦ऽतो॒ज्यायाँ᳚श्च॒पूरु॑षः |{नारायणः | पुरुषः | अनुष्टुप्}

पादो᳚ऽस्य॒विश्वा᳚भू॒तानि॑¦त्रि॒पाद॑स्या॒मृतं᳚दि॒वि || {10.90.3}{10.7.6.3}{8.4.17.3}

त्रि॒पादू॒र्ध्वउदै॒त्‌पुरु॑षः॒¦पादो᳚ऽस्ये॒हाभ॑व॒त्‌पुनः॑ |{नारायणः | पुरुषः | अनुष्टुप्}

ततो॒विष्व॒ङ्‌व्य॑क्रामत्¦साशनानश॒ने,अ॒भि || {10.90.4}{10.7.6.4}{8.4.17.4}

तस्मा᳚द्वि॒राळ॑जायत¦वि॒राजो॒,अधि॒पूरु॑षः |{नारायणः | पुरुषः | अनुष्टुप्}

जा॒तो,अत्य॑रिच्यत¦प॒श्चाद्भूमि॒मथो᳚पु॒रः || {10.90.5}{10.7.6.5}{8.4.17.5}

यत्‌पुरु॑षेणह॒विषा᳚¦दे॒वाय॒ज्ञमत᳚न्वत |{नारायणः | पुरुषः | अनुष्टुप्}

व॒स॒न्तो,अ॑स्यासी॒दाज्यं᳚¦ग्री॒ष्मइ॒ध्मःश॒रद्ध॒विः || {10.90.6}{10.7.6.6}{8.4.18.1}

तंय॒ज्ञंब॒र्हिषि॒प्रौक्ष॒न्¦पुरु॑षंजा॒तम॑ग्र॒तः |{नारायणः | पुरुषः | अनुष्टुप्}

तेन॑दे॒वा,अ॑यजन्त¦सा॒ध्या,ऋष॑यश्च॒ये || {10.90.7}{10.7.6.7}{8.4.18.2}

तस्मा᳚द्य॒ज्ञात्‌स᳚र्व॒हुतः॒¦सम्भृ॑तंपृषदा॒ज्यम् |{नारायणः | पुरुषः | अनुष्टुप्}

प॒शून्‌ताँश्च॑क्रेवाय॒व्या᳚¦नार॒ण्यान्‌ग्रा॒म्याश्च॒ये || {10.90.8}{10.7.6.8}{8.4.18.3}

तस्मा᳚द्य॒ज्ञात्‌स᳚र्व॒हुत॒¦ऋचः॒सामा᳚निजज्ञिरे |{नारायणः | पुरुषः | अनुष्टुप्}

छन्दां᳚सिजज्ञिरे॒तस्मा॒¦द्यजु॒स्तस्मा᳚दजायत || {10.90.9}{10.7.6.9}{8.4.18.4}

तस्मा॒दश्वा᳚,अजायन्त॒¦येकेचो᳚भ॒याद॑तः |{नारायणः | पुरुषः | अनुष्टुप्}

गावो᳚जज्ञिरे॒तस्मा॒त्¦तस्मा᳚ज्जा॒ता,अ॑जा॒वयः॑ || {10.90.10}{10.7.6.10}{8.4.18.5}

यत्पुरु॑षं॒व्यद॑धुः¦कति॒धाव्य॑कल्पयन् |{नारायणः | पुरुषः | अनुष्टुप्}

मुखं॒किम॑स्य॒कौबा॒हू¦का,ऊ॒रूपादा᳚,उच्येते || {10.90.11}{10.7.6.11}{8.4.19.1}

ब्रा॒ह्म॒णो᳚स्य॒मुख॑मासी¦द्बा॒हूरा᳚ज॒न्यः॑कृ॒तः |{नारायणः | पुरुषः | अनुष्टुप्}

ऊ॒रूतद॑स्य॒यद्वैश्यः॑¦प॒द्भ्यांशू॒द्रो,अ॑जायत || {10.90.12}{10.7.6.12}{8.4.19.2}

च॒न्द्रमा॒मन॑सोजा॒त¦श्चक्षोः॒सूर्यो᳚,अजायत |{नारायणः | पुरुषः | अनुष्टुप्}

मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑¦प्रा॒णाद्वा॒युर॑जायत || {10.90.13}{10.7.6.13}{8.4.19.3}

नाभ्या᳚,आसीद॒न्तरि॑क्षं¦शी॒र्ष्णोद्यौःसम॑वर्तत |{नारायणः | पुरुषः | अनुष्टुप्}

प॒द्भ्यांभूमि॒र्दिशः॒श्रोत्रा॒त्¦तथा᳚लो॒काँ,अ॑कल्पयन् || {10.90.14}{10.7.6.14}{8.4.19.4}

स॒प्तास्या᳚सन्‌परि॒धय॒¦स्त्रिःस॒प्तस॒मिधः॑कृ॒ताः |{नारायणः | पुरुषः | अनुष्टुप्}

दे॒वायद्य॒ज्ञंत᳚न्वा॒ना¦,अब॑ध्न॒न्‌पुरु॑षंप॒शुम् || {10.90.15}{10.7.6.15}{8.4.19.5}

य॒ज्ञेन॑य॒ज्ञम॑यजन्तदे॒वा¦स्तानि॒धर्मा᳚णिप्रथ॒मान्या᳚सन् |{नारायणः | पुरुषः | त्रिष्टुप्}

तेह॒नाकं᳚महि॒मानः॑सचन्त॒¦यत्र॒पूर्वे᳚सा॒ध्याःसन्ति॑दे॒वाः || {10.90.16}{10.7.6.16}{8.4.19.6}